Jnanamrtasarasamhita (also called "Narada-Pancaratra") Input by ... ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ J¤ÃnÃm­tasÃra-Saæhità (also called "नारद-पञ्चरात्र") श्री-नारद-पञ्च-रात्रम् प्रथमैक-रात्रे प्रथमो ऽध्यायः ओं नमो भगवते वासुदेवाय अथ मङ्गलाचरणम् नारायणं नमस् कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् ॥ गणेश-शेष-ब्रह्मेश-दिनेश-प्रमुखाः सुराः । कुमाराद्याश् च मुनयः सिद्धाश् च कपिलादयः ॥ Jss_1,1.1 ॥ लक्ष्मी सरस्वती दुर्गा सावित्री राधिका परा । भक्त्या नमन्ति यं शश्वत् तं नमामि परात् परं ॥ Jss_1,1.2 ॥ ध्यायन्ते सततं सन्तो योगिनो वैष्णवास् तथा । ज्योतिर्-अभ्यन्तरे रूपम् अतुलं श्याम-सुन्दरम् ॥ Jss_1,1.3 ॥ ध्यायेत् तं परमं ब्रह्म परमात्मानम् ईश्वरम् । निरीहम् अति-निर्लिप्तम् निर्गुणं प्रकृतेः परं ॥ Jss_1,1.4 ॥ सर्वेशं सर्व-रूपं च सर्व-कारण-कारणम् । सत्यं नित्यं च पुरुषं पुराणं परम् अव्ययम् ॥ Jss_1,1.5 ॥ मङ्गल्यं मङ्गलार्हं च मङ्गलं मङ्गलालयम् । स्वेच्छा-मयं परं धाम भगवन्तं सनातनम् ॥ Jss_1,1.6 ॥ स्तुवन्ति वेदा यं शश्वन्न् आनन्तं जानन्ति यस्य ते । तं स्तौमि परमानन्दं सानन्दं नन्द-नन्दनम् ॥ Jss_1,1.7 ॥ भक्त-प्रियं च भक्तेशं भक्तानुग्रह-विग्रहं । श्रीदं श्रीशं श्री-निवासं श्री-कृष्णं राधिकेश्वरम् ॥ Jss_1,1.8 ॥ ज्ञानामृतं ज्ञान-सिन्धोः संप्राप्य शङ्कराद् गुरोः । परावराच् च परमाद् योगीन्द्राणां गुरोर् गुरोः ॥ Jss_1,1.9 ॥ वेदेभ्यो दधि-सिन्धुभ्यश् चतुर्भ्यः सुमनोहरम् । तज् ज्ञान-मन्थ-दण्डेन संनिर्मथ्य नवं नवम् ॥ Jss_1,1.10 ॥ नवनीतं समुद्धृत्य नत्वा शम्भोः पदाम्बुजम् । विधि-पुत्रो नारदो ऽहं पञ्च-रात्रं समारभे ॥ Jss_1,1.11 ॥ ओं नारायणाश्रमे पुण्ये पुण्य-क्षेत्रे च भारत । सिद्धे नारायण-क्षेत्रे वट-मूले सुपुण्यदे ॥ Jss_1,1.12 ॥ कृष्णांशं कृष्ण-भक्तं च पलं कृष्ण-परायणम् । श्री-कृष्ण-चरणाम्भोज-ध्यानैकतान-मानसम् ॥ Jss_1,1.13 ॥ जपन्तं परमं ब्रह्म कृष्ण इत्य् अक्षर-द्वयम् । सुखासने सुखासीनं कृष्ण-द्वैपायनं मुनिम् ॥ Jss_1,1.14 ॥ पप्रच्छ शुकदेवश् च सर्व-ज्ञं पितरं मुनिः । कारणण् च पुराणानां पुराणं परम् अव्ययम् ॥ Jss_1,1.15 ॥ श्री-शुक उवाच भगवन् सर्व-तत्त्व-ज्ञ वेद-वेदाङ्ग-पारग । यद् यत् प्रकारं ज्ञानं च nigƬhaæ श्रुति-सम्मतम् ॥ Jss_1,1.16 ॥ तेषु यत् सार-भूतं चाप्य् अज्ञानान्ध-प्रदीपकम् । तत् तत् सर्वं समालोच्य मां बोधयितुम् अर्हसि ॥ Jss_1,1.17 ॥ अथ श्री-कृष्ण-भक्ति-प्रशंशा स पिता ज्ञान-दाता यो ज्ञानं तत् कृष्ण-भक्तिदम् । सा भक्तिः परमा शुद्धा कृष्ण-दास्य-प्रदा च या ॥ Jss_1,1.18 ॥ तद् एव दास्यं शस्तं यत् साक्षाच् चरण-सेवनं । नित्यं गोलोक-वासं च पुरतः स्तवनं हरेः ॥ Jss_1,1.19 ॥ शश्वन् निमेष-रहितं तत्-पाद-पद्म-दर्शनम् । शश्वत् तत्-सार्धम् आलाप-सेवा-कर्म-नियोजनम् ॥ Jss_1,1.20 ॥ तेन सार्धम् अविच्छेद-स्थानं परं शोभनम् । भक्तानां väcchitaæ वस्तु सार-भूतं श्रुतौ श्रुतम् ॥ Jss_1,1.21 ॥ पुत्रस्य वचनं श्रुत्वा व्यासदेवो जहास सः । विज्ञाय ज्ञानिनं पुत्रं परमाह्लादम् आप ह ॥ Jss_1,1.22 ॥ पुत्रं शुभाशिषं कृत्वा सर्व-ज्ञः सर्व-भावनः । यथाप्राप्तं गुरु-मुखात् प्रवक्तुम् उपचक्रमे ॥ Jss_1,1.23 ॥ श्री-व्यास उवाच शुक धन्यो ऽसि मान्यो ऽसि पुण्य-रूपो ऽसि भारते । पुत्रेण भवतास्माकं कुलं मुक्तं च पावनम् ॥ Jss_1,1.24 ॥ स पुत्रः कृष्ण-भक्तो यो भारते सुयशस्-करः । पुनाति पुंसां शतकं जन्म-मात्रेण लीलया ॥ Jss_1,1.25 ॥ माता-महानां शतकं मातरं मातृ-मातरम् । सोदरान् बान्धवांश् चैव भृत्यान् पत्नीं सहात्मजाम् ॥ Jss_1,1.26 ॥ यत्-कन्यां प्रतिगृह्णाति तद्-आदि-पुरुष-त्रयम् । कन्या-प्रदाता श्वशुरो जीवन्-मुक्तः सभार्यकः ॥ Jss_1,1.27 ॥ स्वयं विधाता भगवान् परं कृष्ण-परायणः । कृष्ण-भक्तो वसिष्टस् तु तत् सुतो वैष्णवः स्वयम् ॥ Jss_1,1.28 ॥ वैष्णवस् तत् सुतः शक्तिः कृष्ण-ध्यानैक-मानसः । पराशरश् च तत्-पुत्रः कृष्ण-पादाब्ज-सेवया ॥ Jss_1,1.29 ॥ जीवन्-मुक्तो महा-ज्ञानी योगीन्द्राणां गुरोर् गुरुः । अहं वेद-विभक्ता च श्री-कृष्ण-पाद-सेवया ॥ Jss_1,1.30 ॥ गुरुर् मे भगवान् साक्षाद् योगीन्द्रो नारदो मुनिः । गुरोर् गुरुर् मे शम्भुश् च योगीन्द्राणां गुरोर् गुरुः ॥ Jss_1,1.31 ॥ तेषां पुण्येन पुत्रस् त्वं पुण्य-राशिश् च मूर्तिमान् । पद्मानां मम पुंसां च प्रकाशो भास्करः स्वयम् ॥ Jss_1,1.32 ॥ श्री-कृष्ण-चरणाम्भोजं पादाब्जं नारदेशयोः । सरस्वतीं नमस् कृत्य ज्ञानं वक्ष्ये सनातनम् ॥ Jss_1,1.33 ॥ श्रूयताम् पञ्च-रात्रं च वेद-सारम् अभीप्सितम् । पञ्च-संवादम् इष्टं च भक्तानाम् abhiväcchitam ॥ Jss_1,1.34 // प्राणाधिकं प्रियं शुद्धं परं ज्ञानामृतं शुभं । अथ षट्-संवादाः ?what? हि गोलोके शत-शृङ्गे च पर्वते ॥ Jss_1,1.35 ॥ सुपुण्ये विरजा-तीरे वट-मूले मनोहरे । पुरतो राधिकायाश् च ब्रह्माणं कमलोद्भवम् ॥ Jss_1,1.36 ॥ तम् उवाच महा-भक्तं स्तुवन्तं प्रणतं सुतम् । पञ्च-रात्रम् इदं पुण्यं श्रुत्वा च जगतां विधिः ॥ Jss_1,1.37 ॥ प्रणम्य राधिकां कृष्णं प्रययौ शिव-मन्दिरम् । भक्त्या तम् पूजयाम् आस शङ्करः परमादरम् ॥ Jss_1,1.38 ॥ सुखासने सुखासीनं स्वस्थं भक्तं च पूजितम् । पप्रच्छ वार्तां विनयी विनयेन सुखावहाम् ॥ Jss_1,1.39 ॥ सर्वं तं कथयाम् आस पञ्च-रात्रादिकं शुभम् । वसन्तं वट-मूले च स्वर्गे मन्दाकिनी-तटे ॥ Jss_1,1.40 ॥ योगीन्द्रैर् अपि सिद्धेन्द्रैर् मुनीन्द्रैश् च स्तुतं प्रभुं । ज्ञानामृतं तम् उक्त्वा स ब्रह्म-लोकं जगाम ह ॥ Jss_1,1.41 ॥ शम्भुश् च कथयाम् आस स्व-शिष्यं नारदं मुनिम् । नारदः कथयाम् आस पुष्करे सूर्य-पर्वणि ॥ Jss_1,1.42 ॥ मां भक्तम् अनुरक्तं च पुण्याहे मुनि-संसदि । पञ्च-रात्रम् इदं शुद्धं भ्रमान्ध-ध्वंस-दीपकम् ॥ Jss_1,1.43 ॥ अथ पञ्च-रात्र-पद-व्याख्या रात्रं च ज्ञान-वचनं ज्ञानं पञ्च-विधं स्मृतम् । तेनेदं पञ्च-रात्रं च प्रवदन्ति मनीषिणः ॥ Jss_1,1.44 ॥ ज्ञानं परम-तत्त्वं च जन्म-मृत्यु-जरापहम् । ततो मृत्युञ्जयः शम्भुः संप्राप कृष्ण-वक्त्रतः ॥ Jss_1,1.45 ॥ ज्ञानम् द्वितीयं परमं मुमुक्षूणां च väcchitam । परं मुक्ति-प्रदं शुद्धं यतो लीनं हरेः पदे ॥ Jss_1,1.46 ॥ ज्ञानं शुद्धं तृतीयं च मङ्गलं कृष्ण-भक्तिदम् । तद्-दास्यम् अधीष्टं च यतो दास्यं लभेद् धरेः ॥ Jss_1,1.47 ॥ चतुर्थं यौगिकं ज्ञानं सर्व-सिद्धि-प्रदं परम् । सर्वस्वं योगिनां पुत्र सिद्धानां च सुख-प्रदम् ॥ Jss_1,1.48 ॥ अणिमा लघिमा व्याप्तिः प्राकाम्यं महिमा तथा । ईशित्वं च वशित्वं च तथाकामावसायिता ॥ Jss_1,1.49 ॥ सावज्ञं दूर-श्रवणं पर-काय-प्रवेशनम् । काय-व्यूहं जीव-दानं पर-जीव-हरं परम् ॥ Jss_1,1.50 ॥ सर्ग-कर्तृत्व-शिल्पं च सर्ग-संहार-कारणम् । सिद्धं च षोडश-विधं ज्ञानिनां च यतो भवेत् ॥ Jss_1,1.51 ॥ ज्ञानं च परमं प्रोक्तं तद् वै वैषयिकं नृणां । यद् इष्ट-देवी माया सा परं संमोह-कारणं ॥ Jss_1,1.52 ॥ विषये बद्ध-चितं च सर्वम् इन्द्रिय-सेवनम् । पोषनं स्व-कुटुम्बानां स्वात्मनश् च निरन्रतम् ॥ Jss_1,1.53 ॥ प्रथमं सात्त्विकं ज्ञानं द्वितीयं च तद् एव च । नैर्गुण्यं च तृतीयं च ज्ञानं च सर्वतः परम् ॥ Jss_1,1.54 ॥ चतुर्थम् च राजसिकं भक्तस् तन् nÃbhiväcchati । पञ्चमं तामसं ज्ञानं विद्वांस् तन् nÃbhiväcchati ॥ Jss_1,1.55 // ज्ञानं पञ्च-विधं प्रोक्तं पञ्च-रात्रं विदुर् बुधाः । पञ्च-रात्रं सप्त-विधं ज्ञानिनां ज्ञानदं परम् ॥ Jss_1,1.56 ॥ ब्राह्मं शैवं च कौमारं वासिष्टं कापिलं परम् । गौतमीयं नारदीयम् इदं सप्त-विधं स्मृतम् ॥ Jss_1,1.57 ॥ अथ ग्रन्थ-प्रशंसा ष पञ्च-रात्रं वेदाश् च पुराणानि च सर्वशः । इतिहासं धर्म-शास्त्रं शात्रं च सिद्धि-योग-जम् ॥ Jss_1,1.58 ॥ दृष्ट्वा सर्वं समालोक्य ज्ञानं संप्राप्य शङ्करात् । ज्ञानामृतं पञ्च-रात्रं चकार नारदो मुनिः ॥ Jss_1,1.59 ॥ पुण्यं च पाप-विघ्नं भक्ति-दास्य-प्रदं हरेः । सर्वस्वं वैष्णवानां च प्रियं प्राणाधिकं सुत ॥ Jss_1,1.60 ॥ सार-भूतं च सर्वेषां वेदानां परमाद्भुतम् । नारदीयं पञ्च-रात्रं पुराणेषु सुदुर्लभम् ॥ Jss_1,1.61 ॥ सर्वान्तरात्मा भगवान् ब्रह्म-ज्योतिः सनातनम् । परिपूर्णतमः श्रीमान् यथा कृष्णः सुरेषु च ॥ Jss_1,1.62 ॥ यथा देवीषु पूज्या सा मूल-प्रकृतिर् ईश्वरी । वैष्णवानां च सिद्धानां ज्ञानिनां योगिनां शिवः ॥ Jss_1,1.63 ॥ विश्वस्तानां इन्द्रियानाम् मनश् च शीघ्र-गामिनाम् । ब्रह्मा च वेद-विदुषां पूज्यानां च गणेश्वरः ॥ Jss_1,1.64 ॥ सनत्-कुमारो भगवान् मुनीनां प्रवरो यथा । बृहस्पतिर् बुद्धिमतां सिद्धानां कपिलो यथा ॥ Jss_1,1.65 ॥ योगीन्द्रानां सतां शुद्ध ऋषिर् नारायणो यथा । कवीनां च यथा शुक्रः पण्डितानां बृहस्पतिः ॥ Jss_1,1.66 ॥ सरिताम् च यथा गङ्गा समुद्राणां जलार्णवः । वृन्दावनं वनानां च वर्षानां भारतं यथा ॥ Jss_1,1.67 ॥ पुष्करं तत्र तीर्थानां पूज्यानां वैष्णवो यथा । आत्माकाशो यथाप्तानां यथा काशी पुरीषु च ॥ Jss_1,1.68 ॥ वृक्षाणां कल्प-वृक्षश् च सुरभी काम-धेनुषु । पुष्पाणां पारिजातश् च पत्राणां तुलसी यथा ॥ Jss_1,1.69 ॥ मन्त्राणां कृष्ण-मन्त्रश् च यथा विद्या धनेष्व् अपि । यथा तेजस्विनां सूर्यो मिष्टानाम् अमृतं यथा ॥ Jss_1,1.70 ॥ आधाराणां च स्थूलानां महा-विष्णुर् यथा सुत । सूक्ष्माणां परमाणुश् च गुरुणां मन्त्र-तन्त्र-दः ॥ Jss_1,1.71 ॥ पुत्रश् च स्नेह-पात्राणां नक्षत्राणां यथा शशी । यथा घृतं च गव्यानां शस्यानां धान्यम् ईप्सितम् ॥ Jss_1,1.72 ॥ शास्त्राणां च यथा वेदाः साश्रमाणां यथा द्विजः । तैजसानां यथा रत्नं मुक्तामाणिक्यहीरकम् ॥ Jss_1,1.73 ॥ यथा छन्दसि गायत्री दुर्गा शक्तिमतीष्व् अपि । पति-व्रतासु लक्स्मीश् च क्षमाशीलासु मेदिनी ॥ Jss_1,1.74 ॥ सौभाग्यासु सुन्दरीषु राधा कृष्ण-प्रियासु च । हनुमान् वानराणां च पक्षिणां गरुडो यथा ॥ Jss_1,1.75 ॥ वाहनानां बलवतां शङ्करस्य यथा वृषः । शालग्रामश् च यन्त्राणां पूजासु कृष्ण-पूजनम् ॥ Jss_1,1.76 ॥ एकादशी व्रतानां च तपःस्व् अनशनं यथा । यज्ञानां जप-यज्ञश् च सत्यं धर्मेषु पुत्रक ॥ Jss_1,1.77 ॥ सुशीलं च गुणानां च पुण्येषु कृष्ण-कीर्तनम् । शोभाशु सुख-दृश्येषु प्रभा तेजःसु सर्वतः ॥ Jss_1,1.78 ॥ पोष्ट्रीणां उपकर्तृणां मित्राणां जननी यथा । लोकानाम् अपि लोकेशः शेषो नागेषु पूजितः ॥ Jss_1,1.79 ॥ सुदर्शनं च शस्त्राणां विश्वकर्मा च शिल्पिनाम् । धर्मिष्ठेषु दयावत्सु देवर्षिसु महत्सु च ॥ Jss_1,1.80 ॥ विष्णु-भक्तेषु विज्ञेषु यथैव नारदो मुनिः । एवं च सर्व-शास्त्रेषु पञ्च-रात्रं च पूजितम् ॥ Jss_1,1.81 ॥ यथा निपीय पीयूषं न स्पृहा चान्य-वस्तुषु । पञ्च-रात्रम् अभिज्ञाय नान्येषु च स्पृहा सताम् ॥ Jss_1,1.82 ॥ सर्वार्थ-ज्ञान-बीजं चाप्य् अज्ञानान्ध-प्रदीपम् । वेदसारोद्धृतं तत्त्वं सर्वेषां समभीप्सितम् ॥ Jss_1,1.83 ॥ इति श्री-नारद-पञ्च-रात्रे ग्रन्थ-प्रशंसनं नाम प्रथमो ऽध्यायः प्रथमैक-रात्रे द्वितीयो ऽध्यायः शुक उवाच कुत्र वा पञ्च-रात्रं च नारदस्य च धीमते । प्रदत्तं शम्भुना तात तन् मे व्याख्यातुम् अर्हसि ॥ Jss_1,2.1 ॥ अथ नारदस्य तपो-वर्णनम् व्यास उवाच अधीत्य सर्वान् वेदांश् च वेदाङ्गां पितुर् अन्तिके । जगाम तीत्र्हं केदारं सुप्रशस्तं च भारते ॥ Jss_1,2.2 ॥ हिमालयस्य पूर्वे य गङ्गा-तीरे मनोहरे । सिद्धे नारायण-क्षेत्रे सर्वेषां abhiväcchite ॥ Jss_1,2.3 // तपश् चकार स मुनिर् दिव्यं वर्ष-सहस्रकम् । पित्रोक्तेनैव विधिना सततं संयुतः शुचिः ॥ Jss_1,2.4 ॥ शुश्रावाकाश-वाणीं च तपसो ऽन्ते महा-मुनिः । स्वल्पाक्षरां च बह्व्-अर्थां परिणाम-सुखावहाम् ॥ Jss_1,2.5 ॥ अथ नारदं प्रति दैव-वाणी अशरीरिष्य् उवाच आधारितो यदि हरिस् तपसा ततः किम् । नाधारितो यदि हरिस् तपसा ततः किम् । अन्तर् बहिर् यदि हरिस् तपसा ततः किम् । नान्तर् बहिर् यदि हरिस् तपसा ततः किम् ॥ Jss_1,2.6 ॥ विरम विरम ब्रह्मन् किं तपस्यासु वत्स । व्रज व्रज द्विज शीघ्रं शङ्करं ज्ञान-सिन्धुम् । लभ लभ हरि-भक्तिं वैष्णवोक्तां सुपक्वां । भव-निगड-निबन्ध-छेदिनीं कर्तनीं च ॥ Jss_1,2.7 ॥ इति श्रुत्वा च स मुनिर् विमनाः स्वर्-णदी-तटे । चकारार्थानुसन्धानं न प्रसन्नम् च तन् मनः ॥ Jss_1,2.8 ॥ रुरोद स्वर्-णदी-तीरे स्मारं स्मारं हरेः पदम् । ददर्श पुरतस् तातं ब्रह्माणं सकुमारकम् ॥ Jss_1,2.9 ॥ ननाम सहसा मूर्ध्ना पितरं तं सहोदरम् । पाद्यम् अर्घ्यं च प्रददौ जवेन सादरं मुनिः ॥ Jss_1,2.10 ॥ श्लोक-द्वयार्थं पप्रच्छ कुमारं जगतां विधिम् । सुखासीनं सुस्थिरं च सस्मितं च गत-श्रमम् ॥ Jss_1,2.11 ॥ स्वात्मारामं पूर्ण-कामं ज्ञानिनां च गुरोर् गुरुम् । साश्रु-नेत्रः पुलकितो भक्त्या प्रणत-कन्धरम् ॥ Jss_1,2.12 ॥ नारदस्य वचः श्रुत्वा दृष्ट्वा तं कातरं विधिः । पुत्रेण सार्द्धम् आलोच्य व्याख्यां कर्तुं समारेभे ॥ Jss_1,2.13 ॥ अथ दैव-वाण्यर्थः ब्रह्मोवाच हे वत्स पूर्व-श्लोकार्थं nigƬhaæ श्रुति-सम्मतम् । वेदार्थं द्वि-विधं शुद्धं व्याख्यां कुर्वन्ति वैदिकाः ॥ Jss_1,2.14 ॥ आराधितो यदि हरिर् येन पुंसा स्व-भक्तितः । किं तस्य तपसा व्यर्थं तीर्थ-पूतस्य नारद ॥ Jss_1,2.15 ॥ कृष्ण-मन्त्रोपासकस्य जीवन्-मुक्तस्य भारते । तपश् चोपहास-बीजं तथा चर्वित-चर्वणम् ॥ Jss_1,2.16 ॥ मन्त्र-ग्रहण-मात्रेण पुरुषाणां शतं सुत । पुनाति स्व-स्व-भक्तं च चान्धवंश् चावलीलया ॥ Jss_1,2.17 ॥ नहि धर्मो नहि तपः श्री-कृष्ण-सेवनात् परम् । परिश्रमं च विफलं तपसा वैष्णवस्य च ॥ Jss_1,2.18 ॥ कृष्ण-मन्त्रोपासकस्य तीर्थ-पूतस्य पुत्रक । तीर्थ-स्नानम् अनशनं वेदेषु च विडम्बनम् ॥ Jss_1,2.19 ॥ पूर्व-कर्मानुरोधेन यत् पापं वैष्णवस्य च । मन्त्र-ग्रहण-मात्रेण नष्टं वह्नौ यथा तृणम् ॥ Jss_1,2.20 ॥ पवित्रः परमो वह्निः पवित्रं चामलं जलं । पवित्रं भारतं वर्षं तीर्थं यत् तुलसी-दलम् ॥ Jss_1,2.21 ॥ पुनाति लीलयैतानि शुद्धः कृष्ण-परायणः । उपस्पर्श च भक्तस्याप्य् एते väcchanti सादरम् ॥ Jss_1,2.22 ॥ भक्तस्य पाद-रजसा सद्यः पूता वसुन्धरा । नहि पूत-स्त्रि-भुवने श्री-कृष्ण-सेवकात् परः ॥ Jss_1,2.23 ॥ शालिग्राम-शिला-चक्रे करोति कृष्ण-पूजनम् । तत्-पादोदक-नैवेद्यं नित्यं भुङ्क्ते च यः पुमान् ॥ Jss_1,2.24 ॥ स वैष्णवो महा-पूतस् तन्-मन्त्रोपासकः शुचिः । पुनाति पुंसां शतकं जन्म-मात्रात् सबान्धवम् ॥ Jss_1,2.25 ॥ वत्स श्लोकस्यैक-पादं व्याख्यातं च यथागमम् । व्याख्यातं करोम्य् अन्य-पादं यथाज्ञानं मिशामय ॥ Jss_1,2.26 ॥ नाराधितो यदि हरिर् येन पुंसाधमेन च । किं तस्य तपसा व्यर्थं निष्फलं तत्-परिश्रमः ॥ Jss_1,2.27 ॥ व्रतान्य् एव हि दानानि तपांस्य् अनशनानि च । वेदोपयुक्ता यज्ञाश् च कर्माणि च शुभानि च । न निष्पुनात्य् अभक्तं च सुराकुम्भम् इवापगा ॥ Jss_1,2.28 ॥ अभक्त-स्पर्श-मात्रेण तीर्थानि कम्पितानि च । अभक्त-भार-दुःखेन कम्पिता सा वसुन्धरा ॥ Jss_1,2.29 ॥ श्लोकार्धं कथितं वत्स किंचिद् एव यथागमम् । तस्यार्धस्यापि व्याख्यानं करोमीति निशामय ॥ Jss_1,2.30 ॥ वेद-सारं कृष्ण-मतं ममापि नहि कल्पना । अन्तर् बहिर् यदि हैर् येषां पुंसां महात्मनां ॥ Jss_1,2.31 ॥ स्वप्ने जागरणे शश्वत् तपस् तेषां च निष्फलम् । स एव विष्णु-तुल्यो हि तद्-अंशो भारते मुने ॥ Jss_1,2.32 ॥ तस्य रक्षा-निबन्धेन तद्-अभ्यासे सुदर्शनम् । ध्यान-मात्रेण निष्-पापः पुनाति भुवन-त्रयम् ॥ Jss_1,2.33 ॥ दत्वा चक्रं च रक्षार्थं न निश्चिन्तो जनार्दनः । स्वयं तन् निकटं याति द्रष्टुं रक्षणाय च ॥ Jss_1,2.34 ॥ तत्-परो हि प्रियो नास्ति कृष्णस्य परमात्मनः । नहि भक्तात् परश् चात्मा प्राणाश् चावयवादयः । न लक्ष्मी राधिका वाणी स्वयंभुः शम्भुर् एव च ॥ Jss_1,2.35 ॥ भक्त-प्राणो हि कृष्णश् च कृष्ण-प्राणा हि वैष्णवाः । ध्यायन्ते वैष्णवाः कृष्णं कृष्णश् च वैष्णवांस् तथा ॥ Jss_1,2.36 ॥ व्याख्यातम् च त्रि-पादं च हे मुनीन्द्र यथागमम् । शेष-पादस्य व्याख्यानं करोमीति निशामय ॥ Jss_1,2.37 ॥ नान्तर् बहिर् यदि हरिर् येषां पुंसां च नारद । तेषाम् अपि तपो व्यर्थम् अन्तर्-मलिन-चेतसां ॥ Jss_1,2.38 ॥ किं तज्-ज्ञानेन तपसा व्रतेन नियमेन च । तीर्थ-स्नानेन पुण्येनापि अभक्त-mƬha-चेतसां ॥ Jss_1,2.39 ॥ कृष्ण-भक्ति-विहीनेभ्यो द्विजेभ्यः श्वपचो महान् । शूकरो म्लेच्छ-निवहः स्व-धर्माचरेण च ॥ Jss_1,2.40 ॥ स्व-धर्म-हीना विप्राश् चाप्य् अभक्ष्य-भक्षणेन च । नित्यं नित्यं विधर्मेण पतिताः श्वपचाधमाः ॥ Jss_1,2.41 ॥ ब्रह्मणानां स्व-धर्मश् च सन्ततं कृष्ण-सेवनम् । नित्यं ते भुञ्जते सन्तस् तन्-नैवेद्यं पादोदकम् ॥ Jss_1,2.42 ॥ न दत्वा हरये यस् तु यदि भुङ्क्ते द्विजाधमः । अन्नं विष्ठा-समं मूत्र-समं तोयं विदुर् बुधाः ॥ Jss_1,2.43 ॥ भुङ्क्ते स्व-भक्ष्यं कोलश् च म्लेच्छश् च श्वपचाधमः । विप्रो नित्यम् अभक्ष्यं च भुङ्क्ते च पतितस् ततः ॥ Jss_1,2.44 ॥ श्लोकम् एकं च व्याख्यातं यथा-ज्ञानं च नारद । सन्निबोध परस्यार्धं व्याख्यानं च यथोचितं ॥ Jss_1,2.45 ॥ तपसो विरम ब्रह्मन् व्यर्थं भक्त-तपो ध्रुवम् । शङ्करश् च गुरुं कृत्वा हरि-भक्तिं लभाचिरम् ॥ Jss_1,2.46 ॥ सुपक्वा हरि-भक्तिश् च तरणी भव-तारणे । गुरुर् एव परं ब्रह्म कर्ण-धार-स्वरूपकः ॥ Jss_1,2.47 ॥ इत्य् एवम् उक्त्वा त्वां देवी प्रजगाम सरस्वती । व्याख्यातस् तद्-अभिप्रायः किं भूयः कथयामि ते ॥ Jss_1,2.48 ॥ ब्रह्माणश् च वचः श्रुत्वा जहास योगिनां गुरुः । सनत्-कुमारो भगवान् उवाच पितरं शुक ॥ Jss_1,2.49 ॥ सनत्-कुमार उवाच पूर्व-श्लोकस्य व्याख्यानं न बुद्धं शिशुना मया । पुत्रं शिष्यम् अबोधं च युक्तं बोधयितुम् पुनः ॥ Jss_1,2.50 ॥ आराधितो हरिर् येन तस्य व्यर्थं तपो यदि । नाराधितो हैर् येन तस्य व्यर्तं तपो यदि ॥ Jss_1,2.51 ॥ तस्यारहितौ तौ द्वौ तपसश् च स्थलं कुतः । तपः कुर्वन्ति ये तात त्वं मां बोधय बालकम् ॥ Jss_1,2.52 ॥ पुत्रस्य वचनं श्रुत्वा सन्दिग्धो जगतां गुरुः । दध्यौ कृष्ण-पदाम्भोजं परं कल्प-तरुं शुक ॥ Jss_1,2.53 ॥ क्षणं संचित्य पादाब्जं प्राप राद्धान्तम् ईप्सितम् । व्याख्यां कर्तुं समारेभे विधाता जगताम् अपि ॥ Jss_1,2.54 ॥ अथ नैवेद्य-प्रशंसा ब्रह्मोवाच धन्यो ऽहं भवतः पुत्रात् ज्ञानिनां च गुरोर् गुरोः । विष्णु-भक्ताच् च धर्मिष्ठात् सत्-पुत्राच् च पिता सुखी ॥ Jss_1,2.55 ॥ धन्यो ऽसि पण्डितो ऽसि त्वं हरि-भक्तो ऽसि पुत्रक । ममापि सफलं जन्म जीवनं च त्वया बुध ॥ Jss_1,2.56 ॥ निबोध पूर्व-श्लोकार्थं पुनर् व्याख्यां करोमि च । तथापि चेन् न सन्तोषो भवान् व्याख्यां करिष्यति ॥ Jss_1,2.57 ॥ आशब्दः सम्यग्-अर्थे च राधितः प्राप्त-वाचकः । संप्राप्तश् च हरिर् येन व्यर्थस् तस्य तपः-श्रमः ॥ Jss_1,2.58 ॥ येन सम्यक्-प्रकारेण संप्राप्तो हरिर् ईश्वरः । स्वप्ने ज्ञाने च ज्ञातस् तेषां व्यर्थस् तपः-श्रमः ॥ Jss_1,2.59 ॥ श्री-कृष्ण-विमुखं mƬhaæ द्विजम् एव नराधमम् । तीर्थं दानं तापः पुण्यं व्रतं नैव पुनाति तम् ॥ Jss_1,2.60 ॥ यश् च mƬhatamo लोके यश् च भक्तिं परां गतः । ताव् उभौ सुख-सेधेते तपः कुर्वन्ति मध्यमाः ॥ Jss_1,2.61 ॥ देवान् अन्यांश् च भजते हरिं जानाति तत्-परः । तपः करोति तं प्राप्तुम् आकाङ्क्षन् मध्यमो जनः ॥ Jss_1,2.62 ॥ प्राक्तनाद् अनुरागी च गृही संसार-संवृतः । तपः करोति श्री-कृष्ण-पाद-पद्मार्थम् ईप्सितम् ॥ Jss_1,2.63 ॥ परं श्री-कृष्ण-भजनं ध्यानं तन्-नाम-कीर्तनम् । तत्-पादोदक-नैवेद्य-भक्षणं सर्व-väcchitam ॥ Jss_1,2.64 // अतीव mƬho विप्रश् च प्राक्तनाद् गुरु-दोषतः । तामसो हि न जानाति श्री-कृष्णं त्रि-गुणात् परम् ॥ Jss_1,2.65 ॥ अज्ञानाद् अथ वा ज्ञानात् सत्-सङ्गाद् एव प्राक्तनात् । भुङ्क्ते नैवेद्यं ईशस्य कृष्णस्य परमात्मनः ॥ Jss_1,2.66 ॥ स च मुक्तो भवेत् पुत्र मुच्यते सर्व-पातकात् । स याति दिव्य-यानेन गोलोकं लोकम् उत्तमम् ॥ Jss_1,2.67 ॥ शृणु वत्स प्रवक्ष्यामि पूर्वाख्यानं पुरातनम् । अतीव सुश्रवं चारु मधुरं मुक्तिदं परम् ॥ Jss_1,2.68 ॥ कान्यकुब्जः सुक्षुब्धश् च ब्राह्मणो ग्राम-याजकः । देवलो वृष-वाहश् च महा-mƬhaÓ च पातकी ॥ Jss_1,2.69 ॥ स्वप्ने ज्ञाने न जानाति पुण्यं वा कृष्ण-पूजनम् । कृष्ण-भक्त-सहालाप-दर्शन-स्पर्शनं शुभं ॥ Jss_1,2.70 ॥ बभूव प्राक्तनात् तस्य क्षण-मात्रं सुदुर्लभम् । तेन पुण्येन नैवेद्यं लेभे कृष्णस्य ब्राह्मणः ॥ Jss_1,2.71 ॥ पितुः पुण्येन पुत्रश् च मार्गे पतितम् अल्पकम् । स्वयं भुक्तावशेषं च पतितं वैष्णवाज् जनात् ॥ Jss_1,2.72 ॥ सुस्निग्धाक्षत-जीर्णं च रजसा मिश्रितं परम् । गच्छतस् तत्र विप्रस्य पतितं भक्ष्य-वस्तु च ॥ Jss_1,2.73 ॥ नैवेद्योपरि कृष्णस्य त्वरायुक्तस्य पुत्रक । तद्-वस्तु भुक्तं विप्रेण कृष्ण-नैवेद्य-मिश्रितम् ॥ Jss_1,2.74 ॥ सपुत्रेण क्षुधार्तेन तौ ययतुर् गृहम् । विप्रोच्छिष्टं च बुभुजे तस्य पत्नी पति-व्रता ॥ Jss_1,2.75 ॥ परम्परानुसंबन्धात् पवित्रा सा बभूव ह । जीवन्-मुक्तो ब्राह्मणश् च बभूव स सपुत्रकः ॥ Jss_1,2.76 ॥ कालेन तेन पुण्येन व्याघ्र-भुक्तश् च कानने । सार्धं च व्याघ्र-पुत्राभ्यां गोलोकं प्रययौ द्विज । पति-व्रता सह-मृता भर्ता सार्धं जगाम सा ॥ Jss_1,2.77 ॥ इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे ब्रह्म-सनत्-कुमार-संवादे नैवेद्य-प्रशंसनं नाम द्वितीयो ऽध्यायः प्रथमैक-रात्रे तृतीयो ऽध्यायः सनत्-कुमार उवाच अहो तात किम् आश्चर्यं कृष्णस्य परमात्मनः । परं नैवेद्य-माहात्म्यं विस्तराद् वद साम्प्रतम् ॥ Jss_1,3.1 ॥ अथ श्री-कृष्ण-महिम-वर्णनम् ब्रह्मोवाच एकदा ब्राह्मणो हृष्टः प्रफुल्ल-वदनेक्षणः । पुत्रेण सार्धं प्रययौ बान्धवस्य गृहं मुदा ॥ Jss_1,3.2 ॥ निमन्त्रितो विवाहेन महा-संभार-संभृतः । भुक्त्वा पीत्वा च तद्-गृहे स्व-गृहं प्रययौ मुदा ॥ Jss_1,3.3 ॥ सपुत्रो ब्राह्मणो मार्गे क्षुत्-पिपासार्दितः सुतः । ददर्श चन्द्र-भागां तां नदीम् अति-मनोहराम् ॥ Jss_1,3.4 ॥ उवाच पुत्रः पित्रं स्नात्वा भोक्ष्यामि चेति भोः । क्षुत्-पिपासा बलवती वर्धते तात वर्त्मनि ॥ Jss_1,3.5 ॥ पुत्रस्य वचनं श्रुत्वा तम् उवाच द्विजः स्वयम् । भयंकरं वनम् इदं समीपे सरितः सुतः ॥ Jss_1,3.6 ॥ सुशीघ्रं गच्छ ग्रामान्तं पुरो रम्य-सरोवरम् । तत्र स्नात्वा च भोक्ष्यावो गच्छ वत्स यथासुखम् ॥ Jss_1,3.7 ॥ तातस्य वचनं श्रुत्वा जहास च चुकोप ह । पितरं वक्तुम् आरेभे रक्त-पण्ग्कज-लोचनः ॥ Jss_1,3.8 ॥ शिशुर् उवाच बालो ऽहं दश-वर्षीयस् त्वं च वृद्धश् च ज्ञानदः । पिता ददाति पुत्राय ज्ञानं सर्वत्र भू-तले ॥ Jss_1,3.9 ॥ अहो दुरत्ययः कालो वृध्हो वदति बालवत् । कथं प्राक्तनम् उल्लङ्घ्य ब्रूहि तात दुरत्ययम् ॥ Jss_1,3.10 ॥ प्राक्तनात् सुख-दुःखं च रोगं शोकं भयं पितः । सुमृत्युर् अपमृत्युर् वा चिरायुर् अल्प-जीवनः ॥ Jss_1,3.11 ॥ यत्र काले च यन्-मृत्युर् भवनं शुभ-कर्म च । न्यूनाधिकं क्षणं नास्ति निषेकः केन वार्यते ॥ Jss_1,3.12 ॥ यस्य हस्ते च यन्-मृत्युर् विधात्रा लिखितः पुरा । न च तं खण्डितुं शक्तः स्वयं विष्णुश् च शङ्करः ॥ Jss_1,3.13 ॥ तात व्यर्थम् अधीतं ते दुर्बुद्धेर् जन्म निष्फलम् । सुबुद्धेः सफलं जन्म तत्-क्षणम् जीवनं सुखम् ॥ Jss_1,3.14 ॥ येन शुक्ली-कृता हंसाः शुकाश् च हरिती-कृताः । मयूराश् चित्रिता येन स मे रक्षां करिष्यति ॥ Jss_1,3.15 ॥ येन कृष्णेन विश्वानि चासंख्यानि कृतानि च । चराचरं च यो रक्षेत् स मे रक्षां करिष्यति ॥ Jss_1,3.16 ॥ घोरारण्ये सुखं शेते यो हि कृष्णेन रक्षितः । निर्बन्धो ऽपि यस्य मरणं तस्य मन्दिरे ॥ Jss_1,3.17 ॥ यः शेते नाग-शय्यासु प्राक्तनान् मङ्गलाहितः । यो नाग-भक्षितो भोगात् स भृतो गरुडान्तिके ॥ Jss_1,3.18 ॥ न समुद्रे च म्रियते नाग्नि-राशौ विषानले । न शस्त्रेण न चास्त्रेणायुर्-मर्माणि रक्षति ॥ Jss_1,3.19 ॥ नाप्राप्त-कालो म्रियते विद्धः शर-शतैर् अपि । तृणाग्रेणापि संस्पृष्टः प्राप्त-कालो न जीवति ॥ Jss_1,3.20 ॥ कश्चिद् गर्भे च म्रियते कश्चिद् भूमिष्ट-मात्रतः । कश्चिद् यौवन-काले च कश्चिद् एव हि वार्द्धके ॥ Jss_1,3.21 ॥ कश्चिद् चिरायु रोगी चाप्य् अरोगी चापि कश्चन । कश्चिद् धनी दरिद्रश् च कश्चिद् एव हि कर्मणा ॥ Jss_1,3.22 ॥ कश्चित् कल्पान्त-जीवी च चिर-जीवी च कश्चन । प्राक्तनाद् अमरः कश्चिन् निषेको बलवत्तरः ॥ Jss_1,3.23 ॥ कश्चिद् याति च राजेन्द्रो दिव्य-यानेन कर्मणा । कश्चित् कीट-पतङ्गेषु कश्चित् पश्वादि-योनिषु ॥ Jss_1,3.24 ॥ कश्चिद् एव हि सन्न्यासी कश्चिच् च नर-घातकः । कश्चिद् गजेन्द्र-गामी च पशु-यायी च कश्चन ॥ Jss_1,3.25 ॥ कश्चिद् सूक्ष्मांशुका-धारी कश्चिज् जीर्ण-पटी जनः ॥ Jss_1,3.26 ॥ कश्चिन् नग्नो ऽअप्य् अनाहारी सुधा-भोजी च च कश्चन । कश्चिच् च सुन्दरः श्रीमान् गलत्-कुष्टी च कश्चन ॥ Jss_1,3.27 ॥ कश्चित् कुब्जश् चाङ्ग-हीनो बधिरः काण एव च । कश्चिद् दीर्घो मध्यमश् च कश्चित् खञ्जश् च वामनः ॥ Jss_1,3.28 ॥ कश्चित् कृष्णश् च गौरश् च श्यामलश् च स्व-कर्मणा । कश्चिद् भक्त्या च प्राप्नोति कृष्ण-दास्यं सुदुर्लभम् ॥ Jss_1,3.29 ॥ ब्रह्मणः परमं स्थानं जन्म-मृत्यु-जरा-हरम् । कश्चित् प्राप्नोति परमं ब्रह्म-लोकं निरामयम् ॥ Jss_1,3.30 ॥ कश्चित् स्वर्गम् इन्द्र-पदं शिव-लोकं स्वकर्मणा । कश्चित् वर्गम् इन्द्र-लोकं यम-लोकं च कश्चन ॥ Jss_1,3.31 ॥ कश्चिच् च नरके घोरे प्राप्नोति क्लेशम् उल्वणम् । तादितो यम-दूतेन क्षुधितस् तृषितः सदा ॥ Jss_1,3.32 ॥ भुङ्क्ते विण्-मूत्र-कीटं तन्-मलं श्लेष्मं गरं वसाम् । क्षुर-धारे तप्त-तैले वह्नौ शिते जले स्थले ॥ Jss_1,3.33 ॥ प्राप्नोति दारुणं दुःखम् आकल्पं पातकी पितः । तथा भोगावशेषे च लब्धा जन्म स्व-कर्मणा ॥ Jss_1,3.34 ॥ व्याधि-युक्तः प्रमुच्येत तया चेद् ईश्वरेच्छया । यद्-भयाद् वाति वातो ऽयं सूर्यस् तपति यद्-भयात् ॥ Jss_1,3.35 ॥ वर्षतीन्द्रो दहत्य् अग्निर् मृत्युश् चरति जन्तुषु । यस्याज्ञया सृष्टि-विधौ मूर्मो ऽनन्तं दधाति च ॥ Jss_1,3.36 ॥ स च सर्वं च ब्रह्माण्डं लीलया चेश्वरेच्छया । यस्याज्ञया महा-भीता सर्वाधारा वसुन्धरा ॥ Jss_1,3.37 ॥ धरा सा सर्वस्याद्या रत्नवांश् च हिमालयः । स्वयं विधाता भगवान् ध्यायते यम् अहर्-निशम् ॥ Jss_1,3.38 ॥ यं ध्यायते च भजते स्वयं मृतुञ्जयः शिवः । सहस्र-वक्त्रो ऽयं स्तौति ध्यायते भजते सदा ॥ Jss_1,3.39 ॥ स्वय्ं सरस्वती स्तौति यम् ईश्वरम् अभीप्सितम् । सेवते पाद-पद्मं च स्वयं पद्मालया पितः ॥ Jss_1,3.40 ॥ माया भीता च यं स्तौति दुर्गा दुर्गति-नाशिनी । स्तुवन्ति वेदाः सततं सावित्री वेद-मातृका ॥ Jss_1,3.41 ॥ सिद्धेन्द्राश् च मुनीन्द्राश् च योगीन्द्राः सनकादयः । राजेन्द्राश् चासुरेन्द्राश् च सुरेन्द्रा मनवस् तथा ॥ Jss_1,3.42 ॥ ध्यायन्ते च भजन्ते च भक्ताः सन्तो हि सन्ततम् । केचिद् विदन्ति यं ब्रह्मां भगवन्तं सनातनम् ॥ Jss_1,3.43 ॥ केचित् प्रधानं सर्वाद्यं केचिच् च ज्योतिर् ईश्वरम् । केचिच् च सर्व-रूपं च सर्व-कारण-कारणम् ॥ Jss_1,3.44 ॥ केचित् स्वेच्छाभयं रूपं भक्तानुग्रह-विग्रहम् । केचित् सुरुचिरं श्याम-सुन्दरं मनोहरम् ॥ Jss_1,3.45 ॥ सानन्दं परमानन्दं गोविन्दं नन्द-नन्दनम् । भज तात परं ब्रह्म स्मर शश्वत् सुरेश्वरम् ॥ Jss_1,3.46 ॥ इत्य् एवम् उक्त्वा पितरं चन्द्र-भागा-नदी-जले । स्नात्वा पपौ जलं स्वच्छं बुभुजे मिष्ट-मोदकम् ॥ Jss_1,3.47 ॥ पिता तद्-वचनं श्रुत्वा सानन्दाश्रु मुमोच सः । चुचुम्ब गण्डं पुत्रस्य समाश्लेषण-पूर्वकम् ॥ Jss_1,3.48 ॥ पिता स्नात्वा समारेभे सन्ध्यां कर्तुं च पूजनम् । सुस्नातं पितरं दृष्ट्वा पुत्रः स प्रययौ वनम् ॥ Jss_1,3.49 ॥ पत्रं भोजन-पात्रार्थम् अर्हतुं चञ्चलः शिशुः । चकार चयनं तूर्णं प्रशस्तं पत्र-पञ्चकम् ॥ Jss_1,3.50 ॥ सुन्दरं कुसुमं वन्यं पूजनार्थं पितुस् तथा । ददर्श पुरतो बालः सुपक्वं वदरी-फलम् ॥ Jss_1,3.51 ॥ चकार चयनं तानि फलानि शोभनानि च । धात्री-फलं सुपक्वं च पक्वम् आम्रातकं तथा ॥ Jss_1,3.52 ॥ सुपक्वं च कदम्बं च चकार चयनं पुनः । सुपक्वं सुन्दरं रम्यं dìimaæ श्री-फलं तथा ॥ Jss_1,3.53 ॥ रम्यं जम्बु-फलं चैव खर्जूरं सुमनोहरम् । करञ्जकं च जाम्बीरं सुन्दरं चिकुरं तथा ॥ Jss_1,3.54 ॥ तत् सर्वं चयनं कृत्वा ददर्श पुरतः सरः । सुनिर्मलं जलं स्वच्छं श्वेत-पद्मं मनोहरम् ॥ Jss_1,3.55 ॥ रुचिरं रक्त-कह्लारं प्रस्फुटं च जलान्तिके । विहाय तानि सर्वाणि सरः-शिरसि सुस्थले ॥ Jss_1,3.56 ॥ पपौ सरः-स्वच्छ-तोयं जहार पद्मम् उल्वणम् । किंचित् सुरक्त-कह्लारं पक्वं पद्म-फलं तथा ॥ Jss_1,3.57 ॥ सर्वम् आहरणं कृत्वा पितरं गन्तुम् उद्यतः । प्रफुल्ल-वदनः श्रीमान् सस्मितो द्विज-बालकः ॥ Jss_1,3.58 ॥ प्रफुल्ल-चम्पक-तरुं ददर्श पुरतः शिशुः । मल्लिका-मालती-कुन्दयूथिका-माधवी-लताः ॥ Jss_1,3.59 ॥ चकार चयनं स्फीतः पुष्पाणि सुन्दराणि च । पुष्पेण फल-पत्रेण तस्य भारो बभूव ह ॥ Jss_1,3.60 ॥ बालो वोढुम् अशक्यन्तश् च ययौ गमन-मन्थरः । न फलं बुभुजे सो ऽपि धर्माधर्म-भयेन च ॥ Jss_1,3.61 ॥ पुरो ददर्श स शिशुर् घोरं व्याघ्रालयं भिया । तात तातेति शब्दं च चकार ह पुनः पुनः ॥ Jss_1,3.62 ॥ न ददर्श च तातं च शार्दुलं च ददर्श सः । भिया सस्मार गोविन्द-पादारवैन्दम् ईप्सितम् ॥ Jss_1,3.63 ॥ हरिं नर-हरिं रामं कृष्णं विष्णुं च माध्वम् । दामोदरं हृषीकेशं मुकुन्दं मधु-सूदनम् ॥ Jss_1,3.64 ॥ एतानि दश नामानि जपन् विप्र-शिशुर् भिया । प्रययौ पुरतः शीघ्रं पुनर् एव सरोवरम् ॥ Jss_1,3.65 ॥ सरसो निर्मले तीरे पुष्पाणि च फलानि च । ददौ भक्त्या भगवते कृष्णाय परमात्मने ॥ Jss_1,3.66 ॥ श्री-कृष्ण-पूजां कुर्वन्तं ध्यानमानां पदाम्बुजम् । निकटं न ययौ व्याघ्रो दृष्ट्वा बालं च दूरतः ॥ Jss_1,3.67 ॥ व्याघ्रं ददर्श बालश् च प्रकटास्यं भयानकम् । विकृताकार-दशनं विकटाक्षं महोदरम् ॥ Jss_1,3.68 ॥ दृष्ट्वा च दुरतो व्याघ्रम् उवास सरसस् तटे । दध्यौ कृष्ण-पदाम्भोजं जन्म-मृत्यु-जरा-हरम् ॥ Jss_1,3.69 ॥ मूलाधारं स्वाधिष्ठानं मणिपूरम् अनाहतम् । विशुद्धं च तथाज्ञाख्यं षट्-चक्रं च विभाव्य च ॥ Jss_1,3.70 ॥ कुण्डलिन्या स्व-शक्त्या च सहितं परमेश्वरम् । सहस्र-दल-पद्म-स्थं हृदये स्वात्मनः प्रभुम् ॥ Jss_1,3.71 ॥ ददर्श द्विभुजं कृष्णं पीत-कौशेय-वाससम् । सस्मितं सुन्दरं शुद्धं नवीन-जलद-प्रभम् ॥ Jss_1,3.72 ॥ कोटि-कन्दर्प-सौन्दर्य-लीला-धाम-मनोहरम् । कोटि-पार्वण-पूर्णेन्दु-प्रभा-जुष्टं च सुन्दरम् ॥ Jss_1,3.73 ॥ सुख-दृश्यं सुरूपं च भक्तानुग्रह-कारकम् । चन्दनोक्षित-सर्वाङ्गं रत्न-भूषण-भूषितम् ॥ Jss_1,3.74 ॥ प्रफुल्ल-पद्म-नयनं राधा-वक्षः-स्थल-स्थितम् । मालती-माल्य-सम्बद्ध-cƬÃ-चारु-सुशोभनम् ॥ Jss_1,3.75 ॥ धृत-रत्नं रत्न-पद्मं दक्षिणेन करेण च । वामेन मणि-निर्माण-दीप्त-दर्पणम् उज्ज्वलम् ॥ Jss_1,3.76 ॥ रत्न-कुण्डाल-युग्मेन गण्ड-स्थल-विराजितम् । कौस्थुभेन मणीन्द्रेण चारु-वक्षः-स्थलोज्ज्वलम् ॥ Jss_1,3.77/ मुक्ताराजि-विनिन्दैक-दन्त-राजि-विराजितम् । आजानु-मालती-माला-वन-माला-विभूषितम् ॥ Jss_1,3.78 ॥ वेदानन-सरस्वत्या स्तुतं ब्रह्मेश-वन्दितम् । पद्मापद्मालया-माया-संसेवित-पदाम्बुजम् ॥ Jss_1,3.79 ॥ परि-पूर्णतमम् ब्रह्म परमात्मानम् ईश्वरम् । निर्लिप्तं साक्षि-भूतं च भगवन्तं सनातनम् ॥ Jss_1,3.80 ॥ सर्वेशां सर्व-रूपं च सर्व-कारण-कारणम् । पुरुषं परमात्मैकं परेशं प्रकृतेः परं ॥ Jss_1,3.81 ॥ एवं भूतं विभुं दृष्ट्वा मनसा प्रणनाम तम् । तुष्टाव परया भक्त्या तम् ईशं sampuÂäjali÷ ॥ Jss_1,3.82 // श्री-सुभद्र उवाच हे नाथ दर्श्नं देहि मां भक्तं शरणागतम् । श्रीद श्रीश श्री-निवास श्री-निधे श्री-निकेतन ॥ Jss_1,3.83 ॥ श्रिया सेवित-पादाब्ज श्री-समुत्पत्ति-कारण । वेदानिर्वचनियेश निरीह निर्गुणाधिप ॥ Jss_1,3.84 ॥ सर्वाद्य सर्व-निलय सर्व-बीज सनातन । शान्त सरस्वती-कान्त नितान्त सर्व-कर्मसु ॥ Jss_1,3.85 ॥ सर्वाधार निराधार काम-पूर परात् पर । दुष्पारासार-संसार-कर्ण-धार नमो ऽस्तु ते ॥ Jss_1,3.86 ॥ इत्य् एवम् उक्त्वा स शिशु रुरोद च पुनः पुनः । ध्यायेन तत्-पदाम्भोजं शरणं च चकार सः ॥ Jss_1,3.87 ॥ इति विप्रकृतं स्तोत्रं त्रि-सन्ध्यं यः पठेन् नरः । मुच्यते सर्व-पापेभ्यो विष्णु-लोकं स गच्छति ॥ Jss_1,3.88 ॥ इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे ब्रह्म-सनत्-कुमार-संवादे श्री-कृष्ण-महिमोपालम्भनं नाम तृतीयो ऽध्यायः प्रथमैक-रात्रे चतुर्थो ऽध्यायः ब्रह्मोवाच ब्राह्मणस्य स्तवं श्रुत्वा परितुष्टो जनार्दनः । कृपां चकार भगवान् भक्तेशो भक्त-वत्सलः ॥ Jss_1,4.1 ॥ एतस्मिन्न् अन्तरे तत्र भगवान् नन्द-नन्दनः । नारायणर्षिः कृपया चाजगाम सरोवरम् ॥ Jss_1,4.2 ॥ ददर्श ब्राह्मण-वटुं तम् एव मुनि-पुङ्गवम् । तेजसा सुख-दृश्येन सुन्दरं सुमनोहरम् ॥ Jss_1,4.3 ॥ पीत-वस्त्र-परीधानं नवीन-जलद-प्रभम् । चन्दनोक्षित-सर्वाङ्गं वन-माला-विभूषितम् ॥ Jss_1,4.4 ॥ प्रसन्न-वदनं शुद्धं सस्मितं सर्व-पूजितम् । विभान्तं च जपन्तं शुद्ध-स्फटिक-मालया ॥ Jss_1,4.5 ॥ दृष्ट्वा ननाम सहसा शिरसा विप्र-पुङ्गवः । शुभाशिषं ददौ तस्मै दत्वा शिरसि हस्तकम् ॥ Jss_1,4.6 ॥ तम् उवाच मुनि-श्रेष्ठः कृपया दीन-वत्सलः । हितं तथ्यं नीति-सारं परिणाम-सुखावहम् ॥ Jss_1,4.7 ॥ श्री-नारायणर्षिर् उवाच अये विप्र महा-भाग सफलं जीवनं तव । यस्मिन् कुले च जातो ऽसि तद्-धन्यं सुप्रशंसितम् ॥ Jss_1,4.8 ॥ भज त्वं परमानन्दं सानन्दं नन्द-नन्दनम् । ध्रुवं यास्यसि गोलोकं परमानन्दम् ईप्सितम् ॥ Jss_1,4.9 ॥ तत् कुलं पावनं धन्यं यशस्यं च निरापदम् । यस्मिन् स्वयं भवान् जातः पुण्यः कृष्ण-परायणः ॥ Jss_1,4.10 ॥ नैवेद्यं पतितं मार्गे जीर्नं श्वापद-भक्षितम् । भुक्त्वा तवैषा बुद्धिश् च कृष्ण-भक्तिर् बभूव च ॥ Jss_1,4.11 ॥ कृष्ण-नैवेद्य-माहात्म्यं को वत्स कथितुं क्षमः । यद् वक्तुं न हि शक्ताश् च वेदाश् चत्वार एव च ॥ Jss_1,4.12 ॥ वरं वृणुष्व भद्रं ते सुभद्र द्विज-पुङ्गव । सर्वं दातुम् अहं शक्तो यत् ते मनसि väcchitam ॥ Jss_1,4.13 // नारायण-वचः श्रुत्वा तम् उवाच शिषुः स्वयम् । पुनः कम्पित-सर्वाङ्गः साश्रु-नेत्रः puÂäjali÷ ॥ Jss_1,4.14 // सुभद्र उवाच देहि मे कृष्ण-पादाब्जे दृढं भक्तिं सुदुर्लभम् । तद्-दास्यं तत्-पदे वासं जरा-मृत्यु-हरं परम् ॥ Jss_1,4.15 ॥ अन्यं वरं न गृह्णामि न मे किंचित् प्रयोजनम् । नाहं वरार्थी कामी च रागी वेतन-भुग् यथा ॥ Jss_1,4.16 ॥ नारायणर्षिर् उवाच श्री-कृष्णो यस्य भक्तिश् च तस्यात्र किं सुदुर्लभम् । अणिमादिक-द्व-त्रिंशत्-सिद्धिः कर-तले परा ॥ Jss_1,4.17 ॥ निर्विकल्पो ददात्य् अस्य नैव गृह्णाति वैष्णवः । अनिमित्तां हरेर् भक्तिं भक्ता väcchanti सन्ततम् ॥ Jss_1,4.18 ॥ गृहाण मन्त्रं कृष्णस्य परं कल्प-तरुं वरम् । भक्तिदं दास्यदं शुद्धं कर्म-मूल-निकृन्तनम् ॥ Jss_1,4.19 ॥ लक्ष्मीर् माया-काम-बीजं ङे ऽन्तं कृष्ण-पदं तथा । वह्नि-जायान्त-मन्त्रं च मन्त्र-राजं मनोहरम् ॥ Jss_1,4.20 ॥ इत्य् एवम् उक्त्वा तत्-कर्णे कथयाम् आस दक्षिणे । वार-त्रयं मुनि-श्रेष्ठः शुद्ध-भावेन पुत्रक ॥ Jss_1,4.21 ॥ येन स्तोत्रेण तुष्टाव सुभद्रः परमेश्वरम् । आज्ञां चकार स ऋषिस् तद् एव पठितुं मुदा ॥ Jss_1,4.22 ॥ कवचं च ददौ तस्मै जगन्-मङ्गल-मङ्गलम् । ध्यानं च साम-वेदोक्तं सर्व-पूजा-विधि-क्रमम् ॥ Jss_1,4.23 ॥ हरेर् दास्यं च तद्-भक्तिर् गोलोक-वासम् ईप्सितम् । जन्म-द्वयान्तरे चैव कर्म-भोग-क्षये सति ॥ Jss_1,4.24 ॥ सुभद्र उवाच सत्यं कुरु महा-भाग वरं मे यदि दास्यसि । वरं वृणोमि तत् पश्चात् यन् मे मनसि väcchitam ॥ Jss_1,4.25 // नारायणर्षिर् उवाच ओं सत्यं वत्स दास्यामि वरं वृणु यथेप्सितम् । ममाशक्यं नास्ति किंचित् दाताहं सर्व-सम्पदाम् ॥ Jss_1,4.26 ॥ सुभद्र उवाच कण्ठे ते किं च कवचं कस्य वा सर्व-पूजितम् । अमूल्य-रत्न-गुटिका-युक्तं च सुमनोहरम् ॥ Jss_1,4.27 ॥ कवचं देहि मे देव स्व-सत्य-रक्षणं कुरु । विप्रस्य वचनं श्रुत्वा शुष्क-कण्ठौष्ठातालुकः ॥ Jss_1,4.28 ॥ वक्तुं न शक्तस् तद् वाक्यं दध्यौ कृष्ण-पदाम्बुजम् । प्रददौ गुटिकां तस्मै नोवाच कवचं मुनिः ॥ Jss_1,4.29 ॥ तम् उवाच महर्षिश् च वितुष्टश् चोन्मनाः सुत । वत्स क्रोधो हि देवस्य वरं तुल्यं च väcchitam ॥ Jss_1,4.30 // नारायणर्षिर् उवाच त्रिंषत्-सहस्र-वर्षं च भुङ्क्ष्व राज्यं सुदुर्लभम् । लभस्व दुर्लभां लक्ष्मीं मायया मोहितो भव ॥ Jss_1,4.31 ॥ मद्-इष्ट-देव-कवचं गृहीतं येन हेतुना । सप्त-कल्पान्त-जीवस्य परत्र च भविष्यति ॥ Jss_1,4.32 ॥ सुचिरेणैव कालेन गोलोकं च प्रायस्यसि । परे मृकण्डु-पुत्रस् त्वं मार्कण्डेयो भविष्यसि ॥ Jss_1,4.33 ॥ मया दत्तं च कवचं त्वां च रक्षति पुत्रक । तव कण्ठे स्थितिश् चाश्य प्रति जन्मनि जन्मनि ॥ Jss_1,4.34 ॥ पुनश् च गुटिका-युक्तं कृत्वा च कवचं मुनिः । गले दधार भक्त्या च तद्-भक्तो धर्म-नन्दनः ॥ Jss_1,4.35 ॥ वरं दत्वा च स मुनिर् ययौ गेहं स उन्मनाः । विप्राय कवचं दत्वा नष्ट-वत्सा गौर् यथा ॥ Jss_1,4.36 ॥ भ्रात्रा नरेण पित्रा च धर्मेण च महात्मना । मात्रा मूर्त्या च पत्न्या च शान्त्या च भर्त्सितो मुनिः ॥ Jss_1,4.37 ॥ विप्रः सम्प्राप्य कवचं मन्त्रं कल्प-तरुं परम् । सरोवरात् समुत्थाय प्रज्वलन् ब्रह्म-तेजसा ॥ Jss_1,4.38 ॥ क्षणं तस्थौ सरस्-तीरे वट-मूले मनोहरे । जजाप परमं मन्त्रं सम्पूज्य जगद्-ईश्वरम् ॥ Jss_1,4.39 ॥ अथ तत्-तात-विप्रो हि समन्विष्य सुतं चिरम् । गत्वा च स्व-गृहं दुःखी शोकार्तः स रुरोद च ॥ Jss_1,4.40 ॥ समुद्यता तनुं त्यक्तुं तन्-माता पुत्र-वार्तया । न तत्याज तनुं विप्रो दृष्ट्वा सुस्वप्नम् उत्तमम् ॥ Jss_1,4.41 ॥ विप्रो विप्रा गृहं त्यक्त्वा पुत्रान्वेषण-पूर्वकम् । प्रययौ काननं घोरं सर्वैश् च बान्धवैः सहः ॥ Jss_1,4.42 ॥ सर्वं वनं समन्विष्य प्रययुस् ते सरोवरम् । ददृशुस् ते शिशुं गृह्यं सूर्याभं वट-मूलके ॥ Jss_1,4.43 ॥ चुचुम्ब गण्डं पुत्रस्य विप्रो विप्रा च सारदम् । आशिश्लेष क्रमेणैव माता तातः पुनः पुनः ॥ Jss_1,4.44 ॥ पुत्रश् च सर्व-वृत्तान्तं कथयाम् आस सादरम् । श्रुत्वा पुत्रस्य विप्रश् च विप्रा बान्धवस् तथा ॥ Jss_1,4. 45 // ययुः सर्वे स्व-देशं च परमाह्लाद-मानसाः । चन्द्र-भागां समुत्तीर्य विवेश नगरं परम् ॥ Jss_1,4.46 ॥ नगर-स्थो नृपेन्द्रश् च दृष्ट्वा तेजस्विनं शिशुम् । ददौ तस्मै स्व-कन्यां च रत्नालङ्कार-भूषितम् ॥ Jss_1,4.47 ॥ युवतीं सुन्दरीं श्यामां तप्त-कञ्चन-संनिभाम् । पति-व्रतां महा-भागां सुन्दरीं कमलाकलां ॥ Jss_1,4.48 ॥ गजेन्द्राणां सहस्रं च प्रददौ यौतुकं मुदा । अश्वानां दश-लक्षं च रत्नानां च सहस्रकम् ॥ Jss_1,4.49 ॥ दासीनां निष्क-कण्ठीनां सौन्दरीणां सहस्रकम् । वस्त्र-रत्न-सहस्रं च बहु-मूल्यं सुदुर्लभम् ॥ Jss_1,4.50 ॥ दासानां च सहस्रं च पदातीनां त्रि-लक्षकम् । दश-लक्षं सुवर्णं च रत्न-मालां सुदुर्लभाम् ॥ Jss_1,4.51 ॥ दत्वा तस्मै च कन्यां च रुरोद च सभार्यकः । राजा च कन्यया सार्धं प्रययौ विप्र-मन्दिरम् ॥ Jss_1,4.52 ॥ गत्वा चापि कियद् दूरं ददर्श नगरं नृपः । अतीव सुन्दरं रम्यं विजित्य चामरावतीम् ॥ Jss_1,4.53 ॥ शुद्ध-स्फटिक-संकाशं रत्न-सार-विनिर्मितम् । त्रि-कोटि-चट्टालिका-गेहं नव-कोटि-सुमन्दिरम् ॥ Jss_1,4.54 ॥ सप्त-प्राकार-युक्तं च परिखा-त्रय-सम्युक्तम् । दुर्लङ्घ्यम् अति-दुर्गम्यं रिपूणाम् अपि पुत्रक ॥ Jss_1,4.55 ॥ शिशोश् च स्वाश्रमं रम्यं सद्-रत्न-सार-निर्मितम् । स्फुरत् वज्र-कपाटं च रत्नेन्द्र-कलशान्वितम् ॥ Jss_1,4.56 ॥ सद्-रत्न-दर्पणाइर् दीपं रत्न-कुम्भैर् विराजितम् । प्राङ्गणं रत्न-sÃrìhyaæ रत्न-सोपान-शोभितम् ॥ Jss_1,4.57 ॥ मनोहरं राज-मार्गं सिन्दूरादि-परिष्कृतम् । प्राकारं मणि-bhƫìhyam उच्चैर् आकाश-स्पर्शि च ॥ Jss_1,4.58 ॥ जगाम विस्मयं राजा दृष्ट्वा नगरम् उत्तमम् । पित्रा मात्रा सह शिशुर् विस्मयं च ययौ मुदा ॥ Jss_1,4.59 ॥ गजेन्द्राणां त्रि-लक्षं च श्वानां शत-लक्षकम् । चतुर्-गुणं पदातीनाम् आययुस् ते ऽप्य् अनुव्रजम् ॥ Jss_1,4.60 ॥ वारणेन्द्रं पुरस् कृत्य वेश्यां च नर्तकं तथा । द्विजांश् च पूर्ण-कुम्भांश् च पति-पुत्रवतीं सतीं ॥ Jss_1,4.61 ॥ महा-पात्रः शिशुं दृष्ट्वा गजेन्द्रोपरि-संस्थितम् । मूर्ध्ना ननाम वेगेनाप्य् अवरुह्य गजाद् अपि ॥ Jss_1,4.62 ॥ शिशुं प्रवेशयां आस रत्न-निर्माण-मन्दिरम् । रत्न-सिंहासनं तस्मै प्रददौ सादरं मुदा ॥ Jss_1,4.63 ॥ कन्या-दात्रे च पित्रे च मात्रे च सादरं मुदा । रत्न-सिंःआसनं रम्यं प्रददौ पात्र एव च ॥ Jss_1,4.64 ॥ शिशुम् सिषेव पात्रश् च स्वयं च श्वेत-चामरैः । दधार रत्न-छत्रं च हीराहार-परिष्कृतम् ॥ Jss_1,4.65 ॥ उवास स स-भार्यां च सुधर्म्यां महेन्द्रवत् । श्वसुरश् च ययौ गेहं शिशुना च पुरस्कृतः ॥ Jss_1,4.66 ॥ त्रिंशत्-सहस्र-वर्षं च राजा राज्यं चकार सः । कालान्तरे तत्-पिता च वने व्याघ्रेण भक्षितः ॥ Jss_1,4.67 ॥ पति-व्रता महा-भागा माता सह-मृता सुत । रत्न-यानेन रम्येण स-स्त्रीकः कृष्ण-मन्दिरम् ॥ Jss_1,4.68 ॥ प्रययौ सादरं विप्रः कृष्ण-नैवेद्य-भक्षणात् । तद्-अस्थि भुक्त्वा व्याघ्रश् च पूतः सद्यश् च सांप्रतम् ॥ Jss_1,4.69 ॥ ताभ्यां सार्धं च प्रययौ गोलोकं सुमनोहरम् । शिशुर् देहं परित्यज्य हिमाद्रौ स्वर्-णदी-तटे ॥ Jss_1,4.70 ॥ दत्वा पुत्राय राज्यं च स्वर्गाद् अपि सुदुर्लभम् । मृकण्डु-पत्नी-गर्भे च लेभे जन्म स्व-कर्मणा ॥ Jss_1,4.71 ॥ मार्कण्डेयो मुनि-श्रेष्ठो बभूव पर-जन्मनि । सप्त-कल्पान्त-जीवी च नारायण-वरेण सः ॥ Jss_1,4.72 ॥ बभूव सांप्रतं विप्रः कृष्ण-नैवेद्य-भक्षणात् । श्व-भक्षितं च नैवेद्यं भुक्त्वा चेद् ईदृशी गतिः । अकामतश् चाप्य् अज्ञातो जीर्ण-मार्ग-स्थितं सुत ॥ Jss_1,4.73 ॥ यो भक्षेत् कामतो ज्ञातो नित्यं नैवेद्यम् ईप्सितम् । न जानन्ति गतिस् तस्य वेदाश् चत्वार एव च ॥ Jss_1,4.74 ॥ इति ते कथितं ब्रह्मन्न् इतिहासं पुरातनम् । आश्चर्यं मधुरं रम्यं किं भूयः श्रोतुम् इच्छसि ॥ Jss_1,4.75 ॥ श्री-नारद उवाच श्रुतं नैवेद्य-माहात्म्यम् अतीव सुमनोहरम् । ईश्वरस्यापि हे तात कृष्णस्य परमात्मनः ॥ Jss_1,4.76 ॥ अधुना श्रोतुम् इच्छामि स्वात्म-सन्देह-भञ्जनम् । नारायणर्षेर् कण्ठे च कवचं तस्य तद् वद ॥ Jss_1,4.77 ॥ अथ कवच-प्रश्नः सनत्-कुमार उवाच ममाप्य् अस्तीति सन्देहो वचने प्रपितामह । कस्य तत् कवचं ब्रह्मन्न् इदं वक्तुं त्वम् अर्हसि ॥ Jss_1,4.78 ॥ स पिता स गुरुः स्वच्छः करोति भ्रम-भञ्जनम् । शीघ्रं ब्रूहि महा-भाग नारदं मां सुत-प्रिय ॥ Jss_1,4.79 ॥ पुत्रयोश् च वचः श्रुत्वा शुष्क-कण्ठौष्ठतालुकः । उवाच वचनं ब्रह्मा स्मरन् कृष्ण-पदाम्बुजम् ॥ Jss_1,4.80 ॥ ब्रह्मोवाच नारायणेन मुनिना जगन्-मङ्गल-मङ्गलम् । विप्राय कवचं दत्तम् ध्यानं च पर्मात्मनः ॥ Jss_1,4.81 ॥ तद् ब्रवीमि महा-भाग त्वाम् एव नारदं प्रति । कण्ठ-स्थं कवचं वक्तुं नैव शक्नोमि सांप्रतम् ॥ Jss_1,4.82 ॥ मत्-कण्ठे कवचं यस्य गोपनीयं सुदुर्लभम् । नारायणर्षि-कण्ठे च तद् एव परमाद्भुतम् ॥ Jss_1,4.83 ॥ तद् एव धर्म-कण्ठे च नरस्य च महात्मनः । अगस्त्यस्य च कण्ठे च लोमशस्य महा-मुनेः ॥ Jss_1,4.84 ॥ तुलस्याश् चापि संज्ञायाः सावित्र्याश् चापि पुत्रक । अन्येषां च भाग्यवतां भारते च सुदुर्लभे ॥ Jss_1,4.85 ॥ नारद उवाच पश्चात् श्रोष्यामि कवचं जगन्-मङ्गल-मङ्गलम् । ध्यानं पूजां विधानं च कृष्णस्य परमात्मनः ॥ Jss_1,4.86 ॥ आदौ कथय भद्रं ते परं परम-भद्रकम् । सुभद्र-प्राप्तं कवचं माहात्म्यं यस्य दुर्लभम् ॥ Jss_1,4.87 ॥ ब्रह्मोवाच सुभद्र-प्राप्तं कवचं पश्चात् श्रोष्यसि पुत्रक । शङ्करस्य मुखाद् विप्र स्व-गुरोर् ज्ञानिनस् तथा ॥ Jss_1,4.88 ॥ इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे ब्रह्मा-नारद-संवादे प्रथमैक-रात्रे कवच-प्रश्नो नाम चतुर्थो ऽध्यायः प्रथमैक-रात्रे पञ्चमो ऽध्यायः श्री-सनत्-कुमार उवाच तवेच्छा यत्र कवचे ध्याने तद् वद साम्प्रतम् । यच् छृणोमि शुभं तच् च केन श्रेयसि तृप्यते ॥ Jss_1,5.1 ॥ ब्रमोवाच ध्यानं साम-वेदोक्तं दत्तम् नारायणेन वै । कवचं च सुभद्राय धर्मिष्ठाय महात्मने ॥ Jss_1,5.2 ॥ नवीन-जलद-श्यामं पीत-कौशेय-वाससम् । चन्दनोक्षित-सर्वाङ्गं सस्मितं श्यामसुन्दरम् ॥ Jss_1,5.3 ॥ मालती-माल्य-bhƫìhyaæ रत्न-भूषण-भूषितम् । मुनीन्द्रेश-सुसिद्धेश-ब्रह्मेश-शेष-वन्दितम् ॥ Jss_1,5.4 ॥ सर्व-स्वरूपं सर्वेशं सर्व-बीजं सनातनम् । सर्वाद्यं सर्व-ज्ञं पुरुषं प्रकृतेः परम् ॥ Jss_1,5.5 ॥ निर्गुणं च निरीहं च निर्लिप्तम् ईस्वरं भजे । ध्यात्वा मूलेन तस्मै च दद्यात् पाद्यादिकं मुदा ॥ Jss_1,5.6 ॥ ततः स्तोत्रं च कवचं भक्त्या च प्रपठेन् नरः । जप्त्वा च मन्त्रं भक्त्या दण्डवत् प्रणमेद् भुवि । इति ते कथितं वत्स किं भूयः श्रोतुम् इच्छसि ॥ Jss_1,5.7 ॥ श्री-सनत्कुमार उवाच ब्रूहि मे कवचं ब्रह्मन् जगन्-मङ्गल-मङ्गलम् । पूज्यं पुण्य-स्वरूपं च कृष्णस्य परमात्मनः ॥ Jss_1,5.8 ॥ अथ जगन्-मङ्गल-मङ्गल-कवचम् ब्रह्मोवाच शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतं । श्री-कृष्णेनैव कथितं मह्यं च कृपया परा ॥ Jss_1,5.9 ॥ मया दत्तं च धर्माय तेन नारायणर्षये । ऋषिणा तेन तद् दत्तं सुभद्राय महात्मने ॥ Jss_1,5.10 ॥ अति-गुह्यतमं शुद्धं परं स्नेहाद् वदाम्य् अहम् । यद् धृत्वा पठनात् सिद्धाः सिद्धानि प्राप्नुवन्ति च ॥ Jss_1,5.11 ॥ एवम् इन्द्रादयः सर्वे सर्वैश्वर्यम् आप्नुयुः । ऋषिश् छन्दश् च सावित्री देवो नारायणः स्वयम् ॥ Jss_1,5.12 ॥ धर्मार्थ-काम-मोक्षेषु विनियोगः प्रकीर्तितः । राधेशो मे शिरः पातु कण्ठं रधेश्वरः ॥ Jss_1,5.13 ॥ गोपीशश् चक्षुषी पातु तालु च भगवान् स्वयम् । गण्ड-युग्मं च गोविन्दः कर्ण-युग्मं च केशवः ॥ Jss_1,5.14 ॥ गलं गदाधरः पातु स्कन्धं कृष्णः स्वयं प्रभुः । वक्ष-स्थलं वासुदेवश् चोदरं चापि सो ऽच्युतः ॥ Jss_1,5.15 ॥ नभिं पातु पद्म-नाभः कङ्कालं कंस-सूदनः । पुरुषोत्तमः पातु पृष्ठं नित्यानन्दो नितम्बकम् ॥ Jss_1,5.16 ॥ पुण्डरीकः पाद-युग्मं हस्त-युग्मं हरिः स्वयम् । नासां च नखरं पातु नरसिंहः स्वयं प्रभुः ॥ Jss_1,5.17 ॥ सर्वेश्वरश् च सर्वाङ्गं सन्ततं मधु-सूदनः । प्राच्यां पातु च रामश् च वह्नौ च वंशी-धरः स्वयम् ॥ Jss_1,5.18 ॥ पातु दामोदरो दक्षे नैरृते च नरोत्त्मः । पश्चिमे पुण्डरीकाक्षो वायव्यां वामनः स्वयम् ॥ Jss_1,5.19 ॥ अनन्तश् चोत्तरे पातु ऐशान्याम् ईश्वरः स्वयम् । जले स्थले चान्तरीक्षे स्वप्ने जागरणे तथा ॥ Jss_1,5.20 ॥ पातु वृन्दावनेशश् च मां भक्तं शरणागतम् । इति ते कथितं वत्स कवचं परमाद्भुतम् ॥ Jss_1,5.21 ॥ सुखदं मोक्षदं सारं सर्व-सिद्धि-प्रदं सताम् । इदं कवचम् इष्टं च पूजा-काले च यः पठेत् ॥ Jss_1,5.22 ॥ हरि-दास्यम् अवाप्नोति गोलोके वासम् उत्तमम् । इहैव हरि-भक्तिं च जीवन्-मुक्तो भवेन् नरः ॥ Jss_1,5.23 ॥ नारद उवाच नारायणर्षिणा दत्तं कवचं यत् सुदुर्लभम् । सुभद्राय ब्राह्मणाय तन् मे वक्तुम् इहार्हसि ॥ Jss_1,5.24 ॥ ब्रह्मोवाच मद्-इष्ट-देव्याः कवचं कथं तत् कथयामि ते । मत्-कण्ठे पश्य कवचं सद्-रत्न-गुटिकान्वितम् ॥ Jss_1,5.25 ॥ नारायणर्षिणा दत्तं कवचं गुटिकान्वितम् । तथापीदं न कथितं निषिद्धं हरिणा स्मृतम् ॥ Jss_1,5.26 ॥ तस्यर्षेश् चेष्ट-देव्याश् च नोक्तं तेनेदम् ईप्सितम् । मह्यं न दत्ता गुटिका बान्धवैर् भर्त्सितेन च ॥ Jss_1,5.27 ॥ आत्मनः कवचं मन्त्रं स्वयं दातुं न चार्हति । प्राणा नष्टाश् च दानेन चेति वेद-विदो विदुः ॥ Jss_1,5.28 ॥ शङ्करं गच्छ भगवन् जन्मान्तर-गुरुं तव । स एव तुभ्यं कवचं दास्यस्य् एव न संशयः ॥ Jss_1,5.29 ॥ त्वत्-प्राक्तनेन विप्रेन्द्र सत्-वरेण शुभेन च । ध्रुवं प्राप्स्यसि त्वं वत्स कवचं तत् सुदुर्लभम् ॥ Jss_1,5.30 ॥ कुमार गच्छ वैकुण्ठं स्व-गुरुं पश्य सत्-वरम् । नारायणश् च कवचं तुभ्यं दास्यसि निश्चितम् ॥ Jss_1,5.31 ॥ सनत्-कुमारो भगवान् गत्वा वैकुण्ठम् ईप्सितम् । संप्राप्य कवचं वत्स कवचं तत् सुदुर्लभम् ॥ Jss_1,5.32 ॥ आज्ञया ब्रह्मणश् चापि नारदो गन्तुम् उद्यतः । ब्रह्मा ययौ ब्रह्म-लोकं जन्म-मृत्यु-जरापहम् ॥ Jss_1,5.33 ॥ इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे पञ्चमो ऽध्यायः प्रथमैक-रात्रे षष्ठो ऽध्यायः श्री-शुक उवाच सनत्-कुमारो वैकुण्ठं ब्रह्म-लोकं च ब्रह्मणि ?what?/ गते ब्रह्मन् किं चकार भगवान् नारदो मुनिः ॥ Jss_1,6.1 ॥ व्यासो उवाच मुनिस् तयोश् च गतयोः स रुरोद सरित्-तटे । इतस् ततश् च बभ्राम मद्-वियोग-शुचास्पद ॥ Jss_1,6.2 ॥ स्व-मानसे समालोक्य मुनि-श्रेष्ठः स उन्मनाः । ध्यायमानो हरि-पदं शिवं द्रष्टुं समुत्सुकः ॥ Jss_1,6.3 ॥ प्रणम्य पितरं भक्त्या कुमारं भ्रातरं तथा । जगाम तपस-स्थानात् कैलासाभिमुखे मुनिः ॥ Jss_1,6.4 ॥ स्नात्वा च कृत-मालायां संपूज्य परमेश्वरम् । भुक्त्वा फलं जलं पीत्वा प्रययौ गन्ध-मादनम् ॥ Jss_1,6.5 ॥ ददर्श ब्राह्मणं तत्र वट-मूले मनोहरे । कटमस्तम् ध्यायमानं श्री-कृष्ण-चरणाम्बुजम् ॥ Jss_1,6.6 ॥ दीर्गं नग्नं गौराङ्गं दीर्घ-लोमभिर् आवृतम् । निमीलिताक्षं सानन्दं सानन्दाश्रु-समन्वितम् ॥ Jss_1,6.7 ॥ पाद्मे पद्मेश-शेषादि-सुर-पूजित-वन्दिते । श्री-पाद-पद्मे Óobhìhye शश्वत्-संन्यस्त-मानसम् ॥ Jss_1,6.8 ॥ बाह्य-ज्ञान-परित्यक्तं योग-ज्ञान-विशारदम् । शिवस्य शिष्यं सद्-भक्तं योगीन्द्राणां गुरोर् गुरोः ॥ Jss_1,6.9 ॥ हृत्-पद्मे पद्म-नाभं च परमात्मानम् ईश्वरम् । प्रदीप-कलिकाकारं ब्रह्म-ज्योतिः-सनातनम् ॥ Jss_1,6.10 ॥ साक्षि-स्वरूपं परमं भगवन्तम् अधोक्षजम् । पश्यन्तं सस्मितं कृष्णं पुलकाङ्कित-विग्रहम् ॥ Jss_1,6.11 ॥ सद्-भावोद्रिक्त-चित्तं च सद्-भावं पुरुषोत्तमे । दृष्ट्वा महर्षि-प्रवरं देवर्षि-विस्मयम् ययौ ॥ Jss_1,6.12 ॥ इतस् ततश् च बभ्राम ददर्श स्वाश्रमं मुनेः । अतीव सुरहः-स्थानं रम्यं रम्यं नवं नवम् ॥ Jss_1,6.13 ॥ सुस्निग्धं सुन्दरं शुद्धं परं स्वच्छं सरोवरम् । श्वेत-रक्तोत्पल-दलैः कमलैः कमनीयकम् ॥ Jss_1,6.14 ॥ गुञ्जदिन्दिन्द-वरैर् ?what? मकरन्दोदरैस् तथा । व्याकुलैः संकुलैः शश्वद्-राजितैश् च विराजितम् ॥ Jss_1,6.15 ॥ वन्यैर् वृक्षैर् बहु-विधैः फल-शाखा-सुशोभितैः । करञ्जकैश् च करजैर् बिम्बैः शाखोटिकैस् तथा ॥ Jss_1,6.16 ॥ तिन्तिडीभिः कपित्थैश् च वट-शिंशपा-चन्दनैः । मन्दारैः सिन्धु-वारैश् च tìi-पत्रैः सुशोभनैः ॥ Jss_1,6.17 ॥ गुवाकैर् नारिकेतैश् च खर्जुरैः पनसैस् तथा । तालैः शालैः पियालैश् च हिन्तालैर् वकुलैर् अपि ॥ Jss_1,6.18 ॥ आम्रैर् आम्रातकैश् चैव जम्बीरैर् dìimais तथा । श्री-फलैर् वदरीभिश् च जम्बुभिर् नागरङ्गकैः ॥ Jss_1,6.19 ॥ सुपक्व-फल-Óobhìyai÷ सुस्निग्धैः सुमनोहरैः । तरुणैस् तरु-राजैस् च नाना-जातिभिर् ईप्सितम् ॥ Jss_1,6.20 ॥ मल्लिका-मालती-कुन्द-केतकी-कुसुमैः शुभैः । माधवीनां लता-जालैश् चर्चितं चारु-चम्पकैः ॥ Jss_1,6.21 ॥ कदम्बानां कदम्बैश् च स्वच्छैः श्वेतैश् च पुष्पितैः । नागेश्वराणां वृन्दैश् च दीप्तं मन्दारकैर् वरैः ॥ Jss_1,6.22 ॥ हंस-कारण्ड-वकुलैः पुंस्-कोकिल-कुलैस् तथा । सन्ततं कूजितं शुद्धं सुव्यक्तं सुमनोहरम् ॥ Jss_1,6.23 ॥ शार्दूलैः शरभैः सिंहैर् गण्डकैर् महिषैः परम् । मनोहरैः कृष्ण-सारैश् चमरभिर् भाव-भूषितम् ॥ Jss_1,6.24 ॥ महा-मुनि-प्रभावेन हिंसा-दोष-विवर्जितम् । दस्यु-चौर-हिंस्र-जन्तु-भय-शोक-विवर्जितम् ॥ Jss_1,6.25 ॥ सुपुण्यदं तीर्थ-वरं भारते सुप्रशंसितम् । सिद्ध-स्थलं सिद्धिदं तं मन्त्र-सिद्धि-करं परं ॥ Jss_1,6.26 ॥ दृष्ट्वाश्रमं मुनि-श्रेष्ठो जगाम मुनि-संसदि । आसने च समासीनं ध्यान-हीनं ददर्श तम् ॥ Jss_1,6.27 ॥ समुत्तस्थौ स वेगेन दृष्ट्वा देवर्षि-पुङ्गवम् । दत्वामलं फलं मूलं saæbhëÃæ स चकार ह ॥ Jss_1,6.28 ॥ प्रश्नं चकार स मुनि-वीणा-पाणिं नारदम् । सस्मितः सस्मितं शुद्धं शुद्ध-वंश-समुद्भवम् ॥ Jss_1,6.29 ॥ सद्-भाग्योपस्थितं दीप्तं ज्वलन्तं ब्रह्म-तेजसा । अतिथिं ब्राह्मण-वरं ब्रह्म-पुत्रं च पूजितं ॥ Jss_1,6.30 ॥ मुनिर् उवाच किं नाम भवतो विप्र क्व यासीति क्व चागतः । क्व ते पिता स को वापि क्व वासः कुत्र संभवः ॥ Jss_1,6.31 ॥ मां वा ममाश्रमं वापि पूतं कर्तुम् इहागतः । मूर्तिमद्-ब्रह्म-तेजो हि मम भाग्याद् उपस्थितः ॥ Jss_1,6.32 ॥ अथ वैष्णव-दर्शन-फलम् न ह्य् अम्मयानि तीर्थानि न देवा मृच्छितामयाः । ते पुनन्त्य् उरुकालेन वैष्णवो दर्शनेन च ॥ Jss_1,6.33 ॥ सद्यः पूतानि तीर्थानि सद्यः पूता स-सागरा । स-शैल-कानन-द्वीपा पाद-स्पर्शाद् वसुन्धरा ॥ Jss_1,6.34 ॥ धन्यो ऽहं कृत-कृत्यो ऽहं सफलं मम जीवनम् । सहसोपस्थितो गेहे ब्राह्मणो वैष्णवो ऽतिथिः ॥ Jss_1,6.35 ॥ पूजितो वैष्णवो येन विश्वं च तेन पूजितम् । आश्रमं वस्तु-सहितं सर्वं तुभ्यं निवेदितम् ॥ Jss_1,6.36 ॥ फलानि च सुपक्वानि भुङ्क्ष्व भोगानि साम्प्रतम् । सुवासितम् पिब स्वादु शीतलं निर्मलं जलम् ॥ Jss_1,6.37 ॥ दुग्धं च सुरभी-दत्तं रम्यं मधुरितं मधु । परिपक्वं फल-रसं पिब स्वादु मुहुर् मुहुः ॥ Jss_1,6.38 ॥ सुख-बीज्ये सुतल्पे च शयनं कुरु सुन्दरे । सुशीत-वात-सौगन्ध्य-पूतेन सुरभी-कृते ॥ Jss_1,6.39 ॥ अथातिथि-पूजन-फलम् अतिथिर् यस्य पुष्टो हि तस्य पुष्टो हरिः स्वयम् । हरौ तुष्टे गुरुस् तुष्टो गुरौ तुष्टे जगत्-त्रयम् ॥ Jss_1,6.40 ॥ अधिष्ठातातिथिर् गेहे सन्ततं सर्व-देवताः । तीर्थान्य् एतानि सर्वाणि पुण्यानि च व्रतानि च ॥ Jss_1,6.41 ॥ तपांसि यज्ञाः सत्यं च शीलं धर्मः सुकर्म च । अपूजितैर् अतिथिभिर् सार्धं सर्वे प्रयान्ति ते ॥ Jss_1,6.42 ॥ अथातिथि-विमुखे दोषाः अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते । पितरस् तस्य देवाश् च पुण्यं धर्म-व्रताशनाः ॥ Jss_1,6.43 ॥ यमः प्रतिष्ठा लक्ष्मीश् चाभीष्ट-देवो गुरुस् तथा । निराशाः प्रतिगच्छन्ति त्यक्त्वा पापं च पूरुषम् ॥ Jss_1,6.44 ॥ स्त्री-घ्नैश् चैव कृत-घ्नैश् च ब्रह्म-घ्नैर् गुरु-तल्प-गैः । विश्वास-घातिभिर् दुष्टैर् मित्र-द्रोहिभिर् एव च ॥ Jss_1,6.45 ॥ सत्य-घ्नैश् च कृत-घ्नैश् च पापिभिः स्थापिभिस् तथा । दानापहारिभिश् चैव कन्या-विक्रियिभिस् तथा ॥ Jss_1,6.46 ॥ सीमापहारिभिश् चैव मिथ्या-साक्षि-प्रदातृभिः । ब्रह्म-स्वहारिभिश् चैव तथा स्थाप्यस्वहारिभिः ॥ Jss_1,6.47 ॥ वृष-वाहैर् देवलैश् च तथैव ग्राम-याजिभिः । शूद्रान्न-भोजिभिश् चैव शूद्र-श्राद्धाह-भोजिभिः ॥ Jss_1,6.48 ॥ श्री-कृष्ण-विमुखैर् विप्रैर् हिंस्रैर् नर-विघातिभिः । गुराव् अभक्तै रोगार्तैः शश्वन्-मिथ्या-प्रवादिभिः ॥ Jss_1,6.49 ॥ विप्र-स्त्री-गामिभिः शूद्रैर् मातृ-गामिभिर् एव च । अश्वत्थ-घातिभिश् चैव पत्नीभिः पति-घातिभिः ॥ Jss_1,6.50 ॥ पितृ-मातृ-घातिभिश् च शरणागत-घातिभिः । ब्राह्मण-क्षत्र-विट्-शूद्रैः शिला-स्वर्णापहारिभिः ॥ Jss_1,6.51 ॥ तुल्यो भवति विप्रेन्द्रातिथिर् एव त्व् अनर्चितः । इत्य एवम् उक्त्वा मुनिः पूजयाम् आस नारदम् । मिष्टं च भोजयाम् आस शाययाम् आस भक्तितः ॥ Jss_1,6.52 ॥ श्री-नारद उवाच नारदो ऽहं मुनि-श्रेष्ठ ब्राह्मणो ब्रह्मणः सुतः । तपः-स्थलाद् आगतो ऽहं यामि कैलासम् ईप्सितम् ॥ Jss_1,6.53 ॥ आत्मानं पावनं कर्तुं त्वां च द्रष्टुम् इहागतः । पुनन्ति प्राणिनः सर्वे विष्णु-भक्त-प्रदर्शनात् ॥ Jss_1,6.54 ॥ को भवान् ध्यान-पूतश् च नग्नश् च कट-मस्तकः । किं ध्यायसे महा-भाग श्रेष्ठ-देवश् च को गुरुः ॥ Jss_1,6.55 ॥ मुनिर् उवाच जीव-मुक्तो भवान् एव पुनासि भुवन-त्रयम् । यस्य तत्र कुले जन्म तस्य तत्-तद्-वचोमनः ॥ Jss_1,6.56 ॥ पुत्रे यशसि तोये च कवित्वेन च विद्यया । प्रतिश्ह्ठायां च ज्ञायेत सर्वेषां मानसं नृणाम् ॥ Jss_1,6.57 ॥ विधाता जगतां ब्रह्मा ब्रह्मैकतान-मानसः । तत्-पुत्रो ऽसि महाख्यातो देवर्षि-प्रवरो महान् ॥ Jss_1,6.58 ॥ लोमशो ' हं महा-भाग जगत्-पावन-पावन । नग्नोऽल्पायुर् विवेकी च वाससा किं प्रयोजनम् ॥ Jss_1,6.59 ॥ वृक्ष-मूले निवासे मे छत्रेण किं गृहेण च । रौद्र-वृष्टि-वारणार्थं सांप्रतं कट-मस्तकः ॥ Jss_1,6.60 ॥ जल-बुद्बुद-विद्युद्वत्-त्रैलोक्यं कृत्रिमं द्विज । ब्रह्मादि-तृण-पर्यन्तं सर्वं मिथ्याइव स्वप्नवत् ॥ Jss_1,6.61 ॥ किं कलत्रेण पुत्रेण धनेन संपदा श्रिया । किं वित्तेन च रूपेण जीवनाल्पायुषा मुने ॥ Jss_1,6.62 ॥ इन्द्रस्य पतनेनैव लोमकोत्पाटनं मम । मनोश् च पतनं तत्र मायया किं प्रयोजनम् ॥ Jss_1,6.63 ॥ सर्व-लोमकोत्पाटनेन केशौघोत्पाटनेन च । अल्पायुषो मम मुने मरणं निश्चितं भवेत् ॥ Jss_1,6.64 ॥ ध्याये श्री-पाद-पद्मं तत्-पाद्म-पद्मेश-वन्दितम् । परस्य प्रकृतेस् तस्य कृष्णस्य परमात्मनः ॥ Jss_1,6.65 ॥ तस्य मे ऽभीष्ट-देवस्य सर्वेषां कारणस्य च । गुरुर् मे जगतां नाथो योगीन्द्राणां गुरुः शिवः ॥ Jss_1,6.66 ॥ मत्-कण्ठे कवचं यस्य मद्-गुरुः कथयिष्यति । गुरोर् निषेधो यत्रास्ते तद् वक्तुं कः क्षमो भुवि ॥ Jss_1,6.67 ॥ गुरोश् च वचनं यो हि पालनं न करोति च । गुरूक्तम् उक्त्वा पापी स ब्रह्म-हत्यां लभेद् ध्रुवम् ॥ Jss_1,6.68 ॥ स्व-गुरुं शिव-रूपं च तद्-भिन्नं मन्यते हि यः । ब्रह्म-हत्यां लभेत् सो ऽपि विघ्नस् तस्य पदे पदे ॥ Jss_1,6.69 ॥ अकर्तव्यं तु कर्तव्यं पालनीयं गुरोर् वचः । अपालने सर्व-विघ्नं लभते नात्र संशयः ॥ Jss_1,6.70 ॥ आशिषा पाद-रजसा चोच्छिष्टालिङ्गेन च । मुच्यते सर्व-पापेभ्यो जीवन्-मुक्तो भवेन् नरः ॥ Jss_1,6.71 ॥ स्व-गुरुं शङ्करं पश्य गच्छ कैलासम् ईप्सितम् । मुच्यते विघ्न-पापेभ्यो गुरोश् चरण-दर्शनात् ॥ Jss_1,6.72 ॥ इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथ्मैक-रात्रे लोमश-नारद-संवादे षष्ठो ऽध्यायः प्रथमैक-रात्रे सप्तमो ऽध्यायः saæbhëya लोमशं तस्माज् जगाम नारदो मुनिः । पुष्प-भद्रा-नदी-तीरम् अतीव सुमनोहरम् ॥ Jss_1,7.1 ॥ यत्रास्ते शृङ्ग-कूटश् च शुद्ध-स्फटिक-सन्निभिः । नाना-वृक्ष-समायुक्तैस् त्रिभिर् अन्यैः सरोवरैः ॥ Jss_1,7.2 ॥ हंसकारण्डवाकीर्णैर् भ्रमरैर् ध्वनि-सुन्दरैः । पुंस्-कोकिल-निनादैश् च सन्ततं सुमनोहरैः ॥ Jss_1,7.3 ॥ शैत्य-सौगन्ध्य-मान्ध्यैश् च वायुभिः सुरभी-कृतैः । समाधि-युक्तो यत्रास्ते मार्कण्डेयो महा-मुनिः ॥ Jss_1,7.4 ॥ स मुनिर् नारदं दृष्ट्वा भक्त्या च प्रणनाम च । पप्रच्छ कुशलं शान्तं शान्तः सत्त्व-गुणाश्रयः ॥ Jss_1,7.5 ॥ मार्कण्डेयो उवाच अद्य मे सफलं जन्म जीवनं चातिसार्थकम् । ममाश्रमे पुण्य-राशिर् ब्रह्म-पुत्रश् च नारदः ॥ Jss_1,7.6 ॥ अहो देवर्षि-प्रवरो दीप्तमान् ब्रह्म-तेजसा । क्व यासि कुत आयासि किं ते मनसि वर्तते ॥ Jss_1,7.7 ॥ मानसं प्राणिनाम् एव सर्व-कर्मैक-कारणम् । मनोनुरूपं वाक्यं च वाक्येन प्रस्फुटं मनः ॥ Jss_1,7.8 ॥ मुनेश् च वचनं श्रुत्वा वीणा-पाणि स्वम् ईप्सितम् । उवाच सस्मितं शान्तं वचः सत्यं सुधोपमम् ॥ Jss_1,7.9 ॥ नारद उवाच हे बन्धो यामि कैलासं ज्ञानार्थं ज्ञानिनां वरम् । द्रष्टुं महा-देवं च प्रणामं कर्तुम् ईश्वरम् ॥ Jss_1,7.10 ॥ पूजां गृहीत्वा चेत्य् उक्त्वा प्रययौ नारदो मुनिः । मार्कण्डेयश् च शोकार्तः सद्विच्छेदः सुदारुणः ॥ Jss_1,7.11 ॥ हिमालयं च दुर्लघ्यं विलघ्यं चैव लीलया । स्वर्ग-मन्दाकिनी-तीरं कैलासं प्रययौ मुनिः ॥ Jss_1,7.12 ॥ ददर्श वट-वृक्षं च योजनायतम् उच्छ्रितम् । शोभितं शतकैः स्कन्धैः रक्त-पक्व-फलान्वितैः ॥ Jss_1,7.13 ॥ सुस्निग्धैः सुन्दरैः रम्यै रम्य-पक्षीन्द्र-संकुलैः । सिद्धेन्द्रैश् च मुनीन्द्रैश् योगीन्द्रैः परिशोभितम् ॥ Jss_1,7.14 ॥ प्रणतांस् तांश् च saæbhëya पार्वती-काननं ययौ । सुन्दरं वर्तुलाकारं चतुर्-योजनम् ईप्सितम् ॥ Jss_1,7.15 ॥ शोभितं सुन्दरै रम्यैः सप्तभिश् च सरोवरैः । शश्वन्-मधुकरासक्त-पद्म-राजि-विराजितैः ॥ Jss_1,7.16 ॥ नील-रक्तोत्पल-दल-पटलैः परिशोभितैः । पुष्पोद्यानैश् च शतकैः पुष्पितैः सुमनोहरैः ॥ Jss_1,7.17 ॥ मल्लिका-मालती-कुन्द-यूथिका-माधवी-लता । केतकी-चम्पकाशोक-मन्दारक-विराजिका ॥ Jss_1,7.18 ॥ नाग-पुन्नाग-कुटजपाटलाज्ञिण्ट्ज्ञिज्ज्ञिका । विष्णु-क्रान्ता च तुलसी शोफली सप्तला तथा ॥ Jss_1,7.19 ॥ एतेषां च समूहैश् च पुष्प-वल्ली-विराजितैः । आम्रैर् आम्रातकैस् तालनारिकेलैः पियालकैः ॥ Jss_1,7.20 ॥ खर्जूरैश् च गुवाकैश् च पलासैर् जम्बुभिस् तथा । dìimbaiÓ चापि जम्बीरैर् निम्बैश् चैव वटैस् तथा ॥ Jss_1,7.21 ॥ करञ्जैर् वदरीभिश् च परितः श्री-फलोज्ज्वलैः । कदम्बानां कदम्बैश् च तिन्तिण्डीनां कदम्बकैः ॥ Jss_1,7.22 ॥ अश्वत्थैः सरलैः शालैः शाल्मलीनां समूहकैः । वट-शाखोटकैः कुन्दैः शंगुभिः सप्त-पर्णकैः ॥ Jss_1,7.23 ॥ पिच्छिलैः पर्ण-शालैश् च गम्भारिभिश् च वल्गुकैः । हिङ्गुलैर् अञ्जनैर् वल्कैर् भूर्ज-पत्रैः सपत्रकैः ॥ Jss_1,7.24 ॥ अन्यैश् च दुर्लभैर् वन्यैः पुष्प-पत्रैर् विराजितम् । कल्प-वृक्षैः पारिजातैश् चारु-चन्दन-पल्लवैः ॥ Jss_1,7.25 ॥ सुस्निग्ध-स्थल-पद्मैश् च चित्रितैर् भूमि-चम्पकैः । अन्यैश् च दुर्लभैर् वन्यैः पुष्प-पत्रैर् विभूषितम् ॥ Jss_1,7.26 ॥ सिंहेन्द्रैः शरभेन्द्रैश् च गजेन्द्रैर् गण्डकेन्द्रैः । शार्दूलेन्द्रैश् च महिषैर् अश्वैश् च वन्य-शूकरैः ॥ Jss_1,7.27 ॥ शल्लकैर् बल्लकैर् मर्कैः कूटैश् च शशकैः शकैः । कृष्ण-सारैश् च हरिणैश् चमरी-चामरोज्ज्वलम् ॥ Jss_1,7./28 // पुंस्-कोकोल-कुलानां च गानैश् च विराजितम् । मत्तानां पल्लव-स्थानां माधवेषु मनोहरम् ॥ Jss_1,7.29 ॥ शुकानां राज-हंसानां मयूराणां च पुत्रकैः । क्षेम-करी-खञ्जनानां राजिभिश् च मनोहरम् ॥ Jss_1,7.30 ॥ हरित्-पीत-रक्त-कृष्ण-सुपक्व-फल-पत्रकैः । सुस्निग्धाक्षत-पत्रैश् च नूतनैर् अभिभूषितम् ॥ Jss_1,7.31 ॥ हिंसा-भयादि-रहितं सर्वेषां पशु-पक्षिणां । परस्परं च सुप्रीतं हिंस्राणां क्षुद्र-जन्तुभिः ॥ Jss_1,7.32 ॥ तत्र krŬÃ-स्थलं रम्यं पार्वती-परमेशयोः । मुनीन्द्रैर् इन्द्र-नीलैश् च पद्म-रागैः परिष्कृतम् ॥ Jss_1,7.33 ॥ क्रोशायतं परिमितं वर्तुलं चन्द्र-विम्बवत् । अम्लान-रम्भा-स्तम्भानां लक्ष-लक्षैश् च वेष्टितम् ॥ Jss_1,7.34 ॥ चित्रितं सूक्ष्म-सूत्राक्तैर् नूतनैर् अभिभूषितम् । नूतनाक्षत-पत्रैश् च ललितैः परिशोभितम् ॥ Jss_1,7.35 ॥ रक्त-पीतासितैः स्निग्धैर् अम्लानैः सुमनोहरैः । परितः परितः शश्वन् मालाजालैर् विभूषितम् ॥ Jss_1,7.36 ॥ शय्या-भूतं सुतल्पैश् च स्निग्ध-चम्पक-चन्दनैः । पुष्प-चन्दन-युक्तेन वायुना सुरभी-कृतम् ॥ Jss_1,7.37 ॥ कस्तूरी-कुङ्कमासक्त-सुगन्धि-चन्दनैः सितैः । मार्जितं चित्रितं चित्रैः परितो रङ्ग-वस्तुभिः ॥ Jss_1,7.38 ॥ दृष्ट्वा तद् अद्भुतं शीघ्रं प्रययौ स्वर्-णदीं मुनिः । शुद्ध-स्फटिक-संकासां सर्व-पाप-विनाशिनीम् ॥ Jss_1,7.39 ॥ भवाब्धिघोर-तरणे तरणीं नित्यनूतनाम् । कृष्ण-पाद-प्रसूतां च जगत्-पूज्यां पति-व्रतां ॥ Jss_1,7.40 ॥ स्नाट्वा कृष्णं च संपूज्य परमात्मानम् ईश्वरम् । प्रकृतेः परिमिष्टं च निर्लिप्तं निर्गुणं परम् ॥ Jss_1,7.41 ॥ साक्षिणं कर्मणाम् एव ब्रह्म ज्योतिः सनातनम् । प्रययौ पुरतो रम्यं राज-मार्गं ददर्श सः ॥ Jss_1,7.42 ॥ मणिभिः स्फटिकाकारैर् अमलैर् बहु-मूल्यकैः । परिष्कृतं च सर्वत्र निर्मितं विश्व-कर्मणा ॥ Jss_1,7.43 ॥ सतां पुण्यवतां दृष्टम् अदृष्टं कृत-पापिनाम् । धनुः शतं परिमितं चित्र-राजि-विराजितम् ॥ Jss_1,7.44 ॥ दध्यं सर्वाश्रमान्तं च प्रख्यात् कोटि-गुणोत्तरम् । रथं ददर्श पुरतो मनोयायि मनोहरम् ॥ Jss_1,7.45 ॥ अमूल्य-रत्न-निर्माण-विमाण-सार-सुन्दरम् । धनुर् लक्षं परिमितं परितो वर्तुलाकृतम् ॥ Jss_1,7.46 ॥ ऊर्ध्व-स्थितम् ऊर्ध्व-गं च सहस्र-चक्र-संयुतम् । धनुर् लक्षो ऽपि सूतं च वह्नि-शुद्धांशुकान्वितम् ॥ Jss_1,7.47 ॥ हीरासार-विनिर्माणं सुचारु-कलशोज्ज्वलम् । रत्न-प्रदीप-dÅptìhyaæ रत्न-दर्पण-भूषितम् ॥ Jss_1,7.48 ॥ मुक्ताशुक्ति-निबद्धैश् च शोभितं श्वेत-चामरैः । माणिक्य-सार-हारेण मणि-राजैर् विराजितम् ॥ Jss_1,7.49 ॥ पारिजाट-प्रसूतानां मायाजालैः परिष्कृतम् । ग्रीष्म-मध्याह्न-मार्तण्डं सहस्र-सदृशोज्ज्वलम् ॥ Jss_1,7.50 ॥ ईश्वरेच्छा-विनिर्माणं काम-पुरं च कामिनाम् । सर्व-भोग-समाविष्टं कल्प-वृक्ष-परं वरम् ॥ Jss_1,7.51 ॥ ससक्त-चित्रितै रम्यै रति-मन्दिर-सुन्दरैः । गोलोकाद् आगतं पूर्वं krŬÃrthaæ शङ्करस्य च ॥ Jss_1,7.52 ॥ विवाहे परिनिष्पन्ने पार्वती-परमेशयोः । रथं दृष्ट्वा च प्रययौ कियद् दूरं महा-मुनिः ॥ Jss_1,7.53 ॥ अतीव रम्यं रुचिरं ददर्श शङ्कराश्रमम् । रत्नेन्द्र-सार-निर्माणं शिविरैः शत-कोटिभिः ॥ Jss_1,7.54 ॥ मितैस् तस्मात् शत-गुणैस् तत्र सुन्दर-मन्दिरैः । युक्तं रत्न-कपाटैश् च रत्न-धातु-विचित्रितैः ॥ Jss_1,7.55 ॥ परम-स्तम्भ-सोपानैर् वज्र-मिश्रैर् विभूषितम् । ददर्श शिविरं शम्भोः परिखाभिस् त्रिभिर् युतम् ॥ Jss_1,7.56 ॥ दुर्लघ्याभिरा-मित्राणां सुगम्याभिः सताम् अहो । प्रकारैश् च त्रिभिर् युक्तं धनुर् लक्षोच्छ्रितं सुत ॥ Jss_1,7.57 ॥ सम्मितं सप्तभिर् द्वारैर् नाना-रक्षक-रक्षितैः । धनुः-शत-सहस्रं च चतुरस्रं च सम्मितम् ॥ Jss_1,7.58 ॥ अमूल्य-रत्न-निर्माणं चतुः-शाला-शतैर् युतम् । अतीव रम्यं पुरतो पुर-द्वारं ददर्श सः ॥ Jss_1,7.59 ॥ पुरतो रत्न-भित्तौ च कृत्रिमं च सुशोभितम् । पुण्यं वृन्दावनं रम्यं तन्-मध्ये रास-मण्डलम् ॥ Jss_1,7.60 ॥ सर्वत्र राधा-कृष्णं च प्रत्येकं रति-मन्दिरे । रम्यं कुञ्ज-कुटीराणां सहस्रं सुमनोहरम् ॥ Jss_1,7.61 ॥ सुगन्धि पुष्प-शय्यानां सहस्रं चन्दनोक्षितम् । द्वार-पालं च तत्रैव मणि-भद्रं भयंकरम् ॥ Jss_1,7.62 ॥ त्रि-शूल-पट्टिश-धरं व्याघ्र-चर्माम्बरं परम् । तं saæbhëya विलोक्यैवं द्वितीय-द्वारम् ईप्सितम् ॥ Jss_1,7.63 ॥ जगाम च मुनि-श्रेष्ठो ददर्श चित्रम् उत्तमम् । कदम्बानां समूहं च तन्-मूलं च मनोहरम् ॥ Jss_1,7.64 ॥ रत्न-भित्ति-समायुक्तं कालिन्दी-कूलम् उत्तमम् । स्नातं गोपी-समूहं च नग्न-सर्वाङ्गम् अद्भुतम् ॥ Jss_1,7.65 ॥ कदम्बाग्रे च श्री-कृष्णं वस्त्र-पुञ्ज-करं परम् । तत्रैव शूल-हस्तं च महा-कालं ददर्श च ॥ Jss_1,7.66 ॥ कृपालुं द्वार-पालं तं saæbhëya नारदो मुनिः । प्रययौ शीघ्र-गामी स तृतीय-द्वारम् उत्तमम् ॥ Jss_1,7.67 ॥ ददर्श तत्र पुरतः कृत्रिमं वट-मूलकम् । गोपानां च समूहं च पीतम्बर-धरं परम् ॥ Jss_1,7.68 ॥ बाल-krŬÃæ च कुर्वन्तं तन्-मध्ये कृष्णम् उत्तमम् । ब्राह्मणीभिः प्रदत्तम् च भुक्तवन्तं सुपायसम् ॥ Jss_1,7.69 ॥ कुर्वन्तं च समाधानं मुनेः वाम-करेण च । गृहीत्वा तद्-अनुज्ञां च चतुर्थं द्वारम् ईप्सितम् ॥ Jss_1,7.70 ॥ प्रययौ ब्रह्म-पुत्रश् च ददर्श चित्रम् उत्तमम् । गोवर्धनं पर्वतं च तत्र कृष्ण-कर-स्थितम् ॥ Jss_1,7.71 ॥ गोकुलं गोकुल-स्थानां गोपीनां चैव रक्षणम् । व्याकुलं गोकुलं भीतं शक्र-वृष्टि-भयेन च ॥ Jss_1,7.72 ॥ अभयं दत्तवन्तं च कृष्णं दक्ष-करेण च । नन्दिनं द्वार-पालं च शूल-हस्तं च सस्मितम् ॥ Jss_1,7.73 ॥ विलोक्य प्रययौ विप्रः पञ्चमं dvíam उत्तमम् । नाना-कृतिम-citrìhyaæ वीर-भद्रान्वितं परम् ॥ Jss_1,7.74 ॥ तत्रैव नीप-मूलं च यमुनाकुलम् एव च । कालीय-दमनं तत्र कृतिमं च ददर्श ःअ ॥ Jss_1,7.75 ॥ तद् दृष्ट्वा सस्मितस् तुष्टः षष्ट-dvíaæ जगाम सः । द्वारे नियुक्तं बालं च शूल-हस्तं चतुर्-भुजम् ॥ Jss_1,7.76 ॥ रत्न-सिंहासन-स्थं च सस्मितं स्व-गणाधिपम् । ददर्श चित्रं तत्रैव मथुरा-गमनं हरेः ॥ Jss_1,7.77 ॥ गोपिकानां विलापं च यशोदा-नन्दयोस् तथा । व्याकुलं गोकुलं चापि रथ-स्थं शरणं हरिम् ॥ Jss_1,7.78/ // अक्रूरं च तथा नन्दं निरानन्दं शुचाकुलम् । तद् दृष्ट्वा सप्तम-द्वारं द्वार-पालं ददर्श सः ॥ Jss_1,7.79 ॥ चित्रं कौतुक-युक्तं च मथुरायाः प्रवेशनम् । सबलं गोप-सहितं श्री-कृष्णं प्रकृतेः परम् ॥ Jss_1,7.80 ॥ मथुरा-नागरीभिश् च बालकैर् वानिरर्गलैः । वीक्षन्तं सादरं सर्वैर् नगर-स्थैर् मनोहरम् ॥ Jss_1,7.81 ॥ धनुर् भङ्गं तथा शंभोः कंसादि-निधनादिकम् । सभार्यं वसुदेवं च निगडान् मुक्तम् ईप्सितम् ॥ Jss_1,7.82 ॥ द्वारे नियुक्तं देवेशं गणेशं गण-संयुतम् । ध्यान-स्थं च विभान्तं च शुद्ध-स्फटिक-मालया ॥ Jss_1,7.83 ॥ जपन्तं परमं शुद्धं ब्रह्म-ज्योतिः सनातनम् । निर्लिप्तं निर्गुणं कृष्णं परमं प्रकृतेः परम् ॥ Jss_1,7.84 ॥ दृष्ट्वा तं च सुर-श्रेष्ठं मुनि-श्रेष्ठो ऽपि नारदः । साम-वेदोक्त-स्तोत्रेण पुष्टाव परमेश्वरम् । साश्रु-नेत्रः पुलकितो भक्ति-नम्रात्मकंधरः ॥ Jss_1,7.85 ॥ अथ गणपति-स्तोत्रम् भो गणेश सुर-श्रेष्ठ लम्बोदर परात् पर । हेरम्ब मङ्गलारम्भ गज-वक्त्र त्रि-लोचन ॥ Jss_1,7.86 ॥ मुक्तिद शुभद श्रीद श्रीधर-स्मरणे रत । परमानन्द परम पार्वती-नन्दन स्वयम् ॥ Jss_1,7.87 ॥ सर्वत्र पूज्य सर्वेश जगत्-पूज्य महा-मते । जगद्-गुरो जगन्-नाथ जगद्-ईश नमो ऽस्तु ते //Jss_1,7.88 ॥ यत्-पूजा सर्व-परतो यः स्तुतः सर्व-योगिभिः । यः पूजितः सुरेन्द्रैश् च मुनीन्द्रैस् तं नमाम्य् अहम् ॥ Jss_1,7.89 ॥ परमाराधनेनैव कृष्णस्य परमात्मनः । पुण्यकेन व्रतेनैव यं प्राप पार्वती सती ॥ Jss_1,7.90 ॥ तं नमामि सुर-श्रेष्ठं सर्व-श्रेष्ठं गरिष्ठकम् । ज्ञानि-श्रेष्ठं वरिष्ठं च तं नमामि गणेश्वरम् ॥ Jss_1,7.91 ॥ इत्य् एवम् उक्त्वा देवर्षिस् तत्रैवान्तर् दधे विभुः । नारदः प्रययौ शीघ्रम् ईश्वराभ्यन्तरं मुदा ॥ Jss_1,7.92 ॥ इदं लम्बोदर-स्तोत्रं नारदेन कृतं पुरा । पूजा-काले पठेन् नित्यं जयस् तस्य पदे पदे ॥ Jss_1,7.93 ॥ संकल्पितं पठेद् यो हि वर्षम् एकं सुसंयतः । विशिष्ट-पुत्रं लभते परं कृष्ण-परायणम् ॥ Jss_1,7.94 ॥ यशस्विनं च विद्वांसं धनिनं चिर-जीविनम् । विघ्न-नाशो भवेत् तस्य महैश्वर्यं यशो ऽमलम् । इहैव च सुखं भक्त्यान्ते याति हरेः पदम् ॥ Jss_1,7.95 ॥ इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे गणपति-स्तोत्रं नाम सप्तमो ऽध्यायः प्रथमैक-रात्रे अष्टमो ऽध्यायः श्री-व्यास उवाच अथ चाभ्यन्तरं गत्वा नारदो हृष्ट-मानसः । ददर्श स्वाश्रमं रम्यम् अतीव सुमनोहरम् ॥ Jss_1,8.1 ॥ पयः फेन-निभ-शय्या-सहितं रत्न-मन्दिरम् । साक्षाद् गोरोचनाभैश् च मणि-स्तम्भैर् विभूषितम् ॥ Jss_1,8.2 ॥ मणीन्द्र-सारसोपानैः कपाटैश् च परिष्कृतम् । मुक्तामाणिक्य-हीराणां माला-राजि-विराजितम् ॥ Jss_1,8.3 ॥ शुद्ध-स्फटिक-संकाशं प्राङ्गणं मणि-संस्कृतम् । सुन्दरं मन्दिर-चयं सद्-रत्न-कलशोज्ज्वलम् ॥ Jss_1,8.4 ॥ रत्न-पत्र-पटाकीर्णं वह्नि-शुद्धांशुकान्वितम् । सुधानां च मधूनाम् च पूर्ण-कुम्भकं शतं शतम् ॥ Jss_1,8.5 ॥ दास-दासी-समूहैश् च रत्नालङ्कार-भूषितैः । पार्वती-प्रिय-सङ्गैश् च स्व-कर्माकुल-सङ्कल्पम् ॥ Jss_1,8.6 ॥ तद् दृष्ट्वा च मुनि-श्रेष्ठस् तत् पराभ्यन्तरं ययौ । रत्न-सिंहासन-स्थं च शङ्करं च ददर्श सः ॥ Jss_1,8.7 ॥ व्याघ्र-चर्माम्बर-धरं सस्मितं चन्द्र-शेखरम् । प्रसन्न-वदनं स्वच्छं शान्तं श्रीमन्तम् ईश्वरम् ॥ Jss_1,8.8 ॥ विभूति-भूषिताङ्गं च परं गङ्गा-जटा-धरम् । भक्त-प्रियं च भक्तेशं ज्वलन्तं ब्रह्म-तेजसा ॥ Jss_1,8.9 ॥ त्रि-नेत्रं पञ्च-वक्त्रं च कोटि-चन्द्र-सम-प्रभम् । जपन्तं परमात्मानं ब्रह्म ज्योतिः सनातनम् ॥ Jss_1,8.10 ॥ निर्लिप्तं च निरीहं च दातारं सर्व-सम्पदाम् । स्वेच्छा-मयं सर्व-बीजं श्री-कृष्णं प्रकृतेः परं ॥ Jss_1,8.11 ॥ सिद्धेन्द्रैश् च मुनीन्द्रैश् च देवेन्द्रैः परिसेवितम् । पार्श्वद-प्रवर-श्रेष्ठ-सेवितं श्वेत-चामरैः ॥ Jss_1,8.12 ॥ दुर्गा-सेवित-पादाब्जं भद्र-काली-परिष्टुतम् । पुरतो हि वसन्तं तं स्कन्दं गण-पतीम् तथा ॥ Jss_1,8.13 ॥ गले बद्ध्वा च वसनं भक्ति-नम्रात्मकंधरः । योगीन्द्रं स्व-गुरुं शंभुं शिरसा प्रणनाम सः ॥ Jss_1,8.14 ॥ तुष्टाव परया भक्त्या देवर्षिर् जगतां पतिम् । स्व-गुरुं च पशु-पतिं वेदोक्तेन स्तवेन च ॥ Jss_1,8.15 ॥ श्री-नारद उवाच नमस् तुभ्यं जगन्-नाथ मम नाथ मम प्रभो । भव-रूप-तरोर् बीज फल-रूप फल-प्रद ॥ Jss_1,8.16 ॥ अबीजज प्रज प्राज सर्व-बीज नमो ऽस्तु ते । सद्-भाव परमाभाव विभाव भावनाश्रय ॥ Jss_1,8.17 ॥ भवेश भव-बन्धेश भावाब्धिनाविनायक । सर्वाधार निराधार साधार धरणी-धर ॥ Jss_1,8.18 ॥ वेद-विद्याधाराधार गङाधर नमो ऽस्तु ते । जयेश विजयाधार जय-बीज जयात्मक ॥ Jss_1,8.19 ॥ जगद्-आदे जयानन्द सर्वानन्द नमो ऽस्तु ते/ इत्य् एवम् उक्त्वा देवर्षिः शम्भोश् च पुरतः स्थितः । प्रसन्न-वदनः श्रीमान् भगवांस् तम् उवाच सः ॥ Jss_1,8.20 ॥ श्री-महा-देव उवाच वरं वृणु महा-भाग यत् ते मनसि वर्तते । दास्यामि त्वां ध्रुवं पुत्र दाताहं सर्व-संपदाम् ॥ Jss_1,8.21 ॥ सुखं मुक्तिं हरेर् भक्तिं निश्चलाम् अविनाशिनीम् । हरेः पादं तद्-दास्यं सालोक्यादि-चतुष्टयम् ॥ Jss_1,8.22 ॥ इन्द्रत्वम् अमरत्वं वा यमत्वम् अनिलेश्वरम् । प्रजा-पतित्वं ब्रह्मत्वं सिद्धत्वं सिद्ध-साधनम् ॥ Jss_1,8.23 ॥ सिद्धैश्वर्यं सिद्धि-बीजं वेद-विद्याधिपं परम् । अणिमादिक-सिद्धिं च मनो-यायित्वम् ईप्सितम् ॥ Jss_1,8.24 ॥ हरेः पदं च गमनं स-शरीरेण लीलया । एतेषु vächitÃrthe«u किं वा ते vächitaæ सुत ॥ Jss_1,8.25 ॥ तन् मे ब्रूहि मुनि-श्रेष्ठ सर्वं दातुम् अहं क्षमः । शङ्करस्य वचः श्रुत्वा तम् उवाच महा-मुनिः ॥ Jss_1,8.26 ॥ श्री-नारद उवाच देहि मे हरि-भक्तिं च तन्-नाम-सेवने रुचिः । अति-तृष्णा गुणाख्याने नित्यम् अस्तु ममेश्वर ॥ Jss_1,8.27 ॥ नारदस्य वचः श्रुत्वा जहास शङ्करः स्वयम् । पार्वती भद्र-काली च कार्त्तिकेयो गणेश्वरः ॥ Jss_1,8.28 ॥ सर्वं ददौ महा-देवो नारदाय च धीमते । सर्व-प्रदस् तु सर्वेशः सर्व-कारण-कारणः ॥ Jss_1,8.29 ॥ नारदेन कृतं स्तोत्रं नित्यं यः प्रपठेत् शुचिः । हरि-भक्तिर् भवेत् तस्य तन्-नाम्नि गुणतो रुचिः ॥ Jss_1,8.30 ॥ दश-वार-जपेनैव स्तोत्र-सिद्धिर् भवेन् नृणाम् । सर्व-सिद्धिर् भवेत् तस्य सिद्ध-स्तोत्रो भवेद् यदि ॥ Jss_1,8.31 ॥ इह प्राप्नोति लक्ष्मीं च निश्चलां लक्ष-पौरुषीम् । परि-पूर्णम् अहैश्वर्यम् अन्ते याति हरेः पदम् ॥ Jss_1,8.32 ॥ पुत्रं विशिष्टं लभते हरि-भक्तं जितेन्द्रियम् । सुसाध्यां सुविनीतां सुव्रतां च पति-व्रताम् ॥ Jss_1,8.33 ॥ प्रजां भूमिं यशः कीर्तिं विद्यां स-कवितां लभेत् । प्रसूयते महा-बन्ध्या वर्षम् एकं शृणोति चेत् ॥ Jss_1,8.34 ॥ गलत्-कुष्ठी महा-रोगी सद्यो रोगात् प्रमुच्यते । धनी महा-दरिद्रश् च कृपणः सत्यवान् भवेत् । विप्रद्-ग्रस्तो राज-बद्धो मुच्यते नात्र संशयः ॥ Jss_1,8.35 ॥ इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे अष्टमो ऽध्यायः प्रथमैक-रात्रे नवमो ऽध्यायः श्री-व्यास उवाच वरं दत्वा महा-देवो भक्त्या तं ब्राह्मणातिथिम् । पूजां चकार वेदोक्तां स्वयं वेद-विदां वरः ॥ Jss_1,9.1 ॥ भुक्त्वा पीत्वा मुनि-श्रेष्ठो महा-देवस्य मन्दिरे । तिष्ठन्न् उपासानां चक्रे पार्वती-परमेशयोः ॥ Jss_1,9.2 ॥ एकदा चिर-कालान्ते तम् उवाच महा-मुनिम् । महा-देवः सभा-मध्ये कृपया च कृपा-निधिः ॥ Jss_1,9.3 ॥ श्री-महा-देव उवाच किं वा ते vächitaæ वत्स ब्रूहि मां यदि रोचते । वरो दत्तः किम् अपरं यत् ते मनसि वर्तते ॥ Jss_1,9.4 ॥ महा-देव-वचः श्रुत्वा तम् उवाच महा-मुनिः । कैलासे च सभा-मध्ये यत् तन्-मनसि vächitam ॥ Jss_1,9.5 // श्री-नारद उवाच ज्ञानम् आध्यात्मिकं नाम वेद-सारं मनोहरम् । हरि-भक्ति-प्रदं ज्ञानं मुक्तिदं ज्ञानम् ईप्सितम् ॥ Jss_1,9.6 ॥ योग-युक्तं च यज् ज्ञानं ज्ञानं यत् सिद्धिदं तथा । संसार-विषय-ज्ञानम् एव पञ्च-विधं स्मृतम् ॥ Jss_1,9.7 ॥ आश्रमाणां समाचारं तेषां धर्म-परिष्कृतम् । विधवानां च भिक्षूणां यतीनां ब्रह्म-चारिणां ॥ Jss_1,9.8 ॥ पूजा-विधानं कृष्णस्य तत्-स्तोत्रं कवचं मनुम् । पुरश्चर्या-विधानं च सर्वाह्निकम् अभीप्सितम् ॥ Jss_1,9.9 ॥ जीव-कर्म-विपाकं च कर्म-मूल-निकृन्तनम् । संसार-वासनां कां वा लक्षणं प्रकृतीशयोः ॥ Jss_1,9.10 ॥ तयोः परं वा किं वस्तु तस्यावतार-वर्णमम् । को वा तद्-अंशः कः पूर्णः परिपूर्णतमश् च कः ॥ Jss_1,9.11 ॥ नारायणर्षि-कवचं सुभद्र-प्रवराय च । यद् दत्तं किं तद् देवेश तद् आराध्यं प्रयत्नतः ॥ Jss_1,9.12 ॥ मया ज्ञानंम् अनापृष्ठं यद् यद् अस्ति सुरोत्तम । तन् मे कथय तत्त्वेन माम् एवानुग्रहं कुरु ॥ Jss_1,9.13 ॥ गुरोश् च ज्ञानोद्गिरणाज् ज्ञानं स्यान् मन्त्र-तन्त्रयोः । तत् तन्त्रं स च मन्त्रः स्याद् यतो भक्तिर् अधोक्षजे ॥ Jss_1,9.14 ॥ ज्ञानं स्याद् विदुषां किंचिद् वेद-व्याख्यान-चिन्तया । स्वयं भवान् वेद-कर्ता ज्ञानाधिष्ठातृ-देवता ॥ Jss_1,9.15 ॥ नारदस्य वचः श्रुत्वा सस्मितः पार्वती-पतिः । निरीक्ष्य पार्वती-वक्त्रं गज-वक्त्रम् उवाच सः ॥ Jss_1,9.16 ॥ अथ नारदोपदेश-ग्रहणम् श्री-महा-देव उवाच अहो अनन्त-दासानां माहात्म्यं परमाद्भुतम् । कुर्वन्त्य् अहइतुकीं भक्तिं ये च शश्वद् धरेः पदे ॥ Jss_1,9.17 ॥ पद्म-नाभ-पाद-पद्मं पद्मा-पद्मेश्वरार्चितम् । दिवानिशं ये ध्यायन्ते शेषादि-सुर-वन्दितम् ॥ Jss_1,9.18 ॥ आलापं गात्र-संस्पर्शं पाद-रेणुम् अभीप्सितम् । vächanty एव हि तीर्थानि वसुधा चात्म-शुद्धये ॥ Jss_1,9.19 ॥ कृष्ण-मन्त्रोपासकानां शुद्धं पादोदकं सुत । पुनाति सर्व-तीर्थानि वसुधाम् अपि पार्वति ॥ Jss_1,9.20 ॥ कृष्ण-मन्त्रो द्विज-मुखाद् यस्य कर्णं प्रयाति च । तं वैष्णवं जगत्-पूतं प्रवदन्ति पुरा-विदः ॥ Jss_1,9.21 ॥ मन्त्र-ग्रहण-मात्रेण नरो नारायनात्मकः । पुनाति लीला-मात्रेण पुरुषाणां शतं शतम् ॥ Jss_1,9.22 ॥ यज् जन्म-मात्रात् पूतं च तत् पितृणां शतं शतम् । प्रयाति सद्यो गोलोकं कर्म-भोगात् प्रमुच्यते ॥ Jss_1,9.23 ॥ माता-महादिकान् सप्त जन्म-मात्रात् समुद्धरेत् । यत् कन्यां प्रतिगृह्णाति तस्य सप्तावलीलया ॥ Jss_1,9.24 ॥ मातरं तत्-प्रशूं भार्यां पुत्राच् च सप्त-पूरुषम् । भ्रातरं भगिनीं कन्यां कृष्ण-भक्तः समुद्धरेत् ॥ Jss_1,9.24 ॥ स स्नातः सर्व-तीर्थेषु सर्व-यज्ञेषु दीक्षितः । फलं स लेभे पूजानां व्रती सर्व-व्रतेषु च ॥ Jss_1,9.26 ॥ विष्णु-मन्त्रं यो लभेत् वैष्णवाच् च द्विजोत्तमात् । कोटि-जन्मार्जितात् पापान् मुच्यते नात्र संशयः ॥ Jss_1,9.27 ॥ कृष्ण-मन्त्रोपासकानां सद्यो दर्शन-मात्रतः । शत-जन्मार्जितात् पापान् मुच्यते नात्र संशयः ॥ Jss_1,9.28 ॥ वैष्णवाद् दर्शनेनैव स्पर्शनेन च पार्वति । सद्यः पूतं जलं वह्निर् जगत् पूतः समीरणः ॥ Jss_1,9.29 ॥ दर्शनं वैष्णवानां च देवा vächanti नित्यशः । न वैष्णवात् परः पूतो विश्वेषु निखिलेषु च ॥ Jss_1,9.30 ॥ इत्य् उक्त्वा सङ्करः शीघ्रं नारदेन सहात्मजः । ययौ मन्दाकिनी-तीरं नीरं क्षीरोपमं परम् ॥ Jss_1,9.31 ॥ तत्र स्नातो महा-देवी नारदश् च महा-मुनिः । समाचान्तः शुचिस् तत्र धृत्वा धौते च वासवी ॥ Jss_1,9.32 ॥ कृष्ण-मन्त्रं ददौ तस्मै नारदाय महेश्वरः । परं कप्ल-तरु-वरं सर्व-सिद्धि-प्रदं शुक ॥ Jss_1,9.33 ॥ लक्ष्मीर् माया-काम-बीजं ङेन्तं कृष्ण-पदं ततः । जगत्-पूत-प्रियान्तं च मन्त्र-राजं प्रकीर्तितम् ॥ Jss_1,9.34 ॥ मन्त्रं गृहीत्वा स मुनिः शिवं कृत्वा प्रदक्षिणम् । सप्त वारान् नमस् कृत्य स्वात्मानं दक्षिणां ददौ ॥ Jss_1,9.35 ॥ तत्-पाद-पद्मे विक्रीतमाजन्म मस्तकं परम् । मुनिना भक्ति-युक्तेन स्वर्ग-मन्दाकिनी-तटे ॥ Jss_1,9.36 ॥ एतस्मिन्न् अन्तरे वत्स पुष्प-वृष्टिर् बभूव ह । नारदोपरि तत्रैव सुश्राव दुन्दुभिर् मुनिः ॥ Jss_1,9.37 ॥ ननर्त ब्रह्मणः पुत्रो ब्रह्म-लोके निरामये । ब्रह्मा जगाम तत्रैव सुप्रसन्नश् च सस्मितः ॥ Jss_1,9.38 ॥ पुत्रं शुभाशिषं कृत्वा तुष्टाव चन्द्र-शेखरम् । शम्भुश् च पूजयाम् आस ब्राह्मणम् अतिथिं तथा । शम्भुं शुभाशिषं कृत्वा ब्रह्म-लोकं ययौ विधिः ॥ Jss_1,9.39 ॥ इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे नारदोपदेश-ग्रहणं नाम नवमो ऽध्यायः प्रथमैक-रात्रे दशमो ऽध्यायः श्री-शुक उवाच नारदो हि महा-ज्ञानी देवर्षिर् ब्रह्मणः सुतः । सर्व-वेद-विदां श्रेष्ठो गरिष्ठश् च वरिष्ठकः ॥ Jss_1,10.1 ॥ कथं स नोपदिष्टश् च ज्ञान-हीनो महा-मुनिः । तन् मां बोधय विभो सन्देह-भञ्जनं कुरु ॥ Jss_1,10.2 ॥ श्री-व्यास उवाच नारदो ब्रह्मणः पुत्रः पुरा-कल्पे बभूव सः । सर्व-ज्ञानं ददौ तस्मै विधाता जगताम् अपि ॥ Jss_1,10.3 ॥ वेदांश् च पाठयाम् आस वेदाङ्गान्य् अपि सुव्रत । सिद्ध-विद्यां शिल्प-विद्यां योग-शास्त्रं पुराणकम् ॥ Jss_1,10.4 ॥ भगवान् एकदा पुत्रं कथयाम् आस संसदि । सृष्टिं कुरु महा-भाग कृत्वा दार-परिग्रहम् ॥ Jss_1,10.5 ॥ ब्रह्मणश् च वचः श्रुत्वा कोप-रक्तास्य-लोचनः । उवाच पितरं कोपात् परं कृष्ण-परायनः ॥ Jss_1,10.6 ॥ श्री-नारद उवाच सर्वेषाम् अपि वन्द्यानां पिता चैव महा-गुरुः । ज्ञान-दातुः परो वन्द्यो न भूतो न भविष्यति ॥ Jss_1,10.7 ॥ स्तन-दात्री गर्भ-धात्री स्नेह-कर्त्री सदाम्बिका । जन्म-दातान्न-दाता स्यात् स्नेह-कर्ता पिता सदा ॥ Jss_1,10.8 ॥ न क्षमौ तौ च पितरौ पुत्रस्य कर्म खण्डितुम् । करोति सद्-गुरुः शिष्य-कर्म-मूल-निकृन्तनम् ॥ Jss_1,10.9 ॥ गुरुश् च ज्ञानोद्गिरणात् ज्ञानं स्यान् मन्त्र-तन्त्रयोः । तत् तन्त्रं स च मन्त्रश् च कृष्ण-भक्तिर् यतो भवेत् ॥ Jss_1,10.10 // श्री-कृष्ण-विमुखो भूत्वा विषये यस्य मानसम् । विषम् अत्यमृतं त्यक्त्वा स च mƬho नराधमः ॥ Jss_1,10.11 // स गुरुः स पिता वन्द्यः सा माता स पतिः सुतः । यो ददाति हरौ भक्तिं कर्म-मूल-निकृन्तनी ॥ Jss_1,10.12 // श्री-कृष्ण-भजनं तात सर्व-मङ्गल-मङ्गलम् । कर्मोपभोग-रोगआणाम् औषधं तन्-निकृन्तनम् ॥ Jss_1,10.13 // अहो जगद्-विधातुश् च धर्म-शास्तुर् इयं मतिः । स्वयं माया-मोहितश् च परं भ्रष्टं करोति च ॥ Jss_1,10.14 // विष्णुस् त्वां मोहिताम् कृत्वा युयोज स्रष्टुम् ईश्वरः । न ददौ स्वात्म-भक्तिं तां स्व-दास्यं चाति-दुर्लभम् ॥ Jss_1,10.15 // माता ददाति पुत्राय मोदकं क्षुन्-निवारकम् । स च बालो न जानाति कथंभूतं च मोदकम् ॥ Jss_1,10.16 // बालकं वञ्चनं कृत्वा मिष्टं द्रव्यं प्रदाय सः । पिता प्रयाति कार्यार्थं विष्णुना मोहितस् तथा ॥ Jss_1,10.17 // संसार-कूप-पतितो विष्णुना प्रेरितो भवान् । न युक्तं पतनं तत्र तद् उद्धारम् अभीप्सितम् ॥ Jss_1,10.18 // ज्ञानी गुरुश् च बलवान् भवाब्धेः शिष्यम् उद्धरेत् । गुरुः स्वयम् असिद्धश् च दुर्बलः कथम् उद्धरेत् ॥ Jss_1,10.19 // गुरोर् अत्य्-अवलिप्तस्य कार्याकार्यम् अजानतः । उत्पथ-प्रतिपन्नस्य परित्यागो विधीयते ॥ Jss_1,10.20 // स गुरुः परमो वैरी यो ददाति ह्य् असन्-मतिम् । तं नमस्-कृत्य सत्-शिष्यः प्रयाति ज्ञानदं गुरुम् ॥ Jss_1,10.21 // संसार-विषयोन्मत्तो गुरु-रार्तः स्व-कर्मणि । दुर्बलो दुर्वहं भारं ददाति जनकाय च ॥ Jss_1,10.22 // नारदस्य वचः श्रुत्वा क्रुद्धः पुत्रम् उवाच सः । कम्पितस् तमसा धाता कोप-रक्तास्य-लोचनः ॥ Jss_1,10.23 // ब्रह्मोवाच ज्ञानं ते भवतु भ्रष्टं स्त्री-जितो भव पामर । सर्व-जातिषु गन्धर्वः कामी सो ऽपि भवान् भव ॥ Jss_1,10.24 // पञ्चाशत्-कामिनीनां च स्वयं भर्ता भवाचिरात् । तासां वशश् च सततं स्त्रीणां krŬà मृगो यथा ॥ Jss_1,10.25 // शृङ्गार-शूरो भव रे शश्वत्-सुस्थिर-यौवनः । तासां नित्यं यौवनानां सुन्दरीणां प्रियो भव ॥ Jss_1,10.26 // काम-बाध्यो भव चिरं दिव्य-वर्ष-सहस्रकम् । निर्जने निर्जने रम्ये वने krŬÃæ करिष्यसि ॥ Jss_1,10.27 // ततो वर्ष-सहस्रान्ते मया शप्तः स्व-कर्मणा । विप्र-दास्यां तु शूद्रायां जनिष्यसि न संशयः ॥ Jss_1,10.28 // ततो वैष्णव-संसर्गात् विष्णोर् उच्छिष्ट-भोजनात् । विष्णु-मन्त्र-प्रसादेन विष्णु-माया-विमोहितः ॥ Jss_1,10.29 // तातस्य वचनं श्रुत्वा चुकोप नारदो मुनिः । शशाप पितरं शिघ्रं दारुणं च यथोचितम् ॥ Jss_1,10.30 // अपूज्यो भव दुष्टं त्वं त्वन्-मन्त्रोपासकः कुतः । अगम्यागमनेच्छा ते भविष्यति न संशयः ॥ Jss_1,10.31 // नारदस्य तु शापेन सो ऽपूज्यो जगतां विधिः । दृष्ट्वा स्व-कन्या-रूपं च पश्चाद् धावितवान् पुरा ॥ Jss_1,10.32 // पुनः स्व-देहं तत्याज भर्त्सितः सनकादिभिः । लज्जितः काम-युक्तश् च पुनर् ब्रह्मा बभूव सः ॥ Jss_1,10.33 // नारदस् तु नमस्-कृत्य पितरं कमलोद्भवम् । विप्र-देहं परित्यज्य गन्धर्वश् च बभूव सः ॥ Jss_1,10.34 // नव-यौवन-कालेन बलवान् मदनोद्धतः । जहार कन्याः पञ्चाशत् बलाच् चित्र-रथस्य तु ॥ Jss_1,10.35 // गान्धर्वेन विवाहेन ता उवाह च निर्जने । मूर्च्छां प्रापुश् च ताः कन्या दृष्ट्वा सुन्दरम् ईश्वरम् ॥ Jss_1,10.36 // विसस्पुरुश् च पितरं मातरं भ्रातरं तथा । रेमिरे तेन सार्धं च कामुक्यः कामुकेन च ॥ Jss_1,10.37 // कन्दरेर् कन्दरे रम्ये रम्ये सुन्दर-मन्दिरे । शैले शैले सुरहसि कानने कानने तथा ॥ Jss_1,10.38 // पुष्पोद्यने तरु-द्याने नद्यां नद्यां नदे नदे । सरःश्रेष्ठे सरःश्रेष्ठे वरे चन्द्र-सरोवरे ॥ Jss_1,10.39 // सुरेशस्यापि निकटे सुभद्रस्य तटे तटे । अगम्ये च महा-घोरे गन्ध-मादन-गह्वरे ॥ Jss_1,10.40 // परिजात-तरुणां च पुष्पितानां मनोहरे । तद्-अन्तरे सुन्दरे चामोदिते पुष्प-वायुना ॥ Jss_1,10.41 // मलये निलये रम्ये सुगन्धे चन्दनान्विते । चन्दनोक्षित-सर्वाङ्गश् चन्दनाक्तेन कामिना ॥ Jss_1,10.42 // रम्य-चम्पक-शय्यासु चन्दनाक्तासु सस्मिताः । दिवानिशं न जानन्ति कामिना सस्मितेन च ॥ Jss_1,10.43 // विस्यन्दके शूरसेने नन्दने पुष्प-भद्रके । स्वाहा-वने काम्यके च रम्यके पारिभद्रके ॥ Jss_1,10.44 // सुरन्धके गन्धके च सुरङ्ह्रे पुण्ड्रके ऽपि च । कालञ्जरे पञ्जरे च käcÅ-käcana-कानने ॥ Jss_1,10.45 // मधु-माधव-मासे च मधूरे मधु-कानने । वने कल्प-तरूणां च विश्व-कारु-कृत-स्थले ॥ Jss_1,10.46 // रत्नाकराणां निकरे सुन्दरे सुन्दरान्तरे । सुवेले च सुपार्श्वे च प्रवालांकुर-कानने ॥ Jss_1,10.47 // मन्दारे मन्दिरे पूरे गान्धारे च युगन्धरे । वने केलि-कदम्बानां केतकीनां मनोहरे ॥ Jss_1,10.48 // माधवी-मालतीनां च यूथिकानां वने वने । चम्पकानां पलाशानां कुन्दानां विपिने तथा ॥ Jss_1,10.49 // नागेश्वर-लवङ्गानां अन्तरे ललितालये । कुमुदानां पङ्कजानां पङ्किले कोमल-स्थले ॥ Jss_1,10.50 // स्थल-पद्म-प्रकारो च भूमि-चम्पक-कानने । लाङ्गलीनां रसालानां पनसानां सुख-प्रदे ॥ Jss_1,10.51 // कदली-बदरीणां च श्री-फलानां च श्री-युते । जम्बीराणां च जम्बूनां करञ्जानां तथैव च ॥ Jss_1,10.52 // कृत्वा बिहारं ताभिश् च गन्धर्वश् चोपवर्हणः । दिव्यं वर्ष-सहस्रं च स्वाश्रमं पुनर् आययौ ॥ Jss_1,10.53 // श्रुत्वा विधातुर् आह्वानं पुष्करं च ययौ पुनः । ददर्श तत्र ब्रह्माणम् रत्न-सिंहासन-स्थितम् ॥ Jss_1,10.54 // देवेन्द्रैश् चापि सिद्धेन्द्रैर् मुनीन्द्रैः सन्कादिभिः । समावृतं सभायां च रक्षो-गन्धर्व-किन्नरैः ॥ Jss_1,10.55 // सुशोभितं यथा चन्द्रं गगने भगणैः सह । प्रणनाम सभा-मध्ये ताभिः सार्धं जगद्-विधिम् ॥ Jss_1,10.56 // महेशं च गणेशं च धनेशं शेषम् ईश्वरम् । धर्मं धन्वन्तरिं स्कन्दं सूर्य-सोम-हुताशनम् ॥ Jss_1,10.57 // उपेन्द्रेन्द्रं विश्व-कारुं वरुणं पवनं स्मरम् । यमम् अष्टौ वसून् रुद्रान् जयन्तं नलकूवरम् ॥ Jss_1,10.58 // सर्वान् देवान् नमस्-कृत्य ननाम मुनि-पुङ्गवम् । अगस्त्यं च पुलस्त्यं च पुलहं च प्रचेतसम् ॥ Jss_1,10.59 // सर्व-श्रेष्ठं वसिष्ठं च दक्षं च कर्दमं तथा । सनकं सनन्दं च तृतीयं च सनातनम् ॥ Jss_1,10.60 // सनत्-कुमारं योगीशं ज्ञानिनां च गुरोर् गुरुम् । वोढुं पञ्च-शिखं सङ्खं भृगुम् अङ्गिरसं तथा ॥ Jss_1,10.61 // आसुरिं कपिलं कौत्सं क्रतुं नारायणं नरम् । मरीचिं कश्यपं कण्वं व्यासं दुर्वाससं कविम् ॥ Jss_1,10.62 // बृहस्पतिं च च्यवनं मार्कण्डेयं च लोमशम् । वाल्मीकिं परशु-रामं संवर्तं च विभाण्डकम् ॥ Jss_1,10.63 // देवलं च वाम-देवम् ऋशयशृङ्गं पराशारम् । एतान् सर्वान् नमस्-कृत्य तस्थौ स पुरतो विधेः ॥ Jss_1,10.64 // तुष्टाव सर्वान् देवांश् च मुनीन्द्रांश् च तथैव च । तम् उवाच सभा-मध्ये विधाता जगताम् अपि । सस्मितः सुप्रसन्नश् च गन्धर्वम् उपवर्हणम् ॥ Jss_1,10.65 // ब्रह्मोवाच श्री-कृष्ण-रस-सङ्गीतं वीणा-ध्वनि-समन्वितम् । कुरु वत्साधुनात्रैव शृण्वन्तु मुनयः सुराः ॥ Jss_1,10.66 // गोपीनां वस्त्र-हरणं हरं रास-महोत्सवम् । ताभिः सार्धं जल-krŬÃæ हरेर् उत्कीर्तनं कुरु ॥ Jss_1,10.67 // कृष्ण-सङ्कीर्तनं तूर्णं पुनाति श्रुति-मात्रतः । श्रोतारं च प्रवक्तारं पुरुषैः सप्तभिः सह ॥ Jss_1,10.68 // यत्रैव प्रभवेद् वत्स तन्-नाम-गुणानुकीर्तनम् । तत्र सर्वाणि तीर्थानि पुण्यानि मङ्गलानि च ॥ Jss_1,10.69 // तत्-कीर्तन-ध्वनिं श्रुत्वा सर्वाणि पातकानि च । दूराद् एव पलायन्ते वैनतेयम् इवोरगाः ॥ Jss_1,10.70 // तद् दिनं सफलं धन्यं यशस्यं सर्व-मङ्गलम् । श्री-कृष्ण-कीर्तनं यत्र तत्रैव नायुषो व्ययः ॥ Jss_1,10.71 // संकीर्तन-ध्वनिं श्रुत्वा ये च नृत्यन्ति वैष्णवाः । तेषां पाद-रजः-स्पर्शात् सद्यः पूता वसुन्धरा ॥ Jss_1,10.72 // तत्-कीर्तनं भवेद् यत्र कृष्णस्य परमात्मनः । स्थानं तच् च भवेत् तीर्थं मृतानां तत्र मुक्तिदम् ॥ Jss_1,10.73 // नात्र पापानि तिष्ठन्ति पुण्यानि सुस्थिराणि च । तपस्विनां च व्रतिनां व्रतानां तपसां स्थलम् ॥ Jss_1,10.74 // वर्तते पापिनां देहे पापानि त्रि-विधानि च । महा-पापोपपापातिपापान्य् एव स्मृतानि च ॥ Jss_1,10.75 // हन्ता यो विप्र-भिक्षूणां यतीनां ब्रह्म-चारिणां । स्त्रीणां च वैष्णवानां च स महा-पातकी स्मृतः ॥ Jss_1,10.76 // भ्रूणा-घ्नश् चापि गो-घ्नश् च शूद्र-घ्नश् च कृत-घ्नकः । विश्वास-घाती विड्-भोजी स एव ह्य् उपपातकी ॥ Jss_1,10.77 // अगम्यागमिनो ये च सुर-विप्र-स्वहारिणः । अतिपातकिनश् चैते वेद-विद्भिः प्रकीर्तिताः ॥ Jss_1,10.78 // कृष्ण-संकीर्त्न-ध्यानात् तन्-मन्त्र-ग्रहणाद् अहो । मुच्यन्ते पातकैस् तैस् तैः पापिनस् त्रि-विधाः स्मृताः ॥ Jss_1,10.79 // तपो-यज्ञ-कृती पूतस् तीर्थ-स्नात-व्रती तथा । भिक्षुर् यतिर् ब्रह्म-चारी वान-प्रस्थश् च तापसः ॥ Jss_1,10.80 // पवित्रः परमो वह्निः सुपवित्रं जलं यथा । एते सर्वे वैष्णवानां कलां नार्हन्ति षोडशीम् ॥ Jss_1,10.81 // विष्णु-पादोदकोच्छिष्टं भुञ्जते ये च नित्यशः । पश्यन्ति च शिला-चक्रं पूजां कुर्वन्ति नित्यशः ॥ Jss_1,10.82 // जीवन्-मुक्तास् च ते धन्या हरि-दासाश् च भारते । पदे पदे ऽश्वमेधस्य प्राप्नुवन्ति फलं ध्रुवम् ॥ Jss_1,10.83 // नहि तेषां पराभूताः पुण्यवन्तो जगत्-त्रये । तेषां च पाद-रजसा तीर्थं पूतं तथा धरा ॥ Jss_1,10.84/ // तेषां च दर्शनं स्पर्शं vächanti मुनयः सुराः । पुरुषाणां सहस्रं च पूतं तज्-जन्म-मात्रतः ॥ Jss_1,10.85 // इत्य् उक्त्वा जगतां धाता तत्र तूष्णीं बभूव सः । आश्चर्यं मेनिरे श्रुत्वा देवाश् च मुनयस् तथा ॥ Jss_1,10.86 // एतस्मिन्न् अन्तरे तत्र विद्या-धर्यः समागताः । गन्धर्वाश् चापि विविधा ननृतुः किन्नरा जगुः ॥ Jss_1,10.87 // रम्भोर् वशी घृताची च मेनका च तिलोत्तमा । सुधामुखी पूर्ण-चित्ती मोहिनी कलिका तथा ॥ Jss_1,10.88 // चम्पावती चन्द्र-मुखी पद्मा पद्म-मुखीति च । एताश् चान्याश् च बह्व्यश् च श्वश्वत् सुस्थिर-यौवनाः ॥ Jss_1,10.89 // बृहन्-नितम्ब-श्रोणीकास्तनभारैः समानताः । ईषद्धास्याः प्रसन्नास्याः कामार्ताश् च समाययुः ॥ Jss_1,10.90 // वेद-ज्ञा मूर्तिमन्तश् च वेदाश् चात्वार एव च । ब्राह्मणा भिक्षवः सिद्धा यतयो ब्रह्म-चारिणः ॥ Jss_1,10.91 // समाययुस् तथा मन्दा दैव-ज्ञाः स्तुति-पाठकाः । लक्ष्मी सरस्वती दुर्गा सावित्री रोहिणी रतिः ॥ Jss_1,10.92 // तुलसी पृथिवी गङ्गा स्वाहा च यमुना तथा । वारुणी मनसेन्द्राणी ताः सर्वा देव-योषितः ॥ Jss_1,10.93 // मुनि-पत्न्यश् च गन्धर्व्यो हर्ष-युक्ताः समाययुः । अहो महोत्सवं परमानन्द-मानसाः । विचित्रां च ब्रह्म-सभां पुष्करं तीर्थम् आययुः ॥ Jss_1,10.94 // इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे महोत्सवारम्भो नाम दशमो ऽध्यायः प्रथमैक-रात्रे एकादशो ऽध्यायः अथ महोत्सव-दर्शनम् श्री-व्यास उवाच अथ गन्धर्व-राजस् तु भगवान् आज्ञया विधेः । संगीतं च जगौ तत्र कृष्ण-रास-महोत्सवम् ॥ Jss_1,11.1 ॥ सुसमं तालमानं च सुतानं मधुरं श्रुतम् । वीणा-मृदङ्ग-मुरज-युक्तं ध्वनि-समन्वितम् ॥ Jss_1,11.2 ॥ रागिणी-युक्त-रागेण समयोक्तेन सुन्दरम् । माधुर्यं मूर्च्छ्नायुक्तं मनसे हर्ष-कारणम् ॥ Jss_1,11.3 ॥ विचित्रं नृत्य-रुचिरं रूप-वेशम् उत्तमम् । लोकानुराग-बीजं च नाट्योपयुक्त-हस्तकम् ॥ Jss_1,11.4 ॥ दृष्ट्वा श्रुत्वा सुराः सर्वे मुनयः सर्व-योषितः । मूर्च्छां प्रायुश् च सहसा चेतनां च पुनः पुनः ॥ Jss_1,11.5 ॥ गोपीनां वस्त्र-हरणं गोपी-गण-विलापनं । ताभ्यो वस्त्र-प्रदानं च संमानं वरदानकम् ॥ Jss_1,11.6 ॥ कात्यायनी-व्रतं चापि विप्र-दारान्न-भोजनम् । महेन्द्र-दर्प-पूजादि भञ्जनं शैल-पूजनम् ॥ Jss_1,11.7 ॥ पुनश् च शुश्रुवुः सर्वे श्री-वृन्दावन-वर्णनम् । संप्रापुश् च पुनर् मूर्च्छां पुनः प्रापुश् च चेतनाम् ॥ Jss_1,11.8 ॥ तस्मै ददौ पुरो ब्रह्मा वह्नि-शुद्धांशुकं परम् । परं शुभाशीर्-वचनं यत् तन्-मानस-vächitam ॥ Jss_1,11.9 // अमूल्य-रत्न-निर्माणं चारु-कुण्डाल-युग्मकम् । मणीन्द्र-सार-मुकुटं परं रत्नाङ्गुरीयकम् ॥ Jss_1,11.10 // सुगन्धि चन्दनं पुष्पं स्व-पाद-रेणुम् ईप्सितम् । अमूल्य-रत्न-तिलकं रत्न-भूषणम् उज्ज्वलम् ॥ Jss_1,11.11 // प्रत्येकं वस्तु रुचिरं तद्-योषिद्भ्यश् च संददौ । विश्वकर्मा च निर्माण-मणिं भूषणम् उत्तमम् ॥ Jss_1,11.12 // प्रत्येकं शङ्ख-सिन्दूरं कस्तूरी-युक्त-चन्दनम् । सकर्पूरं च ताम्बूलं रत्नेन्द्र-सार-दर्पणम् ॥ Jss_1,11.13 // मणि-निर्माणा-मञ्जोरं श्वेत-चामर-शोभनम् । मनोयायि रथं दिव्यं ईस्वरेच्छा-विनिर्मितम् ॥ Jss_1,11.14 // मुक्ता-माणिक्य-हीरेन्द्रैर् मणीन्द्रैश् च परिष्कृतम् । सद्-रत्न-माला-जालैश् च श्वेत-चामर-दर्पणैः ॥ Jss_1,11.15 // सुशोभितं च परितो लक्षैः सुन्दर-मन्दिरैः । मणि-मानिक्य-hÅrìhyaæ सद्-रत्न-कलशोज्ज्वलम् ॥ Jss_1,11.16 // सहस्र-चक्र-संसक्तं योजनायत-सम्मितम् । धनुर् लक्षोच्छ्रितं चैव सहस्राश्वेन योजितम् ॥ Jss_1,11.17/ एतद् एव ददौ ब्रह्मा प्रहृष्टस् तुष्ट एव च । शम्भुस् तुष्टो ददौ हृष्टो हरि-भक्तिं च निश्चलाम् ॥ Jss_1,11.18 // ज्ञानम् अध्यात्मिकं चैव योग-ज्ञानं सुदुर्लभम् । नाना-जन्म-स्मृति-ज्ञानं नैपुण्यं सर्व-सिद्धिषु ॥ Jss_1,11.19 // हरेश् चर्चाविधानं च स्तवनं पूजनं तथा । माणिक्य-हीराहारं च रत्न-लक्षं सुदुर्लभम् ॥ Jss_1,11.20 // नाग-हारं ददौ शेषो नागेन्द्रमौलि-मण्डनम् । नाग-कन्या-शतं चैव वर-भूषण-भूषितम् ॥ Jss_1,11.21 // नागेभ्यश् चाभ्यं नित्यं हिस्र-जन्तुभ्य एव च । नृपालय-गति-ज्ञानं सर्व-लोक-विलोकनम् ॥ Jss_1,11.22 // निर्विघ्नत्वं ददौ तस्मै विघ्न्-राजश् च संसदि । सुदुर्लभं पाद-पद्म-युग्म-रेणुम् अभीप्सितम् ॥ Jss_1,11.23 // अमूल्यं च निरुपमं ग्रीष्म-सूर्य-प्रभोपमम् । मणि-राजं सुदीप्तं च त्रिषु लोकेषु दुर्लभम् ॥ Jss_1,11.24 // सर्वत्र विजयं चैव väcchitaæ निर्मलं यशः । संगीत-विद्या-विज्ञानं तन्-नैपुण्यं मनोहरम् ॥ Jss_1,11.25 // लक्ष-स्वर्णं धनेशश् च दासानां च शतं शतम् । धर्मः कीर्तिमयीं मालां स्कन्दो धैर्यं ददौ तथा ॥ Jss_1,11.26 // विषय-जीर्णापहरणं ददौ धन्वन्तरिर् मनुम् । सूर्यः स्यमन्तक-मणिं स्वर्णा-bhÃrëÂakaprasum // Jss_1,11.27 // चन्द्रः श्वेताश्व-रत्नं च ह्य् अमूल्यम् उत्तमं ददौ । वह्नि-शुद्धांशुक-युगं ददौ वह्निश् च संसदि ॥ Jss_1,11.28 // उपेन्द्रो रत्न-कोटिं च तद् एवेन्द्रो ददौ पुरा । वीणा-शिल्पं विश्वकर्मा वरुणश् च मणि-स्रजम् ॥ Jss_1,11.29 // स्मरः शृङ्गार-नैपुण्यं वीर्य-स्तम्भनम् एव च । काम-सन्दीपनं ज्ञानं कामिनी-प्रेम-मूर्छनम् ॥ Jss_1,11.30 // कामिनी-वश-गं शिल्पं रति-तत्त्वं ददौ तथा । पाप-दाहन-मन्त्रं च रत्न-छत्रं समीरणः ॥ Jss_1,11.31 // यमश् च धर्म-तत्त्वं च नरक-त्राण-कारणम् । वसवश् च वसून् दिव्यान् रुद्रस् तेभ्यो ऽभयं ददौ ॥ Jss_1,11.32 // मधु-पात्रं सुधा-पात्रं जयन्तो नलकूवरः । शुक्ल-पुष्पं शुक्ल-धान्यं पाद-रेणुम् अभीप्सितम् ॥ Jss_1,11.33 // मनोभिरां मनुयो ददौ तस्मै शुभाशिषम् । लक्ष्मीश् च परमैश्वर्यं भारती हारम् उत्तमम् ॥ Jss_1,11.34 // रत्न-मालां ददौ दुर्गा सर्वत्राभयम् ईप्सितम् । तत्-पत्नीभ्यश् च रत्नानि सिन्दूराभरणानि च ॥ Jss_1,11.35 // krŬÃ-पद्मं रोहिनी च रतिः सद्-रत्न-दर्पणम् । तुलसी चातुलं माल्यं दिव्यं वसु वसुन्धरा ॥ Jss_1,11.36 // गङ्गा च विपुलं पुण्यं स्वाहा सद्-रत्न-पाशकम् । यमुना जलजं पद्मम् अम्लानं सार्वकालिकम् ॥ Jss_1,11.37 // वारुणीं वारुणी तुष्टा रत्न-पात्रं शची ददौ । मनसा प्रददौ तस्मै नागानां मौलि-मण्डनम् ॥ Jss_1,11.38 // गन्धर्वाश् चापि तत्-पत्न्यः स्व-शिल्पं प्रददुस् तथा । परमानन्द-युक्ताश् च मुनि-पत्न्यः शुभाशिषम् ॥ Jss_1,11.39 // इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे महोत्सव-दर्शनं नाम एकादशो ऽध्यायः प्रथमैक-रात्रे द्वादशो ऽध्यायः शुक उवाच महोत्सवे सुनिष्पन्ने दानस्योत्तर-कालतः । किं बभूव रहस्यं च तन् मां व्याख्यातुम् अर्हसि ॥ Jss_1,12.1 ॥ श्री-व्यास उवाच संप्राप्य दानं देवानां गन्धर्वश् चोपवर्हणः । तेषां च पुरतो भक्त्या विदयाम् आस वै सदा ॥ Jss_1,12.2 ॥ श्रुत्वा तद् वचनं ब्रह्मा तम् उवाच च संसदि । शम्भुना च समालोच्य ब्रह्मोवाच विधाता जगताम् अपि ॥ Jss_1,12.3 ॥ मथुरा-गमनं चैव कृष्णस्य परमात्मनः । विलापं गोप-गोपीनां श्रावयास्मांश् च साम्प्रतम् ॥ Jss_1,12.4/ // महोत्सवं कुरु पुनः शृण्वन्तु मुनयः सुराः । गायन्तु ताश् च संगीतं नृत्यन्त्व् अप्सरां गणाः ॥ Jss_1,12.5 ॥ ब्रह्मणश् च वचः श्रुत्वा ननृत्युश् चाप्सरोगणाः । चक्रुस् ताः सरसं गीतं विद्याधर्यश् च संसदि ॥ Jss_1,12.6 ॥ मायिनां चैव प्रवरो गन्धर्वश् चोपवर्हणः । जगौ सन्धान-भावेन मथुरा-गमनं हरेः ॥ Jss_1,12.7 ॥ विलापं गोकुल-स्थानां श्रुत्वा विप्राः सुरादयः । मूर्च्छां प्रापुश् च रुरुदुर् ददुर् दानं पुनः पुनः ॥ Jss_1,12.8 ॥ गोपीनां विरहालापैर् मूर्च्छितश् चोपवर्हणः । विस्वरेण वितनात् तु ताल-भङ्गो बभूव ह ॥ Jss_1,12.9 ॥ तत् ताल-भङ्गं विज्ञाय देवाश् च मुनयस् तथा । चुकुपुः सहसा सर्वे निर्गतास् तन् मुखाग्नयः ॥ Jss_1,12.10 // तद् दृष्ट्वा सहसा भीतो गन्धर्वश् चोपवर्हणः । सस्मार कृष्णं स्वभीष्टं परमात्मानम् ईश्वरम् ॥ Jss_1,12.11 // ददृशुः स्मृति-मात्रेण तत्-तेजो नभसि स्थितम् । स्तम्भिता देवताः सर्वाशि-चक्र-पुत्तलिका यथा ॥ Jss_1,12.12 // स्तम्भिता वह्नयः सर्वे मुनयश् च विजृम्भिताः । हरि-स्मृतिश् चाभयदा शुभदा विघ्न-नाशिनी ॥ Jss_1,12.13 // ददृशुर् देवताः सर्वाः मुनयश् चापि योषितः । गन्धर्वाश् च तथैवान्ये तेजो दृश्यं सुख-प्रदम् ॥ Jss_1,12.14 // परं कुञ्ज्ञटिकाकारं कोटीन्दु-किरण-प्रभम् । योजनायत-विस्तीर्णं सुस्निग्धं सुमनोहरम् ॥ Jss_1,12.15 // तत् तेजो ऽभ्यन्तरे सर्वे ददृशू रथम् उत्तमम् । गव्यूतिमानं विस्तीर्णं धनुष्-कोटि-समुच्छ्रितम् ॥ Jss_1,12.16 // श्वेताश्वानां च चक्राणां सहस्रेण समावृतम् । अमूल्य-रत्न-रचितम् ईश्वरेच्छा-विनिर्मितम् ॥ Jss_1,12.17 // नाना-चित्र-vicitrìhyaæ मनोयायि ममोहरम् । मुक्तामाणिक्य-परम-हीराहारैर् विराजितम् ॥ Jss_1,12.18 // रत्न-दर्पण-लक्षैश् च त्रि-लक्षैः श्वेत-चामरैः । वह्नि-शुद्धांशुकानां च त्रि-लक्षैः परिशोभितम् ॥ Jss_1,12.19 // त्रि-कोटिभिश् च ज्वलितं krŬÃ-सुन्दर-मन्दिरैः । पारिजात-प्रसूनानां मन्दराणां मनोहरैः ॥ Jss_1,12.20 // मालाजालैस् त्रि-लक्षैश् च मालतीनां च मण्डितम् । एवंभूतं रथं दृष्ट्वा ददृशुस् ते तद्-अनन्तरे ॥ Jss_1,12.21 // मध्य-कोष्ठाभ्यन्तरे च किशोरं श्याम-सुन्दरम् । वह्नि-शुद्धांशुकेनैव पीत-वर्णेन शोभितम् ॥ Jss_1,12.22 // रत्न-केयूर-वलय-रत्न-मञ्जीर-रञ्जितम् । रत्न-कुण्डल-युग्मेन गण्ड-स्थल-समुज्ज्वलम् ॥ Jss_1,12./23 // ईषद्धास्य-प्रसन्नास्यं नित्योपास्यं सुरासुरैः । चन्दनोक्षित-सर्वाङ्गं मालती-माल्य-मण्डितम् ॥ Jss_1,12.24 // मणिना कौस्तुभेन्द्रेण गण्ड-स्थल-विभूषितम् । परं प्रधानं परमं परमात्मानम् ईश्वरम् ॥ Jss_1,12.25 // स्तुतं ब्रह्मेश-शेषैश् च राधा-वक्षः स्थल-स्थितम् । वेदानिर्वचनीयं च स्वेच्छामयम् अनीश्वरम् ॥ Jss_1,12.26 // नित्यं नित्यं निर्गुणं च ज्योति-रूपं सनातनम् । प्रकृतेः परम् ईशानं भक्तानुग्रहकातरम् ॥ Jss_1,12.27 // कोटि-कन्दर्प-लावण्य-लीला-धाम-मनोहरम् । मयूर-पुच्छ-cƬaæ च वरं वंशी-धरं परं ॥ Jss_1,12.28 // दृष्ट्वा तम् अद्भुतं रूपं तुष्टाव कमलोद्भवः । गणेशः शेषः शम्भुश् च तद्-अन्ये मुनयः सुराः ॥ Jss_1,12.29 // ब्रह्मोवाच परं ब्रह्म परं धाम परमात्मानम् ईश्वरम् । वन्दे वन्द्यं च सर्वेषां सर्व-कारण-कारणम् ॥ Jss_1,12.30 // सर्वेश्वरं सर्व-रूपं सर्वाद्यं सद्भिर् Ŭitam । वेदावेद्यं च विद्वद्भिर् न दृष्टं स्वप्न-गोचरे ॥ Jss_1,12.31 // श्री-महादेव उवाच सिद्ध-स्वरूपं सिद्धाद्यं सिद्ध-बीजं सनातनम् । प्रसिद्धं सिद्धिदं शान्तं सिद्धानां च गुरोर् गुरुम् ॥ Jss_1,12.32 // वन्दे वन्द्यं च महतां परात् परतरं विभुम् । स्वात्मा-रामं पूर्ण-कामं भक्तानुग्रहकातरम् ॥ Jss_1,12.33 // भक्ति-प्रियं च भक्तेशं स्व-भक्ति-दास्यदं परम् । स्व-पद-प्रदम् एकं च दातारं सर्व-सम्पदाम् ॥ Jss_1,12.34 // अनन्त उवाच वक्त्राणां च सहस्रेण किं वा स्तौमि श्रुति-श्रुतम् । कोटिभिः कोटिभिर् वक्त्रैः को वा स्तोतुं क्षमः प्रभो ॥ Jss_1,12.35 // किम् उ स्तोष्यति शम्भुश् च पञ्च-वक्त्रेण väcchitam । कर्ता चतुर्णां वेदानां किं स्तोष्यति चतुर्-मुखः ॥ Jss_1,12.36 // षड्-वक्त्रो गज-वक्त्रश् च देवाश् च मुनयो ऽपि वा । वेदा वा किं वेद-विदः स्तुवन्ति प्रकृतेः परम् ॥ Jss_1,12.37 // वेदानिर्वचनीयं च वेदा निर्वक्तुम् अक्षमाः । वेद-विज्ञात-वाक्येन विद्वांसः किं स्तुवन्ति तम् ॥ Jss_1,12.38 // श्री-गणेश उवाच मूर्खो वदति विष्णाय बुधो वदति विष्णवे । नम इत्य् एवम् अर्थम् च द्वयोर् एव समं फलम् ॥ Jss_1,12.39 // यस्मै दत्तं च यज् ज्ञानं ज्ञान-दाता हरिः स्वयम् । ज्ञानेन तेन स स्तौति भाव-ग्राही जनार्दनः ॥ Jss_1,12.40 // एक-वक्त्रो ऽनेक-वक्त्रो मूर्खो विद्वान् स्व-कर्मणा । अधनी च धनी वापि सपुत्रो वाप्य् अपुत्रकः ॥ Jss_1,12.41 // कर्मणा परम् ईशं च स्तोतुं को वाप्य् अनुत्तमम् । यथा-शक्ति स्तुतिः पूजा वन्दनं स्मरणं हरेः ॥ Jss_1,12.42 // संकीर्तनं च भजनं जपनं बुद्ध्य्-अनुक्रमम् । कुर्वन्ति सन्तो ऽसन्तश् च सन्ततं परमात्मनः ॥ Jss_1,12.43 // कार्तिकेय उवाच सर्वान्तरात्मा भगवान् ज्ञानं च सर्व-जीविनां । ज्ञानानुरूपं स्तवनं सन्तो नैव हसन्ति तम् ॥ Jss_1,12.44 // भवेषु त्रि-विधो लोको ऽप्य् उत्तमो मध्यमो ऽधमः । सर्वे स्व-कर्म-वश-गा निषेकः केन वार्यते ॥ Jss_1,12.45 // सर्वेश्वरं च संवीक्ष्य सर्वो वदति मत्-प्रभुम् । मद्-ईश्वरस्य समता सर्वेषु किंकरेषु च ॥ Jss_1,12.46 // भजन्ति केचित् शुद्धान्तं परमात्मानम् ईश्वरम् । केचित् तद्-अंशांशं प्राप्नुवन्ति क्रमेण तम् ॥ Jss_1,12.47 // धर्म उवाच अहं साक्षी च सर्वेषां विधिना निर्मितः पुरा । विधातुश् च विधाता त्वं सर्वेश्वरं नमो ऽस्तु ते ॥ Jss_1,12.48 // देवा ऊचुः यं स्तोतुम् असमर्थश् च सहस्रायुः स्वयं विधिः । ज्ञानाधिदेवः शम्भुश् च तं स्तोतुं किं वयं क्षमाः ॥ Jss_1,12.49 // वेदा ऊचुः किं जानीमो वयं के वाप्य् अनन्तेशस्य यो गुणः । वयं वेदाश् त्वम् अस्माकं कारणस्यापि कारकः ॥ Jss_1,12.50 // मुनयः ऊचुः यदि वेदा न जानन्ति माहात्म्यं परमात्मनः । न जानीमस् तव गुणं वेदानुसारिणो वयम् ॥ Jss_1,12.51 // सरस्वत्य् उवाच विद्याधिदेवताहं च वेदा विद्याधिदेवकाः । वेदाधिदेवो धाता च तद्-ईशं स्तौमि किं प्रभो ॥ Jss_1,12.52 // पद्मोवाच यत् पाद-पद्मं पद्मेशः शेषाश् चान्ये सुरास् तथा । ध्यायन्ते मुनयो देवा ध्याये तं प्रकृतेः परम् ॥ Jss_1,12.53 // सावित्र्य् उवाच सावित्री वेद-माताहं वेदानां जनको विधिः । त्वाम् एव धत्ते धातरं नमामि त्रि-गुणात् परम् ॥ Jss_1,12.54 // श्री-पार्वत्य् उवाच तव वक्षसि राधाहं रासे वृन्दावने वने । महा-लक्ष्मीश् च वैकुण्ठे पाद-पद्मार्चने रता ॥ Jss_1,12.55 // श्वेत-द्वीपे सिन्धु-कन्या विष्णोर् उरसि भू-तले । ब्रह्म-लोके च ब्रह्माणी वेद-माता च भारती ॥ Jss_1,12.56 // तवाज्ञया च देवानाम् अविर्भूता च तेजसि । निहत्य दैत्यान् देवारीन् दत्वा राज्यं सुराय च ॥ Jss_1,12.57 // तत्-पश्चाद् दक्ष-कन्याहम् अधुना पार्वती हरे । तवाज्ञया हर-क्रोडे त्वद्-भक्ता प्रति-जन्मनि ॥ Jss_1,12.58 // नारायण-प्रिया शश्वत् तेन नारायणी श्रुतौ । विष्णोर् अहं परा-शक्तिर् विष्णु-माया च वैष्णवी ॥ Jss_1,12.59 // अनन्त-कोटि ब्रह्माण्डं मया सम्मोहितं सदा । विदुषां रसनाग्रे च प्रत्यक्षं हि सरस्वती ॥ Jss_1,12.60 // महा-विष्णोश् च माताहं विश्वानि यस्य लोमसु । रामेश्वरी च सर्वाद्या सर्व-शक्ति-स्वरूपिणी ॥ Jss_1,12.61 // तद्-रासे धारणाद् राधा विद्वद्भिः परिकीर्तिता । परमानन्द-पादाब्जं वन्दे सानन्द-पूर्वकम् ॥ Jss_1,12.62 // यत्-पाद-पद्मं ध्यायन्ते परमानन्द-कारणम् । पाद-पद्मेश-शेषाद्या मुनयो मनवः सुराः ॥ Jss_1,12.63 // योगिनः सन्ततं सन्तः सिद्धाश् च वैष्णवास् तथा । अनुग्रहं कुरु विभो बुद्धि-शक्तिर् अहं तव ॥ Jss_1,12.64 // इति संवृतं स्तोत्रं यः पठेत् संयतः शुचिः । इहैव च सुखं भुङ्क्ते यात्य् अन्ते श्री-हरेः पदम् ॥ Jss_1,12.65 // निवृत्तेषु च वेदेषु देवीषु मुनि-पुङ्गवे । उपवर्हण-गन्धर्वः स्तुतिं कर्तुं समुद्यतः ॥ Jss_1,12.66 // अथ गन्धर्व-कृत-स्तोत्रम् गन्धर्व उवाच वन्दे नव-घन-श्यामं पीत-कौशेय-वाससम् । सानन्दं सुन्दरं शुद्धं श्री-कृष्णं प्रकृतेः परम् ॥ Jss_1,12.67 // राधेशं राधिका-प्राण-वल्लभं वल्लवी-सुतम् । राधा-सेवित-पादाब्जं राधा-वक्षः-स्थल-स्थितम् ॥ Jss_1,12.68 // राधानुरागं राधिकेष्टं राधापहृत-मानसम् । राधाधरं भवाधारं सर्वाधारं नमामि तम् ॥ Jss_1,12.69 // राधा-हृत्-पद्म-मध्ये च वसन्तं सन्ततं शुभम् । राधा-सह-चरं शश्वत् राधाज्ञा-परि-पालकम् ॥ Jss_1,12.70 // ध्यायन्ते योगिनो योगात् सिद्धाः सिद्धेश्वराश् च यम् । तं ध्याये सततं शुद्धं भगवन्तं सनातनम् ॥ Jss_1,12.71 // सेवन्ते सन्ततं सन्तो ब्रह्मेश-शेष-संज्ञकाः । सेवन्ते निर्गुणं ब्रह्म भगवन्तं सनातनम् ॥ Jss_1,12.72 // निर्लिप्तं च निरीहं च परमात्मानम् ईश्वरम् । नित्यं सत्यं च परं भगवन्तं सनातनम् ॥ Jss_1,12.73 // यं सृष्टेर् आदि-भूतं च सर्व-बीजं परात् परम् । योगिनस् तं प्रपद्यन्ते भगवन्तं सनातनम् ॥ Jss_1,12.74 // बीजं नानावताराणां सर्व-कारण-कारणम् । वेदावेद्यं वेद-बीजं वेद-कारण-कारणम् ॥ Jss_1,12.75 // योगिनस् तं प्रपद्यन्ते भगवन्तं सनातनम् । इत्य् एवम् उक्त्वा गन्धर्वः पपात धरणी-तले ॥ Jss_1,12.76 // ननाम दण्डवद् भूमौ देव-देवं परात् परम् । इति तेन कृतं स्तोत्रं यः पठेत् प्रयतः शुचिः ॥ Jss_1,12.77 // इहैव जीवन्-मुक्तश् च परे याति परां गतिम् । हरि-भक्तिं हरेर् दास्यं गोलोके च निरामयः । पार्षद-प्रवरत्वं च लभते नात्र संशयः ॥ Jss_1,12.78 // इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे गन्धर्व-कृत-स्तोत्रं नाम द्वादशो ऽध्यायः प्रथमैक-रात्रे त्रयोदशो ऽध्यायः श्री-शुक उवाच स्तोत्रान्तरे च काले च किं रहस्यं बभूव ह । तन् मे कथय भद्रं ते भगवन् भगवद्-वचः ॥ Jss_1,13.1 ॥ श्री-व्यास उवाच स्तोत्रान्तरे च काले च गन्धर्वश् चोपवर्हणः । उवाच ब्रह्म-संसदि भगवन्तं सनातनम् ॥ Jss_1,13.2 ॥ सर्वैर् देवैर् अहं शप्तश् चाधुना देव-हेतुना । देवानाम् अग्नि-पुञ्जश् च प्रदीप्तश् च सुमेरुवत् ॥ Jss_1,13.3 ॥ अधुना च त्वयि गते भस्मासान् मां करिष्यति । अतो रक्ष जगन्नाथ मां समुद्धर्तुम् अर्हसि ॥ Jss_1,13.4 ॥ त्वद्-अंश-शूकरेणैव धरोद्धारः कृतः पुरा । हिरण्याख्यं महा-दैत्यं निहत्य चावलीलया ॥ Jss_1,13.5 ॥ पाद्म-पद्मार्चित-पदे पद्मे ते शरणागतम् । माम् अनाथं भयाक्रान्तं रक्ष रक्ष सुरानलात् ॥ Jss_1,13.6 ॥ गन्धर्वस्य वचः श्रुत्वा प्रहस्य जगद्-ईश्वरः । उवाच श्लक्ष्णया वाचा ब्रह्मेशो ब्रह्म-संसदि ॥ Jss_1,13.7 ॥ अथ गन्धर्व-मोक्षणम् श्री-भगवान् उवाच गन्धर्व-राज-प्रवर स्थिरो भव भयं त्यज । शुभाश्रयस्य भक्तस्य भयं किं ते मयि स्थिते ॥ Jss_1,13.8 ॥ सर्वेभ्यो ऽपि भयं नास्ति मद्-भक्तानाम् अकर्मणाम् । जन्म-मृत्यु-जरा-व्याधि-भयं तेषां न विद्यते ॥ Jss_1,13.9 ॥ मन्-मन्त्रोपासकश् चैव स्वतन्त्रो नित्य-विग्रहः । पुनर् न विद्यते जन्म मन्त्र-ग्रहण-मात्रतः ॥ Jss_1,13.10 // नास्ति कालाद् भयं तस्य न निषेकाद् विधेर् अपि । मन्त्र-ग्रहण-मात्रेण मुच्यते सर्व-कर्मणः ॥ Jss_1,13.11 // मन्-मन्त्रो हि देहात् पापं कोटि-जन्म-कृतं च यत् । सुदीप्तो ज्वलद्-अग्निश् च तृण-पुञ्जं देहाद् यथा ॥ Jss_1,13.12 // मन्-मन्त्र-ग्रहणाद् योगान् मन्-नाम-ग्रहणस्य वा । तेषां पापानि वेपन्ते कोटि-जन्म-कृतानि च ॥ Jss_1,13.13 // यमस् तन्-नाम-लिखनं दूरी-भूतं करोति च । अन्ते दास्यं च लभते गत्वा गोलोकम् उत्तमम् ॥ Jss_1,13.14 // यावद् आयुर् भ्रमेत् तावत् स्वतन्त्रो मत्त-कुञ्जरः । ततः पापाः फलायन्ते वैनतेयाद् इवोरगाः ॥ Jss_1,13.15 // तेषां च पाद-रजसा सद्यः पूता वसुन्धरा । पुनाति सर्व-तीर्थानि दूरतो दर्शनाद् अपि ॥ Jss_1,13.16 // पूतश् च पवनो वह्निर् जलं च तुलसी-दलम् । पूतान्य् एव हि तीर्थानि गङ्गादीनि च गायन ॥ Jss_1,13.17 // पूता सुशीला धर्मिष्ठा सुव्रता स्त्री पति-व्रता । मन्-मन्त्रोपासकाश् चैव तेभ्यः पूतोत्तमाः सदा ॥ Jss_1,13.18 // मन्त्रोपासकानां च तीर्थ-स्थानं व्रतं सुत । श्राद्धं दानं पूजनं च यथा चर्वित-चर्वणम् ॥ Jss_1,13.19 // भक्त्या तीर्थानि पूतानि स्वतः पूतो हि वैष्णवः । तत् तन्त्रं च तथा दान-मलं श्राद्धं च निष्फलम् ॥ Jss_1,13.20 // श्राद्धस्य सम्प्रदानं च कर्तुश् च पुरुष-त्रयम् । पुरुषाणां शतं मुक्तं को भुङ्क्ते श्राद्ध-वस्तु च ॥ Jss_1,13.21 // केचिद् एवं वदन्तीति पितृ-लोकार्थम् एव च । तद्-विरुद्धं च ते तुष्टा मन्त्र-ग्रहण-मात्रतः ॥ Jss_1,13.22 // तेषां शुभाशिषं कर्म नैव भोगाय कल्पते । देवान् न प्रभवेद् वत्स सिद्ध-धान्ये यथाङ्कुरः ॥ Jss_1,13.23 // साक्षात् करोति तेषां च कर्म-मूल-निकृन्तनम् । मन्त्रोपासकाद् अन्ये कर्म-भोगं च भुञ्जते ॥ Jss_1,13.24 // मया स्वयं प्रदत्तश् च स्व-मन्त्रः पुरुषाय च । पर-द्वाराद् ग्राहयित्वा भक्तं मुक्तं करोम्य् अहम् ॥ Jss_1,13.25 // मया प्रदत्त-मन्त्रश् च पुरा मृत्युञ्जयस् तथा । मृत्युञ्जयाय गोलोके शुद्ध-सत्त्व-गुणाय च ॥ Jss_1,13.26 // पुनः सनत्-कुमाराय धर्माय ब्रह्मणे तथा । कपिलाय च शेषाय गणेशाय च महा-मते ॥ Jss_1,13.27 // नारायणर्षये चैव धर्म-पुत्राय धीमते । पुनर् महा-विष्णवे च विश्वानि यस्य लोमसु ॥ Jss_1,13.28 // कालाधिष्ठातृ-देवाय तस्मै सर्वान्तकाय च । उपेन्द्राय च कामाय भृगवे ऽङ्गिरसे तथा ॥ Jss_1,13.29 // सरस्वत्यै च पद्मायै राधायै विरजा-तटे । शवित्र्यै विष्णु-मायायै पार्षदेभ्यश् च पुत्रक ॥ Jss_1,13.30 // तुभ्यं न दत्तो मन्त्रो ऽत्र श्रूयतां तन् निमित्तकम् । जनिष्यसि शूद्र-योनौ ब्रह्मणो वाक्य-पालनात् ॥ Jss_1,13.31 // इत्य् एवं कथितं सर्वं गच्छ वत्स यथा सुखम् । द्वादशाब्दान्तरे शूद्र-योनौ देवाज् जनिष्यसि ॥ Jss_1,13.32 // पञ्च-वर्षाभ्यन्तरे च मन्-मन्त्रं प्राप्य विप्रतः । दशाब्दान्ते वपुस् त्यक्त्वा ब्रह्म-पुत्रो भविष्यसि ॥ Jss_1,13.33 // मन्-मन्त्रं पुनर् एवेति शम्भु-वक्त्राल् लभिष्यसि । इत्य् एवम् उक्त्वा सर्वात्मा तत्रैवान्तरधीयत ॥ Jss_1,13.34 // गन्धर्वः प्रययौ तस्माद् योषिद्भिः सह पुत्रक । इत्य् एवं कथितं सर्वं पूर्व-वृत्तान्तम् एव च ॥ Jss_1,13.35 // इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे गन्धर्व-मोक्षणं नाम त्रयोदशो ऽध्यायः प्रथमैक-रात्रे चतुर्दशो ऽध्यायः श्री-शुक उवाच प्रयाते राधिका-नाथे गोलोकं च निरामयम् । बभूव किं रहस्यं च गते गन्धर्व-पुङ्गवे ॥ Jss_1,14.1 ॥ श्री-व्यास उवाच सर्वे देवाश् च मुनयः प्रयाते परमात्मनि । सर्वे बभूवुस् ते तूष्णीं वयांसीव दिनात्यये ॥ Jss_1,14.2 ॥ उवाच शम्भुर् ब्रह्माणं नीति-सार-विशारदम् । ज्ञानाधिदेवो भगवान् परिणाम-सुखं वचः ॥ Jss_1,14.3 ॥ श्री-महा-देव उवाच रक्षिता यस्य भगवान् कल्याणं तस्य सन्ततम् । स यस्य विघ्न-कर्ता च रक्षितुं तं च कः क्षमः ॥ Jss_1,14.4 ॥ स्मृति-मात्रेण निर्विघ्ना ये च कृष्ण-परायणः । विघ्नं कर्तुं के समर्थास् तेषां च मुनयः सुराः ॥ Jss_1,14.5 ॥ कोपाग्निनां स्थलं कुत्र स्तम्भितानां च साम्प्रतम् । देवानां च मुनीनां च क्षणेनैवेश्वरेच्छया ॥ Jss_1,14.6 ॥ यदि तिष्ठन्ति भूमौ च दग्ध-शस्या वसुन्धरा । जले यदि ततस् तप्तं नष्ठास्ते जल-जन्तवः ॥ Jss_1,14.7 ॥ स्थाले दहन्ति लोकांश् च वृक्षांश् च प्रलयाग्नयः । विधानं कर्तुम् उचितम् एषां च जगतां विधे ॥ Jss_1,14.8 ॥ त्वम् एव धाता जगतां पिता च विष्णुर् ईश्वरः । कालाग्नि-रुद्रः संहर्ता नेदानी प्रलय-क्षमः ॥ Jss_1,14.9 ॥ एते विषयिणः सर्वे कृष्णस्य परमात्मनः । आज्ञावहाश् च सततं दिक्-पालाश् च दिग्-ईश्वराः ॥ Jss_1,14.10 // तस्यैवाज्ञावहो धर्मः साक्षी च कर्मणां नृणाम् । भ्रमन्ति विषये शश्वन् मोहिता मायया हरेः ॥ Jss_1,14.11 // अहं न पाता न स्रष्टा न संहर्ता च जीवनाम् । निर्लिप्तो ' हं तपस्वी च हरेर् आराधनोन्मुखः ॥ Jss_1,14.12 // संहार-विषयं मह्यं श्री-कृष्णश् च पुरा ददौ । दत्वा रुद्राय तद् अहं तपस्यासु रतो हरेः ॥ Jss_1,14.13 // तद्-अर्चनेन ध्यानेन तपसा पूजनेन च । स्तवेन कवचनेनैव नाम-मन्त्र-जपेन च ॥ Jss_1,14.14 // मृत्युञ्जयो ' हं अधुना न च कालाद् भयं मम । कालः संहरते सर्वं मां विना च तथेश्वरम् ॥ Jss_1,14.15 // पुरा सर्वादि-सर्गे च कस्यचित् स्रष्टुर् एव च । भालोद्भवाश् च ते रुद्रास् तेष्व् एको ' हं शङ्करः ॥ Jss_1,14.16 // कल्पश् च ब्रह्मणः पाते लये प्राकृतिके तथा । सर्वे नष्टा विषयिणो न भक्ताश् च यथेश्वरः ॥ Jss_1,14.17 // असंख्य-ब्रह्मणः पातः कल्पश् चासंख्य एव च । समतीतः कति-विधो भविता या पुनः पुनः ॥ Jss_1,14.18 // श्री-कृष्णस्य निमेषेण ब्रह्मणः पतनं भवेत् । तत्र प्राकृतिकाः सर्वे तिरो-भूताः पुनः पुनः ॥ Jss_1,14.19 // न प्राकृतो न विषयी नित्य-देही च वैष्णवः । हरेर् वरेणामरो ऽहं शिवाधारस् ततस् ततः ॥ Jss_1,14.20 // जल-प्लुतं च विश्वौघं लये प्राकृतिके ध्रुवम् । आब्रह्म-लोक-पर्यन्तं परं कृष्णालयं विना ॥ Jss_1,14.21 // सर्वा देव्यो विलीनाश् च कृष्णः सत्यं सुनिश्चितम् । सर्वे पुमांसो लीनाश् च सत्ये नित्ये सनातने ॥ Jss_1,14.22 // अहं कृष्णश् च प्रकृतिः पार्षद-प्रवरो हरेः । नित्यं नित्या विद्यमाना गोलोके च निरामये ॥ Jss_1,14.23 // एक ईशो न द्वितीय इति सर्वादि-सर्गतः । नहि नश्यन्ति तद्-भक्ताः प्रकृति-प्राकृते लये ॥ Jss_1,14.24 // तस्य भक्तोत्तमानां च सततं स्मरणेन च । आयुर्-व्ययो नहि भवेत् कथं मृत्युर् भविष्यति ॥ Jss_1,14.25 // न वासुदेव-भक्तानाम् अशुभं विद्यते क्वचित् । तेषां भक्तोत्तमानां च सततं स्मरणेन च ॥ Jss_1,14.26 // जन्म-मृत्यु-जरा-व्याधि-भयं नाप्य् उपजायते । अत्र कल्पे भवान् ब्रह्मा व्यवस्थाता च कर्मसु ॥ Jss_1,14.27 // स्थलं कोपानलानां च विधानं यद् विधे कुरु । शम्भोश् च वचनं श्रुत्वा कम्पितः कमलासनः । स्थलं चकार वह्नीनाम् आज्ञया शङ्करस्य च ॥ Jss_1,14.28 // ब्रह्मोवच ज्वरस् त्रि-पादस् त्रि-शिराः षड्-भुजो नव-लोचनः । भस्म-प्रहरणो रौद्रः कालान्तकयमोपमः ॥ Jss_1,14.29 // भवे भवतु सर्वत्र भव-कोपानलो ऽधुना । प्राकृतेषु च देहेषु व्यापारो ऽस्य मया कृतः ॥ Jss_1,14.30 // मम कोपानलः शम्भो संस्कृताग्निर् द्विजस्य च । भवे भवतु सर्वत्र व्यापारो ऽस्य मया कृतः ॥ Jss_1,14.31 // शेषस्य कोप-वह्निश् च शेषास्ये ऽस्त्व् अधुना शिव । यतो विश्वं च प्रलये दहेद् गोमय-पिण्डवत् ॥ Jss_1,14.32 // वह्नेर् मुख्यानलो विश्वे व्यवहाराग्निर् ईश्वरः । भ्वत्व् एव हि सर्वत्र सर्वेषाम् उपकारकः ॥ Jss_1,14.33 // धर्मास्य-कोप-वह्निश् च कृष्णाग्निश् च भवत्व् अयम् । अधर्मं कुर्वतां सर्वं दाहनं च करिष्यति ॥ Jss_1,14.34 // सूर्य-कोपानलश् चायं दावाग्निश् च वनेषु च । स्थितिर् अस्य तरोः स्कन्धे तद्-भक्ष्याः पशु-पक्षिणः ॥ Jss_1,14.35 // चन्द्र-कोपानलो विश्वे कामिनां विरहानलः । दम्पत्योर् विरहे शश्वद् भक्ष्यति स्म द्वयोस् तनुम् ॥ Jss_1,14.36 // इन्द्र-कोपानलः सद्यो वज्राग्निश् च बभूव ह । उपेन्द्रस्यानलश् चैव विद्युद् एव भ्वत्व् अयम् ॥ Jss_1,14.37 // रुद्राणाम् आस्य-वह्निश् च महोल्काग्निर् भवत्व् अयम् । गणेशाग्निः पृथिव्यां तु यथास्थाने तु तिष्ठति ॥ Jss_1,14.38 // यत्र तिष्ठेत् तद् उषरम् एवम् एवं विदुर् बुधाः । स्कन्द-कोपानलश् चैव रणास्त्राग्निर् बभूव ह ॥ Jss_1,14.39 // कामेतराणां देवानां मुनीनां च मुखानलः । जग्राहउर्व-मुनिस् तत्र तेजसि ब्रह्मणः सुतः ॥ Jss_1,14.40 // स्व-दक्षिणोरौ स मुनिः संस्थाप्य वेद-मन्त्रतः । ब्रह्मणं च नमस्-कृत्य शङ्करं तपसे ययौ ॥ Jss_1,14.41 // कालेन तस्मान् निःसृत्य समुद्रे vìavÃnala÷ / स बभूव पुरा पुत्र परमौर्वानलः स्वयम् ॥ Jss_1,14.42 // कामाग्निम् उल्वणं दृष्ट्वा विचिन्त्य मनसा विधिः । समालोच्य सुरैः सार्धं मुनीन्द्रैः सह संसदि ॥ Jss_1,14.43 // अजुहाव स्त्रियः सर्वाः सुव्रताश् च पति-व्रताः । आयुयुर् योषितः सर्वास् ता ऊचुः कमलोद्भवम् ॥ Jss_1,14.44 // स्त्रिय ऊचुः किम् अस्मान् ब्रूहि भगवन् शाधि नः करवाम किम् । आलोच्य मनसा सर्वं देहि भारं वयं स्त्रियः ॥ Jss_1,14.45 // ब्रह्मोवाच गृहीत्वा मदनाग्निं च मैथुने सुख-दायकम् । विश्वे च योषितः सर्वाः शश्वत्-कामा भवन्तु च ॥ Jss_1,14.46 // ब्रह्मणश् च वचः श्रुत्वा कोप-रक्तास्य-लोचनः । तम् ऊचुः योषितः सर्वा भयं त्यक्त्वा च संसदि ॥ Jss_1,14.47 // स्त्रिय ऊचुः धिक् त्वां जगद्-विधिं व्यर्थं चकार परमेश्वरः । अपूज्यो मोहिनी-शापात् पुत्र-शापेन साम्प्रतम् ॥ Jss_1,14.48 // गृहीत्वा मदनाग्निं च पुरुषाश् च तथा स्त्रियः । नित्यं दहन्ति सततं वास्तवं दुःसहं परम् ॥ Jss_1,14.49 // तद्-एक-भागः पुरुषे त्रि-भागश् चापि योषिति । तेन दुग्धाः स्त्रियः सर्वाश् चास्माकम् अपरेण किम् ॥ Jss_1,14.50 // समर्पणं चेत् पुरुषे यद् यस्मासु स्मरानलः । भस्मी-भूतं करिष्यामो रक्षिता को भवेत् तव ॥ Jss_1,14.51 // पति-व्रता-वचः श्रुत्वा तम् उवाच शिवः स्वयम् । हितं सत्यं निति-सारं परिणाम-सुखावहम् ॥ Jss_1,14.52 // अथ कुलटोत्पत्तिः श्री-महा-देव उवाच त्यज द्वन्द्वं महा-भाग सुव्रताभिः सहाधुना । पति-व्रतानां तेजश् च सर्वेभ्यश् च परं भवेत् ॥ Jss_1,14.53 // निर्माणं कुरु देवेन्द्र कृत्यां स्त्री-जातिम् ईश्वर । तस्यै देहि दुःख-बीजं काम-कोपानलं परम् ॥ Jss_1,14.54 // शङ्करस्य वचः श्रुत्वा सत्वरं जगतां विधिः । ससृजे तत्-क्षणं मूर्तिं स्त्री-रूपां सुमनोहरां ॥ Jss_1,14.55 // अहो रूपम् अहो वेशम् अहो अस्या नवं वयः । अहो चक्षुः कटाक्षं च मुनीनां मोहयन् मनः ॥ Jss_1,14.56 // अहो कठिनं चारु स्तन-युग्मं सुवर्तुलम् । विचित्रं कठिनं स्थूलं श्रोणि-युग्मं च सुन्दरम् ॥ Jss_1,14.57 // नितम्ब-युग्मं वलितं चक्राकारं सुकोमलम् । श्वेत-चम्पक-वर्णाभं सर्वावयम् ईप्सितम् ॥ Jss_1,14.58 // शरत्-पार्वण-कोटीन्दु-विनिन्दास्यं सुशोभनम् । ईषद्धास्य-प्रसन्नास्यं वस्त्रेणाच्छादितं मुदा ॥ Jss_1,14.59 // वपुः सुकोमलम् चालं नाति-दीर्घं न वखरम् । वह्नि-शुद्धांशुकं रत्न-भूषणैर् भूषितं सदा ॥ Jss_1,14.60 // dìimba-कुमुदाकारं सान्द्रं सिन्दूर-सुन्दरम् । कस्तूरी-विन्दुना सार्धं स्निग्ध-चन्दन-विन्दुभिः ॥ Jss_1,14.61 // पक्व-बिम्ब-फलाकारम् अध-रौष्ठ-पुटं परम् । दन्त-पंक्ति-युगं चैव dìimba-बीज-सन्निभम् ॥ Jss_1,14.62 // सुचारु कवरी-भारं मालती-माल्य-मण्डितम् । तस्यै ददौ च कामाग्निं दृष्ट्वा तां कमलोद्भवः ॥ Jss_1,14.63 // दृष्ट्वा सा चन्द्र-रूपं च कामोन्मत्ता विचेतना । कृत्वा कटाक्षं स्मेराश्या मां भजस्वेत्य् उवाच सा ॥ Jss_1,14.64 // सस्पितः प्रययौ चन्द्रो लज्जया च सभा-तलात् । कामं दृष्ट्वा च चकमे कामार्ता सा गत-त्रपा ॥ Jss_1,14.65 // दुद्राव कामस् तस्माच् च तत्-पश्चात् सा दधाव च । जहसुर् देवताः सर्वा मुनयश् चापि संसदि ॥ Jss_1,14.66 // लज्जिता योषितः सर्वास् तां वारयितुम् अक्षमाः । सर्वे चक्रुः परीहासं स्त्री-वर्गं शङ्करादयः ॥ Jss_1,14.67 // कामं न लब्ध्वा सा च स्त्री निवृत्यागत्य संसदि । तम् अश्विनी-कुमारं चाप्य् उवाच सुर-सन्निधौ ॥ Jss_1,14.68 // कृत्या-कामिन्य् उवाच मां भजस्व रवेः पुत्र प्रियां रसवतीं मुदा । शृङ्गारे सुखदां शान्तां परां कामातुरां वरां ॥ Jss_1,14.69 // त्वया शार्धं भ्रमिष्यामि सुन्दरे गहने वने । रहसि रहसि krŬÃæ करिष्यामि दिवानिशम् ॥ Jss_1,14.70 // मधु-पानं च दास्यामि वासितं चामलं जलम् । सकर्पूरं च ताम्बूलं भोग-वस्तु मनोहरम् ॥ Jss_1,14.71 // शय्यां मनोरमां कृत्वा सपुष्प-चन्दनार्चिताम् । भगवन्तं करिष्यामि पुष्प-चन्दन-चर्चितम् ॥ Jss_1,14.72 // कुमार उवाच वचनं वद वामे माम् आत्मनो हृदयङ्गम । विहाय कपटं कान्ते कपटं धर्म-नाशनम् ॥ Jss_1,14.73 // स्त्री-धर्मं स्त्री-मनस्-कामं स्त्री-स्वभावं च कीदृशम् । तद्-आचारं कति-विधं तन् मां व्याख्यातुम् अर्हसि ॥ Jss_1,14.74 // अश्विनीज-वचः श्रुत्वा कामार्ता तम् उवाच सा । कामार्तानां क्व लज्जा च क्व भयं मानम् एव च ॥ Jss_1,14.75 // अथ कुलटा-स्वभाव-कथनम् कामिन्य् उवाच स्थानं नास्ति क्षणं नास्ति नास्ति दूती तद् उत्तमा । तेनैव युवतीनां च सतीत्वम् उपजायते ॥ Jss_1,14.76 // सुवेशं कामुकं दृष्ट्वा कामिनी मदनातुरा । तद् रात्रं च पुलकितं योनौ कण्डूयनं परं ॥ Jss_1,14.77 // विचेतना भवेत् सा च काम-ज्वर-prapŬità । सर्वं त्यजति तद्-धेतोः पुत्रं कान्तं गृहं धनम् ॥ Jss_1,14.78/ // लब्ध्वा युवानं पुरुषं देश-त्यागं करोति सा । तद्-उत्तमं पुनर् लब्ध्वा तं त्यजेत् सा क्षणेन च ॥ Jss_1,14.79 // विषं दातुं समर्था सा स्वामिनं गुणिनां वरम् । म्लेच्छं युवानं सम्प्राप्य सर्वस्वं दातुम् उत्सुका ॥ Jss_1,14.80 // त्यजेत् कुल-भयं लज्जां धर्मं बन्धुं यशः श्रियम् । सम्प्राप्य रति-शूरं च युवानं सुरतोन्मुखम् ॥ Jss_1,14.81 // सुदृश्यं सुन्दर-मुखं शश्वन्-मधुरितं वचः । हृदयं क्षुर-धाराभं को वा जानाति तन्-मनः ॥ Jss_1,14.82 // विद्युच्छटा जले रेखा चास्थिरा च यथाम्बरे । तथास्थिरा च कुलटा-प्रीतिः स्वप्नं च तद्-वचः ॥ Jss_1,14.83 // कुलटानां न सत्यं च न च धर्मो भयं दया । न लौकिकं न लज्जा स्याज् जार-जिन्ता निरन्तरम् ॥ Jss_1,14.84 // स्वप्ने जागरणे चैव भोजने शयने सदा । निरन्तरं काम-चिन्ता जारे स्नेहो न चान्यतः ॥ Jss_1,14.85 // कुलटा नर-घातिभ्यो निर्दया दुष्ट-मानसाः । जारार्थे च सुतं हन्ति बान्धवस्य च का कथा ॥ Jss_1,14.86 // न हि वेदा विदन्त्य् एवं कुलता-हृदयङ्गमम् । कथं देवास् च मुनयः सन्तो जानन्ति निश्चयम् ॥ Jss_1,14.87 // रति-शूरं प्रियं दृष्ट्वा क्षीरं घृतम् इवाचरेत् । गते वयसि जीर्णं तं विषं दृष्ट्वा त्यजेत् क्षणात् ॥ Jss_1,14.88 // न विश्वसेयुस् तां दुष्टो तस्मात् सन्तो हि सन्ततं । न रिपुः पुरुषाणां च दुष्ट-स्त्रीभ्यः परो भुवि ॥ Jss_1,14.89 // विषं मन्त्राद् उपशमं जलाद् वह्निश् च निश्चितं । अग्नेश् च कण्ठकोच्छन्नं दुर्जनः स्तवनाद् वशः ॥ Jss_1,14.90 // लुब्धो धनेन राजा च सेवया सततं वशः । मिश्रं स्वच्छ-स्वभावेन भयेन च रिपुर् वशः ॥ Jss_1,14.91 // आदरेण वशो विप्रो यौवती प्रेम-भारतः । बन्धुर् वशः समतया गुरुः प्रणतिभिः सदा ॥ Jss_1,14.92 // मूर्खो वशः कथायां च विद्वान् विद्या-विचारतः । न हि दुष्टा च कुलटा पुंसश् च वशगा भवेत् ॥ Jss_1,14.93 // स्व-कार्ये तत्-परा शश्वत् प्रीतिः कार्यानुरोधतः । न सर्वस्य वशी-भूता विना ӭङ्गारम् उल्वणम् ॥ Jss_1,14.94 // न प्रीत्या न धनेनैव न स्तवान् न सेवया । न प्राण-दानतो वेश्या वशी-भूता भवेत् क्षणम् ॥ Jss_1,14.95 // आहारो द्वि-गुणस् तासां बुद्धिस् तासां चतुर्-गुणा । षड्-गुणा मन्त्रणा तासां कामश् cëÂa-गुनः स्मृतः ॥ Jss_1,14.96 // शश्वत्-कामा च कुलटा न च तृप्तिश् च krŬayà । हविषा कृष्ण-वर्त्मेव भूय एवाभिवर्धते ॥ Jss_1,14.97 // दिवानिशं च शृङ्गारं कुरुते तत्-पुमान् यदि । न तृप्तिः कुलटानां च पुमांसं ग्रस्तुम् इच्छति ॥ Jss_1,14.98 // नाग्निस् तृप्यति këÂhÃnÃæ नापगानां महोदधिः । नान्तकः सर्व-भूतानां नासां तृप्यति सम्पदाम् ॥ Jss_1,14.99 // न श्रेयसां मनस् तृप्तं vìavÃgnir न पाथसाम् । वसुन्धरा न रजसां न पुंसां कुलटा तथा ॥ Jss_1,14.100 // इत्य् एवं कथितं किंचित् सर्वं वक्तुं च नोचितम् । लज्जा बीजं योषितां च निबोध भास्करात्मज ॥ Jss_1,14.101 // श्रुत्वा च कृत्या-स्त्री-वाक्यं जहसुर् मुनयः सुराः । चुकुपुर् योषितः सर्वाः पद्माद्या लज्जिताः सुत ॥ Jss_1,14.102 // लज्जा-नतानना लक्ष्मीर् निर्ययौ देव-मण्डलात् । तत् पश्चात् पार्वती सार्धं सरस्वत्या नतानना ॥ Jss_1,14.103 // सावित्री रोहिनी स्वाहा वारुणी च रतिः शची । सर्वा बभूवुर् एकत्र प्रचक्रुर् मन्त्रणां च ताः ॥ Jss_1,14.104 // कृत्या-स्त्रियः समाहूय ता ऊचुश् च क्रमेण च । रोधयाम् आसुर् इष्टां तां सुगोप्यां अपि योषितः ॥ Jss_1,14.105 // तस्या मुखे ददौ हस्तं सुशीला कमलालया । सलज्जिता भव सुते शान्ता चेति शुभाशिषम् ॥ Jss_1,14.106 // सरस्वती ददौ तस्यै चाभिमानं च धैर्यताम् । मौखर्यं वावदूकत्वं मन्त्रणाम् आत्म-रक्षणम् ॥ Jss_1,14.107 // सावित्री च ददौ तस्यै सौशील्यं चातिदुर्लभम् । आत्म-संगोपनं चैव गाम्भीर्यं कुलतो भयम् ॥ Jss_1,14.108 // पार्वत्य् उवाच धिक् त्वां स्व-भाव-कुलटां लज्जिता भव सुन्दरि । स्व-मानं गौरवं रक्ष ह्य् अस्माकं च स्मरातुर ॥ Jss_1,14.109 // जनि लभ पृथिव्यां च काय-व्यूहं विधाय च । पुंसाम् अष्ट-गुणं कामं लभस्व च पृथक् प्रृथक् ॥ Jss_1,14.110 // लज्जां चतुर्-गुणां चापि द्विगुणां धैर्यतां तथा । अभोगेच्छधमे गच्छ दूरं गच्छ ममान्तिकात् ॥ Jss_1,14.111 // पुंसां च द्वि-गुणः कामो वास्तवीणां च योषिताम् । लज्जा cëÂa-गुणा चापि धैर्यता च चतुर्-गुणा ॥ Jss_1,14.112 // कुल-धर्मः कुल-भयं सौशील्यं मानम् ऊर्जितम् । शश्वत् तिष्ठतु पुंस्य् एव स्त्रीषु च ममाज्ञया ॥ Jss_1,14.113 // यस्मात् सदसि सर्वेभ्यो लज्जा-हीनः सुराधमः । स्त्री-स्व-भावं च पप्रच्छ यज्ञ-भाक् न भवेत् ततः ॥ Jss_1,14.114 // अद्य-प्रभृति विश्वेषु नाग्राह्यं पाप-संयुतम् । चिकित्सकानां विदुषां न भक्ष्य ममाज्ञया ॥ Jss_1,14.115 // इत्य् एवम् उक्त्वा प्रययुर् देव्यश् च सर्व-योषितः । देवाश् च मुनयश् चापि ये चान्ये च समागतः ॥ Jss_1,14.116 // देवाश् च मुनयश् चापि ये चान्ये सर्वतः सुत । पति-व्रताणां स्त्रीणां च लज्जा बीज-स्वरूपिणी ॥ Jss_1,14.117 // इति श्री-नारद-पञ्च-रात्रे ज्ञाणामृत-सारे प्रथमैक-रात्रे कुलटोत्त्पतिर् नाम चतुर्दशो ऽध्यायः प्रथमैक-रात्रे पञ्चदशो ऽध्यायः गते नियमिते काले गन्धर्वश् चोपवर्हणः । स्व-योगेन जहौ देहं भारते प्राक्तनाद् अहो ॥ Jss_1,15.1 ॥ स जज्ञे शुद्र-योनौ च पितुः शापेन च दैवतः । विष्णु-प्रसादं भुक्त्वा च बभूव ब्रह्मणः सुतः ॥ Jss_1,15.2 ॥ विमुक्तस् तात-शापेन सम्प्राप्य ज्ञानम् उत्तमम् । प्रति-जन्म-स्मृतिस् तस्य कृष्ण-मन्त्र-प्रसादतः ॥ Jss_1,15.3 ॥ पितुः सकाशाद् आगत्य सम्प्राप चन्द्र-शेखरात् । श्री-कृष्ण-मन्त्रम् अतुलं स्वर्ग-मन्दाकिनी-तटे ॥ Jss_1,15.4 ॥ स्वर्ग-मन्दाकिनी-तीराद् गुरुणा शङ्करेण च । सहितः प्रययौ तूर्णं पार्वती-सन्निधानतः ॥ Jss_1,15.5 ॥ उवास तत्र शम्भुश् च नारदश् च महा-मुनिः । पार्वती भद्र-काली स्कन्दो गण-पतिः स्वयम् ॥ Jss_1,15.6 ॥ महा-कालश् च नन्दी च वीर-भद्रः प्रतापवान् । सिद्धा महर्षयश् च मुनयः सन्कादयः ॥ Jss_1,15.7 ॥ योगीन्द्रा ज्ञानिनः सर्वे समूचुः शम्भु-संसदि । यत् स्तोत्रं कवचं ध्यानं सुभद्राय च कानने ॥ Jss_1,15.8 ॥ नारायणर्षि-भगवान् ब्राह्मणाय ददौ पुरा । पूजा-विधानं यद् यच् च पुरश्-चरण-पूर्वकम् ॥ Jss_1,15.9 ॥ तद् एव भगवान् शम्भुः प्रददौ नारदाय च । उवाच शम्भुं देवर्षिर् योगिनां च गुरोर् गुरुम् । पार्वती-सन्निधौ तत्र नारदश् च महा-मुनिः ॥ Jss_1,15.10 // भगवन् सर्व-धर्म-ज्ञ सर्व-ज्ञ सर्व-कारण । सद् यत् पृष्टं मया पूर्वं तन् मां व्याख्यातुम् अर्हसि ॥ Jss_1,15.11 // यद् यत् पृष्टं त्वया ब्रह्मन् प्रत्येकं च क्रमेण च । पुनः प्रश्नं कुरु मुने शृण्वन्तु मत्-सभासदः ॥ Jss_1,15.12 // आध्यात्मिकं च यज् ज्ञानं वेदानां सारम् उत्तमम् । ज्ञानं ज्ञानिषु सारं यत् कृष्ण-भक्ति-प्रदं शुभं ॥ Jss_1,15.13 // निर्वाण-मुक्तिदं ज्ञानं कर्म-मूल-निकृन्तनम् । तत्-सिद्धि-योगान् मुक्तिश् च योगिनाम् अपि väcchitam ॥ Jss_1,15.14 // संसार-विषयं ज्ञानं शश्वत् सम्मोह-वेष्टितम् । आश्रमाणां समाचारं तेषां धर्म-परिष्कृतम् ॥ Jss_1,15.15 // चतुर्णां वर्णनां विधानां महेश्वर । भिक्षूणां वैष्णवानां च यतीनां ब्रह्म-चारिणाम् ॥ Jss_1,15.16 // वान-प्रस्थाश्रमाणां च पण्डितानां तथैव च । पति-व्रतानां यद् यच् च श्री-कृष्ण-पूजनं च यत् ॥ Jss_1,15.17 // यत् स्तोत्रं कवचं मन्त्रं पुरश्-चरणम् ईप्सितम् । सार्वाह्निकम् अभीष्टं च विपाकं कर्म-जीविनाम् ॥ Jss_1,15.18 // संसार-वासना-बद्धं लक्षणं प्रकृतीशयोः । तयोः परं वा यद् ब्रह्म तस्यावतार-वर्णनम् ॥ Jss_1,15.19 // कस् तत् कलावतीर्णश् च कस् तद्-अंशश् तथैव च । परिपूर्णतमः कश् च कः पूर्णः कः कलांशकः ॥ Jss_1,15.20 // कस्य वाराधने शम्भो किं फलं किं यशस् तथा । अङ्गाङ्गिनोर् भेद-फलं विस्तीर्णं निरपेक्षकम् ॥ Jss_1,15.21 // नारायणर्षि-कवचं सुभद्र-ब्राह्मणाय च । यद् दत्तं किं तद् देवेश तद्-आराध्यश् च कः सुरः ॥ Jss_1,15.22 // अति-संगोपनीयं च कवचं परमाद्भुतम् । सुदुर्लभं च विश्वेषु नोक्तं मां ब्रह्मणा पुरा ॥ Jss_1,15.23 // सनत्-कुमारो जानाति नोक्तं तेन पुरा च माम् । मया ज्ञानम् अनापृष्टं यद् यज् जानासि मङ्गलम् ॥ Jss_1,15.24 // वेद-सारम् अनुपमं कर्म-मूल-निकृन्तनम् । तन् मे कथय भद्रेश माम् एवानुग्रहं कुरु ॥ Jss_1,15.25 // अपूर्वं राधिकाख्यानं वेदेषु च सुदुर्लभम् । पुराणेष्व् इतिहासे च वेदाङ्गेषु सुदुर्लभम् ॥ Jss_1,15.26 // गुरोश् च ज्ञानोदिगरणात् ज्ञानं स्यान् मन्त्र-तन्त्रयोः । तत् तन्तं स च मन्त्रः स्यात् कृष्ण-भक्तिर् यतो भवेत् ॥ Jss_1,15.27 // ज्ञानं स्याद् विदुषां किंचिद् वेद-व्याख्यानतः प्रभो । वेद-कारण-पूज्यश् त्वं ज्ञानाधिष्ठातृ-देवता ॥ Jss_1,15.28 // तस्माद् भवान् परं ज्ञानं वद वेद-विदां वर । मां भक्तम् अनुरक्तं च शरणागतम् ईश्वर ॥ Jss_1,15.29 // नारदस्य वचः श्रुत्वा योगिनां च गुरोर् गुरुः । भगवत्या सहालोच्य ज्ञानं वक्तुं समुद्यतः ॥ Jss_1,15.30 // इत्य् एवं कथितं सर्वं पूर्वाख्यानं मनोहरम् । हरि-भक्ति-प्रदं सर्वं कर्म-मूल-निकृन्तनम् ॥ Jss_1,15.31 // इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे पञ्चदशो ऽध्यायः समाप्तश् चेदं नारद-पञ्च-रात्रैक-रात्रम्