Jnanamrtasara-Samhita (also called "Narada-Pancaratra")

Input by ...




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Jñānāmṛtasāra-Saṃhitā (also called "Nārada-Pañcarātra")




śrī-nārada-pañca-rātram

prathamaika-rātre prathamo 'dhyāyaḥ


oṃ namo bhagavate vāsudevāya

atha maṅgalācaraṇam

nārāyaṇaṃ namas kṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ caiva tato jayam udīrayet //

gaṇeśa-śeṣa-brahmeśa-dineśa-pramukhāḥ surāḥ /
kumārādyāś ca munayaḥ siddhāś ca kapilādayaḥ // Jss_1,1.1 //
lakṣmī sarasvatī durgā sāvitrī rādhikā parā /
bhaktyā namanti yaṃ śaśvat taṃ namāmi parāt paraṃ // Jss_1,1.2 //
dhyāyante satataṃ santo yogino vaiṣṇavās tathā /
jyotir-abhyantare rūpam atulaṃ śyāma-sundaram // Jss_1,1.3 //
dhyāyet taṃ paramaṃ brahma paramātmānam īśvaram /
nirīham ati-nirliptam nirguṇaṃ prakṛteḥ paraṃ // Jss_1,1.4 //
sarveśaṃ sarva-rūpaṃ ca sarva-kāraṇa-kāraṇam /
satyaṃ nityaṃ ca puruṣaṃ purāṇaṃ param avyayam // Jss_1,1.5 //
maṅgalyaṃ maṅgalārhaṃ ca maṅgalaṃ maṅgalālayam /
svecchā-mayaṃ paraṃ dhāma bhagavantaṃ sanātanam // Jss_1,1.6 //
stuvanti vedā yaṃ śaśvann ānantaṃ jānanti yasya te /
taṃ staumi paramānandaṃ sānandaṃ nanda-nandanam // Jss_1,1.7 //
bhakta-priyaṃ ca bhakteśaṃ bhaktānugraha-vigrahaṃ /
śrīdaṃ śrīśaṃ śrī-nivāsaṃ śrī-kṛṣṇaṃ rādhikeśvaram // Jss_1,1.8 //
jñānāmṛtaṃ jñāna-sindhoḥ saṃprāpya śaṅkarād guroḥ /
parāvarāc ca paramād yogīndrāṇāṃ guror guroḥ // Jss_1,1.9 //
vedebhyo dadhi-sindhubhyaś caturbhyaḥ sumanoharam /
taj jñāna-mantha-daṇḍena saṃnirmathya navaṃ navam // Jss_1,1.10 //
navanītaṃ samuddhṛtya natvā śambhoḥ padāmbujam /
vidhi-putro nārado 'haṃ pañca-rātraṃ samārabhe // Jss_1,1.11 //

oṃ nārāyaṇāśrame puṇye puṇya-kṣetre ca bhārata /
siddhe nārāyaṇa-kṣetre vaṭa-mūle supuṇyade // Jss_1,1.12 //
kṛṣṇāṃśaṃ kṛṣṇa-bhaktaṃ ca palaṃ kṛṣṇa-parāyaṇam /
śrī-kṛṣṇa-caraṇāmbhoja-dhyānaikatāna-mānasam // Jss_1,1.13 //
japantaṃ paramaṃ brahma kṛṣṇa ity akṣara-dvayam /
sukhāsane sukhāsīnaṃ kṛṣṇa-dvaipāyanaṃ munim // Jss_1,1.14 //
papraccha śukadevaś ca sarva-jñaṃ pitaraṃ muniḥ /
kāraṇaṇ ca purāṇānāṃ purāṇaṃ param avyayam // Jss_1,1.15 //

śrī-śuka uvāca
bhagavan sarva-tattva-jña veda-vedāṅga-pāraga /
yad yat prakāraṃ jñānaṃ ca nigūḍhaṃ śruti-sammatam // Jss_1,1.16 //
teṣu yat sāra-bhūtaṃ cāpy ajñānāndha-pradīpakam /
tat tat sarvaṃ samālocya māṃ bodhayitum arhasi // Jss_1,1.17 //

atha śrī-kṛṣṇa-bhakti-praśaṃśā

sa pitā jñāna-dātā yo jñānaṃ tat kṛṣṇa-bhaktidam /
sā bhaktiḥ paramā śuddhā kṛṣṇa-dāsya-pradā ca yā // Jss_1,1.18 //
tad eva dāsyaṃ śastaṃ yat sākṣāc caraṇa-sevanaṃ /
nityaṃ goloka-vāsaṃ ca purataḥ stavanaṃ hareḥ // Jss_1,1.19 //
śaśvan nimeṣa-rahitaṃ tat-pāda-padma-darśanam /
śaśvat tat-sārdham ālāpa-sevā-karma-niyojanam // Jss_1,1.20 //
tena sārdham aviccheda-sthānaṃ paraṃ śobhanam /
bhaktānāṃ vāñcchitaṃ vastu sāra-bhūtaṃ śrutau śrutam // Jss_1,1.21 //

putrasya vacanaṃ śrutvā vyāsadevo jahāsa saḥ /
vijñāya jñāninaṃ putraṃ paramāhlādam āpa ha // Jss_1,1.22 //
putraṃ śubhāśiṣaṃ kṛtvā sarva-jñaḥ sarva-bhāvanaḥ /
yathāprāptaṃ guru-mukhāt pravaktum upacakrame // Jss_1,1.23 //

śrī-vyāsa uvāca
śuka dhanyo 'si mānyo 'si puṇya-rūpo 'si bhārate /
putreṇa bhavatāsmākaṃ kulaṃ muktaṃ ca pāvanam // Jss_1,1.24 //
sa putraḥ kṛṣṇa-bhakto yo bhārate suyaśas-karaḥ /
punāti puṃsāṃ śatakaṃ janma-mātreṇa līlayā // Jss_1,1.25 //
mātā-mahānāṃ śatakaṃ mātaraṃ mātṛ-mātaram /
sodarān bāndhavāṃś caiva bhṛtyān patnīṃ sahātmajām // Jss_1,1.26 //
yat-kanyāṃ pratigṛhṇāti tad-ādi-puruṣa-trayam /
kanyā-pradātā śvaśuro jīvan-muktaḥ sabhāryakaḥ // Jss_1,1.27 //
svayaṃ vidhātā bhagavān paraṃ kṛṣṇa-parāyaṇaḥ /
kṛṣṇa-bhakto vasiṣṭas tu tat suto vaiṣṇavaḥ svayam // Jss_1,1.28 //
vaiṣṇavas tat sutaḥ śaktiḥ kṛṣṇa-dhyānaika-mānasaḥ /
parāśaraś ca tat-putraḥ kṛṣṇa-pādābja-sevayā // Jss_1,1.29 //
jīvan-mukto mahā-jñānī yogīndrāṇāṃ guror guruḥ /
ahaṃ veda-vibhaktā ca śrī-kṛṣṇa-pāda-sevayā // Jss_1,1.30 //
gurur me bhagavān sākṣād yogīndro nārado muniḥ /
guror gurur me śambhuś ca yogīndrāṇāṃ guror guruḥ // Jss_1,1.31 //
teṣāṃ puṇyena putras tvaṃ puṇya-rāśiś ca mūrtimān /
padmānāṃ mama puṃsāṃ ca prakāśo bhāskaraḥ svayam // Jss_1,1.32 //
śrī-kṛṣṇa-caraṇāmbhojaṃ pādābjaṃ nāradeśayoḥ /
sarasvatīṃ namas kṛtya jñānaṃ vakṣye sanātanam // Jss_1,1.33 //
śrūyatām pañca-rātraṃ ca veda-sāram abhīpsitam /
pañca-saṃvādam iṣṭaṃ ca bhaktānām abhivāñcchitam // Jss_1,1.34 //
prāṇādhikaṃ priyaṃ śuddhaṃ paraṃ jñānāmṛtaṃ śubhaṃ /
atha ṣaṭ-saṃvādāḥ ?what? hi goloke śata-śṛṅge ca parvate // Jss_1,1.35 //
supuṇye virajā-tīre vaṭa-mūle manohare /
purato rādhikāyāś ca brahmāṇaṃ kamalodbhavam // Jss_1,1.36 //
tam uvāca mahā-bhaktaṃ stuvantaṃ praṇataṃ sutam /
pañca-rātram idaṃ puṇyaṃ śrutvā ca jagatāṃ vidhiḥ // Jss_1,1.37 //
praṇamya rādhikāṃ kṛṣṇaṃ prayayau śiva-mandiram /
bhaktyā tam pūjayām āsa śaṅkaraḥ paramādaram // Jss_1,1.38 //
sukhāsane sukhāsīnaṃ svasthaṃ bhaktaṃ ca pūjitam /
papraccha vārtāṃ vinayī vinayena sukhāvahām // Jss_1,1.39 //
sarvaṃ taṃ kathayām āsa pañca-rātrādikaṃ śubham /
vasantaṃ vaṭa-mūle ca svarge mandākinī-taṭe // Jss_1,1.40 //
yogīndrair api siddhendrair munīndraiś ca stutaṃ prabhuṃ /
jñānāmṛtaṃ tam uktvā sa brahma-lokaṃ jagāma ha // Jss_1,1.41 //
śambhuś ca kathayām āsa sva-śiṣyaṃ nāradaṃ munim /
nāradaḥ kathayām āsa puṣkare sūrya-parvaṇi // Jss_1,1.42 //
māṃ bhaktam anuraktaṃ ca puṇyāhe muni-saṃsadi /
pañca-rātram idaṃ śuddhaṃ bhramāndha-dhvaṃsa-dīpakam // Jss_1,1.43 //

atha pañca-rātra-pada-vyākhyā

rātraṃ ca jñāna-vacanaṃ jñānaṃ pañca-vidhaṃ smṛtam /
tenedaṃ pañca-rātraṃ ca pravadanti manīṣiṇaḥ // Jss_1,1.44 //
jñānaṃ parama-tattvaṃ ca janma-mṛtyu-jarāpaham /
tato mṛtyuñjayaḥ śambhuḥ saṃprāpa kṛṣṇa-vaktrataḥ // Jss_1,1.45 //
jñānam dvitīyaṃ paramaṃ mumukṣūṇāṃ ca vāñcchitam /
paraṃ mukti-pradaṃ śuddhaṃ yato līnaṃ hareḥ pade // Jss_1,1.46 //
jñānaṃ śuddhaṃ tṛtīyaṃ ca maṅgalaṃ kṛṣṇa-bhaktidam /
tad-dāsyam adhīṣṭaṃ ca yato dāsyaṃ labhed dhareḥ // Jss_1,1.47 //
caturthaṃ yaugikaṃ jñānaṃ sarva-siddhi-pradaṃ param /
sarvasvaṃ yogināṃ putra siddhānāṃ ca sukha-pradam // Jss_1,1.48 //
aṇimā laghimā vyāptiḥ prākāmyaṃ mahimā tathā /
īśitvaṃ ca vaśitvaṃ ca tathākāmāvasāyitā // Jss_1,1.49 //
sāvajñaṃ dūra-śravaṇaṃ para-kāya-praveśanam /
kāya-vyūhaṃ jīva-dānaṃ para-jīva-haraṃ param // Jss_1,1.50 //
sarga-kartṛtva-śilpaṃ ca sarga-saṃhāra-kāraṇam /
siddhaṃ ca ṣoḍaśa-vidhaṃ jñānināṃ ca yato bhavet // Jss_1,1.51 //
jñānaṃ ca paramaṃ proktaṃ tad vai vaiṣayikaṃ nṛṇāṃ /
yad iṣṭa-devī māyā sā paraṃ saṃmoha-kāraṇaṃ // Jss_1,1.52 //
viṣaye baddha-citaṃ ca sarvam indriya-sevanam /
poṣanaṃ sva-kuṭumbānāṃ svātmanaś ca niranratam // Jss_1,1.53 //
prathamaṃ sāttvikaṃ jñānaṃ dvitīyaṃ ca tad eva ca /
nairguṇyaṃ ca tṛtīyaṃ ca jñānaṃ ca sarvataḥ param // Jss_1,1.54 //
caturtham ca rājasikaṃ bhaktas tan nābhivāñcchati /
pañcamaṃ tāmasaṃ jñānaṃ vidvāṃs tan nābhivāñcchati // Jss_1,1.55 //
jñānaṃ pañca-vidhaṃ proktaṃ pañca-rātraṃ vidur budhāḥ /
pañca-rātraṃ sapta-vidhaṃ jñānināṃ jñānadaṃ param // Jss_1,1.56 //
brāhmaṃ śaivaṃ ca kaumāraṃ vāsiṣṭaṃ kāpilaṃ param /
gautamīyaṃ nāradīyam idaṃ sapta-vidhaṃ smṛtam // Jss_1,1.57 //

atha grantha-praśaṃsā

ṣaṭ pañca-rātraṃ vedāś ca purāṇāni ca sarvaśaḥ /
itihāsaṃ dharma-śāstraṃ śātraṃ ca siddhi-yoga-jam // Jss_1,1.58 //
dṛṣṭvā sarvaṃ samālokya jñānaṃ saṃprāpya śaṅkarāt /
jñānāmṛtaṃ pañca-rātraṃ cakāra nārado muniḥ // Jss_1,1.59 //
puṇyaṃ ca pāpa-vighnaṃ bhakti-dāsya-pradaṃ hareḥ /
sarvasvaṃ vaiṣṇavānāṃ ca priyaṃ prāṇādhikaṃ suta // Jss_1,1.60 //
sāra-bhūtaṃ ca sarveṣāṃ vedānāṃ paramādbhutam /
nāradīyaṃ pañca-rātraṃ purāṇeṣu sudurlabham // Jss_1,1.61 //
sarvāntarātmā bhagavān brahma-jyotiḥ sanātanam /
paripūrṇatamaḥ śrīmān yathā kṛṣṇaḥ sureṣu ca // Jss_1,1.62 //
yathā devīṣu pūjyā sā mūla-prakṛtir īśvarī /
vaiṣṇavānāṃ ca siddhānāṃ jñānināṃ yogināṃ śivaḥ // Jss_1,1.63 //
viśvastānāṃ indriyānām manaś ca śīghra-gāminām /
brahmā ca veda-viduṣāṃ pūjyānāṃ ca gaṇeśvaraḥ // Jss_1,1.64 //
sanat-kumāro bhagavān munīnāṃ pravaro yathā /
bṛhaspatir buddhimatāṃ siddhānāṃ kapilo yathā // Jss_1,1.65 //
yogīndrānāṃ satāṃ śuddha ṛṣir nārāyaṇo yathā /
kavīnāṃ ca yathā śukraḥ paṇḍitānāṃ bṛhaspatiḥ // Jss_1,1.66 //
saritām ca yathā gaṅgā samudrāṇāṃ jalārṇavaḥ /
vṛndāvanaṃ vanānāṃ ca varṣānāṃ bhārataṃ yathā // Jss_1,1.67 //
puṣkaraṃ tatra tīrthānāṃ pūjyānāṃ vaiṣṇavo yathā /
ātmākāśo yathāptānāṃ yathā kāśī purīṣu ca // Jss_1,1.68 //
vṛkṣāṇāṃ kalpa-vṛkṣaś ca surabhī kāma-dhenuṣu /
puṣpāṇāṃ pārijātaś ca patrāṇāṃ tulasī yathā // Jss_1,1.69 //
mantrāṇāṃ kṛṣṇa-mantraś ca yathā vidyā dhaneṣv api /
yathā tejasvināṃ sūryo miṣṭānām amṛtaṃ yathā // Jss_1,1.70 //
ādhārāṇāṃ ca sthūlānāṃ mahā-viṣṇur yathā suta /
sūkṣmāṇāṃ paramāṇuś ca guruṇāṃ mantra-tantra-daḥ // Jss_1,1.71 //
putraś ca sneha-pātrāṇāṃ nakṣatrāṇāṃ yathā śaśī /
yathā ghṛtaṃ ca gavyānāṃ śasyānāṃ dhānyam īpsitam // Jss_1,1.72 //
śāstrāṇāṃ ca yathā vedāḥ sāśramāṇāṃ yathā dvijaḥ /
taijasānāṃ yathā ratnaṃ muktāmāṇikyahīrakam // Jss_1,1.73 //
yathā chandasi gāyatrī durgā śaktimatīṣv api /
pati-vratāsu laksmīś ca kṣamāśīlāsu medinī // Jss_1,1.74 //
saubhāgyāsu sundarīṣu rādhā kṛṣṇa-priyāsu ca /
hanumān vānarāṇāṃ ca pakṣiṇāṃ garuḍo yathā // Jss_1,1.75 //
vāhanānāṃ balavatāṃ śaṅkarasya yathā vṛṣaḥ /
śālagrāmaś ca yantrāṇāṃ pūjāsu kṛṣṇa-pūjanam // Jss_1,1.76 //
ekādaśī vratānāṃ ca tapaḥsv anaśanaṃ yathā /
yajñānāṃ japa-yajñaś ca satyaṃ dharmeṣu putraka // Jss_1,1.77 //
suśīlaṃ ca guṇānāṃ ca puṇyeṣu kṛṣṇa-kīrtanam /
śobhāśu sukha-dṛśyeṣu prabhā tejaḥsu sarvataḥ // Jss_1,1.78 //
poṣṭrīṇāṃ upakartṛṇāṃ mitrāṇāṃ jananī yathā /
lokānām api lokeśaḥ śeṣo nāgeṣu pūjitaḥ // Jss_1,1.79 //
sudarśanaṃ ca śastrāṇāṃ viśvakarmā ca śilpinām /
dharmiṣṭheṣu dayāvatsu devarṣisu mahatsu ca // Jss_1,1.80 //
viṣṇu-bhakteṣu vijñeṣu yathaiva nārado muniḥ /
evaṃ ca sarva-śāstreṣu pañca-rātraṃ ca pūjitam // Jss_1,1.81 //
yathā nipīya pīyūṣaṃ na spṛhā cānya-vastuṣu /
pañca-rātram abhijñāya nānyeṣu ca spṛhā satām // Jss_1,1.82 //
sarvārtha-jñāna-bījaṃ cāpy ajñānāndha-pradīpam /
vedasāroddhṛtaṃ tattvaṃ sarveṣāṃ samabhīpsitam // Jss_1,1.83 //

iti śrī-nārada-pañca-rātre grantha-praśaṃsanaṃ nāma prathamo 'dhyāyaḥ


prathamaika-rātre dvitīyo 'dhyāyaḥ


śuka uvāca
kutra vā pañca-rātraṃ ca nāradasya ca dhīmate /
pradattaṃ śambhunā tāta tan me vyākhyātum arhasi // Jss_1,2.1 //

atha nāradasya tapo-varṇanam

vyāsa uvāca
adhītya sarvān vedāṃś ca vedāṅgāṇ pitur antike /
jagāma tītrhaṃ kedāraṃ supraśastaṃ ca bhārate // Jss_1,2.2 //
himālayasya pūrve ya gaṅgā-tīre manohare /
siddhe nārāyaṇa-kṣetre sarveṣāṃ abhivāñcchite // Jss_1,2.3 //
tapaś cakāra sa munir divyaṃ varṣa-sahasrakam /
pitroktenaiva vidhinā satataṃ saṃyutaḥ śuciḥ // Jss_1,2.4 //
śuśrāvākāśa-vāṇīṃ ca tapaso 'nte mahā-muniḥ /
svalpākṣarāṃ ca bahv-arthāṃ pariṇāma-sukhāvahām // Jss_1,2.5 //

atha nāradaṃ prati daiva-vāṇī

aśarīriṣy uvāca
ādhārito yadi haris tapasā tataḥ kim /
nādhārito yadi haris tapasā tataḥ kim /
antar bahir yadi haris tapasā tataḥ kim /
nāntar bahir yadi haris tapasā tataḥ kim // Jss_1,2.6 //
virama virama brahman kiṃ tapasyāsu vatsa /
vraja vraja dvija śīghraṃ śaṅkaraṃ jñāna-sindhum /
labha labha hari-bhaktiṃ vaiṣṇavoktāṃ supakvāṃ /
bhava-nigaḍa-nibandha-chedinīṃ kartanīṃ ca // Jss_1,2.7 //

iti śrutvā ca sa munir vimanāḥ svar-ṇadī-taṭe /
cakārārthānusandhānaṃ na prasannam ca tan manaḥ // Jss_1,2.8 //
ruroda svar-ṇadī-tīre smāraṃ smāraṃ hareḥ padam /
dadarśa puratas tātaṃ brahmāṇaṃ sakumārakam // Jss_1,2.9 //
nanāma sahasā mūrdhnā pitaraṃ taṃ sahodaram /
pādyam arghyaṃ ca pradadau javena sādaraṃ muniḥ // Jss_1,2.10 //
śloka-dvayārthaṃ papraccha kumāraṃ jagatāṃ vidhim /
sukhāsīnaṃ susthiraṃ ca sasmitaṃ ca gata-śramam // Jss_1,2.11 //
svātmārāmaṃ pūrṇa-kāmaṃ jñānināṃ ca guror gurum /
sāśru-netraḥ pulakito bhaktyā praṇata-kandharam // Jss_1,2.12 //
nāradasya vacaḥ śrutvā dṛṣṭvā taṃ kātaraṃ vidhiḥ /
putreṇa sārddham ālocya vyākhyāṃ kartuṃ samārebhe // Jss_1,2.13 //

atha daiva-vāṇyarthaḥ

brahmovāca
he vatsa pūrva-ślokārthaṃ nigūḍhaṃ śruti-sammatam /
vedārthaṃ dvi-vidhaṃ śuddhaṃ vyākhyāṃ kurvanti vaidikāḥ // Jss_1,2.14 //
ārādhito yadi harir yena puṃsā sva-bhaktitaḥ /
kiṃ tasya tapasā vyarthaṃ tīrtha-pūtasya nārada // Jss_1,2.15 //
kṛṣṇa-mantropāsakasya jīvan-muktasya bhārate /
tapaś copahāsa-bījaṃ tathā carvita-carvaṇam // Jss_1,2.16 //
mantra-grahaṇa-mātreṇa puruṣāṇāṃ śataṃ suta /
punāti sva-sva-bhaktaṃ ca cāndhavaṃś cāvalīlayā // Jss_1,2.17 //
nahi dharmo nahi tapaḥ śrī-kṛṣṇa-sevanāt param /
pariśramaṃ ca viphalaṃ tapasā vaiṣṇavasya ca // Jss_1,2.18 //
kṛṣṇa-mantropāsakasya tīrtha-pūtasya putraka /
tīrtha-snānam anaśanaṃ vedeṣu ca viḍambanam // Jss_1,2.19 //
pūrva-karmānurodhena yat pāpaṃ vaiṣṇavasya ca /
mantra-grahaṇa-mātreṇa naṣṭaṃ vahnau yathā tṛṇam // Jss_1,2.20 //
pavitraḥ paramo vahniḥ pavitraṃ cāmalaṃ jalaṃ /
pavitraṃ bhārataṃ varṣaṃ tīrthaṃ yat tulasī-dalam // Jss_1,2.21 //
punāti līlayaitāni śuddhaḥ kṛṣṇa-parāyaṇaḥ /
upasparśa ca bhaktasyāpy ete vāñcchanti sādaram // Jss_1,2.22 //
bhaktasya pāda-rajasā sadyaḥ pūtā vasundharā /
nahi pūta-stri-bhuvane śrī-kṛṣṇa-sevakāt paraḥ // Jss_1,2.23 //
śāligrāma-śilā-cakre karoti kṛṣṇa-pūjanam /
tat-pādodaka-naivedyaṃ nityaṃ bhuṅkte ca yaḥ pumān // Jss_1,2.24 //
sa vaiṣṇavo mahā-pūtas tan-mantropāsakaḥ śuciḥ /
punāti puṃsāṃ śatakaṃ janma-mātrāt sabāndhavam // Jss_1,2.25 //
vatsa ślokasyaika-pādaṃ vyākhyātaṃ ca yathāgamam /
vyākhyātaṃ karomy anya-pādaṃ yathājñānaṃ miśāmaya // Jss_1,2.26 //
nārādhito yadi harir yena puṃsādhamena ca /
kiṃ tasya tapasā vyarthaṃ niṣphalaṃ tat-pariśramaḥ // Jss_1,2.27 //
vratāny eva hi dānāni tapāṃsy anaśanāni ca /
vedopayuktā yajñāś ca karmāṇi ca śubhāni ca /
na niṣpunāty abhaktaṃ ca surākumbham ivāpagā // Jss_1,2.28 //
abhakta-sparśa-mātreṇa tīrthāni kampitāni ca /
abhakta-bhāra-duḥkhena kampitā sā vasundharā // Jss_1,2.29 //
ślokārdhaṃ kathitaṃ vatsa kiṃcid eva yathāgamam /
tasyārdhasyāpi vyākhyānaṃ karomīti niśāmaya // Jss_1,2.30 //
veda-sāraṃ kṛṣṇa-mataṃ mamāpi nahi kalpanā /
antar bahir yadi hair yeṣāṃ puṃsāṃ mahātmanāṃ // Jss_1,2.31 //
svapne jāgaraṇe śaśvat tapas teṣāṃ ca niṣphalam /
sa eva viṣṇu-tulyo hi tad-aṃśo bhārate mune // Jss_1,2.32 //
tasya rakṣā-nibandhena tad-abhyāse sudarśanam /
dhyāna-mātreṇa niṣ-pāpaḥ punāti bhuvana-trayam // Jss_1,2.33 //
datvā cakraṃ ca rakṣārthaṃ na niścinto janārdanaḥ /
svayaṃ tan nikaṭaṃ yāti draṣṭuṃ rakṣaṇāya ca // Jss_1,2.34 //
tat-paro hi priyo nāsti kṛṣṇasya paramātmanaḥ /
nahi bhaktāt paraś cātmā prāṇāś cāvayavādayaḥ /
na lakṣmī rādhikā vāṇī svayaṃbhuḥ śambhur eva ca // Jss_1,2.35 //
bhakta-prāṇo hi kṛṣṇaś ca kṛṣṇa-prāṇā hi vaiṣṇavāḥ /
dhyāyante vaiṣṇavāḥ kṛṣṇaṃ kṛṣṇaś ca vaiṣṇavāṃs tathā // Jss_1,2.36 //
vyākhyātam ca tri-pādaṃ ca he munīndra yathāgamam /
śeṣa-pādasya vyākhyānaṃ karomīti niśāmaya // Jss_1,2.37 //
nāntar bahir yadi harir yeṣāṃ puṃsāṃ ca nārada /
teṣām api tapo vyartham antar-malina-cetasāṃ // Jss_1,2.38 //
kiṃ taj-jñānena tapasā vratena niyamena ca /
tīrtha-snānena puṇyenāpi abhakta-mūḍha-cetasāṃ // Jss_1,2.39 //
kṛṣṇa-bhakti-vihīnebhyo dvijebhyaḥ śvapaco mahān /
śūkaro mleccha-nivahaḥ sva-dharmācareṇa ca // Jss_1,2.40 //
sva-dharma-hīnā viprāś cāpy abhakṣya-bhakṣaṇena ca /
nityaṃ nityaṃ vidharmeṇa patitāḥ śvapacādhamāḥ // Jss_1,2.41 //
brahmaṇānāṃ sva-dharmaś ca santataṃ kṛṣṇa-sevanam /
nityaṃ te bhuñjate santas tan-naivedyaṃ pādodakam // Jss_1,2.42 //
na datvā haraye yas tu yadi bhuṅkte dvijādhamaḥ /
annaṃ viṣṭhā-samaṃ mūtra-samaṃ toyaṃ vidur budhāḥ // Jss_1,2.43 //
bhuṅkte sva-bhakṣyaṃ kolaś ca mlecchaś ca śvapacādhamaḥ /
vipro nityam abhakṣyaṃ ca bhuṅkte ca patitas tataḥ // Jss_1,2.44 //
ślokam ekaṃ ca vyākhyātaṃ yathā-jñānaṃ ca nārada /
sannibodha parasyārdhaṃ vyākhyānaṃ ca yathocitaṃ // Jss_1,2.45 //
tapaso virama brahman vyarthaṃ bhakta-tapo dhruvam /
śaṅkaraś ca guruṃ kṛtvā hari-bhaktiṃ labhāciram // Jss_1,2.46 //
supakvā hari-bhaktiś ca taraṇī bhava-tāraṇe /
gurur eva paraṃ brahma karṇa-dhāra-svarūpakaḥ // Jss_1,2.47 //
ity evam uktvā tvāṃ devī prajagāma sarasvatī /
vyākhyātas tad-abhiprāyaḥ kiṃ bhūyaḥ kathayāmi te // Jss_1,2.48 //

brahmāṇaś ca vacaḥ śrutvā jahāsa yogināṃ guruḥ /
sanat-kumāro bhagavān uvāca pitaraṃ śuka // Jss_1,2.49 //

sanat-kumāra uvāca
pūrva-ślokasya vyākhyānaṃ na buddhaṃ śiśunā mayā /
putraṃ śiṣyam abodhaṃ ca yuktaṃ bodhayitum punaḥ // Jss_1,2.50 //
ārādhito harir yena tasya vyarthaṃ tapo yadi /
nārādhito hair yena tasya vyartaṃ tapo yadi // Jss_1,2.51 //
tasyārahitau tau dvau tapasaś ca sthalaṃ kutaḥ /
tapaḥ kurvanti ye tāta tvaṃ māṃ bodhaya bālakam // Jss_1,2.52 //

putrasya vacanaṃ śrutvā sandigdho jagatāṃ guruḥ /
dadhyau kṛṣṇa-padāmbhojaṃ paraṃ kalpa-taruṃ śuka // Jss_1,2.53 //
kṣaṇaṃ saṃcitya pādābjaṃ prāpa rāddhāntam īpsitam /
vyākhyāṃ kartuṃ samārebhe vidhātā jagatām api // Jss_1,2.54 //

atha naivedya-praśaṃsā

brahmovāca
dhanyo 'haṃ bhavataḥ putrāt jñānināṃ ca guror guroḥ /
viṣṇu-bhaktāc ca dharmiṣṭhāt sat-putrāc ca pitā sukhī // Jss_1,2.55 //
dhanyo 'si paṇḍito 'si tvaṃ hari-bhakto 'si putraka /
mamāpi saphalaṃ janma jīvanaṃ ca tvayā budha // Jss_1,2.56 //
nibodha pūrva-ślokārthaṃ punar vyākhyāṃ karomi ca /
tathāpi cen na santoṣo bhavān vyākhyāṃ kariṣyati // Jss_1,2.57 //
āśabdaḥ samyag-arthe ca rādhitaḥ prāpta-vācakaḥ /
saṃprāptaś ca harir yena vyarthas tasya tapaḥ-śramaḥ // Jss_1,2.58 //
yena samyak-prakāreṇa saṃprāpto harir īśvaraḥ /
svapne jñāne ca jñātas teṣāṃ vyarthas tapaḥ-śramaḥ // Jss_1,2.59 //
śrī-kṛṣṇa-vimukhaṃ mūḍhaṃ dvijam eva narādhamam /
tīrthaṃ dānaṃ tāpaḥ puṇyaṃ vrataṃ naiva punāti tam // Jss_1,2.60 //
yaś ca mūḍhatamo loke yaś ca bhaktiṃ parāṃ gataḥ /
tāv ubhau sukha-sedhete tapaḥ kurvanti madhyamāḥ // Jss_1,2.61 //
devān anyāṃś ca bhajate hariṃ jānāti tat-paraḥ /
tapaḥ karoti taṃ prāptum ākāṅkṣan madhyamo janaḥ // Jss_1,2.62 //
prāktanād anurāgī ca gṛhī saṃsāra-saṃvṛtaḥ /
tapaḥ karoti śrī-kṛṣṇa-pāda-padmārtham īpsitam // Jss_1,2.63 //
paraṃ śrī-kṛṣṇa-bhajanaṃ dhyānaṃ tan-nāma-kīrtanam /
tat-pādodaka-naivedya-bhakṣaṇaṃ sarva-vāñcchitam // Jss_1,2.64 //
atīva mūḍho vipraś ca prāktanād guru-doṣataḥ /
tāmaso hi na jānāti śrī-kṛṣṇaṃ tri-guṇāt param // Jss_1,2.65 //
ajñānād atha vā jñānāt sat-saṅgād eva prāktanāt /
bhuṅkte naivedyaṃ īśasya kṛṣṇasya paramātmanaḥ // Jss_1,2.66 //
sa ca mukto bhavet putra mucyate sarva-pātakāt /
sa yāti divya-yānena golokaṃ lokam uttamam // Jss_1,2.67 //
śṛṇu vatsa pravakṣyāmi pūrvākhyānaṃ purātanam /
atīva suśravaṃ cāru madhuraṃ muktidaṃ param // Jss_1,2.68 //
kānyakubjaḥ sukṣubdhaś ca brāhmaṇo grāma-yājakaḥ /
devalo vṛṣa-vāhaś ca mahā-mūḍhaś ca pātakī // Jss_1,2.69 //
svapne jñāne na jānāti puṇyaṃ vā kṛṣṇa-pūjanam /
kṛṣṇa-bhakta-sahālāpa-darśana-sparśanaṃ śubhaṃ // Jss_1,2.70 //
babhūva prāktanāt tasya kṣaṇa-mātraṃ sudurlabham /
tena puṇyena naivedyaṃ lebhe kṛṣṇasya brāhmaṇaḥ // Jss_1,2.71 //
pituḥ puṇyena putraś ca mārge patitam alpakam /
svayaṃ bhuktāvaśeṣaṃ ca patitaṃ vaiṣṇavāj janāt // Jss_1,2.72 //
susnigdhākṣata-jīrṇaṃ ca rajasā miśritaṃ param /
gacchatas tatra viprasya patitaṃ bhakṣya-vastu ca // Jss_1,2.73 //
naivedyopari kṛṣṇasya tvarāyuktasya putraka /
tad-vastu bhuktaṃ vipreṇa kṛṣṇa-naivedya-miśritam // Jss_1,2.74 //
saputreṇa kṣudhārtena tau yayatur gṛham /
viprocchiṣṭaṃ ca bubhuje tasya patnī pati-vratā // Jss_1,2.75 //
paramparānusaṃbandhāt pavitrā sā babhūva ha /
jīvan-mukto brāhmaṇaś ca babhūva sa saputrakaḥ // Jss_1,2.76 //
kālena tena puṇyena vyāghra-bhuktaś ca kānane /
sārdhaṃ ca vyāghra-putrābhyāṃ golokaṃ prayayau dvija /
pati-vratā saha-mṛtā bhartā sārdhaṃ jagāma sā // Jss_1,2.77 //

iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre brahma-sanat-kumāra-saṃvāde naivedya-praśaṃsanaṃ nāma dvitīyo 'dhyāyaḥ


prathamaika-rātre tṛtīyo 'dhyāyaḥ


sanat-kumāra uvāca

aho tāta kim āścaryaṃ kṛṣṇasya paramātmanaḥ /
paraṃ naivedya-māhātmyaṃ vistarād vada sāmpratam // Jss_1,3.1 //

atha śrī-kṛṣṇa-mahima-varṇanam

brahmovāca
ekadā brāhmaṇo hṛṣṭaḥ praphulla-vadanekṣaṇaḥ /
putreṇa sārdhaṃ prayayau bāndhavasya gṛhaṃ mudā // Jss_1,3.2 //
nimantrito vivāhena mahā-saṃbhāra-saṃbhṛtaḥ /
bhuktvā pītvā ca tad-gṛhe sva-gṛhaṃ prayayau mudā // Jss_1,3.3 //
saputro brāhmaṇo mārge kṣut-pipāsārditaḥ sutaḥ /
dadarśa candra-bhāgāṃ tāṃ nadīm ati-manoharām // Jss_1,3.4 //
uvāca putraḥ pitraṃ snātvā bhokṣyāmi ceti bhoḥ /
kṣut-pipāsā balavatī vardhate tāta vartmani // Jss_1,3.5 //
putrasya vacanaṃ śrutvā tam uvāca dvijaḥ svayam /
bhayaṃkaraṃ vanam idaṃ samīpe saritaḥ sutaḥ // Jss_1,3.6 //
suśīghraṃ gaccha grāmāntaṃ puro ramya-sarovaram /
tatra snātvā ca bhokṣyāvo gaccha vatsa yathāsukham // Jss_1,3.7 //
tātasya vacanaṃ śrutvā jahāsa ca cukopa ha /
pitaraṃ vaktum ārebhe rakta-paṇgkaja-locanaḥ // Jss_1,3.8 //

śiśur uvāca
bālo 'haṃ daśa-varṣīyas tvaṃ ca vṛddhaś ca jñānadaḥ /
pitā dadāti putrāya jñānaṃ sarvatra bhū-tale // Jss_1,3.9 //
aho duratyayaḥ kālo vṛdhho vadati bālavat /
kathaṃ prāktanam ullaṅghya brūhi tāta duratyayam // Jss_1,3.10 //
prāktanāt sukha-duḥkhaṃ ca rogaṃ śokaṃ bhayaṃ pitaḥ /
sumṛtyur apamṛtyur vā cirāyur alpa-jīvanaḥ // Jss_1,3.11 //
yatra kāle ca yan-mṛtyur bhavanaṃ śubha-karma ca /
nyūnādhikaṃ kṣaṇaṃ nāsti niṣekaḥ kena vāryate // Jss_1,3.12 //
yasya haste ca yan-mṛtyur vidhātrā likhitaḥ purā /
na ca taṃ khaṇḍituṃ śaktaḥ svayaṃ viṣṇuś ca śaṅkaraḥ // Jss_1,3.13 //
tāta vyartham adhītaṃ te durbuddher janma niṣphalam /
subuddheḥ saphalaṃ janma tat-kṣaṇam jīvanaṃ sukham // Jss_1,3.14 //
yena śuklī-kṛtā haṃsāḥ śukāś ca haritī-kṛtāḥ /
mayūrāś citritā yena sa me rakṣāṃ kariṣyati // Jss_1,3.15 //
yena kṛṣṇena viśvāni cāsaṃkhyāni kṛtāni ca /
carācaraṃ ca yo rakṣet sa me rakṣāṃ kariṣyati // Jss_1,3.16 //
ghorāraṇye sukhaṃ śete yo hi kṛṣṇena rakṣitaḥ /
nirbandho 'pi yasya maraṇaṃ tasya mandire // Jss_1,3.17 //
yaḥ śete nāga-śayyāsu prāktanān maṅgalāhitaḥ /
yo nāga-bhakṣito bhogāt sa bhṛto garuḍāntike // Jss_1,3.18 //
na samudre ca mriyate nāgni-rāśau viṣānale /
na śastreṇa na cāstreṇāyur-marmāṇi rakṣati // Jss_1,3.19 //
nāprāpta-kālo mriyate viddhaḥ śara-śatair api /
tṛṇāgreṇāpi saṃspṛṣṭaḥ prāpta-kālo na jīvati // Jss_1,3.20 //
kaścid garbhe ca mriyate kaścid bhūmiṣṭa-mātrataḥ /
kaścid yauvana-kāle ca kaścid eva hi vārddhake // Jss_1,3.21 //
kaścid cirāyu rogī cāpy arogī cāpi kaścana /
kaścid dhanī daridraś ca kaścid eva hi karmaṇā // Jss_1,3.22 //
kaścit kalpānta-jīvī ca cira-jīvī ca kaścana /
prāktanād amaraḥ kaścin niṣeko balavattaraḥ // Jss_1,3.23 //
kaścid yāti ca rājendro divya-yānena karmaṇā /
kaścit kīṭa-pataṅgeṣu kaścit paśvādi-yoniṣu // Jss_1,3.24 //
kaścid eva hi sannyāsī kaścic ca nara-ghātakaḥ /
kaścid gajendra-gāmī ca paśu-yāyī ca kaścana // Jss_1,3.25 //
kaścid sūkṣmāṃśukā-dhārī kaścij jīrṇa-paṭī janaḥ // Jss_1,3.26 //
kaścin nagno 'apy anāhārī sudhā-bhojī ca ca kaścana /
kaścic ca sundaraḥ śrīmān galat-kuṣṭī ca kaścana // Jss_1,3.27 //
kaścit kubjaś cāṅga-hīno badhiraḥ kāṇa eva ca /
kaścid dīrgho madhyamaś ca kaścit khañjaś ca vāmanaḥ // Jss_1,3.28 //
kaścit kṛṣṇaś ca gauraś ca śyāmalaś ca sva-karmaṇā /
kaścid bhaktyā ca prāpnoti kṛṣṇa-dāsyaṃ sudurlabham // Jss_1,3.29 //
brahmaṇaḥ paramaṃ sthānaṃ janma-mṛtyu-jarā-haram /
kaścit prāpnoti paramaṃ brahma-lokaṃ nirāmayam // Jss_1,3.30 //
kaścit svargam indra-padaṃ śiva-lokaṃ svakarmaṇā /
kaścit vargam indra-lokaṃ yama-lokaṃ ca kaścana // Jss_1,3.31 //
kaścic ca narake ghore prāpnoti kleśam ulvaṇam /
tādito yama-dūtena kṣudhitas tṛṣitaḥ sadā // Jss_1,3.32 //
bhuṅkte viṇ-mūtra-kīṭaṃ tan-malaṃ śleṣmaṃ garaṃ vasām /
kṣura-dhāre tapta-taile vahnau śite jale sthale // Jss_1,3.33 //
prāpnoti dāruṇaṃ duḥkham ākalpaṃ pātakī pitaḥ /
tathā bhogāvaśeṣe ca labdhā janma sva-karmaṇā // Jss_1,3.34 //
vyādhi-yuktaḥ pramucyeta tayā ced īśvarecchayā /
yad-bhayād vāti vāto 'yaṃ sūryas tapati yad-bhayāt // Jss_1,3.35 //
varṣatīndro dahaty agnir mṛtyuś carati jantuṣu /
yasyājñayā sṛṣṭi-vidhau mūrmo 'nantaṃ dadhāti ca // Jss_1,3.36 //
sa ca sarvaṃ ca brahmāṇḍaṃ līlayā ceśvarecchayā /
yasyājñayā mahā-bhītā sarvādhārā vasundharā // Jss_1,3.37 //
dharā sā sarvasyādyā ratnavāṃś ca himālayaḥ /
svayaṃ vidhātā bhagavān dhyāyate yam ahar-niśam // Jss_1,3.38 //
yaṃ dhyāyate ca bhajate svayaṃ mṛtuñjayaḥ śivaḥ /
sahasra-vaktro 'yaṃ stauti dhyāyate bhajate sadā // Jss_1,3.39 //
svayṃ sarasvatī stauti yam īśvaram abhīpsitam /
sevate pāda-padmaṃ ca svayaṃ padmālayā pitaḥ // Jss_1,3.40 //
māyā bhītā ca yaṃ stauti durgā durgati-nāśinī /
stuvanti vedāḥ satataṃ sāvitrī veda-mātṛkā // Jss_1,3.41 //
siddhendrāś ca munīndrāś ca yogīndrāḥ sanakādayaḥ /
rājendrāś cāsurendrāś ca surendrā manavas tathā // Jss_1,3.42 //
dhyāyante ca bhajante ca bhaktāḥ santo hi santatam /
kecid vidanti yaṃ brahmāṃ bhagavantaṃ sanātanam // Jss_1,3.43 //
kecit pradhānaṃ sarvādyaṃ kecic ca jyotir īśvaram /
kecic ca sarva-rūpaṃ ca sarva-kāraṇa-kāraṇam // Jss_1,3.44 //
kecit svecchābhayaṃ rūpaṃ bhaktānugraha-vigraham /
kecit suruciraṃ śyāma-sundaraṃ manoharam // Jss_1,3.45 //
sānandaṃ paramānandaṃ govindaṃ nanda-nandanam /
bhaja tāta paraṃ brahma smara śaśvat sureśvaram // Jss_1,3.46 //

ity evam uktvā pitaraṃ candra-bhāgā-nadī-jale /
snātvā papau jalaṃ svacchaṃ bubhuje miṣṭa-modakam // Jss_1,3.47 //
pitā tad-vacanaṃ śrutvā sānandāśru mumoca saḥ /
cucumba gaṇḍaṃ putrasya samāśleṣaṇa-pūrvakam // Jss_1,3.48 //
pitā snātvā samārebhe sandhyāṃ kartuṃ ca pūjanam /
susnātaṃ pitaraṃ dṛṣṭvā putraḥ sa prayayau vanam // Jss_1,3.49 //
patraṃ bhojana-pātrārtham arhatuṃ cañcalaḥ śiśuḥ /
cakāra cayanaṃ tūrṇaṃ praśastaṃ patra-pañcakam // Jss_1,3.50 //
sundaraṃ kusumaṃ vanyaṃ pūjanārthaṃ pitus tathā /
dadarśa purato bālaḥ supakvaṃ vadarī-phalam // Jss_1,3.51 //
cakāra cayanaṃ tāni phalāni śobhanāni ca /
dhātrī-phalaṃ supakvaṃ ca pakvam āmrātakaṃ tathā // Jss_1,3.52 //
supakvaṃ ca kadambaṃ ca cakāra cayanaṃ punaḥ /
supakvaṃ sundaraṃ ramyaṃ dāḍimaṃ śrī-phalaṃ tathā // Jss_1,3.53 //
ramyaṃ jambu-phalaṃ caiva kharjūraṃ sumanoharam /
karañjakaṃ ca jāmbīraṃ sundaraṃ cikuraṃ tathā // Jss_1,3.54 //
tat sarvaṃ cayanaṃ kṛtvā dadarśa purataḥ saraḥ /
sunirmalaṃ jalaṃ svacchaṃ śveta-padmaṃ manoharam // Jss_1,3.55 //
ruciraṃ rakta-kahlāraṃ prasphuṭaṃ ca jalāntike /
vihāya tāni sarvāṇi saraḥ-śirasi susthale // Jss_1,3.56 //
papau saraḥ-svaccha-toyaṃ jahāra padmam ulvaṇam /
kiṃcit surakta-kahlāraṃ pakvaṃ padma-phalaṃ tathā // Jss_1,3.57 //
sarvam āharaṇaṃ kṛtvā pitaraṃ gantum udyataḥ /
praphulla-vadanaḥ śrīmān sasmito dvija-bālakaḥ // Jss_1,3.58 //
praphulla-campaka-taruṃ dadarśa purataḥ śiśuḥ /
mallikā-mālatī-kundayūthikā-mādhavī-latāḥ // Jss_1,3.59 //
cakāra cayanaṃ sphītaḥ puṣpāṇi sundarāṇi ca /
puṣpeṇa phala-patreṇa tasya bhāro babhūva ha // Jss_1,3.60 //
bālo voḍhum aśakyantaś ca yayau gamana-mantharaḥ /
na phalaṃ bubhuje so 'pi dharmādharma-bhayena ca // Jss_1,3.61 //
puro dadarśa sa śiśur ghoraṃ vyāghrālayaṃ bhiyā /
tāta tāteti śabdaṃ ca cakāra ha punaḥ punaḥ // Jss_1,3.62 //
na dadarśa ca tātaṃ ca śārdulaṃ ca dadarśa saḥ /
bhiyā sasmāra govinda-pādāravaindam īpsitam // Jss_1,3.63 //
hariṃ nara-hariṃ rāmaṃ kṛṣṇaṃ viṣṇuṃ ca mādhvam /
dāmodaraṃ hṛṣīkeśaṃ mukundaṃ madhu-sūdanam // Jss_1,3.64 //
etāni daśa nāmāni japan vipra-śiśur bhiyā /
prayayau purataḥ śīghraṃ punar eva sarovaram // Jss_1,3.65 //
saraso nirmale tīre puṣpāṇi ca phalāni ca /
dadau bhaktyā bhagavate kṛṣṇāya paramātmane // Jss_1,3.66 //
śrī-kṛṣṇa-pūjāṃ kurvantaṃ dhyānamānāṃ padāmbujam /
nikaṭaṃ na yayau vyāghro dṛṣṭvā bālaṃ ca dūrataḥ // Jss_1,3.67 //
vyāghraṃ dadarśa bālaś ca prakaṭāsyaṃ bhayānakam /
vikṛtākāra-daśanaṃ vikaṭākṣaṃ mahodaram // Jss_1,3.68 //
dṛṣṭvā ca durato vyāghram uvāsa sarasas taṭe /
dadhyau kṛṣṇa-padāmbhojaṃ janma-mṛtyu-jarā-haram // Jss_1,3.69 //
mūlādhāraṃ svādhiṣṭhānaṃ maṇipūram anāhatam /
viśuddhaṃ ca tathājñākhyaṃ ṣaṭ-cakraṃ ca vibhāvya ca // Jss_1,3.70 //
kuṇḍalinyā sva-śaktyā ca sahitaṃ parameśvaram /
sahasra-dala-padma-sthaṃ hṛdaye svātmanaḥ prabhum // Jss_1,3.71 //
dadarśa dvibhujaṃ kṛṣṇaṃ pīta-kauśeya-vāsasam /
sasmitaṃ sundaraṃ śuddhaṃ navīna-jalada-prabham // Jss_1,3.72 //
koṭi-kandarpa-saundarya-līlā-dhāma-manoharam /
koṭi-pārvaṇa-pūrṇendu-prabhā-juṣṭaṃ ca sundaram // Jss_1,3.73 //
sukha-dṛśyaṃ surūpaṃ ca bhaktānugraha-kārakam /
candanokṣita-sarvāṅgaṃ ratna-bhūṣaṇa-bhūṣitam // Jss_1,3.74 //
praphulla-padma-nayanaṃ rādhā-vakṣaḥ-sthala-sthitam /
mālatī-mālya-sambaddha-cūḍā-cāru-suśobhanam // Jss_1,3.75 //
dhṛta-ratnaṃ ratna-padmaṃ dakṣiṇena kareṇa ca /
vāmena maṇi-nirmāṇa-dīpta-darpaṇam ujjvalam // Jss_1,3.76 //
ratna-kuṇḍāla-yugmena gaṇḍa-sthala-virājitam /
kausthubhena maṇīndreṇa cāru-vakṣaḥ-sthalojjvalam // Jss_1,3.77/
muktārāji-vinindaika-danta-rāji-virājitam /
ājānu-mālatī-mālā-vana-mālā-vibhūṣitam // Jss_1,3.78 //
vedānana-sarasvatyā stutaṃ brahmeśa-vanditam /
padmāpadmālayā-māyā-saṃsevita-padāmbujam // Jss_1,3.79 //
pari-pūrṇatamam brahma paramātmānam īśvaram /
nirliptaṃ sākṣi-bhūtaṃ ca bhagavantaṃ sanātanam // Jss_1,3.80 //
sarveśāṃ sarva-rūpaṃ ca sarva-kāraṇa-kāraṇam /
puruṣaṃ paramātmaikaṃ pareśaṃ prakṛteḥ paraṃ // Jss_1,3.81 //
evaṃ bhūtaṃ vibhuṃ dṛṣṭvā manasā praṇanāma tam /
tuṣṭāva parayā bhaktyā tam īśaṃ sampuṭāñjaliḥ // Jss_1,3.82 //

śrī-subhadra uvāca
he nātha darśnaṃ dehi māṃ bhaktaṃ śaraṇāgatam /
śrīda śrīśa śrī-nivāsa śrī-nidhe śrī-niketana // Jss_1,3.83 //
śriyā sevita-pādābja śrī-samutpatti-kāraṇa /
vedānirvacaniyeśa nirīha nirguṇādhipa // Jss_1,3.84 //
sarvādya sarva-nilaya sarva-bīja sanātana /
śānta sarasvatī-kānta nitānta sarva-karmasu // Jss_1,3.85 //
sarvādhāra nirādhāra kāma-pūra parāt para /
duṣpārāsāra-saṃsāra-karṇa-dhāra namo 'stu te // Jss_1,3.86 //

ity evam uktvā sa śiśu ruroda ca punaḥ punaḥ /
dhyāyena tat-padāmbhojaṃ śaraṇaṃ ca cakāra saḥ // Jss_1,3.87 //
iti viprakṛtaṃ stotraṃ tri-sandhyaṃ yaḥ paṭhen naraḥ /
mucyate sarva-pāpebhyo viṣṇu-lokaṃ sa gacchati // Jss_1,3.88 //

iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre brahma-sanat-kumāra-saṃvāde śrī-kṛṣṇa-mahimopālambhanaṃ nāma tṛtīyo 'dhyāyaḥ


prathamaika-rātre caturtho 'dhyāyaḥ


brahmovāca
brāhmaṇasya stavaṃ śrutvā parituṣṭo janārdanaḥ /
kṛpāṃ cakāra bhagavān bhakteśo bhakta-vatsalaḥ // Jss_1,4.1 //
etasminn antare tatra bhagavān nanda-nandanaḥ /
nārāyaṇarṣiḥ kṛpayā cājagāma sarovaram // Jss_1,4.2 //
dadarśa brāhmaṇa-vaṭuṃ tam eva muni-puṅgavam /
tejasā sukha-dṛśyena sundaraṃ sumanoharam // Jss_1,4.3 //
pīta-vastra-parīdhānaṃ navīna-jalada-prabham /
candanokṣita-sarvāṅgaṃ vana-mālā-vibhūṣitam // Jss_1,4.4 //
prasanna-vadanaṃ śuddhaṃ sasmitaṃ sarva-pūjitam /
vibhāntaṃ ca japantaṃ śuddha-sphaṭika-mālayā // Jss_1,4.5 //
dṛṣṭvā nanāma sahasā śirasā vipra-puṅgavaḥ /
śubhāśiṣaṃ dadau tasmai datvā śirasi hastakam // Jss_1,4.6 //
tam uvāca muni-śreṣṭhaḥ kṛpayā dīna-vatsalaḥ /
hitaṃ tathyaṃ nīti-sāraṃ pariṇāma-sukhāvaham // Jss_1,4.7 //

śrī-nārāyaṇarṣir uvāca
aye vipra mahā-bhāga saphalaṃ jīvanaṃ tava /
yasmin kule ca jāto 'si tad-dhanyaṃ supraśaṃsitam // Jss_1,4.8 //
bhaja tvaṃ paramānandaṃ sānandaṃ nanda-nandanam /
dhruvaṃ yāsyasi golokaṃ paramānandam īpsitam // Jss_1,4.9 //
tat kulaṃ pāvanaṃ dhanyaṃ yaśasyaṃ ca nirāpadam /
yasmin svayaṃ bhavān jātaḥ puṇyaḥ kṛṣṇa-parāyaṇaḥ // Jss_1,4.10 //
naivedyaṃ patitaṃ mārge jīrnaṃ śvāpada-bhakṣitam /
bhuktvā tavaiṣā buddhiś ca kṛṣṇa-bhaktir babhūva ca // Jss_1,4.11 //
kṛṣṇa-naivedya-māhātmyaṃ ko vatsa kathituṃ kṣamaḥ /
yad vaktuṃ na hi śaktāś ca vedāś catvāra eva ca // Jss_1,4.12 //
varaṃ vṛṇuṣva bhadraṃ te subhadra dvija-puṅgava /
sarvaṃ dātum ahaṃ śakto yat te manasi vāñcchitam // Jss_1,4.13 //

nārāyaṇa-vacaḥ śrutvā tam uvāca śiṣuḥ svayam /
punaḥ kampita-sarvāṅgaḥ sāśru-netraḥ puṭāñjaliḥ // Jss_1,4.14 //

subhadra uvāca
dehi me kṛṣṇa-pādābje dṛḍhaṃ bhaktiṃ sudurlabham /
tad-dāsyaṃ tat-pade vāsaṃ jarā-mṛtyu-haraṃ param // Jss_1,4.15 //
anyaṃ varaṃ na gṛhṇāmi na me kiṃcit prayojanam /
nāhaṃ varārthī kāmī ca rāgī vetana-bhug yathā // Jss_1,4.16 //

nārāyaṇarṣir uvāca
śrī-kṛṣṇo yasya bhaktiś ca tasyātra kiṃ sudurlabham /
aṇimādika-dva-triṃśat-siddhiḥ kara-tale parā // Jss_1,4.17 //
nirvikalpo dadāty asya naiva gṛhṇāti vaiṣṇavaḥ /
animittāṃ harer bhaktiṃ bhaktā vāñcchanti santatam // Jss_1,4.18 //
gṛhāṇa mantraṃ kṛṣṇasya paraṃ kalpa-taruṃ varam /
bhaktidaṃ dāsyadaṃ śuddhaṃ karma-mūla-nikṛntanam // Jss_1,4.19 //
lakṣmīr māyā-kāma-bījaṃ ṅe 'ntaṃ kṛṣṇa-padaṃ tathā /
vahni-jāyānta-mantraṃ ca mantra-rājaṃ manoharam // Jss_1,4.20 //

ity evam uktvā tat-karṇe kathayām āsa dakṣiṇe /
vāra-trayaṃ muni-śreṣṭhaḥ śuddha-bhāvena putraka // Jss_1,4.21 //
yena stotreṇa tuṣṭāva subhadraḥ parameśvaram /
ājñāṃ cakāra sa ṛṣis tad eva paṭhituṃ mudā // Jss_1,4.22 //
kavacaṃ ca dadau tasmai jagan-maṅgala-maṅgalam /
dhyānaṃ ca sāma-vedoktaṃ sarva-pūjā-vidhi-kramam // Jss_1,4.23 //
harer dāsyaṃ ca tad-bhaktir goloka-vāsam īpsitam /
janma-dvayāntare caiva karma-bhoga-kṣaye sati // Jss_1,4.24 //

subhadra uvāca
satyaṃ kuru mahā-bhāga varaṃ me yadi dāsyasi /
varaṃ vṛṇomi tat paścāt yan me manasi vāñcchitam // Jss_1,4.25 //

nārāyaṇarṣir uvāca
oṃ satyaṃ vatsa dāsyāmi varaṃ vṛṇu yathepsitam /
mamāśakyaṃ nāsti kiṃcit dātāhaṃ sarva-sampadām // Jss_1,4.26 //

subhadra uvāca
kaṇṭhe te kiṃ ca kavacaṃ kasya vā sarva-pūjitam /
amūlya-ratna-guṭikā-yuktaṃ ca sumanoharam // Jss_1,4.27 //
kavacaṃ dehi me deva sva-satya-rakṣaṇaṃ kuru /

viprasya vacanaṃ śrutvā śuṣka-kaṇṭhauṣṭhātālukaḥ // Jss_1,4.28 //
vaktuṃ na śaktas tad vākyaṃ dadhyau kṛṣṇa-padāmbujam /
pradadau guṭikāṃ tasmai novāca kavacaṃ muniḥ // Jss_1,4.29 //
tam uvāca maharṣiś ca vituṣṭaś conmanāḥ suta /
vatsa krodho hi devasya varaṃ tulyaṃ ca vāñcchitam // Jss_1,4.30 //

nārāyaṇarṣir uvāca
triṃṣat-sahasra-varṣaṃ ca bhuṅkṣva rājyaṃ sudurlabham /
labhasva durlabhāṃ lakṣmīṃ māyayā mohito bhava // Jss_1,4.31 //
mad-iṣṭa-deva-kavacaṃ gṛhītaṃ yena hetunā /
sapta-kalpānta-jīvasya paratra ca bhaviṣyati // Jss_1,4.32 //
sucireṇaiva kālena golokaṃ ca prāyasyasi /
pare mṛkaṇḍu-putras tvaṃ mārkaṇḍeyo bhaviṣyasi // Jss_1,4.33 //
mayā dattaṃ ca kavacaṃ tvāṃ ca rakṣati putraka /
tava kaṇṭhe sthitiś cāśya prati janmani janmani // Jss_1,4.34 //

punaś ca guṭikā-yuktaṃ kṛtvā ca kavacaṃ muniḥ /
gale dadhāra bhaktyā ca tad-bhakto dharma-nandanaḥ // Jss_1,4.35 //
varaṃ datvā ca sa munir yayau gehaṃ sa unmanāḥ /
viprāya kavacaṃ datvā naṣṭa-vatsā gaur yathā // Jss_1,4.36 //
bhrātrā nareṇa pitrā ca dharmeṇa ca mahātmanā /
mātrā mūrtyā ca patnyā ca śāntyā ca bhartsito muniḥ // Jss_1,4.37 //
vipraḥ samprāpya kavacaṃ mantraṃ kalpa-taruṃ param /
sarovarāt samutthāya prajvalan brahma-tejasā // Jss_1,4.38 //
kṣaṇaṃ tasthau saras-tīre vaṭa-mūle manohare /
jajāpa paramaṃ mantraṃ sampūjya jagad-īśvaram // Jss_1,4.39 //
atha tat-tāta-vipro hi samanviṣya sutaṃ ciram /
gatvā ca sva-gṛhaṃ duḥkhī śokārtaḥ sa ruroda ca // Jss_1,4.40 //
samudyatā tanuṃ tyaktuṃ tan-mātā putra-vārtayā /
na tatyāja tanuṃ vipro dṛṣṭvā susvapnam uttamam // Jss_1,4.41 //
vipro viprā gṛhaṃ tyaktvā putrānveṣaṇa-pūrvakam /
prayayau kānanaṃ ghoraṃ sarvaiś ca bāndhavaiḥ sahaḥ // Jss_1,4.42 //
sarvaṃ vanaṃ samanviṣya prayayus te sarovaram /
dadṛśus te śiśuṃ gṛhyaṃ sūryābhaṃ vaṭa-mūlake // Jss_1,4.43 //
cucumba gaṇḍaṃ putrasya vipro viprā ca sāradam /
āśiśleṣa krameṇaiva mātā tātaḥ punaḥ punaḥ // Jss_1,4.44 //
putraś ca sarva-vṛttāntaṃ kathayām āsa sādaram /
śrutvā putrasya vipraś ca viprā bāndhavas tathā // Jss_1,4. 45 //
yayuḥ sarve sva-deśaṃ ca paramāhlāda-mānasāḥ /
candra-bhāgāṃ samuttīrya viveśa nagaraṃ param // Jss_1,4.46 //
nagara-stho nṛpendraś ca dṛṣṭvā tejasvinaṃ śiśum /
dadau tasmai sva-kanyāṃ ca ratnālaṅkāra-bhūṣitam // Jss_1,4.47 //
yuvatīṃ sundarīṃ śyāmāṃ tapta-kañcana-saṃnibhām /
pati-vratāṃ mahā-bhāgāṃ sundarīṃ kamalākalāṃ // Jss_1,4.48 //
gajendrāṇāṃ sahasraṃ ca pradadau yautukaṃ mudā /
aśvānāṃ daśa-lakṣaṃ ca ratnānāṃ ca sahasrakam // Jss_1,4.49 //
dāsīnāṃ niṣka-kaṇṭhīnāṃ saundarīṇāṃ sahasrakam /
vastra-ratna-sahasraṃ ca bahu-mūlyaṃ sudurlabham // Jss_1,4.50 //
dāsānāṃ ca sahasraṃ ca padātīnāṃ tri-lakṣakam /
daśa-lakṣaṃ suvarṇaṃ ca ratna-mālāṃ sudurlabhām // Jss_1,4.51 //
datvā tasmai ca kanyāṃ ca ruroda ca sabhāryakaḥ /
rājā ca kanyayā sārdhaṃ prayayau vipra-mandiram // Jss_1,4.52 //
gatvā cāpi kiyad dūraṃ dadarśa nagaraṃ nṛpaḥ /
atīva sundaraṃ ramyaṃ vijitya cāmarāvatīm // Jss_1,4.53 //
śuddha-sphaṭika-saṃkāśaṃ ratna-sāra-vinirmitam /
tri-koṭi-caṭṭālikā-gehaṃ nava-koṭi-sumandiram // Jss_1,4.54 //
sapta-prākāra-yuktaṃ ca parikhā-traya-samyuktam /
durlaṅghyam ati-durgamyaṃ ripūṇām api putraka // Jss_1,4.55 //
śiśoś ca svāśramaṃ ramyaṃ sad-ratna-sāra-nirmitam /
sphurat vajra-kapāṭaṃ ca ratnendra-kalaśānvitam // Jss_1,4.56 //
sad-ratna-darpaṇāir dīpaṃ ratna-kumbhair virājitam /
prāṅgaṇaṃ ratna-sārāḍhyaṃ ratna-sopāna-śobhitam // Jss_1,4.57 //
manoharaṃ rāja-mārgaṃ sindūrādi-pariṣkṛtam /
prākāraṃ maṇi-bhūṣāḍhyam uccair ākāśa-sparśi ca // Jss_1,4.58 //
jagāma vismayaṃ rājā dṛṣṭvā nagaram uttamam /
pitrā mātrā saha śiśur vismayaṃ ca yayau mudā // Jss_1,4.59 //
gajendrāṇāṃ tri-lakṣaṃ ca śvānāṃ śata-lakṣakam /
catur-guṇaṃ padātīnām āyayus te 'py anuvrajam // Jss_1,4.60 //
vāraṇendraṃ puras kṛtya veśyāṃ ca nartakaṃ tathā /
dvijāṃś ca pūrṇa-kumbhāṃś ca pati-putravatīṃ satīṃ // Jss_1,4.61 //
mahā-pātraḥ śiśuṃ dṛṣṭvā gajendropari-saṃsthitam /
mūrdhnā nanāma vegenāpy avaruhya gajād api // Jss_1,4.62 //
śiśuṃ praveśayāṃ āsa ratna-nirmāṇa-mandiram /
ratna-siṃhāsanaṃ tasmai pradadau sādaraṃ mudā // Jss_1,4.63 //
kanyā-dātre ca pitre ca mātre ca sādaraṃ mudā /
ratna-siṃḥāsanaṃ ramyaṃ pradadau pātra eva ca // Jss_1,4.64 //
śiśum siṣeva pātraś ca svayaṃ ca śveta-cāmaraiḥ /
dadhāra ratna-chatraṃ ca hīrāhāra-pariṣkṛtam // Jss_1,4.65 //
uvāsa sa sa-bhāryāṃ ca sudharmyāṃ mahendravat /
śvasuraś ca yayau gehaṃ śiśunā ca puraskṛtaḥ // Jss_1,4.66 //
triṃśat-sahasra-varṣaṃ ca rājā rājyaṃ cakāra saḥ /
kālāntare tat-pitā ca vane vyāghreṇa bhakṣitaḥ // Jss_1,4.67 //
pati-vratā mahā-bhāgā mātā saha-mṛtā suta /
ratna-yānena ramyeṇa sa-strīkaḥ kṛṣṇa-mandiram // Jss_1,4.68 //
prayayau sādaraṃ vipraḥ kṛṣṇa-naivedya-bhakṣaṇāt /
tad-asthi bhuktvā vyāghraś ca pūtaḥ sadyaś ca sāṃpratam // Jss_1,4.69 //
tābhyāṃ sārdhaṃ ca prayayau golokaṃ sumanoharam /
śiśur dehaṃ parityajya himādrau svar-ṇadī-taṭe // Jss_1,4.70 //
datvā putrāya rājyaṃ ca svargād api sudurlabham /
mṛkaṇḍu-patnī-garbhe ca lebhe janma sva-karmaṇā // Jss_1,4.71 //
mārkaṇḍeyo muni-śreṣṭho babhūva para-janmani /
sapta-kalpānta-jīvī ca nārāyaṇa-vareṇa saḥ // Jss_1,4.72 //
babhūva sāṃprataṃ vipraḥ kṛṣṇa-naivedya-bhakṣaṇāt /
śva-bhakṣitaṃ ca naivedyaṃ bhuktvā ced īdṛśī gatiḥ /

akāmataś cāpy ajñāto jīrṇa-mārga-sthitaṃ suta // Jss_1,4.73 //
yo bhakṣet kāmato jñāto nityaṃ naivedyam īpsitam /
na jānanti gatis tasya vedāś catvāra eva ca // Jss_1,4.74 //
iti te kathitaṃ brahmann itihāsaṃ purātanam /
āścaryaṃ madhuraṃ ramyaṃ kiṃ bhūyaḥ śrotum icchasi // Jss_1,4.75 //

śrī-nārada uvāca
śrutaṃ naivedya-māhātmyam atīva sumanoharam /
īśvarasyāpi he tāta kṛṣṇasya paramātmanaḥ // Jss_1,4.76 //
adhunā śrotum icchāmi svātma-sandeha-bhañjanam /
nārāyaṇarṣer kaṇṭhe ca kavacaṃ tasya tad vada // Jss_1,4.77 //

atha kavaca-praśnaḥ

sanat-kumāra uvāca
mamāpy astīti sandeho vacane prapitāmaha /
kasya tat kavacaṃ brahmann idaṃ vaktuṃ tvam arhasi // Jss_1,4.78 //
sa pitā sa guruḥ svacchaḥ karoti bhrama-bhañjanam /
śīghraṃ brūhi mahā-bhāga nāradaṃ māṃ suta-priya // Jss_1,4.79 //

putrayoś ca vacaḥ śrutvā śuṣka-kaṇṭhauṣṭhatālukaḥ /
uvāca vacanaṃ brahmā smaran kṛṣṇa-padāmbujam // Jss_1,4.80 //

brahmovāca
nārāyaṇena muninā jagan-maṅgala-maṅgalam /
viprāya kavacaṃ dattam dhyānaṃ ca parmātmanaḥ // Jss_1,4.81 //
tad bravīmi mahā-bhāga tvām eva nāradaṃ prati /
kaṇṭha-sthaṃ kavacaṃ vaktuṃ naiva śaknomi sāṃpratam // Jss_1,4.82 //
mat-kaṇṭhe kavacaṃ yasya gopanīyaṃ sudurlabham /
nārāyaṇarṣi-kaṇṭhe ca tad eva paramādbhutam // Jss_1,4.83 //
tad eva dharma-kaṇṭhe ca narasya ca mahātmanaḥ /
agastyasya ca kaṇṭhe ca lomaśasya mahā-muneḥ // Jss_1,4.84 //
tulasyāś cāpi saṃjñāyāḥ sāvitryāś cāpi putraka /
anyeṣāṃ ca bhāgyavatāṃ bhārate ca sudurlabhe // Jss_1,4.85 //

nārada uvāca
paścāt śroṣyāmi kavacaṃ jagan-maṅgala-maṅgalam /
dhyānaṃ pūjāṃ vidhānaṃ ca kṛṣṇasya paramātmanaḥ // Jss_1,4.86 //
ādau kathaya bhadraṃ te paraṃ parama-bhadrakam /
subhadra-prāptaṃ kavacaṃ māhātmyaṃ yasya durlabham // Jss_1,4.87 //

brahmovāca
subhadra-prāptaṃ kavacaṃ paścāt śroṣyasi putraka /
śaṅkarasya mukhād vipra sva-guror jñāninas tathā // Jss_1,4.88 //

iti śrī-nārada-pañca-rātre jñānāmṛta-sāre brahmā-nārada-saṃvāde
prathamaika-rātre kavaca-praśno nāma caturtho 'dhyāyaḥ


prathamaika-rātre pañcamo 'dhyāyaḥ


śrī-sanat-kumāra uvāca
tavecchā yatra kavace dhyāne tad vada sāmpratam /
yac chṛṇomi śubhaṃ tac ca kena śreyasi tṛpyate // Jss_1,5.1 //

bramovāca
dhyānaṃ sāma-vedoktaṃ dattam nārāyaṇena vai /
kavacaṃ ca subhadrāya dharmiṣṭhāya mahātmane // Jss_1,5.2 //
navīna-jalada-śyāmaṃ pīta-kauśeya-vāsasam /
candanokṣita-sarvāṅgaṃ sasmitaṃ śyāmasundaram // Jss_1,5.3 //
mālatī-mālya-bhūṣāḍhyaṃ ratna-bhūṣaṇa-bhūṣitam /
munīndreśa-susiddheśa-brahmeśa-śeṣa-vanditam // Jss_1,5.4 //
sarva-svarūpaṃ sarveśaṃ sarva-bījaṃ sanātanam /
sarvādyaṃ sarva-jñaṃ puruṣaṃ prakṛteḥ param // Jss_1,5.5 //
nirguṇaṃ ca nirīhaṃ ca nirliptam īsvaraṃ bhaje /
dhyātvā mūlena tasmai ca dadyāt pādyādikaṃ mudā // Jss_1,5.6 //
tataḥ stotraṃ ca kavacaṃ bhaktyā ca prapaṭhen naraḥ /
japtvā ca mantraṃ bhaktyā daṇḍavat praṇamed bhuvi /
iti te kathitaṃ vatsa kiṃ bhūyaḥ śrotum icchasi // Jss_1,5.7 //

śrī-sanatkumāra uvāca
brūhi me kavacaṃ brahman jagan-maṅgala-maṅgalam /
pūjyaṃ puṇya-svarūpaṃ ca kṛṣṇasya paramātmanaḥ // Jss_1,5.8 //

atha jagan-maṅgala-maṅgala-kavacam

brahmovāca
śṛṇu vakṣyāmi viprendra kavacaṃ paramādbhutaṃ /
śrī-kṛṣṇenaiva kathitaṃ mahyaṃ ca kṛpayā parā // Jss_1,5.9 //
mayā dattaṃ ca dharmāya tena nārāyaṇarṣaye /
ṛṣiṇā tena tad dattaṃ subhadrāya mahātmane // Jss_1,5.10 //
ati-guhyatamaṃ śuddhaṃ paraṃ snehād vadāmy aham /
yad dhṛtvā paṭhanāt siddhāḥ siddhāni prāpnuvanti ca // Jss_1,5.11 //
evam indrādayaḥ sarve sarvaiśvaryam āpnuyuḥ /
ṛṣiś chandaś ca sāvitrī devo nārāyaṇaḥ svayam // Jss_1,5.12 //
dharmārtha-kāma-mokṣeṣu viniyogaḥ prakīrtitaḥ /
rādheśo me śiraḥ pātu kaṇṭhaṃ radheśvaraḥ // Jss_1,5.13 //
gopīśaś cakṣuṣī pātu tālu ca bhagavān svayam /
gaṇḍa-yugmaṃ ca govindaḥ karṇa-yugmaṃ ca keśavaḥ // Jss_1,5.14 //
galaṃ gadādharaḥ pātu skandhaṃ kṛṣṇaḥ svayaṃ prabhuḥ /
vakṣa-sthalaṃ vāsudevaś codaraṃ cāpi so 'cyutaḥ // Jss_1,5.15 //
nabhiṃ pātu padma-nābhaḥ kaṅkālaṃ kaṃsa-sūdanaḥ /
puruṣottamaḥ pātu pṛṣṭhaṃ nityānando nitambakam // Jss_1,5.16 //
puṇḍarīkaḥ pāda-yugmaṃ hasta-yugmaṃ hariḥ svayam /
nāsāṃ ca nakharaṃ pātu narasiṃhaḥ svayaṃ prabhuḥ // Jss_1,5.17 //
sarveśvaraś ca sarvāṅgaṃ santataṃ madhu-sūdanaḥ /
prācyāṃ pātu ca rāmaś ca vahnau ca vaṃśī-dharaḥ svayam // Jss_1,5.18 //
pātu dāmodaro dakṣe nairṛte ca narottmaḥ /
paścime puṇḍarīkākṣo vāyavyāṃ vāmanaḥ svayam // Jss_1,5.19 //
anantaś cottare pātu aiśānyām īśvaraḥ svayam /
jale sthale cāntarīkṣe svapne jāgaraṇe tathā // Jss_1,5.20 //
pātu vṛndāvaneśaś ca māṃ bhaktaṃ śaraṇāgatam /
iti te kathitaṃ vatsa kavacaṃ paramādbhutam // Jss_1,5.21 //
sukhadaṃ mokṣadaṃ sāraṃ sarva-siddhi-pradaṃ satām /
idaṃ kavacam iṣṭaṃ ca pūjā-kāle ca yaḥ paṭhet // Jss_1,5.22 //
hari-dāsyam avāpnoti goloke vāsam uttamam /
ihaiva hari-bhaktiṃ ca jīvan-mukto bhaven naraḥ // Jss_1,5.23 //

nārada uvāca
nārāyaṇarṣiṇā dattaṃ kavacaṃ yat sudurlabham /
subhadrāya brāhmaṇāya tan me vaktum ihārhasi // Jss_1,5.24 //

brahmovāca
mad-iṣṭa-devyāḥ kavacaṃ kathaṃ tat kathayāmi te /
mat-kaṇṭhe paśya kavacaṃ sad-ratna-guṭikānvitam // Jss_1,5.25 //
nārāyaṇarṣiṇā dattaṃ kavacaṃ guṭikānvitam /
tathāpīdaṃ na kathitaṃ niṣiddhaṃ hariṇā smṛtam // Jss_1,5.26 //
tasyarṣeś ceṣṭa-devyāś ca noktaṃ tenedam īpsitam /
mahyaṃ na dattā guṭikā bāndhavair bhartsitena ca // Jss_1,5.27 //
ātmanaḥ kavacaṃ mantraṃ svayaṃ dātuṃ na cārhati /
prāṇā naṣṭāś ca dānena ceti veda-vido viduḥ // Jss_1,5.28 //
śaṅkaraṃ gaccha bhagavan janmāntara-guruṃ tava /
sa eva tubhyaṃ kavacaṃ dāsyasy eva na saṃśayaḥ // Jss_1,5.29 //
tvat-prāktanena viprendra sat-vareṇa śubhena ca /
dhruvaṃ prāpsyasi tvaṃ vatsa kavacaṃ tat sudurlabham // Jss_1,5.30 //
kumāra gaccha vaikuṇṭhaṃ sva-guruṃ paśya sat-varam /
nārāyaṇaś ca kavacaṃ tubhyaṃ dāsyasi niścitam // Jss_1,5.31 //
sanat-kumāro bhagavān gatvā vaikuṇṭham īpsitam /
saṃprāpya kavacaṃ vatsa kavacaṃ tat sudurlabham // Jss_1,5.32 //

ājñayā brahmaṇaś cāpi nārado gantum udyataḥ /
brahmā yayau brahma-lokaṃ janma-mṛtyu-jarāpaham // Jss_1,5.33 //

iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre pañcamo 'dhyāyaḥ


prathamaika-rātre ṣaṣṭho 'dhyāyaḥ


śrī-śuka uvāca
sanat-kumāro vaikuṇṭhaṃ brahma-lokaṃ ca brahmaṇi ?what?/
gate brahman kiṃ cakāra bhagavān nārado muniḥ // Jss_1,6.1 //

vyāso uvāca
munis tayoś ca gatayoḥ sa ruroda sarit-taṭe /
itas tataś ca babhrāma mad-viyoga-śucāspada // Jss_1,6.2 //
sva-mānase samālokya muni-śreṣṭhaḥ sa unmanāḥ /
dhyāyamāno hari-padaṃ śivaṃ draṣṭuṃ samutsukaḥ // Jss_1,6.3 //
praṇamya pitaraṃ bhaktyā kumāraṃ bhrātaraṃ tathā /
jagāma tapasa-sthānāt kailāsābhimukhe muniḥ // Jss_1,6.4 //
snātvā ca kṛta-mālāyāṃ saṃpūjya parameśvaram /
bhuktvā phalaṃ jalaṃ pītvā prayayau gandha-mādanam // Jss_1,6.5 //
dadarśa brāhmaṇaṃ tatra vaṭa-mūle manohare /
kaṭamastam dhyāyamānaṃ śrī-kṛṣṇa-caraṇāmbujam // Jss_1,6.6 //
dīrgaṃ nagnaṃ gaurāṅgaṃ dīrgha-lomabhir āvṛtam /
nimīlitākṣaṃ sānandaṃ sānandāśru-samanvitam // Jss_1,6.7 //
pādme padmeśa-śeṣādi-sura-pūjita-vandite /
śrī-pāda-padme śobhāḍhye śaśvat-saṃnyasta-mānasam // Jss_1,6.8 //
bāhya-jñāna-parityaktaṃ yoga-jñāna-viśāradam /
śivasya śiṣyaṃ sad-bhaktaṃ yogīndrāṇāṃ guror guroḥ // Jss_1,6.9 //
hṛt-padme padma-nābhaṃ ca paramātmānam īśvaram /
pradīpa-kalikākāraṃ brahma-jyotiḥ-sanātanam // Jss_1,6.10 //
sākṣi-svarūpaṃ paramaṃ bhagavantam adhokṣajam /
paśyantaṃ sasmitaṃ kṛṣṇaṃ pulakāṅkita-vigraham // Jss_1,6.11 //
sad-bhāvodrikta-cittaṃ ca sad-bhāvaṃ puruṣottame /
dṛṣṭvā maharṣi-pravaraṃ devarṣi-vismayam yayau // Jss_1,6.12 //
itas tataś ca babhrāma dadarśa svāśramaṃ muneḥ /
atīva surahaḥ-sthānaṃ ramyaṃ ramyaṃ navaṃ navam // Jss_1,6.13 //
susnigdhaṃ sundaraṃ śuddhaṃ paraṃ svacchaṃ sarovaram /
śveta-raktotpala-dalaiḥ kamalaiḥ kamanīyakam // Jss_1,6.14 //
guñjadindinda-varair ?what? makarandodarais tathā /
vyākulaiḥ saṃkulaiḥ śaśvad-rājitaiś ca virājitam // Jss_1,6.15 //
vanyair vṛkṣair bahu-vidhaiḥ phala-śākhā-suśobhitaiḥ /
karañjakaiś ca karajair bimbaiḥ śākhoṭikais tathā // Jss_1,6.16 //
tintiḍībhiḥ kapitthaiś ca vaṭa-śiṃśapā-candanaiḥ /
mandāraiḥ sindhu-vāraiś ca tāḍi-patraiḥ suśobhanaiḥ // Jss_1,6.17 //
guvākair nāriketaiś ca kharjuraiḥ panasais tathā /
tālaiḥ śālaiḥ piyālaiś ca hintālair vakulair api // Jss_1,6.18 //
āmrair āmrātakaiś caiva jambīrair dāḍimais tathā /
śrī-phalair vadarībhiś ca jambubhir nāgaraṅgakaiḥ // Jss_1,6.19 //
supakva-phala-śobhāḍyaiḥ susnigdhaiḥ sumanoharaiḥ /
taruṇais taru-rājais ca nānā-jātibhir īpsitam // Jss_1,6.20 //
mallikā-mālatī-kunda-ketakī-kusumaiḥ śubhaiḥ /
mādhavīnāṃ latā-jālaiś carcitaṃ cāru-campakaiḥ // Jss_1,6.21 //
kadambānāṃ kadambaiś ca svacchaiḥ śvetaiś ca puṣpitaiḥ /
nāgeśvarāṇāṃ vṛndaiś ca dīptaṃ mandārakair varaiḥ // Jss_1,6.22 //
haṃsa-kāraṇḍa-vakulaiḥ puṃs-kokila-kulais tathā /
santataṃ kūjitaṃ śuddhaṃ suvyaktaṃ sumanoharam // Jss_1,6.23 //
śārdūlaiḥ śarabhaiḥ siṃhair gaṇḍakair mahiṣaiḥ param /
manoharaiḥ kṛṣṇa-sāraiś camarabhir bhāva-bhūṣitam // Jss_1,6.24 //
mahā-muni-prabhāvena hiṃsā-doṣa-vivarjitam /
dasyu-caura-hiṃsra-jantu-bhaya-śoka-vivarjitam // Jss_1,6.25 //
supuṇyadaṃ tīrtha-varaṃ bhārate supraśaṃsitam /
siddha-sthalaṃ siddhidaṃ taṃ mantra-siddhi-karaṃ paraṃ // Jss_1,6.26 //
dṛṣṭvāśramaṃ muni-śreṣṭho jagāma muni-saṃsadi /
āsane ca samāsīnaṃ dhyāna-hīnaṃ dadarśa tam // Jss_1,6.27 //
samuttasthau sa vegena dṛṣṭvā devarṣi-puṅgavam /
datvāmalaṃ phalaṃ mūlaṃ saṃbhāṣāṃ sa cakāra ha // Jss_1,6.28 //
praśnaṃ cakāra sa muni-vīṇā-pāṇiṃ nāradam /
sasmitaḥ sasmitaṃ śuddhaṃ śuddha-vaṃśa-samudbhavam // Jss_1,6.29 //
sad-bhāgyopasthitaṃ dīptaṃ jvalantaṃ brahma-tejasā /
atithiṃ brāhmaṇa-varaṃ brahma-putraṃ ca pūjitaṃ // Jss_1,6.30 //

munir uvāca
kiṃ nāma bhavato vipra kva yāsīti kva cāgataḥ /
kva te pitā sa ko vāpi kva vāsaḥ kutra saṃbhavaḥ // Jss_1,6.31 //
māṃ vā mamāśramaṃ vāpi pūtaṃ kartum ihāgataḥ /
mūrtimad-brahma-tejo hi mama bhāgyād upasthitaḥ // Jss_1,6.32 //

atha vaiṣṇava-darśana-phalam

na hy ammayāni tīrthāni na devā mṛcchitāmayāḥ /
te punanty urukālena vaiṣṇavo darśanena ca // Jss_1,6.33 //
sadyaḥ pūtāni tīrthāni sadyaḥ pūtā sa-sāgarā /
sa-śaila-kānana-dvīpā pāda-sparśād vasundharā // Jss_1,6.34 //
dhanyo 'haṃ kṛta-kṛtyo 'haṃ saphalaṃ mama jīvanam /
sahasopasthito gehe brāhmaṇo vaiṣṇavo 'tithiḥ // Jss_1,6.35 //
pūjito vaiṣṇavo yena viśvaṃ ca tena pūjitam /
āśramaṃ vastu-sahitaṃ sarvaṃ tubhyaṃ niveditam // Jss_1,6.36 //
phalāni ca supakvāni bhuṅkṣva bhogāni sāmpratam /
suvāsitam piba svādu śītalaṃ nirmalaṃ jalam // Jss_1,6.37 //
dugdhaṃ ca surabhī-dattaṃ ramyaṃ madhuritaṃ madhu /
paripakvaṃ phala-rasaṃ piba svādu muhur muhuḥ // Jss_1,6.38 //
sukha-bījye sutalpe ca śayanaṃ kuru sundare /
suśīta-vāta-saugandhya-pūtena surabhī-kṛte // Jss_1,6.39 //

athātithi-pūjana-phalam

atithir yasya puṣṭo hi tasya puṣṭo hariḥ svayam /
harau tuṣṭe gurus tuṣṭo gurau tuṣṭe jagat-trayam // Jss_1,6.40 //
adhiṣṭhātātithir gehe santataṃ sarva-devatāḥ /
tīrthāny etāni sarvāṇi puṇyāni ca vratāni ca // Jss_1,6.41 //
tapāṃsi yajñāḥ satyaṃ ca śīlaṃ dharmaḥ sukarma ca /
apūjitair atithibhir sārdhaṃ sarve prayānti te // Jss_1,6.42 //

athātithi-vimukhe doṣāḥ
atithir yasya bhagnāśo gṛhāt pratinivartate /
pitaras tasya devāś ca puṇyaṃ dharma-vratāśanāḥ // Jss_1,6.43 //
yamaḥ pratiṣṭhā lakṣmīś cābhīṣṭa-devo gurus tathā /
nirāśāḥ pratigacchanti tyaktvā pāpaṃ ca pūruṣam // Jss_1,6.44 //
strī-ghnaiś caiva kṛta-ghnaiś ca brahma-ghnair guru-talpa-gaiḥ /
viśvāsa-ghātibhir duṣṭair mitra-drohibhir eva ca // Jss_1,6.45 //
satya-ghnaiś ca kṛta-ghnaiś ca pāpibhiḥ sthāpibhis tathā /
dānāpahāribhiś caiva kanyā-vikriyibhis tathā // Jss_1,6.46 //
sīmāpahāribhiś caiva mithyā-sākṣi-pradātṛbhiḥ /
brahma-svahāribhiś caiva tathā sthāpyasvahāribhiḥ // Jss_1,6.47 //
vṛṣa-vāhair devalaiś ca tathaiva grāma-yājibhiḥ /
śūdrānna-bhojibhiś caiva śūdra-śrāddhāha-bhojibhiḥ // Jss_1,6.48 //
śrī-kṛṣṇa-vimukhair viprair hiṃsrair nara-vighātibhiḥ /
gurāv abhaktai rogārtaiḥ śaśvan-mithyā-pravādibhiḥ // Jss_1,6.49 //
vipra-strī-gāmibhiḥ śūdrair mātṛ-gāmibhir eva ca /
aśvattha-ghātibhiś caiva patnībhiḥ pati-ghātibhiḥ // Jss_1,6.50 //
pitṛ-mātṛ-ghātibhiś ca śaraṇāgata-ghātibhiḥ /
brāhmaṇa-kṣatra-viṭ-śūdraiḥ śilā-svarṇāpahāribhiḥ // Jss_1,6.51 //
tulyo bhavati viprendrātithir eva tv anarcitaḥ /

itya evam uktvā muniḥ pūjayām āsa nāradam /
miṣṭaṃ ca bhojayām āsa śāyayām āsa bhaktitaḥ // Jss_1,6.52 //

śrī-nārada uvāca
nārado 'haṃ muni-śreṣṭha brāhmaṇo brahmaṇaḥ sutaḥ /
tapaḥ-sthalād āgato 'haṃ yāmi kailāsam īpsitam // Jss_1,6.53 //
ātmānaṃ pāvanaṃ kartuṃ tvāṃ ca draṣṭum ihāgataḥ /
punanti prāṇinaḥ sarve viṣṇu-bhakta-pradarśanāt // Jss_1,6.54 //
ko bhavān dhyāna-pūtaś ca nagnaś ca kaṭa-mastakaḥ /
kiṃ dhyāyase mahā-bhāga śreṣṭha-devaś ca ko guruh // Jss_1,6.55 //

munir uvāca
jīva-mukto bhavān eva punāsi bhuvana-trayam /
yasya tatra kule janma tasya tat-tad-vacomanaḥ // Jss_1,6.56 //
putre yaśasi toye ca kavitvena ca vidyayā /
pratiśhṭhāyāṃ ca jñāyeta sarveṣāṃ mānasaṃ nṛṇām // Jss_1,6.57 //
vidhātā jagatāṃ brahmā brahmaikatāna-mānasaḥ /
tat-putro 'si mahākhyāto devarṣi-pravaro mahān // Jss_1,6.58 //
lomaśo ' haṃ mahā-bhāga jagat-pāvana-pāvana /
nagno'lpāyur vivekī ca vāsasā kiṃ prayojanam // Jss_1,6.59 //
vṛkṣa-mūle nivāse me chatreṇa kiṃ gṛheṇa ca /
raudra-vṛṣṭi-vāraṇārthaṃ sāṃprataṃ kaṭa-mastakaḥ // Jss_1,6.60 //
jala-budbuda-vidyudvat-trailokyaṃ kṛtrimaṃ dvija /
brahmādi-tṛṇa-paryantaṃ sarvaṃ mithyāiva svapnavat // Jss_1,6.61 //
kiṃ kalatreṇa putreṇa dhanena saṃpadā śriyā /
kiṃ vittena ca rūpeṇa jīvanālpāyuṣā mune // Jss_1,6.62 //
indrasya patanenaiva lomakotpāṭanaṃ mama /
manoś ca patanaṃ tatra māyayā kiṃ prayojanam // Jss_1,6.63 //
sarva-lomakotpāṭanena keśaughotpāṭanena ca /
alpāyuṣo mama mune maraṇaṃ niścitaṃ bhavet // Jss_1,6.64 //
dhyāye śrī-pāda-padmaṃ tat-pādma-padmeśa-vanditam /
parasya prakṛtes tasya kṛṣṇasya paramātmanaḥ // Jss_1,6.65 //
tasya me 'bhīṣṭa-devasya sarveṣāṃ kāraṇasya ca /
gurur me jagatāṃ nātho yogīndrāṇāṃ guruḥ śivaḥ // Jss_1,6.66 //
mat-kaṇṭhe kavacaṃ yasya mad-guruḥ kathayiṣyati /
guror niṣedho yatrāste tad vaktuṃ kaḥ kṣamo bhuvi // Jss_1,6.67 //
guroś ca vacanaṃ yo hi pālanaṃ na karoti ca /
gurūktam uktvā pāpī sa brahma-hatyāṃ labhed dhruvam // Jss_1,6.68 //
sva-guruṃ śiva-rūpaṃ ca tad-bhinnaṃ manyate hi yaḥ /
brahma-hatyāṃ labhet so 'pi vighnas tasya pade pade // Jss_1,6.69 //
akartavyaṃ tu kartavyaṃ pālanīyaṃ guror vacaḥ /
apālane sarva-vighnaṃ labhate nātra saṃśayaḥ // Jss_1,6.70 //
āśiṣā pāda-rajasā cocchiṣṭāliṅgena ca /
mucyate sarva-pāpebhyo jīvan-mukto bhaven naraḥ // Jss_1,6.71 //
sva-guruṃ śaṅkaraṃ paśya gaccha kailāsam īpsitam /
mucyate vighna-pāpebhyo guroś caraṇa-darśanāt // Jss_1,6.72 //

iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathmaika-rātre
lomaśa-nārada-saṃvāde ṣaṣṭho 'dhyāyaḥ


prathamaika-rātre saptamo 'dhyāyaḥ


saṃbhāṣya lomaśaṃ tasmāj jagāma nārado muniḥ /
puṣpa-bhadrā-nadī-tīram atīva sumanoharam // Jss_1,7.1 //
yatrāste śṛṅga-kūṭaś ca śuddha-sphaṭika-sannibhiḥ /
nānā-vṛkṣa-samāyuktais tribhir anyaiḥ sarovaraiḥ // Jss_1,7.2 //
haṃsakāraṇḍavākīrṇair bhramarair dhvani-sundaraiḥ /
puṃs-kokila-ninādaiś ca santataṃ sumanoharaiḥ // Jss_1,7.3 //
śaitya-saugandhya-māndhyaiś ca vāyubhiḥ surabhī-kṛtaiḥ /
samādhi-yukto yatrāste mārkaṇḍeyo mahā-muniḥ // Jss_1,7.4 //
sa munir nāradaṃ dṛṣṭvā bhaktyā ca praṇanāma ca /
papraccha kuśalaṃ śāntaṃ śāntaḥ sattva-guṇāśrayaḥ // Jss_1,7.5 //

mārkaṇḍeyo uvāca
adya me saphalaṃ janma jīvanaṃ cātisārthakam /
mamāśrame puṇya-rāśir brahma-putraś ca nāradaḥ // Jss_1,7.6 //
aho devarṣi-pravaro dīptamān brahma-tejasā /
kva yāsi kuta āyāsi kiṃ te manasi vartate // Jss_1,7.7 //
mānasaṃ prāṇinām eva sarva-karmaika-kāraṇam /
manonurūpaṃ vākyaṃ ca vākyena prasphuṭaṃ manaḥ // Jss_1,7.8 //

muneś ca vacanaṃ śrutvā vīṇā-pāṇi svam īpsitam /
uvāca sasmitaṃ śāntaṃ vacaḥ satyaṃ sudhopamam // Jss_1,7.9 //

nārada uvāca
he bandho yāmi kailāsaṃ jñānārthaṃ jñānināṃ varam /
draṣṭuṃ mahā-devaṃ ca praṇāmaṃ kartum īśvaram // Jss_1,7.10 //

pūjāṃ gṛhītvā cety uktvā prayayau nārado muniḥ /
mārkaṇḍeyaś ca śokārtaḥ sadvicchedaḥ sudāruṇaḥ // Jss_1,7.11 //
himālayaṃ ca durlaghyaṃ vilaghyaṃ caiva līlayā /
svarga-mandākinī-tīraṃ kailāsaṃ prayayau muniḥ // Jss_1,7.12 //
dadarśa vaṭa-vṛkṣaṃ ca yojanāyatam ucchritam /
śobhitaṃ śatakaiḥ skandhaiḥ rakta-pakva-phalānvitaiḥ // Jss_1,7.13 //
susnigdhaiḥ sundaraiḥ ramyai ramya-pakṣīndra-saṃkulaiḥ /
siddhendraiś ca munīndraiś yogīndraiḥ pariśobhitam // Jss_1,7.14 //
praṇatāṃs tāṃś ca saṃbhāṣya pārvatī-kānanaṃ yayau /
sundaraṃ vartulākāraṃ catur-yojanam īpsitam // Jss_1,7.15 //
śobhitaṃ sundarai ramyaiḥ saptabhiś ca sarovaraiḥ /
śaśvan-madhukarāsakta-padma-rāji-virājitaiḥ // Jss_1,7.16 //
nīla-raktotpala-dala-paṭalaiḥ pariśobhitaiḥ /
puṣpodyānaiś ca śatakaiḥ puṣpitaiḥ sumanoharaiḥ // Jss_1,7.17 //
mallikā-mālatī-kunda-yūthikā-mādhavī-latā /
ketakī-campakāśoka-mandāraka-virājikā // Jss_1,7.18 //
nāga-punnāga-kuṭajapāṭalājñiṇṭjñijjñikā /
viṣṇu-krāntā ca tulasī śophalī saptalā tathā // Jss_1,7.19 //
eteṣāṃ ca samūhaiś ca puṣpa-vallī-virājitaiḥ /
āmrair āmrātakais tālanārikelaiḥ piyālakaiḥ // Jss_1,7.20 //
kharjūraiś ca guvākaiś ca palāsair jambubhis tathā /
dāḍimbaiś cāpi jambīrair nimbaiś caiva vaṭais tathā // Jss_1,7.21 //
karañjair vadarībhiś ca paritaḥ śrī-phalojjvalaiḥ /
kadambānāṃ kadambaiś ca tintiṇḍīnāṃ kadambakaiḥ // Jss_1,7.22 //
aśvatthaiḥ saralaiḥ śālaiḥ śālmalīnāṃ samūhakaiḥ /
vaṭa-śākhoṭakaiḥ kundaiḥ śaṃgubhiḥ sapta-parṇakaiḥ // Jss_1,7.23 //
picchilaiḥ parṇa-śālaiś ca gambhāribhiś ca valgukaiḥ /
hiṅgulair añjanair valkair bhūrja-patraiḥ sapatrakaiḥ // Jss_1,7.24 //
anyaiś ca durlabhair vanyaiḥ puṣpa-patrair virājitam /
kalpa-vṛkṣaiḥ pārijātaiś cāru-candana-pallavaiḥ // Jss_1,7.25 //
susnigdha-sthala-padmaiś ca citritair bhūmi-campakaiḥ /
anyaiś ca durlabhair vanyaiḥ puṣpa-patrair vibhūṣitam // Jss_1,7.26 //
siṃhendraiḥ śarabhendraiś ca gajendrair gaṇḍakendraiḥ /
śārdūlendraiś ca mahiṣair aśvaiś ca vanya-śūkaraiḥ // Jss_1,7.27 //
śallakair ballakair markaiḥ kūṭaiś ca śaśakaiḥ śakaiḥ /
kṛṣṇa-sāraiś ca hariṇaiś camarī-cāmarojjvalam // Jss_1,7./28 //
puṃs-kokola-kulānāṃ ca gānaiś ca virājitam /
mattānāṃ pallava-sthānāṃ mādhaveṣu manoharam // Jss_1,7.29 //
śukānāṃ rāja-haṃsānāṃ mayūrāṇāṃ ca putrakaiḥ /
kṣema-karī-khañjanānāṃ rājibhiś ca manoharam // Jss_1,7.30 //
harit-pīta-rakta-kṛṣṇa-supakva-phala-patrakaiḥ /
susnigdhākṣata-patraiś ca nūtanair abhibhūṣitam // Jss_1,7.31 //
hiṃsā-bhayādi-rahitaṃ sarveṣāṃ paśu-pakṣiṇāṃ /
parasparaṃ ca suprītaṃ hiṃsrāṇāṃ kṣudra-jantubhiḥ // Jss_1,7.32 //
tatra krīḍā-sthalaṃ ramyaṃ pārvatī-parameśayoḥ /
munīndrair indra-nīlaiś ca padma-rāgaiḥ pariṣkṛtam // Jss_1,7.33 //
krośāyataṃ parimitaṃ vartulaṃ candra-vimbavat /
amlāna-rambhā-stambhānāṃ lakṣa-lakṣaiś ca veṣṭitam // Jss_1,7.34 //
citritaṃ sūkṣma-sūtrāktair nūtanair abhibhūṣitam /
nūtanākṣata-patraiś ca lalitaiḥ pariśobhitam // Jss_1,7.35 //
rakta-pītāsitaiḥ snigdhair amlānaiḥ sumanoharaiḥ /
paritaḥ paritaḥ śaśvan mālājālair vibhūṣitam // Jss_1,7.36 //
śayyā-bhūtaṃ sutalpaiś ca snigdha-campaka-candanaiḥ /
puṣpa-candana-yuktena vāyunā surabhī-kṛtam // Jss_1,7.37 //
kastūrī-kuṅkamāsakta-sugandhi-candanaiḥ sitaiḥ /
mārjitaṃ citritaṃ citraiḥ parito raṅga-vastubhiḥ // Jss_1,7.38 //
dṛṣṭvā tad adbhutaṃ śīghraṃ prayayau svar-ṇadīṃ muniḥ /
śuddha-sphaṭika-saṃkāsāṃ sarva-pāpa-vināśinīm // Jss_1,7.39 //
bhavābdhighora-taraṇe taraṇīṃ nityanūtanām /
kṛṣṇa-pāda-prasūtāṃ ca jagat-pūjyāṃ pati-vratāṃ // Jss_1,7.40 //
snāṭvā kṛṣṇaṃ ca saṃpūjya paramātmānam īśvaram /
prakṛteḥ parimiṣṭaṃ ca nirliptaṃ nirguṇaṃ param // Jss_1,7.41 //
sākṣiṇaṃ karmaṇām eva brahma jyotiḥ sanātanam /
prayayau purato ramyaṃ rāja-mārgaṃ dadarśa saḥ // Jss_1,7.42 //
maṇibhiḥ sphaṭikākārair amalair bahu-mūlyakaiḥ /
pariṣkṛtaṃ ca sarvatra nirmitaṃ viśva-karmaṇā // Jss_1,7.43 //
satāṃ puṇyavatāṃ dṛṣṭam adṛṣṭaṃ kṛta-pāpinām /
dhanuḥ śataṃ parimitaṃ citra-rāji-virājitam // Jss_1,7.44 //
dadhyaṃ sarvāśramāntaṃ ca prakhyāt koṭi-guṇottaram /
rathaṃ dadarśa purato manoyāyi manoharam // Jss_1,7.45 //
amūlya-ratna-nirmāṇa-vimāṇa-sāra-sundaram /
dhanur lakṣaṃ parimitaṃ parito vartulākṛtam // Jss_1,7.46 //
ūrdhva-sthitam ūrdhva-gaṃ ca sahasra-cakra-saṃyutam /
dhanur lakṣo 'pi sūtaṃ ca vahni-śuddhāṃśukānvitam // Jss_1,7.47 //
hīrāsāra-vinirmāṇaṃ sucāru-kalaśojjvalam /
ratna-pradīpa-dīptāḍhyaṃ ratna-darpaṇa-bhūṣitam // Jss_1,7.48 //
muktāśukti-nibaddhaiś ca śobhitaṃ śveta-cāmaraiḥ /
māṇikya-sāra-hāreṇa maṇi-rājair virājitam // Jss_1,7.49 //
pārijāṭa-prasūtānāṃ māyājālaiḥ pariṣkṛtam /
grīṣma-madhyāhna-mārtaṇḍaṃ sahasra-sadṛśojjvalam // Jss_1,7.50 //
īśvarecchā-vinirmāṇaṃ kāma-puraṃ ca kāminām /
sarva-bhoga-samāviṣṭaṃ kalpa-vṛkṣa-paraṃ varam // Jss_1,7.51 //
sasakta-citritai ramyai rati-mandira-sundaraiḥ /
golokād āgataṃ pūrvaṃ krīḍārthaṃ śaṅkarasya ca // Jss_1,7.52 //
vivāhe pariniṣpanne pārvatī-parameśayoḥ /
rathaṃ dṛṣṭvā ca prayayau kiyad dūraṃ mahā-muniḥ // Jss_1,7.53 //
atīva ramyaṃ ruciraṃ dadarśa śaṅkarāśramam /
ratnendra-sāra-nirmāṇaṃ śiviraiḥ śata-koṭibhiḥ // Jss_1,7.54 //
mitais tasmāt śata-guṇais tatra sundara-mandiraiḥ /
yuktaṃ ratna-kapāṭaiś ca ratna-dhātu-vicitritaiḥ // Jss_1,7.55 //
parama-stambha-sopānair vajra-miśrair vibhūṣitam /
dadarśa śiviraṃ śambhoḥ parikhābhis tribhir yutam // Jss_1,7.56 //
durlaghyābhirā-mitrāṇāṃ sugamyābhiḥ satām aho /
prakāraiś ca tribhir yuktaṃ dhanur lakṣocchritaṃ suta // Jss_1,7.57 //
sammitaṃ saptabhir dvārair nānā-rakṣaka-rakṣitaiḥ /
dhanuḥ-śata-sahasraṃ ca caturasraṃ ca sammitam // Jss_1,7.58 //
amūlya-ratna-nirmāṇaṃ catuḥ-śālā-śatair yutam /
atīva ramyaṃ purato pura-dvāraṃ dadarśa saḥ // Jss_1,7.59 //
purato ratna-bhittau ca kṛtrimaṃ ca suśobhitam /
puṇyaṃ vṛndāvanaṃ ramyaṃ tan-madhye rāsa-maṇḍalam // Jss_1,7.60 //
sarvatra rādhā-kṛṣṇaṃ ca pratyekaṃ rati-mandire /
ramyaṃ kuñja-kuṭīrāṇāṃ sahasraṃ sumanoharam // Jss_1,7.61 //
sugandhi puṣpa-śayyānāṃ sahasraṃ candanokṣitam /
dvāra-pālaṃ ca tatraiva maṇi-bhadraṃ bhayaṃkaram // Jss_1,7.62 //
tri-śūla-paṭṭiśa-dharaṃ vyāghra-carmāmbaraṃ param /
taṃ saṃbhāṣya vilokyaivaṃ dvitīya-dvāram īpsitam // Jss_1,7.63 //
jagāma ca muni-śreṣṭho dadarśa citram uttamam /
kadambānāṃ samūhaṃ ca tan-mūlaṃ ca manoharam // Jss_1,7.64 //
ratna-bhitti-samāyuktaṃ kālindī-kūlam uttamam /
snātaṃ gopī-samūhaṃ ca nagna-sarvāṅgam adbhutam // Jss_1,7.65 //
kadambāgre ca śrī-kṛṣṇaṃ vastra-puñja-karaṃ param /
tatraiva śūla-hastaṃ ca mahā-kālaṃ dadarśa ca // Jss_1,7.66 //
kṛpāluṃ dvāra-pālaṃ taṃ saṃbhāṣya nārado muniḥ /
prayayau śīghra-gāmī sa tṛtīya-dvāram uttamam // Jss_1,7.67 //
dadarśa tatra purataḥ kṛtrimaṃ vaṭa-mūlakam /
gopānāṃ ca samūhaṃ ca pītambara-dharaṃ param // Jss_1,7.68 //
bāla-krīḍāṃ ca kurvantaṃ tan-madhye kṛṣṇam uttamam /
brāhmaṇībhiḥ pradattam ca bhuktavantaṃ supāyasam // Jss_1,7.69 //
kurvantaṃ ca samādhānaṃ muneḥ vāma-kareṇa ca /
gṛhītvā tad-anujñāṃ ca caturthaṃ dvāram īpsitam // Jss_1,7.70 //
prayayau brahma-putraś ca dadarśa citram uttamam /
govardhanaṃ parvataṃ ca tatra kṛṣṇa-kara-sthitam // Jss_1,7.71 //
gokulaṃ gokula-sthānāṃ gopīnāṃ caiva rakṣaṇam /
vyākulaṃ gokulaṃ bhītaṃ śakra-vṛṣṭi-bhayena ca // Jss_1,7.72 //
abhayaṃ dattavantaṃ ca kṛṣṇaṃ dakṣa-kareṇa ca /
nandinaṃ dvāra-pālaṃ ca śūla-hastaṃ ca sasmitam // Jss_1,7.73 //
vilokya prayayau vipraḥ pañcamaṃ dvāṛam uttamam /
nānā-kṛtima-citrāḍhyaṃ vīra-bhadrānvitaṃ param // Jss_1,7.74 //
tatraiva nīpa-mūlaṃ ca yamunākulam eva ca /
kālīya-damanaṃ tatra kṛtimaṃ ca dadarśa ḥa // Jss_1,7.75 //
tad dṛṣṭvā sasmitas tuṣṭaḥ ṣaṣṭa-dvāṛaṃ jagāma saḥ /
dvāre niyuktaṃ bālaṃ ca śūla-hastaṃ catur-bhujam // Jss_1,7.76 //
ratna-siṃhāsana-sthaṃ ca sasmitaṃ sva-gaṇādhipam /
dadarśa citraṃ tatraiva mathurā-gamanaṃ hareḥ // Jss_1,7.77 //
gopikānāṃ vilāpaṃ ca yaśodā-nandayos tathā /
vyākulaṃ gokulaṃ cāpi ratha-sthaṃ śaraṇaṃ harim // Jss_1,7.78/ //
akrūraṃ ca tathā nandaṃ nirānandaṃ śucākulam /
tad dṛṣṭvā saptama-dvāraṃ dvāra-pālaṃ dadarśa saḥ // Jss_1,7.79 //
citraṃ kautuka-yuktaṃ ca mathurāyāḥ praveśanam /
sabalaṃ gopa-sahitaṃ śrī-kṛṣṇaṃ prakṛteḥ param // Jss_1,7.80 //
mathurā-nāgarībhiś ca bālakair vānirargalaiḥ /
vīkṣantaṃ sādaraṃ sarvair nagara-sthair manoharam // Jss_1,7.81 //
dhanur bhaṅgaṃ tathā śaṃbhoḥ kaṃsādi-nidhanādikam /
sabhāryaṃ vasudevaṃ ca nigaḍān muktam īpsitam // Jss_1,7.82 //
dvāre niyuktaṃ deveśaṃ gaṇeśaṃ gaṇa-saṃyutam /
dhyāna-sthaṃ ca vibhāntaṃ ca śuddha-sphaṭika-mālayā // Jss_1,7.83 //
japantaṃ paramaṃ śuddhaṃ brahma-jyotiḥ sanātanam /
nirliptaṃ nirguṇaṃ kṛṣṇaṃ paramaṃ prakṛteḥ param // Jss_1,7.84 //
dṛṣṭvā taṃ ca sura-śreṣṭhaṃ muni-śreṣṭho 'pi nāradaḥ /
sāma-vedokta-stotreṇa puṣṭāva parameśvaram /
sāśru-netraḥ pulakito bhakti-namrātmakaṃdharaḥ // Jss_1,7.85 //

atha gaṇapati-stotram

bho gaṇeśa sura-śreṣṭha lambodara parāt para /
heramba maṅgalārambha gaja-vaktra tri-locana // Jss_1,7.86 //
muktida śubhada śrīda śrīdhara-smaraṇe rata /
paramānanda parama pārvatī-nandana svayam // Jss_1,7.87 //
sarvatra pūjya sarveśa jagat-pūjya mahā-mate /
jagad-guro jagan-nātha jagad-īśa namo 'stu te //Jss_1,7.88 //
yat-pūjā sarva-parato yaḥ stutaḥ sarva-yogibhiḥ /
yaḥ pūjitaḥ surendraiś ca munīndrais taṃ namāmy aham // Jss_1,7.89 //
paramārādhanenaiva kṛṣṇasya paramātmanaḥ /
puṇyakena vratenaiva yaṃ prāpa pārvatī satī // Jss_1,7.90 //
taṃ namāmi sura-śreṣṭhaṃ sarva-śreṣṭhaṃ gariṣṭhakam /
jñāni-śreṣṭhaṃ variṣṭhaṃ ca taṃ namāmi gaṇeśvaram // Jss_1,7.91 //

ity evam uktvā devarṣis tatraivāntar dadhe vibhuḥ /
nāradaḥ prayayau śīghram īśvarābhyantaraṃ mudā // Jss_1,7.92 //
idaṃ lambodara-stotraṃ nāradena kṛtaṃ purā /
pūjā-kāle paṭhen nityaṃ jayas tasya pade pade // Jss_1,7.93 //
saṃkalpitaṃ paṭhed yo hi varṣam ekaṃ susaṃyataḥ /
viśiṣṭa-putraṃ labhate paraṃ kṛṣṇa-parāyaṇam // Jss_1,7.94 //
yaśasvinaṃ ca vidvāṃsaṃ dhaninaṃ cira-jīvinam /
vighna-nāśo bhavet tasya mahaiśvaryaṃ yaśo 'malam /
ihaiva ca sukhaṃ bhaktyānte yāti hareḥ padam // Jss_1,7.95 //

iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre
gaṇapati-stotraṃ nāma saptamo 'dhyāyaḥ


prathamaika-rātre aṣṭamo 'dhyāyaḥ


śrī-vyāsa uvāca
atha cābhyantaraṃ gatvā nārado hṛṣṭa-mānasaḥ /
dadarśa svāśramaṃ ramyam atīva sumanoharam // Jss_1,8.1 //
payaḥ phena-nibha-śayyā-sahitaṃ ratna-mandiram /
sākṣād gorocanābhaiś ca maṇi-stambhair vibhūṣitam // Jss_1,8.2 //
maṇīndra-sārasopānaiḥ kapāṭaiś ca pariṣkṛtam /
muktāmāṇikya-hīrāṇāṃ mālā-rāji-virājitam // Jss_1,8.3 //
śuddha-sphaṭika-saṃkāśaṃ prāṅgaṇaṃ maṇi-saṃskṛtam /
sundaraṃ mandira-cayaṃ sad-ratna-kalaśojjvalam // Jss_1,8.4 //
ratna-patra-paṭākīrṇaṃ vahni-śuddhāṃśukānvitam /
sudhānāṃ ca madhūnām ca pūrṇa-kumbhakaṃ śataṃ śatam // Jss_1,8.5 //
dāsa-dāsī-samūhaiś ca ratnālaṅkāra-bhūṣitaiḥ /
pārvatī-priya-saṅgaiś ca sva-karmākula-saṅkalpam // Jss_1,8.6 //
tad dṛṣṭvā ca muni-śreṣṭhas tat parābhyantaraṃ yayau /
ratna-siṃhāsana-sthaṃ ca śaṅkaraṃ ca dadarśa saḥ // Jss_1,8.7 //
vyāghra-carmāmbara-dharaṃ sasmitaṃ candra-śekharam /
prasanna-vadanaṃ svacchaṃ śāntaṃ śrīmantam īśvaram // Jss_1,8.8 //
vibhūti-bhūṣitāṅgaṃ ca paraṃ gaṅgā-jaṭā-dharam /
bhakta-priyaṃ ca bhakteśaṃ jvalantaṃ brahma-tejasā // Jss_1,8.9 //
tri-netraṃ pañca-vaktraṃ ca koṭi-candra-sama-prabham /
japantaṃ paramātmānaṃ brahma jyotiḥ sanātanam // Jss_1,8.10 //
nirliptaṃ ca nirīhaṃ ca dātāraṃ sarva-sampadām /
svecchā-mayaṃ sarva-bījaṃ śrī-kṛṣṇaṃ prakṛteḥ paraṃ // Jss_1,8.11 //
siddhendraiś ca munīndraiś ca devendraiḥ parisevitam /
pārśvada-pravara-śreṣṭha-sevitaṃ śveta-cāmaraiḥ // Jss_1,8.12 //
durgā-sevita-pādābjaṃ bhadra-kālī-pariṣṭutam /
purato hi vasantaṃ taṃ skandaṃ gaṇa-patīm tathā // Jss_1,8.13 //
gale baddhvā ca vasanaṃ bhakti-namrātmakaṃdharaḥ /
yogīndraṃ sva-guruṃ śaṃbhuṃ śirasā praṇanāma saḥ // Jss_1,8.14 //
tuṣṭāva parayā bhaktyā devarṣir jagatāṃ patim /
sva-guruṃ ca paśu-patiṃ vedoktena stavena ca // Jss_1,8.15 //

śrī-nārada uvāca
namas tubhyaṃ jagan-nātha mama nātha mama prabho /
bhava-rūpa-taror bīja phala-rūpa phala-prada // Jss_1,8.16 //
abījaja praja prāja sarva-bīja namo 'stu te /
sad-bhāva paramābhāva vibhāva bhāvanāśraya // Jss_1,8.17 //
bhaveśa bhava-bandheśa bhāvābdhināvināyaka /
sarvādhāra nirādhāra sādhāra dharaṇī-dhara // Jss_1,8.18 //
veda-vidyādhārādhāra gaṅādhara namo 'stu te /
jayeśa vijayādhāra jaya-bīja jayātmaka // Jss_1,8.19 //
jagad-āde jayānanda sarvānanda namo 'stu te/

ity evam uktvā devarṣiḥ śambhoś ca purataḥ sthitaḥ /
prasanna-vadanaḥ śrīmān bhagavāṃs tam uvāca saḥ // Jss_1,8.20 //

śrī-mahā-deva uvāca
varaṃ vṛṇu mahā-bhāga yat te manasi vartate /
dāsyāmi tvāṃ dhruvaṃ putra dātāhaṃ sarva-saṃpadām // Jss_1,8.21 //
sukhaṃ muktiṃ harer bhaktiṃ niścalām avināśinīm /
hareḥ pādaṃ tad-dāsyaṃ sālokyādi-catuṣṭayam // Jss_1,8.22 //
indratvam amaratvaṃ vā yamatvam anileśvaram /
prajā-patitvaṃ brahmatvaṃ siddhatvaṃ siddha-sādhanam // Jss_1,8.23 //
siddhaiśvaryaṃ siddhi-bījaṃ veda-vidyādhipaṃ param /
aṇimādika-siddhiṃ ca mano-yāyitvam īpsitam // Jss_1,8.24 //
hareḥ padaṃ ca gamanaṃ sa-śarīreṇa līlayā /
eteṣu vāñchitārtheṣu kiṃ vā te vāñchitaṃ suta // Jss_1,8.25 //
tan me brūhi muni-śreṣṭha sarvaṃ dātum ahaṃ kṣamaḥ /

śaṅkarasya vacaḥ śrutvā tam uvāca mahā-muniḥ // Jss_1,8.26 //

śrī-nārada uvāca
dehi me hari-bhaktiṃ ca tan-nāma-sevane ruciḥ /
ati-tṛṣṇā guṇākhyāne nityam astu mameśvara // Jss_1,8.27 //

nāradasya vacaḥ śrutvā jahāsa śaṅkaraḥ svayam /
pārvatī bhadra-kālī ca kārttikeyo gaṇeśvaraḥ // Jss_1,8.28 //
sarvaṃ dadau mahā-devo nāradāya ca dhīmate /
sarva-pradas tu sarveśaḥ sarva-kāraṇa-kāraṇaḥ // Jss_1,8.29 //
nāradena kṛtaṃ stotraṃ nityaṃ yaḥ prapaṭhet śuciḥ /
hari-bhaktir bhavet tasya tan-nāmni guṇato ruciḥ // Jss_1,8.30 //
daśa-vāra-japenaiva stotra-siddhir bhaven nṛṇām /
sarva-siddhir bhavet tasya siddha-stotro bhaved yadi // Jss_1,8.31 //
iha prāpnoti lakṣmīṃ ca niścalāṃ lakṣa-pauruṣīm /
pari-pūrṇam ahaiśvaryam ante yāti hareḥ padam // Jss_1,8.32 //
putraṃ viśiṣṭaṃ labhate hari-bhaktaṃ jitendriyam /
susādhyāṃ suvinītāṃ suvratāṃ ca pati-vratām // Jss_1,8.33 //
prajāṃ bhūmiṃ yaśaḥ kīrtiṃ vidyāṃ sa-kavitāṃ labhet /
prasūyate mahā-bandhyā varṣam ekaṃ śṛṇoti cet // Jss_1,8.34 //
galat-kuṣṭhī mahā-rogī sadyo rogāt pramucyate /
dhanī mahā-daridraś ca kṛpaṇaḥ satyavān bhavet /
viprad-grasto rāja-baddho mucyate nātra saṃśayaḥ // Jss_1,8.35 //

iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre aṣṭamo 'dhyāyaḥ


prathamaika-rātre navamo 'dhyāyaḥ


śrī-vyāsa uvāca
varaṃ datvā mahā-devo bhaktyā taṃ brāhmaṇātithim /
pūjāṃ cakāra vedoktāṃ svayaṃ veda-vidāṃ varaḥ // Jss_1,9.1 //
bhuktvā pītvā muni-śreṣṭho mahā-devasya mandire /
tiṣṭhann upāsānāṃ cakre pārvatī-parameśayoḥ // Jss_1,9.2 //
ekadā cira-kālānte tam uvāca mahā-munim /
mahā-devaḥ sabhā-madhye kṛpayā ca kṛpā-nidhiḥ // Jss_1,9.3 //

śrī-mahā-deva uvāca
kiṃ vā te vāñchitaṃ vatsa brūhi māṃ yadi rocate /
varo dattaḥ kim aparaṃ yat te manasi vartate // Jss_1,9.4 //

mahā-deva-vacaḥ śrutvā tam uvāca mahā-muniḥ /
kailāse ca sabhā-madhye yat tan-manasi vāñchitam // Jss_1,9.5 //

śrī-nārada uvāca
jñānam ādhyātmikaṃ nāma veda-sāraṃ manoharam /
hari-bhakti-pradaṃ jñānaṃ muktidaṃ jñānam īpsitam // Jss_1,9.6 //
yoga-yuktaṃ ca yaj jñānaṃ jñānaṃ yat siddhidaṃ tathā /
saṃsāra-viṣaya-jñānam eva pañca-vidhaṃ smṛtam // Jss_1,9.7 //
āśramāṇāṃ samācāraṃ teṣāṃ dharma-pariṣkṛtam /
vidhavānāṃ ca bhikṣūṇāṃ yatīnāṃ brahma-cāriṇāṃ // Jss_1,9.8 //
pūjā-vidhānaṃ kṛṣṇasya tat-stotraṃ kavacaṃ manum /
puraścaryā-vidhānaṃ ca sarvāhnikam abhīpsitam // Jss_1,9.9 //
jīva-karma-vipākaṃ ca karma-mūla-nikṛntanam /
saṃsāra-vāsanāṃ kāṃ vā lakṣaṇaṃ prakṛtīśayoḥ // Jss_1,9.10 //
tayoḥ paraṃ vā kiṃ vastu tasyāvatāra-varṇamam /
ko vā tad-aṃśaḥ kaḥ pūrṇaḥ paripūrṇatamaś ca kaḥ // Jss_1,9.11 //
nārāyaṇarṣi-kavacaṃ subhadra-pravarāya ca /
yad dattaṃ kiṃ tad deveśa tad ārādhyaṃ prayatnataḥ // Jss_1,9.12 //
mayā jñānaṃm anāpṛṣṭhaṃ yad yad asti surottama /
tan me kathaya tattvena mām evānugrahaṃ kuru // Jss_1,9.13 //
guroś ca jñānodgiraṇāj jñānaṃ syān mantra-tantrayoḥ /
tat tantraṃ sa ca mantraḥ syād yato bhaktir adhokṣaje // Jss_1,9.14 //
jñānaṃ syād viduṣāṃ kiṃcid veda-vyākhyāna-cintayā /
svayaṃ bhavān veda-kartā jñānādhiṣṭhātṛ-devatā // Jss_1,9.15 //

nāradasya vacaḥ śrutvā sasmitaḥ pārvatī-patiḥ /
nirīkṣya pārvatī-vaktraṃ gaja-vaktram uvāca saḥ // Jss_1,9.16 //

atha nāradopadeśa-grahaṇam

śrī-mahā-deva uvāca
aho ananta-dāsānāṃ māhātmyaṃ paramādbhutam /
kurvanty ahaitukīṃ bhaktiṃ ye ca śaśvad dhareḥ pade // Jss_1,9.17 //
padma-nābha-pāda-padmaṃ padmā-padmeśvarārcitam /
divāniśaṃ ye dhyāyante śeṣādi-sura-vanditam // Jss_1,9.18 //
ālāpaṃ gātra-saṃsparśaṃ pāda-reṇum abhīpsitam /
vāñchanty eva hi tīrthāni vasudhā cātma-śuddhaye // Jss_1,9.19 //
kṛṣṇa-mantropāsakānāṃ śuddhaṃ pādodakaṃ suta /
punāti sarva-tīrthāni vasudhām api pārvati // Jss_1,9.20 //
kṛṣṇa-mantro dvija-mukhād yasya karṇaṃ prayāti ca /
taṃ vaiṣṇavaṃ jagat-pūtaṃ pravadanti purā-vidaḥ // Jss_1,9.21 //
mantra-grahaṇa-mātreṇa naro nārāyanātmakaḥ /
punāti līlā-mātreṇa puruṣāṇāṃ śataṃ śatam // Jss_1,9.22 //
yaj janma-mātrāt pūtaṃ ca tat pitṛṇāṃ śataṃ śatam /
prayāti sadyo golokaṃ karma-bhogāt pramucyate // Jss_1,9.23 //
mātā-mahādikān sapta janma-mātrāt samuddharet /
yat kanyāṃ pratigṛhṇāti tasya saptāvalīlayā // Jss_1,9.24 //
mātaraṃ tat-praśūṃ bhāryāṃ putrāc ca sapta-pūruṣam /
bhrātaraṃ bhaginīṃ kanyāṃ kṛṣṇa-bhaktaḥ samuddharet // Jss_1,9.24 //
sa snātaḥ sarva-tīrtheṣu sarva-yajñeṣu dīkṣitaḥ /
phalaṃ sa lebhe pūjānāṃ vratī sarva-vrateṣu ca // Jss_1,9.26 //
viṣṇu-mantraṃ yo labhet vaiṣṇavāc ca dvijottamāt /
koṭi-janmārjitāt pāpān mucyate nātra saṃśayaḥ // Jss_1,9.27 //
kṛṣṇa-mantropāsakānāṃ sadyo darśana-mātrataḥ /
śata-janmārjitāt pāpān mucyate nātra saṃśayaḥ // Jss_1,9.28 //
vaiṣṇavād darśanenaiva sparśanena ca pārvati /
sadyaḥ pūtaṃ jalaṃ vahnir jagat pūtaḥ samīraṇaḥ // Jss_1,9.29 //
darśanaṃ vaiṣṇavānāṃ ca devā vāñchanti nityaśaḥ /
na vaiṣṇavāt paraḥ pūto viśveṣu nikhileṣu ca // Jss_1,9.30 //

ity uktvā saṅkaraḥ śīghraṃ nāradena sahātmajaḥ /
yayau mandākinī-tīraṃ nīraṃ kṣīropamaṃ param // Jss_1,9.31 //
tatra snāto mahā-devī nāradaś ca mahā-muniḥ /
samācāntaḥ śucis tatra dhṛtvā dhaute ca vāsavī // Jss_1,9.32 //
kṛṣṇa-mantraṃ dadau tasmai nāradāya maheśvaraḥ /
paraṃ kapla-taru-varaṃ sarva-siddhi-pradaṃ śuka // Jss_1,9.33 //
lakṣmīr māyā-kāma-bījaṃ ṅentaṃ kṛṣṇa-padaṃ tataḥ /
jagat-pūta-priyāntaṃ ca mantra-rājaṃ prakīrtitam // Jss_1,9.34 //
mantraṃ gṛhītvā sa muniḥ śivaṃ kṛtvā pradakṣiṇam /
sapta vārān namas kṛtya svātmānaṃ dakṣiṇāṃ dadau // Jss_1,9.35 //
tat-pāda-padme vikrītamājanma mastakaṃ param /
muninā bhakti-yuktena svarga-mandākinī-taṭe // Jss_1,9.36 //
etasminn antare vatsa puṣpa-vṛṣṭir babhūva ha /
nāradopari tatraiva suśrāva dundubhir muniḥ // Jss_1,9.37 //
nanarta brahmaṇaḥ putro brahma-loke nirāmaye /
brahmā jagāma tatraiva suprasannaś ca sasmitaḥ // Jss_1,9.38 //
putraṃ śubhāśiṣaṃ kṛtvā tuṣṭāva candra-śekharam /
śambhuś ca pūjayām āsa brāhmaṇam atithiṃ tathā /
śambhuṃ śubhāśiṣaṃ kṛtvā brahma-lokaṃ yayau vidhiḥ // Jss_1,9.39 //

iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre
nāradopadeśa-grahaṇaṃ nāma navamo 'dhyāyaḥ


prathamaika-rātre daśamo 'dhyāyaḥ

śrī-śuka uvāca
nārado hi mahā-jñānī devarṣir brahmaṇaḥ sutaḥ /
sarva-veda-vidāṃ śreṣṭho gariṣṭhaś ca variṣṭhakaḥ // Jss_1,10.1 //
kathaṃ sa nopadiṣṭaś ca jñāna-hīno mahā-muniḥ /
tan māṃ bodhaya vibho sandeha-bhañjanaṃ kuru // Jss_1,10.2 //

śrī-vyāsa uvāca
nārado brahmaṇaḥ putraḥ purā-kalpe babhūva saḥ /
sarva-jñānaṃ dadau tasmai vidhātā jagatām api // Jss_1,10.3 //
vedāṃś ca pāṭhayām āsa vedāṅgāny api suvrata /
siddha-vidyāṃ śilpa-vidyāṃ yoga-śāstraṃ purāṇakam // Jss_1,10.4 //
bhagavān ekadā putraṃ kathayām āsa saṃsadi /
sṛṣṭiṃ kuru mahā-bhāga kṛtvā dāra-parigraham // Jss_1,10.5 //
brahmaṇaś ca vacaḥ śrutvā kopa-raktāsya-locanaḥ /
uvāca pitaraṃ kopāt paraṃ kṛṣṇa-parāyanaḥ // Jss_1,10.6 //

śrī-nārada uvāca
sarveṣām api vandyānāṃ pitā caiva mahā-guruḥ /
jñāna-dātuḥ paro vandyo na bhūto na bhaviṣyati // Jss_1,10.7 //
stana-dātrī garbha-dhātrī sneha-kartrī sadāmbikā /
janma-dātānna-dātā syāt sneha-kartā pitā sadā // Jss_1,10.8 //
na kṣamau tau ca pitarau putrasya karma khaṇḍitum /
karoti sad-guruḥ śiṣya-karma-mūla-nikṛntanam // Jss_1,10.9 //
guruś ca jñānodgiraṇāt jñānaṃ syān mantra-tantrayoḥ /
tat tantraṃ sa ca mantraś ca kṛṣṇa-bhaktir yato bhavet // Jss_1,10.10 //
śrī-kṛṣṇa-vimukho bhūtvā viṣaye yasya mānasam /
viṣam atyamṛtaṃ tyaktvā sa ca mūḍho narādhamaḥ // Jss_1,10.11 //
sa guruḥ sa pitā vandyaḥ sā mātā sa patiḥ sutaḥ /
yo dadāti harau bhaktiṃ karma-mūla-nikṛntanī // Jss_1,10.12 //
śrī-kṛṣṇa-bhajanaṃ tāta sarva-maṅgala-maṅgalam /
karmopabhoga-rogaāṇām auṣadhaṃ tan-nikṛntanam // Jss_1,10.13 //
aho jagad-vidhātuś ca dharma-śāstur iyaṃ matiḥ /
svayaṃ māyā-mohitaś ca paraṃ bhraṣṭaṃ karoti ca // Jss_1,10.14 //
viṣṇus tvāṃ mohitām kṛtvā yuyoja sraṣṭum īśvaraḥ /
na dadau svātma-bhaktiṃ tāṃ sva-dāsyaṃ cāti-durlabham // Jss_1,10.15 //
mātā dadāti putrāya modakaṃ kṣun-nivārakam /
sa ca bālo na jānāti kathaṃbhūtaṃ ca modakam // Jss_1,10.16 //
bālakaṃ vañcanaṃ kṛtvā miṣṭaṃ dravyaṃ pradāya saḥ /
pitā prayāti kāryārthaṃ viṣṇunā mohitas tathā // Jss_1,10.17 //
saṃsāra-kūpa-patito viṣṇunā prerito bhavān /
na yuktaṃ patanaṃ tatra tad uddhāram abhīpsitam // Jss_1,10.18 //
jñānī guruś ca balavān bhavābdheḥ śiṣyam uddharet /
guruḥ svayam asiddhaś ca durbalaḥ katham uddharet // Jss_1,10.19 //
guror aty-avaliptasya kāryākāryam ajānataḥ /
utpatha-pratipannasya parityāgo vidhīyate // Jss_1,10.20 //
sa guruḥ paramo vairī yo dadāti hy asan-matim /
taṃ namas-kṛtya sat-śiṣyaḥ prayāti jñānadaṃ gurum // Jss_1,10.21 //
saṃsāra-viṣayonmatto guru-rārtaḥ sva-karmaṇi /
durbalo durvahaṃ bhāraṃ dadāti janakāya ca // Jss_1,10.22 //

nāradasya vacaḥ śrutvā kruddhaḥ putram uvāca saḥ /
kampitas tamasā dhātā kopa-raktāsya-locanaḥ // Jss_1,10.23 //

brahmovāca
jñānaṃ te bhavatu bhraṣṭaṃ strī-jito bhava pāmara /
sarva-jātiṣu gandharvaḥ kāmī so 'pi bhavān bhava // Jss_1,10.24 //
pañcāśat-kāminīnāṃ ca svayaṃ bhartā bhavācirāt /
tāsāṃ vaśaś ca satataṃ strīṇāṃ krīḍā mṛgo yathā // Jss_1,10.25 //
śṛṅgāra-śūro bhava re śaśvat-susthira-yauvanaḥ /
tāsāṃ nityaṃ yauvanānāṃ sundarīṇāṃ priyo bhava // Jss_1,10.26 //
kāma-bādhyo bhava ciraṃ divya-varṣa-sahasrakam /
nirjane nirjane ramye vane krīḍāṃ kariṣyasi // Jss_1,10.27 //
tato varṣa-sahasrānte mayā śaptaḥ sva-karmaṇā /
vipra-dāsyāṃ tu śūdrāyāṃ janiṣyasi na saṃśayaḥ // Jss_1,10.28 //
tato vaiṣṇava-saṃsargāt viṣṇor ucchiṣṭa-bhojanāt /
viṣṇu-mantra-prasādena viṣṇu-māyā-vimohitaḥ // Jss_1,10.29 //

tātasya vacanaṃ śrutvā cukopa nārado muniḥ /
śaśāpa pitaraṃ śighraṃ dāruṇaṃ ca yathocitam // Jss_1,10.30 //

apūjyo bhava duṣṭaṃ tvaṃ tvan-mantropāsakaḥ kutaḥ /
agamyāgamanecchā te bhaviṣyati na saṃśayaḥ // Jss_1,10.31 //

nāradasya tu śāpena so 'pūjyo jagatāṃ vidhiḥ /
dṛṣṭvā sva-kanyā-rūpaṃ ca paścād dhāvitavān purā // Jss_1,10.32 //
punaḥ sva-dehaṃ tatyāja bhartsitaḥ sanakādibhiḥ /
lajjitaḥ kāma-yuktaś ca punar brahmā babhūva saḥ // Jss_1,10.33 //
nāradas tu namas-kṛtya pitaraṃ kamalodbhavam /
vipra-dehaṃ parityajya gandharvaś ca babhūva saḥ // Jss_1,10.34 //
nava-yauvana-kālena balavān madanoddhataḥ /
jahāra kanyāḥ pañcāśat balāc citra-rathasya tu // Jss_1,10.35 //
gāndharvena vivāhena tā uvāha ca nirjane /
mūrcchāṃ prāpuś ca tāḥ kanyā dṛṣṭvā sundaram īśvaram // Jss_1,10.36 //
visaspuruś ca pitaraṃ mātaraṃ bhrātaraṃ tathā /
remire tena sārdhaṃ ca kāmukyaḥ kāmukena ca // Jss_1,10.37 //
kandarer kandare ramye ramye sundara-mandire /
śaile śaile surahasi kānane kānane tathā // Jss_1,10.38 //

puṣpodyane taru-dyāne nadyāṃ nadyāṃ nade nade /
saraḥśreṣṭhe saraḥśreṣṭhe vare candra-sarovare // Jss_1,10.39 //
sureśasyāpi nikaṭe subhadrasya taṭe taṭe /
agamye ca mahā-ghore gandha-mādana-gahvare // Jss_1,10.40 //
parijāta-taruṇāṃ ca puṣpitānāṃ manohare /
tad-antare sundare cāmodite puṣpa-vāyunā // Jss_1,10.41 //
malaye nilaye ramye sugandhe candanānvite /
candanokṣita-sarvāṅgaś candanāktena kāminā // Jss_1,10.42 //
ramya-campaka-śayyāsu candanāktāsu sasmitāḥ /
divāniśaṃ na jānanti kāminā sasmitena ca // Jss_1,10.43 //
visyandake śūrasene nandane puṣpa-bhadrake /
svāhā-vane kāmyake ca ramyake pāribhadrake // Jss_1,10.44 //
surandhake gandhake ca suraṅhre puṇḍrake 'pi ca /
kālañjare pañjare ca kāñcī-kāñcana-kānane // Jss_1,10.45 //
madhu-mādhava-māse ca madhūre madhu-kānane /
vane kalpa-tarūṇāṃ ca viśva-kāru-kṛta-sthale // Jss_1,10.46 //
ratnākarāṇāṃ nikare sundare sundarāntare /
suvele ca supārśve ca pravālāṃkura-kānane // Jss_1,10.47 //
mandāre mandire pūre gāndhāre ca yugandhare /
vane keli-kadambānāṃ ketakīnāṃ manohare // Jss_1,10.48 //
mādhavī-mālatīnāṃ ca yūthikānāṃ vane vane /
campakānāṃ palāśānāṃ kundānāṃ vipine tathā // Jss_1,10.49 //
nāgeśvara-lavaṅgānāṃ antare lalitālaye /
kumudānāṃ paṅkajānāṃ paṅkile komala-sthale // Jss_1,10.50 //
sthala-padma-prakāro ca bhūmi-campaka-kānane /
lāṅgalīnāṃ rasālānāṃ panasānāṃ sukha-prade // Jss_1,10.51 //
kadalī-badarīṇāṃ ca śrī-phalānāṃ ca śrī-yute /
jambīrāṇāṃ ca jambūnāṃ karañjānāṃ tathaiva ca // Jss_1,10.52 //
kṛtvā bihāraṃ tābhiś ca gandharvaś copavarhaṇaḥ /
divyaṃ varṣa-sahasraṃ ca svāśramaṃ punar āyayau // Jss_1,10.53 //
śrutvā vidhātur āhvānaṃ puṣkaraṃ ca yayau punaḥ /
dadarśa tatra brahmāṇam ratna-siṃhāsana-sthitam // Jss_1,10.54 //
devendraiś cāpi siddhendrair munīndraiḥ sankādibhiḥ /
samāvṛtaṃ sabhāyāṃ ca rakṣo-gandharva-kinnaraiḥ // Jss_1,10.55 //
suśobhitaṃ yathā candraṃ gagane bhagaṇaiḥ saha /
praṇanāma sabhā-madhye tābhiḥ sārdhaṃ jagad-vidhim // Jss_1,10.56 //
maheśaṃ ca gaṇeśaṃ ca dhaneśaṃ śeṣam īśvaram /
dharmaṃ dhanvantariṃ skandaṃ sūrya-soma-hutāśanam // Jss_1,10.57 //
upendrendraṃ viśva-kāruṃ varuṇaṃ pavanaṃ smaram /
yamam aṣṭau vasūn rudrān jayantaṃ nalakūvaram // Jss_1,10.58 //
sarvān devān namas-kṛtya nanāma muni-puṅgavam /
agastyaṃ ca pulastyaṃ ca pulahaṃ ca pracetasam // Jss_1,10.59 //
sarva-śreṣṭhaṃ vasiṣṭhaṃ ca dakṣaṃ ca kardamaṃ tathā /
sanakaṃ sanandaṃ ca tṛtīyaṃ ca sanātanam // Jss_1,10.60 //
sanat-kumāraṃ yogīśaṃ jñānināṃ ca guror gurum /
voḍhuṃ pañca-śikhaṃ saṅkhaṃ bhṛgum aṅgirasaṃ tathā // Jss_1,10.61 //
āsuriṃ kapilaṃ kautsaṃ kratuṃ nārāyaṇaṃ naram /
marīciṃ kaśyapaṃ kaṇvaṃ vyāsaṃ durvāsasaṃ kavim // Jss_1,10.62 //
bṛhaspatiṃ ca cyavanaṃ mārkaṇḍeyaṃ ca lomaśam /
vālmīkiṃ paraśu-rāmaṃ saṃvartaṃ ca vibhāṇḍakam // Jss_1,10.63 //
devalaṃ ca vāma-devam ṛśayaśṛṅgaṃ parāśāram /
etān sarvān namas-kṛtya tasthau sa purato vidheḥ // Jss_1,10.64 //
tuṣṭāva sarvān devāṃś ca munīndrāṃś ca tathaiva ca /
tam uvāca sabhā-madhye vidhātā jagatām api /
sasmitaḥ suprasannaś ca gandharvam upavarhaṇam // Jss_1,10.65 //

brahmovāca
śrī-kṛṣṇa-rasa-saṅgītaṃ vīṇā-dhvani-samanvitam /
kuru vatsādhunātraiva śṛṇvantu munayaḥ surāḥ // Jss_1,10.66 //
gopīnāṃ vastra-haraṇaṃ haraṃ rāsa-mahotsavam /
tābhiḥ sārdhaṃ jala-krīḍāṃ harer utkīrtanaṃ kuru // Jss_1,10.67 //
kṛṣṇa-saṅkīrtanaṃ tūrṇaṃ punāti śruti-mātrataḥ /
śrotāraṃ ca pravaktāraṃ puruṣaiḥ saptabhiḥ saha // Jss_1,10.68 //
yatraiva prabhaved vatsa tan-nāma-guṇānukīrtanam /
tatra sarvāṇi tīrthāni puṇyāni maṅgalāni ca // Jss_1,10.69 //
tat-kīrtana-dhvaniṃ śrutvā sarvāṇi pātakāni ca /
dūrād eva palāyante vainateyam ivoragāḥ // Jss_1,10.70 //
tad dinaṃ saphalaṃ dhanyaṃ yaśasyaṃ sarva-maṅgalam /
śrī-kṛṣṇa-kīrtanaṃ yatra tatraiva nāyuṣo vyayaḥ // Jss_1,10.71 //
saṃkīrtana-dhvaniṃ śrutvā ye ca nṛtyanti vaiṣṇavāḥ /
teṣāṃ pāda-rajaḥ-sparśāt sadyaḥ pūtā vasundharā // Jss_1,10.72 //
tat-kīrtanaṃ bhaved yatra kṛṣṇasya paramātmanaḥ /
sthānaṃ tac ca bhavet tīrthaṃ mṛtānāṃ tatra muktidam // Jss_1,10.73 //
nātra pāpāni tiṣṭhanti puṇyāni susthirāṇi ca /
tapasvināṃ ca vratināṃ vratānāṃ tapasāṃ sthalam // Jss_1,10.74 //
vartate pāpināṃ dehe pāpāni tri-vidhāni ca /
mahā-pāpopapāpātipāpāny eva smṛtāni ca // Jss_1,10.75 //
hantā yo vipra-bhikṣūṇāṃ yatīnāṃ brahma-cāriṇāṃ /
strīṇāṃ ca vaiṣṇavānāṃ ca sa mahā-pātakī smṛtaḥ // Jss_1,10.76 //
bhrūṇā-ghnaś cāpi go-ghnaś ca śūdra-ghnaś ca kṛta-ghnakaḥ /
viśvāsa-ghātī viḍ-bhojī sa eva hy upapātakī // Jss_1,10.77 //
agamyāgamino ye ca sura-vipra-svahāriṇaḥ /
atipātakinaś caite veda-vidbhiḥ prakīrtitāḥ // Jss_1,10.78 //
kṛṣṇa-saṃkīrtna-dhyānāt tan-mantra-grahaṇād aho /
mucyante pātakais tais taiḥ pāpinas tri-vidhāḥ smṛtāḥ // Jss_1,10.79 //
tapo-yajña-kṛtī pūtas tīrtha-snāta-vratī tathā /
bhikṣur yatir brahma-cārī vāna-prasthaś ca tāpasaḥ // Jss_1,10.80 //
pavitraḥ paramo vahniḥ supavitraṃ jalaṃ yathā /
ete sarve vaiṣṇavānāṃ kalāṃ nārhanti ṣoḍaśīm // Jss_1,10.81 //
viṣṇu-pādodakocchiṣṭaṃ bhuñjate ye ca nityaśaḥ /
paśyanti ca śilā-cakraṃ pūjāṃ kurvanti nityaśaḥ // Jss_1,10.82 //
jīvan-muktās ca te dhanyā hari-dāsāś ca bhārate /
pade pade 'śvamedhasya prāpnuvanti phalaṃ dhruvam // Jss_1,10.83 //
nahi teṣāṃ parābhūtāḥ puṇyavanto jagat-traye /
teṣāṃ ca pāda-rajasā tīrthaṃ pūtaṃ tathā dharā // Jss_1,10.84/ //
teṣāṃ ca darśanaṃ sparśaṃ vāñchanti munayaḥ surāḥ /
puruṣāṇāṃ sahasraṃ ca pūtaṃ taj-janma-mātrataḥ // Jss_1,10.85 //

ity uktvā jagatāṃ dhātā tatra tūṣṇīṃ babhūva saḥ /
āścaryaṃ menire śrutvā devāś ca munayas tathā // Jss_1,10.86 //
etasminn antare tatra vidyā-dharyaḥ samāgatāḥ /
gandharvāś cāpi vividhā nanṛtuḥ kinnarā jaguḥ // Jss_1,10.87 //
rambhor vaśī ghṛtācī ca menakā ca tilottamā /
sudhāmukhī pūrṇa-cittī mohinī kalikā tathā // Jss_1,10.88 //
campāvatī candra-mukhī padmā padma-mukhīti ca /
etāś cānyāś ca bahvyaś ca śvaśvat susthira-yauvanāḥ // Jss_1,10.89 //
bṛhan-nitamba-śroṇīkāstanabhāraiḥ samānatāḥ /
īṣaddhāsyāḥ prasannāsyāḥ kāmārtāś ca samāyayuḥ // Jss_1,10.90 //
veda-jñā mūrtimantaś ca vedāś cātvāra eva ca /
brāhmaṇā bhikṣavaḥ siddhā yatayo brahma-cāriṇaḥ // Jss_1,10.91 //
samāyayus tathā mandā daiva-jñāḥ stuti-pāṭhakāḥ /
lakṣmī sarasvatī durgā sāvitrī rohiṇī ratiḥ // Jss_1,10.92 //
tulasī pṛthivī gaṅgā svāhā ca yamunā tathā /
vāruṇī manasendrāṇī tāḥ sarvā deva-yoṣitaḥ // Jss_1,10.93 //
muni-patnyaś ca gandharvyo harṣa-yuktāḥ samāyayuḥ /
aho mahotsavaṃ paramānanda-mānasāḥ /
vicitrāṃ ca brahma-sabhāṃ puṣkaraṃ tīrtham āyayuḥ // Jss_1,10.94 //

iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre
mahotsavārambho nāma daśamo 'dhyāyaḥ

prathamaika-rātre ekādaśo 'dhyāyaḥ


atha mahotsava-darśanam

śrī-vyāsa uvāca
atha gandharva-rājas tu bhagavān ājñayā vidheḥ /
saṃgītaṃ ca jagau tatra kṛṣṇa-rāsa-mahotsavam // Jss_1,11.1 //
susamaṃ tālamānaṃ ca sutānaṃ madhuraṃ śrutam /
vīṇā-mṛdaṅga-muraja-yuktaṃ dhvani-samanvitam // Jss_1,11.2 //
rāgiṇī-yukta-rāgeṇa samayoktena sundaram /
mādhuryaṃ mūrcchnāyuktaṃ manase harṣa-kāraṇam // Jss_1,11.3 //
vicitraṃ nṛtya-ruciraṃ rūpa-veśam uttamam /
lokānurāga-bījaṃ ca nāṭyopayukta-hastakam // Jss_1,11.4 //
dṛṣṭvā śrutvā surāḥ sarve munayaḥ sarva-yoṣitaḥ /
mūrcchāṃ prāyuś ca sahasā cetanāṃ ca punaḥ punaḥ // Jss_1,11.5 //
gopīnāṃ vastra-haraṇaṃ gopī-gaṇa-vilāpanaṃ /
tābhyo vastra-pradānaṃ ca saṃmānaṃ varadānakam // Jss_1,11.6 //
kātyāyanī-vrataṃ cāpi vipra-dārānna-bhojanam /
mahendra-darpa-pūjādi bhañjanaṃ śaila-pūjanam // Jss_1,11.7 //
punaś ca śuśruvuḥ sarve śrī-vṛndāvana-varṇanam /
saṃprāpuś ca punar mūrcchāṃ punaḥ prāpuś ca cetanām // Jss_1,11.8 //
tasmai dadau puro brahmā vahni-śuddhāṃśukaṃ param /
paraṃ śubhāśīr-vacanaṃ yat tan-mānasa-vāñchitam // Jss_1,11.9 //
amūlya-ratna-nirmāṇaṃ cāru-kuṇḍāla-yugmakam /
maṇīndra-sāra-mukuṭaṃ paraṃ ratnāṅgurīyakam // Jss_1,11.10 //
sugandhi candanaṃ puṣpaṃ sva-pāda-reṇum īpsitam /
amūlya-ratna-tilakaṃ ratna-bhūṣaṇam ujjvalam // Jss_1,11.11 //
pratyekaṃ vastu ruciraṃ tad-yoṣidbhyaś ca saṃdadau /
viśvakarmā ca nirmāṇa-maṇiṃ bhūṣaṇam uttamam // Jss_1,11.12 //
pratyekaṃ śaṅkha-sindūraṃ kastūrī-yukta-candanam /
sakarpūraṃ ca tāmbūlaṃ ratnendra-sāra-darpaṇam // Jss_1,11.13 //
maṇi-nirmāṇā-mañjoraṃ śveta-cāmara-śobhanam /
manoyāyi rathaṃ divyaṃ īsvarecchā-vinirmitam // Jss_1,11.14 //
muktā-māṇikya-hīrendrair maṇīndraiś ca pariṣkṛtam /
sad-ratna-mālā-jālaiś ca śveta-cāmara-darpaṇaiḥ // Jss_1,11.15 //
suśobhitaṃ ca parito lakṣaiḥ sundara-mandiraiḥ /
maṇi-mānikya-hīrāḍhyaṃ sad-ratna-kalaśojjvalam // Jss_1,11.16 //
sahasra-cakra-saṃsaktaṃ yojanāyata-sammitam /
dhanur lakṣocchritaṃ caiva sahasrāśvena yojitam // Jss_1,11.17/
etad eva dadau brahmā prahṛṣṭas tuṣṭa eva ca /
śambhus tuṣṭo dadau hṛṣṭo hari-bhaktiṃ ca niścalām // Jss_1,11.18 //
jñānam adhyātmikaṃ caiva yoga-jñānaṃ sudurlabham /
nānā-janma-smṛti-jñānaṃ naipuṇyaṃ sarva-siddhiṣu // Jss_1,11.19 //
hareś carcāvidhānaṃ ca stavanaṃ pūjanaṃ tathā /
māṇikya-hīrāhāraṃ ca ratna-lakṣaṃ sudurlabham // Jss_1,11.20 //
nāga-hāraṃ dadau śeṣo nāgendramauli-maṇḍanam /
nāga-kanyā-śataṃ caiva vara-bhūṣaṇa-bhūṣitam // Jss_1,11.21 //
nāgebhyaś cābhyaṃ nityaṃ hisra-jantubhya eva ca /
nṛpālaya-gati-jñānaṃ sarva-loka-vilokanam // Jss_1,11.22 //
nirvighnatvaṃ dadau tasmai vighn-rājaś ca saṃsadi /
sudurlabhaṃ pāda-padma-yugma-reṇum abhīpsitam // Jss_1,11.23 //
amūlyaṃ ca nirupamaṃ grīṣma-sūrya-prabhopamam /
maṇi-rājaṃ sudīptaṃ ca triṣu lokeṣu durlabham // Jss_1,11.24 //
sarvatra vijayaṃ caiva vāñcchitaṃ nirmalaṃ yaśaḥ /
saṃgīta-vidyā-vijñānaṃ tan-naipuṇyaṃ manoharam // Jss_1,11.25 //
lakṣa-svarṇaṃ dhaneśaś ca dāsānāṃ ca śataṃ śatam /
dharmaḥ kīrtimayīṃ mālāṃ skando dhairyaṃ dadau tathā // Jss_1,11.26 //
viṣaya-jīrṇāpaharaṇaṃ dadau dhanvantarir manum /
sūryaḥ syamantaka-maṇiṃ svarṇā-bhārāṣṭakaprasum // Jss_1,11.27 //
candraḥ śvetāśva-ratnaṃ ca hy amūlyam uttamaṃ dadau /
vahni-śuddhāṃśuka-yugaṃ dadau vahniś ca saṃsadi // Jss_1,11.28 //
upendro ratna-koṭiṃ ca tad evendro dadau purā /
vīṇā-śilpaṃ viśvakarmā varuṇaś ca maṇi-srajam // Jss_1,11.29 //
smaraḥ śṛṅgāra-naipuṇyaṃ vīrya-stambhanam eva ca /
kāma-sandīpanaṃ jñānaṃ kāminī-prema-mūrchanam // Jss_1,11.30 //
kāminī-vaśa-gaṃ śilpaṃ rati-tattvaṃ dadau tathā /
pāpa-dāhana-mantraṃ ca ratna-chatraṃ samīraṇaḥ // Jss_1,11.31 //
yamaś ca dharma-tattvaṃ ca naraka-trāṇa-kāraṇam /
vasavaś ca vasūn divyān rudras tebhyo 'bhayaṃ dadau // Jss_1,11.32 //
madhu-pātraṃ sudhā-pātraṃ jayanto nalakūvaraḥ /
śukla-puṣpaṃ śukla-dhānyaṃ pāda-reṇum abhīpsitam // Jss_1,11.33 //
manobhirāṃ manuyo dadau tasmai śubhāśiṣam /
lakṣmīś ca paramaiśvaryaṃ bhāratī hāram uttamam // Jss_1,11.34 //
ratna-mālāṃ dadau durgā sarvatrābhayam īpsitam /
tat-patnībhyaś ca ratnāni sindūrābharaṇāni ca // Jss_1,11.35 //
krīḍā-padmaṃ rohinī ca ratiḥ sad-ratna-darpaṇam /
tulasī cātulaṃ mālyaṃ divyaṃ vasu vasundharā // Jss_1,11.36 //
gaṅgā ca vipulaṃ puṇyaṃ svāhā sad-ratna-pāśakam /
yamunā jalajaṃ padmam amlānaṃ sārvakālikam // Jss_1,11.37 //
vāruṇīṃ vāruṇī tuṣṭā ratna-pātraṃ śacī dadau /
manasā pradadau tasmai nāgānāṃ mauli-maṇḍanam // Jss_1,11.38 //
gandharvāś cāpi tat-patnyaḥ sva-śilpaṃ pradadus tathā /
paramānanda-yuktāś ca muni-patnyaḥ śubhāśiṣam // Jss_1,11.39 //

iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre
mahotsava-darśanaṃ nāma ekādaśo 'dhyāyaḥ


prathamaika-rātre dvādaśo 'dhyāyaḥ


śuka uvāca
mahotsave suniṣpanne dānasyottara-kālataḥ /
kiṃ babhūva rahasyaṃ ca tan māṃ vyākhyātum arhasi // Jss_1,12.1 //

śrī-vyāsa uvāca
saṃprāpya dānaṃ devānāṃ gandharvaś copavarhaṇaḥ /
teṣāṃ ca purato bhaktyā vidayām āsa vai sadā // Jss_1,12.2 //
śrutvā tad vacanaṃ brahmā tam uvāca ca saṃsadi /
śambhunā ca samālocya brahmovāca vidhātā jagatām api // Jss_1,12.3 //
mathurā-gamanaṃ caiva kṛṣṇasya paramātmanaḥ /
vilāpaṃ gopa-gopīnāṃ śrāvayāsmāṃś ca sāmpratam // Jss_1,12.4/ //
mahotsavaṃ kuru punaḥ śṛṇvantu munayaḥ surāḥ /
gāyantu tāś ca saṃgītaṃ nṛtyantv apsarāṃ gaṇāḥ // Jss_1,12.5 //
brahmaṇaś ca vacaḥ śrutvā nanṛtyuś cāpsarogaṇāḥ /
cakrus tāḥ sarasaṃ gītaṃ vidyādharyaś ca saṃsadi // Jss_1,12.6 //
māyināṃ caiva pravaro gandharvaś copavarhaṇaḥ /
jagau sandhāna-bhāvena mathurā-gamanaṃ hareḥ // Jss_1,12.7 //
vilāpaṃ gokula-sthānāṃ śrutvā viprāḥ surādayaḥ /
mūrcchāṃ prāpuś ca rurudur dadur dānaṃ punaḥ punaḥ // Jss_1,12.8 //
gopīnāṃ virahālāpair mūrcchitaś copavarhaṇaḥ /
visvareṇa vitanāt tu tāla-bhaṅgo babhūva ha // Jss_1,12.9 //
tat tāla-bhaṅgaṃ vijñāya devāś ca munayas tathā /
cukupuḥ sahasā sarve nirgatās tan mukhāgnayaḥ // Jss_1,12.10 //
tad dṛṣṭvā sahasā bhīto gandharvaś copavarhaṇaḥ /
sasmāra kṛṣṇaṃ svabhīṣṭaṃ paramātmānam īśvaram // Jss_1,12.11 //
dadṛśuḥ smṛti-mātreṇa tat-tejo nabhasi sthitam /
stambhitā devatāḥ sarvāśi-cakra-puttalikā yathā // Jss_1,12.12 //
stambhitā vahnayaḥ sarve munayaś ca vijṛmbhitāḥ /
hari-smṛtiś cābhayadā śubhadā vighna-nāśinī // Jss_1,12.13 //
dadṛśur devatāḥ sarvāḥ munayaś cāpi yoṣitaḥ /
gandharvāś ca tathaivānye tejo dṛśyaṃ sukha-pradam // Jss_1,12.14 //
paraṃ kuñjñaṭikākāraṃ koṭīndu-kiraṇa-prabham /
yojanāyata-vistīrṇaṃ susnigdhaṃ sumanoharam // Jss_1,12.15 //
tat tejo 'bhyantare sarve dadṛśū ratham uttamam /
gavyūtimānaṃ vistīrṇaṃ dhanuṣ-koṭi-samucchritam // Jss_1,12.16 //
śvetāśvānāṃ ca cakrāṇāṃ sahasreṇa samāvṛtam /
amūlya-ratna-racitam īśvarecchā-vinirmitam // Jss_1,12.17 //
nānā-citra-vicitrāḍhyaṃ manoyāyi mamoharam /
muktāmāṇikya-parama-hīrāhārair virājitam // Jss_1,12.18 //
ratna-darpaṇa-lakṣaiś ca tri-lakṣaiḥ śveta-cāmaraiḥ /
vahni-śuddhāṃśukānāṃ ca tri-lakṣaiḥ pariśobhitam // Jss_1,12.19 //
tri-koṭibhiś ca jvalitaṃ krīḍā-sundara-mandiraiḥ /
pārijāta-prasūnānāṃ mandarāṇāṃ manoharaiḥ // Jss_1,12.20 //
mālājālais tri-lakṣaiś ca mālatīnāṃ ca maṇḍitam /
evaṃbhūtaṃ rathaṃ dṛṣṭvā dadṛśus te tad-anantare // Jss_1,12.21 //
madhya-koṣṭhābhyantare ca kiśoraṃ śyāma-sundaram /
vahni-śuddhāṃśukenaiva pīta-varṇena śobhitam // Jss_1,12.22 //
ratna-keyūra-valaya-ratna-mañjīra-rañjitam /
ratna-kuṇḍala-yugmena gaṇḍa-sthala-samujjvalam // Jss_1,12./23 //
īṣaddhāsya-prasannāsyaṃ nityopāsyaṃ surāsuraiḥ /
candanokṣita-sarvāṅgaṃ mālatī-mālya-maṇḍitam // Jss_1,12.24 //
maṇinā kaustubhendreṇa gaṇḍa-sthala-vibhūṣitam /
paraṃ pradhānaṃ paramaṃ paramātmānam īśvaram // Jss_1,12.25 //
stutaṃ brahmeśa-śeṣaiś ca rādhā-vakṣaḥ sthala-sthitam /
vedānirvacanīyaṃ ca svecchāmayam anīśvaram // Jss_1,12.26 //
nityaṃ nityaṃ nirguṇaṃ ca jyoti-rūpaṃ sanātanam /
prakṛteḥ param īśānaṃ bhaktānugrahakātaram // Jss_1,12.27 //
koṭi-kandarpa-lāvaṇya-līlā-dhāma-manoharam /
mayūra-puccha-cūḍaṃ ca varaṃ vaṃśī-dharaṃ paraṃ // Jss_1,12.28 //
dṛṣṭvā tam adbhutaṃ rūpaṃ tuṣṭāva kamalodbhavaḥ /
gaṇeśaḥ śeṣaḥ śambhuś ca tad-anye munayaḥ surāḥ // Jss_1,12.29 //

brahmovāca
paraṃ brahma paraṃ dhāma paramātmānam īśvaram /
vande vandyaṃ ca sarveṣāṃ sarva-kāraṇa-kāraṇam // Jss_1,12.30 //
sarveśvaraṃ sarva-rūpaṃ sarvādyaṃ sadbhir īḍitam /
vedāvedyaṃ ca vidvadbhir na dṛṣṭaṃ svapna-gocare // Jss_1,12.31 //

śrī-mahādeva uvāca
siddha-svarūpaṃ siddhādyaṃ siddha-bījaṃ sanātanam /
prasiddhaṃ siddhidaṃ śāntaṃ siddhānāṃ ca guror gurum // Jss_1,12.32 //
vande vandyaṃ ca mahatāṃ parāt parataraṃ vibhum /
svātmā-rāmaṃ pūrṇa-kāmaṃ bhaktānugrahakātaram // Jss_1,12.33 //
bhakti-priyaṃ ca bhakteśaṃ sva-bhakti-dāsyadaṃ param /
sva-pada-pradam ekaṃ ca dātāraṃ sarva-sampadām // Jss_1,12.34 //

ananta uvāca
vaktrāṇāṃ ca sahasreṇa kiṃ vā staumi śruti-śrutam /
koṭibhiḥ koṭibhir vaktraiḥ ko vā stotuṃ kṣamaḥ prabho // Jss_1,12.35 //
kim u stoṣyati śambhuś ca pañca-vaktreṇa vāñcchitam /
kartā caturṇāṃ vedānāṃ kiṃ stoṣyati catur-mukhaḥ // Jss_1,12.36 //
ṣaḍ-vaktro gaja-vaktraś ca devāś ca munayo 'pi vā /
vedā vā kiṃ veda-vidaḥ stuvanti prakṛteḥ param // Jss_1,12.37 //
vedānirvacanīyaṃ ca vedā nirvaktum akṣamāḥ /
veda-vijñāta-vākyena vidvāṃsaḥ kiṃ stuvanti tam // Jss_1,12.38 //
śrī-gaṇeśa uvāca
mūrkho vadati viṣṇāya budho vadati viṣṇave /
nama ity evam artham ca dvayor eva samaṃ phalam // Jss_1,12.39 //
yasmai dattaṃ ca yaj jñānaṃ jñāna-dātā hariḥ svayam /
jñānena tena sa stauti bhāva-grāhī janārdanaḥ // Jss_1,12.40 //
eka-vaktro 'neka-vaktro mūrkho vidvān sva-karmaṇā /
adhanī ca dhanī vāpi saputro vāpy aputrakaḥ // Jss_1,12.41 //
karmaṇā param īśaṃ ca stotuṃ ko vāpy anuttamam /
yathā-śakti stutiḥ pūjā vandanaṃ smaraṇaṃ hareḥ // Jss_1,12.42 //
saṃkīrtanaṃ ca bhajanaṃ japanaṃ buddhy-anukramam /
kurvanti santo 'santaś ca santataṃ paramātmanaḥ // Jss_1,12.43 //

kārtikeya uvāca
sarvāntarātmā bhagavān jñānaṃ ca sarva-jīvināṃ /
jñānānurūpaṃ stavanaṃ santo naiva hasanti tam // Jss_1,12.44 //
bhaveṣu tri-vidho loko 'py uttamo madhyamo 'dhamaḥ /
sarve sva-karma-vaśa-gā niṣekaḥ kena vāryate // Jss_1,12.45 //
sarveśvaraṃ ca saṃvīkṣya sarvo vadati mat-prabhum /
mad-īśvarasya samatā sarveṣu kiṃkareṣu ca // Jss_1,12.46 //
bhajanti kecit śuddhāntaṃ paramātmānam īśvaram /
kecit tad-aṃśāṃśaṃ prāpnuvanti krameṇa tam // Jss_1,12.47 //

dharma uvāca
ahaṃ sākṣī ca sarveṣāṃ vidhinā nirmitaḥ purā /
vidhātuś ca vidhātā tvaṃ sarveśvaraṃ namo 'stu te // Jss_1,12.48 //

devā ūcuḥ
yaṃ stotum asamarthaś ca sahasrāyuḥ svayaṃ vidhiḥ /
jñānādhidevaḥ śambhuś ca taṃ stotuṃ kiṃ vayaṃ kṣamāḥ // Jss_1,12.49 //

vedā ūcuḥ
kiṃ jānīmo vayaṃ ke vāpy ananteśasya yo guṇaḥ /
vayaṃ vedāś tvam asmākaṃ kāraṇasyāpi kārakaḥ // Jss_1,12.50 //

munayaḥ ūcuḥ
yadi vedā na jānanti māhātmyaṃ paramātmanaḥ /
na jānīmas tava guṇaṃ vedānusāriṇo vayam // Jss_1,12.51 //

sarasvaty uvāca
vidyādhidevatāhaṃ ca vedā vidyādhidevakāḥ /
vedādhidevo dhātā ca tad-īśaṃ staumi kiṃ prabho // Jss_1,12.52 //

padmovāca
yat pāda-padmaṃ padmeśaḥ śeṣāś cānye surās tathā /
dhyāyante munayo devā dhyāye taṃ prakṛteḥ param // Jss_1,12.53 //

sāvitry uvāca
sāvitrī veda-mātāhaṃ vedānāṃ janako vidhiḥ /
tvām eva dhatte dhātaraṃ namāmi tri-guṇāt param // Jss_1,12.54 //

śrī-pārvaty uvāca
tava vakṣasi rādhāhaṃ rāse vṛndāvane vane /
mahā-lakṣmīś ca vaikuṇṭhe pāda-padmārcane ratā // Jss_1,12.55 //
śveta-dvīpe sindhu-kanyā viṣṇor urasi bhū-tale /
brahma-loke ca brahmāṇī veda-mātā ca bhāratī // Jss_1,12.56 //
tavājñayā ca devānām avirbhūtā ca tejasi /
nihatya daityān devārīn datvā rājyaṃ surāya ca // Jss_1,12.57 //
tat-paścād dakṣa-kanyāham adhunā pārvatī hare /
tavājñayā hara-kroḍe tvad-bhaktā prati-janmani // Jss_1,12.58 //
nārāyaṇa-priyā śaśvat tena nārāyaṇī śrutau /
viṣṇor ahaṃ parā-śaktir viṣṇu-māyā ca vaiṣṇavī // Jss_1,12.59 //
ananta-koṭi brahmāṇḍaṃ mayā sammohitaṃ sadā /
viduṣāṃ rasanāgre ca pratyakṣaṃ hi sarasvatī // Jss_1,12.60 //
mahā-viṣṇoś ca mātāhaṃ viśvāni yasya lomasu /
rāmeśvarī ca sarvādyā sarva-śakti-svarūpiṇī // Jss_1,12.61 //
tad-rāse dhāraṇād rādhā vidvadbhiḥ parikīrtitā /
paramānanda-pādābjaṃ vande sānanda-pūrvakam // Jss_1,12.62 //
yat-pāda-padmaṃ dhyāyante paramānanda-kāraṇam /
pāda-padmeśa-śeṣādyā munayo manavaḥ surāḥ // Jss_1,12.63 //
yoginaḥ santataṃ santaḥ siddhāś ca vaiṣṇavās tathā /
anugrahaṃ kuru vibho buddhi-śaktir ahaṃ tava // Jss_1,12.64 //

iti saṃvṛtaṃ stotraṃ yaḥ paṭhet saṃyataḥ śuciḥ /
ihaiva ca sukhaṃ bhuṅkte yāty ante śrī-hareḥ padam // Jss_1,12.65 //
nivṛtteṣu ca vedeṣu devīṣu muni-puṅgave /
upavarhaṇa-gandharvaḥ stutiṃ kartuṃ samudyataḥ // Jss_1,12.66 //

atha gandharva-kṛta-stotram

gandharva uvāca
vande nava-ghana-śyāmaṃ pīta-kauśeya-vāsasam /
sānandaṃ sundaraṃ śuddhaṃ śrī-kṛṣṇaṃ prakṛteḥ param // Jss_1,12.67 //
rādheśaṃ rādhikā-prāṇa-vallabhaṃ vallavī-sutam /
rādhā-sevita-pādābjaṃ rādhā-vakṣaḥ-sthala-sthitam // Jss_1,12.68 //
rādhānurāgaṃ rādhikeṣṭaṃ rādhāpahṛta-mānasam /
rādhādharaṃ bhavādhāraṃ sarvādhāraṃ namāmi tam // Jss_1,12.69 //
rādhā-hṛt-padma-madhye ca vasantaṃ santataṃ śubham /
rādhā-saha-caraṃ śaśvat rādhājñā-pari-pālakam // Jss_1,12.70 //
dhyāyante yogino yogāt siddhāḥ siddheśvarāś ca yam /
taṃ dhyāye satataṃ śuddhaṃ bhagavantaṃ sanātanam // Jss_1,12.71 //
sevante santataṃ santo brahmeśa-śeṣa-saṃjñakāḥ /
sevante nirguṇaṃ brahma bhagavantaṃ sanātanam // Jss_1,12.72 //
nirliptaṃ ca nirīhaṃ ca paramātmānam īśvaram /
nityaṃ satyaṃ ca paraṃ bhagavantaṃ sanātanam // Jss_1,12.73 //
yaṃ sṛṣṭer ādi-bhūtaṃ ca sarva-bījaṃ parāt param /
yoginas taṃ prapadyante bhagavantaṃ sanātanam // Jss_1,12.74 //
bījaṃ nānāvatārāṇāṃ sarva-kāraṇa-kāraṇam /
vedāvedyaṃ veda-bījaṃ veda-kāraṇa-kāraṇam // Jss_1,12.75 //
yoginas taṃ prapadyante bhagavantaṃ sanātanam /

ity evam uktvā gandharvaḥ papāta dharaṇī-tale // Jss_1,12.76 //
nanāma daṇḍavad bhūmau deva-devaṃ parāt param /
iti tena kṛtaṃ stotraṃ yaḥ paṭhet prayataḥ śuciḥ // Jss_1,12.77 //
ihaiva jīvan-muktaś ca pare yāti parāṃ gatim /
hari-bhaktiṃ harer dāsyaṃ goloke ca nirāmayaḥ /
pārṣada-pravaratvaṃ ca labhate nātra saṃśayaḥ // Jss_1,12.78 //

iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre
gandharva-kṛta-stotraṃ nāma dvādaśo 'dhyāyaḥ


prathamaika-rātre trayodaśo 'dhyāyaḥ

śrī-śuka uvāca
stotrāntare ca kāle ca kiṃ rahasyaṃ babhūva ha /
tan me kathaya bhadraṃ te bhagavan bhagavad-vacaḥ // Jss_1,13.1 //

śrī-vyāsa uvāca
stotrāntare ca kāle ca gandharvaś copavarhaṇaḥ /
uvāca brahma-saṃsadi bhagavantaṃ sanātanam // Jss_1,13.2 //

sarvair devair ahaṃ śaptaś cādhunā deva-hetunā /
devānām agni-puñjaś ca pradīptaś ca sumeruvat // Jss_1,13.3 //
adhunā ca tvayi gate bhasmāsān māṃ kariṣyati /
ato rakṣa jagannātha māṃ samuddhartum arhasi // Jss_1,13.4 //
tvad-aṃśa-śūkareṇaiva dharoddhāraḥ kṛtaḥ purā /
hiraṇyākhyaṃ mahā-daityaṃ nihatya cāvalīlayā // Jss_1,13.5 //
pādma-padmārcita-pade padme te śaraṇāgatam /
mām anāthaṃ bhayākrāntaṃ rakṣa rakṣa surānalāt // Jss_1,13.6 //

gandharvasya vacaḥ śrutvā prahasya jagad-īśvaraḥ /
uvāca ślakṣṇayā vācā brahmeśo brahma-saṃsadi // Jss_1,13.7 //

atha gandharva-mokṣaṇam

śrī-bhagavān uvāca
gandharva-rāja-pravara sthiro bhava bhayaṃ tyaja /
śubhāśrayasya bhaktasya bhayaṃ kiṃ te mayi sthite // Jss_1,13.8 //
sarvebhyo 'pi bhayaṃ nāsti mad-bhaktānām akarmaṇām /
janma-mṛtyu-jarā-vyādhi-bhayaṃ teṣāṃ na vidyate // Jss_1,13.9 //
man-mantropāsakaś caiva svatantro nitya-vigrahaḥ /
punar na vidyate janma mantra-grahaṇa-mātrataḥ // Jss_1,13.10 //
nāsti kālād bhayaṃ tasya na niṣekād vidher api /
mantra-grahaṇa-mātreṇa mucyate sarva-karmaṇaḥ // Jss_1,13.11 //
man-mantro hi dehāt pāpaṃ koṭi-janma-kṛtaṃ ca yat /
sudīpto jvalad-agniś ca tṛṇa-puñjaṃ dehād yathā // Jss_1,13.12 //
man-mantra-grahaṇād yogān man-nāma-grahaṇasya vā /
teṣāṃ pāpāni vepante koṭi-janma-kṛtāni ca // Jss_1,13.13 //
yamas tan-nāma-likhanaṃ dūrī-bhūtaṃ karoti ca /
ante dāsyaṃ ca labhate gatvā golokam uttamam // Jss_1,13.14 //
yāvad āyur bhramet tāvat svatantro matta-kuñjaraḥ /
tataḥ pāpāḥ phalāyante vainateyād ivoragāḥ // Jss_1,13.15 //
teṣāṃ ca pāda-rajasā sadyaḥ pūtā vasundharā /
punāti sarva-tīrthāni dūrato darśanād api // Jss_1,13.16 //
pūtaś ca pavano vahnir jalaṃ ca tulasī-dalam /
pūtāny eva hi tīrthāni gaṅgādīni ca gāyana // Jss_1,13.17 //
pūtā suśīlā dharmiṣṭhā suvratā strī pati-vratā /
man-mantropāsakāś caiva tebhyaḥ pūtottamāḥ sadā // Jss_1,13.18 //
mantropāsakānāṃ ca tīrtha-sthānaṃ vrataṃ suta /
śrāddhaṃ dānaṃ pūjanaṃ ca yathā carvita-carvaṇam // Jss_1,13.19 //
bhaktyā tīrthāni pūtāni svataḥ pūto hi vaiṣṇavaḥ /
tat tantraṃ ca tathā dāna-malaṃ śrāddhaṃ ca niṣphalam // Jss_1,13.20 //
śrāddhasya sampradānaṃ ca kartuś ca puruṣa-trayam /
puruṣāṇāṃ śataṃ muktaṃ ko bhuṅkte śrāddha-vastu ca // Jss_1,13.21 //
kecid evaṃ vadantīti pitṛ-lokārtham eva ca /
tad-viruddhaṃ ca te tuṣṭā mantra-grahaṇa-mātrataḥ // Jss_1,13.22 //
teṣāṃ śubhāśiṣaṃ karma naiva bhogāya kalpate /
devān na prabhaved vatsa siddha-dhānye yathāṅkuraḥ // Jss_1,13.23 //
sākṣāt karoti teṣāṃ ca karma-mūla-nikṛntanam /
mantropāsakād anye karma-bhogaṃ ca bhuñjate // Jss_1,13.24 //
mayā svayaṃ pradattaś ca sva-mantraḥ puruṣāya ca /
para-dvārād grāhayitvā bhaktaṃ muktaṃ karomy aham // Jss_1,13.25 //
mayā pradatta-mantraś ca purā mṛtyuñjayas tathā /
mṛtyuñjayāya goloke śuddha-sattva-guṇāya ca // Jss_1,13.26 //
punaḥ sanat-kumārāya dharmāya brahmaṇe tathā /
kapilāya ca śeṣāya gaṇeśāya ca mahā-mate // Jss_1,13.27 //
nārāyaṇarṣaye caiva dharma-putrāya dhīmate /
punar mahā-viṣṇave ca viśvāni yasya lomasu // Jss_1,13.28 //
kālādhiṣṭhātṛ-devāya tasmai sarvāntakāya ca /
upendrāya ca kāmāya bhṛgave 'ṅgirase tathā // Jss_1,13.29 //
sarasvatyai ca padmāyai rādhāyai virajā-taṭe /
śavitryai viṣṇu-māyāyai pārṣadebhyaś ca putraka // Jss_1,13.30 //
tubhyaṃ na datto mantro 'tra śrūyatāṃ tan nimittakam /
janiṣyasi śūdra-yonau brahmaṇo vākya-pālanāt // Jss_1,13.31 //
ity evaṃ kathitaṃ sarvaṃ gaccha vatsa yathā sukham /
dvādaśābdāntare śūdra-yonau devāj janiṣyasi // Jss_1,13.32 //
pañca-varṣābhyantare ca man-mantraṃ prāpya viprataḥ /
daśābdānte vapus tyaktvā brahma-putro bhaviṣyasi // Jss_1,13.33 //
man-mantraṃ punar eveti śambhu-vaktrāl labhiṣyasi /

ity evam uktvā sarvātmā tatraivāntaradhīyata // Jss_1,13.34 //
gandharvaḥ prayayau tasmād yoṣidbhiḥ saha putraka /
ity evaṃ kathitaṃ sarvaṃ pūrva-vṛttāntam eva ca // Jss_1,13.35 //

iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre
gandharva-mokṣaṇaṃ nāma trayodaśo 'dhyāyaḥ


prathamaika-rātre caturdaśo 'dhyāyaḥ


śrī-śuka uvāca
prayāte rādhikā-nāthe golokaṃ ca nirāmayam /
babhūva kiṃ rahasyaṃ ca gate gandharva-puṅgave // Jss_1,14.1 //

śrī-vyāsa uvāca
sarve devāś ca munayaḥ prayāte paramātmani /
sarve babhūvus te tūṣṇīṃ vayāṃsīva dinātyaye // Jss_1,14.2 //
uvāca śambhur brahmāṇaṃ nīti-sāra-viśāradam /
jñānādhidevo bhagavān pariṇāma-sukhaṃ vacaḥ // Jss_1,14.3 //

śrī-mahā-deva uvāca
rakṣitā yasya bhagavān kalyāṇaṃ tasya santatam /
sa yasya vighna-kartā ca rakṣituṃ taṃ ca kaḥ kṣamaḥ // Jss_1,14.4 //
smṛti-mātreṇa nirvighnā ye ca kṛṣṇa-parāyaṇaḥ /
vighnaṃ kartuṃ ke samarthās teṣāṃ ca munayaḥ surāḥ // Jss_1,14.5 //
kopāgnināṃ sthalaṃ kutra stambhitānāṃ ca sāmpratam /
devānāṃ ca munīnāṃ ca kṣaṇenaiveśvarecchayā // Jss_1,14.6 //
yadi tiṣṭhanti bhūmau ca dagdha-śasyā vasundharā /
jale yadi tatas taptaṃ naṣṭhāste jala-jantavaḥ // Jss_1,14.7 //
sthāle dahanti lokāṃś ca vṛkṣāṃś ca pralayāgnayaḥ /
vidhānaṃ kartum ucitam eṣāṃ ca jagatāṃ vidhe // Jss_1,14.8 //
tvam eva dhātā jagatāṃ pitā ca viṣṇur īśvaraḥ /
kālāgni-rudraḥ saṃhartā nedānī pralaya-kṣamaḥ // Jss_1,14.9 //
ete viṣayiṇaḥ sarve kṛṣṇasya paramātmanaḥ /
ājñāvahāś ca satataṃ dik-pālāś ca dig-īśvarāḥ // Jss_1,14.10 //
tasyaivājñāvaho dharmaḥ sākṣī ca karmaṇāṃ nṛṇām /
bhramanti viṣaye śaśvan mohitā māyayā hareḥ // Jss_1,14.11 //
ahaṃ na pātā na sraṣṭā na saṃhartā ca jīvanām /
nirlipto ' haṃ tapasvī ca harer ārādhanonmukhaḥ // Jss_1,14.12 //
saṃhāra-viṣayaṃ mahyaṃ śrī-kṛṣṇaś ca purā dadau /
datvā rudrāya tad ahaṃ tapasyāsu rato hareḥ // Jss_1,14.13 //
tad-arcanena dhyānena tapasā pūjanena ca /
stavena kavacanenaiva nāma-mantra-japena ca // Jss_1,14.14 //
mṛtyuñjayo ' haṃ adhunā na ca kālād bhayaṃ mama /
kālaḥ saṃharate sarvaṃ māṃ vinā ca tatheśvaram // Jss_1,14.15 //
purā sarvādi-sarge ca kasyacit sraṣṭur eva ca /
bhālodbhavāś ca te rudrās teṣv eko ' haṃ śaṅkaraḥ // Jss_1,14.16 //
kalpaś ca brahmaṇaḥ pāte laye prākṛtike tathā /
sarve naṣṭā viṣayiṇo na bhaktāś ca yatheśvaraḥ // Jss_1,14.17 //
asaṃkhya-brahmaṇaḥ pātaḥ kalpaś cāsaṃkhya eva ca /
samatītaḥ kati-vidho bhavitā yā punaḥ punaḥ // Jss_1,14.18 //
śrī-kṛṣṇasya nimeṣeṇa brahmaṇaḥ patanaṃ bhavet /
tatra prākṛtikāḥ sarve tiro-bhūtāḥ punaḥ punaḥ // Jss_1,14.19 //
na prākṛto na viṣayī nitya-dehī ca vaiṣṇavaḥ /
harer vareṇāmaro 'haṃ śivādhāras tatas tataḥ // Jss_1,14.20 //
jala-plutaṃ ca viśvaughaṃ laye prākṛtike dhruvam /
ābrahma-loka-paryantaṃ paraṃ kṛṣṇālayaṃ vinā // Jss_1,14.21 //
sarvā devyo vilīnāś ca kṛṣṇaḥ satyaṃ suniścitam /
sarve pumāṃso līnāś ca satye nitye sanātane // Jss_1,14.22 //
ahaṃ kṛṣṇaś ca prakṛtiḥ pārṣada-pravaro hareḥ /
nityaṃ nityā vidyamānā goloke ca nirāmaye // Jss_1,14.23 //
eka īśo na dvitīya iti sarvādi-sargataḥ /
nahi naśyanti tad-bhaktāḥ prakṛti-prākṛte laye // Jss_1,14.24 //
tasya bhaktottamānāṃ ca satataṃ smaraṇena ca /
āyur-vyayo nahi bhavet kathaṃ mṛtyur bhaviṣyati // Jss_1,14.25 //
na vāsudeva-bhaktānām aśubhaṃ vidyate kvacit /
teṣāṃ bhaktottamānāṃ ca satataṃ smaraṇena ca // Jss_1,14.26 //
janma-mṛtyu-jarā-vyādhi-bhayaṃ nāpy upajāyate /
atra kalpe bhavān brahmā vyavasthātā ca karmasu // Jss_1,14.27 //
sthalaṃ kopānalānāṃ ca vidhānaṃ yad vidhe kuru /
śambhoś ca vacanaṃ śrutvā kampitaḥ kamalāsanaḥ /
sthalaṃ cakāra vahnīnām ājñayā śaṅkarasya ca // Jss_1,14.28 //

brahmovaca
jvaras tri-pādas tri-śirāḥ ṣaḍ-bhujo nava-locanaḥ /
bhasma-praharaṇo raudraḥ kālāntakayamopamaḥ // Jss_1,14.29 //
bhave bhavatu sarvatra bhava-kopānalo 'dhunā /
prākṛteṣu ca deheṣu vyāpāro 'sya mayā kṛtaḥ // Jss_1,14.30 //
mama kopānalaḥ śambho saṃskṛtāgnir dvijasya ca /
bhave bhavatu sarvatra vyāpāro 'sya mayā kṛtaḥ // Jss_1,14.31 //
śeṣasya kopa-vahniś ca śeṣāsye 'stv adhunā śiva /
yato viśvaṃ ca pralaye dahed gomaya-piṇḍavat // Jss_1,14.32 //
vahner mukhyānalo viśve vyavahārāgnir īśvaraḥ /
bhvatv eva hi sarvatra sarveṣām upakārakaḥ // Jss_1,14.33 //
dharmāsya-kopa-vahniś ca kṛṣṇāgniś ca bhavatv ayam /
adharmaṃ kurvatāṃ sarvaṃ dāhanaṃ ca kariṣyati // Jss_1,14.34 //
sūrya-kopānalaś cāyaṃ dāvāgniś ca vaneṣu ca /
sthitir asya taroḥ skandhe tad-bhakṣyāḥ paśu-pakṣiṇaḥ // Jss_1,14.35 //
candra-kopānalo viśve kāmināṃ virahānalaḥ /
dampatyor virahe śaśvad bhakṣyati sma dvayos tanum // Jss_1,14.36 //
indra-kopānalaḥ sadyo vajrāgniś ca babhūva ha /
upendrasyānalaś caiva vidyud eva bhvatv ayam // Jss_1,14.37 //
rudrāṇām āsya-vahniś ca maholkāgnir bhavatv ayam /
gaṇeśāgniḥ pṛthivyāṃ tu yathāsthāne tu tiṣṭhati // Jss_1,14.38 //
yatra tiṣṭhet tad uṣaram evam evaṃ vidur budhāḥ /
skanda-kopānalaś caiva raṇāstrāgnir babhūva ha // Jss_1,14.39 //
kāmetarāṇāṃ devānāṃ munīnāṃ ca mukhānalaḥ /
jagrāhaurva-munis tatra tejasi brahmaṇaḥ sutaḥ // Jss_1,14.40 //
sva-dakṣiṇorau sa muniḥ saṃsthāpya veda-mantrataḥ /
brahmaṇaṃ ca namas-kṛtya śaṅkaraṃ tapase yayau // Jss_1,14.41 //
kālena tasmān niḥsṛtya samudre vāḍavānalaḥ /
sa babhūva purā putra paramaurvānalaḥ svayam // Jss_1,14.42 //
kāmāgnim ulvaṇaṃ dṛṣṭvā vicintya manasā vidhiḥ /
samālocya suraiḥ sārdhaṃ munīndraiḥ saha saṃsadi // Jss_1,14.43 //
ajuhāva striyaḥ sarvāḥ suvratāś ca pati-vratāḥ /
āyuyur yoṣitaḥ sarvās tā ūcuḥ kamalodbhavam // Jss_1,14.44 //

striya ūcuḥ
kim asmān brūhi bhagavan śādhi naḥ karavāma kim /
ālocya manasā sarvaṃ dehi bhāraṃ vayaṃ striyaḥ // Jss_1,14.45 //

brahmovāca
gṛhītvā madanāgniṃ ca maithune sukha-dāyakam /
viśve ca yoṣitaḥ sarvāḥ śaśvat-kāmā bhavantu ca // Jss_1,14.46 //
brahmaṇaś ca vacaḥ śrutvā kopa-raktāsya-locanaḥ /
tam ūcuḥ yoṣitaḥ sarvā bhayaṃ tyaktvā ca saṃsadi // Jss_1,14.47 //

striya ūcuḥ
dhik tvāṃ jagad-vidhiṃ vyarthaṃ cakāra parameśvaraḥ /
apūjyo mohinī-śāpāt putra-śāpena sāmpratam // Jss_1,14.48 //
gṛhītvā madanāgniṃ ca puruṣāś ca tathā striyaḥ /
nityaṃ dahanti satataṃ vāstavaṃ duḥsahaṃ param // Jss_1,14.49 //
tad-eka-bhāgaḥ puruṣe tri-bhāgaś cāpi yoṣiti /
tena dugdhāḥ striyaḥ sarvāś cāsmākam apareṇa kim // Jss_1,14.50 //
samarpaṇaṃ cet puruṣe yad yasmāsu smarānalaḥ /
bhasmī-bhūtaṃ kariṣyāmo rakṣitā ko bhavet tava // Jss_1,14.51 //

pati-vratā-vacaḥ śrutvā tam uvāca śivaḥ svayam /
hitaṃ satyaṃ niti-sāraṃ pariṇāma-sukhāvaham // Jss_1,14.52 //

atha kulaṭotpattiḥ

śrī-mahā-deva uvāca
tyaja dvandvaṃ mahā-bhāga suvratābhiḥ sahādhunā /
pati-vratānāṃ tejaś ca sarvebhyaś ca paraṃ bhavet // Jss_1,14.53 //
nirmāṇaṃ kuru devendra kṛtyāṃ strī-jātim īśvara /
tasyai dehi duḥkha-bījaṃ kāma-kopānalaṃ param // Jss_1,14.54 //

śaṅkarasya vacaḥ śrutvā satvaraṃ jagatāṃ vidhiḥ /
sasṛje tat-kṣaṇaṃ mūrtiṃ strī-rūpāṃ sumanoharāṃ // Jss_1,14.55 //
aho rūpam aho veśam aho asyā navaṃ vayaḥ /
aho cakṣuḥ kaṭākṣaṃ ca munīnāṃ mohayan manaḥ // Jss_1,14.56 //
aho kaṭhinaṃ cāru stana-yugmaṃ suvartulam /
vicitraṃ kaṭhinaṃ sthūlaṃ śroṇi-yugmaṃ ca sundaram // Jss_1,14.57 //
nitamba-yugmaṃ valitaṃ cakrākāraṃ sukomalam /
śveta-campaka-varṇābhaṃ sarvāvayam īpsitam // Jss_1,14.58 //
śarat-pārvaṇa-koṭīndu-vinindāsyaṃ suśobhanam /
īṣaddhāsya-prasannāsyaṃ vastreṇācchāditaṃ mudā // Jss_1,14.59 //
vapuḥ sukomalam cālaṃ nāti-dīrghaṃ na vakharam /
vahni-śuddhāṃśukaṃ ratna-bhūṣaṇair bhūṣitaṃ sadā // Jss_1,14.60 //
dāḍimba-kumudākāraṃ sāndraṃ sindūra-sundaram /
kastūrī-vindunā sārdhaṃ snigdha-candana-vindubhiḥ // Jss_1,14.61 //
pakva-bimba-phalākāram adha-rauṣṭha-puṭaṃ param /
danta-paṃkti-yugaṃ caiva dāḍimba-bīja-sannibham // Jss_1,14.62 //
sucāru kavarī-bhāraṃ mālatī-mālya-maṇḍitam /
tasyai dadau ca kāmāgniṃ dṛṣṭvā tāṃ kamalodbhavaḥ // Jss_1,14.63 //
dṛṣṭvā sā candra-rūpaṃ ca kāmonmattā vicetanā /
kṛtvā kaṭākṣaṃ smerāśyā māṃ bhajasvety uvāca sā // Jss_1,14.64 //
saspitaḥ prayayau candro lajjayā ca sabhā-talāt /
kāmaṃ dṛṣṭvā ca cakame kāmārtā sā gata-trapā // Jss_1,14.65 //
dudrāva kāmas tasmāc ca tat-paścāt sā dadhāva ca /
jahasur devatāḥ sarvā munayaś cāpi saṃsadi // Jss_1,14.66 //
lajjitā yoṣitah sarvās tāṃ vārayitum akṣamāḥ /
sarve cakruḥ parīhāsaṃ strī-vargaṃ śaṅkarādayaḥ // Jss_1,14.67 //
kāmaṃ na labdhvā sā ca strī nivṛtyāgatya saṃsadi /
tam aśvinī-kumāraṃ cāpy uvāca sura-sannidhau // Jss_1,14.68 //

kṛtyā-kāminy uvāca
māṃ bhajasva raveḥ putra priyāṃ rasavatīṃ mudā /
śṛṅgāre sukhadāṃ śāntāṃ parāṃ kāmāturāṃ varāṃ // Jss_1,14.69 //
tvayā śārdhaṃ bhramiṣyāmi sundare gahane vane /
rahasi rahasi krīḍāṃ kariṣyāmi divāniśam // Jss_1,14.70 //
madhu-pānaṃ ca dāsyāmi vāsitaṃ cāmalaṃ jalam /
sakarpūraṃ ca tāmbūlaṃ bhoga-vastu manoharam // Jss_1,14.71 //
śayyāṃ manoramāṃ kṛtvā sapuṣpa-candanārcitām /
bhagavantaṃ kariṣyāmi puṣpa-candana-carcitam // Jss_1,14.72 //

kumāra uvāca
vacanaṃ vada vāme mām ātmano hṛdayaṅgama /
vihāya kapaṭaṃ kānte kapaṭaṃ dharma-nāśanam // Jss_1,14.73 //
strī-dharmaṃ strī-manas-kāmaṃ strī-svabhāvaṃ ca kīdṛśam /
tad-ācāraṃ kati-vidhaṃ tan māṃ vyākhyātum arhasi // Jss_1,14.74 //

aśvinīja-vacaḥ śrutvā kāmārtā tam uvāca sā /
kāmārtānāṃ kva lajjā ca kva bhayaṃ mānam eva ca // Jss_1,14.75 //

atha kulaṭā-svabhāva-kathanam

kāminy uvāca
sthānaṃ nāsti kṣaṇaṃ nāsti nāsti dūtī tad uttamā /
tenaiva yuvatīnāṃ ca satītvam upajāyate // Jss_1,14.76 //
suveśaṃ kāmukaṃ dṛṣṭvā kāminī madanāturā /
tad rātraṃ ca pulakitaṃ yonau kaṇḍūyanaṃ paraṃ // Jss_1,14.77 //
vicetanā bhavet sā ca kāma-jvara-prapīḍitā /
sarvaṃ tyajati tad-dhetoḥ putraṃ kāntaṃ gṛhaṃ dhanam // Jss_1,14.78/ //
labdhvā yuvānaṃ puruṣaṃ deśa-tyāgaṃ karoti sā /
tad-uttamaṃ punar labdhvā taṃ tyajet sā kṣaṇena ca // Jss_1,14.79 //
viṣaṃ dātuṃ samarthā sā svāminaṃ guṇināṃ varam /
mlecchaṃ yuvānaṃ samprāpya sarvasvaṃ dātum utsukā // Jss_1,14.80 //
tyajet kula-bhayaṃ lajjāṃ dharmaṃ bandhuṃ yaśaḥ śriyam /
samprāpya rati-śūraṃ ca yuvānaṃ suratonmukham // Jss_1,14.81 //
sudṛśyaṃ sundara-mukhaṃ śaśvan-madhuritaṃ vacaḥ /
hṛdayaṃ kṣura-dhārābhaṃ ko vā jānāti tan-manaḥ // Jss_1,14.82 //
vidyucchaṭā jale rekhā cāsthirā ca yathāmbare /
tathāsthirā ca kulaṭā-prītiḥ svapnaṃ ca tad-vacaḥ // Jss_1,14.83 //
kulaṭānāṃ na satyaṃ ca na ca dharmo bhayaṃ dayā /
na laukikaṃ na lajjā syāj jāra-jintā nirantaram // Jss_1,14.84 //
svapne jāgaraṇe caiva bhojane śayane sadā /
nirantaraṃ kāma-cintā jāre sneho na cānyataḥ // Jss_1,14.85 //
kulaṭā nara-ghātibhyo nirdayā duṣṭa-mānasāḥ /
jārārthe ca sutaṃ hanti bāndhavasya ca kā kathā // Jss_1,14.86 //
na hi vedā vidanty evaṃ kulatā-hṛdayaṅgamam /
kathaṃ devās ca munayaḥ santo jānanti niścayam // Jss_1,14.87 //
rati-śūraṃ priyaṃ dṛṣṭvā kṣīraṃ ghṛtam ivācaret /
gate vayasi jīrṇaṃ taṃ viṣaṃ dṛṣṭvā tyajet kṣaṇāt // Jss_1,14.88 //
na viśvaseyus tāṃ duṣṭo tasmāt santo hi santataṃ /
na ripuḥ puruṣāṇāṃ ca duṣṭa-strībhyaḥ paro bhuvi // Jss_1,14.89 //
viṣaṃ mantrād upaśamaṃ jalād vahniś ca niścitaṃ /
agneś ca kaṇṭhakocchannaṃ durjanaḥ stavanād vaśaḥ // Jss_1,14.90 //
lubdho dhanena rājā ca sevayā satataṃ vaśaḥ /
miśraṃ svaccha-svabhāvena bhayena ca ripur vaśaḥ // Jss_1,14.91 //
ādareṇa vaśo vipro yauvatī prema-bhārataḥ /
bandhur vaśaḥ samatayā guruḥ praṇatibhiḥ sadā // Jss_1,14.92 //
mūrkho vaśaḥ kathāyāṃ ca vidvān vidyā-vicārataḥ /
na hi duṣṭā ca kulaṭā puṃsaś ca vaśagā bhavet // Jss_1,14.93 //
sva-kārye tat-parā śaśvat prītiḥ kāryānurodhataḥ /
na sarvasya vaśī-bhūtā vinā śṛṅgāram ulvaṇam // Jss_1,14.94 //
na prītyā na dhanenaiva na stavān na sevayā /
na prāṇa-dānato veśyā vaśī-bhūtā bhavet kṣaṇam // Jss_1,14.95 //
āhāro dvi-guṇas tāsāṃ buddhis tāsāṃ catur-guṇā /
ṣaḍ-guṇā mantraṇā tāsāṃ kāmaś cāṣṭa-gunaḥ smṛtaḥ // Jss_1,14.96 //
śaśvat-kāmā ca kulaṭā na ca tṛptiś ca krīḍayā /
haviṣā kṛṣṇa-vartmeva bhūya evābhivardhate // Jss_1,14.97 //
divāniśaṃ ca śṛṅgāraṃ kurute tat-pumān yadi /
na tṛptiḥ kulaṭānāṃ ca pumāṃsaṃ grastum icchati // Jss_1,14.98 //
nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
nāntakaḥ sarva-bhūtānāṃ nāsāṃ tṛpyati sampadām // Jss_1,14.99 //
na śreyasāṃ manas tṛptaṃ vāḍavāgnir na pāthasām /
vasundharā na rajasāṃ na puṃsāṃ kulaṭā tathā // Jss_1,14.100 //
ity evaṃ kathitaṃ kiṃcit sarvaṃ vaktuṃ ca nocitam /
lajjā bījaṃ yoṣitāṃ ca nibodha bhāskarātmaja // Jss_1,14.101 //

śrutvā ca kṛtyā-strī-vākyaṃ jahasur munayaḥ surāḥ /
cukupur yoṣitaḥ sarvāḥ padmādyā lajjitāḥ suta // Jss_1,14.102 //
lajjā-natānanā lakṣmīr niryayau deva-maṇḍalāt /
tat paścāt pārvatī sārdhaṃ sarasvatyā natānanā // Jss_1,14.103 //
sāvitrī rohinī svāhā vāruṇī ca ratiḥ śacī /
sarvā babhūvur ekatra pracakrur mantraṇāṃ ca tāḥ // Jss_1,14.104 //
kṛtyā-striyaḥ samāhūya tā ūcuś ca krameṇa ca /
rodhayām āsur iṣṭāṃ tāṃ sugopyāṃ api yoṣitaḥ // Jss_1,14.105 //
tasyā mukhe dadau hastaṃ suśīlā kamalālayā /
salajjitā bhava sute śāntā ceti śubhāśiṣam // Jss_1,14.106 //
sarasvatī dadau tasyai cābhimānaṃ ca dhairyatām /
maukharyaṃ vāvadūkatvaṃ mantraṇām ātma-rakṣaṇam // Jss_1,14.107 //
sāvitrī ca dadau tasyai sauśīlyaṃ cātidurlabham /
ātma-saṃgopanaṃ caiva gāmbhīryaṃ kulato bhayam // Jss_1,14.108 //

pārvaty uvāca
dhik tvāṃ sva-bhāva-kulaṭāṃ lajjitā bhava sundari /
sva-mānaṃ gauravaṃ rakṣa hy asmākaṃ ca smarātura // Jss_1,14.109 //
jani labha pṛthivyāṃ ca kāya-vyūhaṃ vidhāya ca /
puṃsām aṣṭa-guṇaṃ kāmaṃ labhasva ca pṛthak prṛthak // Jss_1,14.110 //
lajjāṃ catur-guṇāṃ cāpi dviguṇāṃ dhairyatāṃ tathā /
abhogecchadhame gaccha dūraṃ gaccha mamāntikāt // Jss_1,14.111 //
puṃsāṃ ca dvi-guṇaḥ kāmo vāstavīṇāṃ ca yoṣitām /
lajjā cāṣṭa-guṇā cāpi dhairyatā ca catur-guṇā // Jss_1,14.112 //
kula-dharmaḥ kula-bhayaṃ sauśīlyaṃ mānam ūrjitam /
śaśvat tiṣṭhatu puṃsy eva strīṣu ca mamājñayā // Jss_1,14.113 //
yasmāt sadasi sarvebhyo lajjā-hīnaḥ surādhamaḥ /
strī-sva-bhāvaṃ ca papraccha yajña-bhāk na bhavet tataḥ // Jss_1,14.114 //
adya-prabhṛti viśveṣu nāgrāhyaṃ pāpa-saṃyutam /
cikitsakānāṃ viduṣāṃ na bhakṣya mamājñayā // Jss_1,14.115 //

ity evam uktvā prayayur devyaś ca sarva-yoṣitaḥ /
devāś ca munayaś cāpi ye cānye ca samāgataḥ // Jss_1,14.116 //
devāś ca munayaś cāpi ye cānye sarvataḥ suta /
pati-vratāṇāṃ strīṇāṃ ca lajjā bīja-svarūpiṇī // Jss_1,14.117 //

iti śrī-nārada-pañca-rātre jñāṇāmṛta-sāre prathamaika-rātre
kulaṭottpatir nāma caturdaśo 'dhyāyaḥ


prathamaika-rātre pañcadaśo 'dhyāyaḥ


gate niyamite kāle gandharvaś copavarhaṇaḥ /
sva-yogena jahau dehaṃ bhārate prāktanād aho // Jss_1,15.1 //
sa jajñe śudra-yonau ca pituḥ śāpena ca daivataḥ /
viṣṇu-prasādaṃ bhuktvā ca babhūva brahmaṇaḥ sutaḥ // Jss_1,15.2 //
vimuktas tāta-śāpena samprāpya jñānam uttamam /
prati-janma-smṛtis tasya kṛṣṇa-mantra-prasādataḥ // Jss_1,15.3 //
pituḥ sakāśād āgatya samprāpa candra-śekharāt /
śrī-kṛṣṇa-mantram atulaṃ svarga-mandākinī-taṭe // Jss_1,15.4 //
svarga-mandākinī-tīrād guruṇā śaṅkareṇa ca /
sahitaḥ prayayau tūrṇaṃ pārvatī-sannidhānataḥ // Jss_1,15.5 //
uvāsa tatra śambhuś ca nāradaś ca mahā-muniḥ /
pārvatī bhadra-kālī skando gaṇa-patiḥ svayam // Jss_1,15.6 //
mahā-kālaś ca nandī ca vīra-bhadraḥ pratāpavān /
siddhā maharṣayaś ca munayaḥ sankādayaḥ // Jss_1,15.7 //
yogīndrā jñāninaḥ sarve samūcuḥ śambhu-saṃsadi /
yat stotraṃ kavacaṃ dhyānaṃ subhadrāya ca kānane // Jss_1,15.8 //
nārāyaṇarṣi-bhagavān brāhmaṇāya dadau purā /
pūjā-vidhānaṃ yad yac ca puraś-caraṇa-pūrvakam // Jss_1,15.9 //
tad eva bhagavān śambhuḥ pradadau nāradāya ca /
uvāca śambhuṃ devarṣir yogināṃ ca guror gurum /
pārvatī-sannidhau tatra nāradaś ca mahā-muniḥ // Jss_1,15.10 //

bhagavan sarva-dharma-jña sarva-jña sarva-kāraṇa /
sad yat pṛṣṭaṃ mayā pūrvaṃ tan māṃ vyākhyātum arhasi // Jss_1,15.11 //
yad yat pṛṣṭaṃ tvayā brahman pratyekaṃ ca krameṇa ca /
punaḥ praśnaṃ kuru mune śṛṇvantu mat-sabhāsadaḥ // Jss_1,15.12 //
ādhyātmikaṃ ca yaj jñānaṃ vedānāṃ sāram uttamam /
jñānaṃ jñāniṣu sāraṃ yat kṛṣṇa-bhakti-pradaṃ śubhaṃ // Jss_1,15.13 //
nirvāṇa-muktidaṃ jñānaṃ karma-mūla-nikṛntanam /
tat-siddhi-yogān muktiś ca yoginām api vāñcchitam // Jss_1,15.14 //
saṃsāra-viṣayaṃ jñānaṃ śaśvat sammoha-veṣṭitam /
āśramāṇāṃ samācāraṃ teṣāṃ dharma-pariṣkṛtam // Jss_1,15.15 //
caturṇāṃ varṇanāṃ vidhānāṃ maheśvara /
bhikṣūṇāṃ vaiṣṇavānāṃ ca yatīnāṃ brahma-cāriṇām // Jss_1,15.16 //
vāna-prasthāśramāṇāṃ ca paṇḍitānāṃ tathaiva ca /
pati-vratānāṃ yad yac ca śrī-kṛṣṇa-pūjanaṃ ca yat // Jss_1,15.17 //
yat stotraṃ kavacaṃ mantraṃ puraś-caraṇam īpsitam /
sārvāhnikam abhīṣṭaṃ ca vipākaṃ karma-jīvinām // Jss_1,15.18 //
saṃsāra-vāsanā-baddhaṃ lakṣaṇaṃ prakṛtīśayoḥ /
tayoḥ paraṃ vā yad brahma tasyāvatāra-varṇanam // Jss_1,15.19 //
kas tat kalāvatīrṇaś ca kas tad-aṃśaś tathaiva ca /
paripūrṇatamaḥ kaś ca kaḥ pūrṇaḥ kaḥ kalāṃśakaḥ // Jss_1,15.20 //
kasya vārādhane śambho kiṃ phalaṃ kiṃ yaśas tathā /
aṅgāṅginor bheda-phalaṃ vistīrṇaṃ nirapekṣakam // Jss_1,15.21 //
nārāyaṇarṣi-kavacaṃ subhadra-brāhmaṇāya ca /
yad dattaṃ kiṃ tad deveśa tad-ārādhyaś ca kaḥ suraḥ // Jss_1,15.22 //
ati-saṃgopanīyaṃ ca kavacaṃ paramādbhutam /
sudurlabhaṃ ca viśveṣu noktaṃ māṃ brahmaṇā purā // Jss_1,15.23 //
sanat-kumāro jānāti noktaṃ tena purā ca mām /
mayā jñānam anāpṛṣṭaṃ yad yaj jānāsi maṅgalam // Jss_1,15.24 //
veda-sāram anupamaṃ karma-mūla-nikṛntanam /
tan me kathaya bhadreśa mām evānugrahaṃ kuru // Jss_1,15.25 //
apūrvaṃ rādhikākhyānaṃ vedeṣu ca sudurlabham /
purāṇeṣv itihāse ca vedāṅgeṣu sudurlabham // Jss_1,15.26 //
guroś ca jñānodigaraṇāt jñānaṃ syān mantra-tantrayoḥ /
tat tantaṃ sa ca mantraḥ syāt kṛṣṇa-bhaktir yato bhavet // Jss_1,15.27 //
jñānaṃ syād viduṣāṃ kiṃcid veda-vyākhyānataḥ prabho /
veda-kāraṇa-pūjyaś tvaṃ jñānādhiṣṭhātṛ-devatā // Jss_1,15.28 //
tasmād bhavān paraṃ jñānaṃ vada veda-vidāṃ vara /
māṃ bhaktam anuraktaṃ ca śaraṇāgatam īśvara // Jss_1,15.29 //

nāradasya vacaḥ śrutvā yogināṃ ca guror guruḥ /
bhagavatyā sahālocya jñānaṃ vaktuṃ samudyataḥ // Jss_1,15.30 //
ity evaṃ kathitaṃ sarvaṃ pūrvākhyānaṃ manoharam /
hari-bhakti-pradaṃ sarvaṃ karma-mūla-nikṛntanam // Jss_1,15.31 //

iti śrī-nārada-pañca-rātre jñānāmṛta-sāre
prathamaika-rātre pañcadaśo 'dhyāyaḥ

samāptaś cedaṃ nārada-pañca-rātraika-rātram