Gopalabhatta: Haribhaktivilasa, 1-11 Based on the edition by Haridasa Sastri Input by Jan Brzezinski Missing verses / parts: Hbhv_3.52, 223, 224; 5.268; 10.294; 11.244 ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ************************************************************************* 1. Gaurava-Vilasa hari-bhakti-विलासः प्रथमो विलासः अथ मङ्गलाचरणम् चैतन्य-देवं भगवन्तम् आश्रये श्री-वैष्णवानां प्रमुदेऽञ्जसा लिखन् । आवश्यकं कर्म विचार्य साधुभिः सार्धं समाहृत्य समस्त-शास्त्रतः ॥ Hbhv_1.1 ॥ भक्तेर् विलासांश् चिनुते प्रबोधा- नन्दस्य शिष्यो भगवत्-प्रियस्य । गोपाल-भट्टो रघुनाथ-दासं सन्तोषयन् रूप-सनातनौ च ॥ Hbhv_1.2 ॥ मथुरा-नाथ-पादाब्ज-प्रेम-भक्ति-विलासतः । जातं भक्ति-विलासाख्यं तद्-भक्ताः शीलयन्त्व् इमम् ॥ Hbhv_1.3 ॥ जीयासुर् आत्यन्तिक-भक्ति-निष्ठाः श्री-वैष्णवा माथुर-मण्डलेऽत्र । काशीश्वरः कृष्ण-वने चकास्तु श्री-कृष्ण-दासश् च स-लोकनाथः ॥ Hbhv_1.4 ॥ तत्र लेख्य-प्रतिज्ञा आदौ स-कारणं लेख्यं श्री-गुर्व्-आश्रयणं ततः । गुरुः शिष्यः परीक्षादिर् भगवान् मनवो ऽस्य च ॥ Hbhv_1.5 ॥ मन्त्राधिकारी सिद्ध्य्-आदि-शोधनं मन्त्र-संस्क्रियाः । दीक्षा नित्यं ब्राह्म-काले शुभोत्थानं पवित्रता । प्रातः स्मृत्यादि कृष्णस्य वाद्यादैश् च प्रबोधनम् ॥ Hbhv_1.6 ॥ निर्माल्योत्तारणाद्य्-आदौ मङ्गलारात्रिकं ततः । मैत्रादि-कृत्यं शौचाचमनं दन्तस्य धावनम् ॥ Hbhv_1.7 ॥ स्नानं तान्त्रिक-सन्ध्यादि देव-सद्मादि-संस्क्रिया ॥ Hbhv_1.8 ॥ तुलस्याद्याहृतिर् गेह-स्नानम् उष्णोदकादिकम् । वस्त्रं पीठं चोर्ध्व-पुण्ड्रं श्री-गोपी-चन्दनादिकम् ॥ Hbhv_1.9 ॥ चक्रादि-मुद्रा माला च गृह-सन्ध्यार्चनं गुरोः । माहात्म्यं चाथ कृष्णस्य द्वार-वेश्मान्तरार्चनम् ॥ Hbhv_1.10 ॥ पूजार्थासनम् अर्घ्यादि-स्थापनं विघ्न-वारणम् । श्री-गुर्व्-आदि-नतिर् भूत-शुद्धिः प्राण-विशोधनम् ॥ Hbhv_1.11 ॥ न्यास-मुद्रा-पञ्चकं च कृष्ण-ध्यानान्तरार्चने । पूजा पदानि श्री-मूर्ति-शालग्राम-शिलास् तथा ॥ Hbhv_1.12 ॥ द्वारकोद्भव-चक्राणि शुद्धयः पीठ-पूजनम् । आवाहनादि तन्-मुद्रा आसनादि-समर्पणम् ॥ Hbhv_1.13 ॥ स्नपनं शङ्ख-घण्टादि-वाद्यं नाम-सहस्रकम् । पुराण-पाठो वसनम् उपवीतं विभूषणम् ॥ Hbhv_1.14 ॥ गन्धः श्री-तुलसी-këÂha-चन्दनं कुसुमानि च । पत्राणि तुलसी चाङ्गोपाङ्गावरण-पूजनम् ॥ Hbhv_1.15 ॥ धूपो दीपश् च नैवेद्यं पानं होमो बलि-क्रिया । अवगण्डूषाद्यास्यवासो दिव्य-गन्धादिकं पुनः ॥ Hbhv_1.16 ॥ राजोपचारा गीतादि महा-नीराजनं तथा । शङ्खादि-वादनं साम्बु-शङ्ख-नीराजनं स्तुतिः ॥ Hbhv_1.17 ॥ नतिः प्रदक्षिणा कर्माद्य्-अर्पणं जप याचने । आगः-क्षमापणं नानागांसि निर्माल्य-धारणम् ॥ Hbhv_1.18 ॥ शङ्खाम्बु-तीर्थं तुलसी-पूजा तन्-मृत्तिकादि च । धात्री-स्नान-निषेधस्य कालो वृत्तेर् उपार्जनम् ॥ Hbhv_1.19 ॥ मध्याह्ने वैश-देवादि-श्राद्धं चानर्प्यम् अच्युते । विनार्चाम् अशने दोषास् तथानर्पित-भोजने ॥ Hbhv_1.20 ॥ नैवेद्य-भक्षणं सन्तः सत्-सङ्गो ऽसद्-असङ्गतिः । असद्-गतिर् वैष्णवोपहास-निन्दादि-दुष्फलम् ॥ Hbhv_1.21 ॥ सतां भक्तिर् विष्णु-शास्त्रं श्रीमद्-भागवतं तथा । लीला-कथा च भगवद्-धर्माः सायं निज-क्रियाः ॥ Hbhv_1.22 ॥ कर्म-पात-परीहारस् त्रिकालार्चा विशेषतः । नक्तं कृत्यान्यथो पूजा-फल-सिद्ध्य्-आदि-दर्शनम् ॥ Hbhv_1.23 ॥ विष्ण्व्-अर्थ-दानं विविधोपचारा न्यून-पूरणम् । शयनं महिमार्चायाः श्रीमन्-नाम्नस् तथाद्भुतः ॥ Hbhv_1.24 ॥ नामापराधा भक्तिश् च प्रेमाथाश्रयणादयः । पक्षेष्व् एकादशी साङ्गा श्री-द्वादश्य्-अष्टकं महत् ॥ Hbhv_1.25 ॥ कृत्यानि मार्ग-शीर्षादि-मासेषु द्वाद्शेष्व् अपि । पुरश्चरण-कृत्यानि मन्त्रं सिद्धस्य लक्षणम् ॥ Hbhv_1.26 ॥ मूर्त्याविर्भावनं मूर्ति-प्रतिष्ठा कृष्ण-मन्दिरम् । जीर्णोद्धृतिः श्री-तुलसी-विवाहो ऽनन्य-कर्म च ॥ Hbhv_1.27 ॥ तत्र श्री-गुरूपसत्ति-कारणम् कृपया कृष्ण-देवस्य तद्-भक्त-जन-सङ्गतः । भक्तेर् माहात्म्यम् आकर्ण्य ताम् इच्छन् सद्-गुरुं भजेत् ॥ Hbhv_1.28 ॥ अत्रानुभूयते नित्यं दुःख-श्रेणी परत्र च । दुःसहा श्रूयते शास्त्रात् तितीर्षेद् अपि तां सुधीः ॥ Hbhv_1.29 ॥ तथा चोक्तम् एकादश-स्कन्धे [BhP 11.9.29]- लब्ध्वा सु-दुर्लभम् इदं बहु-सम्भवान्ते मानुष्यम् अर्थ-दम् अनित्यम् अपीह धीरः । तूर्णं yateta na pated anu-मृत्यु यावन् निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ Hbhv_1.30 ॥ स्वयं श्री-भगवता च [BhP 11.20.17]- नृ-देहम् आद्यं सु-लभं सु-दुर्लभं प्लवं सु-कल्पं गुरु-कर्ण-धारम् । मयानुकूलेन नभस्वतेरितं पुमान् भवाब्धिं न तरेत् स आत्म-हा ॥ Hbhv_1.31 ॥ अथ श्री-गुरूपसत्तिः तत्रैव श्री-प्रबुद्ध-योगेश्वरोक्तौ [BhP 11.3.21]- तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥ Hbhv_1.32 ॥ स्वयं श्री-भगवद्-उक्तौ [BhP 11.10.5]- मद्-अभिज्ञं गुरुं शान्तम् उपासीत मद्-आत्मकम् ॥ Hbhv_1.33 ॥ क्रम-दीपिकायां [4.2] च -- विप्रं प्रध्वस्त-काम-प्रभृति-रिपु-घटं निर्मलाङ्गं गरिष्ठां भक्तिं कृष्णाङ्घ्रि-पङ्केरुह-युगल-रजोरागिणीम् उद्वहन्तम् । वेत्तारं वेद-शास्तागम-विमल-पथां सम्मतं सत्सु दान्तं विद्यां यः संविवित्सुः प्रवण-तनु-मना देशिकं संश्रयेत ॥ Hbhv_1.34 ॥ श्रुताव् अपि [Muï¬U 1.2.12, ChÃU 6.14.2] - तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् । आचार्यवान् पुरुषो वेद ॥ Hbhv_1.35 ॥ अथ गुरूपसत्ति-नित्यता श्री-भागवते दशम-स्कन्धे श्रुति-स्तुतौ [BhP 10.87.33] विजित-हृषीक-वायुभिर् अदान्त-मनस् तुर-गं य इह यतन्ति यन्तुम् अति-लोलम् उपाय-खिदः । व्यसन-शतान्विताः समवहाय गुरोश् चरणं वणिज इवाज सन्त्य् अकृत-कर्ण-धरा जलधौ ॥ Hbhv_1.36 ॥ श्रुतौ च [KaÂhU 1.2.9]- नैषा तर्केण मतिर् आपनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ॥ Hbhv_1.37 ॥ अथ विशेषतः श्री-गुरोर् लक्षणानि मन्त्र-मुक्तावल्याम् - अवदातान्वयः शुद्धः स्वोचिताचार-तत्-परः । आश्रमी क्रोध-रहितो वेदवित् सर्व-शास्त्रवित् ॥ Hbhv_1.38 ॥ श्रद्धावान् अनसूयश् च प्रिय-वाक् प्रिय-दर्शनः । शुचिः सुवेशस् तरुणः सर्व-भूत-हिते रतः ॥ Hbhv_1.39 ॥ धीमान् अनुद्धत-मतिः पूर्णो ऽहन्ता विमर्शकः । स-गुणो ऽर्चासु कृतधीः कृतज्ञः शिष्य-वत्सलः ॥ Hbhv_1.40 ॥ निग्रहानुग्रहे शक्तो होम-मन्त्र-परायणः । ऊहापोह-प्रकार-ज्ञः शुद्धात्मा यः कृपालयः । इत्य् आदि-लक्षणैर् युक्तो गुरुः स्याद् गरिमा-निधिः ॥ Hbhv_1.41 ॥ अगस्त्य-संहितायां च -- देवतोपासकः शान्तो विषयेष्व् अपि निःस्पृहः । अध्यात्मविद् ब्रह्म-वादी वेद-शास्त्रार्थ-कोविदः ॥ Hbhv_1.42 ॥ उद्धर्तुं चैव संहर्तुं समर्थो ब्राह्मणोत्तमः । तत्त्वज्ञो यन्त्र-मन्त्राणां मर्म-भेत्ता रहस्यवित् ॥ Hbhv_1.43 ॥ पुरश्चरण-कृद् धोम-मन्त्र-सिद्धः प्रयोगवित् । तपस्वी सत्य-वादी च गृहस्थो गुरुर् उच्यते ॥ Hbhv_1.44 ॥ विष्णु-स्मृतौ -- परिचर्या-यशो-लाभ-लिप्सुः शिष्याद् गुरुर् नहि । कृपा-सिन्धुः सुसम्पूर्णः सर्व-सत्त्वोपकारकः ॥ Hbhv_1.45 ॥ निःस्पृहः सर्वतः सिद्धः सर्व-विद्या-विशारदः । सर्व-संशय-संछेत्ता नालसो गुरुर् आहृतः ॥ Hbhv_1.46 ॥ श्री-नारद-पञ्चरात्रे श्री-भगवन्-नारद-संवादे - ब्राह्मणः सर्व-काल-ज्ञः कुर्यात् सर्वेष्व् अनुग्रहम् । तद्-अभावाद् द्विज-श्रेष्ठः शान्तात्मा भगवन्-मयः ॥ Hbhv_1.47 ॥ भावितात्मा च सर्वज्ञः शास्त्रज्ञः सत्-क्रिया-परः । सिद्धि-त्रयम् आयुक्त आचार्यत्वेऽभिषेचितः ॥ Hbhv_1.48 ॥ क्षत्र-विट्-शूद्र-जातीनां क्षत्रियो ऽनुग्रहे क्षमः । क्षत्रियस्यापि च गुरोर् भावाद् ईदृशो यदि ॥ Hbhv_1.49 ॥ वैश्यः स्यात् तेन कार्यश् च द्वये नित्यम् अनुग्रहः । सजातीयेन शूद्रेण तादृशेन महा-मते । अनुग्रहाभिषेकौ च कार्यौ शूद्रस्य सर्वदा ॥ Hbhv_1.50 ॥ किं च - varïottam'tha च गुरौ सति या विश्रुतेऽपि च । स्वदेशतो ऽथत् वान्यत्र नेदं कार्यं शुभार्थिना ॥ Hbhv_1.51 ॥ विद्यमाने तु यः कुर्यात् यत्र तत्र विपर्ययम् । तस्येहामुत्र नाशः स्यात् तस्माच् छास्त्रोक्तम् आचरेत् ॥ क्षत्र-विट्-शूद्र-जातीयः प्रातिलोम्यं न दीक्षयेत् ॥ Hbhv_1.52 ॥ पाद्मे च [पद्मप् 6.253.26]- महा-भागवतः श्रेष्ठो ब्राह्मणो वै गुरुर् नृणाम् । सर्वेषाम् एव लोकानाम् असौ पूज्यो यथा हरिः ॥ Hbhv_1.53 ॥ महाकूल-प्रसूतो ऽपि सर्व-यज्ञेषु दीक्षितः । सहस्र-शाखाध्यायी च न गुरुः स्याद् अवैष्णवः ॥ Hbhv_1.54 ॥ इति गृहीत-विष्णु-दीक्षाको विष्णु-पूजा-परो नरः । वैष्णवो ऽभिहितो ऽभिज्ञैर् इतरो ऽस्माद् अवैष्णवः ॥ Hbhv_1.55 ॥ तत्त्व-सागरे- बह्वाशी दीर्घ-सूत्री च विषयादिषु लोलुपः । हेतु-वाद-रतो दुष्टो ऽवाग्-वादी गुण-निन्दकः ॥ Hbhv_1.56 ॥ अरोमा बहु-रोमा च निन्दिताश्रम-सेवकः । काल-दन्तो ऽसितौष्ठश् च दुर्गन्धि-श्वास-वाहकः ॥ Hbhv_1.57 ॥ दुष्ट-लक्षण-सम्पन्नो यद्यपि स्वयम् ईश्वरः । बहु-प्रतिग्र्हासक्त आचार्यः श्री-क्षयावहः ॥ Hbhv_1.58 ॥ अथ शिष्य-लक्षणानि मन्त्र-मुक्तावल्याम्- शिष्यः शुद्धान्वयः श्रीमान् विनीतः प्रिय-दर्शनः । सत्य-वाक् पुण्य-चरितो ऽदभ्र-धीर् दम्भ-वर्जितः ॥ Hbhv_1.59 ॥ काम-क्रोध-परित्यागी भक्तश् च गुरु-पादयोः । देवता-प्रवणः काय-मनो-वाग्भिर् दिवा-निशम् ॥ Hbhv_1.60 ॥ नीरुजो निर्जिताशेष-पातकः श्रद्ध्यान्वितः । द्विज-देव-पितॄणां च नित्यम् अर्चा-परायणः ॥ Hbhv_1.61 ॥ युवा विनियताशेष-करणः करुणालयः । इत्य् आदि-लक्षणैर् युक्तः शिष्यो दीक्षाधिकारवान् ॥ Hbhv_1.62 ॥ एकादश-स्कन्धे च [BhP 11.10.6] -- अमान्य् अमत्सरो दक्षो निर्ममो दृठ-सौहृदः । असत्वरो ऽर्थ-जिज्ञासुर् अनसूयुर् अमोघ-वाक् ॥ Hbhv_1.63 ॥ अथापेक्ष्याः अगस्त्य-संहितायाम्- अलसा मलिनाः क्लिष्टा दाम्भिकाः कृपणास् तथा । दरिद्रा रोगिणो रुष्टा रागिणो भोग-लालसाः ॥ Hbhv_1.64 ॥ असूया-मत्सर-ग्रस्ताः शठाः परुष-वादिनः । अन्यायोपार्जित-धनाः पर-दार-रताश् च ये ॥ Hbhv_1.65 ॥ विदुषां वैरिणश् चैव अज्ञाः पण्डित-मानिनः । भ्रष्ट-व्रताश् च ये कष्ट-वृत्तयः पिशुनाः खलाः ॥ Hbhv_1.66 ॥ बह्व्-आशिनः क्रूर-चेष्टा दुरात्मनश् च निन्दित । इत्य् एवम् आदयो ऽप्य् अन्ये पापिष्ठाः पुरुषाधमाः ॥ Hbhv_1.67 ॥ अकृत्येभ्यो ऽनिवार्याश् च गुरु-शिक्षा-सहिष्णवः । एवम्भूताः परित्याज्याः शिष्यत्वे नोपकल्पिताः ॥ Hbhv_1.68 ॥ यद्य् एते ह्य् उपकल्पेरन् देवताक्रोश-भाजनाः । भवन्तीह दर्द्रास् ते पुत्र-दार-विवर्जिताः ॥ Hbhv_1.69 ॥ नारकाश् चैव देहान्ते तिर्यञ्चः प्रभवन्ति ते ॥ Hbhv_1.70 ॥ हयशीर्ष-पञ्चरात्रे- जैमिनिः सुगतश् चैव नास्तिको नग्न एव च । कपिलश् चाक्षपादश् च षड् एते हेतु-वादिनः ॥ Hbhv_1.71 ॥ एतन्-मतानुसारेण वर्तन्ते ये नराधमाः । ते हेतुवादिनः प्रोक्तास् तेभ्यस् तन्त्रं न दापयेत् ॥ Hbhv_1.72 ॥ इति तयोः परीक्षा चान्यो ऽन्यम् एकाब्दं सह-वासतः । व्यवहार-स्वभावानुभवेनैवाभिजायते ॥ Hbhv_1.73 ॥ अथ परीक्षणम् मन्त्र-मुक्तावल्यां- तयोर् वत्सर-वासेन ज्ञातान्योन्य-स्वभावयोः । गुरुता शिष्यता चेति नान्यथैवेति निश्चयः ॥ Hbhv_1.74 ॥ श्रुतिश् च- नासंवत्सर-वासिने देयात् ॥ Hbhv_1.75 ॥ सार-सङ्ग्रहेऽपि- सद्-गुरुः स्वाश्रितं शिष्यं वर्ष्म् एकं परीक्षयेत् ॥ Hbhv_1.76 ॥ राज्ञि चामात्यजा दोषाः पत्नी-पापं स्व-भर्तरि । तथा शिष्यार्जितं पापं गुरुः प्राप्नोति निश्चितम् ॥ Hbhv_1.77 ॥ क्रम-दीपिकायां तु [4.3] -- सन्तोषयेद् अकुटिलाद्रेतरान्तरात्मा तं स्वैर् धनैश् च वपुषाप्य् अनुकूलवाण्या । अब्द-त्रयङ्कमलनाभधियाऽतिधीरस् तुष्टे विवक्षतु गुराव् अथ मन्त्र-दीक्षाम् ॥ Hbhv_1.78 ॥ अथ विशेषतः श्री-गुरु-सेवा-विधिः कौर्मे श्री-व्यास-गीतायाम्- उदकुम्भं कुशान् पुष्पं समिधो ऽस्याहरेत् सदा । मार्जनं लेपनं नित्यम् अङ्गानां वाससां चरेत् ॥ Hbhv_1.79 ॥ नास्य निर्माल्य-शयनं पादुकोपासनहाव् अपि । आक्रामेद् आसनं छ्यायाम् आसन्दीं वा कदाचन ॥ Hbhv_1.80 ॥ साधयेद् दन्त-këÂhÃdÅn कृत्यं चास्मै निवेदयेएत् ॥ Hbhv_1.81 ॥ अनापृच्छ्य न गन्तव्यं भवेत् प्रिय-हिते रसः । न पादौ सारयेद् अस्य सन्निधाने कदाचन ॥ Hbhv_1.82 ॥ जृम्भा-हास्यादिकं चैव कण्ठ-प्रावरणं तथा । वर्जयेत् सन्निधौ नित्यम् अथास्फोटनम् एव च ॥ Hbhv_1.83 ॥ किं च- श्रेयस् तु गुरुवद् वृत्तिर् नित्यम् एव समाचरेत् । गुरु-पुत्रेषु दारेषु गुरोश् चैव स्व-बन्धुषु ॥ Hbhv_1.84 ॥ उत्सादनं वै गात्राणां स्नापनोच्छिष्ट-भोजने । न कुर्याद् गुरु-पुत्रस्य पादयोः शौचम् एव च ॥ Hbhv_1.85 ॥ गुरुवत् परिपूज्याश् च स-वर्णा गुरु-योषितः । असवर्णास् तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥ Hbhv_1.86 ॥ अभ्यञ्जनं स्नापनं च गात्रोत्सादनम् एव च । गुरु-पत्न्या च कार्याणि केशानां च प्रसाधनम् ॥ Hbhv_1.87 ॥ देव्य्-आगमे श्री-शिवोक्तौ- गुरु-शय्यासनं यानं पादुके पाद-पीठकम् । स्नानोदकं तथा छायां लङ्घयेन् न कदाचन ॥ Hbhv_1.88 ॥ गुरोर् अग्रे पृथक्-पूजाम् अद्वैतं च परित्यजेत् । दीक्षां व्याख्यां प्रभुत्वं च गुरोर् अग्रे विवर्जयेत् ॥ Hbhv_1.89 ॥ श्री-नारदोक्तौ- यत्र यत्र गुरुं पश्येत् तत्र तत्र k­täjali । प्रणमेत् दण्डवद् भूमौ छिन्न-मूल इव द्रुमः ॥ Hbhv_1.90 ॥ गुरोर् वाक्यासनं यानं पादुकोपानहौ तथा । वस्त्रं छायां तथा शिष्यो लङ्घयेन् न कदाचन ॥ Hbhv_1.91 ॥ श्री-मनु-स्मृतौ- (not found) नोदाहरेद् गुरोर् नाम परोक्षम् अपि केवलम् । न चैवास्यानुकुर्वीत गति-bhëaïa-चेष्टितम् ॥ Hbhv_1.92 ॥ गुरोर् गुरौ सन्निहिते गुरुवद् धृतिम् आचरेत् । न चाविसृष्टो गुरुणा स्वान् गुरून् अभिवादयेत् ॥ Hbhv_1.93 ॥ श्री-नारद-पञ्चरात्रे- यथा तथा यत्र तत्र न गृह्णीयाच् च केवलम् । अभक्त्या न गुरोर् नाम गृह्णीयाच् च यतात्मवान् ॥ Hbhv_1.94 ॥ प्रणवः श्रीस् ततो नाम विष्णु-शब्दाद् अनन्तरम् । पाद-शब्द-समेतं च नत-mÆrdhäjalÅ-युतः ॥ Hbhv_1.95 ॥ किं च- न तम् आज्ञापयेन् मोहात् तस्याज्ञां न च लङ्घयेत् । नानिवेद्य गुरोः किञ्चिद् भोक्तव्यं वा गुरोस् तथा ॥ Hbhv_1.96 ॥ अन्यत्र च- आयान्तम् अग्रतो गच्छेद् गच्छन्तं तम् अनुव्रजेत् । आसने शयने वापि न तिष्ठेद् अग्रतो गुरोः ॥ Hbhv_1.97 ॥ यत् किञ्चिद् अन्न-पानादि प्रियं द्रव्यं मनोरमम् । समर्प्य गुरवे पश्चात् स्वयं भुञ्जीत प्रत्यहम् ॥ Hbhv_1.98 ॥ श्री-विष्णु-स्मृतौ- न गुरोर् अप्रियं कुर्यात् tìita÷ pŬito ऽपि वा । नावमन्येत तद्-वाक्यं नाप्रियं हि समाचरेत् ॥ Hbhv_1.99 ॥ आचार्यस्य प्रियं कुर्यात् प्राणैर् अपि धनैर् अपि । कर्मणा मनसा वाचा स याति परमां गतिम् ॥ Hbhv_1.100 ॥ श्री-नारद-पञ्चरात्रे - यो वक्ति न्याय-रहितम् अन्यायेन शृणोति यः । ताव् उभौ नरकं घोरं व्रजतः कालम् अक्षयम् ॥ Hbhv_1.101 ॥ वैष्णव-तन्त्रे - त्रायस्व भो जगन्नाथ गुरो संसार-वह्निना । दग्धं मां काल-दष्टं च त्वाम् अहं शरणं गतः ॥ Hbhv_1.102 ॥ इति तत्र श्री-वासुदेवस्य सर्व-देव-शिरोमणेः । पादाम्बुजैक-भाग् एव दीक्षा ग्राह्या मनीषिभिः ॥ Hbhv_1.103 ॥ प्रथम-स्कन्धे [BhP 1.2.23] - सत्त्वं रजस् तम इति प्रकृतेर् गुणास् तैर् युक्तः परम-पुरुष एक इहास्य धत्ते । स्थित्य्-आदये हरि-विरिञ्चि-हरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्व-तनोर् नॄणां स्युः ॥ Hbhv_1.104 ॥ किं च [BhP 1.18.21] - अथापि यत्-पाद-नखावसृष्टं जगद् विरिञ्चोपहृतार्हणाम्भः । सेशं पुनात्य् अन्यतमो मुकुन्दात् को नाम लोके भगवत्-पदार्थः ॥ Hbhv_1.105 ॥ श्री-दशम-स्कन्धे [BhP 10.89.15] - तन् निशम्याथ मुनयो विस्मिता मुक्त-संशयाः । भूयांसं श्रद्दधुर् विष्णुं यतः शान्तिर् यतो ऽभयम् ॥ Hbhv_1.106 ॥ पाद्मे वैशाख-माहात्म्ये यम-ब्राह्मण-संवादे [पद्मप् 5.97.27] -- व्यामोहाय चराचरस्य जगतस् ते ते पुराणागमास् तां ताम् एव हि देवतां परमिकां जल्पन्तु कल्पावधि । सिद्धान्ते पुनर् एक एव भगवान् विष्णुः समस्तागम- व्यापारेषु विवेचन-व्यतिकरं नीतेषु निश्चीयते ॥ Hbhv_1.107 ॥ नारसिंहे - सत्यं सत्यं पुनः सत्यम् उत्क्षिप्य भुजम् उच्यते । वेदाच् छास्त्रं परं नास्ति न देवः केशवात् परः ॥ Hbhv_1.108 ॥ यतः पाद्मे - अरिर् मित्रं विष्ं पथ्यम् अधर्मो धर्मतां व्रजेत् । सुप्रसन्ने हृषीकेशे विपरीते विपर्ययः ॥ Hbhv_1.109 ॥ तत्रैव श्री-भगवद्-वाक्यम्- मन्-निमित्तं कृतं पापम् अपि धर्माय कल्पते । माम् अनादृत्य धर्मो ऽपि पापं स्यान् मत्-प्रभावतः ॥ Hbhv_1.110 ॥ अतएवोक्तं स्कान्दे श्री-ब्रह्म-नारद-संवादे - वासुदेवं परित्यज्य यो ऽन्यं देवम् उपासते । स्व-मातरं परित्यज्य श्वपचीं वन्दते हि सः ॥ Hbhv_1.111 ॥ तत्रैवान्यत्र - वासुदेवं परित्यज्य यो ऽन्यं देवम् उपासते । त्यक्त्वामृतं स mƬhÃtmà भुङ्क्ते हलाहलं विषम् ॥ Hbhv_1.112 ॥ महाभारते - यस् तु विष्णुं परित्यज्य मोहाद् अन्यम् उपासते । स हेम-राशिम् उत्सृज्य पांशु-राशिं जिघृक्षति ॥ Hbhv_1.113 ॥ अनादृत्य तु यो विष्णुम् अन्य-देवं समाश्रयेत् । गङ्गाम्भसः स तृष्णार्तो मृग-तृष्णां प्रधावति ॥ Hbhv_1.114 ॥ पञ्चरात्रे - यो मोहाद् विष्णुम् अन्येन हीन-देवेन दुर्मतिः । साधारणं सकृद् ब्रूते सो ऽन्त्यजो नान्त्यजो ऽन्त्यजः ॥ Hbhv_1.115 ॥ वैष्णव-तन्त्रे - न लभेयुः पुनर् भक्तिं हरेर् ऐकान्तिकीं जङाः । एकाग्र-मनसश् चापि विष्णु-सामान्य-दर्शिनः ॥ Hbhv_1.116 ॥ अन्यत्र च - यस् तु नारायणं देवं ब्रह्म-रुद्रादि-दैवतैः । समत्वेनैव वीक्षेत स pëaï¬Å भवेद् ध्रुवम् ॥ Hbhv_1.117 ॥ इति सहस्र-नाम-स्तोत्रादौ श्लोकौघाः सन्ति चेदृशाः । विशेषतः सत्त्व-निष्ठैः सेवोय् विष्णुर् न चापरः ॥ Hbhv_1.118 ॥ तथा च श्री-हरि-वंशे शिव-वाक्यम् - हरिर् एव सदाराध्यो भवद्भिः सत्त्व-संस्थितैः । विष्णु-मन्त्रं सदा विप्राः पठध्वं ध्यात केशवम् ॥ Hbhv_1.119 ॥ इति ईदृङ्-माहात्म्य-वाक्येषु सङ्गृहीतेषु सर्वतः । ग्रन्थ-बाहुल्य-दोषः स्याल् लिख्यन्तेऽपेक्षितानि तत् ॥ Hbhv_1.120 ॥ अथ श्री-वैष्णव-मन्त्र-माहात्म्यम् आगमे- मन्त्रान् श्री-मन्त्र-राजादीन् वैष्णवान् गुर्व्-अनुग्रहात् । सर्वैश्वर्यं जपन् प्राप्य याति विष्णोः परं पदम् ॥ Hbhv_1.121 ॥ पुण्यं वर्ष-सहस्रैर् यैः कृतं सुविपुलं तपः । जपन्ति वैष्णवान् मन्त्रान् नरास् ते लोक-पावनाः ॥ Hbhv_1.122 ॥ वैष्णवे च- प्रजपन् वैष्णवान् मन्त्रान् यं यं पश्यति चक्षुषा । पदा वा संस्पृशेत् सद्यो मुच्यतेऽसौ महा-भयात् ॥ Hbhv_1.123 ॥ इति लिख्यते विष्णु-मन्त्राणां महिमाथ विशेषतः । तात्पर्यतः श्री-गोपाल-मन्त्र-माहात्म्य-पुष्टये ॥ Hbhv_1.124 ॥ तत्र dvÃdaÓÃk«arëÂÃk«arayor माहात्म्यम् पद्म-पुराणे देवदूत-विकुण्डल-संवादे- साङ्गं स-मुद्रं स-न्यासं स-ऋषि-दैवतम् । स-दीक्षा-विधि स-ध्यानं स-यन्त्रं द्वादशाक्षरम् ॥ Hbhv_1.125 ॥ अष्टाक्षरं च मन्त्रेशं ये जपन्ति नरोत्तमाः । तान् दृष्ट्वा ब्रह्महा शुध्येते यतो विष्णवः स्वयम् ॥ Hbhv_1.126 ॥ शङ्खिनश् चक्रिणो भूत्वा ब्रह्मायुर् वन-मालिनः । वसन्ति वैष्णवे लोके विष्णु-रूपेण ते नराः ॥ Hbhv_1.127 ॥ तत्रैव द्वादशाक्षरयस् चतुर्थ-स्कन्धे [BhP 4.8.53] -- जपश् च परमो गुह्यः श्रूयतां मे नृपात्मज । यं सप्त-रात्रं प्रपठन् पुमान् पश्यति खेचरान् ॥ Hbhv_1.128 ॥ श्री-विष्णु-पुराणे [ViP 1.6.40] गत्वा गत्वा निवर्तन्ते चन्द्र-सूर्यादयो ग्रहाः । अद्यापि न निवर्तन्ते द्वादशाक्षर-चिन्तकाः ॥ Hbhv_1.129 ॥ अष्टाक्षरस्य, यथा नारद-पञ्चरात्रे- त्रयो वेदाः षड्-अङ्गानि छन्दांसि विविधाः सुराः । सर्वम् अष्टाक्षरान्तःस्थं यच् चान्यद् अपि वाङ्-मयम् ॥ Hbhv_1.130 ॥ सर्व-वेदान्त-सारार्थं संसारार्णव-तारणः । गतिर् अष्टाक्षरो नॄणां न पुनर् भव-काङ्क्षिणाम् ॥ Hbhv_1.131 ॥ yatrëÂÃk«ara-संसिद्धो महा-भागो महीयते । न तत्र सञ्चरिष्यन्ति व्याधि-दुर्भिक्ष-तस्कराः ॥ Hbhv_1.132 ॥ देव-दानव-गन्धर्वाः सिद्ध-विद्याधरादयः । प्रणमन्ति महात्मानम् अष्टाक्षर-विदं नरम् ॥ Hbhv_1.133 ॥ व्यक्तं हि भगवान् एव साक्षान् नारायणः स्वयम् । अष्टाक्षर-स्वरूपेण मुखेषु परिवर्तते ॥ Hbhv_1.134 ॥ पाद्मोत्तर-खण्डे [पद्मप् 6.226.18] -- एवम् अष्टाक्षरो मन्त्रो ज्ञेयः सर्वार्थ-साधकः । सर्व-दुःख-हरः श्रीमान् सर्व-मन्त्रात्मकः शुभः ॥ Hbhv_1.135 ॥ लिङ्ग-पुराणे- किम् अन्यैर् बहुभिर् मन्त्रैः किम् अन्यैर् बहुभिर् व्रतैः । नमो नारायणेति मन्त्रः सर्वार्थ-साधकः ॥ Hbhv_1.136 ॥ तस्मात् सर्वेषु कालेषु नमो नारायणेति यः । जपेत् स याति विप्रेन्द्र विष्णु-लोकं स-बान्धवः ॥ Hbhv_1.137 ॥ भविष्य-पुराणे- अष्टाक्षरो महा-मन्त्रः सर्व-पाप-हरः परः । सर्वेषां विष्णु-मन्त्राणां राजत्वे परिकीर्तितः ॥ Hbhv_1.138 ॥ श्री-शुक-व्यास-संवादे च- नमो नारायणायेति मन्त्रः सर्वार्थ-साधकः । भक्तानां जपतां तात स्वर्ग-मोक्ष-फल-प्रदः ॥ Hbhv_1.139 ॥ एष एव परो मोक्ष एष स्वर्ग उदाहृतः । सर्व-वेद-रहस्येभ्यः सार एष समुद्धृतः ॥ Hbhv_1.140 ॥ विष्णुना वैष्णवानां तु हिताय मनुना पुरा । कीर्तितः सर्व-पापघ्नः सर्व-काम-प्रदायकः ॥ Hbhv_1.141 ॥ नारायणाय नम इत्य् अयम् एव सत्यं संसार-घोर-विष-संहरणाय मन्त्रः । शृण्वन्तु सत्य-मतयो मुदितास् तरागा उच्चैस् तराम् उपदिशाम्य् अहम् ऊर्ध्व-बाहुः ॥ Hbhv_1.142 ॥ भूत्वोर्ध्व-बाहुर् अद्याहं सत्य-पूर्वं ब्रवीमि वः । हे पुत्र-शिष्याः शृणुत न मन्त्रो ऽष्टाक्षरात् परः ॥ Hbhv_1.143 ॥ अतएवोक्तं गारुडे- आसीनो वा शयानो वा तिष्ठानो यत्र तत्र वा । नमो नारायणेति मन्त्रैक-शरणो भवेत् ॥ Hbhv_1.144 ॥ तापनी-श्रुतिषु [नृसिंहतु 1.5.8] देवा ह वै प्रजापतिम् अब्रुवन्न् आनुष्टुभस्य मन्त्र-राजस्य नारसिंहस्य फलं नो ब्रूहि भगव इति स होवाच प्रजापतिर्य एतं मन्त्र-राजं नारसिंहम् आनुष्टुभं नित्यम् अधीते सो ऽग्नि-पूतो भवति स वायु-पूतो भवति स आदित्य-पूतो भवति स सोम-पूतो भवति स सत्य-पूतो भवति स ब्रह्म-पूतो भवति स विष्णु-पूतो भवति स रुद्र-पूतो भवति स सर्व-पूतो भवति स सर्व-पूतो भवति ॥ Hbhv_1.145 ॥ तत्रैवान्ते [नृसिंहतु 5.9-10]- अनुपनीत-शतम् एकम् एकेनोपनीतेन तत्-समम् । उपनीत-शतम् एकम् एकेन गृहस्थेन तत्-समम् । गृहस्थ-शतम् एकम् एकेन वानप्रस्थेन तत् समं । वानप्रस्थ-शतम् एकम् एकेन यतिना तत् समं । यतीनां तु शतं पूर्णम् एकम् एकेन रुद्र-जापकेन तत्-समम् । रुद्र-जापक-शतम् एकम् एकेन अथर्व-शिरः-शिखाध्यापकेन तत्-समम् । तद् वा एतत् परमं धाम मन्त्र-राजाध्यापकस्य यत्र न सूर्यस् तपति यत्र न वायुर् वाति यत्र न चन्द्रमा भाति यत्र न नक्षत्राणि भान्ति यत्र नाग्निर् दहति यत्र न मृत्युः प्रविशति यत्र न दुःखं सदानन्दं परमानन्दं शान्तं शाश्वतं सदा-शिवं ब्रह्मादि-वन्दितं योगि-ध्येयं परमं पदं यत्र गत्वा न निवर्तन्ते योगिनः । तद् एतद् ऋचाभ्युक्तम् । तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुर् आततम् । तद् विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर् यत् परमं पदम् ॥ Hbhv_1.146 ॥ अथ श्री-राम-मन्त्राणां माहात्म्यम् अगस्त्य-संहितायाम् - सर्वेषु मन्त्र-वर्गेषु श्रेष्ठं वैष्णवम् उच्यते । गाणपत्येषु शैवेषु शाक्त-सौरेष्व् अभीष्टदम् ॥ Hbhv_1.147 ॥ वैष्णवेष्व् अपि मन्त्रेषु राम-मन्त्राः फलाधिकाः । गाणपत्य्-आदि-मन्त्रेभ्यः कोटि-कोटि-गुणाधिकाः ॥ Hbhv_1.148 ॥ विनैव दीक्षां विप्रेन्द्र पुरश्चर्यां विनैव हि । विनैव न्यास-विधिना जप-मात्रेण सिद्धिदाः ॥ Hbhv_1.149 ॥ मन्त्रेष्व् अष्टस्व् अनायास-फलदो ऽयं षड्-अक्षरः । षड्-अक्षरो ऽयं मन्त्रस् तु महाघौघ-निवारणः ॥ Hbhv_1.150 ॥ मन्त्र-राज इति प्रोक्तः सर्वेषाम् उत्तमोत्तमः । दैनन्दिनं तु दुरितं पक्ष-मास-र्तु-वर्षजम् ॥ Hbhv_1.151 ॥ सर्वं दहति निःशेषं तूलाचलम् इवानलः । ब्रह्म-हत्या-सहस्राणि ज्ञानाज्ञान-कृतानि च ॥ Hbhv_1.152 ॥ स्वर्णस् तेयसुरापान-गुरु-तल्प-युतानि च । कोटि-कोटि-सहस्राणि ह्युपपापानि यान्य् अपि । सर्वाण्य् अपि प्रणश्यन्ति राम-मन्त्रानुकीर्तनात् ॥ Hbhv_1.153 ॥ तापनी-श्रुतिषु च - य एतत्-तारकं ब्राह्मणो नित्यम् अधीते, स पाप्मानं तरति, स मृत्युं तरति, स भ्रू-हत्यां तरति, स सर्व-हत्यां तरति, स संसारं तरति, स सर्वं तरति, स विमुक्ताश्रितो भवति, सो ऽमृतत्वं च गच्छति ॥ Hbhv_1.154 ॥ अथ गोपाल-देव-मन्त्र-माहात्म्यम् मन्त्रास् तु कृष्ण-देवस्य साक्षाद् भगवतो हरेः । सर्वावतार-बीजस्य सर्वतो वीर्यवत्तमाः ॥ Hbhv_1.155 ॥ तथा च बृहद्-गौतमीये श्री-गोविन्द-वृन्दावनाख्ये - सर्वेषां मन्त्र-वर्याणां श्रेष्ठो वैष्णव उच्यते । विशेषात् कृष्ण-मनवो भोग-मोक्षैक-साधनम् ॥ Hbhv_1.156 ॥ यस्य यस्य च मन्त्रस्य यो यो देवस् तथा पुनः । अभेदात् तन्-मनूनां च देवता सैव bhëyate ॥ Hbhv_1.157 // कृष्ण एव परं ब्रह्म सच्चिदानन्द-विग्रहः । स्मृति-मात्रेण तेषां वै भुक्ति-मुक्ति-फल-प्रदः ॥ Hbhv_1.158 ॥ इति तत्रापि भगवत्तां स्वां तन्वतो गोप-लीलया । तस्य श्रेष्ठतमा मन्त्रास् तेष्व् अप्य् अष्टादशाक्षरः ॥ Hbhv_1.159 ॥ तापनी-श्रुतिषु -- ओं मुनयो ह वै ब्रह्माणम् ऊचुः । कः परमो देवः । कुतो मृत्युर् बिभेति । कस्य ज्ञानेनाखिलं ज्ञातं भवति । केनेदं विश्वं संसरतीति । तान् उ होवाच ब्राह्मणः -- कृष्णो वै परमं दैवतम् । गोविन्दान् मृत्युर् बिभेति । गोपी-जन-वल्लभ-ज्ञानेनाखिलं ज्ञातं भवति । स्वाहयेदं संसरतीति । तम् उ होचुः । कः कृष्णो गोविन्दः को ऽसौ गोपी-जन-वल्लभः कः का स्वाहेति । तान् उवाच ब्राह्मणः पाप-कर्षणो गो-भूमि-वेद-विदितो वेदिता गोपी-जनाविद्या-कला-प्रेरकस् तन्-माया चेति । सकलं परं ब्रह्मैव तत् । यो ध्यायति रसति भजति सो ऽमृतो भवति सो ऽमृतो भवतीति । ते होचुः -- किं तद्-रूपं किं रसनं कथं वाहो तद्-भजनं । तत् सर्वं विविदिषताम् आख्याहीति । तद् उ होवाच हैरण्यः -- गोप-वेशम् अभ्राभं तरुणं कल्प-द्रुमाश्रितम् ॥ Hbhv_1.160 ॥ (GTU 1.2-8) किं च, तत्रैवाग्रे -- भक्तिर् अस्य भजनम् । तद् इहामुत्रोपाधि-नैरास्येनैवामुष्मिन् मनः-कल्पनम् । एतद् एव च नैष्कर्म्यम् । कृष्णं तं विप्रा बहुधा यजन्ति गोविन्दं सन्तं बहुधाराधयन्ति । गोपीजन-वल्लभो भुवनानि दध्रे स्वाहाश्रितो जगद् एजय्जत् स्व-रेताः ॥ Hbhv_1.161 ॥ (GTU 1.14-15) वायुर् यथैको भुवनं प्रविष्टो जन्ये जन्ये पञ्च-रूपो बभूव । कृष्णस् तथैको ऽपि जगद्-धितार्थं शब्देनासौ पञ्च-पदो विभाति ॥ Hbhv_1.162 ॥ इति (GTU 1.16) किं च तत्रैवोपासन-विधि-कथनानन्तरम् - एको वशी सर्वगः कृष्ण Ŭya एको ऽपि सन् बहुधा यो विभाति । तं पीठस्थं येऽनुभजन्ति धीरास् तेषां सुखं शाश्वतं नेतरेषाम् ॥ Hbhv_1.163 ॥ (GTU) नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् । तं पीठगं येऽनुभजन्ति धीरास् तेषां सिद्धिः शाश्वती नेतरेषाम् ॥ Hbhv_1.164 ॥ एतद् विष्णोः परमं पदं ये नित्य-मुक्ताः संयजन्ते न कामान् । तेषाम् असौ गोप-रूपः प्रयत्नात् प्रकाशयेद् आत्म-पदं तदैव ॥ Hbhv_1.165 ॥ यो ब्रह्माणं विदधाति पूर्वं यो विद्यास् तस्मै गोपायति स्म कृष्णः । तं ह दैवम् आत्म-बुद्धि-प्रकाशं मुमुक्षुर् वै शरणम् अनुव्रजेत ॥ Hbhv_1.166 ॥ ओंकारेणान्तरितं ये जपन्ति गोविन्दस्य पञ्चपदं मनुम् । तेषाम् असौ दर्शयेद् आत्म-रूपं तस्मान् मुमुक्षुर् अभ्यसेन् नित्य-शान्त्यै ॥ Hbhv_1.167 ॥ तस्माद् अन्ये पञ्चपदाद् अभूवन् गोविन्दस्य मनवो मानवानाम् । दशार्णाद्यास् तेऽपि सङ्क्रन्दनाद्यैर् अभ्यस्यन्ते भूति-कामैर् यथावत् ॥ Hbhv_1.168 ॥ किं च तत्रैव -- तद् उ होवाच ब्राह्मणो ऽसाव् अनवरतं मे ध्यातः स्तुतः परार्धान्ते सो ऽबुध्यत । गोप-वेशो मे पुरुषः पुरस्ताद् आविर्बभूव । ततः प्रणतेन मयाऽनुकूलेन हृदा मह्यम् अष्टादशार्णं स्वरूपं सृष्टये दत्त्वान्तर्हितः । पुनः सिसृक्षा मे प्रादुरभूत् । तेष्व् अक्षरेषु भविष्यज्-जगद्-रूपं प्रकाशयत् । तद् इह काद् आपो । लात् पृथिवी । ईतो ऽग्निः । बिन्दोर् इन्दुः । तन्-नादाद् अर्क इति क्लीं-काराद् असृजम् । कृष्णाद् आकाशं यद् वायुर् इत्य् उत्तरात् सुरभिं विद्यां प्रादुरकार्षम् । तद्-उत्तरात् तद्-उत्तरात् स्त्री-पुमादि चेदं सकलम् इदं इति ॥ Hbhv_1.169 ॥ तथा च गौतमीय-तन्त्रे - क्लीं-काराद् असृजद् विश्वम् इति प्राह श्रुतेः शिरः । ल-कारात् पृथिवी जाता क-काराज् जल-सम्भवः ॥ Hbhv_1.170 ॥ Å-काराद् वह्निर् उत्पन्नो नादाद् आयुर् अजायत । बिन्दोर् आकाश-सम्भूतिर् इति भूतात्मको मनुः ॥ स्वा-शब्देन च क्षेत्रज्ञो हेति चित्-प्रकृतिः परा । तयोर् ऐक्य-समुद्भूतिर् मुख-वेष्टन-वर्णकः ॥ अतएव हि विश्वस्य लयः स्वाहार्णके भवेत् ॥ Hbhv_1.171 ॥ पुनश् च सा श्रुतिः -- एतस्यैव यजनेन चन्द्र-ध्वजो गत-मोहम् आत्मानं वेदयित्वा ओंकारान्तरालकं मनुम् आवर्तयत् सङ्ग-रहितो ऽभ्यानयत् । तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुर् आततम् । तस्माद् एनं नित्यम् अभ्यसेत् ॥ Hbhv_1.172 ॥ इत्य् आदि तत्रैवाग्रे -- यस्य पूर्व-पदाद् भूमिर् द्वितीयात् सलिलोद्भवः । तृतीयात् तेज उद्भूतं चतुर्थाद् गन्ध-वाहनः ॥ Hbhv_1.173 ॥ पञ्चमाद् अम्बरोत्पत्तिस् तम् एवैकं समभ्यसेत् । चन्द्र-ध्वजो ऽगमद् विष्णुः परमं पदम् अव्ययम् ॥ Hbhv_1.174 ॥ ततो विशुद्धं विमलं विशोकम् अशेष-लोभादि-निरस्त-सङ्गम् । यत् तत् पदं पञ्च-पदं तद् एव स वासुदेवो न यतो ऽन्यद् अस्ति ॥ Hbhv_1.175 ॥ तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् पञ्च-पदं वृन्दावन-सुर-भूरुह-तलासीनं सततं स-मरुद्-गणो ऽहं परमया स्तुत्या तोषयामि ॥ Hbhv_1.176 ॥ इति किं च स्तुत्य्-अनन्तरम् -- अमुं पञ्चपदं मन्त्रम् आवर्तयेद् यः स यात्य् अनायासतः केवलं तत् पदं तत् । अनेजद् एकं मनसो जवीयो नैतद् देवा आप्नुवन् पूर्वम् अर्शात् ॥ Hbhv_1.177 ॥ तस्मात् कृष्ण एव परो देवस् तं ध्यायेत् तं रसेत् तं यजेद् इति ओं तत् सद् इति ॥ Hbhv_1.178 ॥ त्रैलोक्य-संमोहन-तन्त्रे च, देवीं प्रति श्री-mahÃdevoktëÂÃdaÓÃk«ara-प्रसङ्ग एव - धर्मार्थ-काम-मोक्षाणाम् ईश्वरो जगद्-ईश्वरः । सन्ति तस्य महाभागा अवताराः सहस्रशः ॥ Hbhv_1.179 ॥ तेषां मध्येऽवताराणां बालत्वम् अतिदुर्लभम् । अमानुषाणि कर्माणि तानि तानि कृतानि च ॥ Hbhv_1.180 ॥ शापानुग्रह-कर्तृत्वे येन सर्वं प्रतिष्ठितम् । तस्य मत्न्रं प्रवक्ष्यामि साङ्गोपाङ्गम् अनुत्तमम् ॥ Hbhv_1.181 ॥ यस्य विज्ञान-मात्रेण नरः सर्वज्ञताम् इयात् । पुत्रार्थी पुत्रम् आप्नोति धर्मार्थी लभते धनम् ॥ Hbhv_1.182 ॥ सर्व-शास्त्रार्थ-पारज्ञो भवत्य् एव न संशयः । त्रैलोक्यं च वशीकुर्यात् व्याकुलीकुरुते जगत् ॥ Hbhv_1.183 ॥ मोहयेत् सकलं सो ऽपि मारयेत् सकलान् रिपून् । बहुना किम् इहोक्तेन मुमुक्षुर् मोक्षम् आप्नुयात् ॥ Hbhv_1.184 ॥ यथा चिन्तामणिः श्रेष्ठो यथा गौश् च यथा सती । यथा द्विजो यथा गङ्गा तथासौ मन्त्र उत्तमः ॥ Hbhv_1.185 ॥ यथावद् अखिल-श्रेष्ठं यथा शास्त्रं तु वैष्णवम् । यथा सुसंस्कृता वाणी तथासौ मन्त्र उत्तमः ॥ Hbhv_1.186 ॥ किं च -- अतो मया सुरेशानि प्रत्यहं जप्यते मनुः । नैतेन सदृशः कश्चिद् जगत्य् अस्मिन् चरचरे ॥ Hbhv_1.187 ॥ सनत्कुमार-कल्पेऽपि - गोपाल-विषया मन्त्रास् त्रयस्त्रिंशत् प्रभेदतः । तेषु सर्वेषु मन्त्रेषु मन्त्र-राजम् इमं शृणु ॥ Hbhv_1.188 ॥ सुप्रसन्नम् इमं मन्त्रं तन्त्रे सम्मोहनाह्वये । गोपनीयस् त्वया मन्त्रो यत्नेन मुनि-पुङ्गव ॥ Hbhv_1.189 ॥ अनेन मन्त्र-राजेन महेन्द्रत्वं पुरन्दरः । जगाम देव-देवेशो विष्णुना दत्तम् अञ्जसा ॥ Hbhv_1.190 ॥ दुर्वाससः पुरा शापाद् असौभाग्येन pŬita÷ | स एव सुभगवत्वं वै तेनैव पुनर् आप्तवान् ॥ Hbhv_1.191 ॥ बहुना किम् इहोक्तेन पुरश्चरण-साधनैः । विनापि जप-मात्रेण लभते सर्वम् ईप्सितम् ॥ Hbhv_1.192 ॥ प्रभुं श्री-कृष्ण-चैतन्यं तं नतो ऽस्मि गुरूत्तमम् । कथञ्चिद् आश्रयाद् यस्य प्राकृतो ऽप्य् उत्तमो भवेत् ॥ Hbhv_1.193 ॥ अथाधिकार-निर्णयः तान्त्रिकेषु च मन्त्रेषु दीक्षायां योषिताम् अपि । साध्वीनाम् अधिकारो ऽस्ति शूद्रादीनां च सद्-धियाम् ॥ Hbhv_1.194 ॥ तथा च स्मृत्य्-अर्थ-सारे पाद्मे च वैशाख-माहात्म्ये [पद्मप् 6.84.48, 52-4] श्री-नारदाम्बरीष-संवादे - आगमोक्तेन मार्गेण स्त्री-शूद्रैर् अपि पूजनम् । कर्तव्यं श्रद्धया विष्णोश् चिन्तयित्वा पतिं हृदि ॥ Hbhv_1.195 ॥ शूद्राणां चैव भवति नाम्ना वै देवतार्चनम् । सर्वे ऽप्य् आगम-मार्गेण कुर्युर् वेदानुकारिणा ॥ Hbhv_1.196 ॥ स्त्रीणाम् अप्य् अधिकारो ऽस्ति विष्णोर् आराधनादिषु । पति-प्रिय-रतानां च श्रुतिर् एषा सनातनी ॥ Hbhv_1.197 ॥ अगस्त्य-संहितायां श्री-राम-मन्त्र-राजम् उद्दिश्य - शुचिव्रततमाः शूद्रा धार्मिका द्विज-सेवकाः । स्त्रियः पति-व्रताश् चान्ये प्रतिलोमानुलोमजाः लोकाश् चाण्डाल-पर्यन्ताः सर्वेऽप्य् अत्राधिकारिणः ॥ Hbhv_1.198 ॥ इति गुरुश् च सिद्ध-साध्यादि-मन्त्र-दाने विचारयेत् । स्व-कुलान्य् अकुलत्वं च बाल-प्रौढत्वम् एव च ॥ Hbhv_1.199 ॥ स्त्री-पुं-नपुंसकत्वं च राशि-नक्षत्र-मेलनम् । सुप्त-प्रबोध-कालं च तथा ऋण-धनादिकम् ॥ Hbhv_1.200 ॥ अथ सिद्ध-साध्यादि-शोधनम् सरदा-तिलके - प्राक् प्रत्यग् अग्रा रेखाः स्युः पञ्च याम्योत्तराग्रगाः । तावत्यश् च चतुष्कोष्ठ-चतुष्कं मण्डलं भवेत् ॥ Hbhv_1.201 ॥ इन्द्व्-अग्नि-रुद्र-नव-नेत्र-युगेन दिक्षु ऋत्व्-अष्ट-षडश-चतुर्दश-भौतिकेषु । पाताल-पञ्चदश-वह्नि-हिमांशु-कोष्ठे वर्णांल् लिखेल् लिपि-भवान् क्रमशस् तु धीमान् ॥ Hbhv_1.202 ॥ जन्म-र्क्षाक्ष-रतौ यावन्-मन्त्रादिमाक्षरम् । चतुर्भिः कोष्ठकैस् त्व् एकम् इति कोष्ठ-चतुष्टये ॥ Hbhv_1.203 ॥ पुनः कोष्ठक-कोष्ठेषु सव्यतो जन्मभाक्षरात् । सिद्ध-साध्य-सुसिद्धारिक्रमाज् ज्ञेया विचक्ष्णैः ॥ Hbhv_1.204 ॥ सिद्धः सिध्यति कालेन साध्यस् तु जप-होमतः । सुसिद्धो ग्रह-मात्रेण अरिर् मूल-निकृन्तनः ॥ Hbhv_1.205 ॥ सिद्ध-सिद्धो यथोक्तेन द्वि-गुणात् सिद्ध-साधकः । सिद्ध-सुसिद्धो ऽर्ध-जपात् सिद्धारिर् हन्ति बान्धवान् ॥ Hbhv_1.206 ॥ साध्य-सिद्धो द्विगुणिकः साध्य-साध्यो ह्य् अनर्थकः । तत्-सुसिद्धस् त्रिगुणितात् साध्यारिर् हन्ति गोत्रजान् ॥ Hbhv_1.207 ॥ सुसिद्ध-सिद्धोर्ध-जपात् तत्-साध्यस् तु गुणाधिकात् । तत्-सुसिद्धो ग्रहाद् एव सुसिद्धारिः स्व-गोत्रहा ॥ Hbhv_1.208 ॥ अरि-सिद्धः सुतान् हन्याद् अरि-साध्यस् तु कन्यकाः । तत्-सुसिद्धस् तु पत्नी-घ्नस् तद्-अरिर् हन्ति साधकम् ॥ Hbhv_1.209 ॥ तथा च तन्त्रे, अस्य च मन्त्र-विशेषेऽपवादः - नृसिंहार्क-वराहाणां प्रासाद-प्रणवस्य च । वैदिकस्य च मन्त्रस्य सिद्धादीन् नैव शोधयेत् ॥ Hbhv_1.210 ॥ स्वप्न-लब्धे स्त्रिया दत्ते माला-मन्त्रे च त्र्य्-अक्षरे । एकाक्षरे तथा मन्त्रे सिद्धादीन् नैव शोधयेत् ॥ Hbhv_1.211 ॥ स्व-कुलान्य् अकुलत्वादि विज्ञेयं चागमान्तरात् । न विस्तर-भयाद् अत्र व्यर्थत्वाद् अपि लिख्यते ॥ Hbhv_1.212 ॥ श्रीमद्-गोपाल-देवस्य सर्वैश्वर्य-प्रदर्शिनः । तादृक्-शक्तिषु मन्त्रेषु नहि किञ्चिद् विचार्यते ॥ Hbhv_1.213 ॥ तथा च क्रम-दीपिकायाम् [1.4] सर्वेषु वर्णेषु तथाश्रमेषु नारीषु नानाह्वय-जन्मभेषु दाता फलानाम् abhivächitÃnÃæ द्राग् एव गोपालक-मन्त्र एषः ॥ Hbhv_1.214 ॥ त्रैलोक्य-संमोहन-तन्त्रे च, अष्टादशाक्षर-मन्त्रम् अधिकृत्य श्री-शिवेनोक्तम् - न चात्र शात्रवा दोषा नर्णस्वादि-विचारणा । ऋक्ष-राशि-विचारो वा न कर्तव्यो मनौ प्रिये ॥ Hbhv_1.215 ॥ केचिच् छिन्नाश् च रुद्धाश् च केचिन् मद-समुद्धताः । मलिनाः स्तम्भिताः केचित् कीलिता दूषिता अपि । एतैर् दोषैर् युतो नायं यतस् त्रिभुनोत्तमः ॥ Hbhv_1.216 ॥ इति सामान्यतश् च यथा बृहद्-गौतमीये - अथ कृष्ण-मनून् वक्ष्ये दृष्टादृष्ट-फल-प्रदान् । यान् वै विज्ञाय मुनयो लेभिरे मुक्तिम् अञ्जसा ॥ Hbhv_1.217 ॥ गृहस्था वनगाश् चैव यतयो ब्रह्मचारिणः । स्त्रियः शूद्रादयश् चैव सर्वे यत्राधिकारिणः ॥ Hbhv_1.218 ॥ नात्र चिन्त्यो ऽरि-शुद्ध्यादिर् नारि-मित्रादि-लक्षणम् । न वा प्रयास-बाहुल्यं साधने न परिश्रमः ॥ Hbhv_1.219 ॥ अज्ञान-तूल-राशेश् च अनलः क्षण-मात्रतः । सिद्ध-साध्य-सुसिद्धारि-रूपा नात्र विचारणा ॥ Hbhv_1.220 ॥ सर्वेषां सिद्ध-मन्त्राणां यतो ब्रह्माक्षरो मनुः । प्रजापतिर् अवापाग्र्यं देव-राज्यं शचीपतिः । अवापुस् त्रिदशाः स्वर्गं वागीशत्वं बृहस्पतिः ॥ Hbhv_1.221 ॥ इत्य् आदि तत्रैवान्तरे - विष्णु-भक्त्या विशेषेण किं न सिध्यति भूतले । कीटादि-ब्रह्म-पर्यन्तं गोविन्दानुग्रहान् मुने ॥ Hbhv_1.222 ॥ सर्व-सम्पत्ति-निलयाः सर्वत्राप्य् अकुतोभयाः । इत्य् आदि कथितं किञ्चिन् माहात्म्यं वो मुनीश्वराः ॥ Hbhv_1.223 ॥ आकाशे तारका यद्वत् सिन्धोः सैकत-सृष्टिवत् । एतद्-विज्ञान-मात्रेण लभेन् मुक्तिं चतुर्विधाम् ॥ Hbhv_1.224 ॥ एतद्-अन्येषु मन्त्रेषु दोषाः सन्ति परे च ये । तद्-अर्थं मन्त्र-संस्कारा लिप्यन्ते तन्त्रतो दश ॥ Hbhv_1.225 ॥ सरदा-तिलके - जननं जीवनं चेति tìanaæ रोधनं तथा । अथाभिषेको विमलीकरणाप्यायने पुनः । तर्पणं दीपनं गुप्तिर् दशैता मन्त्र-संस्क्रियाः ॥ Hbhv_1.226 ॥ मन्त्राणां मातृका-मध्याद् उद्धारो जननं स्मृतम् । प्रणवान्तरितान् कृत्वा मन्त्र-वर्णान् जपेत् सुधीः ॥ Hbhv_1.227 ॥ एतज् जीवनम् इत्य् आहुर् मन्त्र-तन्त्र-विशारदाः । मनोर् वर्णान् समालिख्य tìayec चन्दनाम्भसा ॥ Hbhv_1.228 ॥ प्रत्येकं वायुना मन्त्री tìanaæ तद् उदाहृतम् । विलिख्य मन्त्रं तं मन्त्री प्रसूनैः कर-वीरजैः ॥ Hbhv_1.229 ॥ तन्-मन्त्राक्षर-सङ्ख्यातैर् हन्याद् यत् तेन रोधनम् । स्वतन्त्रोक्त-विधानेन मन्त्री मन्त्रार्ण-सङ्ख्यया ॥ Hbhv_1.230 ॥ अश्वत्थ-पल्लवैर् मन्त्रम् अभिषिञ्चेद् विशुद्धये । संचिन्त्य मनसा मन्त्रं योतिर् मन्त्रेण निर्दहेत् ॥ Hbhv_1.231 ॥ मन्त्रे मूल-त्रयं मन्त्री विमलीकरणं त्व् इदम् । तार-व्योमाग्नि-मनु-युग-दण्डी ज्योतिर् मनुर् मतः । कुशोदकेन जप्तेन प्रत्यर्णं प्रोक्षणं मनोः ॥ Hbhv_1.232 ॥ तेन मन्त्रेण विधिवद् एतद् आप्यायनं स्मृतम् । मन्त्रेण वारिणा यन्त्रे तर्पणं तर्पणं स्मृतम् ॥ Hbhv_1.233 ॥ तार-माया-रमा-योगो मनोर् दीपनम् उच्यते । जप्यमानस्य मन्त्रस्य गोपनं त्व् अप्रकाशनम् ॥ Hbhv_1.234 ॥ बलित्वात् कृष्ण-मन्त्राणां संस्कारापेक्षणं नहि । सामान्योद्देश-मात्रेण तथाप्य् एतद् उदीरितम् ॥ Hbhv_1.235 ॥ इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे गौरवो नाम प्रथमो विलासः ************************************************************************* 2. दैक्सिक-विलस द्वितीयो विलासः दैक्षिकः तं श्रीमत्-कृष्ण-चैतन्यं वन्दे जगद्-गुरुम् । यस्यानुकम्पया श्वापि महाब्धिं सन्तरेत् सुखम् ॥ Hbhv_2.1 ॥ अथ दीक्षा-विधिः दीक्षा-विधिर् लिख्यतेऽत्रानुसृत्य क्रम-दीपिकाम् । विना दीक्षां हि पूजायां नाधिकारो ऽस्ति कर्हिचित् ॥ Hbhv_2.2 ॥ आगमे -- द्विजानाम् अनुपेतानां स्व-कर्माध्ययनादिषु । यथाधिकारो नास्तीह स्याच् चोपनयनाद् अनु ॥ Hbhv_2.3 ॥ तथात्रादीक्षितानां तु मन्त्रदेवार्चनादिषु । नाधिकारो ऽस्त्य् अतः कुर्याद् आत्मानं शिवसंस्तुतम् ॥ Hbhv_2.4 ॥ स्कान्दे कार्त्तिक-प्रसङ्गे श्री-ब्रह्म-नारद-संवादे -- ते नराः पशवो लोके किं तेषां जीवने फलम् । यैर् न लब्धा हरेर् दीक्षा नार्चितो वा जनार्दनः ॥ Hbhv_2.5 ॥ तत्रैव श्री-रुक्माङ्गद-मोहिनी-संवादे, विष्णु-यामले च - अदिक्षितस्य वामोरु कृतं सर्वं निरर्थकम् । पशु-योनिम् अवाप्नोति दीक्षा-विरहितो जनः ॥ Hbhv_2.6 ॥ विशेषतो विष्णु-यामले - स्नेहाद् वा लोभतो वापि यो गृह्णीयाद् अदीक्षया । तस्मिन् गुरौ स-शिष्ये तु देवता-शाप आपतेत् ॥ Hbhv_2.7 ॥ विष्णु-रहस्ये च - अविज्ञाय विधानोक्तं हरि-पूजा-विधि-क्रियाम् । कुर्वन् भक्त्या समाप्नोति शत-भागं विधानतः ॥ Hbhv_2.8 ॥ दिव्यं ज्ञानं यतो दद्यात् कुर्यात् पापस्य सङ्क्षयम् । तस्माद् दीक्षेति सा प्रोक्ता देशिकैस् तत्त्वकोविदैः ॥ Hbhv_2.9 ॥ अतो गुरुं प्रणम्यैवं सर्वस्वं विनिवेद्य च । गृह्णीयाद् वैष्णवं मन्त्रं दीक्षापूर्वं विधानतः ॥ Hbhv_2.10 ॥ स्कान्दे तत्रैव श्री-ब्रह्म-नारद-संवादे - तपस्विनः कर्म-निष्ठाः श्रेष्ठास् ते वै नरा भुवि । प्राप्ता यैस् तु हरेर् दीक्षा सर्व-दुःख-विमोचिनी ॥ Hbhv_2.11 ॥ तन्त्र-सागरे च -- यथा käcanatÃæ याति कांस्यं रसविधानतः । तथा दीक्षाविधानेन द्विजत्वं जायते नृणाम् ॥ Hbhv_2.12 ॥ अथ दीक्षा-कालः -- तत्र मास-शुद्धिः आगमे - मन्त्र-स्वीकरणं चैत्रे बहु-दुःह-फल-प्रदम् । वैशाखे रत्न-लाभः स्याज् ज्यैष्ठे तु मरणं ध्रुवम् ॥ Hbhv_2.13 ॥ ëìhe बन्धु-नाशाय श्रावणे तु भयावहम् । प्रजा-हानिर् भाद्रपदे सर्वत्र शुभम् आश्विने ॥ Hbhv_2.14 ॥ कार्त्तिके धन-वृद्धिः स्यान् मार्गशीर्षे शुभ-प्रदम् । पौषे तु ज्ञान-हानिः स्यान् माघे मेधावि-वर्धनम् । फाल्गुने सर्व-वश्यत्वम् आचार्यैः परिकीर्तितम् ॥ Hbhv_2.15 ॥ क्वचिच् च - समृद्धिः श्रावणे नूनं ज्ञानं स्यात् कार्त्तिके तथा । फाल्गुनेऽपि समृद्धिः स्यान् मलमासं परित्यजेत् ॥ Hbhv_2.16 ॥ गौतमीये- मन्त्रारम्भस् तु चैत्रे स्यात् समस्त-पुरुषार्थदः । वैशाखे रत्न-लाभः स्यात् ज्यैष्ठे तु मरणं ध्रुवम् ॥ Hbhv_2.17 ॥ ëìhe बन्धु-नाशः स्यात् पूर्णायुः श्रावणे भवेत् । प्रजा-नाशो भवेद् भाद्रे आश्विने रत्न-सञ्चयः ॥ Hbhv_2.18 ॥ कार्त्तिके मन्त्र-सिद्धिः स्यात् मार्ग-शीर्षे तथा भवेत् । पौषे तु शत्रु-pŬà स्यात् माघे मेधा-विवर्धनम् । फाल्गुने सर्व-कामाः स्युर् मल-मासं परित्यजेत् ॥ Hbhv_2.19 ॥ स्कान्दे तत्रैव श्री-रुक्माङ्गद-मोहिनी-संवादे- कार्त्तिके तु कृता दीक्षा नॄणां जन्म-निकृन्तनी । तस्मात् सर्व-प्रयत्नेन दीक्षां कुर्वीत कार्त्तिके ॥ Hbhv_2.20 ॥ श्रीमद्-गोपाल-मन्त्राणां दीक्षायां तु न दुष्यति । चैत्र-मासे यद् उक्ता तद् दीक्षा तत्रैव देशिकैः ॥ Hbhv_2.21 ॥ अथ बार-शुद्धिः रवौ गुरौ तथा सोमे कर्तव्यं बुध-शुक्रयोः ॥ Hbhv_2.22 ॥ अथ नक्षत्र-शुद्धिः नारद-तन्त्रे- रोहिणी श्रवणार्द्रा च धनिष्ठा चोत्तरात्रयः । पुष्यं शतभिषश् चैव दीक्षा-नक्षत्रम् उच्यते ॥ Hbhv_2.23 ॥ क्वचिच् च- अश्विनी-रोहिणी-स्वाति-विशाखा-हस्तभेषु च । ज्येष्ठोत्तरात्रयेष्व् एव कुर्यान् मन्त्राभिषेचनम् ॥ Hbhv_2.24 ॥ अथ तिथि-शुद्धिः सार-सङ्ग्रहे- द्वितीया पञ्चमी चैव षष्ठी चैव विशेषतः । द्वादश्याम् अपि कर्तव्यं त्रयोदश्याम् अथापि च ॥ Hbhv_2.25 ॥ क्वचिच् च- पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा । त्रयोदशी च दशमी प्रशस्ता सर्व-कामदा ॥ Hbhv_2.26 ॥ | इति । एवं शुद्धे दिने शुक्ल-पक्षे शुक्र-गुरूदये । सल्-लग्ने चन्द्र-तारानुकूले दीक्षा प्रशस्यते ॥ Hbhv_2.27 ॥ अथात्रापवादः (विशेष-विधिः) रुद्र-यामले- सत्-तीर्थेऽर्क-विधु-ग्रासे तन्तु-दामन-पर्वणोः । मन्त्र-दीक्षां प्रकुर्वीत मास-र्क्षादि न शोधयेत् ॥ Hbhv_2.28 ॥ सुलग्न-चन्द्र-तारादि-बलम् अत्र सदैव हि । लब्धो ऽत्र मन्तोर् दीर्घायुः-सम्पत्-सन्तति-वर्धनः ॥ Hbhv_2.29 ॥ सूर्य-ग्रहण-कालेन समानो नास्ति कश्चन । यत्र यद् यत् कृतं सर्वम् अनन्त-फलदं भवेत् । न मास-तिथि-वारादि-शोधनं सूर्य-पर्वणि ॥ Hbhv_2.30 ॥ तत्त्व-सागरे च- दुर्लभे सद्-गुरूणां च सकृत् सङ्ग उपस्थिते । तद्-अनुज्ञा यदा लब्धा स दीक्षावसरो महान् ॥ Hbhv_2.31 ॥ ग्रामे वा यदि वारण्ये क्षेत्रे वा दिवसे निशि । आगच्छति गुरुर् दैवाद् यदा दीक्षा तदाज्ञया ॥ Hbhv_2.32 ॥ यदैवेच्छा तदा दीक्षा गुरोर् आज्ञानुरूपतः । न तीर्थं न व्रतं होमो न स्नानं न जप-क्रिया । दीक्षायाः करणं किन्तु स्वेच्छा-प्राप्ते तु सद्-गुरौ ॥ Hbhv_2.33 ॥ अथ मण्डप-निर्माण-विधिः क्रियावत्यादि-भेदेन भवेद् दीक्षा चतुर्विधा । तत्र क्रियावती दीक्षा सङ्क्षेपेणैव लिख्यते ॥ Hbhv_2.34 ॥ भूमिं संस्कृत्य तस्याङ् चार्चयित्वा वास्तु-देवताः । सप्त-हस्त-मितं कुर्यान् मण्डपं रम्य-वेदिकम् ॥ Hbhv_2.35 ॥ अष्ट-ध्वजं चतुर्धारं क्षीर-पादप-तोरणम् । त्रिगुणीकृत-sÆtrìhyaæ कुशमालाभिवेष्टितम् ॥ Hbhv_2.36 ॥ अथ कुण्ड-निर्माण-विधिः तस्मिंश् च दिशि कौवेर्यां चतुष्कोणं त्रिमेखलम् । कुण्डे कुर्याच् चतुर्विंशत्य्-अङ्गुलि-प्रमितं बुधः ॥ Hbhv_2.37 ॥ खातं त्रिमेखलोच्छ्राय-सहितं तावद् आचरेत् । तस्मात् खाताद् बहिः कुर्यात् कण्ठम् एकाङ्गुलं ध्रुवम् ॥ Hbhv_2.38 ॥ तत्राद्य्-मेखलोच्छ्राय-विस्तारौ चतुर्-अङ्गुलौ । त्र्य्-अङ्गुलौ तौ द्वितीयायास् तृतीयाया युगाङ्गुलौ ॥ Hbhv_2.39 ॥ योनिं च पश्चिमे भागे मेखला-त्रितयोपरि । षड्-अङ्गुलां च विस्तारे दैर्घ्ये च द्वादशाङ्गुलाम् ॥ Hbhv_2.40 ॥ एकाङ्गुलां तथोच्छ्राये मध्ये छिद्र-समन्विताम् । गदाधराकृतिं कुर्याद् विधिवन् मेखलान्विताम् ॥ Hbhv_2.41 ॥ शतार्ध-होमे कुण्डं स्याद् ऊर्ध्व-मुष्टि-करोन्मितम् ॥ Hbhv_2.42 ॥ शत-होमेऽरत्नि-मात्रम् सहस्रे पाणिना मितम् । लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् । चतुरस्रं कुण्ड-खातं कुर्वीताधश् च तादृशम् ॥ Hbhv_2.43 ॥ होमस् त्व् अधिक-सङ्खाकः कुण्डे वै न्यून-सङ्ख्यया । कृते कार्यो न c अन्यून-सङ्ख्याकः सङ्खयाधिके ॥ Hbhv_2.44 ॥ यथाविध्य् एव कर्तव्यं कुण्डं यत्नेन धीमता । अन्यथा बहवो दोषा भवेयुर् बहु-दुःखदाः ॥ Hbhv_2.45 ॥ तद् उक्तं तान्त्रिकैः- एवं लक्षण-संयुक्तं कुण्डम् इष्ट-फल-प्रदम् । अनेक-दोषदं कुण्डं यत्र न्यूनाधिकाम् भवेत् ॥ Hbhv_2.46 ॥ तस्मात् सम्यक् परीक्ष्यैव कर्तव्यं शुभम् इच्छता । हस्त-मात्रं स्थण्डिलं वा संक्षिप्ते होम-कर्मणि ॥ Hbhv_2.47 ॥ हारीतेनापि - विस्ताराधिक्य-हीनत्वे अल्पायुर् जायते ध्रुवम् । खाताधिक्ये भवेद् योगी हीने तु धन-संक्षयः । कुण्डे वक्रे च सन्तापो मरणं छिन्न-मेखले ॥ Hbhv_2.48 ॥ शोकस् तु मेखलोनत्वे तदाधिक्ये पशु-क्षयः । भार्या-नाशो योनि-हीने कण्ठ-हीने शुभ-क्षयः ॥ Hbhv_2.49 ॥ अङ्गुलि-परिमाणं चोक्तम्- तिर्यग्-यवोदराण्यष्टाव् ऊर्ध्वा वा ब्रीहयस् त्रयः । ज्ञेयम् अङ्गुलि-मानं तु मध्यमा मध्य-पर्वणा ॥ Hbhv_2.50 ॥ | इति । विशेषो ऽपेक्षितो ऽन्यत्र स्रक्-स्रुव-प्रक्रियादिकः । ज्ञेयो ग्रन्थान्तरात् सो ऽत्राधिक्य-भीत्या न लिख्यते ॥ Hbhv_2.51 ॥ अथ दीक्षा-मण्डल-विधिः अथोक्षिते पञ्च-गव्यैर् गन्धाम्भोभिश् च मण्डपे । यथाविधि लिखेद् दीक्षा-मण्डलं वेदिकोपरि ॥ Hbhv_2.52 ॥ तन्-मध्ये cëÂapatrÃbjaæ बहिर् वृत्त-त्रयं ततः । ततो राशींस् ततः पीठं चतुष्पाद-समन्वितम् ॥ Hbhv_2.53 ॥ तस्माद् बहिश् चतुर्दिक्षु लिखेद् वीथी-चतुष्टयम् । शोभापशोभा-koïìhyaæ ततो द्वार-चतुष्टयम् ॥ Hbhv_2.54 ॥ अथ दीक्षाङ्ग-पूजा प्रातः-कृत्यं गुरुः कृत्वा यथा-स्थानं न्यसेत् ततः । शङ्खं पूजोपचारांश् च पुरो-लेख्य-प्रकारतः ॥ Hbhv_2.55 ॥ तत्रादौ कुम्भ-स्थापन-विधिः गुरून् गणेशं चाभ्यर्च्य पीठ-पूजां विधाय च । पद्म-मध्ये न्यसेत् शालींस् तण्डुलांश् च कुशांस् तथा ॥ Hbhv_2.56 ॥ वह्नेर् दश-कला यादिवर्णाद्याश् च कुशोपरि । न्यस्याभ्यर्च्य जपंस् तारं न्यसेत् कुम्भं यथोदितम् ॥ Hbhv_2.57 ॥ ताश् चोक्ताः- धूम्रार्चिर् उष्मा ज्वलनी ज्वालिनी विस्फुलिङिनी । सुश्रीः सुरूपा कपिला हव्य-कव्यवहे अपि ॥ Hbhv_2.58 ॥ | इति । काद्यष्ठान्तैर् युता भाद्यैर् डान्तैश् चार्णैर् विलोमगैः । सूर्यस्य च कलाः कुम्भे द्वादश न्यस्य पूजयेत् ॥ Hbhv_2.59 ॥ अधुना तस्मिन् कुण्डे सूर्य-कलानां न्यासादिकं लिखति-काद्यैर् इति । ककाराद्यैष् ठ-कारान्तैर् अर्णैर् वर्णैर् युता द्वादशापि कलाः । च-कारः समुच्चये । भ-काराद्यैर् ड-कारान्तैर् वर्णैर् अपि युताः । ननु, भ-कारादीनां द्वादश-वर्णानां ड-कारान्तता कथं स्यात् ? क्रमेण क्ष-कारान्तता-प्राप्तेस् तत्राह-विलोमगैः व्युत्क्रम-प्राप्तैः । अयम् अर्थः- अनुलोम-पठित-क-काराद्यैकैकम् अक्षरं प्रतिलोम-पठित-भ-काराद्य्-एकैकाक्षरेण सहितम् आदौ सूर्य-कलासु संयोज्य न्यासादिकं कुर्याद् इति । प्रयोगश् च कं भं तपन्यै नम इत्य् आदि ॥ Hbhv_2.59 ॥ ताश् चोक्ताः- तपनी तापनी धूम्रा भ्रामरी ज्वालिनी रुचिः । सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ Hbhv_2.60 ॥ | इति । कुब्म्हान्तर् निक्षिपेन् मूल-मन्त्रेण कुसुमं सितम् । साक्षतं ससितं स्वर्णं स-रत्नं च कुशांस् तथा ॥ Hbhv_2.61 ॥ ततश् चोक्त-प्रकारेणाधार-रूपम् अग्निं कुम्भ-रूपं सूर्यं च विचिन्त्य कुम्भस्य तस्य अन्तर् मध्ये शुक्ल-कुसुमादिकं क्षिपेत् । स-सितं स-शर्करम् । तद् उक्तम्- प्रोत्तोलयित्वा तन्-मध्ये शुक्ल-पुष्पं सिता-युतम् । स्वर्णं रत्नं च कूर्चं च मूलेनैव विनिक्षिपेत् ॥ | इति । यच् च मूल-ग्रन्थार्थाद् अधिकं किंचिल् लिखते, तत् पूर्व-गतस्य यथोदितम् इत्य् अस्यानुवर्तनाद् इति ज्ञेयम् ॥ Hbhv_2.61 ॥ कुम्भं च विधिना तीर्थाम्बुना शुद्धेन पूरयेत् । जले चेन्दुकुला न्यस्य सस्वराः षोडशार्चयेत् ॥ Hbhv_2.62 ॥ ताश् चोक्ताः- अमृता मानदा पूषा तुष्टिः पुष्टी रतिर् धृतिः । शशिनी चन्द्रिका कान्तिर् ज्योत्स्ना श्रीः प्रीतिर् अङ्गदा । पूर्णा पूर्णामृता च ॥ Hbhv_2.63 ॥ | इति । शुद्धाम्बु-पूरिते शङ्खे क्षिप्त्वा gandhëÂakaæ कलाः । आवाह्य सर्वास् ताः प्राण-प्रतिष्ठाम् आचरेत् क्रमात् ॥ Hbhv_2.64 ॥ gandhëÂakaæ चोक्तम्- उशीरं कुङ्कुमं कुष्ठं बालकं चागुरुर् मुरा । जटा-मांसी चन्दनं चेतीष्टं gandhëÂakaæ हरेः ॥ Hbhv_2.65 ॥ | इति । कैश्चिच् चन्दन-कर्पूरागुरु-कुङ्कुम-रोचनाः । कक्कोल-कपि-मांस्यश् च gandhëÂakam इदं मतम् ॥ Hbhv_2.66 ॥ तथैवाकारजा वर्णैः कादिभिर् दशभिर् दश । ukÃrajëÂakÃrÃdyai÷ प-काराद्यैर् म-कार-जाः ॥ Hbhv_2.67 ॥ चतस्रो बिन्दुजाः षाद्यैश् चतुर्भिर् नाद-जाः कलाः । स्वरैः षोडशभिर् युक्ता न्यसेच् छङ्खे च षोडश ॥ Hbhv_2.68 ॥ ताश् चोक्ताः- सृष्टिर् ऋद्धिः स्मृतिर् मेधा कान्तिर् लक्ष्मीर् dh­it÷ स्थिरा । स्थितिः सिद्धिर् अकारोत्थाः कला दश समीरितः ॥ Hbhv_2.69 ॥ जरा च पालिनी शान्तिर् ऐश्वरी रति-कामिके । वरदा ह्लादिनी प्रीतिर् दीर्घा चोकार-जाः कलाः ॥ Hbhv_2.70 ॥ तीक्ष्णा रौद्रा भया निद्रा तन्तीर् क्षुत् क्रोधनी क्रिया । उत्कारी चैव मृत्युश् च मकाराक्षरजाः कलाः ॥ Hbhv_2.71 ॥ निवृत्तिश् च प्रतिष्ठा च विद्या शान्तिस् तथैव च । इन्धिका दीपिका चैव रेचिका मोचिका परा ॥ Hbhv_2.72 ॥ सूक्ष्मा सूक्ष्मामृता ज्ञानाज्ञाना चाप्य् आयनी तथा । व्यापिनी व्योम-रूपा च अनन्ता नाद-सम्भवाः ॥ Hbhv_2.73 ॥ | इति । न्यासं कलानां सर्वासां कुर्याद् एकैकशः क्रमात् । नामोच्चार्य चतुर्थान्तं तत्-तद्-वर्णैर् नमो ऽन्तकम् ॥ Hbhv_2.74 ॥ पूर्वं प्राण-प्रतिष्ठायास् तासाम् आवाहनात् परम् । ऋचः पञ्च यथा-स्थानं पठेत् ताश् चार्चयेत् कलाः ॥ Hbhv_2.75 ॥ हंशः शुचिषद् इत्य् आदौ प्रतद् विष्णुस् ततः परम् । त्र्यम्बकं तत् सवितुर् विष्णुर् योनिम् इति क्रमात् ॥ Hbhv_2.76 ॥ तच् च शङ्खोदकं कुम्भे मूल-मन्त्रेण निक्षिपेत् । पिदध्यात् तन् मुखं शक्र-वल्ली-चूतादि-पल्लवैः ॥ Hbhv_2.77 ॥ शरावेनाथ पुष्पादि-युक्तेनाच्छाद्य तत् पुनः । संवेष्ट्य वस्त्र-युग्मेन ततः कुम्भं च मण्डयेत् ॥ Hbhv_2.78 ॥ अथ कुम्भे श्री-भगवत्-पूजा-विधिः तस्मिन्न् आवाह्य कलसे परं तेजो यथा-विधि । सकलीकृत्य चाचार्यः पूजयेद् आसनादिभिः ॥ Hbhv_2.79 ॥ सकलीकरणं चोक्तम्- देवताङ्गे षड्-अङ्गानां न्यासः स्यात् सकली-कृतिः ॥ Hbhv_2.80 ॥ केचिच् चाहुः कर-न्यासौ विनाखिलैः । न्यासैस् तत्-तेजसः साङ्गीकरणं सकलीकृतः ॥ Hbhv_2.81 ॥ एवं च कुम्भे तं साङ्गोपाङ्गं सावरणं प्रभुम् । अग्रतो लेख्य-विधिनार्चयेद् भोज्यार्पणावधि ॥ Hbhv_2.82 ॥ नैवेद्यार्पणतः पश्चान् मण्डलस्य च सर्वतः । स-दीपान् पैष्टिकान् न्यस्येत् स-बीजाङ्कुर-भाजनात् ॥ Hbhv_2.83 ॥ अथ दीक्षा-होम-विधिः ततो दीक्षाङ्ग-होमार्थं कुण्डलस्य च सर्वतः । संमार्ज्य दर्भ-मार्जन्या यथा-विध्य् उपलेपयेत् ॥ Hbhv_2.84 ॥ विकीर्य सर्षपांस् तत्र गव्यैः सम्प्रोक्ष्य पञ्चभिः । मध्ये सम्पूजयेद् वास्तु-पुरुषं दिक्षु तत्-पतीन् ॥ Hbhv_2.85 ॥ शोषणादीनि कुण्डस्य कृत्वा प्रोक्ष्य कुशाम्बुभिः । उल्लिख्य चास्मिन् योन्य्-आदि-सहितं मण्डलं लिखेत् ॥ Hbhv_2.86 ॥ श्री-बीजं मध्य-योनौ च विलिख्याभुक्ष्य पूजयेत् । निधाय तत्र पुष्पादि-विष्टरं साधु कल्पयेत् ॥ Hbhv_2.87 ॥ तत्र लक्ष्मी-मृत्यु-स्नानां विष्णुं चावाह्य पूजयेत् । ताम्रादि-पात्रेणानीयाग्रतो ऽग्निं स्थापयेच् छुभ्रम् ॥ Hbhv_2.88 ॥ गन्धादिनाग्निम् अभ्यर्च्य विष्णोः sakrŬata÷ श्रिया । रेतो-रूपं विचिन्त्यामुं कुण्डं तारेण चार्चयेत् ॥ Hbhv_2.89 ॥ वैश्वानरेति मन्त्रेणाच्छाच्याग्निं तं सद्-इन्धनैः । चित्-पिङ्गलेति प्रज्वाल्योपतिष्ठेद् अग्निम् इत्य् अमुम् ॥ Hbhv_2.90 ॥ जिह्वा न्यस्येत् सप्त त्स्मिन्न् अप्य् अङ्गेष्व् अङ्ग-देवताः । षट्सु ष न्यस्य मूर्तीश् च nyasyëÂÃbhyarcayec च ताः ॥ Hbhv_2.91 ॥ सप्त-जिह्वाश् चोक्ताः- हिरण्या गगना रक्ता तथा कृष्णा च सुप्रभा । बहु-रूपाति-रूपा च सप्त जिह्वा वसोर् इमाः ॥ Hbhv_2.92 ॥ अथाङ्ग-देवताः सहस्रार्चिः स्वस्ति-पूर्ण उत्तिष्ठ-पुरुषस् तथा । धूम-व्यापी सप्त-जिह्वो धनुर्धर इति स्मृतः ॥ Hbhv_2.93 ॥ अष्ट-मूर्तयश् च जात-वेदाः सप्त-जिह्वो हव्य-वाहन एव च । अश्वोदरज-संज्ञश् च तथा वैश्वानरो ऽपरः । कौमार-तेजाश् च तथा विश्वदेव-मुखाह्वयौ ॥ Hbhv_2.94 ॥ | इति । ततो वह्निं परिस्तीर्य संस्कृताज्यं यथा-विधि । हुत्वा च व्याहृतीः पश्चात् त्रीन् वारान् जुहुयात् पुनः ॥ Hbhv_2.95 ॥ ततो ऽस्य गर्भधानादीन् विव्हान्तान् यथाक्रमम् । संस्कारान् आचरेद् उक्त-mantreïëÂÃhutais तथा ॥ Hbhv_2.96 ॥ इत्थं हि संस्कृते वह्नौ पीठम् अभ्यर्च्य तत्र च । देवम् आवाह्य गन्धादि-दीपान्त-विधिनार्चयेत् ॥ Hbhv_2.97 ॥ तं चाग्निं देव-रसनां saækalpyëÂottaraæ बुधः । सहस्रं जुहुयात् सर्पिः-शर्करा-पायसैर् युतैः ॥ Hbhv_2.98 ॥ हुत्वाज्येनाथ महती-व्याहृतीर् विधिना कृती । ग्रहर्क्ष-करणादिभ्यो बलिं दद्याद् यथोदितम् ॥ Hbhv_2.99 ॥ अथ होम-द्रव्यादि-परिमाणम् कर्ष-मात्रं घृतं होमे शुक्ति-मात्रं पयः स्मृतम् । उक्तानि पञ्च-गव्यानि तत्-समानि मनीषिभिः ॥ Hbhv_2.100 ॥ तत्-समं मधु-दुग्धान्नम् अक्ष-मात्रम् उदाहृतम् । दधि प्रसृति-मात्रं स्यात् लाजाः स्युः मुष्टि-संमिताः ॥ Hbhv_2.101 ॥ | इत्य् आदि । अथ नत्वाम्बु-पानार्थं प्रदायाचमनानि च । आत्मार्पणान्तम् अभ्यर्च्य लेख्येन विधिनाचरेत् ॥ Hbhv_2.102 ॥ अथ गुरु-शिष्य-नियमादिः व्रत-स्थं वाग्-यतं शिष्यं प्रवेश्याथ यथा-विधि । तद्-देहे मातृकां साङ्गां न्यस्याथोपदिशेच् च ताम् ॥ Hbhv_2.103 ॥ देवं सावरणं कुम्भ-गतं चानुस्मरन् गुरुः । japtvëÂottara-साहस्रं शयीत प्राश्य किंचन ॥ Hbhv_2.104 ॥ दर्भोपर्यजिने त्वैणे निविष्टो मातृकां स्मरन् । गुरुं च शिष्यो निद्राणं तां शयीत जपन् व्रती ॥ Hbhv_2.105 ॥ इति पूर्व-दिन-कृत्यम् । अथ तद्-दिन-कृत्यानि प्रातः-कृत्यं गुरुः कृत्वा कुम्भं चाभ्यर्च्य पूर्ववत् । हुत्वा दत्त्वा बलिं कर्मान्यत् कुर्यात् स्वार्पणावधि ॥ Hbhv_2.106 ॥ संहार-मुद्रया कृष्णे संयोज्यावृत्ति-देवताः । तम् चामृत-मयं ध्यात्वा स्वस्मिंश् चाग्निं विलापयेत् ॥ Hbhv_2.107 ॥ ध्वज-तोरण-दिक्-कुम्भ-मण्डपाद्य्-अधिदेवताः । सर्वा विभाव्य चिद्-रूपाः कुम्भे संयोज्य पूजयेत् ॥ Hbhv_2.108 ॥ अतो गुरुं गणेशं च विष्वक्सेनं च पूजयेत् । उद्वास्य कलसं स्पृष्ट्वा शतम् अष्टोत्तरं जपेत् ॥ Hbhv_2.109 ॥ कृतोपवासः शिष्यो ऽथत् प्रातः-कृत्यं विधाय सः । शुक्ल-वस्त्रः सुवेशः सन् विप्रान् द्रव्येण तोषयेत् ॥ Hbhv_2.110 ॥ गुरुं च भगवद्-दृष्ट्या परिक्रम्य प्रणम्य च । दत्त्वोक्तां दक्षिणां तस्मै स्व-शरीरं समर्पयेत् ॥ Hbhv_2.111 ॥ अथ दीक्षाङ्ग-पूजा तथा च दशम-स्कन्धे [BhP 10.80.41] - इयद् एव हि सच्-छिष्यैः कर्तव्यं गुरु-निष्कृतम् । यद् वै विशुद्ध-भावेन सर्वार्थात्मार्पणं गुरौ ॥ Hbhv_2.112 ॥ अथाभिषेचन-विधिः यागालयाद् उत्तरस्याम् आशायां स्नान-मण्डपे । पीठे निवेश्य तं शिष्यं कारयेच् छोषणादिकम् ॥ Hbhv_2.113 ॥ पीठ-न्यासान्तम् अखिलं मातृकान्यास-पूर्वकम् । न्यासं शिष्य-तनौ कृत्वा पीठ-मन्त्रेण पूजयेत् ॥ Hbhv_2.114 ॥ सद्-ऊर्वाक्षत-पुष्पां च मूर्ध्नि शिष्यस्य रोचनाम् । निधाय कलसं तस्यान्तिके वाद्यादिना नयेत् ॥ Hbhv_2.115 ॥ श्री-कृष्णम् अथ सम्प्रार्थ्य गुरुः कुम्भस्य वाससा । नीराज्य शिष्यं तन्-मूर्ध्नि न्यसेत् तत्-पल्लवादिकम् ॥ Hbhv_2.116 ॥ तद् उक्तम्- विधिवत् कुम्भम् उद्धृत्य तन्-मुखस्थान् सुर-द्रुमान् । शिशोः शिरसि विन्यस्य मातृकां मनसा जपेत् ॥ Hbhv_2.117 ॥ ततः कुम्भाम्भसा शिष्यं प्रोक्ष्य त्रिर् मूल-मन्त्रतः । विप्राशीर् मङ्गलोद्घोषैर् अभिषिञ्चेन् मनून् पठन् ॥ Hbhv_2.118 ॥ अथाभिषेक-मन्त्राः वशिष्ठ-संहितायाम्- सुरास् त्वाम् अभिषिञ्च्यं तु ब्रह्म-विष्णु-महेश्वराः । वासुदेवो जगन्नाथस् तथा सङ्कर्षणो विभुः ॥ Hbhv_2.119 ॥ प्रद्युम्नश् चानिरुद्धश् च भवन्तु विभवाय ते । आखण्डलो ऽग्निर् भगवान् यमो वै निरृतिस् तथा ॥ Hbhv_2.120 ॥ वरुणः पवनश् चैव धनाध्यक्षस् तथा शिवः । ब्रह्मणा सहिता ह्य् एते दिक्-पालाः पान्तु वः सदा ॥ Hbhv_2.121 ॥ कीर्तिर् लक्ष्मीर् धृतिर् मेधा पुष्टिः श्रद्धा क्रिया गतिः । बुद्धिर् लज्जा वपुः शान्तिर् माया निद्रा च भावना ॥ Hbhv_2.122 ॥ एतास् त्वाम् अभिषिञ्चन्तु राहुः केतुश् च पूजिताः । देव-दानव-गन्धर्वा यक्ष-राक्षस-पन्नगाः ॥ Hbhv_2.123 ॥ ऋषयो मुनयो गावो देव-मातर एव च । देव-पत्न्यो ध्रुवा नागा दैत्या अप्सरसां गणाः ॥ Hbhv_2.124 ॥ अस्त्राणि सर्व-शस्त्राणि राजानो वाहनानि च । औषधानि च रत्नानि कालस्यावयवाश् च ये ॥ Hbhv_2.125 ॥ सरितः सागराः शैलास् तीर्थानि जलदा नदाः । एते त्वाम् अभिषिञ्चन्तु धर्म-कामार्थ-सिद्धये ॥ Hbhv_2.126 ॥ अथ मन्त्र-कथन-विधिः परिधायांशुके शिष्य आचान्तो याग-मण्डपे । गत्वा भक्त्या गुरुं नत्वा गुरोर् आसीत दक्षिणे ॥ Hbhv_2.127 ॥ गुरुः समर्प्य गन्धादीन् पुरुषाहार-संमितम् । निवेद्य पायसं कृष्णे कुर्यात् pu«päjaliæ ततः ॥ Hbhv_2.128 ॥ साम्प्रदायिक-मुद्रादि-भूषितं तं k­täjalim । पञ्चाङ्ग-प्रमुखैर् न्यासैः कुर्यात् श्री-कृष्ण-साच्-छिशुम् ॥ Hbhv_2.129 ॥ न्यस्य पाणि-तलं मूर्ध्नि तस्य कर्णे च दक्षिणे । ऋष्य्-आदि-युक्तं विधवन् मन्त्रं वार-त्रयं वदेत् ॥ Hbhv_2.130 ॥ दीर्घ-मन्त्रं च शिष्यस्य यावद् आग्रहणं पठेत् । गुरु-दैवत-मन्त्रैक्यं शिष्यस् तं भावयन् पठेत् ॥ Hbhv_2.131 ॥ साक्षतं गुरुर् आदाय वारि शिष्यस्य दक्षिणे । करेऽर्पयेद् वदन् मन्त्रो ऽयं समो ऽस्त्व् आवयोर् इति ॥ Hbhv_2.132 ॥ स्वस्माज् ज्योतिर्मयीं विद्यां गच्छन्तीं भावयेद् गुरुः । आगतां भावयेच् छिष्यो धन्यो ऽस्मीति विशेषतः ॥ Hbhv_2.133 ॥ महा-प्रसादं शिष्याय दत्त्वा तत्-पायसं गुरुः । निदध्याद् अक्षतान् मूर्ध्नि तस्य यच्छन् शुभाशिषम् ॥ Hbhv_2.134 ॥ गुरुणा कृपया दत्तं शिष्यश् चावाप्य तं मनुम् । अष्टोत्तर-शतं जप्त्वा समयान् शृणुयात् ततः ॥ Hbhv_2.135 ॥ अथ समयाः श्री-नारद-पञ्चरात्रे- स्व-मन्त्रो नोपदेष्टव्यो वक्तव्यश् च न संसदि । गोपनीयं तथा शास्त्रं रक्षणीयं शरीरवत् ॥ Hbhv_2.136 ॥ वैष्णवानां परा भक्तिर् आचार्याणां विशेषतः । पूजनं च यथा-शक्ति तान् आपन्नांश् च पालयेत् ॥ Hbhv_2.137 ॥ प्राप्तम् आयतनाद् विष्णोः शिरसां प्रणतो वहेत् । निक्षिपेद् अम्भसि ततो न पतेद् अवनौ यथा ॥ Hbhv_2.138 ॥ सोम-सूर्यान्तरस्थं च गवाश्वत्थाग्नि-मध्यगम् । भावयेद् दैवतं विष्णुं गुरु-विप्र-शरीरगम् ॥ Hbhv_2.139 ॥ यत्र यत्र परिवादो मात्सर्याच् छ्रूयते गुरोः । तत्र तत्र न वस्तव्यं निर्यायात् संस्मरन् हरिम् ॥ Hbhv_2.140 ॥ यैः कृता च गुरोर् निन्दा विभोः शास्त्रस्य नारद । नापि तैः सह वस्तव्यं वक्तव्यं वा कथञ्चन ॥ Hbhv_2.141 ॥ प्रदक्षिणे प्रयाणे च प्रदाने च विशेषतः । प्रभाते च प्रवासे च स्व-मन्त्रं बहुशः स्मरेत् ॥ Hbhv_2.142 ॥ स्वप्ने वाक्षि-समक्षं वा आश्चर्यम् अतिहर्षदम् । अकस्माद् यदि जायेत न ख्यातव्यं गुरोर् विना ॥ Hbhv_2.143 ॥ पञ्चरात्रान्तरे- समयांश् च प्रवक्ष्यामि संक्षेपात् पञ्चरात्रकात् । न भक्षयेन् मत्स्य-मांसं कूर्म-शूकरकांस् तथा ॥ Hbhv_2.144 ॥ कांस्य-पात्रे न भुञ्जीत न प्लक्ष-बट-पत्रयोः । देवागारे न निष्ठीवेत् क्षुतं चात्र विवर्जयेत् । न सोपानत्क-चरणः प्रविशेद् अन्तरं क्वचित् ॥ Hbhv_2.145 ॥ एकादश्यां न चाश्नीयात् पक्षयोर् उभयोर् अपि । जागरं निशि कुर्वीत विशेषाच् चार्चयेद् विभुम् ॥ Hbhv_2.146 ॥ सम्मोहन-तन्त्रे च- गोपयेद् देवताम् इष्टां गोपयेद् गुरुम् आत्मनः । गोपयेच् च निजं मन्त्रं गोपयेन् निज-मालिकाम् ॥ Hbhv_2.147 ॥ | इति । चतुर्-युक्-शत-सङ्ख्येषु प्राग् गुरोः समयेषु च । शिष्येणाङ्गीकृतेष्व् एव दीक्षा कैश्चन मन्यते ॥ Hbhv_2.148 ॥ तथा च विष्णु-यामले- गुरुः परीक्षयेच् छिष्यं संवत्सरम् अतन्द्रितः । नियमान् विहितान् वर्ज्यान् श्रावयेच् च चतुःशतम् ॥ Hbhv_2.149 ॥ ब्राह्मे मुहूर्त उत्थानं महा-विष्णोः प्रबोधनम् । नीराजनं च वाद्येन प्रातः-स्नानं विधानतः ॥ Hbhv_2.150 ॥ विशुद्धाहत-युग् वस्त्र-धारणं देवतार्चनम् । गोपी-चन्दन-मृत्स्नायाः सर्वदा चोर्द्ध्व-पुण्ड्रकम् ॥ Hbhv_2.151 ॥ पञ्चायुधानां विधृतिश् चरणामृत-सेवनम् । तुलसी-मणि-मालादि-भूषा-धारणम् अन्वहम् ॥ Hbhv_2.152 ॥ शालग्राम-शिला-पूजा प्रतिमासु च भक्तितः । निर्माल्य-तुलसी-भक्षस् तुलस्य-वचयो विधेः ॥ Hbhv_2.153 ॥ विधिना तान्त्रिकी सन्ध्या शिखा-बन्धो हि कर्मणि । विष्णु-पादोदकेनैव पितॄणां तर्पण-क्रिया । महाराजोपचारैश् च शक्त्यां सम्पूजनं हरेः ॥ Hbhv_2.154 ॥ विष्णु-भक्त्य्-अविरोधेन नित्य-नैमित्तिकी क्रिया । भूत-शुद्ध्य्-आदि-करणं न्यासाः सर्वे यथा-विधि ॥ Hbhv_2.155 ॥ नवीन-फल-पुष्पादेर् भक्तितः संनिवेदनम् । तुलसी-पूजनं नित्यं श्री-भागवत-पूजनम् ॥ Hbhv_2.156 ॥ त्रि-कालं विष्णु-पूजा च पुराण-श्रुतिर् अन्वहम् । विष्णोर् निवेदितानां वै वस्त्रादीनां च धारणम् ॥ Hbhv_2.157 ॥ सर्वेषां पुण्य-कार्याणां स्वामि-दृष्ट्या प्रवर्तनम् । गुर्व्-आज्ञा-ग्रहणं तत्र विश्वासो गुरुणोदिते ॥ Hbhv_2.158 ॥ यथा-स्व-मुद्रा-रचनं गीत-नृत्यादि भक्तितः । शङ्खादि-ध्वनि-माङ्गल्य-लीलाद्य्-अभिनयो हरेः । नित्य-होम-विधानं च बलि-दानं यथा-विधि ॥ Hbhv_2.159 ॥ साधूनां स्वागतं पूजा शेष-नैवेद्य-भोजनम् । ताम्बूल-शेष-ग्रहणं वैष्णवैः सह सङ्गमः ॥ Hbhv_2.160 ॥ विशिष्ट-धर्म-जिज्ञासा दशम्यादि-दिन-त्रये । व्रते नियमतः स्वास्थ्यं सन्तोषो येन केन वै ॥ Hbhv_2.161 ॥ पर्वयात्रादि-करणं vÃsarëÂaka-सद्-विधिः । विष्णोः सर्वर्तु-चर्या च महाराजोपचारतः ॥ Hbhv_2.162 ॥ सर्वेषां वैष्णवानां च व्रतानां परिपालनम् । गुराव् ईश्वर-भावश् च तुलसी-सङ्ग्रहः सदा ॥ Hbhv_2.163 ॥ शयनाद्य्-उपचारश् च रामादीनां च चिन्तनम् ॥ Hbhv_2.164 ॥ सन्ध्ययोः शयनं नैव न शौचं मृत्तिकां विना । तिष्ठताचमनं नैव तथा गुर्वासनासनम् ॥ Hbhv_2.165 ॥ गुर्व्-अग्रे पाद-विस्तार-च्छायाया लङ्घनं गुरोः । शक्तौ स्नान-क्रिया-हानिर् देवतार्चन-लोपनम् ॥ Hbhv_2.166 ॥ देवतानां गुरूणां च प्रत्युत्थानाद्य-भावनम् । गुरोः पुरस्तात् पाण्डित्यं प्रौढ-पाद-क्रिया तथा ॥ Hbhv_2.167 ॥ अमन्त्र-तिलकाचामो नीली-वस्त्र-विधारणम् । अभक्तैः सह मैत्र्य्-आदि असच्-छास्त्र-परिग्रहः । तुच्छ-सङ्ग-सुखासक्तिर् मद्य-मांस-निषेवणम् ॥ Hbhv_2.168 ॥ मादकौषध-सेवा च मसुराद्य्-अन्न-भोजनम् । शाकं तुम्बी कलञ्जादि तथाभक्तान्न-सङ्ग्रहः । अवैष्णव-व्रतारम्भस् तथा जप्यम् अवैष्णवम् ॥ Hbhv_2.169 ॥ अभिचारादि-करणं शक्त्या गौणोपचारकम् । शोकादि-पारवश्यं च दिग्-विद्धैकादशी-व्रतम् ॥ Hbhv_2.170 ॥ शुक्लाकृष्णाविभेदश् चासद्-व्यापारो व्रते तथा । शक्तौ फलादि-भुक्तिश् च श्राद्धं चैकादशी-दिने ॥ Hbhv_2.171 ॥ द्वादश्यां च दिवा-स्वापस् तुलस्यावचयस् तथा । तत्र विष्णोर् दिवा-स्नानं श्राद्धं हर्य्-अनिवेदितैः ॥ Hbhv_2.172 ॥ वृद्धाव् अतुलसी-श्राद्धं तथा श्राद्धम् अवैष्णवम् । चरणामृत-पानेऽपि शुद्ध्य्-अर्थाचमन-क्रिया ॥ Hbhv_2.173 ॥ këÂhÃsanopavi«Âena वासुदेवस्य पूजनम् । पूजा-कालेऽसद्-आलापः कर-वीरादि-पूजनम् ॥ Hbhv_2.174 ॥ आयसं धूप-पात्रादि तिर्यक्-पुण्ड्रं प्रमादतः । पूजा चासंस्कृतैर् द्रव्यैस् तथा चञ्चल-चित्ततः ॥ Hbhv_2.175 ॥ एक-हस्त-प्रणामादि अकाले स्वामि-दर्शनम् । पर्युषितादि-दुष्टानाम् अन्नादीनां निवेदनम् ॥ Hbhv_2.176 ॥ सङ्ख्यां विना मन्त्र-जपस् तथा मन्त्र-प्रकाशनम् । सदा शक्त्यां मुख्य-लोपो गौणकाल-परिग्रहः ॥ Hbhv_2.177 ॥ प्रसादाग्रहणं विष्णोर् वर्जयेद् वैष्णवः सदा । चतुः-शतं विधीन् एतान् निषेधान् श्रावयेद् गुरुः ॥ Hbhv_2.178 ॥ अङ्गीकारे कृते bìhaæ तन्-नीराजन-पूर्वकम् । देव-पूजां कारयित्वा दक्ष-कर्णे मन्त्रं जपेत् ॥ Hbhv_2.179 ॥ | इति । ततश् चोत्थाय पूर्णात्मा दण्डवत् प्रणमेद् गुरुम् । तत्-पाद-पङ्कजं शिष्यः प्रतिष्ठाप्य स्व-मूर्धनि ॥ Hbhv_2.180 ॥ अथ न्यासान् गुरुः स्वस्मिन् कृत्वान्तर्-यजनं तथा । sëÂaæ सहस्रं तन्-मन्त्रं स्व-शक्त्य्-अक्षतये जपेत् ॥ Hbhv_2.181 ॥ शिष्यः कुम्भादि तत् सर्वं द्रवम् अन्यच् च शक्तितः । दत्त्वाभ्यर्च्य गुरुं नत्वा विप्रान् संपूज्य भोजयेत् ॥ Hbhv_2.182 ॥ श्री-गुरोर् ब्राह्मणानां च शुभाशीर्भिः समेधितः । तान् अनुज्ञाप्य गुर्वादीन् भुञ्जीत सह बन्धुभिः ॥ Hbhv_2.183 ॥ इति दीक्षा-विधानेन यो मन्त्रं लभते गुरोः । स भाग्यवान् चिरञ्जीवी कृत-कृत्यश् च जायते ॥ Hbhv_2.184 ॥ तथा च संमोहन-तन्त्रे श्री-शिवोमा-संवादे- एवं यः कुरुते मर्त्यः करे तस्य विभूतयः । अतः परं महा-भागे नान्यत् कर्मास्ति भूतले । यस्याचरण-मात्रेण साक्षात् कृष्णः प्रसीदति ॥ Hbhv_2.185 ॥ प्रायः प्रपञ्च-सारादाव् उक्तो ऽयं तान्त्रिको विधिः । दीक्षाया लिख्यते दिव्यो विधिः पौराणिको ऽधुना ॥ Hbhv_2.186 ॥ अथ वराह-पुराणोक्त-दीक्षा-विधिः इदानीं शृणु मे देवि पञ्च-पातक-नाशनम् । यजनं देव-देवस्य विष्णोः पुत्र-वसु-प्रदम् ॥ Hbhv_2.187 ॥ इह जन्मनि दारिद्र्य-व्याधि-कुष्ठादि-pŬita÷ | अलक्ष्मीवान् अपुत्रस् तु यो भवेत् पुरुषो भुवि । तस्य सद्यो भवेल् लक्ष्मीर् आयुर् वित्तं सुताः सुखम् ॥ Hbhv_2.188 ॥ दृष्ट्वा तु मण्डले देवि देवं देव्या समन्वितम् । नारायणं परं देवं यः पश्यति विधानतः ॥ Hbhv_2.189 ॥ पूजितं नव-नाभे तु षोडशाब्ज-दले तथा । आचार्य-दर्शितं देवं मन्त्र-मूर्तिम् अयोनिजम् ॥ Hbhv_2.190 ॥ कार्त्तिके मासि शुद्धायां द्वादश्यां तु विशेषतः । सर्वासु च यजेद् देवं द्वादशीषु विधानतः ॥ Hbhv_2.191 ॥ सङ्क्रान्तौ च महाभागे चन्द्र-सूर्य-ग्रहेऽपि वा । यः पश्यति हरिं देवं पूजितं गुरुणा शुभे । तस्य सद्यो भवेत् तुष्टिः पाप-ध्वंसो ऽप्य् अशेषतः ॥ Hbhv_2.192 ॥ स सामान्यो हि देवानां भवतीति न संशयः ॥ Hbhv_2.193 ॥ ब्राह्मण-क्षत्रिय-विशां शूद्राणां च परीक्षणम् । संवत्सरं गुरुः कुर्याज् जाति-शौच-क्रियादिभिः ॥ Hbhv_2.194 ॥ उपसन्नांस् ततो ज्ञात्वा हृदयेनावधारयेत् । तेऽपि भक्तिमतो ज्ञात्वा आत्मनः परमेश्वरम् । संवत्सरं गुरोर् भक्तिं कुर्युर् विष्णाव् इवाचलाम् ॥ Hbhv_2.195 ॥ संवत्सरं ततः पूर्णे गुरुं चैव प्रसादयेत् ॥ Hbhv_2.196 ॥ भगवंस् त्वत्-प्रसादेन संसारार्णव-तारणम् । इच्छामस् त्व् ऐहिकीं लक्ष्मीं विशेषेण तपोधन ॥ Hbhv_2.197 ॥ एवम् अभ्यर्थ्य मेधावी गुरुं विष्णुम् इवाग्रतः । अभ्यर्च्य तद्-अनुज्ञातो दशम्यां कार्त्तिकस्य तु ॥ Hbhv_2.198 ॥ क्षीर-वृक्ष-समुद्भूतं मन्त्रितं परमेष्ठिना । भक्षयित्वा शयीतोर्व्यां देवदेवस्य सन्निधौ ॥ Hbhv_2.199 ॥ स्वप्नान् दृष्ट्वा गुरोर् अग्रे श्रावयेत विचक्षणः । ततः शुभाशुभं तद्वद् आलपेत् परमो गुरुः । एकादश्याम् उपोष्याथ स्नात्वा देवालयं व्रजेत् ॥ Hbhv_2.200 ॥ गुरुश् च मण्डलं भूमौ कल्प्तायां तु वर्तयेत् । लक्षणैर् विविधैर् भूमिं लक्षयित्वा विधानतः ॥ Hbhv_2.201 ॥ षोडशारं लिखेच् चक्रं नव-नाभम् अथापि वा । अष्ट-पत्रम् अथो वापि लिखित्वा दर्शयेद् बुधः ॥ Hbhv_2.202 ॥ नेत्र-बन्धं प्रकुर्वीत सित-वस्त्रेण यत्नतः । वर्णानुक्रमतः शिष्यान् पुर्ष्प-हस्तान् प्रवेशयेत् ॥ Hbhv_2.203 ॥ नव-नाभं यदा कुर्यान् मण्डलं वर्णकैर् बुधः । तदानीं पूर्वतो देवम् इन्द्रम् ऐन्द्र्यां तु पूजयेत् ॥ Hbhv_2.204 ॥ लोक-पालम् अथाग्नेय्याम् अग्निं सम्पूजयेद् द्विजः । यमं तद् अनु याम्यायां नैरृत्यां निरृतिं न्यसेत् । वारुण्यां वरुणं चैव वायव्यां पवनं यजेत् ॥ Hbhv_2.205 ॥ धनदं चोत्तरे न्यस्य रुद्रम् ऐशान-गोचरे । सम्पूज्यैवं विधानेन दिक्-पत्रेषु विशेषतः । अधः-पत्रे तथा विष्णुम् अर्चयेत् परमेश्वरम् ॥ Hbhv_2.206 ॥ पूर्व-पत्रे बलं पूज्य प्रद्युम्नं दक्षिणे तथा । अनिरुद्धं तथा पूज्य पश्चिमे चोत्तरे तथा । पूजयेद् वासुदेवं तु सर्व-पातक-शान्तिदम् ॥ Hbhv_2.207 ॥ ऐशान्यां विन्यसेच् छङ्खम् आग्नेय्यां चक्रम् एव च । सौम्यायां तु गदा पूज्या वायव्यां पद्मम् एव च ॥ Hbhv_2.208 ॥ नैरृत्यां मुषलं पूज्यं दक्षिणे गरुडं तथा । वामतो विन्यसेल् लक्ष्मीं देवदेवस्य बुद्धिमान् ॥ Hbhv_2.209 ॥ धनुश् चैव च खड्गं च देवस्य पुरतो न्यसेत् । श्रीवत्सं कौस्तुभं चैव देवस्य पुरतो ऽर्चयेत् ॥ Hbhv_2.210 ॥ एवं पूज्य यथा-न्यायं देवदेवं जनार्दनम् । दिङ्-मण्डले च विन्यस्य cëÂau कुम्भान् विधानतः । वैष्णवं कलसं चैव नवमं तत्र कल्पयेत् ॥ Hbhv_2.211 ॥ स्नापयेन् मुक्ति-कामांस् तु वैष्णवेन घटेन तु । श्री-कामान् स्नापयेत् तद्वद् ऐन्द्रेणाथ घटेन तु ॥ Hbhv_2.212 ॥ जय-प्रताप-कामांस् तु आग्नेयेनाभिषेचयेत् । मृत्युञ्जय-विधानेन याम्येन स्नापनं तथा ॥ Hbhv_2.213 ॥ दुष्ट-प्रध्वंस्नायालं नैरृतेन विधीयते । शान्तये वारुण्येनाथ पाप-नाशाय वायवम् ॥ Hbhv_2.214 ॥ द्रव्य-सम्पत्ति-कामस्य कौवरेण विधीयते । रौद्रेण ज्ञान-हेतुस् तु लोक-पाल-घटास् त्व् इमे ॥ Hbhv_2.215 ॥ एकैकेन नरः स्नातः सर्व-पाप-वर्जितः । भवेद् अव्याहत-ज्ञानः श्रीमांश् च पुरुषः सदा ॥ Hbhv_2.216 ॥ किं पुनर् नवभिः स्नातो नरः पातक-वर्जितः । जायते विष्णु-सदृशः सद्यो राजाथवा पुनः ॥ Hbhv_2.217 ॥ अथवा दिक्षु सर्वासु यथा-सङ्ख्येन लोकपान् । पूजयेत् स्व-स्व-नाम्ना तु षड्-भिन्नेन विधानतः ॥ Hbhv_2.218 ॥ एवं सम्पूज्य देवांस् तु लोक-पालान् प्रसन्न-धीः । पश्चात् परीक्षितान् शिष्यान् बद्ध-नेत्रान् प्रवेशयेत् ॥ Hbhv_2.219 ॥ आग्नेय-धारणा-दग्धान् वायुना विधूतांस् ततः । सोमेनाप्य् आयितान् पश्चाच् छ्रावयेन् नियमान् बुधः ॥ Hbhv_2.220 ॥ न निन्देद् अब्राह्मणान् देवान् विष्णुं ब्राह्मणम् एव च । रुद्रम् आदियम् अग्निं च लोक-पालान् ग्रहांस् तथा । वन्देत वैष्णवं चापि पुरुषं पूर्व-दीक्षितम् ॥ Hbhv_2.221 ॥ एवं तु समयान् श्राव्य पश्चाद् धोमं तु कारयेत् । तत्त्वानि शिष्य-देहेषु विन्यस्य च विशोधयेत् ॥ Hbhv_2.222 ॥ ओं नमो भगवते विष्णवे सर्व-रूपिणे हुं स्वाहा ॥ Hbhv_2.223 ॥ षोडशाक्षर-मन्त्रेण होमयेज् ज्वलितानलः । गर्भाधानादिकाश् चैव क्रियाः सर्वाश् च कारयेत् ॥ Hbhv_2.224 ॥ त्रिभिस् त्रिभिर् आहुतिभिर् देवदेवस्य सन्निधौ । ततो ऽपनीय दृग्-बन्धं पुरः शिष्यं निवेश्य च । प्रायः पूर्वोक्त-विधिना मन्त्रं तस्मै गुरुर् दिशेत् ॥ Hbhv_2.225 ॥ होमान्ते दीक्षितः पश्चाद् दापयेद् गुरु-दक्षिणाम् । हस्त्य्-अश्व-रत्न-कटकं हेम-ग्रामादिकं नृपः ॥ Hbhv_2.226 ॥ दापयेद् गुरवे प्राज्ञो मध्यमो मध्यमां तथा । दापयेद् इतरो युग्मं सहिरण्यं यथा-विधि ॥ Hbhv_2.227 ॥ एवं कृते तु यत् पुण्यं माहात्म्यं जायते धरे । तद् अशक्यं तु गदितुम् अपि वर्ष-शतैर् अपि ॥ Hbhv_2.228 ॥ दीक्षितात्मा गुरोर् भूत्वा वाराहं शृणुयाद् यदि । तेन वेदाः पुराणानि सर्वे मन्त्राः सुसङ्ग्रहाः ॥ Hbhv_2.229 ॥ जप्ताः स्युः पुष्करे तीर्थे प्रयागे सिन्धु-सागरे । देवहूते कुरुक्षेत्रे वाराणस्यां विशेषतः ॥ Hbhv_2.230 ॥ ग्रहेण विषुवे चैव यत् फलं जपतां भवेत् । तत् फलं द्विगुणं तस्य दीक्षितो यः शृणोति च ॥ Hbhv_2.231 ॥ देवा अपि तपः कृत्वा ध्यायन्ति च वदन्ति च । कदा मे भारते वर्षे जन्म स्याद् भूत-धारिणि ॥ Hbhv_2.232 ॥ दीक्षिताश् च भविष्यामो वाराहं शृणुमः कदा । वाराहं षोडशात्मानं युक्ता देहे कदाचन । पश्यामः परमं स्थानं यद् गत्वा न पुनर् भवेत् ॥ Hbhv_2.233 ॥ एवं जल्पन्ति विबुधा मनसा चिन्तयन्ति च । वाराह-यागं कार्त्तिक्यां कदा द्रक्ष्यामहे धरे ॥ Hbhv_2.234 ॥ एष ते विधिर् उद्दिष्टो मया ते भूत-धारिणि । देव-गन्धर्व-यक्षाणां सर्वथा दुर्लभो ह्य् असौ ॥ Hbhv_2.235 ॥ एवं यो वेत्ति तत्त्वेन यश् च पश्यति मण्डलम् । यश् चेमं शृणुयाद् देवि सर्वे मुक्ता इति श्रुतिः ॥ Hbhv_2.236 ॥ अथ सङ्क्षिप्त-दीक्षा सङ्क्षिप्तश् चाथ दीक्षाया विधिर् एष विलिख्यते । मुख्य-कल्पे ह्य् अशक्तस्य जनस्य स्याद् धिताय च ॥ Hbhv_2.237 ॥ सु-मुहूर्तेऽथ सम्प्राप्ते सर्वतोभद्र-मण्डले । नूतनं गन्ध-पुष्पादि-मण्डितं कलसं न्यसेत् ॥ Hbhv_2.238 ॥ वस्त्रावृतं पयः पूर्णं पञ्च-पल्लव-संयुतम् । सर्वौषधि-पञ्च-रत्न-मृत्स्ना-सप्तक-गर्भितम् ॥ Hbhv_2.239 ॥ मृत्तिकाश् च सप्तोक्ताः- अश्व-स्थानाद् गज-स्थानाद् वल्मीकाच् च चतुष्पथात् । राज-द्वाराच् च गोष्ठाच् च नद्याः कूलान् मृदः स्मृताः ॥ Hbhv_2.240 ॥ | इति । कृष्णम् अभ्यर्च्य तं कुम्भं कुश-कूर्चेन देशिकः । देय-मन्त्रेण sëÂaæ तु सहस्रम् अभिमन्त्रयेत् ॥ Hbhv_2.241 ॥ तद्-अद्भिः पूर्ववच् छिष्यम् अभिषिच्य दिशेन् मनुम् । शिष्यो ऽर्चयेद् गुरुं भक्त्या यथा-शक्ति द्विजान् अपि ॥ Hbhv_2.242 ॥ अथोपदेशस् तत्त्व-सागरे- अत्राप्य् अशक्तः कश्चिच् चेद् अब्जम् अभ्यर्च्य साक्षतम् । तद्-ambhasÃbhi«icyëÂa वारान् मूलेन के करम् ॥ Hbhv_2.243 ॥ निधायामुं जपेत् कर्णे उपदेशेष्व् अयं विधिः । चन्द्र-सूर्य-ग्रहे तीर्थे सिद्ध-क्षेत्रे शिवालये । मन्त्र-मात्र-प्रकथनम् उपदेशः स उच्यते ॥ Hbhv_2.244 ॥ तत्र तत्रैव विशेषः श्री-नारद-पञ्चरात्रे । वित्त-लोभाद् विमुक्तस्य स्वल्प-वित्तस्य देहिनः । संसार-भय-भीतस्य विष्णु-भक्तस्य तत्त्वतः ॥ Hbhv_2.245 ॥ अग्नाव् आज्यान्विते बीजैः सलिलैः केवलैश् च वा । द्रव्य-हीनस्य कुर्वीत वचसानुग्रहं गुरुः ॥ Hbhv_2.246 ॥ यः समः सर्व-भूतेषु विरागो वीत-मत्सरः । जितेन्द्रियः शुचिर् दक्षः सर्वाङ्गावयवान्वितः ॥ Hbhv_2.247 ॥ कर्मणा मनसा वाचा भीते चाभयदः सदा । सम-बुद्धि-पदं प्राप्तस् तत्रापि भगवन्-मयः ॥ Hbhv_2.248 ॥ पञ्च-काल-परश् चैव पञ्चरात्रार्थवित् तथा । विष्णु-तत्त्वं परिज्ञाय एकं चानेक-भेदगम् । वीक्षयेन् मेदिनीं सर्वां किं पुनश् चोपसन्नतान् ॥ Hbhv_2.249 ॥ अथ मन्त्र-दान-माहात्म्यम् स्कान्दे ब्रह्म-नारद-संवादे - इह कीर्तिं वदान्यत्वं प्रजा-वृद्धिं धनं सुखम् । विद्या-दानेन लभते सात्त्विको नात्र संशयः ॥ Hbhv_2.250 ॥ यथा सुराणां सर्वेषां परमः परमेश्वरः । तथैव सर्व-दानानां विद्या-दानं परं स्मृतम् ॥ Hbhv_2.251 ॥ यावच् च पातकं तेन कृतं जन्म-शतैर् अपि । तत् सर्वं नाशम् आप्नोति विद्या-दानेन देहिनाम् ॥ Hbhv_2.252 ॥ विद्या-दानात् परं दानं न भूतं न भविष्यति । येन दत्तेन चाप्नोति शिवं परम-कारणम् ॥ Hbhv_2.253 ॥ इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे दैक्षिको नाम द्वितीयो विलासः । ************************************************************************* 3. सौचिय-विलस तृतीय-विलासः शौचीयः वन्देऽनन्ताद्भुतैश्वर्यं श्री-चैतन्यं महाप्रभुम् । नीचो ऽपि यत्-प्रसादात् स्यात् सदाचार-प्रवर्तकः ॥ Hbhv_3.1 ॥ पुंसो गृहीत-दीक्षस्य श्री-कृष्णं पूजयिष्यतः । आचारो लिख्यते कृत्यं श्रुति-स्मृत्य्-अनुसारतः ॥ Hbhv_3.2 ॥ अथ दीक्षितस्य पूजाया नित्यता लब्ध्वा मन्त्रं तु यो नित्यं नार्चयेन् मन्त्र-देवताम् । सर्व-कर्म-फलं तस्यानिष्टं यच्छति देवता ॥ Hbhv_3.3 ॥ अथ सद्-आचारः न किञ्चित् कस्यचित् सिध्येत् सद्-आचारं विना यतः । तस्माद् अवश्यं सर्वत्र सद्-आचारो ह्य् अपेक्ष्यते ॥ Hbhv_3.4 ॥ विष्णु-पुराणे [ViP 3.8.9] - वऋणाश्रमाचरवता पुरुषेण परः पुमान् । विष्णुर् आराध्यते पन्था नान्यत् तत्-तोष-कारणम् ॥ Hbhv_3.5 ॥ अथ सद्-आचारस्य नित्यता मार्कण्डेय-पुराणे श्रीमद्-आलसालर्क-संवादे- गृहस्थेन सदा कार्यम् आचार-परिपालनम् । न ह्य् आचार-विहीनस्य सुखम् अत्र परत्र च ॥ Hbhv_3.6 ॥ यज्ञ-दान-तपांसीह पुरुषस्य न भूतये । भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते ॥ Hbhv_3.7 ॥ भविष्योत्तरे च श्री-कृष्ण-युधिष्ठिर-संवादे- आचार-हीनं न पुनन्ति वेदाः यद्यप्य् अधीताः सह षड्भिर् अङ्गैः । छन्दांस्य् एनं मृत्यु-काले त्यजन्ति nŬaæ शकुन्ता इव जात-पक्षाः ॥ Hbhv_3.8 ॥ कपालस्थं यथा तोयं श्वदृतौ वा यथा पयः । दुष्टं स्यात् स्थान-दोषेण वृत्त-हीने तथाशुभम् । आचार-रहितो राजन् नेह नामुत्र निन्दति ॥ Hbhv_3.9 ॥ | इति । लेख्येन स्मरणादीनां नित्यत्वेनैव सेत्स्यति । स्मरणाद्य्-आत्मकस्यापि सद्-आचारस्य नित्यता ॥ Hbhv_3.10 ॥ विष्णु-पुराणे [3.11.3] तत्रैव गृहि-धर्म-प्रसङ्गे - सद्-आचारवता पुंसा जितौ लोकाव् उभाव् अपि ॥ Hbhv_3.11 ॥ साधवः क्षीण-दोषास् तु सच्-छब्दः साधु-वाचकः । तेषाम् आचरणं यत् तु सद्-आचारः स उच्यते ॥ Hbhv_3.12 ॥ काशी-खण्डे स्कन्दागस्त्य-संवादे- अनध्ययन-शीलं च सद्-आचार-विलङ्घिनम् । सालस्यं च दुरन्नादं ब्राह्मणं बाधतेऽन्तकः ॥ Hbhv_3.13 ॥ ततो ऽभ्यसेत् प्रयत्नेन सद्-आचारं सदा द्विजः । तीर्थान्य् अप्य् अभिलष्यन्ति सद्-आचार-समागमम् ॥ Hbhv_3.14 ॥ भविष्योत्तरे च तत्रैव- आचार-प्रभवो धर्मः सन्तश् चाचार-लक्षणाः । साधूनां च यथा वृत्तं स सद्-आचार इष्यते ॥ Hbhv_3.15 ॥ तस्मात् कुर्यात् सद्-आचारं य इच्छेद् गतिम् आत्मनः । सर्व-लक्षण-हीनो ऽपि समुचाचारवान् नृप । श्रद्दधानो ऽनसूयश् च सर्वान् कामान् अवाप्नुयात् ॥ Hbhv_3.16 ॥ किं च- आचार एव धर्मस्य मूलं राजन् कुलस्य च । आचाराद् विच्युतो जन्तुर् न कुलीनो न धार्मिकः ॥ Hbhv_3.17 ॥ किं च- आचारो भूति-जनन आचारः कीर्ति-वर्धनः । आचाराद् वर्धते ह्य् आयुर् आचारो हन्त्य् अलक्षणम् ॥ Hbhv_3.18 ॥ आचार एव नृप-पुङ्गव सेव्यमानो धर्मार्थ-काम-फलदो भवितेह पुंसाम् । तस्मात् सदैव विदुषावहितेन राजन् शास्त्रोदितो ह्य् अनुदिनं परिपालनीयः ॥ Hbhv_3.19 ॥ अथ तत्र नित्य-कृत्यानि ब्राह्मे मुहूर्त उत्थाय कृष्ण कृष्णेति कीर्तयन् । प्रक्षाल्य पाणि-पादौ च दन्त-धावनम् आचरेत् ॥ Hbhv_3.20 ॥ आचम्य वसनं रात्रेस् त्यक्त्वान्यत् परिधाय च । पुनर् आचमने कुर्याल् लेख्येन विधिनाग्रतः ॥ Hbhv_3.21 ॥ अथेच्छन् परमां शुद्धिं मूर्ध्नि ध्यात्वा गुरोः पदौ । स्तुत्वा च कीर्तयन् कृष्णं स्मरंश् चैतद् उदीरयेत् ॥ Hbhv_3.22 ॥ अथ प्रातः-स्मरण-कीर्तने जयति जन-निवासो देवकी-जन्म-वादो यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् । स्थिर-चर-वृजिन-घ्नः सु-स्मित- श्री-मुखेन व्रज-पुर-वनितानां वर्धयन् काम-देवम् ॥ Hbhv_3.23 ॥ [BhP 10.90.48] स्मृते सकल-कल्याण-भाजनं यत्र जायते । पुरुषस् तम् अजं नित्यं व्रजामि शरणं हरिम् ॥ Hbhv_3.24 ॥ विदग्ध-गोपाल-विलासिनीनां सम्भोग-चिह्नाङ्कित-सर्व-गात्रम् । पवित्रम् आम्नाय-गिराम् अगम्यं ब्रह्म प्रपद्ये नव-नीत-चौरम् ॥ Hbhv_3.25 ॥ दशम-स्कन्धे [BhP 10.46.46] - उद्गायतीनाम् अरविन्द-लोचनं व्रजाङ्गनानां दिवम् अस्पृशद् ध्वनिः । दध्नश् च निर्मन्थन-शब्द-मिश्रितो निरस्यते येन दिशाम् अमङ्गलम् ॥ Hbhv_3.26 ॥ | इति । पठेत् पुनश् च साधूनां सम्प्रदायानुसारतः । चतुःश्लोकीम् इमां सर्व-दोष-शान्त्यै शुभाप्तये ॥ Hbhv_3.27 ॥ प्रातः स्मरामि भव-भीति-महार्ति-शान्त्यै नारायणं गरुड-वाहनम् अब्ज-नाभम् । ग्राहाभिभूत-वर-वारि-वारण-मुक्ति-हेतुं चक्रायुधं तरुण-वारिज-पत्र-नेत्रम् ॥ Hbhv_3.28 ॥ प्रातर् नमामि मनसा वचसा च मूर्ध्ना पादारविन्द-युगलं परमस्य पुंसः । नारायणस्य नरकार्णव-तारणस्य पारायण-प्रवण-विप्र-परायणस्य ॥ Hbhv_3.29 ॥ प्रातर् भजामि भजताम् अभयङ्करं तं प्राक् सर्व-जन्म-कृत-पाप-भयावहत्यै । यो ग्राह-वक्त्र-पतिताङ्घ्रि-गजेन्द्र-घोर- शोक-प्रणाशम् अकरोद् धृत-शङ्ख-चक्रः ॥ Hbhv_3.30 ॥ श्लोक-त्रयम् इदं पुण्यं प्रातः प्रातः पठेत् तु यः । लोक-त्रय-गुरुस् तस्मै दद्याद् आत्म-पदं हरिः ॥ Hbhv_3.31 ॥ | इति । तद् एतल् लिखितं कुत्र कुत्रचिद् व्यवहारतः । किन्तु स्वाभीष्ट-रूपादि श्री-कृष्णस्य विचिन्तयेत् ॥ Hbhv_3.32 ॥ इत्थं विदध्याद् भगवत्-कीर्तन-स्मरणादिकम् । सर्व-तीर्थाभिषेकं वै बहिर् अन्तर्विशोधनम् ॥ Hbhv_3.33 ॥ तथा च स्कान्दे स्कन्दं प्रति श्री-शिवोक्तौ- सकृन् नारायणएत्य् उक्त्वा पुमान् कल्प-शत-त्रयम् । गङ्गादि-सर्व-तीर्थेषु स्नातो भवति पुत्रक ॥ Hbhv_3.34 ॥ अन्यत्र च- शयनाद् उत्थितो यस् तु कीर्तयेन् मधुसूदनम् । कीर्तनात् तस्य पापस्य नाशम् आयात्य् अशेषतः ॥ Hbhv_3.35 ॥ | इति । माहात्म्यं कीर्तनस्याग्रे लेख्यं मुख्य-प्रसङ्गतः । स्मरणस्य तु माहात्म्यम् अधुना लिख्यते कियत् ॥ Hbhv_3.36 ॥ तत्रादौ तस्य नित्यता पाद्मे बृहत्-सहस्र-नाम्नि स्तोत्रे [6.71.100]- स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् । सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः ॥ Hbhv_3.37 ॥ स्कान्दे कार्त्तिक-प्रसङ्गे श्रीमद्-अगस्त्योक्तौ- सा हानिस् तन् महच् छिद्रं स मोहः स च विभ्रमः । यन्-मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥ Hbhv_3.38 ॥ काशी-खण्डे च श्री-ध्रुव-चरिते- इयम् एव परा हानिर् उपसर्गो ऽयम् एव च । अभाग्यं परमं चैतद् वासुदेवं न यत् स्मरेत् ॥ Hbhv_3.39 ॥ ये मुहूर्ताः क्षणा ये च याः këÂhà ये निमेषकाः । ऋते विष्णु-स्मृतेर् यातास् तेषु मुष्टो यमेन सः ॥ Hbhv_3.40 ॥ | इति । नित्यत्वेऽप्य् अस्य माहात्म्यं विचित्र-फल-दानतः । ज्ञेयं शास्त्रोदितं दर्श-पूर्णमासादिवद् बुधैः ॥ Hbhv_3.41 ॥ अथ स्मरण-माहात्म्यम् तत्र सर्व-तीर्थ-स्नानाधिकत्वम् उक्तं च स्मार्तैर् अपि- मान्त्रं पार्थिवम् आग्नेयं वायव्यं दिव्यम् एव च । वारुणं मानसं चेति स्नानं सप्त-विधं स्मृतम् ॥ Hbhv_3.42 ॥ शं न आपस् तु वै मान्त्रं मृद्-आलम्भं तु पार्थिवम् । भस्मना स्नानम् आग्नेयं स्नानं गोरजसानिलम् ॥ Hbhv_3.43 ॥ आतपे सति या वृष्टिर् दिव्यं स्नानं तद् उच्यते । बहिर् नद्यादिषु स्नानं वारुणं प्रोच्यते बुधैः । ध्यानं यन् मनसा विष्णोर् मानसं तत् प्रकीर्तनम् ॥ Hbhv_3.44 ॥ किं च- असामर्थ्येन कायस्य काल-देशाद्य्-अपेक्षया । तुल्य-फलानि सर्वाणि स्युर् इत्य् आह पराशरः ॥ Hbhv_3.45 ॥ स्नानानां मानसं स्नानं मन्व्-आद्यैः परमं स्मृतम् । कृतेन येन मुच्यन्ते गृहस्था अपि वै द्विजाः ॥ Hbhv_3.46 ॥ परम-शोधक्तवम् गारुडे श्री-नारदोक्तौ, विष्णु-धर्मे च पुलस्य्त्योक्तौ - अपवित्रः पवित्रो वा सर्वावस्थां गतो ऽपि वा । यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ Hbhv_3.47 ॥ यद्यप्य् उपहतः पापैर् मनसायन्त-दुस्तरैः । तथापि संस्मरन् विष्णुं स बाह्याभ्यन्तरः शुचिः ॥ Hbhv_3.48 ॥ श्री-विष्णु-पुराणे [ViP 2.6.37-38] - प्रायश्चित्तान्य् अशेषाणि तपः कर्मात्मकानि वै । यानि तेषाम् अशेषाणां कृष्णानुस्मरणं परम् ॥ Hbhv_3.49 ॥ कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥ Hbhv_3.50 ॥ किं च [ViP 6.8.21] - कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति विलयं सद्यः सकृद् यत्रानुसंस्मृते ॥ Hbhv_3.51 ॥ बृहन्-नारदीये [णार्प् 1.10.100] शुक्र-बलि-संवादे - हरिर् हरति पापानि दुष्ट-चित्तैर् अपि स्मृतः । अनिच्छयापि संस्पृष्टो दहत्य् एव हि पावकः ॥ Hbhv_3.53 ॥ तत्रैव [णार्प् 1.30.93] प्रायश्चित्त-प्रसङ्गान्ते महा-पातक-युक्तो वा युक्तो वा सर्व-पातकैः । स वै विमुच्यते सद्यो यस्य विष्णु-परं मनः ॥ Hbhv_3.54 ॥ ब्रह्म-वैवर्ते - कर्मणा मनसा वाचा यः कृतः पाप-सञ्चयः । सो ऽप्य् अशेषः क्षयं याति स्मृत्वा कृष्णाङ्घ्र-पङ्कजम् ॥ Hbhv_3.55 ॥ अतएवोक्तं स्कान्दे कार्त्तिक-प्रसङ्गे श्री-पराशरेण - यम-मार्गं महा-घोरं नरकांश् च यमं तथा । स्वप्नेऽपि न नरः पश्येद् यः स्मरेद् गरुडध्वजम् ॥ Hbhv_3.56 ॥ षष्ठ-स्कन्धे [BhP 6.1.19] श्री-शुकेन - सकृन् मनः कृष्ण-पदारविन्दयोर् निवेशितं तद्-गुण-रागि यैर् इह । न ते यमं पाश-भृतश् च तद्-भटान् स्वप्ने ऽपि पश्यन्ति हि चीर्ण-निष्कृताः ॥ Hbhv_3.57 ॥ सर्वापद्-विमोचकत्वम् श्री-विष्णु-पुराणे [ViP 1.17.44] श्री-प्रह्लादोक्तौ - दन्ता गजानां कुल्शाग्र-निष्ठुराः शीर्णा यद् एते न बलं ममैतत् । महा-विपत्-पात-विनाशनो ऽयं जनार्दनानुस्मरणानुभावः ॥ Hbhv_3.58 ॥ वामन-पुराणे च - विष्टयो व्यतिपाताश् च येऽन्ये दुर्नीति-सम्भवाः । ते सर्वे स्मरणाद् विष्णोर् नाशम् आयान्त्य् उपद्रवाः ॥ Hbhv_3.59 ॥ पाद्मे माघ-माहात्म्ये देव-द्युति-स्तुतौ - यस्य स्मरण-मात्रेण न मोहो न च दुर्गतिः । न रोगो न च दुःखानि तम् अनन्तं नमाम्य् अहम् ॥ Hbhv_3.60 ॥ दुर्वासनोन्मूलनत्वम् द्वादश-स्कन्धे [BhP 12.3.47] - यथा हेम्नि स्थितो वह्निर् दुर्वर्णं हन्ति धातु-जम् । एवम् आत्म-गतो विष्णुर् योगिनाम् अशुभाशयम् ॥ Hbhv_3.61 ॥ सर्व-मङ्गल-कारित्वम् पाण्डव-गीतायाम्- लाभस् तेषां जयस् तेषां कुतस् तेषां पराभवः । येषाम् इन्दीवर-श्यामो हृदयस्थ-जनार्दनः ॥ Hbhv_3.62 ॥ सर्व-सत्-कर्म-फलदत्वम् स्कान्दे कार्त्तिक-प्रसङ्गेऽगस्त्योक्तौ- देवेषु यज्ञेषु तपःसु चैव दानेषु तीर्थेषु व्रतेषु चैव । इष्टेषु पूर्तेषु च यत् प्रदिष्टं नॄणां स्मृते तत्-फलम् अच्युते च ॥ Hbhv_3.63 ॥ कर्म-साद्गुण्य-कारित्वम् बृहन्-नारदीये [णार्प्] - न्यूनातिरिक्तता सिद्धा कलौ वेदोक्त-कर्मणाम् । हरि-संस्मरणम् एवात्र सम्पूर्ण-फल-दायकम् ॥ Hbhv_3.64 ॥ स्मृतौ च- प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणाद् एव तद् विष्णोः सम्पूर्णं स्याद् इति श्रुतिः ॥ Hbhv_3.65 ॥ सर्व-कर्माधिकत्वम् बृहन्-नारदीये कलि-प्रसङ्गे [णार्प्] - तुला-पुरुष-दानानां राजसूयाश्वमेधयोः । फलं विष्णोः स्मृति-समं न जातु द्विज-सत्तम ॥ Hbhv_3.66 ॥ द्वादश-स्कन्धे [BhP 12.3.48]- विद्या-तपः-प्राण-निरोध-मैत्री तीर्थाभिषेक-व्रत-दान-जप्यैः । नात्यन्त-शुद्धिं लभते ऽन्तर्-आत्मा यथा हृदि-स्थे भगवत्य् अनन्ते ॥ Hbhv_3.67 ॥ विष्णु-पुराणे [ViP 1.17.36] हिरण्यकशिपुं प्रति श्री-प्रह्लादोक्तौ - भयं भयानाम् अपहारिणि स्थिते मनस्य् अनन्ते मम कुत्र तिष्ठति । यस्मिन् स्मृते जन्म-जरोद्भवानि भयानि सर्वाण्य् अपयान्ति तात ॥ Hbhv_3.68 ॥ तत्रैवान्यत्र [ViP 2.6.40] - विष्णु-संस्मरणात् क्षीण-समस्त-क्लेश-संचयः । मुक्तिं प्रयाति स्वर्गाप्तिस् तस्य विघ्नो ऽनुमीयते ॥ Hbhv_3.69 ॥ बृहन्-नारदीये [णार्प् 1.1.65] - वरं वरेण्यं वरदं पुराणं निज-प्रभा-भावित-सर्व-लोकम् । सङ्कल्पितार्थ-प्रदम् आदि-देवं स्मृत्वा व्रजेन् मुक्ति-पदं मनुष्यः ॥ Hbhv_3.70 ॥ स्कान्दे- यस्य स्मरण-मात्रेण जन्म-संसार-बन्धनात् । विमुच्यते नमस् तस्मै विष्णवे प्रभविष्णवे ॥ Hbhv_3.71 ॥ तत्रैव कार्त्तिक-प्रसङ्गे श्री-पराशरोक्तौ- तदैव पुरुषो मुक्तो जन्म-दुःख-जरादिभिः । भक्त्या तु परया नूनं यदैव स्मरते हरिम् ॥ Hbhv_3.72 ॥ भगवत्-प्रसादनम् बृहन्-नारदीये [णार्प् 1.1.77] -- येन केनाप्य् उपायेन स्मृतो नारायणो ऽव्ययः । अपि पातक-युक्तस्य प्रसन्नः स्यान् न संशयः ॥ Hbhv_3.73 ॥ श्री-वैकुण्ठ-लोक-प्रापकत्वम् वामन-पुराणे- अनाद्य्-अनन्तम् अजरामरं हरिं ये संस्मरन्त्य् अहरहर् नियतं नरा भुवि । तत् सर्वगं ब्रह्म परं पुराणं ते यान्ति वैष्णव-पदं धुर्वम् अव्ययं च ॥ Hbhv_3.74 ॥ पाद्मे (3.31.101) देव-दूत-विकुण्डल-संवादे यमस्य दूतानुशासने- स्मरन्ति ये सकृद् भूताः प्रसङ्गेनापि केशवम् । ते विध्वस्ताखिलाघौघा यन्ति विष्णोः परं पदम् ॥ Hbhv_3.75 ॥ ब्रह्म-पुराणे विष्णु-रहस्ये (216.88)- शाठ्येनापि नरा नित्यं ये स्मरन्ति जनार्दनम् । ते ऽपि यान्ति तनुं त्यक्त्वा विष्णुलोकम् अनामयम् ॥ Hbhv_3.76 ॥ विष्णु-धर्मोत्तरे- निराशीर् निर्ममो यस् तु विष्णोर् ध्यान-परो भवेत् । तत्-पदं समवाप्नोति यत्र गत्वा न शोचति ॥ Hbhv_3.77 ॥ सारूप्य-प्रापणम् काशी-खण्डे श्री-बिन्दुमाधव-प्रसङ्गे अग्नि-बिन्दु-स्तुतौ- ये त्वां त्रिविक्रम सदा हृदि शीलयन्ति कादम्बिनी-रुचिर् अरोचिषम् अम्बुजाक्ष । सौदामिनी-विलसितांशुक-वीत-मूर्ते तेऽपि स्पृशन्ति तव कान्तिम् अचिन्त्य-रूपाम् ॥ Hbhv_3.78 ॥ श्री-भगवद्-गीतासु [ÇÅtà 8.5] - अन्त-काले च माम् एव स्मरन् मुक्त्वा कलेवरम् । यः प्रयाति स मद्-भावं याति नास्त्य् अत्र संशयः ॥ Hbhv_3.79 ॥ दशम-स्कन्धे [BhP 10.80.11] पृथुकोपाख्याने - स्मरतः पाद-कमलम् आत्मानम् अपि यच्छति । किं न्व् अर्थ-कामान् भजतो नात्य्-अभीष्टान् जगद्-गुरुः ॥ Hbhv_3.80 ॥ वैष्णवे- वासुदेवे मनो यस्य जप-होमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादि सत्-फलम् ॥ Hbhv_3.81 ॥ गारुडे- महतस् तपसो मूलं प्रसवः पुण्य-सन्ततेः । जीवितस्य फलं स्वादु नियतं स्मरणं हरेः ॥ Hbhv_3.82 ॥ द्वितीय-स्कन्धे [BhP 2.1.6] - एतावान् साङ्ख्य-योगाभ्यां स्व-धर्म-परिनिष्ठया । जन्म-लाभः परः पुंसाम् अन्ते नारायण-स्मृतिः ॥ Hbhv_3.83 ॥ अतएव जरासन्ध-निरुद्ध-नृप-वर्गैः प्रार्थितं दशम-स्कन्धे [BhP 10.73.15] - तं नः समादिशोपायं येन ते चरणाब्जयोः । स्मृतिर् यथा न विरमेद् अपि संसरताम् इह ॥ Hbhv_3.84 ॥ श्री-नारदेनापि [BhP 10.69.18] -- दृष्टं तवाङ्घ्रि-युगलं जनतापवर्गं ब्रह्मादिभिर् हृदि विचिन्त्यम् अगाध-बोधैः । संसार-कूप-पतितोत्तरणावलम्बं ध्यायंश् चराम्य् अनुगृहाण यथा स्मृतिः स्यात् ॥ Hbhv_3.85 ॥ | इति । कृष्ण-स्मरण-माहात्म्य-महाब्धिर् दुस्तरो धिया । यो यियासति तत्-पारं स हि चैतन्य-वञ्चितः ॥ Hbhv_3.86 ॥ ततः पादोदकं किञ्चित् प्राक् पीत्वा तुलसी-दलैः । गृहीतेनाचरेत् तेन स्वमूर्धन्य् अभिषेचनम् ॥ Hbhv_3.87 ॥ अथादौ श्री-गुरुं नत्वा श्री-कृष्णस्य पदाब्जयोः । किञ्चिद् विज्ञापयन् सर्वस्व-कृत्यान्य् अर्पयेन् नमेत् ॥ Hbhv_3.88 ॥ अथ प्रातः प्रणामः वामन-पुराणे - सर्व-मङ्गल-मङ्गल्यं वरेण्यं वरदं शिवम् । नारायणं नमस्कृत्य सर्व-कर्माणि कारयेत् ॥ Hbhv_3.89 ॥ अथ विज्ञापनम् विष्णु-धर्मोत्तरे - यद्-उत्सवादिकं कर्म तत् त्वया प्रेरितो हरे । करिष्यामि त्वया ज्ञेयम् इति विज्ञापनं मम ॥ Hbhv_3.90 ॥ प्रातः प्रबोधितो विष्णो हृषीकेशेन यत् त्वया । यद् यत् कारयसीशान तत् करोमि तवाज्ञया ॥ Hbhv_3.91 ॥ त्रैलोक्य-चैतन्यमयादि-देव श्री-नाथ विष्णो भवद्-आज्ञयैव । प्रातः समुत्थाय तव प्रियार्थं संसार-यात्राम् अनुवर्तयिष्ये ॥ Hbhv_3.92 ॥ संसार-यात्राम् अनुवर्तमानं त्वद्-आज्ञया श्री-नृहरेऽन्तरात्मन् । स्पर्धातिरस्कार-कलि-प्रमाद- भयानि मा माभिभवन्तु भूमन् ॥ Hbhv_3.93 ॥ जानामि धर्मं न च मे प्रवृत्तिर् जानाम्य् अधर्मं न च मे निवृत्तिः । त्वया हृषीकेश हृदि स्थितेन यथा नियुक्तो ऽस्मि तथा करोमि ॥ Hbhv_3.94 ॥ अथ प्रणाम-वाक्यानि महाभारते - नमो ब्रह्मण्य-देवाय गो-ब्राह्मण-हिताय च । जगद्-धिताय कृष्णाय गोविन्दाय नमो नमः ॥ Hbhv_3.95 ॥ गरुड-पुराणे- असुर-विबुध-सिद्धैर् ज्ञायते यस्य नान्तः सकल-मुनिभिर् अन्तश् चिन्त्यते यो विशुद्धः । निखिल-हृदि निविष्टो वेत्ति यः सर्व-साक्षी तम् अजम् अमृतम् ईशं वासुदेवं नतो ऽस्मि ॥ Hbhv_3.96 ॥ विष्णु-पुराणे [विप् ??] यज्ञिभिर् यज्ञ-पुरुषो वासुदेवश् च सात्वतः । वेदान्त-वेदिभिर् विष्णुः प्रोच्यते यो नतो ऽस्मि तम् ॥ Hbhv_3.97 ॥ एवं विज्ञापयन् ध्यायन् कीर्तयंश् च यथाविधि । प्रणामानाचरेच् छक्त्या चतुः-सङ्ख्यावरान् बुधः ॥ Hbhv_3.98 ॥ श्री-गोपी-चन्दनेनोर्ध्व-पुण्ड्रं कृत्वा यथा-विधि । आसीत प्राङ्-मुखो भूत्वा शुद्ध-स्थाने शुभासने ॥ Hbhv_3.99 ॥ तथा च नारदीय-पञ्चरात्रे- निर्गत्याचम्य विधिवत् प्रविश्य च पुनः सुधीः । आसने प्राङ्-मुखो भूत्वा विहिते चोपविश्य वै ॥ Hbhv_3.100 ॥ सम्प्रदायानुसारेण भूत-शुद्धिं विधाय च । प्राणायामांश् च विधिवत् कृष्णं ध्यायेत् यथोदितम् ॥ Hbhv_3.101 ॥ तथा चोक्तम्- उपपातकेषु सर्वेषु पातकेषु महत्सु च । प्रविश्य रजनी-पादं विष्णु-ध्यानं समाचरेत् ॥ Hbhv_3.102 ॥ वैहायस-पञ्चरात्रे च- तथैव रात्रि-शेषं तु कालं सूर्योदयावधि । कर्तव्यं सजपं ध्यानं नित्यम् आराधकेन वै ॥ Hbhv_3.103 ॥ विभज्य पञ्चधा रात्रिं शेषे देवार्चनादिकम् । जपं होमं तथा ध्यानं नित्यं कुर्वीत साधकः ॥ Hbhv_3.104 ॥ अतएव विष्णु-स्मृतौ- रात्रेस् तु पश्चिमे यामे मुहूर्तौ ब्राह्म्य उच्यते ॥ Hbhv_3.105 ॥ | इति । पादोदपानादीनां च स विधिर् महिमाग्रतः । लेख्यो ऽधुना तु ध्यानस्य स सङ्क्षेपेण लिख्यते ॥ Hbhv_3.106 ॥ तापनीय-श्रुतिषु [ÇÂÆ 1.9-11] - सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् । द्वि-भुजं ज्ञान-mudrìhyaæ वन-मालिनम् ईश्वरम् ॥ Hbhv_3.107 ॥ गोप-गोपी-गवावीतं सुर-द्रुम-तलाश्रितम् । द्वियालङ्करणोपेतं रत्न-पङ्कज-मध्यगम् ॥ Hbhv_3.108 ॥ कालिन्दी-जल-कल्लोल-सङ्गि-मारुत-सेवितम् । चिन्तयंश् चेतसा कृष्णं मुक्तो भवति संसृतेः ॥ Hbhv_3.109 ॥ मृत्युञ्जय-संहितानुसारोदित-सारदा-तिलके च - स्मरेद् वृन्दावने रम्ये मोहयन्तम् अनारतम् । गोविन्दं पुण्डरीकाक्षं गोप-कन्याः सहस्रशः ॥ Hbhv_3.110 ॥ आत्मनो वदनाम्भोज-प्रेरिताक्षि-मधु-व्रताः । काम-बाणेन विवशाश् चिरम् आश्लेषेणोत्सुकाः ॥ Hbhv_3.111 ॥ मुक्ताहार-लसत्-पीनोत्तुङ्गस्तन-भरानताः । स्रस्त-धम्मिल्ल-वसना मद-स्खलित-bhëaïÃ÷ ॥ Hbhv_3.112 // दन्त-पङ्क्ति-प्रभोद्भासि-spandamÃnÃdharäcitÃ÷ | विलोभयन्तीर् विविधैर् विभ्रमैर् भाव-गर्भितैः ॥ Hbhv_3.113 ॥ फुल्लेन्दीवर-कान्तिम् इन्दु-वदनं बर्हावतंस-प्रियं श्री-वत्साङ्कम् उदार-कौस्तुभ-धरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चित-तनुं गो-गोप-सङ्घावृतं गोविन्दं कल-वेणु-वादन-परं दिव्याङ्ग-भूषं भजे ॥ Hbhv_3.114 ॥ | इति । श्री-गौतमीय-तन्त्रादौ तद्-ध्यानं प्रथितं परम् । अग्रतो ऽत्रापि संलेख्यं यद् इष्टं तत्र तद् भजेत् ॥ Hbhv_3.115 ॥ बृहत्-शाताताप-स्मृतौ- पक्षोपवासाद् यत् पापं पुरुषस्य प्रणश्यति । प्राणायाम-शतेनैव यत् पापं नश्यते नॄणाम् ॥ Hbhv_3.116 ॥ प्राणायाम-सहस्रेण यत् पापं नश्यते नॄणाम् । क्षण-मात्रेण तत् पापं हरेर् ध्यानात् प्रणश्यति ॥ Hbhv_3.117 ॥ विष्णु-धर्मे- सर्व-पाप-प्रसक्तो ऽपि ध्यायन् निमिषम् अच्युतम् । भूतस् तपस्वी भवति पङ्क्ति-पावन-पावनः ॥ Hbhv_3.118 ॥ विष्णु-पुराणे (?) च- ध्यायेन् नारायणं देवं स्नानादिषु च कर्मसु । प्रायश्चित्तं हि सर्वस्य दुष्कृतस्येति निश्चितम् ॥ Hbhv_3.119 ॥ कलि-दोष-हरत्वम् बृहन्-नारदीये कलि-प्रसङ्गे [णार्प् 1.41.97] - समस्त-जगद्-आधारं परमार्थ-स्वरूपिणम् । घोरे कलि-युगे प्राप्ते विष्णुं ध्यायन् न सीदति ॥ Hbhv_3.120 ॥ सर्व-धर्माधिकारित्वम् स्कान्दे कार्त्तिक-माहात्म्ये अगस्त्योक्तौ- किन्त्व् अस्य बहुभिस् तीर्थैः किं तस्य बहुभिर् व्रतैः । यो नित्यं ध्यायते देवं नारायणम् अनन्य-धीः ॥ Hbhv_3.121 ॥ मोक्ष-प्रदत्वम् बृहन्-नारदीये कलि-प्रसङ्गे [णार्प् 1.40.52] - ये मानवा विगत-राग-परावर-ज्ञा नारायणं सुर-गुरुं सततं स्मरन्ति । ध्यानेन तेन हत किल्बिष-चेतनास् ते मातुः पयोधर-रसं न पुनः पिबन्ति ॥ Hbhv_3.122 ॥ श्री-वैकुण्ठ-प्रापकत्वम् स्कान्दे श्री-ब्रह्मोक्तौ- मुहूर्तम् अपि यो ध्यायेन् नारायणम् अतन्द्रितः । सो ऽपि सद्-गतिम् आप्नोति किं पुनस् तत्-परायणः ॥ Hbhv_3.123 ॥ पाद्मे वैशाख-माहात्म्ये यम-ब्राह्मण-संवादे [पद्मप् 1.96.78] ध्यायन्ति पुरुषं दिव्यम् अच्युतं ये स्मरन्ति च । लभन्ते तेऽच्युत-स्थानं श्रुतिर् एषा पुरातनी ॥ Hbhv_3.124 ॥ सारूप्य-प्रापणम् एकादश-स्कन्धे [BhP 11.5.48] - वैरेण यं नृपतयः शिशुपाल-पौण्ड्र- शाल्वादयो गति-विलास-विलोकनाद्यैः । ध्यायन्त आकृत-धियः शयनासनादौ तत्-साम्यम् आपुर् अनुरक्त-धियां पुनः किम् ॥ Hbhv_3.125 ॥ स्वतः परम-फलत्वम् चतुर्थ-स्कन्धे [BhP 4.20.29] श्री-पृथूक्तौ - भजन्त्य् अथ त्वाम् अत एव साधवो व्युदस्त-माया-गुण-विभ्रमोदयम् । भवत्-पदानुस्मरणाद् ऋते सतां निमित्तम् अन्यद् भगवन् न विद्महे ॥ Hbhv_3.126 ॥ स्कन्द-पुराणे ब्रह्मोक्तौ च - आलोड्य सर्व-शास्त्राणि विचार्य च पुनः पुनः । इदमे एव सुनिष्पन्नं ध्येयो नारायणः सदा ॥ Hbhv_3.127 ॥ अतएवोक्तं हायशीर्ष-पञ्चरात्रे नारायण-व्यूह-स्तवे - ये त्यक्त-लोक-धर्मार्था विष्णु-भक्ति-वशं गताः । ध्यायन्ति परमात्मानं तेभ्यो ऽपीह नमो नमः ॥ Hbhv_3.128 ॥ | इति । स्मरणे यत् तन् माहात्म्यं तद्-ध्यानेऽप्य् अखिलं विदुः । भेदः कल्प्येत सामान्य-विशेषाभ्यां तयोः कियान् ॥ Hbhv_3.129 ॥ अथ श्री-भगवत्-प्रबोधनम् ततो देवालये गत्वा घण्टाद्य्-उद्घोष-पूर्वकम् । प्रबोध्य स्तुतिभिः कृष्णं नीराज्यं प्रार्थयेद् इदम् ॥ Hbhv_3.130 ॥ तृतीय-स्कन्धे [BhP 3.9.25] - सो ऽसाव् अदभ्र-करुणो भगवान् विवृद्ध- प्रेम-स्मितेन नयनाम्बुरुहं विजृम्भन् । उत्थाय विश्व-विजयाय च नो विषादं माध्व्या गिरापनयतात् पुरुषः पुराणः ॥ Hbhv_3.131 ॥ देव-प्रपन्नार्तिहर प्रसादं कुरु केशव । अवलोकन-दानेन भूयो मां पारयाच्युत ॥ Hbhv_3.132 ॥ | इति । देवालयं प्रविश्याथ स्तोत्राणीष्टानि कीर्तयन् । कृष्णस्य तुलसी-वर्जं निर्माल्यम् अपसारयेत् ॥ Hbhv_3.133 ॥ अथ निर्माल्योत्तारणम् अत्रि-स्मृतौ- प्रातः-काले सदा कुर्यान् निर्माल्योत्तारणं बुधः । तृषिताः पशवो बद्धाः कन्यका च रजस्वला । देवता च सनिर्माल्या हन्ति पुण्यं पुराकृतम् ॥ Hbhv_3.134 ॥ नारसिंहे श्री-यमोक्तौ- देव-माल्यापनयनं देवागारे समूहनम् । स्नापनं सर्व-देवानां गो-प्रदान-समं स्मृतम् ॥ Hbhv_3.135 ॥ नारद-पञ्चरात्रे- यः प्रातर् उत्थाय विधाय नित्यं निर्माल्यम् ईशस्य निराकरोति । न तस्य दुःखं न दरिद्रता च नाकाल-मृत्युर् न च रोग-मात्रम् ॥ Hbhv_3.136 ॥ अरुणोदय-वेलायां निर्माल्यं शल्यतां व्रजेत् । प्रातस् तु स्यान् महाशल्यं घटिका-मात्र-योगतः ॥ Hbhv_3.137 ॥ अतिशल्यं विजानीयात् ततो वज्र-प्रहारवत् । अरुणोदय-वेलायां शल्यं तत् क्षमते हरिः ॥ Hbhv_3.138 ॥ घटिकायाम् अतिक्रान्तौ क्षुद्रं पातकम् आवहेत् । मुहूर्ते समतिक्रान्ते पूर्णं पातकम् उच्यते ॥ Hbhv_3.139 ॥ अतिपातकम् एव् स्यात् घटिकानां चतुष्टये । मुहूर्त-त्रितये पूर्णे महा-पातकम् उच्यते ॥ Hbhv_3.140 ॥ ततः परं ब्रह्म-वधो महा-पातक-पञ्चकम् । प्रहरे पूर्णतां याते प्रायश्चित्तं ततो न हि ॥ Hbhv_3.141 ॥ निर्माल्यस्य विलम्बे तु प्रायश्चित्तम् अथोच्यते । अतिक्रान्ते मुहूर्तार्धे सहस्रं जपम् आचरेत् ॥ Hbhv_3.142 ॥ पूर्णे मुहूर्ते सञ्जाते सहस्रं सार्धम् उच्यते । सहस्र-द्वितीयं कुर्यात् घटिकानां चतुष्टये ॥ Hbhv_3.143 ॥ मुहूर्त-त्रितयेऽतीते अयुतं जपम् आचरेत् । प्रहरे पूर्णतां याते पुरश्चरणम् उच्यते । प्रहरे समतिक्रान्ते प्रायश्चित्तं न विद्यते ॥ Hbhv_3.144 ॥ अथ श्री-मुख-प्रक्षालनम् श्री-हस्ताङ्घ्रि-मुखाम्भोज-क्षालनाय च तद्-गृहे । गण्डूषाणि जलैर् दत्त्वा दन्त-këÂhaæ समर्पयेत् ॥ Hbhv_3.145 ॥ जिह्वोल्लेखनिकां दत्त्वा पादुके शुद्ध-मृत्तिकाम् । सलिलं च पुनर् दद्याद् वासो ऽपि मुख-मार्जनम् ॥ Hbhv_3.146 ॥ ततः श्री-तुलसीं पुण्याम् अर्पयेत् भगवत्-प्रियाम् । तन्-माहात्म्यं च तन्-मुख्य-प्रसङ्गे लेख्यम् अग्रतः ॥ Hbhv_3.147 ॥ अथ दन्त-këÂhÃrpaïa-माहात्म्यम् विष्णु-धर्मोत्तरे- दन्त-këÂha-प्रदानेन दन्त-सौभाग्यम् ऋच्छति । जिह्वोल्लेखनिकां दत्त्वा विरोगस् त्व् अभिजायते ॥ Hbhv_3.148 ॥ पादुकायाः प्रदानेन गतिम् इष्टाम् अवाप्नुयात् । मृद्-भाग-दानाद् देवस्य भूमिम् आप्नोत्य् अनुत्तमाम् ॥ Hbhv_3.149 ॥ अथ मङ्गल-नीराजनम् पठित्वाथ प्रियान् श्लोकान् महा-वादित्र-निस्वनैः । प्रभोर् नीराजनं कुर्यान् मङ्गलाख्यं जगद्-धितम् ॥ Hbhv_3.150 ॥ नीराजनं त्व् इदं सर्वैः कर्तव्यं शुचि-विग्रहैः । परम-श्रद्धयोत्थाय द्रष्टव्यं च सदा नरैः ॥ Hbhv_3.151 ॥ स्त्रीणां पुंसां च सर्वेषाम् एतत् सर्वेष्ट-पूरकम् । समस्त-दैन्य-दारिद्र्य-दुरिताद्य्-उपशान्ति-कृत् ॥ Hbhv_3.152 ॥ अथ प्रातः-स्नानार्थोद्यमः ततो ऽरुणोदयस्यान्ते स्नानार्थं निःसरेद् बहिः । कीर्तयन् कृष्ण-नामानि तीर्थं गच्छेद् अनन्तरम् ॥ Hbhv_3.153 ॥ तथा च शुक्र-स्मृतौ- ब्राह्मे मुहूर्ते चोत्थाय शुचिर् भूत्वा समाहितः । स्वस्तिकाद्य्-आसनं बद्ध्वा ध्यात्वा कृष्ण-पादाम्बुजम् ॥ Hbhv_3.154 ॥ ततो निर्गत्य निलयान्नामानीमानि कीर्तयेत् । श्री-वासुदेवानिरुद्ध-प्रद्युम्नाधोक्षजाच्युत । श्री-कृष्णानन्त गोविन्द सङ्कर्षण नमो ऽस्तु ते ॥ Hbhv_3.155 ॥ गत्वा तीर्थादिकं तत्र निक्षिप्य स्नान-साधनम् । विधिनाचर्य मैत्र्य्-आदि-कृत्यं शौचं विधाय च । आचम्य खानि संमार्ज्य स्नानं कुर्यात् यथोचितम् ॥ Hbhv_3.156 ॥ अथ मैत्र्यादि-कृत्य-विधिः श्री-विष्णु-पुराणे [ViP 3.11.8-15] और्व-सगर-संवादे गृहि-धर्म-कथने- ततः कल्ये समुत्थाय कुर्यान् मूत्रं नरेश्वर । नैरृत्याम् इषु-विक्षेपम् अतीत्याधिकं गृहात् ॥ Hbhv_3.157 ॥ दूरादावसथान् मूत्रं पुरीषं च समुत्सृजेत् । पादाव् असेचनोच्छिष्टे प्रक्षिपेन् न गृहाङ्गणे ॥ Hbhv_3.158 ॥ आत्म-च्छायां तरोश् छायां गो-सूर्याग्न्य्-अनिलांस् तथा । गुरुं द्विजादींश् च बुधो न मेहेत कदाचन ॥ Hbhv_3.159 ॥ न कृष्टे शस्य-मध्ये वा गो-व्रजे जन-संसदि । न वर्त्मनि न नद्य्-आदि-तीर्थेषु पुरुषर्षभ ॥ Hbhv_3.160 ॥ नाप्सु नैवाम्भसस् तीरे न श्मशाने समाचरेत् । उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम् ॥ Hbhv_3.161 ॥ उदङ्मुखो दिवोत्सर्गं विपरीत-मुखो निशि । कुर्वीतानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव ॥ Hbhv_3.162 ॥ तृणैर् आच्छाद्य वसुधां वस्त्र-प्रावृत-मस्तकः । तिष्ठेन् नातिचिरं तत्र नैव किञ्चिद् उदीरयेत् ॥ Hbhv_3.163 ॥ तथा कौर्मे व्यास-गीतायाम्- निधाय दक्षिणे कर्णे ब्रह्म-सूत्रम् उदङ्मुखः । अन्तर्धाप्य महीं këÂhai÷ पत्रैर् लोष्ट्रैस् तृणेन वा ॥ Hbhv_3.164 ॥ प्रावृत्य तु शिरः कुर्याद् विन्-मूत्रस्य विसर्जनम् । न चैवाभिमुखः स्त्रीणां गुरु-ब्राह्मणयोर् गवाम् । न देव-देवालयोर् नापाम् अपि कदाचन ॥ Hbhv_3.165 ॥ नदीं ज्योतींषि वीक्षित्वा न वाय्व्-अग्नि-मुखो ऽपि वा । प्रयादित्यं प्रत्यनलं प्रतिसोमं तथैव च ॥ Hbhv_3.166 ॥ काशी-काण्डे श्री-स्कन्दागस्त्य-संवादे- ततश् चावश्यकं कर्तुं नैरृतीं दिशम् आश्रयेत् । ग्रामाद् धनुः-शतं गच्छेन् नगराच् च चतुर्गुणम् ॥ Hbhv_3.167 ॥ कर्णोपवीत्य्-उदग्-वक्त्रो दिवसे सन्ध्ययोर् अपि । विन्-मूत्रे विसृजेन् मौनी निशायां दक्षिणा-मुखः ॥ Hbhv_3.168 ॥ नालोकयेद् दिशो भागान् ज्योतिश् चक्रं नभो ऽमलम् । वामेन पाणिना शिश्नं धृत्वोत्तिष्ठेत् प्रयत्नवान् ॥ Hbhv_3.169 ॥ तत्रैवाग्रे- न मूत्रं गो-व्रजे कुर्यान् न वल्मीके न भस्मनि । न गर्तेषु स-सत्त्वेषु न तिष्ठन् न व्रजन्न् अपि ॥ Hbhv_3.170 ॥ यथा-सुख-मुखो रात्रौ दिवा छायान्धकारयोः । भीतिषु प्राण-बाधायां कुर्यान् मल-विसर्जनम् ॥ Hbhv_3.171 ॥ विष्णु-पुराणे [BhP 3.11.16-18] तत्रैव- वल्मीक-मूषिकोत्खातां मृदं नान्तर्-जलात् तथा । शौचावशिष्टां गेहाच् च न दद्याल् लेप-सम्भवाम् ॥ Hbhv_3.172 ॥ अन्तःप्राण्यवपन्नां च हलोत्खातां च पार्थिव । परित्यजेन् मृदश् चैताः सकलाः शौच-साधने ॥ Hbhv_3.173 ॥ एका लिङ्गे गुदे तिस्रस् दश वाम-करे नृप । हस्त-द्वये सप्तान्या मृदः शौचोपपादिकाः ॥ Hbhv_3.174 ॥ यम-स्मृतौ- तिस्रस् तु पादयोर् देयाः शुद्धि-कामेन नित्यशः ॥ Hbhv_3.175 ॥ किं च- तिस्रस् तु मृत्तिका देयाः कृत्वा तु नख-शोधनम् ॥ Hbhv_3.176 ॥ काशी-खण्डे च तत्रैव- गुह्ये दद्यान् मृदं चैकां पायौ पञ्चाम्बु-सान्तराः । दश वाम-करे चापि सप्त पाणि-द्वये मृदः ॥ Hbhv_3.177 ॥ एकैकां पादयोर् दद्यात् तिस्रः पाण्योर् मृदः स्मृताः । इत्थं शौचं गृही कुर्याद् गन्ध-लेप-क्षयावधि ॥ Hbhv_3.178 ॥ क्रमाद् द्विगुणम् एतत् तु ब्रह्मचर्यादिषु त्रिषु । दिवा विहित-शौचाच् च रात्राव् अर्धं समाचरेत् ॥ Hbhv_3.179 ॥ रुजार्धं च तद्-अर्धं च पथि चौरादि-pŬite । तद्-अर्ध-योषितां चापि स्वास्थ्ये न्यूनं न कारयेत् । आर्द्र-धात्री-फलोन्माना मृदः शौचे प्रकीर्तिताः ॥ Hbhv_3.180 ॥ शङ्ख-स्मृतौ- मृत्तिका तु समुद्दिष्टा त्रिपर्वी पूर्यते यया ॥ Hbhv_3.181 ॥ दक्ष-स्मृतौ- अर्ध-प्रसृति-मात्रा तु प्रथमा मृत्तिका स्मृता । द्वितीया च तृतीया च तद्-अर्धं परिकीर्तिता ॥ Hbhv_3.182 ॥ अथ केवल-मूत्रोत्सर्गे दक्षः- एका लिङ्गे तु सव्ये त्रिर् उभयोर् मृद्-द्वयं स्मृतम् ॥ Hbhv_3.183 ॥ ब्राह्मे- पादयोर् द्वे गृहीत्वा च सुप्रक्षालित-पाणिना । आचम्य तु ततः शुद्धः स्मृत्वा विष्णुं सनातनम् ॥ Hbhv_3.184 ॥ विष्णु-पुराणे [BhP 3.11.19-21] तत्रैव- अच्छेनागन्ध-फेनेन जलेनाबुद्बुदेन च । आचामेत मृदं भूयस् तथा दद्यात् समाहितः ॥ Hbhv_3.185 ॥ निष्पादिताङ्घ्रि-शौचस् तु पापाव् अभ्युक्ष्य वै पुनः । त्रिः पिबेत् सलिलं तेन तथा द्विः परिमार्जयेत् ॥ Hbhv_3.186 ॥ शीर्षण्यानि ततः खानि मूर्धानं च मृदा लभेत् । बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत् ॥ Hbhv_3.187 ॥ अत्र च विशेषो दक्षेणोक्तः- प्रक्षाल्य हस्तौ पादौ च त्रिः पिबेद् अम्बु वीक्षितम् । संवृत्ताङ्गुष्ठ-मूलेन द्विः प्रमृज्यात् ततो मुखम् ॥ Hbhv_3.188 ॥ संहत्य तिसृभिः पूर्वम् आस्यम् एवम् उपस्पृशेत् । अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चाद् अनन्तरम् ॥ Hbhv_3.189 ॥ अङ्गुष्ठानामिकाभ्यां तु चक्षुः-श्रोत्रे पुनः पुनः । कनिष्ठाङ्गुष्ठयोर् नाभिं हृदयं तु तलेन वै । सर्वाभिस् तु शिरः पश्चाद् बाहू चाग्रेण संस्पृशेत् ॥ Hbhv_3.190 ॥ तथा काशी-खण्डे तत्रैव- प्राग् आस्य उदगास्यो वा सूपविष्टः शुचौ भुवि । उपस्पृशेद् विहीनायां तुषाङ्गारास्थि-भस्मभिः ॥ Hbhv_3.191 ॥ अनुष्णाभिर् अफेनाभिर् अद्भिर् हृद्गाभिर् अत्वरः । ब्राह्मणो ब्रह्म-तीर्थेन दृष्टि-पूतनाभिर् आचमेत् ॥ Hbhv_3.192 ॥ कण्ठ-गाभिर् नृपः शुध्येत् तालुगाभिस् तथोरुजः । स्त्री-शूद्रावास्यसंस्पर्श-मात्रेणापि विसुध्यतः ॥ Hbhv_3.193 ॥ याज्ञवल्क्य-स्मृतौ- पाद-क्षालन-शेषेण नाचामेत् वारिणा द्विजः । यद्य् आचमेत् स्रावयित्वा भूमौ बौधायनो ऽब्रवीत् ॥ Hbhv_3.194 ॥ भरद्वाज-स्मृतौ- पाणिना दक्षिणेनैव संहताङ्गुलिनाचमेत् । मुक्ताङ्गुष्ठक-निष्ठेन नक-स्पृष्टा अपस् त्यजेत् ॥ Hbhv_3.195 ॥ कौर्मे च व्यास-गीतायाम्- भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे । औष्ठौ विलोमकौ स्पृष्ट्वा वासो विपरिधाय च ॥ Hbhv_3.196 ॥ रेतो-मूत्र-पुरीषाणाम् उत्सर्गेऽनृत-bhëaïe । ष्थीवित्वाध्ययनारम्भे काश-श्वासागमे तथा ॥ Hbhv_3.197 ॥ चत्वरं वा श्मशानं वा समभ्यस्य द्विजोत्तमः । सन्ध्योर् उभयोस् तद्वद् आचान्तो ऽप्य् आचमेत् पुनः ॥ Hbhv_3.198 ॥ किं च- शिरः प्रावृत्य कण्ठं वा मुक्तकच्छ-शिखो ऽपि वा । अकृत्वा पादयोः शौचम् आचान्तो ऽप्य् अशुचिर् भवेत् ॥ Hbhv_3.199 ॥ सोपानत्कौ जलस्थो वा नोष्णीषी चाचमेद् बुधः । न चैव वर्ष-धाराभिर् हस्तोच्छिष्टे तथा बुधः ॥ Hbhv_3.200 ॥ नैक-हस्तार्पिउत्त-जलैर् विना सूत्रेण वा पुनः । न पादुकासन-स्थो वा बहिर् जानुर् अथापि वा ॥ Hbhv_3.201 ॥ अथ वैष्णवाचमनम् त्रिः-पाने केशवं नारायणं माधवम् अप्य् अथ । प्रक्षालने द्वयोः पाण्योर् गोविन्दं विष्णुम् अप्य् उभौ ॥ Hbhv_3.202 ॥ मधुसूदनम् एकं च मार्जनेऽन्यं त्रिविक्रमम् ॥ Hbhv_3.203 ॥ उन्मार्जनेऽप्य् अधरयोर् वामन-श्रीधराव् उभौ ॥ Hbhv_3.204 ॥ प्रक्षालने पुनः पाण्योर् हृषीकेशं च पादयोः । पद्मनाभं प्रोक्षणे तु मूर्ध्नो दामोदरं ततः ॥ Hbhv_3.205 ॥ वासुदेवं मुखे सङ्कर्षणं प्रद्युम्नम् इत्य् उभौ । नासयोर् नेत्र-युगलेऽनिरुद्धं पुरुषोत्तमम् । अधोक्षजं नृसिंहं च कर्णयोर् नाभितो ऽच्युतम् ॥ Hbhv_3.206 ॥ जनार्दनं च हृदये उपेन्द्रं मस्तके ततः । दक्षिणे तु हरिं बाहौ वामे कृष्णं यथाविधि । नमो ऽनन्तं च चतुर्थ्य्-अन्तम् आचामेत् क्रमतो जपन् ॥ Hbhv_3.207 ॥ अशक्तः केवलम् दक्षं स्पृशेत् कर्णं तथा च वाक् । कुर्वीतालभनं वापि दक्षिण-श्रवणस्य वै ॥ Hbhv_3.208 ॥ अथ दन्त-धावन-विधिः तत्र कात्यायनः- उत्थाय नेत्रं प्रक्षाल्य शुचिर् भूत्वा समाहितः । परिजप्य च मन्त्रेण भक्षयेद् दन्त-धावनम् ॥ Hbhv_3.209 ॥ मन्त्रश् चायम्- आयुर् बलं यशो वर्चः प्रजा पशु-वसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि वनस्पते ॥ Hbhv_3.210 ॥ तस्य नित्यता काशी-खण्डे- अथो मुख-विशुद्ध्य्-अर्थं गृह्णीयाद् दन्त-धावनम् । आचान्तो ऽप्य् अशुचिर् यस्माद् अकृत्वा दन्त-धावनम् ॥ Hbhv_3.211 ॥ वाराहे च- दन्त-këÂham अखादित्वा यस् तु माम् उपसर्पति । सर्व-काल-कृतं कर्म तेन चैकेन नश्यति ॥ Hbhv_3.212 ॥ अथ दन्त-këÂha-निषिद्ध-दिनानि मनुः- चतुर्दश्य्-अष्टमी-दर्श-पौर्णमास्य्-अर्क-सङ्क्रमः । एषु स्त्री-तैल-मांसानि दन्त-këÂhÃni वर्जयेत् ॥ Hbhv_3.213 ॥ संवर्तकः- आद्ये तिथौ नवम्यां च क्षये चन्द्रमसस् तथा । आदित्य्-वारे शौरे च वर्जयेद् दन्त-धावनम् ॥ Hbhv_3.214 ॥ कात्यायनः- प्रतिपद्-दर्श-षष्ठीषु नवम्यां च विशेषतः । दन्तानां këÂha-संयोगो दहत्य् आसप्तमं कुलम् ॥ Hbhv_3.215 ॥ वृद्ध-वशिष्ठः- उपवासे तथा श्राद्धेन खादेद् दन्त-धावनम् । दन्तानां këÂha-संयोगो हन्ति सप्त-कुलानि वै ॥ Hbhv_3.216 ॥ अन्यत्र च- प्रतिपद्-दर-षष्ठीषु नवम्य्-एकादशी-रवौ । दन्तानां këÂha-संयोगो हन्ति पुण्यं पुरा-कृतम् ॥ Hbhv_3.217 ॥ अथ तत्र प्रतिनिधिः दिनएष्व् एतेषु këÂhair हि दन्तानां धावनस्य तु । निषिद्धत्वात् तृणैः कुर्यात् तथा këÂhetaraiÓ च तत् ॥ Hbhv_3.218 ॥ तथा च व्यासः- प्रतिपद्-दर्श-षष्ठीषु नवम्यां दन्त-धावनम् । पर्णैर् अन्यत्र këÂhaiÓ च जीवोल्लेख्हः सदैव हि ॥ Hbhv_3.219 ॥ पैठीनसिः- अलाभे च निषेधे वा këÂhÃnÃæ दन्त-धावनम् । पर्णादिना विशुद्धेन जिह्वोल्लेखः सदैव हि ॥ Hbhv_3.220 ॥ अथ तत्रैवापवादः këÂhai÷ प्रतिपद्-आदौ यन् निषिद्धं दन्त-धावनम् । तृण-पर्णैस् तु तत् कुर्याद् अमाम् एकादशीं विना ॥ Hbhv_3.221 ॥ अत एव व्यासस्य वचनान्तरम्- अलाभे दन्त-këÂhÃnÃæ निषिद्धायां तथा तिथौ । अपां द्वादश-गण्डूषैर् विदध्याद् दन्त-धावनम् ॥ Hbhv_3.222 ॥ काशी-खण्डे तत्रैव- मुखे पर्युषिते यस्माद् भवेद् अशुचि-भाग् नरः । ततः कुर्यात् प्रयत्नेन शुद्ध्य्-अर्थं दन्त-धावनम् ॥ Hbhv_3.225 ॥ उपवासेऽपि नो दुष्येद् दन्त-धावनम् अञ्जनम् । गन्धालङ्कार-सद्-वस्त्र-पुष्प-मालानुलेपनम् ॥ Hbhv_3.226 ॥ अथ दन्त-këÂhÃni स्मृतौ- सर्व कण्टकिनः पुण्याः आयुर्दाः क्षीरिणः स्मृताः । कटु-तिक्त-कषायाश् च बलारोग्य-सुख-प्रदाः ॥ Hbhv_3.227 ॥ किं च- पलाशानां दन्त-këÂhaæ पादुके चैव वर्जयेत् । वर्जयेच् च प्रयत्नेन बटं वाश्वत्थम् एव च ॥ Hbhv_3.228 ॥ कौर्मे श्री-व्यास-गीतायाम्- मध्याङ्गुलि-समस्थौल्यं द्वादशाङ्गुल-सम्मितम् । स-त्वचं दन्त-këÂhaæ यत् तद्-अग्रे न तु धारयेत् ॥ Hbhv_3.229 ॥ क्षीरि-वृक्ष-समुद्भूतं मालती-सम्भवं शुभम् । अपामार्गं च बिल्वं वा कर-वीरं विशेषतः ॥ Hbhv_3.230 ॥ वर्जयित्वा निनितानि गृहीत्वैकं यथोदितम् । परिहृत्य दिनं पापं भक्षयेद् वै विधानवित् ॥ Hbhv_3.231 ॥ न पाटयेत् दन्त-këÂhaæ नाङ्गुल्य्-अग्रेण धारयेत् । प्रक्षाल्य भुक्त्वा तज् जह्यात् शुचौ देशे समाहितः ॥ Hbhv_3.232 ॥ काशी-खण्डे च तत्रैव- कनिष्ठाग्र-परीणाहं स-त्वचं निर्व्रणं ऋजुम् । द्वादशाङ्गुल-मानं च सार्द्रं स्याद् दन्त-धावनम् । जिह्वोल्लेखनिकाम् वापि कुर्याच् चापाकृतिं शुभाम् ॥ Hbhv_3.233 ॥ रामार्चन-चन्द्रिकायाम् च- दन्तोल्लेखो वितस्त्या भवति परिमिताद् अन्नम् इत्य् आदि-मन्त्रात् प्रातः क्षीर्य्-आदि-këÂhÃd वट-खदिर-पलाशैर् विनार्काम्र-बिल्वैः । भुक्त्वा गण्डूष-षट्कं द्विर् अपि कुशम् ऋते देशिनीम् अङ्गुलीभिर् nandÃbhÆtëÂa-पर्वण्य् अपि न खलु नवम्य्-अर्क-सङ्क्रान्ति-पाते ॥ Hbhv_3.234 ॥ अथ केश-प्रसाधनादिः ततश् चाचम्य विधिवत् कृत्वा केश-प्रसाधनम् । स्मृत्वा प्रणव-गायत्र्यौ निबध्नीयाच् छिखां द्विजः ॥ Hbhv_3.235 ॥ तथा चोक्तं- न दक्षिणा-मुखो नोर्ध्वं कुर्यात् केश-प्रसाधनम् । स्मृत्वोङ्कारं च गायत्रीं निबध्नीयाच् चिखान्ततः ॥ Hbhv_3.236 ॥ अथ स्नानम् विष्णु-पुराणे [BhP 3.11.25] तत्रैव- नदी-नद-तडागेषु देव-खात-जलेषु च । नित्य-क्रियार्थं स्नायीत गिरि-प्रस्रवणेषु च ॥ Hbhv_3.237 ॥ कूपेषूद्धृत-तोयेन स्नानं कुर्वीत वा भुवि । स्नायीतोद्धृत-तोयेन अथवा भुव्य् असम्भवे ॥ Hbhv_3.238 ॥ अथ स्नान-नित्यता तत्र कात्यायनः- यथाहनि तथा प्रातर् नित्यं स्नायाद् अनातुरः । अत्यन्त-मलिनः कायो नव-च्छिद्र-समन्वितः । स्रवत् एव दिवा-रात्रौ प्रातः-स्नानं विशोधनम् ॥ Hbhv_3.239 ॥ दक्षः- प्रातर् मध्याह्नयोः स्नानं वानप्रस्थ-गृहस्थयोः । यतेस् त्रि-सवनं स्नानं सकृत् तु ब्रह्मचारिणः ॥ Hbhv_3.240 ॥ सर्वे चापि सकृत् कुर्युर् अशक्तौ चोदकं विना ॥ Hbhv_3.241 ॥ किं च- अशिरस्कं भवेत् स्नानम् अशक्तौ कर्मिणां सदा । आर्द्रेण वाससा वापि पाणिना वापि मार्जनम् ॥ Hbhv_3.242 ॥ शङ्खश् च- अस्नातस् तु पुमान् नार्हो जपादि-हवनादिषु ॥ Hbhv_3.243 ॥ कौर्मे व्यास-गीतायाम्- प्रातः-स्नानं विना पुंसां पापित्वं कर्मसु स्मृतम् । होमे जपे विशेषेण तस्मात् स्नानं समाचरेत् ॥ Hbhv_3.244 ॥ काशी-खण्डे- प्रस्वेद-लालसाद्याक्लिन्नो निद्राधीनो यतो नरः । प्रातः-स्नानात् ततो ऽर्हः स्यान् मन्त्र-स्तोत्र-जपादिषु ॥ Hbhv_3.245 ॥ पाद्मे च देवहूति-विकुण्डल-संवादे [पद्मप् 3.31.55-56] -- स्नानं विना तु यो भुङ्क्ते मलाशी स सदा नरः । अस्नायिनो ऽशुचेस् तस्य विमुखाः पितृ-देवताः ॥ Hbhv_3.246 ॥ स्नान-हीनो नरः पापः स्नान-हीनो नरो ऽशुचिः । अस्नायी नरकं भुङ्क्ते पुंस्-कीटादिषु जायते ॥ Hbhv_3.247 ॥ अथ स्नान-माहात्म्यम् महाभारते [5.37.29] उद्योग-पर्वणि श्री-विदुरोक्तौ- गुणा दश स्नान-शीलं भजन्ते बलं रूपं स्वर-वर्ण-प्रशुद्धिः । स्पर्शश् च गन्धश् च विशुद्धता च श्रीः सौकुमार्यं प्रवराश् च नार्यः ॥ Hbhv_3.248 ॥ पाद्मे च [3.31.54-58] तत्रैव- याम्यं हि यातना-दुःखं नित्य-स्नायी न पश्यति । नित्य-स्नानेन पूयन्ते अपि पाप-कृतो नराः ॥ Hbhv_3.249 ॥ प्रातः-स्नानं हरेद् वैश्य बाह्याभ्यन्तरजं मलम् । प्रातः-स्नानेन निष्पापो नरो न निरयं व्रजेत् ॥ Hbhv_3.250 ॥ ये पुनः स्रोतसि स्नानम् आचरन्तीह पर्वणि । तेनैव नरकं यान्ति न जायन्ते कुयोनिषु ॥ Hbhv_3.251 ॥ दुःस्वप्ना दुष्ट-चिन्ताश् च बन्ध्या भवन्ति सर्वदा । प्रातः-स्नानेन शुद्धानां पुरुषाणां विशां वर ॥ Hbhv_3.252 ॥ अत्रि-स्मृतौ- स्नाने मनः-प्रसादः स्याद् देवा अभिमुखाः सदा । सौभाग्यं श्रीः सुखं पुष्टिः पुण्यं विद्या यशो धृतिः ॥ Hbhv_3.253 ॥ महा-पापान्य् अलक्ष्मीं च दुरितं दुर्विचिन्तितम् । शोक-दुःखादि हरते प्रातः-स्नानं विशेषतः ॥ Hbhv_3.254 ॥ कौर्मे तत्रैव- प्रातः-स्नानं प्रशंसन्ति दृष्टादृष्ट-करं हि तत् । प्रातः-स्नानेन पापानि पूयन्ते नात्र संशयः ॥ Hbhv_3.255 ॥ काशी-खण्डे च- प्रातः-स्नानात् यतः शुध्येत् कायो ऽयं मलिनः सदा । छिद्रितो नवभिश् छिद्रैः स्रवत्य् एव दिवा-निशम् ॥ Hbhv_3.256 ॥ उत्साह-मेधा-सौभाग्य-रूप-सम्पत्-प्रवर्तकम् । मनः-प्रसन्नता-हेतुः प्रातः-स्नानं प्रशस्यते ॥ Hbhv_3.257 ॥ प्रातः प्रातस् तु यत् स्नानं संजाते चारुणोद्वये । प्राजापत्य-समं प्राहुस् तन् महाघ-विघातकृत् ॥ Hbhv_3.258 ॥ प्रातः-स्नानं हरेत् पापम् अलक्ष्मीं ग्लानिम् एव च । अशुचित्वं च दुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति ॥ Hbhv_3.259 ॥ नोपसर्पन्ति वै दुष्टाः प्रातः-स्नायि-जनं क्वचित् । दृष्टादृष्ट-फलं तस्मात् प्रातः-स्नानं समाचरेत् ॥ Hbhv_3.260 ॥ स्नान-मात्रं तथा प्रातः-स्नानं चात्र नियोजितम् । यद्यप्य् अन्यो ऽन्य-मिलिते पृथग् ज्ञेये तथाप्य् अमू ॥ Hbhv_3.261 ॥ अथ स्नान-विधिः अथ तीर्थ-गतस् तत्र धौत-वस्त्रं कुशांस् तथा । मृत्तिकां च तटे न्यस्य स्नायात् स्व-स्व-विधानतः ॥ Hbhv_3.262 ॥ अधौतेन तु वस्त्रेण नित्य-नैमित्तिकीं क्रियाम् । कुर्वन् न फलम् आप्नोति कृता चेन् निष्फला भवेत् ॥ Hbhv_3.263 ॥ धौताङ्घ्रि-पाणिर् आचान्तः कृत्वा सङ्कल्पम् आदरात् । गङ्गादि-स्मरणं कृत्वा तीर्थायार्घ्यं समर्पयेत् ॥ Hbhv_3.264 ॥ सागर-स्वन-निर्घोष-दण्ड-हस्तासुरान्तक । जगत्-स्रष्टर् जगन्-मर्दिन् नमामि त्वां सुरेश्वर ॥ Hbhv_3.265 ॥ इमं मन्त्रं समुच्चार्य तीर्थ-स्नानं समाचरेत् । अन्यथा तत्-फलस्यार्धं तीर्थेशो हरति स्वयम् ॥ Hbhv_3.266 ॥ नत्वाथ तीर्थं स्नानार्थम् अनुज्ञां प्रार्थयेद् इमाम् । देवदेव जगन्नाथ शङ्ख-चक्र-गदाधर । देहि विष्णो ममानुज्ञां तव तीर्थ-निषेवणे ॥ Hbhv_3.267 ॥ | इति । विधिवन् मृदम् आदाय तीर्थ-तोये प्रविश्य च । प्रवाहाभिमुखो नद्यां स्याद् अन्यत्रार्क-सम्मुखः ॥ Hbhv_3.268 ॥ दिग्-बन्धं विधिनाचर्य तीर्थानि परिकल्प्य च । आवाहयेद् भगवतीं गङ्गाम् आदित्य-मण्डलात् ॥ Hbhv_3.269 ॥ दर्भ-पाणिः कृत-प्राणायामः कृष्ण-पदाम्बुजम् । ध्यात्वा तन्-नाम सङ्कीर्त्य निमज्जेत् पुण्य-वारिणि ॥ Hbhv_3.270 ॥ आचम्य मूल-मन्त्रं च स-प्राणायामकं जपन् । कृष्णं ध्यायन् जले भूयो निमज्ज्य स्नानम् आचरेत् ॥ Hbhv_3.271 ॥ कृत्वाघ-मर्षणान्तं च नामभिः केशवादिभिः । तत्र द्वादशधा तोये निमज्ज्य स्नानम् आचरेत् ॥ Hbhv_3.272 ॥ तत्र विशेषः श्री-नारद-पञ्चरात्रे- प्रसिद्धेषु च तीर्थेषु यद्य् अन्यस्याभिधां स्मरेत् । स्नातकं तं तु तत् तीर्थम् अभिशप्य क्षणाद् व्रजेत् ॥ Hbhv_3.273 ॥ | इति । इति वैदिक-तान्त्रिक-मिश्रितो विधिः । पाद्मे वैशाख्य-माहात्म्ये [पद्मप् 5.95.12-16, 20-23] श्री-नारदाम्बरीष-संवादे - एवम् उच्चार्य तत्-तीर्थे पादौ प्रक्षाल्य वाग् यतः । स्मरन् नारायणं देवं स्नानं कुर्याद् विधानतः ॥ Hbhv_3.274 ॥ तीर्थं प्रकल्पयेद् धीमान् मूल-मन्त्रम् इमं पठन् । औं नमो नारायणाय मूल-मन्त्र उदाहृतः ॥ Hbhv_3.275 ॥ दर्भ-पाणिस् तु विधिवद् आचान्तः प्रणतो भुवि । चतुर्-हस्त-समायुक्तं चतुरस्रं समन्ततः ॥ Hbhv_3.276 ॥ प्रकल्प्यावाहयेद् गङ्गां मन्त्रेणानेन मानवः । विष्णु-पाद-प्रसूतासि वैष्णवी विष्णु-देवता । त्राहि नस् त्वेनसस् तस्माद् आजन्म-मरणान्तिकात् ॥ Hbhv_3.277 ॥ | इत्यादि । सप्त-वाराभिजप्तेन कर-सम्पुट-योजिते । मूर्ध्नि कृत्वा जलं भूपश् चतुर् वा पञ्च सप्त वा । स्नानं कृत्वा मृदा तद्वद् आमन्त्र्य तु विधानतः ॥ Hbhv_3.278 ॥ अश्व-क्रान्ते रथ-क्रान्ते विष्णु-क्रान्ते वसुन्धरे । मृत्तिके हर मे पापं यन् मया दुष्कृतं कृतम् ॥ Hbhv_3.279 ॥ उद्धृतासि वराहेण विष्णुना शत-बाहुना । नमस् ते सर्व-लोकानां प्रभवारणि सुव्रते ॥ Hbhv_3.280 ॥ | इति । गुरोः सन्निहितस्याथ पित्रोश् च चरणोदकैः । विप्राणां च पदाम्भोधिः कुर्यान् मूर्धन्य् अभिषेचनम् ॥ Hbhv_3.281 ॥ तथा च पाद्मे- गुरोः पादोदकं पुत्र तीर्थ-कोटि-फल-प्रदम् ॥ Hbhv_3.282 ॥ किं च- विप्र-पादोदक-क्लिन्नं यस्य तिष्ठति वै शिरः । तस्य भागीरथी-स्नानम् अहन्य् अहनि जायते ॥ Hbhv_3.283 ॥ तथा गौतमीय-तन्त्रे- पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे । स-सागराणि तीर्थानि पादे विप्रस्य दक्षिणे ॥ Hbhv_3.284 ॥ | इति । शङ्खे वसन्ति सर्वाणि तीर्थानि च विशेषतः । शङ्खेन मूल-मन्त्रेणाभिषेकं पुनर् आचरेत् ॥ Hbhv_3.285 ॥ तथैव तुलसी-मिश्र-शालग्राम-शिलाम्भसा । अभिषेकं विदध्याच् च पीत्वा तत् किंचिद् अग्रतः ॥ Hbhv_3.286 ॥ तद् उक्तं गौतमीय-तन्त्रे- शालग्राम-शिला-तोयं तुलसी-गन्ध-मिश्रितम् । कृत्वा शङ्खे भ्रामयंस् त्रिः प्रक्षिपेन् निज-मूर्धनि ॥ Hbhv_3.287 ॥ शालग्राम-शिला-तोयम् अपीत्वा यस् तु मस्तके । प्रेक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते ॥ Hbhv_3.288 ॥ विष्णु-पादोदकान् पूर्वं विप्र-पादोदकं पिबेत् । विरुद्धम् आचरन् मोहाद् ब्रह्महा स निगद्यते ॥ Hbhv_3.289 ॥ श्री-चरणामृत-धारण-मन्त्रः अकाल-मृत्यु-हरणं सर्व-व्याधि-विनाशनम् । विष्णोः पादोदकं पीत्वा शिरसा धारयाम्य् अहम् ॥ Hbhv_3.290 ॥ | इति । लेख्यो ऽग्र्ये कृष्ण-पादाब्ज-तीर्थ-धारण-पानयोः । महिमात्र तु तत्-तीर्थेनाभिषेकस्य लिख्यते ॥ Hbhv_3.291 ॥ अथ श्री-चरणोदकाभिषेक-माहात्म्यम् पद्म-पुराणे [3.31.38, 139-140]- स स्नातः सर्व-तीर्थेषु सर्व-यज्ञेषु दीक्षितः । शालग्राम-शिला-तोयैर् यो ऽभिषेकं समाचरेत् ॥ Hbhv_3.292 ॥ गङ्गा गोदावरी रेवा नद्यो मुक्ति-प्रदास् तु याः । निवसन्ति सतीर्थास् ताः शालग्राम-शिला-जले ॥ Hbhv_3.293 ॥ कोटि-तीर्थ-सहस्रैस् तु सेवितैः किं प्रयोजनम् । तीर्थं यदि भवेत् पुण्यं शालग्राम-शिलोद्भवम् ॥ Hbhv_3.294 ॥ तत्रैव श्री-गौतमाम्बरीष-संवादे- येषां धौतानि गात्राणि हरेः पादोदकेन वै । अम्बरीष कुले तेषां दासो ऽस्मि वशगः सदा ॥ Hbhv_3.295 ॥ राजन्ते तानि तावच् च तीर्थानि भुवन-त्रये । यावन् न प्राप्यते तोयं शालग्रामाभिषेकजम् ॥ Hbhv_3.296 ॥ स्कान्दे कार्त्तिक-माहात्म्ये- गृहेऽपि वसतस् तस्य गङ्गा-स्नानं दिने दिने । शालग्राम-शिला-तोयैर् यो ऽबिषिञ्चति मानवः ॥ Hbhv_3.297 ॥ तत्रैवान्यत्र च- यानि कानि च तीर्थानि ब्रह्माद्या देवतास् तथा । विष्णु-पादोदकस्यैते कलां नार्हन्ति षोडशीम् ॥ Hbhv_3.298 ॥ शालग्रामोद्भ्वओ देवो देवो द्वारवती-भवः । उभयोः स्नान-तोयेन ब्रह्म-हत्या निवर्तते ॥ Hbhv_3.299 ॥ किं च- स वै चावभृत-स्नातः स च गङ्गा-जलाप्लुतः । विष्णु-पादोदकं कृत्वा शङ्खेयः स्नाति मानवः ॥ Hbhv_3.300 ॥ श्री-नृसिंह-पुराणे- गङ्गा-प्रयाग-गय-नैमिष-पुष्कराणि पुण्यानि यानि कुरु-जाङ्गल-यामुनानि । कालेन तीर्थ-सलिलानि पुनन्ति पापं पादोदकं भगवतः प्रपुनाति सद्यः ॥ Hbhv_3.301 ॥ स्मृतौ च- त्रि-रात्रि-फलदा नद्यो याः काश्चिद् असमुद्रगाः । समुद्रगाश् च पक्षस्य मासस्य सरितां पतिः ॥ Hbhv_3.302 ॥ षण्-मास-फलदा गोदा वत्सरस्य तु जाह्नवी । पादोदकं भगवतो द्वादशाब्द-फल-प्रदम् ॥ Hbhv_3.303 ॥ तन्-नित्यता गरुड-पुराणे- जलं च येषां तुलसी-विमिश्रितं पादोदकं चक्र-शिला-समुद्भवम् । नित्यं त्रिसन्ध्यं प्लवते न गात्रं खगेन्द्र ते धर्म-बहिष्कृता नराः ॥ Hbhv_3.304 ॥ | इति । ततो jaläjalÅn क्षिप्त्वा मूर्ध्नि त्रीन् कुम्भ-मुद्रया । मूलेनाथाविशेषेण कुर्याद् देवादि-तर्पणम् ॥ Hbhv_3.305 ॥ अथ सामान्यतो देवादि-तर्पणम् तच् च वैदिकेषु प्रसिद्धम् एव- ब्रह्मादयो ये देवास् तान् देवान् तर्पयामि । भूर्-देवांस् तर्पयामि । भुवर्-देवांस् तर्पयामि । स्वर्-देवांस् तर्पयामि । भूर्-भुवः-स्वर्-देवांस् तर्पयामि ॥ Hbhv_3.306 ॥ | इत्य् आदि । आचाम्याङ्गानि संमार्ज्य स्नान-वस्त्राण्य-वाससा । परिधायांशुके शुक्ले निविश्याचमनं चरेत् ॥ Hbhv_3.307 ॥ विधिवत् तिलकं कृत्वा पुनश् चाचम्य वैष्णवः । विधाय वैदिकीं सन्ध्याम् अथोपासीत तान्त्रिकीम् ॥ Hbhv_3.308 ॥ अथ वैदिकी सन्ध्या कौर्मे तत्रैव- प्राक्-कुलेषु ततः स्थित्वा दर्भेषु सुसमाहितः । प्राणायाम-त्रयं कृत्वा ध्यायेत् सन्ध्याम् इति श्रुतिः ॥ Hbhv_3.309 ॥ मनु-स्मृतौ (?)- ब्राह्मणाः शाक्तिकाः सर्वे न शैवा न च वैष्णवाः । यत उपासते देवीं गायत्रीं वेद-मातरम् ॥ Hbhv_3.310 ॥ या च सन्ध्या जगत्-सूतिर् मायातीता हि निष्कला । ऐश्वरी केवला शक्तिस् तत्त्व-त्रय-समुद्भवा ॥ Hbhv_3.311 ॥ ध्यात्वार्क-मण्डल-गतां सावित्रीं तां जपेद् बुधः । प्राङ्-मुखः सततं विप्रः सन्ध्योपासनम् आचरेत् ॥ Hbhv_3.312 ॥ किं च- सहस्र-परमां नित्यं शत-मध्यां दशावराम् । सावित्रीं वै जपेद् विद्वान् प्राङ्-मुखः प्रयतः स्थितः ॥ Hbhv_3.313 ॥ किं च- सन्ध्या-हीनो ऽशुचिर् नित्यम् अनर्हः सर्व-कर्मसु । यद् अन्यत् कुरुते किञ्चिन् न तस्य फलम् अप्नुयात् ॥ Hbhv_3.314 ॥ यो ऽन्यत्र कुरुते यत्नं धर्म-कार्ये द्विजोत्तमः । विहाय सन्ध्या-प्रणतिं स याति नरकायुतम् ॥ Hbhv_3.315 ॥ अनन्य-चेतसः शान्ता ब्राह्मणा वेद-पारगाः । उपास्य विधिवत् सन्ध्यां प्राप्ताः पूर्वे परां गतिम् ॥ Hbhv_3.316 ॥ अथ तान्त्रिकी सन्ध्या ततः सम्पूज्य सलिले निजां श्री-मन्त्र-देवताम् । तर्पयेद् विधिना तस्य तथिवावरणानि च ॥ Hbhv_3.317 ॥ तथा च बोधायन-स्मृतौ- हविषाग्नौ जले पुष्पैर् ध्यानेन हृदये हरिम् । अर्चन्ति सूरयो नित्यं जपेन रवि-मण्डले ॥ Hbhv_3.318 ॥ पाद्मे च तत्रैव- सूर्ये चाभ्यर्हणं श्रेष्ठं सलिले सलिलादिभिः ॥ Hbhv_3.319 ॥ अथ तद्-विधिः मूल-मन्त्रम् अथोच्चार्य ध्यायन् कृष्णाङ्घ्रि-पङ्कजे । श्री-कृष्णं तर्पयामीति त्रिः सम्यक् तर्पयेत् कृती ॥ Hbhv_3.320 ॥ ध्यानोद्दिष्ट-स्वरूपाय सूर्य-मण्डल-वर्तिने । कृष्णाय काम-गायत्र्या दद्याद् अर्घ्यम् अनन्तरम् ॥ Hbhv_3.321 ॥ अथ काम-गायत्री श्री-सनत्-कुमार-कल्पे- आदौ मन्मथम् उद्धृत्य काम-देव-पदं वदेत् । आयान्ते विद्महे पुष्प-बाणायेति पदं वदेत् । धीमहीति तथोक्त्वाथ तन् नो ऽनङ्गः प्रचोदयात् ॥ Hbhv_3.322 ॥ | इति । अथार्क-मण्डले कृष्णं ध्यात्वैतां दशधा जपेत् । क्षमस्वेति तम् उद्वास्य दद्याद् अर्घ्यं विवस्वते ॥ Hbhv_3.323 ॥ विधिस् तान्तिर्क-सन्ध्याया जलेऽर्चायाश् च कश्चन । यो ऽन्यो मन्येत सो ऽप्य् अत्र तद्-विशेषाय लिख्यते ॥ Hbhv_3.324 ॥ अथ मतान्तर-तान्त्रिक-सन्ध्या-विधिः आदौ दक्षिण-हस्तेन गृह्णीयाद् वारि वैष्णवः । ततो हृदय-मन्त्रेण वाम-पाणि-तलेऽर्पयेत् ॥ Hbhv_3.325 ॥ तद्-अङ्गुली-विनिर्याताम्भः-कणैर् दक्ष-पाणिना । मस्तके नेत्र-मन्त्रेण कुर्यात् सम्प्रोक्षणं ततः ॥ Hbhv_3.326 ॥ शिष्टं तच् चास्त्र-मन्त्रेणादायाम्भो दक्ष-पाणिना । अधः क्षिपेत् पुनश् चैवम् इति वार-चतुष्टयम् ॥ Hbhv_3.327 ॥ पुनर् हृदय-मन्त्रेणादायाम्भो दक्ष-पाणिना । नासा-पुटेन वामेनाघ्रायान्येन विसर्जयेत् ॥ Hbhv_3.328 ॥ अथाम्भो ऽञ्जलिम् आदाय सूर्य-मण्डल-वर्तिने । अर्घ्यं गोपाल-गायत्र्या कृष्णाय त्रिर् निवेदयेत् ॥ Hbhv_3.329 ॥ सा चोक्ता ब्रूयाद् गोपीजनं ङेऽन्तं विद्महे इत्य् अतः परम् । पुनर् गोपी-जनं तद्वद् धीमहीति ततः परम् । तन् नः कृष्ण इति प्रान्ते प्रपूर्वं चोदयाद् इति ॥ Hbhv_3.330 ॥ मूर्ध्नि न्यसेत् तद्-अङ्गानि ललाटे नेत्रयोर् द्वयोः । भुजयोः पादयोश् चैव सर्वाङ्गेषु तथा क्रमात् ॥ Hbhv_3.331 ॥ तानि चोक्तानि- पञ्चभिश् च तिर्भिश् चैव पञ्चभिश् च त्रिभिः पुनः । चतुर्भिश् च चतुर्भिश् च कुर्याद् अङ्गानि वर्णकिः ॥ Hbhv_3.332 ॥ | इति । रास-krŬÃ-रतं कृष्णं ध्यात्वा चादित्य-मण्डले । तत्-सम्मुखोत्क्षिप्त-भुजो गायत्रीं तां जपेत् क्षणम् ॥ Hbhv_3.333 ॥ अथ तत्र जले श्री-भगवत्-पूजा-विधिः अङ्ग-न्यासं स्व-मन्त्रेण कृत्वाथाब्जं जलान्तरे । सञ्चिन्त्य पीठ-मन्त्रेण तर्पयेच् च सकृत् सकृत् ॥ Hbhv_3.334 ॥ तस्मिंश् च कृष्णम् आवाह्य सकलीकृत्य मानसान् । पञ्चोपचारात् दत्त्वाप्सु धेनु-मुद्रां प्रदर्शयेत् ॥ Hbhv_3.335 ॥ तज्-जलं चामृतं ध्यात्वा स्व-मन्त्रेणाभिमन्त्र्य च । अष्टोत्तर-शतं कृष्णोत्तमाङ्गे तर्पयेत् कृती ॥ Hbhv_3.336 ॥ ततश् च मूल-मन्त्रेण वारान् वै पञ्च-विंशतिम् । अभिजप्तेनोदकेनाचमनं विधिना चरेत् ॥ Hbhv_3.337 ॥ अथ विशेषतो देवादि-तर्पणम् पाद्मे [1.20.156-163; तत्रैव- ब्रह्माणं तर्पयेत् पूर्वं विष्णुं रुद्रं प्रजापतीन् । देवा यक्षास् तथा नागा गन्धर्वाप्सरसां गणाः ॥ Hbhv_3.338 ॥ क्रूराः सर्पाः सुपर्णाश् च तरवो जम्भकादयः । विद्याधरा जलधरास् तथैवाकाश-गामिनः ॥ Hbhv_3.339 ॥ निराधाराश् च ये जीवा पाप-धर्म-रताश् च ये । तेषाम् आप्यायनायैतद् दीयते सलिलं मया ॥ Hbhv_3.340 ॥ कृतोपवीतो देवेभ्यो निवीती च भवेत् ततः । मनुष्यांस् तर्पयेद् भक्त्या ऋषि-पुत्रान् ऋषींस् तथा ॥ Hbhv_3.341 ॥ सनकश् च सनन्दश् च तृतीयश् च सनातनः । कपिलश् चासुरिश् चैव वोढुः पञ्च-शिखस् तथा । सर्वे ते तृप्तिम् आयान्तु मद्-दत्तेनाम्बुना सदा ॥ Hbhv_3.342 ॥ मरीचिम् अत्र्य्-अङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदम् एव च । देव-ब्रह्म-ऋषीन् सर्वांस् तर्पयेत् साक्षतोदकैः ॥ Hbhv_3.343 ॥ अपसव्यं ततः कृत्वासव्यं जानु च भूतले । अग्निष्व् आत्तास् तथा सौम्या बहिष्मन्तस् तथोष्मपाः ॥ Hbhv_3.344 ॥ कव्यानलौ बर्हिषदस् तथा चैवाज्यपाः पुनः । तर्पयेत् पितृ-भक्त्या च स-तिलोक्दक-चन्दनैः ॥ Hbhv_3.345 ॥ यमाय धर्म-राजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्व-भूताक्षयाय च ॥ Hbhv_3.346 ॥ औडुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्र-गुप्ताय वै नमः ॥ Hbhv_3.347 ॥ दर्भ-पाणिः सुप्रयतः पितॄन् स्वान् तर्पयेत् ततः ॥ Hbhv_3.348 ॥ पित्रादीन् नाम-गोत्रेण तथा माता-महान् अपि । सन्तर्प्य विधिना सर्वान् इमं मन्त्रम् उदीरयेत् ॥ Hbhv_3.349 ॥ येऽबान्धवा बान्धवा वा येऽन्य-जन्मनि बान्धवाः । ते तृप्तिम् अखिलां यान्तु ये चास्मत्-तोय-काङ्क्षिणः ॥ Hbhv_3.350 ॥ | इति । सन्ध्योपासनतः पूर्वं केचिद् देवादि-तर्पणम् । मन्यन्ते सकृद् एवेदं पुराणोक्तानुसारतः ॥ Hbhv_3.351 ॥ तथा च पाद्मे, स्नाने मृद्-ग्रहणानन्तरम्- एवं स्नात्वा ततः पश्चाद् आचम्य सुविधानतः । उत्थाय वाससी शुक्ले शुद्धे तु परिधाय वै । ततस् तु तर्पणं कुर्यात् त्रैलोक्याप्यायनाय वै ॥ Hbhv_3.352 ॥ अत एव श्री-रामार्चन-चन्द्रिकायाम्- ni«pŬayitvà वस्त्रं तु पश्चात् सन्ध्यां समाचरेत् । अन्यथा कुरुते यस् तु स्नानं तस्याफलं भवेत् ॥ Hbhv_3.353 ॥ किं च- वस्त्रं त्रिगुणितं यस् तु ni«pŬayati mƬha-धीः । वृथा स्नानं भवेत् तस्य ni«pŬayati चाम्बुनि ॥ Hbhv_3.354 ॥ काशी-काण्डे- अपि सर्व-नदी-तोयैर् मृत्-कूटैश् चाथ गो-रसैः । आपातम् आचरेच् छौचं भाव-दुष्टो न शुद्धि-भाक् ॥ Hbhv_3.355 ॥ नक्तं दिनं निमज्ज्याप्सु कैवर्ताः किम् उ पावनाः । शतशो ऽपि तथा स्नाता न शुद्धा भाव-दूषिताः ॥ Hbhv_3.356 ॥ पाद्मे वैशाख-माहात्म्ये [5.87.30,33] श्री-नारदाम्बरीष-संवादे- पुण्येन गाङ्गेन जलेन काले देशेऽपि यः स्नान-परो ऽपि भूप । आजन्मतो भाव-हतो ऽपि दाता न शुद्ध्यतीत्य् एव मतं ममैतत् ॥ Hbhv_3.357 ॥ प्रज्वाल्य वह्निं घृत-तैल-सिक्तं प्रदक्षिणावर्त-शिखं स्व-काले । प्रविश्य दग्धः किल भाव-दुष्टो न स्वर्गम् आप्नोति फलं न चान्यत् ॥ Hbhv_3.358 ॥ अतएव भविष्योत्तरे- यस्य हस्तौ च पादौ च वाङ् मनश् च सुसंयतम् । विद्या-तपश् च कीर्तिश् च स तीर्थ-फलम् आप्नुयात् ॥ Hbhv_3.359 ॥ अश्रद्दधानः पापात्मा नास्तिको ऽच्छिन्न-संशयः । हेतु-निष्ठश् च पञ्चैते न तीर्थ-फल-भागिनः ॥ Hbhv_3.360 ॥ इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे शौचीयो नाम तृतीयो विलासः । ************************************************************************* 4. वैस्नवलम्कर-विलस चतुर्थो विलासः श्री-वैष्णवालङ्कारः स्नात्वा श्री-कृष्ण-चैतन्य-नाम-तीर्थोत्तमे सकृत् । नित्याशुचिः शुचीन्द्रः सन् स्व-धर्मं वक्तुम् अर्हति ॥ Hbhv_4.1 ॥ अथ स्व-गृहम् आगच्छेद् आदौ नत्वेष्ट-देवताम् । गुरून् ज्येष्ठांश् च पुष्पैधः-कुशाम्भोधारकेतरान् ॥ Hbhv_4.2 ॥ तथा च श्री-नृसिंह-पुराणे- जले देवं नमस्कृत्य ततो गच्छेद् गृहं पुमान् । पौरुषेण तु सूक्तेन ततो विष्णुं समर्चयेत् ॥ Hbhv_4.3 ॥ अथ श्री-भगवन्-मन्दिर-संस्कारः मन्दिरं मार्जयेद् विष्णोर् विधायाचमनादिकम् । कृष्णं पश्यन् कीर्तयंश् च दास्येनात्मानम् अर्पयेत् ॥ Hbhv_4.4 ॥ शुद्धं गोमयम् आदाय ततो मृत्स्नां जलं तथा । भक्त्या tat parito limped अभुक्षेच् च तद्-अङ्गनम् ॥ Hbhv_4.5 ॥ तथा च नवम-स्कन्धे [BhP 9.4.28] श्रीमद्-अम्बरीषोपाख्याने -- स वै मनः कृष्ण-पदारविन्दयोर् वचांसि वैकुण्ठ-गुणानुवर्णने करौ हरेर् मन्दिर-मार्जनादिषु श्रुतिं चकाराच्युत-सत्-कथोदये ॥ Hbhv_4.6 ॥ एकादश-स्कन्धे [BhP 11.11.39] श्री-भगवद्-उद्धव-संवादे भगवद्-धर्म-कथने - सम्मार्जनोपलेपाभ्यां सेक-मण्डल-वर्तनैः । गृह-शुश्रूषणं मह्यं दासवद् यद् अमायया ॥ Hbhv_4.7 ॥ अथ तत्र संमार्जन-माहात्म्यम् श्री-नृसिंह-पुराणे - नरसिंह-गृहे नित्यं यं सम्मार्जनम् आचरेत् । समस्त-पाप-निर्मुक्तो विष्णु-लोके स मोदते ॥ Hbhv_4.8 ॥ श्री-विष्णु-धर्मोत्तरे- संमार्जनं तु यः कुर्यात् पुरुषः केशवालये । रजस्-तमोभ्यां निर्मुक्तः स भवेन् नात्र संशयः ॥ Hbhv_4.9 ॥ पांशूनां यावतां राजन् कुर्यात् संमार्जनं नरः तावन्त्य् अब्दानि स सुखी नाकम् आसाद्य मोदते ॥ Hbhv_4.10 ॥ श्री-वाराहे- यावत्कानि प्रहाराणि भूमि-संमार्जने ददुः । तावद्-वर्ष-सहस्राणि शाक-द्वीपे महीयते ॥ Hbhv_4.11 ॥ जायते मम भक्तश् च सर्व-धर्म-समन्वितः । शुचिर् भागवतः शुद्धो ह्य् अपराध-विवर्जितः ॥ Hbhv_4.12 ॥ ततो भुक्त्वा सर्व-भोगान् तीर्त्वा संसार-सागरम् । शाक-द्वीपात् परिभ्रष्टः स्वर्ग-लोकं स गच्छति ॥ Hbhv_4.13 ॥ नन्दनं वनम् आश्रित्य मोदते चाप्सरैः सह । नन्दनाच् च परिभ्रष्टो मम कर्म-व्यवस्थितः । सर्व-सङ्गात् परित्यज्य मम लोकं तु गच्छति ॥ Hbhv_4.14 ॥ अथोपलेपन-माहात्म्यम् तत्रैव- गो-मयं गृह्य वै भूमिं मम वेश्मोपलेपयेत् । यावतस् तु पदांस् तत्र समन्ताद् उपलेपयेत् । तावद्-वर्ष-सहस्राणि मद्-भक्तो जायते तथा ॥ Hbhv_4.15 ॥ समीपे यदि वा दूरे यश् चालयति गोमयम् । यावत् तस्य पदाग्राणि तावत् स्वर्गे महीयते ॥ Hbhv_4.16 ॥ शाल्मलौ तत्-परिभ्रष्टो राजा भवति धार्मिकः । मद्-भक्तश् चैव जायते सर्व-शास्त्र-विशारदः ॥ Hbhv_4.17 ॥ यश् चालेपयते भूमिं गो-मयेन दृढ-व्रतः । तस्य दृष्ट्वानुलेपं तु मम तुष्टिः प्रजायते ॥ Hbhv_4.18 ॥ गोश् च यस्याः पुरीषेण क्रियते भूमि-लेपनम् । एकेनैव तु लेपेन गो-योन्या विप्रमुच्यते ॥ Hbhv_4.19 ॥ स्थानोपलेपने भूमे सलिलं यो ददाति मे । तस्य पुण्यं महा-भागे शृणु तत्त्वेन निष्कलम् ॥ Hbhv_4.20 ॥ यावन्ति जल-बिन्दूनि लिप्यमानस्य सुन्दरि । तावद्-वर्ष-सहस्राणि स्वर्ग-लोके महीयते ॥ Hbhv_4.21 ॥ यावन्तो बिन्दवः केचित् पानीयस्य वसुन्धरे । तावद् वर्ष-सहस्राणि क्रौञ्च-द्वीपे महीयते ॥ Hbhv_4.22 ॥ क्रौञ्च-द्वीपात् परिभ्रष्टः सर्व-धर्म-परायणः । सर्व-सङ्गान् परित्यज्य मम लोकं च गच्छति ॥ Hbhv_4.23 ॥ श्री-विष्णु-धर्मोत्तरे- कृत्वोपलेपनं विष्णोर् नरस् त्व् आयतने सदा । गो-मयेन शुभान् लोकान् अयत्नाद् एव गच्छति ॥ Hbhv_4.24 ॥ हस्त-प्रमाणं भू-भागम् उपलिप्य नराधिप । देव-रामा-शतं नाके लभते सततं नरः ॥ Hbhv_4.25 ॥ नारसिंहे- गो-मयेन मृदा तोयैर् यः कुर्याद् उपलेपनम् । चान्द्रायण-फलं प्राप्य विष्णु-लोके महीयते ॥ Hbhv_4.26 ॥ तत्रैव श्री-धर्म-राजस्य दूतानुशासने- संमार्जनं यः कुरुते गोमयेनोपलेपनम् । करोति भवने विष्णोस् त्याज्यं तेषां कुल-त्रयम् ॥ Hbhv_4.27 ॥ अथाभुक्षण-माहात्म्यम् श्री-विष्णु-धर्मोत्तरे- अभ्युक्षणं तु यः कुर्यात् पानीयेन सुरालये । स शान्त-तापो भवति नात्र कार्या विचारणा ॥ Hbhv_4.28 ॥ अभ्युक्षणं तु यः कुर्याद् देव-देवाजिरे नरः । सर्व-पाप-विनिर्मुक्तो वारुणं लोकम् अश्नुते ॥ Hbhv_4.29 ॥ सर्वतो-भद्र-पद्मादीन् अभिज्ञः स्वस्तिकानि च । विरचय्य विचित्राणि मण्डयेद् धरि-मन्दिरम् ॥ Hbhv_4.30 ॥ तथा च नारसिंहे- संमार्जनोपलेपाभ्यां रङ्ग-पद्मादि-शोभनम् । कुर्यात् स्थानं महा-विष्णोः सोज्ज्वलाङ्गं मुदान्वितः ॥ Hbhv_4.31 ॥ अथ मण्डल-माहात्म्यम् स्कन्द-पुराणे कार्त्तिक-प्रसङ्गे- अगम्य-गमने पापम् अभक्ष्यस्य च भक्षणे । सर्वं तन्-नाशम् आप्नोति मण्डयित्वा हरेर् गृहम् ॥ Hbhv_4.32 ॥ अणु-मात्रं तु यः कुर्यान् मण्डलं केशवाग्रतः । मृदा धातु-विकारैश् च दिवि कल्प-शतं वसेत् ॥ Hbhv_4.33 ॥ शालग्राम-शिलाग्रे तु यः कुर्यात् स्वस्तिकं शुभम् । कार्त्तिके तु विशेषेण पुनात्य् आसप्तमं कुलम् ॥ Hbhv_4.34 ॥ मण्डलं कुरुते नित्यं या नारी केशवाग्रतः । सप्त-जन्मानि वैधव्यं न प्राप्नोति कदाचन ॥ Hbhv_4.35 ॥ गृहीत्वा गो-मयं या तु मण्डलं केशवाग्रतः । भर्तुर् वियोगं नाप्नोति सन्ततेश् च धनस्य च ॥ Hbhv_4.36 ॥ प्राङ्गणं वर्णकोपेतं स्वस्तिकैश् च समन्वितम् । देवस्य कुरुते यस् तु krŬate भुवन-त्रये ॥ Hbhv_4.37 ॥ नारदीये- मृदा धातु-विकारैर् वा वर्णकैर् गोमयेन वा । विष्णु-लोकेऽथ तत्र रथैः स-स्पृहं वीक्ष्यते सुखी ॥ Hbhv_4.38 ॥ हरि-भक्ति-सुधोदये- उपलिप्यालयं विष्णोश् चित्रयित्वाथ वर्णकैः । विष्णु-लोकेऽथ तत्रस्थैः स-स्पृहं वीक्ष्यते सुखी ॥ Hbhv_4.39 ॥ अथ स्वस्तिक-लक्षणम् आगमे- विदिग्-गत-चतुष्काणि भित्त्वा षोडशधा सुधीः । मार्जयेत् स्वस्तिकाकारं श्वेत-पीतारुणासितैः ॥ Hbhv_4.40 ॥ तत्र च पञ्चरात्र-वचनम्- रजांसि पञ्च-वर्णानि मण्डलार्थं हि कारयेत् । शालि-तण्डुल-चूर्णेन शुक्लं वा यव-सम्भवम् ॥ Hbhv_4.41 ॥ रक्त-कुङ्कुम-सिन्दूर-गैरिकादि-समुद्भवम् । हरि-तालोद्भवं पीतं रजनी-सम्भवं क्वचित् । कृष्णं दग्धैर् हरिद्-यवैर् हरित्-पीतैर् विमिश्रितम् ॥ Hbhv_4.42 ॥ अथ तत्र ध्वज-पताकाद्य्-आरोपणम् ततो ध्वज-पताकादि विन्यस्य हरि-मन्दिरे । विचित्रं भूषयेत् तच् च भगवद्-भक्तिमान् नरः ॥ Hbhv_4.43 ॥ अथ ध्वरारोपण-माहात्म्यम् ध्वजम् आरोपयेद् यस् तु प्रासादोपरि भक्तितः । तस्य ब्रह्म-पदे वासः krŬate ब्रह्मणा सह ॥ Hbhv_4.44 ॥ बृहन्-नारदीये [1.19.2] - यः कुर्याद् विष्णु-भवने ध्वजारोपणम् उत्तमम् । संपूज्यते विरिञ्च्य्-आद्यैः किम् अन्यैर् बहु-bhëitai÷ ॥ Hbhv_4.45 // तत्रैवाग्रे च [णार्प् 1.19.42-3, 45]- पटो ध्वजस्य विप्रेन्द्र यावच् चलति वायुना । तावन्ति पाप-जालानि नश्यन्त्य् एव न संशयः ॥ Hbhv_4.46 ॥ महा-पातक-युक्तो वा युक्तो वा सर्व-पातकैः । ध्वजं विष्णु-गृहे कृत्वा मुच्यते सर्व-पातकैः ॥ Hbhv_4.47 ॥ आरोपितं ध्वजं दृष्ट्वा येऽभिनन्दन्ति धार्मिकाः । तेऽपि सर्वे प्रमुच्यन्ते महा-पातक-कोटिभिः ॥ Hbhv_4.48 ॥ |इति। एवं बृहन्-नारदीये ख्यातं यच् चान्यद् अद्भुतम् । ध्वजारोपण-माहात्म्यं तद् द्रष्टव्यम् इहाखिलम् ॥ Hbhv_4.49 ॥ अथ पतादारोपण-माहात्म्यम् द्वारका-माहात्म्ये- कृष्णालयं यः कुरुते पताकाभिश् च शोभितम् । सदैव तस्य लोके तु वासस् तस्य न चान्यतः ॥ Hbhv_4.50 ॥ विष्णुधर्मोत्तरे- पताकां च शुभां दत्त्वा तथा केशव-वेश्मनि । वायु-लोकम् अवाप्नोति बहून् अब्द-गणान् द्विजः ॥ Hbhv_4.51 ॥ दोधूयते यथा सा तु वायुना केशवालये । तथा तस्यापि सकलं देहात् पापं विधूयते ॥ Hbhv_4.52 ॥ अथ वन्दन-माला-कदली-स्तम्भारोपण-माहात्म्यम् द्वारका-माहात्म्ये तत्रैव- भूप वन्दन-मालां तु कुरुते कृष्ण-वेश्मनि । देवकन्यावृतैर् लक्षैः सेव्यते सुर-नायकैः ॥ Hbhv_4.53 ॥ यः कुर्यात् कृष्ण-भवनं कदली-स्तम्भ-शोभितम् । नन्दते चाप्सरो-युक्तः स्वागतं तस्य देव-रा॥ Hbhv_4.54 ॥ अथ पीठ-पात्र-वस्त्रादि-संस्कारः तत्र ताम्रादि-पात्रं यत् प्रभोर् वस्त्रादिकं च यत् । पीठादिकं च तत् सर्वं यथोक्तं च विशोधयेत् ॥ Hbhv_4.55 ॥ तत्र पीठस्य संस्कारः नारसिंहे- पाद-पीठं च कृष्णस्य बिल्व-पत्रेण धर्षयेत् । उष्णाम्बुना च प्रक्षाल्य सर्व-पापैः प्रमुच्यते ॥ Hbhv_4.56 ॥ अथ तैजसादि-पात्राणां संस्कारः मार्कण्डेय-पुराणे- उडुम्बराणाम् अम्लेन क्षारेण त्रपु-सीसयोः । भस्माम्बुभिश् च काम्स्यानां शुद्धिः प्लावो द्रवस्य च ॥ Hbhv_4.57 ॥ वायु-पुराणे च- मणि-वज्र-प्रवालानां मुक्ता-शङ्खोपलस्य च । सिद्धार्थकानां कल्केन तिल-कल्केन वा पुनः ॥ Hbhv_4.58 ॥ ब्राह्मे- सुवर्ण-रूप्य-शङ्खाश्म-शुक्ति-रत्न-मयानि च । कांस्यायस्-ताम्र-रैत्यानि त्रपु-सीस-मयानि च ॥ Hbhv_4.59 ॥ निर्लेपानि तु शुध्यन्ति केवलेनोदकेन तु । शूद्रोच्छिष्ठानि शोध्यानि त्रिधा क्षाराम्ल-वारिभिः ॥ Hbhv_4.60 ॥ |इति। अतिदुष्टं तु पात्रादि विशोध्यातिथ्य-कर्मणे । युञ्ज्यात् तत्-परिवर्ताय प्रभु-कर्मान्तराय वा ॥ Hbhv_4.61 ॥ एतस्य परिवर्तेन प्रभवेऽन्यत् समर्पयेत् । इत्य् अयं सर्वतो लोके सदाचारो विराजते ॥ Hbhv_4.62 ॥ मनुः [5.114]- ताम्रायः-कांस्य-रैत्यानां त्रपुणः सीसकस्य च । शौचं यथार्हं कर्तव्यं क्षाराम्लोदक-वारिभिः ॥ Hbhv_4.63 ॥ शङ्खः- अम्लोदकेन ताम्रस्य सीसस्य त्रपुणस् तथा । क्षारेण शुद्धिं कांस्यस्य लौहस्य च विनिर्दिशेत् ॥ Hbhv_4.64 ॥ किं च- सूतिकोच्छिष्ठ-भाण्डस्य सुराद्य्-उपहतस्य च । त्रिः-सप्त-मार्जनाच् छुद्धिर् न तु कांस्यस्य तापनम् ॥ Hbhv_4.65 ॥ अन्यत्र च- ताम्रम् अम्लेन शुध्येन न चेदामिष-लेपनम् । आमिषेण तु यल् लिप्तं पुनर् दाहेन शुध्यन्ति ॥ Hbhv_4.66 ॥ ब्राह्मे- सूतिका-शव-विण्-मूत्र-रजःस्वल-हतानि च । प्रक्षेप्तव्यानि तान्य् अग्नौ यच् च यावत् सहेद् अपि ॥ Hbhv_4.67 ॥ अत एव देवलः- लोहानां दहनाच् छुद्धिर् भस्मना गोमयेन वा । दहनात् खननाद् वापि शैलानाम् अम्भसापि वा ॥ Hbhv_4.68 ॥ këÂhÃnÃæ तक्षणाच् छुद्धिर् मृद्-गोमय-जलैर् अपि । मृण्-मयानां तु पात्राणां दहनाच् छुद्धिर् इष्यते ॥ Hbhv_4.69 ॥ मनुः [5.123]- मद्यैर् मूत्रैः पुरीषैर् वा ष्ठीवनैः पूयशोणितैः । संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृन्-मयम् ॥ Hbhv_4.70 ॥ वृद्ध-शातातपः- संहतानां तु पात्राणां यद् एकम् उपहन्यते । तस्यैवं शोधनं प्रोक्तं सामान्य-द्रव्य-शुद्धि-कृत् ॥ Hbhv_4.71 ॥ अथ वस्त्रादीनां संस्कारः तत्र शङ्खः- तान्तवं मलिनं पूर्वम् अद्भिः क्षारैश् च शोधयेत् । अंशुभिः शोषयित्वा वा वायुना वा समाहरेत् ॥ Hbhv_4.72 ॥ ऊर्णा-पट्टांशुक-क्षौम-दुकूलाविक-चर्मणाम् । अल्पाशौचे भवेच् छुद्धिः शोषण-प्रोक्षणादिभिः ॥ Hbhv_4.73 ॥ तान्य् एवामेध्य-लिप्तानि नेनिज्याद् गौर-सर्षपैः । धान्य-कल्कैः पर्ण-कल्कैः रसैश् च फल-बल्कलैः ॥ Hbhv_4.74 ॥ तुलिकाद्य्-उपधानानि पुष्प-रत्नाम्बराणि च । शोधयित्वातपे किंचित् करैर् उन्मार्जयेन् मुहुः ॥ Hbhv_4.75 ॥ पश्चाच् च वारिणा प्रोक्ष्य शुचीत्य् एवम् उदाहरेत् । तान्य् अप्य् अतिमलाक्तानि यथावत् परिशोधयेत् ॥ Hbhv_4.76 ॥ शातातपः- कुसुम्भ-कुङ्कुमारक्तास् तथा लाक्षा-रसेन च । प्रक्षालनेन शुध्यन्ति चण्डाल-स्पर्शने तथा ॥ Hbhv_4.77 ॥ यमः- कृष्णाजिनानां वातैश् च बालानां मृद्भिर् अम्भसा । गोमूत्रेणास्थि-दन्तानां क्षौमाणां गौर-सर्षपैः ॥ Hbhv_4.78 ॥ शङ्खः- सिद्धार्थकानां कल्केन दन्त-शृङ्ग-मयस्य च । गो-बालैः फल-पात्राणाम् अस्थ्नां स्याच् छृङ्गवत् तथा ॥ Hbhv_4.79 ॥ किं च- निर्यासानां गुडानां च लवणानां तथैव च । कुसुम्भ-कुसुमानां च ऊर्णाकार्पासयोस् तथा । प्रोक्षणात् कथिता शुद्धिर् इत्य् आह भगवान् यमः ॥ Hbhv_4.80 ॥ मनुः [5.118-9, 122] अद्भिस् तु प्रोक्षणं शौचं बहूनां धान्य-वाससाम् । प्रक्षालनेन त्व् अल्पानाम् अद्भिः शौचं विधीयते ॥ Hbhv_4.81 ॥ चैलवत्-चर्मणां शुद्धिर् वैदलानां तथा-एव च । शाक-मूल-फलानां च धान्यवत्-शुद्धिर् इष्यते ॥ Hbhv_4.82 ॥ प्रोक्षणात् तृण-këÂhaæ च पलालं चैव शुध्यति । मार्जन-upäjanair वेश्म पुनःपाकेन मृत्-मयम् ॥ Hbhv_4.83 ॥ किं च [मनु 5.126]- यावन् नापैत्य् अमेध्याक्ताद् गन्धो लेपश् च तत्-कृतः । तावन् मृद्-वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥ Hbhv_4.84 ॥ बृहस्पतिः- वस्त्र-वैदल-चर्मादेः शुद्धिः प्रक्षालनं स्मृतम् । अतिदुष्टस्य तन्-मात्रं त्यजेच् छित्त्वा तु शुद्धये ॥ Hbhv_4.85 ॥ विष्णुः- मृत्-पर्ण-तृण-këÂhÃnÃæ श्वास्थि-चाण्डाल-वायसैः । स्पर्शने विहितं शौचं सोम-सूर्यांशु-मारुतैः ॥ Hbhv_4.86 ॥ बौधायनः- आसनं शयनं यानं नावः पन्थास् तृणानि च । मारुतार्केण शुध्यन्ति पक्वेष्ट-रचितानि च ॥ Hbhv_4.87 ॥ अथ धान्यादीनां संस्कारः तत्र बौधायनः- व्रीहयः प्रोक्षणाद् अद्भिः शाक-मूल-फलानि च । तन्-मात्रस्यापहाराद् वा निस्तुषीकरणेन च ॥ Hbhv_4.88 ॥ शङ्खः- श्रपणं घृत-तैलानां प्लावनं गो-रसस्य च । भाण्डानि प्लावयेद् अद्भिः शाक-मूल-फलानि च ॥ Hbhv_4.89 ॥ ब्राह्मे- द्रव-द्रव्याणि भूरीणि परिप्लाव्यानि चाम्भसा ॥ Hbhv_4.90 ॥ शस्यानि व्रीहयश् चैव शाक-मूल-फलानि च । त्यक्त्वा तु दूषितं भागं प्लाव्यान्य् अथ जलेन तु ॥ Hbhv_4.91 ॥ बृहस्पतिः- तापनं घृत-तैलानां प्लावनं गोरसस्य च । तन्-मात्रम् उद्धृतं शुध्येत् कठिनं तु पयोदधि ॥ Hbhv_4.92 ॥ अविलीनं तथा सर्पिर् विलीनं श्रपणेन तु । आधार-दोषे तु नयेत् पात्रात् पात्रान्तरं द्रवम् ॥ Hbhv_4.93 ॥ घृतं च पायसं क्षीरं तथैक्षव-रसो गुडः । शूद्र-भाण्ड-स्थितं तक्रं तथा मधु न दुष्यति ॥ Hbhv_4.94 ॥ किं च मनुः [5.143]- उच्छिष्टेन तु संस्पृष्टो द्रव्य-हस्तः कथं चन । अनिधायैव तद् द्रव्यम् आचान्तः शुचिताम् इयात् ॥ Hbhv_4.95 ॥ |इति। अन्येऽपि शुद्धि-विधयो द्रव्याणां स्मृति-शास्त्रतः । अपेक्ष्या वैष्णवैर् ज्ञेयास् तत्-तद्-विस्तारणैर् अलम् ॥ Hbhv_4.96 ॥ अथ पूजार्थ-तुलसी-पुष्पाद्य्-आहरणम् प्रणम्याथ महा-विष्णुं प्रार्थ्यानुज्ञां तु वैष्णवः । समाहरेत् श्री-तुलसीं पुष्पादि च यथोदितम् ॥ Hbhv_4.97 ॥ यच् च हारीत-वचनम्- स्नानं कृत्वा तु ये केचित् पुष्पं गृह्णन्ति वै द्विजाः । देवतास् तन् न गृह्णन्ति भस्मीभवति këÂhavat ॥ Hbhv_4.98 // |इति। तच् च मध्याह्न-स्नान-विषयम्, यत उक्तं पाद्मे [5.98.7] वैशाख-माहात्म्ये- अस्नात्वा तुलसीं छित्त्वा देवार्थं पितृ-कर्मणि । तत् सर्वं निष्फलं याति पञ्चगव्येन शुध्यति ॥ Hbhv_4.99 ॥ अथ गृह-स्नान-विधिः स्व-गृहे वाचरन् स्नानं प्रक्षाल्याङ्घ्री करौ तथा । आचम्यायम्य च प्राणान् कृत-न्यासो हरिं स्मरेत् ॥ Hbhv_4.100 ॥ ततो गङादिकं स्मृत्वा तुलसी-मिश्रितैर् जलैः । पूर्णे पात्रे समस्तानि तीर्थान्य् आवाहयेत् कृती ॥ Hbhv_4.101 ॥ आवाहन-मन्त्रश् चायम्- गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ Hbhv_4.102 ॥ |इति ॥ अथवा जाह्नवीम् एव सर्व-तीर्थ-मयीं बुधः । आवाहयेद् द्वादशभिर् नामभिर् जल-भाजने ॥ Hbhv_4.103 ॥ द्वादश-नामानि- नलिनी नन्दिनी सीता मालिनी च महापगा । विष्णु-पादार्घ्य-सम्भूता गङ्गा त्रिपथ-गामिनी । भागीरथी भोगवती जाह्नवी त्रिदशेश्वरी ॥ Hbhv_4.104 ॥ पद्म-पुराणे [5.95.17-18] च वैशाख-माहात्म्ये- नन्दिनीत्य् एव ते नाम वेदेषु नलिनीति च । दक्षा पृथ्वी च विहगा विश्व-गाथा शिव-प्रिया ॥ Hbhv_4.105 ॥ विद्याधरी महा-देवी तथा लोक-प्रसादिनी । क्षेमंकरी जाह्नवी च शान्ता शान्ति-प्रदायिनी ॥ Hbhv_4.106 ॥ अथाचम्य गुरुं स्मृतानुज्ञां प्रार्थ्य च पूर्ववत् । कृष्ण-पादाब्जतो गङ्गां पतन्तीं मूर्ध्नि चिन्तयेत् ॥ Hbhv_4.107 ॥ तथा चोक्तं श्री-नारद-पञ्चरात्रे- स्वस्थितं पुण्डरीकाक्षं मन्त्र-मूर्तिं प्रभुं स्मरेत् । अनन्तादित्य-सङ्काशं वासुदेवं चतुर्भुजम् ॥ Hbhv_4.108 ॥ शङ्ख-चक्र-गदा-पद्मधरं पीताम्बरावृतम् । श्यामलं शान्त-वदनं प्रसन्नं वरदेक्षणम् ॥ Hbhv_4.109 ॥ दिव्य-चन्दन-लिप्ताङ्गं चारहास-मुखाम्बुजम् । अनेक-रत्न-संछन्न-ज्वलन्-मकर-कुण्डलम् ॥ Hbhv_4.110 ॥ वनमाला-परिवृतं नारदादिभिर् अर्चितम् । केयूर-वलयोपेतं सुवर्ण-मुकुटोज्ज्वलम् । सर्वाङ्ग-सुन्दरं देवं सर्वाभरण-भूषितम् ॥ Hbhv_4.111 ॥ तत्-पाद-पङ्कजाद् धारां निपतन्तीं स्व-मूर्धनि । चिन्तयेद् ब्रह्म-रन्ध्रेण प्रविशन्तीं स्वकां तनुम् । तया संक्षालयेत् सर्वम् अन्तर्-देह-गतं मलम् ॥ Hbhv_4.112 ॥ तत्-क्षणाद् विरजा मन्त्री जायते स्फटिकोपमः । इदं स्नानान्तरं मान्त्रात् सहस्रम् अधिकं स्मृतम् ॥ Hbhv_4.113 ॥ |इति। सकृन् नारायणेत्य् आदि वचनं तत्र कीर्तयेत् । स्नान-काले तु तन्-नाम संस्मरेच् च महाप्रभुम् ॥ Hbhv_4.114 ॥ तथा च कूर्म-पुराणे- आपो नारायणोद्भूतास् ता एवास्यायनं यथः । तस्मान् नारायणं देवं स्नान-काले स्मरेद् बुधः ॥ Hbhv_4.115 ॥ |इति। स्नायाद् उष्णोदकेनापि शक्तो ऽप्य् आमलकैस् तथा । तिलैस् तैलैश् च संवर्ज्य प्रतिषिद्ध-दिनानि तु ॥ Hbhv_4.116 ॥ अथोष्णोदक-स्नानम् षट्-त्रिंशन्-मते- आपः स्वभावतो मेध्या विशेषाद् अग्नि-योगतः । तेन सन्तः प्रशंसन्ति स्नानम् उष्णेन वारिणा ॥ Hbhv_4.117 ॥ यमश् च- आपः स्वयं सदा पूता वह्नि-तप्ता विशेषतः । तस्मात् सर्वेषु कालेषु उष्णाम्भः पावनं स्मृतम् ॥ Hbhv_4.118 ॥ यच् चोक्तं शङ्खेन- स्नातस्य वह्नि-तप्तेन तथैवातप-वारिणा । शरीर-शुद्धिर् विज्ञेया न तु स्नान-फलं भवेत् ॥ Hbhv_4.119 ॥ |इति। तत् तु काम्य-नैमित्तिक-विषयम् । अत एवोक्तं गर्गेण- कुर्यान् नैमित्तिकं स्नानं शीताद्भिः काम्यम् एव च । नित्यं यादृच्छिकं चैव यथारुचि समाचरेत् ॥ Hbhv_4.120 ॥ अथ तत्र निषिद्ध-दिनानि तत्र यमः- पुत्र-जन्मनि सङ्क्रान्तौ ग्रहणे चन्द्र-सूर्ययोः । अस्पृश्य-स्पर्शने चैव न स्नायाद् उष्ण-वारिणा ॥ Hbhv_4.121 ॥ वृद्ध-मनुः- पौर्णमास्यां तथा दर्शे यः स्नायाद् उष्ण-वारिणा । स गोहत्या-कृतं पापं प्राप्नोतीह न संशयः ॥ Hbhv_4.122 ॥ अथामलक-स्नानम् तत्र मार्कण्डेयः- तुष्यत्य् आमलकैर् विष्णुर् एकादश्यां विशेषतः । श्री-कामः सर्वदा स्नानं कुर्वीतामलकैर् नरः ॥ Hbhv_4.123 ॥ सप्तम्यां न स्पृशेत् तैलं नीलीवस्त्रं न धारयेत् । न चाप्य् आमलकं स्नायान् न कुर्यात् कलहं नरः ॥ Hbhv_4.124 ॥ भृगुः- अमां षष्ठीं सप्तमीं च नवमीं च त्रयोदशीम् । सङ्क्रान्तौ रवि-वारे च स्नान-मालकैस् त्यजेत् ॥ Hbhv_4.125 ॥ याज्ञवल्क्यः- धात्री-फलैर् अमावस्या-सप्तमी-नवमीषु च । यः स्नायात् तस्य हीयन्ते तेजश् चायुर्धनं सुताः ॥ Hbhv_4.126 ॥ अथ तिल-स्नानम् तत्र बृहस्पतिः- सर्व-कालं तिलैः स्नानं पुनर् व्यासो ऽब्रवीन् मुनिः ॥ Hbhv_4.127 ॥ षट्त्रिंशन्-मते- तथा सप्तम्य्-अमावस्या-सङ्क्रान्ति-ग्रहणेषु च । धन-पुत्र-कलत्रार्थी तिल-स्पृष्टं न संस्पृशेत् ॥ Hbhv_4.128 ॥ अथ तैल-स्नानम् तत्रैव- षष्ठ्यां तैलम् अनायुष्यं चतुर्थीष्व् अपि च पर्वसु ॥ Hbhv_4.129 ॥ योगी-याज्ञवल्क्यः- दशम्यां तैलम् अपृष्ट्वा यः स्नायाद् अविचक्षणः । चत्वारि तस्य नश्यन्ति आयुः प्रज्ञा यशोधनम् ॥ Hbhv_4.130 ॥ मोहात् प्रतिपदं षष्ठीं कुहूं रिक्तातिथिं तथा । तैलेनाभ्यञ्जयेद् यस् तु चतुर्भिः परिहीयते ॥ Hbhv_4.131 ॥ पञ्चदश्यां चतुर्दश्यां सप्तम्यां रवि-सङ्क्रमे । द्वादश्यां सप्तमीं षष्ठीं तैल-स्पर्शं विवर्जयेत् ॥ Hbhv_4.132 ॥ अन्यच् च- सप्तम्यां न स्पृशेत् तैलं नवम्यां प्रतिपद्य् अपि । अष्टम्यां च चतुर्दश्यांम् अमावस्यां विशेषतः ॥ Hbhv_4.133 ॥ किं च- स्नाने वा यदि वास्नाने पक्क-तैलं न दुष्यति ॥ Hbhv_4.134 ॥ किं च अत्रि-स्मृतौ- तैलाभ्युक्तो घृताभ्यक्तो विण्-मूत्रे कुरुते द्विजः । अहो-रात्रोषितो भूत्वा पञ्च-गव्येन शुध्यति ॥ Hbhv_4.135 ॥ अथाङ्गम् अलम् उत्तार्य स्नात्वा विधिवद् आचरेत् । नासालग्नेन चुलुकोदकेनैवाघ-मर्षणम् ॥ Hbhv_4.136 ॥ ततो गुर्व्-आदि-पादोदैः प्राग्वत् कृत्वाभिषेचनम् । कार्यो ऽभिषेकः शङ्खेन तुलसी-मिश्रितैर् जलैः ॥ Hbhv_4.137 ॥ अथ तुलसी-जलाभिषेक-माहत्म्यम् गारुडे- मार्जयत्य् अभिषेके तु तुलस्या वैष्णवो नरः । सर्व-तीर्थ-मयं देहं तत्-क्षणात् द्विज जायते ॥ Hbhv_4.138 ॥ तुलसी-दलज-स्नाने एकादश्यां विशेषतः । मुच्यते सर्व-पापेभ्यो यद्यपि ब्रह्महा भवेत् ॥ Hbhv_4.139 ॥ तन्-मूल-मृत्तिकाभ्यङ्गं कृत्वा स्नाति दिने दिने । दशाश्वमेधावभृतं लभते स्नान-जं फलम् ॥ Hbhv_4.140 ॥ तुलसी-दल-संमिश्रं तोयं गङ्गा-समं विदुः । यो वहेच् छिरसा नित्यं धृता भवति जाह्नवी ॥ Hbhv_4.141 ॥ पादोदकं ताम्र-पात्रे कृत्वा स-तुलसी-दलम् । शङ्खं कृत्वाभिषिञ्चेत मूलेनैव स्व-मूर्धनि ॥ Hbhv_4.142 ॥ तन्-माहात्म्ये चोक्तं पाद्मे कार्त्तिक-माहात्म्ये- द्वारका-चक्र-संयुक्त-शालग्राम-शिला-जलम् । शङ्खे कृत्वा तु निक्षिप्तं स्नानार्थं ताम्र-भाजने । तुलसी-दल-संयुक्तं ब्रह्म-हत्या-विनाशनम् ॥ Hbhv_4.143 ॥ |इति। स्नान-शाटीतरेणैव वाससाम्भांसि गात्रतः । संमार्ज्य वाससी दध्यात् परिधानोत्तरीयके ॥ Hbhv_4.144 ॥ अथ वस्त्र-धारण-विधिः तत्रात्रिः- अधौतं कारु-धौतं वा परेद्यु-धौतम् एव वा । këÃyaæ मलिनं वस्त्रं कौपीनं च परित्यजेत् ॥ Hbhv_4.145 ॥ न चार्द्रम् एव वसनं परिदध्यात् कदाचन ॥ Hbhv_4.146 ॥ नग्नो मलिन-वस्त्रः स्यात् नग्नश् चार्ध-पटस् तथा । नग्नो द्विगुण-वस्त्रः स्यान् नग्नो रक्त-पटस् तथा ॥ Hbhv_4.147 ॥ नग्नश् च स्यूत-वस्त्रः स्यान् नग्नः स्निग्ध-पटस् तथा । द्विकच्छो ऽनुत्तरीयश् च नग्नश् चावस्त्र एव च ॥ Hbhv_4.148 ॥ श्रौतं स्मार्तं तथा कर्म न नग्नश् चिन्तयेद् अपि । मोहात् कुर्वन्न् अधो गच्छेत् तद् भवेद् आसुरं स्मृतम् ॥ Hbhv_4.149 ॥ जप-होमोपवासेषु धौत-वस्त्र-धरो भवेत् । अलङ्कृतः शुचिर् मौनी श्राद्धादौ च जितेन्द्रियः ॥ Hbhv_4.150 ॥ गोभिलः- एक-वस्त्रो न भुञ्जीत न कुर्याद् देवनार्चनम् ॥ Hbhv_4.151 ॥ त्रैलोक्य-सम्मोहन-पञ्चरात्रे- शुक्ल-वासो भवेन् नित्यं रक्तं चैव विवर्जयेत् ॥ Hbhv_4.152 ॥ अङ्गिराः- शौचं सहस्र-रोमाणां वाय्व्-अग्न्य्-अर्केन्दु-रश्मिभिः । रेतः-स्पृष्टं शव-स्पृष्टम् आविकं नैव दुष्यति ॥ Hbhv_4.153 ॥ अन्यत्र च- छिन्नं वा सन्धितं दग्ध्म् आविकं न प्रदुष्यति । आविकेन तु वस्त्रेण मानवः श्राद्धम् आचरेत् । गया-श्राद्ध-समं प्रोक्तं पितृभ्यो दत्तम् अक्षयम् ॥ Hbhv_4.154 ॥ न कुर्यात् सन्धितं वस्त्रं देव-कर्मणि भूमिप । न दग्धं न च वै छिन्नं पारक्यं न तु धारयेत् ॥ Hbhv_4.155 ॥ काक-विष्ठा-समं ह्य् उक्तम् अविधौतं च यद् भवेत् । रजकाद् आहृतं यच् च न तद् वस्त्रं भवेच् छुचि ॥ Hbhv_4.156 ॥ कीट-स्पृष्टं तु यद् वस्त्रं पुरीषं येन कारितम् । मूत्रं वा मैथुनं वापि तद् वस्त्रं परिवर्जयेत् ॥ Hbhv_4.157 ॥ आविकं तु सदा वस्त्रं पवित्रं राज-सत्तम । पितृ-देव-मनुष्याणां क्रियायां च प्रशस्यते ॥ Hbhv_4.158 ॥ धौताधौतं तथा दग्धं सन्धितं रजकाहृतम् । शुक्र-मूत्र-रक्त-लिप्तं तथापि परमं शुचि ॥ Hbhv_4.159 ॥ अग्निर् आविक-वस्त्रं च ब्रह्मणाश् च तथा कुशाः । चतुर्णां न कृतो दोषो ब्रह्मणा परमेष्ठिना ॥ Hbhv_4.160 ॥ किं चान्यत्र- धारयेद् वाससी शुद्धे परिधानोत्तरीयके । अच्छिन्न-सुदशे शुक्ले आचामेत् पीठ-संस्थितः ॥ Hbhv_4.161 ॥ अथ पीठम् बह्वृच-परिशिष्टे- यतीनाम् आसनं शुक्लं कूर्माकारं तु कारयेत् । अन्येषां तु चतुष्पादं चतुरस्रं तु कारयेत् ॥ Hbhv_4.162 ॥ गो-शकृन्-मयं भिन्नं तथा पलाश-पैप्पलम् । लोह-बद्धं सदैवार्कं वर्जयेद् आसनं बुधः ॥ Hbhv_4.163 ॥ अथासन-विधिः तत्रैव- दानम् आचमनं होमं भोजनं देवतार्चनम् । प्रौढ-पादो न कुर्वीत स्वाध्यायं चैव तर्पणम् ॥ Hbhv_4.164 ॥ ÃsanÃrƬha-पादस् तु जानुनोर् वाथ जङ्घयोः । कृतावस्क्थिको यस् तु प्रौढ-पादः स उच्यते ॥ Hbhv_4.165 ॥ |इति। ततो भूमि-गताङ्घ्रिः सन् निविश्याचम्य दर्भ-भृत् । ऊर्ध्व-पुण्ड्रादिकं कुर्यात् श्री-गोपी-चन्दनादिना ॥ Hbhv_4.166 ॥ तत्रादाव् अनुलेपेन भगवच्-चरणाब्जयोः । निर्माल्येन प्रसादेन सर्वाण्य् अङ्गानि मार्जयेत् ॥ Hbhv_4.167 ॥ तद् उक्तं ब्राह्मे श्री-भगवता- शालग्राम-शिला-लग्नं चन्दनं धारयेत् सदा । सर्वाङ्गेषु महा-शुद्धि-सिद्धये कमलासन ॥ Hbhv_4.168 ॥ |इति। ततो द्वादशभिः कुर्यान् नामभिः केशवादिभिः । द्वादशाङ्गेषु विधिवद् ऊर्ध्व-पुण्ड्राणि वैष्णवः ॥ Hbhv_4.169 ॥ अथ द्वादश-तिलक-विधिः पद्म-पुराणे उत्तर-खण्डे [6.225.45-47]- ललाटे केशवं ध्यायेन् नारायणम् अथोदरे । वक्षः-स्थले माधवं तु गोविन्दं कण्ठ-कूपके ॥ Hbhv_4.170 ॥ विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् । त्रिविक्रमं कन्धरे तु वामनं वाम-पार्श्वके ॥ Hbhv_4.171 ॥ श्रीधरं वाम-बाहौ तु हृषीकेशं तु कन्धरे । पृष्ठे तु पद्मनाभं च कट्यां दामोदरं न्यसेत् ॥ Hbhv_4.172 ॥ तत्-प्रक्षालन-तोयं तु वासुदेवेति मूर्धनि ॥ Hbhv_4.173 ॥ किं च [6.225.54]- ऊर्ध्व-पुण्ड्रं ललाटे तु सर्वेषां प्रथमं स्मृतम् । ललाटादि-क्रमेणैव धारणं तु विधीयते ॥ Hbhv_4.174 ॥ |इति। एवं न्यासं समाचर्य सम्प्रदायानुसारतः । न्यसेत् किरीट-मन्त्रं च मूर्ध्नि सर्वार्थ-सिद्धये ॥ Hbhv_4.175 ॥ अथ किरीट-मन्त्रः ओं श्री-किरीट-केयूर-हार-मकर-कुण्डल-चक्र-शङ्ख-गदा-पद्म-हस्त-पीताम्बर-धर श्रीवत्साङ्कित-वक्षः-स्थल श्री-भूमि-सहित-स्वात्म-ज्योतिर् दीप्ति-कराय सहस्रादित्य-तेजसे नमो नमः ॥ Hbhv_4.176 ॥ |इति। अथोर्ध्व-पुण्ड्र-नित्यता पाद्मे श्री-भगवद्-उक्तौ- मत्-प्रियार्थं शुभार्थं वा रक्षार्थे चतुरानन । मत्-पूजा-होम-काले च सायं प्रातः समाहितः । मद्-भक्तो धारयेन् नित्यम् ऊर्ध्व-पुण्ड्रं भयापहम् ॥ Hbhv_4.177 ॥ तत्रैव श्री-नारदोक्तौ- यज्ञो दानं तपो होमः स्वाध्यायः पितृ-तर्पणम् । व्यर्थं भवति तत् सर्वम् ऊर्ध्व-पुण्ड्रं विना कृतम् ॥ Hbhv_4.178 ॥ तत्रैवोत्तर-खण्डे- ऊर्ध्व-पुण्ड्रैर् विहीनस् तु किंचित् कर्म करोति यः । इष्टापूर्तादिकं सर्वं निष्फलं स्यान् न संशयः ॥ Hbhv_4.179 ॥ ऊर्ध्व-पुण्ड्रैर् विहीनस् तु सन्ध्या-कर्मादिकं चरेत् । तत् सर्वं राक्षसं नित्यं नरकं चाधिगच्छति ॥ Hbhv_4.180 ॥ अन्यच् च- ऊर्ध्व-पुण्ड्रे त्रि-पुण्ड्रं यः कुरुते नराधमः । भङ्क्त्वा विष्णु-गृहं पुण्ड्रं स याति नरकं ध्रुवम् ॥ Hbhv_4.181 ॥ अत एव पाद्मे श्री-नारदोक्तौ- यच् छरीरं मनुष्याणाम् ऊर्ध्व-पुण्ड्रं विना कृतम् । द्रष्टव्यं नैव तत् तावत् श्मशान-सदृशं भवेत् ॥ Hbhv_4.182 ॥ पद्म-पुराणे- ऊर्ध्व-पुण्ड्रं मृदा सौम्यं ललाटे यस्य दृश्यते । स चाण्डालो ऽपि शुद्धात्मा पूज्य एव न संशयः ॥ Hbhv_4.183 ॥ स्कान्दे- तिर्यक्-पुण्ड्रं न कुर्वीत सम्प्राप्ते मरणेऽपि च । नैवान्यन् नाम च ब्रूयात् पुमान् नारारायणाद् ऋते ॥ Hbhv_4.184 ॥ धारयेद् विष्णु-निर्माल्यं धूप-शेषं विलेपनम् । वैष्णवं कारयेत् पुण्ड्रं गोपी-चन्दन-सम्भवम् ॥ Hbhv_4.185 ॥ तत्रैव कार्त्तिक-प्रसङ्गे- यस्योर्ध्व-पुण्ड्रं दृश्येत ललाटे नो नरस्य हि । तद्-दर्शनं न कर्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत् ॥ Hbhv_4.186 ॥ अन्यत्रापि- वैष्णवानां ब्राह्मणानाम् ऊर्ध्व-पुण्ड्रं विधीयते । अन्येषां तु त्रि-पुण्ड्रं स्याद् इति ब्रह्म-विदो विदुः ॥ Hbhv_4.187 ॥ त्रिपुण्ड्रं यस्य विप्रस्य ऊर्ध्व-पुण्ड्रं न दृश्यते । तं स्पृष्ट्वाप्य् अथवा दृष्ट्वा स-चेलं स्नानम् आचरेत् ॥ Hbhv_4.188 ॥ ऊर्ध्व-पुण्ड्रे न कुर्वीत वैष्णवानां त्रिपुण्ड्रकम् । कृत-त्रि-पुण्ड्र-मर्त्यस्य क्रिया न प्रीतये हरेः ॥ Hbhv_4.189 ॥ अतएवोत्तर-खण्डे- अश्वत्थ-पत्र-सङ्काशो वेणु-पत्राकृतिस् तथा । पद्म-कुट्मल-सङ्काशो मोहनं त्रितयं स्मृतम् ॥ Hbhv_4.190 ॥ अथोर्ध्व-पुण्ड्र-माहात्म्यम् स्कान्दे कार्त्तिक-प्रसङ्गे- ऊर्ध्व-पुण्ड्रो मृदा शुभ्रो ललाटे यस्य दृश्यते । चण्डालो ऽपि विशुद्धात्मा याति ब्रहम् सनातनम् ॥ Hbhv_4.191 ॥ ऊर्ध्व-पुण्ड्रे स्थिता लक्ष्मीर् ऊर्ध्व-पुण्ड्रे स्थितं यशः । ऊर्ध्व-पुण्ड्रे स्थिता मुक्तिर् ऊर्ध्व-पुण्ड्रे स्थितो हरिः ॥ Hbhv_4.192 ॥ पद्म-पुराणे- ऊर्ध्व-पुण्ड्रं मुदा सौम्यं ललाटे यस्य दृश्यते । स चाण्डालो ऽपि शुद्धात्मा पूज्य एव न संशयः ॥ Hbhv_4.193 ॥ तत्रैवोत्तर-खण्डे शिवोमा-संवादे [6.225.2-3,5,7-10] - ऊर्ध्व-पुण्ड्रस्य मध्ये तु विशाले सुमनोहरे । लक्ष्म्या सार्धं समासीनो देव-देवो जनार्दनः ॥ Hbhv_4.194 ॥ तस्माद् यस्य शरीरे तु ऊर्ध्व-पुण्ड्रं धृतो भवेत् । तस्य देहं भगवतो विमलं मन्दिरं शुभम् ॥ Hbhv_4.195 ॥ ऊर्ध्व-पुण्ड्र-धरो विप्रः सर्व-लोकेषु पूजितः । विमान-वरम् आरुह्य याति विष्णोः परं पदम् ॥ Hbhv_4.196 ॥ ऊर्ध्व-पुण्ड्र-धरं दृष्ट्वा सर्व-पापैः प्रमुच्यते । नमस्कृत्वाथवा भक्त्या सर्व-दान-फलं लभेत् ॥ Hbhv_4.197 ॥ ऊर्ध्व-पुण्ड्र-धरं विप्रं यः श्राद्धे भोजयिष्यति । आकल्प-कोटि-पितरस् तस्य तृप्ता न संशयः ॥ Hbhv_4.198 ॥ ऊर्ध्व-पुण्ड्र-धरो यस् तु कुर्याच् छ्राद्धं शुभानने । कल्प-कोटि-सहस्राणि गया-श्राद्ध-फलं लभेत् ॥ Hbhv_4.199 ॥ यज्ञ-दान-तपश्-चर्या-जप-होमादिकं च यत् । ऊर्ध्व-पुण्ड्र-धरः कुर्यात् तस्य पुण्यम् अनन्तकम् ॥ Hbhv_4.200 ॥ श्री-ब्रह्माण्ड-पुराणे- अशुचिर् वाप्य नाचारो मनसा पापम् आचरन् । शुचिर् एव भवेन् नित्यम् ऊर्ध्व-पुण्ड्राङ्कितो नरः ॥ Hbhv_4.201 ॥ तत्रैव श्री-भगवद्-वचनम्- ऊर्ध्व-पूण्ड्र-धरो मर्त्यो म्रियते यत्र कुत्रचित् । श्वपाको ऽपि विमानस्थो मम लोके महीयते ॥ Hbhv_4.202 ॥ ऊर्ध्व-पूण्ड्र-धरो मर्त्यो गृहे यस्यान्नम् अश्नुते । तदा विंशत्-कुलं तस्य नरकाद् उद्धराम्य् अहं ॥ Hbhv_4.203 ॥ अथोह्व-पूण्ड्र-इर्माण-विधिः श्री-ब्रह्माण्ड-पुराणे- वीक्ष्यादर्शे जले वापि यो विदध्यात् प्रयत्नतः । ऊर्ध्व-पूण्ड्रं महा-भाग स याति परमां गतिम् ॥ Hbhv_4.204 ॥ दशाङ्गुल-प्रमाणं तु उत्तमोत्तमम् उच्यते । नवाङ्गुलं मध्यमं स्याद् अष्टाङ्गुलम् अतः परम् ॥ Hbhv_4.205 ॥ एतैर् अङ्गुलि-भेदैस् तु कारयेन् न नखैः स्पृशेत् ॥ Hbhv_4.206 ॥ पद्म-पुराणे उत्तर-खण्डे तत्रैव [6.253.21, 40-43] - एकान्तिनो महा-भागाः सर्व-भूत-हिते रताः । सान्तरालं प्रकुर्वीरन् पुण्ड्रं हरि-पदाकृतिम् ॥ Hbhv_4.207 ॥ श्यामं शान्ति-करं प्रोक्तं रक्तं वश्य-करं तथा । श्री-करं पीतम् इत्य् आहुः श्वेतं मोक्ष-करं शुभम् ॥ Hbhv_4.208 ॥ वर्तुलं तिर्यग् अछिद्रं ह्रस्वं दीर्घं ततं तनुम् । वक्रं विरूपं बद्धाग्रं छिन्न-मूलं पद-च्युतम् ॥ Hbhv_4.209 ॥ अशुभं रूक्षम् आसक्तं तथा नाङ्गुलि-कल्पितम् । विगन्धम् अवसह्यं च पुण्ड्रम् आहुर् अनर्थकम् ॥ Hbhv_4.210 ॥ आरभ्य नासिका-मूलं ललाटान्तं लिखेन् मृदा । नासिकायास् त्रयो भागा नासा-मूलं प्रचक्ष्यते ॥ Hbhv_4.211 ॥ समारभ्य भ्रुवोर् मध्यम् अन्तरालं प्रकल्पयेत् ॥ Hbhv_4.212 ॥ तत्रैव [6.253.26-7, 24]-- निरन्तरालं यः कुर्याद् ऊर्ध्व-पुण्ड्रं द्विजाधमः । स हि तत्र स्थितं विष्णुं श्रियं चैव व्यपोहति ॥ Hbhv_4.213 ॥ अच्छिद्रम् ऊर्ध्व-पुण्ड्रं तु ये कुर्वन्ति द्विजाधमाः । तेषां ललाटे सततं शुनः पादो न संशयः ॥ Hbhv_4.214 ॥ तस्माच् छिद्रान्वितं पुण्ड्रं दण्डाकारं सुशोभनम् । विप्राणां सततं कार्यं स्त्रीणां च शुभ-दर्शने ॥ Hbhv_4.215 ॥ हरि-मन्दिर-लक्षणम् नासादि-केश-प्रयन्तम् ऊर्ध्व-पुण्ड्रं सुशोभनम् । मध्ये छिद्र-समायुक्तं तद् विद्याद् हरिमन्दिरम् ॥ Hbhv_4.216 ॥ वाम-पार्श्वे स्थितो ब्रह्मा दक्षिणे च सदा-शिवः । मध्ये विष्णुं विजानीयात् तस्मान् मध्यं न लेपयेत् ॥ Hbhv_4.217 ॥ वायु-पुराणे सेवापराधे- अधृत्वा चोर्ध्व-पुण्ड्रं च हरेः पूजां करोति यः । तिर्यक्-पुण्ड्र-धरो यस् तु यजेद् देवं जनार्दनम् ॥ Hbhv_4.218 ॥ अच्चिद्रेणोर्ध्व-पुण्ड्रेण भस्मना तिर्यग्-अङ्गिना । अधृत्वा शङ्ख-चक्रे च चेत्य् आदिना दोष उक्तः ॥ Hbhv_4.219 ॥ श्रुतिश् च, यजुर्वेदस्य हिरण्य-केशौर्य-शखायाम्- हरेः पदाक्रान्तिम् आत्मनि धारयति यः । स परस्य प्रियो भवति स पुण्यवान् । मध्ये छिद्रम् ऊर्ध्व-पुण्ड्रं यो धारयति स मुक्तिभाग् भवति ॥ Hbhv_4.220 ॥ |इति। तिलक-रचनाङ्गुलि-नियमः स्मृतिः- अनामिका कामदोक्ता मध्यम् आयुस्करी भवेत् । अङ्गुष्ठः पुष्टिदः प्रोक्तस् तर्जनी मोक्ष-दायिनी ॥ Hbhv_4.221 ॥ अथोर्ध्व-पुण्ड्र-मृत्तिकाः पद्म-पुराणे [6.225.35-38] तत्रैव- पर्वताग्रे नदी-तीरे बिल्व-मूले जलाशये । सिन्धु-तीरे च वल्मीके हरि-क्षेत्रे विशेषतः ॥ Hbhv_4.222 ॥ विष्णोः स्नानोदकं यत्र प्रवाहयति नित्यशः । पुण्ड्राणां धारणार्थाय गृह्णीयात् तत्र मृत्तिकाम् ॥ Hbhv_4.223 ॥ श्री-रङ्गे वेङ्कटाद्रौ च श्री-कूर्मे द्वारके शुभे । प्रयागे नारसिंहाद्रौ वाराहे तुलसी-वने ॥ Hbhv_4.224 ॥ गृहीत्वा मृत्तिकां भक्त्या विष्णु-पाद-जलैः सह । धृत्वा पुण्ड्राणि चाङ्गेषु विष्णु-सायुज्यम् आप्नुयात् ॥ Hbhv_4.225 ॥ तत्रैव- यत् तु दिव्यं हरि-क्षेत्रे तस्यैव मृदम् आहरेत् ॥ Hbhv_4.226 ॥ उक्तं च पाद्मे श्री-नारदेन- ब्रह्मघ्नो वाथ गो-घ्नो वा हैतुकः सर्व-पाप-कृत् । गोपी-चन्दन-सम्पर्कात् पूतो भवति तत्-क्षणात् ॥ Hbhv_4.227 ॥ गोपी-चन्दन-खण्डं तु यो dadÃtii हि वैष्णवे । कुलम् एकोत्तरं तेन सम्भवेत् तारितं शतम् ॥ Hbhv_4.228 ॥ स्कन्द-पुराणे- शङ्ख-चक्राङ्कित-तनुः शिरसा मञ्जरी-धरः । गोपी-चन्दन-लिप्ताङ्गो दृष्टश् चेत् तद् अघं कृतः ॥ Hbhv_4.229 ॥ गोपी-मृत्-तुलसी शङ्खः शालग्रामः सचक्रकः । गृहेऽपि यस्य पञ्चैते तस्य पाप-भयं कुतः ॥ Hbhv_4.230 ॥ काशी-खण्डे च श्री-यमेन- श्रीखण्डे क्व स आमोदः स्वरोवर्णः क्व तादृशः । तत् पावित्र्यं क्व वै तीर्थे श्री-गोपी-चन्दने यथा ॥ Hbhv_4.231 ॥ अथ गोपीचन्दनोर्ध्व-पुण्ड्र-माहात्म्यम् उक्तं च गरुड-पुराणे नारदेन- यो मृत्तिकां द्वारवती-समुद्भवां करे समादाय ललाट-पट्टके । करोति नित्यं त्व् अथ चोर्ध्व-पुण्ड्रं क्रिया-फलं कोटि-गुणं सदा भवेत् ॥ Hbhv_4.232 ॥ क्रिया-विहीनं यदि मन्त्र-हीनं श्रद्धा-विहीनं यदि काल-वर्जितम् । कृत्वा ललाटे यदि गोपी-चन्दनं प्राप्नोति तत् कर्म-फलं सदा क्षयम् ॥ Hbhv_4.233 ॥ गोपी-चन्दन-सम्भवं सुरुचिरं पुण्ड्रं ललाटे द्विजो नित्यं धारयते यदि द्विज-पते रात्रौ दिवा सर्वदा । यत् पुण्यं कुरु-जाङ्गले रवि-ग्रहे माध्यां प्रयागे तथा तत् प्राप्नोति खगेन्द्र विष्णु-सदने सन्तिष्ठते देववत् ॥ Hbhv_4.234 ॥ यस्मिन् गृहे तिष्ठति गोपीचन्दनं भक्त्या ललाटे मनुजो बिभर्ति । तस्मिन् गृहे तिष्ठति सर्वदा हरिः श्रद्धान्वितः कंसहा विहङ्गम ॥ Hbhv_4.235 ॥ यो धारयेत् कृष्ण-पुरी-समुद्भवां सदा पवित्रां कलि-किल्बिषापहाम् । नित्यं ललाटे हरि-मन्त्र-संयुतां यमं न पश्येद् यदि पाप-संवृतः ॥ Hbhv_4.236 ॥ यस्यान्त-काले खग गोपी-चन्दनं बाह्वोर् ललाटे हृदि मस्तके च । प्रयाति लोकं कमलालयं प्रभोर् गो-बाल-घाती यदि ब्रह्म-हा भवेत् ॥ Hbhv_4.237 ॥ ग्रहा न pŬanti न रक्षसां गणाः यक्षाः पिशाचोरग-भूत-दानवाः । ललाट-पट्टे खग गोपी-चन्दनं सन्तिष्ठते यस्य हरेः प्रसादतः ॥ Hbhv_4.238 ॥ पद्म-पुराणे श्री-गोतमेन- अम्बरीष महाघस्य क्षयार्थे कुरु वीक्षणम् । ललाटे यैः कृतं नित्यं गोपी-चन्दन-पुण्ड्रकम् ॥ Hbhv_4.239 ॥ काशी-खण्डे च श्री-यमेन- दूताः शृणुत यद्-भालं गोपी-चन्दन-lächitam । ज्वलद्-इन्धनवत् सो ऽपि त्याज्यो दूरे प्रयत्नतः ॥ Hbhv_4.240 ॥ |इति। अथ तस्योपरि श्रीमत्-तुलसी-मूल-मृत्स्नया । तत्रैव वैष्णवैः कार्यम् ऊर्ध्व-पुण्ड्रं मनोहरम् ॥ Hbhv_4.241 ॥ अथ श्री-तुलसी-मूल-मृत्तिका-पुण्ड्र-माहात्म्यम् तन्-मृदं गृह्य यैः पुण्ड्रं ललाटे धारितं नरैः । प्रमाणकं कृतं तैस् तु मोक्षाय गमनं प्रति ॥ Hbhv_4.242 ॥ तत्रैव च कार्त्तिक-माहात्म्ये ब्रह्म-नारद-संवादे- तुलसी-मृत्तिका-पुण्ड्रं ललाटे यस्य दृश्यते । देहं न स्पृशति पापं क्रियमाणस् तु नारद ॥ Hbhv_4.243 ॥ गरुड-पुराणे- तुलसी-मृत्तिका-पुण्ड्रं यः करोति दिने दिने । तस्यावलोकनात् पापं याति वर्ष-कृतं नृणाम् ॥ Hbhv_4.244 ॥ |इति। तस्योपरिष्ठाद् भगवन्-निर्माल्यम् अनुलेपनम् । तथैव धार्यम् एवं हि त्रिविधं तिलकं स्मृतम् ॥ Hbhv_4.245 ॥ ततो नारायणीं मुद्रां धारयेत् प्रीतये हरेः । मत्स्य-कूर्मादि-चिह्नानि चक्रादीन्य् आयुधानि च ॥ Hbhv_4.246 ॥ अथ मुद्रा-धारण-नित्यता स्मृतौ- अङ्कितः शङ्ख-चक्राभ्याम् उभयोर् बाहु-मूलयोः । समर्चयेद् धरिं नित्यं नान्यथा पूजनं भवेत् ॥ Hbhv_4.247 ॥ आदित्य-पुराणे- शङ्ख-चक्रोर्ध्व-पुण्ड्रादि-रहितं ब्राह्मणाधमम् । गर्दभं तु समारोप्य राजा rëÂrÃt प्रवासयेत् ॥ Hbhv_4.248 ॥ गारुडे श्री-भगवद्-उक्तौ- सर्व-कर्माधिकारश् च शुचीनाम् एव चोदितः । शुचित्वं च विजानीयान् मदीयायुध-धारणात् ॥ Hbhv_4.249 ॥ पाद्मे चोत्तर-खण्डे- शङ्ख-चक्रादिभिश् चिह्नैर् विप्रः प्रियतमैर् हरेः । रहितः सर्व-धर्मेभ्यः प्रच्युतो नरकं व्रजेत् ॥ Hbhv_4.250 ॥ श्रुतौ च यजुः-कठ-शाखायाम्- धृतोर्ध्व-पुण्ड्रः कुत-चक्र-धारी विष्णुं परं ध्यायति यो महात्मा । स्वरेण मन्त्रेण सदा हृदि स्थितं परात्परं यन् महतो महान्तम् ॥ Hbhv_4.251 ॥ अथर्वणि च- एभिर् वयम् उरुक्रमस्य चिह्नैर् अङ्किता लोके सुभगा भवेम । तद् विष्णोः परमं पदं ये गच्छन्ति लाङ्छिताः ॥ Hbhv_4.252 ॥ | इत्य् आदि । अतएव ब्रह्म-पुराणे-- कृष्णायुधाङ्कितं दृष्ट्वा सम्मानं न करोति यः । द्वादशाब्दार्जितं पुण्यं चाफलयोपगच्छति ॥ Hbhv_4.253 ॥ अथ मुद्रा-धारण-माहात्म्यम् स्कान्दे श्री-सनत्-कुमार-मार्कण्डेय-संवादे- यो विष्णु-भक्तो विप्रेन्द्र शङ्ख-चक्रादि-चिह्नितः । स याति विष्णु-लोकं वै दाह-प्रलय-वर्जितम् ॥ Hbhv_4.254 ॥ तत्र वान्त्यत्र च- नारायणायुधैर् नित्यं चिह्नितं यस्य विग्रहम् । पाप-कोटि-युक्तस्य तस्य किं कुरुते यमः ॥ Hbhv_4.255 ॥ शङ्खोद्धारे तु यत् प्रोक्तं वसतां वर्ष-कोटिभिः । तत् फलं लिखिते शङ्खे प्रत्यहं दक्षिणे भुजे ॥ Hbhv_4.256 ॥ यत् फलं पुष्करे नित्यं पुण्डरीकाक्ष-दर्शने । शङ्खोपरि कृते पद्मे तत् फलं समवाप्नुयात् ॥ Hbhv_4.257 ॥ वामे भुजे गदा यस्य लिखिता दृश्यते कलौ । गदाधरो गया-पुण्यं प्रत्यहं तस्य यच्छति ॥ Hbhv_4.258 ॥ यच् चानन्द-पुरे प्रोक्तं चक्र-स्वामी-समीपतः । गदाधोल्लिखिते चक्रे तत् फलं कृष्ण-दर्शने ॥ Hbhv_4.259 ॥ श्री-भगवद्-उक्तौ- यः पुनः कलि-काले तु मत्-पुरी-सम्भवां मृदम् । मत्स्य-कूर्मादिकां चिह्नं गृहीत्वा कुरुते नरः ॥ Hbhv_4.260 ॥ देहे तस्य प्रविष्टो ऽहं जानन्तु त्रिदशोत्तमाः । तस्य मे नान्तरं किंचित् कर्तव्यं श्रेय इच्छता ॥ Hbhv_4.261 ॥ ममावतार-चिह्नानि दृश्यन्ते यस्य विग्रहे । मर्त्यैर् मर्त्यो न विज्ञेयः स नूनं मामकी तनूः ॥ Hbhv_4.262 ॥ पापं सुकृत-रूपं तु जायते तस्य देहिनः । ममायुधानि तस्याङ्गे लिखितानि कलौ युगे ॥ Hbhv_4.263 ॥ उभाभ्याम् अपि चिह्नाभ्यां यो ऽङ्कितो मत्स्य-मुद्रया । कूर्मयापि स्वकं तेजो निक्षिप्तं तस्य विग्रहे ॥ Hbhv_4.264 ॥ शङ्खं च पद्मं च गदां रथाङ्गं मत्स्यं च कूर्मं रचितं स्व-देहे । करोति नित्यं सुकृतस्य वृद्धिं पाप-क्षयं जन्म-शतार्जितस्य ॥ Hbhv_4.265 ॥ तत्रैव श्री-ब्रह्म-नारद-संवादे- कृष्ण-शस्त्राङ्क-कवचं दुर्भेद्यं देव-दानवैः । अदृश्यं सर्व-भूतानां शत्रूणां रक्षसाम् अपि ॥ Hbhv_4.266 ॥ लक्ष्मीः सरस्वती दुर्गा सावित्री हरि-वल्लभा । नित्यं तस्य वसेद् देहे यस्य शङ्खाङ्किता तनुः ॥ Hbhv_4.267 ॥ गङ्गा गया कुरुक्षेत्रं प्रयागं पुष्करादि च । नित्यं तस्य सदा तिष्ठेद् यस्य पदाङ्कितं वपुः ॥ Hbhv_4.268 ॥ यस्य कौमोदकी-चिह्नं भुजे वामे कलि-प्रिय । प्रत्यहं तत्र द्रष्टव्यो गङ्गा-सागर-सङ्गमः ॥ Hbhv_4.269 ॥ सव्ये करे गदाधस्तद् रथाङ्गं तिष्ठते यदि । कृष्णेन सहितं तत्र त्रैलोक्यं स-चराचरम् ॥ Hbhv_4.270 ॥ त्रयो ऽग्नयस् त्रयो देवा विष्णोस् त्रीणि पदानि च । निवसन्ति सदा यस्य यस्य देहे सुदर्शनम् ॥ Hbhv_4.271 ॥ किं च- कृष्णायुधाङ्किता मुद्रा यस्य नारायणी करे । ऊर्ध्व-लोकाधिकारी च स ज्ञेयस् त्रिदशां पतिः ॥ Hbhv_4.272 ॥ कृष्ण-मुद्रा-प्रयुक्तस् तु दैवं पित्र्यं करोति यः । नित्यं नैमित्तिकं काम्यं प्रत्यहं चाक्षयं भवेत् ॥ Hbhv_4.273 ॥ pŬayanti न तत्रैव ग्रहा ऋक्षाणि राशयः । अष्टाक्षराङ्किता मुद्रा यस्य धातुमयी करे ॥ Hbhv_4.274 ॥ वाराहे श्री-सनत्-कुमारोक्तौ- कृष्णायुधाङ्कितं देहं गोपी-चन्दन-मृत्स्नया । प्रयागादिषु तीर्थेषु स गत्वा किं करिष्यति ॥ Hbhv_4.275 ॥ यदा यस्य प्रपश्येत देहं शङ्खादि-चिह्नितम् । तदा तस्य जगत्-स्वामी तुष्टो हरति पातकम् ॥ Hbhv_4.276 ॥ भवते यस्य देहे तु अहो-रात्रं दिने दिने । शङ्ख-चक्र-गदा-पद्मं लिखितं सो ऽच्युतः स्वयम् ॥ Hbhv_4.277 ॥ नारायणायुधैर् युक्तं कृत्वात्मानं कलौ युगे । कुरुते पुण्य-कर्माणि मेरु-तुल्यानि तानि वै ॥ Hbhv_4.278 ॥ शङ्खादिनाङ्कितो भक्त्या श्राद्धं यः कुरुते द्विज । विधि-हीनं तु सम्पूर्णं पितॄणां तु गया-समम् ॥ Hbhv_4.279 ॥ यथाग्निर् दहते këÂhaæ वायुना प्रेरितो भृशम् । तथा दह्यन्ति पापानि दृष्ट्वा कृष्णायुधानि वै ॥ Hbhv_4.280 ॥ ब्राह्म्ये श्री-ब्रह्म-नारद-संवादे- विष्णु-नामाङ्कितां मुद्राम् अष्टाक्षर-समन्विताम् । शङ्खादिकायुधादिकैर् युक्तां स्वर्ण-रूप्य-मयीम् अपि ॥ Hbhv_4.281 ॥ धत्ते भागवतो यस् तु कलिकाले विशेषतः । प्रह्लादस्य समो क्षेयो नान्यथा कल-वल्लभ ॥ Hbhv_4.282 ॥ किं च- शङ्खाङ्कित-तनुर् विप्रो भुङ्क्ते यस्य च वेश्मनि । तद्-अन्नं स्वयम् अश्नाति पितृभिः सह केशवः ॥ Hbhv_4.283 ॥ कृष्णायुधाङ्कितो यस् तु श्मशाने म्रियते यदि । प्रयागे या गतिः प्रोक्ता सा गतिस् तस्य नारद ॥ Hbhv_4.284 ॥ कृष्णायुधैः कलौ नित्यं मण्डितं यस्य विग्रहम् । तत्राश्रयं प्रकुर्वन्ति विवधा वासवादयः ॥ Hbhv_4.285 ॥ यः करोति हरेः पूजां कृष्ण-शस्त्राङ्कितो नरः । अपराध-सहस्राणि नित्यं हरति केशवः ॥ Hbhv_4.286 ॥ कृत्वा këÂha-मयं बिम्बं कृष्ण-शस्त्रैस् तु चिह्नितम् । यो ह्य् अङ्कयति चात्मानं तत्-समो नास्ति वैष्णवः ॥ Hbhv_4.287 ॥ pëaï¬a-पतित-व्रात्यैर् नास्तिकालाप-पातकैः । न लिप्यते कलि-कृतैः कृष्ण-शस्त्राङ्कितो नरः ॥ Hbhv_4.288 ॥ किं च- अष्टाक्षराङ्किता मुद्रा यस्य धातुमयी भवेत् । शङ्ख-पद्मादिभिर् युक्ता पूज्यतेऽसौ सुरासुरैः ॥ Hbhv_4.289 ॥ धृता नारायणी मुद्रा प्रह्लादेन पुरा कृते । विभीषणेन बलिना ध्रुवेण च शुकेन च ॥ Hbhv_4.290 ॥ मान्धातृणाम्बरीषेण मार्कण्ड-प्रमुखैर् द्विजैः । शङ्खादि-चिह्नितैः शस्त्रैर् देहे कृत्वा कलिप्रिय । आराध्य केशवात् प्राप्तं समीहित-फलं महत् ॥ Hbhv_4.291 ॥ किं च- गोपी-चन्दन-मृत्स्नाया लिखितं यस्य विग्रहे । शङ्ख-पद्मादि-चक्रं वा तस्य देहे वसेद् धरिः ॥ Hbhv_4.292 ॥ तत्रैव श्री-सनत्-कुमारोक्तौ- यस्य नारायणी मुद्रा देहं शङ्खादि-चिह्नितम् । धात्री-फल-कृता माला तुलसी-këÂha-सम्भवा ॥ Hbhv_4.293 ॥ द्वादशाक्षर-मन्त्रैस् तु नियुक्तानि कलेवरे । आयुधानि च विप्रस्य मत्-समः स च वैष्णवः ॥ Hbhv_4.294 ॥ किं च- यस्य नारायणी मुद्रा देहे शङ्खादि चिह्निता । सर्वाङ्गं चिह्नितं यस्य सस्त्रैर् नारायणोद्भवैः । प्रवेशो नास्ति पापस्य कवचं तस्य वैष्णवम् ॥ Hbhv_4.295 ॥ अन्यत्र च- एभिर् भागवतैश् चिह्नैः कलि-काले द्विजातयः । भवन्ति मर्त्य-लोके ते शापानुग्रह-कारकाः ॥ Hbhv_4.296 ॥ अथ मुद्रा-धारण-विधिः गौतमीये- चक्रं च दक्षिणे बाहौ शङ्खं वामेऽपि दक्षिणे । गदां वामे गदाधस्तात् पुनश् चक्रं च धारयेत् ॥ Hbhv_4.297 ॥ शङ्खोपरि तथा पद्मं पुनः पद्मं च दक्षिणे । खड्गं वक्षसि चापं च स-शरं शीर्ष्णि धारयेत् ॥ Hbhv_4.298 ॥ इति पञ्चायुधान्य् आदौ धारयेद् वैष्णवो जनः । मत्स्यं च दक्षिणे हस्ते कूर्मं वाम-करे तथा ॥ Hbhv_4.299 ॥ तथा चोक्तं - दक्षिणे तु भुजे विप्रो विभृषाद् वै सुदर्शनम् । मत्स्यं पद्मं चापरेऽथ शङ्खं पद्मं गदास् तथा ॥ Hbhv_4.300 ॥ |इति। साम्प्रदायिक-शिष्टानाम् आचाराच् च यथारुचि । शङ्ख-चक्रादि-चिह्नानि सर्वेष्व् अङ्गेषु धारयेत् ॥ Hbhv_4.301 ॥ भक्त्या निजेष्ट-देवस्य धारयेल् लक्षणान्य् अपि ॥ Hbhv_4.302 ॥ चक्र-शङ्खौ च धार्यते संमिश्राव् एव कैश्चन ॥ Hbhv_4.303 ॥ श्री-गोपी-चन्दनेनैवं चक्रादीनि बुधो ऽन्वहम् । धारयेच् छयनादौ तु तप्तानि किल तानि हि ॥ Hbhv_4.304 ॥ अथ चक्रादीनां लक्षणानि द्वादशारं तु षट्-कोणं वलयत्रय-संयुतम् । चक्रं स्याद् दक्षिणावर्तं शङ्खं च श्री-हरेः स्मृतः ॥ Hbhv_4.305 ॥ गदा-पद्मादिकं लोक-सिद्धम् एव मतं बुधैः । मुद्रा वा भगवन्-नामाङ्किता vëÂÃk«arÃdibhi÷ // Hbhv_4.306 // अथ मालादि-धारणम् ततः कृष्णार्पिता माला धारयेत् तुलसी-दलैः । पद्माक्षैस् तुलसी-këÂhai÷ फलैर् धात्र्याश् च निर्मिताः ॥ Hbhv_4.307 ॥ धारयेत् तुलसी-këÂha-भूषणानि च वैष्णवः । मस्तके कर्णयोर् बाह्वोः करयोश् च यथा-रुचि ॥ Hbhv_4.308 ॥ अथ माला-धारण-विधिः स्कान्दे- सन्निवेद्यैव हरये तुलसी-këÂha-सम्भवाम् । मालां पश्चात् स्वयं धत्ते स वै भागवतोत्तमः ॥ Hbhv_4.309 ॥ हरये नार्पयेद् यस् तु तुलसी-këÂha-सम्भवाम् । मालां धत्ते स्वयं mƬha÷ स याति नरकं ध्रुवम् ॥ Hbhv_4.310 ॥ क्षालितां पञ्च-गव्येन मूल-मन्त्रेण मन्त्रिताम् । गायत्र्या cëta कृत्वा वै मन्त्रितां धूपयेच् च ताम् । विधिवत् परया भक्त्या सद्यो-जातेन पूजयेत् ॥ Hbhv_4.311 ॥ तुलसी-këÂha-सम्भूते माले कृष्ण-जन-प्रिये । बिभर्मि त्वाम् अहं कण्ठे कुरु मां कृष्ण-वल्लभम् ॥ Hbhv_4.312 ॥ यथा त्वं वल्लभा विष्णोर् नित्यं विष्णु-जन-प्रिया । तथा मां कुरु देवेशि नित्यं विष्णु-जन-प्रियम् ॥ Hbhv_4.313 ॥ दाने ला-धातुर् उद्दिष्टो लासि मां हरि-वल्लभे । भक्तेभ्यश् च समस्तेभ्यस् तेन माला निगद्यसे ॥ Hbhv_4.314 ॥ एवं सम्प्रार्थ्य विधिवन् मालां कृष्ण-गलेऽर्पिताम् । धारयेद् वैष्णवो यो वै स गच्छेद् वैष्णवं पदम् ॥ Hbhv_4.315 ॥ तत्रैव कार्त्तिक-प्रसङ्गे- धात्री-फल-कृतां मालां कण्ठस्थां यो वहेन् न हि । वैष्णवो न स विज्ञेयो विष्णु-पूजा-रतो यदि ॥ Hbhv_4.316 ॥ गारुडे- धारयन्ति न ये मालां हैतुकाः पाप-बुद्धयः । नरकान् न निवर्तन्ते दग्धाः कोपाग्निना हरेः ॥ Hbhv_4.317 ॥ अत एव स्कान्दे- न जह्यात् तुलसी-मालां धात्री-मालां विशेषतः । महा-पातक-संहन्त्रीं धर्म-कामार्थ-दायिनीम् ॥ Hbhv_4.318 ॥ अथ माला-धारण-माहात्म्यम् अगस्त्य-संहितायाम्- निर्माल्य-तुलसी-माला-युक्तो यश् चार्चयेद् धरिम् । यद् यत् करोति तत् सर्वम् अनन्त-फलदं भवेत् ॥ Hbhv_4.319 ॥ नारदीये- ये कण्ठ-लग्न-तुलसी-नलिनाक्ष-माला ये वा ललाट-फल्के लसद् ऊर्ध्व-पुण्ड्राः । ये बाहु-मूल-परिचिह्नित-शङ्ख-चक्रास् ते वैष्णवा भुवनम् आशु पवित्रयन्ति ॥ Hbhv_4.320 ॥ किं च- भुज-युगम् अपि चिह्नैर् अङ्कितं यस्य विष्णोः परम-पुरुष-नाम्नां कीर्तनं यस्य वाचि । ऋजुतरम् अपि पुण्ड्रं मस्तके यस्य कण्ठे सरसिज-मणि-माला यस्य तस्यास्मि दासः ॥ Hbhv_4.321 ॥ विष्णु-धर्मोत्तरे श्री-भगवद्-उक्तौ- तुलसी-këÂha-मालां च कण्ठ-स्थां वहते तु यः । अप्य् अशौचो ऽप्य् अनाचारो माम् एवैति न संशयः ॥ Hbhv_4.322 ॥ स्कान्दे- धात्री-फल-कृता माला तुलसी-këÂha-सम्भवा । दृश्यते यस्य देहे तु स वै भागवतोत्तमः ॥ Hbhv_4.323 ॥ तुलसी-दलजां मालां कण्ठस्थां वहते तु यः । विष्णूत्तीर्णा विशेषेण स नमस्यो दिवौकसाम् ॥ Hbhv_4.324 ॥ तुलसी-दलजा माला धात्री-फल-कृतापि च । ददाति पापिनां मुक्तिं किं पुनर् विष्णु-सेविनाम् ॥ Hbhv_4.325 ॥ तत्रैव कार्त्तिक-प्रसङ्गे- यः पुनस् तुलसी-मालां कृत्वा कण्ठे जनार्दनम् । पूजयेत् पुण्यम् आप्नोति प्रतिपुष्पं गवायुतम् ॥ Hbhv_4.326 ॥ यावल् लुठति कण्ठ-स्था धात्री-माला नरस्य हि । तावत् तस्य शरीरे तु प्रीत्या लुठति केशवः ॥ Hbhv_4.327 ॥ स्पृशेच् च यानि लोमानि धात्री-माला कलौ नृणाम् । तावद् वर्ष-सहस्राणि वसते केशवालये ॥ Hbhv_4.328 ॥ यावद् दिनानि वहते धात्री-मालां कलौ नरः । तावद्-युग-सहस्राणि वैकुण्ठे वसतिर् भवेत् ॥ Hbhv_4.329 ॥ माला-युग्मं वहेद् यस् तु धात्री-तुलसि-संभवम् । वहते कण्ठ-देशे तु कल्प-कोटि-æ दिवं वसेत् ॥ Hbhv_4.330 ॥ गारुडे च मार्कण्डेयोक्तौ- तुलसी-दलजां मालां कृष्णोत्तीर्णा वहेत् तु यः । पत्रे पत्रेऽश्वमेधानां दशानां लभते फलम् ॥ Hbhv_4.331 ॥ तुलसी-këÂha-सम्भूतां यो मालां वहते नरः । फलं यच्छति दैतारिः प्रत्यहं द्वारकोद्भवम् ॥ Hbhv_4.332 ॥ निवेद्य विष्णवे मालां तुलसी-këÂha-सम्भवम् । वहते यो नरो भक्त्या तस्य वै नास्ति पातकम् ॥ Hbhv_4.333 ॥ सदा प्रीतमनास् तस्य कृष्ण देवकी-नन्दनः । तुलसी-këÂha-सम्भूतां यो मालां वहते नरः । प्रायश्चित्तं न तस्यास्ति नाशौचं तस्य विग्रहे ॥ Hbhv_4.334 ॥ तुलसी-këÂha-सम्भूतां शिरसो यस्य भूषणम् । बाह्वोः करे च मर्त्यस्य देहे तस्य सदा हरिः ॥ Hbhv_4.335 ॥ तुलसी-këÂha-मालाभिर् भूषितः पुण्यम् आचरेत् । पितॄणां देवतानां च कृतं कोटि-गुणं कलौ ॥ Hbhv_4.336 ॥ तुलसी-këÂha-मालां तु प्रेत-राजस्य दूतकाः । दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं यथा दलम् ॥ Hbhv_4.337 ॥ तुलसी-këÂha-मालाभिर् भूषितो भ्रमते यदि । दुःस्वप्नं दुर्निमित्तं च न भयं शस्त्रजं क्वचित् ॥ Hbhv_4.338 ॥ अथ गृहे सन्ध्योपासन-विधिः सन्ध्योपास्त्य्-आदिकं कर्म ततः कुर्यात् यथा-विधि । कृष्ण-पादोदकेनैव तत्र देवादि-तर्पणम् ॥ Hbhv_4.339 ॥ शिरसा विष्णु-निर्माल्यं पादोदेनापि तर्पणम् । पितॄणां देवतानां च वैष्णवैस् तु समं मतम् ॥ Hbhv_4.340 ॥ सन्ध्योपास्तौ च वशिष्ठ-वचनम्- गृहे त्व् एक-गुणा सन्ध्या गोष्ठे दश-गुणा स्मृता । शत-साहस्रिका नद्याम् अनन्ता विष्णु-सन्निधौ ॥ Hbhv_4.341 ॥ अथ श्री-गुरु-पूजा पूजयिष्यंस् ततः कृष्णम् आदौ सन्निहितं गुरुम् । प्रणम्य पूजयेद् भक्त्या दत्त्वा किंचिद् उपाअयनम् ॥ Hbhv_4.342 ॥ स्मृति-महार्णवे- रिक्त-पाणिर् न पश्येत राजानं भिषजं गुरुम् । नोपायन-करः पुत्रं शिष्यं भृत्यं निरीक्षयेत् ॥ Hbhv_4.343 ॥ किं च, श्री-भगवद्-उक्तौ- प्रथमं तु गुरुं पूज्य ततश् चैव ममार्चनम् । कुर्वन् सिद्धिम् अवाप्नोति ह्य् अन्यथा निष्फलं भवेत् ॥ Hbhv_4.344 ॥ श्री-नारदेन च- गुरौ सन्निहिते यस् तु पूजयेद् अन्यम् अग्रतः । स दुर्गतिम् अवाप्नोति पूजनं तस्य निष्फलम् ॥ Hbhv_4.345 ॥ श्रुतिषु [Óvet.u. 6.23] यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ Hbhv_4.346 ॥ एकादश-स्कन्धे [11.17.27] श्री-भगवद्-उक्तौ- आचार्यं मां विजानीयान् नावमन्येत कर्हिचित् । न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः ॥ Hbhv_4.347 ॥ दशम-स्कन्धे [BhP 10.80.34] च -- नाहम् इज्या-प्रजातिभ्यां तपसोपशमेन च । तुष्येयं सर्व-भूतात्मा गुरु-शुश्रूषया यथा ॥ Hbhv_4.348 ॥ सप्तम-स्कन्धे [BhP 7.15.26]- यस्य साक्षाद् भगवति ज्ञान-दीप-प्रदे गुरौ । मर्त्यासद्-धीः श्रुतं तस्य सर्वं कुञ्जर-शौचवत् ॥ Hbhv_4.349 ॥ अन्यत्रापि- साधकस्य गुरौ भक्तिं मन्दीकुर्वन्ति देवताः । यन् नो ऽतीत्य व्रजेद् विष्णुं शिष्यो भक्त्या गुरौ ध्रुवन् ॥ Hbhv_4.350 ॥ मनु-स्मृतौ [2.153]- अज्ञो भवति वै बालः पिता भवति मन्त्रदः । अज्ञं हि बालम् इत्य् आहुः पितेत्य् एव तु मन्त्रदम् ॥ Hbhv_4.351 ॥ किं च- गुरुर् ब्रह्मा गुरुर् विष्णुर् गुरुर् देवो महेश्वरः । गुरुर् एव परं ब्रह्म तस्मात् सम्पूजयेत् सदा ॥ Hbhv_4.352 ॥ वामन-कल्पे- यो मन्त्रः स गुरुः साक्षात् यो गुरुः स हरिः स्मृतः । गुरुर् यस्य भवेत् तुष्टस् तस्य तुष्टो हरिः स्वयम् । गुरोः समासने नैव न चैवोच्चासने वसेत् ॥ Hbhv_4.353 ॥ विष्णु-रहस्ये- तस्मात् सर्व-प्रयत्नेन यथा-विधि तथा गुरुम् । अभेदेनार्चयेत् यस् तु स मुक्ति-फलम् आप्नुयात् ॥ Hbhv_4.354 ॥ विष्णु-धर्मे श्री-भागवते च हरिश्चन्द्रस्य- गुरु-सुश्रूषणं नाम सर्व-धर्मोत्तमोत्तमम् । तस्माद् धर्मात् परो धर्मः पवित्रं नैव विद्यते ॥ Hbhv_4.355 ॥ काम-क्रोधादिकं यद् यद् आत्मनो ऽनिष्ट-कारणम् । एतत् सर्वं गुरौ भक्त्या पुरुषो ह्य् अञ्जसा जयेत् ॥ Hbhv_4.356 ॥ पाद्मे- पितुर् आधिक्य-भावेन येऽर्चयन्ति गुरुं सदा । भवन्त्य् अतिथयो लोके ब्रह्मणस् ते विशां वर ॥ Hbhv_4.357 ॥ तत्रैव देवहूति-स्तुतौ- भक्तिर् यथा हरौ मेऽस्ति तद्वन् निष्ठा गुरौ यदि । ममास्ति तेन सत्येन स्वं दर्शयतु मे हरिः ॥ Hbhv_4.358 ॥ अदित्य-पुराणे- अविद्यो वा स-विद्यो वा गुरुर् एव जनार्दनः । मार्गस्थो वाप्य् अमार्ग-स्थो गुरुर् एव सदा गतिः ॥ Hbhv_4.359 ॥ अन्यत्र च- हरौ रुष्टे गुरुस् त्राता गुरौ रुष्टे न कश्चन । तस्मात् सर्व-प्रयत्नेन गुरुम् एव प्रसादयेत् ॥ Hbhv_4.360 ॥ ब्रह्म-वैवर्ते- अपि घ्नन्तः शपन्तो वा विरुद्धा अपि ये क्रुधाः । गुरवः पूजनीयास् ते गृहं नत्वा नयेत तान् ॥ Hbhv_4.361 ॥ तत् श्लाघ्यं जन्म धन्यं तत् दिनं पुण्याथ नडिका । यस्यां गुरुं प्रणमते समुपास्य तु भक्तितः ॥ Hbhv_4.362 ॥ उपदेष्टारम् आम्नाय-गतं परिहरन्ति ये । तान् मृतान् अपि क्रव्यादाः कृतघ्नान् नोपभुञ्जते ॥ Hbhv_4.363 ॥ बोधः कलुषितस् तेन दौरात्म्यं प्रकटीकृतम् । गुरुर् येन परित्यक्तस् तेन त्यक्तः पुरा हरिः ॥ Hbhv_4.364 ॥ अन्यत्र च - प्रतिपद्य गुरुं यस् तु मोहाद् विप्रतिपद्यते । स कल्प-कोटिं नरके पच्यते पुरुषाधमः ॥ Hbhv_4.365 ॥ पञ्चरात्रे -- अवैष्णवोपदिष्टेन मन्त्रेण निरयं व्रजेत् । पुनश् च विधिना सम्यग् ग्राहयेद् वैष्णवाद् गुरोः ॥ Hbhv_4.366 ॥ अगस्त्य-संहितायां -- ये गुर्व्-आज्ञां न कुर्वन्ति पापिष्ठाः पुरुषाधमाः । न तेषां नरक-क्लेश-निस्तारो मुनि-सत्तम ॥ Hbhv_4.367 ॥ यैः शिष्यैः शश्वद् आराध्या गुरवो ह्य् अवमानिताः । पुत्र-मित्र-कलत्रादि-सम्पद्भ्यः प्रच्युता हि ते ॥ Hbhv_4.368 ॥ अधिक्षिप्य गुरुं मोहात् परुषं प्रवदन्ति ये । शूकरत्वं भवत्य् एव तेषां जन्म-शतेष्व् अपि ॥ Hbhv_4.369 ॥ ये गुरु-द्रोहिणो mƬhÃ÷ सततं पाप-कारिणः । तेषां च यावत् सुकृतं दुष्कृतं स्यान् न संशयः ॥ Hbhv_4.370 ॥ अतः प्राग् गुरुम् अभ्यर्च्य कृष्ण-भावेन बुद्धिमान् । त्र्य्-अवरान् असमान् कुर्यात् प्रणामान् दण्ड-पातवत् ॥ Hbhv_4.371 ॥ अत एव कौर्मे श्री-व्यास-गीतायाम्- व्यत्यस्त पाणिना कार्यम् उपसङ्ग्रहणं गुरोः । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥ Hbhv_4.372 ॥ |इति। अथ श्री-गुरु-पादानां प्राप्यानुज्ञां च साधकः । प्राक् संस्कृतं हरेर् गेहं प्रवेक्ष्यन् पादुके त्यजेत् ॥ Hbhv_4.373 ॥ तथा चापस्तम्ब- अग्न्य्-आगारे गवां गोष्ठे देव-ब्राह्मण-सन्निधौ । जपे भोजन-काले च पादुके परिवर्जयेत् ॥ Hbhv_4.374 ॥ |इति। ततः श्री-भगवत्-पूजा-मन्दिरस्याङ्गनं गतः । प्रक्षाल्य हस्तौ पादौ च द्वि-राचमनम् आचरेत् ॥ Hbhv_4.375 ॥ तथा च मार्कण्डेये- देवार्चनादि-कार्याणि तथा गुर्व्-अभिवादनम् । कुर्वीत सम्यग् आचम्य तद्वद् एव भुजि-क्रियाम् ॥ Hbhv_4.376 ॥ |इति। इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे श्री-वैष्णवालङ्कारो नाम चतुर्थो विलासः ************************************************************************* 5. अधिस्थनिक-विलस पञ्चम-विलासः आधिष्ठानिकः श्री-चैतन्य-प्रभुं वन्दे बालो ऽपि यद्-अनुग्रहात् । तरेन् नाना-मत-ग्राह-व्याप्तं पूजा-क्रमार्णवम् ॥ Hbhv_5.1 ॥ सनातनः: श्री-चैतन्याय नमः । बालो ऽज्ञः । पक्षे शिशुः । नाना-विध-मतान्य् एव ग्राहस् तैर् व्याप्तम् । पूजायाः क्रमो विधिः । विध्य्-अनुक्रमो वा स एवार्णवस् तम् ** HbhvC_5.1 ** श्रीमद्-गोपाल-devasyëÂÃdaÓÃk«ara-यन्त्रतः । लिख्यतेऽर्चा-विधिर् gƬha÷ क्रम-दीपिकयेक्षितः ॥ Hbhv_5.2 ॥ सनातनः: अष्टादशाक्षर-मन्त्रेण यो ऽर्चा-विधिः पूजा-प्रकारः स लिख्यते । यद्यपि दशाक्षरादिनापि पूजा-विधौ भेदो नास्ति, तथापि न्यासादि-भेदापेक्षया, तथा लिखितम् । gƬho ऽपि क्रम-दीपिकया श्री-केशवाचार्य-विरचितया ईक्षितः दर्शितः सन् । अतः क्रम-दीपिकोक्तानुसारेण लेख्य इति भावः ** HbhvC_5.2 ** आगमोक्तेन मार्गेण भगवान् ब्राह्मणैर् अपि । सदैव पूज्यो ऽतो लेख्यः प्राय आगमिको विधिः ॥ Hbhv_5.3 ॥ तथा च विष्णु-यामले- कृते श्रुत्य्-उक्त-मार्गः स्यात् त्रेतायां स्मृति-भावितः । द्वापरे तु पुराणोक्तः कलाव् आगम-सम्भवः ॥ Hbhv_5.4 ॥ अशुद्धाः शूद्राकल्पा हि ब्राह्मणाः कलि-सम्भवाः । तेषाम् आगम-मार्गेण शुद्धिर् न श्रौत-वर्त्मना ॥ Hbhv_5.5 ॥ सनातनः: तेषाम् आगम-मार्गेण श्रौत-वर्त्मनेत्य् अनेन तैर् अपि आगमिक-विधिनैव पूजा कार्येति भावः । तथा चैकादश-स्कन्धे [BhP 11.5.61] नाना-तन्त्र-विधानेन कलाव् अपि तथा ӭणु इति । तत्र श्रीधर-स्वामि-पादाः-नाना-तन्त्र-विधानेनेति कलौ तन्त्र-मार्गस्य प्राधान्यं दर्शयति इति ** HbhvC_5.3-5 ** अथ द्वार-पूजा श्री-कृष्ण-द्वार-देवेभ्यो दत्त्वा पाद्यादिकं ततः । गन्ध-पुष्पैर् अर्चयेत् तान् यथा-स्थानं यथा-क्रमम् ॥ Hbhv_5.6 ॥ सनातनः: तान् श्री-कृष्ण-द्वार-देवान्, प्रणवादि-चतुर्थ्य्-अन्तं देव-नाम नमो ऽन्तकम् इत्य् अग्रे लेख्यत्वाद् अत्रैवं प्रयोगः-श्री-कृष्ण-द्वार-देवताभ्यो नमः । अनेन मन्त्रेण पाद्यार्ध्यादिकं दत्त्वा गन्धादिभिः पुनर् विशेषेण पूजयेद् इत्य् अर्थः । एवम् अग्रेऽपि स-परिवारेभ्यः श्री-कृष्ण-पार्षदेभ्यो नमः इत्य् आदि प्रयोगो द्रष्टव्यः ** HbhvC_5.6 ** द्वाराग्रे स-परीवारान् भू-पीठे कृष्ण-पार्षदान् । तद्-अग्रे गरुडं द्वारस्योर्ध्वे द्वार-श्रियं यजेत् ॥ Hbhv_5.7 ॥ प्राग्-द्वारोभय-पार्श्वे तु यजेच् चण्ड-प्रचण्डकौ । द्वारे च दक्षिणे धातृ-विधातारौ च पश्चिमे ॥ Hbhv_5.8 ॥ जयं च विजयं चैव बलं प्रबलम् उत्तरे । द्वन्द्व-शस्त्व् एवम् अभ्यर्च्य देहल्यां वास्तु-पुरुषम् ॥ Hbhv_5.9 ॥ सनातनः: एवं सामान्येन सर्वेषाम् एव पूजा-विधिर् लिखितः । इदानीं यथा-स्थानं यथा-क्रमम् इति यल् लिखितं, तद् एव विविच्य लिखति-द्वाराग्र इति द्वाराभ्याम् । तत्राप्य् आदौ द्वारस्याग्रे यत् भू-रूपं पीठं, तत्र समस्त-परिवारान्वितान् श्री-कृष्ण-पार्षदान् यजेत् पूजयेत् । अनन्तरं तस्य द्वारस्याग्रे गरुडं । यद्यपि द्वार-श्रियो ऽर्चनं प्रबलार्चनानन्तरम् एव क्रम-दीपिकायाम् उक्तम्, तथापि इष्ट्वेति क्ट्वा-प्रत्ययेन चण्डादि-पूजातः पूर्व-काल एवेति बोधितम् । tathaivaa सद्-आचारात् । किं च, द्वन्द्व इत्य् अग्रे लिखनात्, चण्ड-प्रचण्डाभ्यां नमः इत्य् एवं युग्मत्वेन प्रयोगो ज्ञेयः ** HbhvC_5.7-9 ** द्वारान्तः-पार्श्वयोर् गङ्गां यमुनां च ततो ऽर्चयेत् । तत्-पार्श्वयोः शङ्ख-निधिं तथा पद्म-निधिं यजेत् ॥ Hbhv_5.10 ॥ सनातनः: द्वारस्यान्तः अभ्यन्तरे तत्-पार्श्व-द्वये तयोर् गङ्गा-यमुनयोः पार्श्व-द्वये ** HbhvC_5.10 ** गणेशं मन्दिरस्याग्नि-कोणे दुर्गां च नैरृते । वाणीं वायव्य ऐशाने क्षेत्रपालं तथार्चयेत् ॥ Hbhv_5.11 ॥ सनातनः: आग्नेये कोणे गणेशम् अर्चयेत् । तथा चोक्तं क्रम-दीपिकायाम् [7.103-106]- परिवाराराः कृताः सर्वे पुनः श्री-विष्णु-पार्षदाः । द्वाराग्राबलि-पीठेऽर्च्याः पक्षीन्द्रश् च तद्-अग्रतः ॥ चण्ड-प्रचण्डौ प्राग् धातृ-विधातारौ च दक्षिणे । जयः स-विजयः पश्चाद् बलः प्रबल उत्तरे ॥ ऊर्ध्वे द्वार-श्रियं चेष्ट्वा द्वार्य् एतान् युग्मशो ऽर्चयेत् । पूज्यो वास्तु-पुमांस् तत्र तत्र द्वाः-पीथ-मध्यतः ॥ द्वारान्तः-पार्श्वयोर् अर्च्या गङ्गा च यमुना नदी । कोणेषु विघ्नं दुर्गां च वाणीं क्षेत्रे समर्चयेत् ॥ | इति । द्वाः-शाखाम् आश्रयन् वामां सङ्कोच्याङ्गानि देहलीम् । अस्पृष्ट्वा प्रविशेद् वेश्म न्यस्यन् प्राग् दक्षिणं पदम् ॥ Hbhv_5.12 ॥ सनातनः: वामां स्व-वाम-भाग-वर्तिनीं द्वार-शाखां आश्रयन् ईषत् स्पृषद् निजाङ्गानि संकोच्य देहलीम् अस्पृष्ट्वा न लङ्घयित्वेत्य् अर्थः । दक्षिणं पदं प्राक् आदौ न्यस्यन् । दक्षिण-पाद-न्यास-क्रमेणेत्य् अर्थः । वेश्म श्री-भगवन्-मन्दिरं हरेर् गेहं प्रवेक्ष्यन्न् इति पूर्व-लिखनात् । प्रविशेत् तन्-मध्यं शनैः पूजको गच्छेत् ** HbhvC_5.12 ** तथा च सारदा-तिलके- किंचित् स्पृशन् वाम-शाखां देहलीं लङ्घयन् गुरुः । अङ्गं सङ्कोचयन्न् अन्तः प्रविशेद् दक्षिणाङ्घ्रिणा ॥ Hbhv_5.13 ॥ सनातनः: गुरुर् इति दीक्षा-विधानोक्तः ** HbhvC_5.13 ** अथ गृह-प्रवेश-माहात्म्यम् तन्-माहात्म्यं च हरि-भक्ति-सुधोदये- प्रविशन्न् आलयं विष्णोर् अर्चनार्थं सुभक्तिमान् । न भूयः प्रविशन् मातुः कुक्षि-कारा-गृहं सुधीः ॥ Hbhv_5.14 ॥ अथ गृहान्तः-पूजा नैरृते वास्तु-पुरुषं ब्रह्माणम् अपि पूजयेत् । आसनस्थो यजेत् तांस् तान् अन्यत्र भगवद्-गृहात् ॥ Hbhv_5.15 ॥ तत्-पूजामन्त्रश् चोक्तः- प्रणवादि-चतुर्थ्य्-अन्तं देव-नाम नमो ऽन्तकम् । पूजा-मन्त्रम् इदं प्रोक्तं सर्वत्रार्चन-कर्मणि ॥ Hbhv_5.16 ॥ | इति । अथ कृष्णाग्रतस् तिष्ठन् कृत्वा दिग्-बन्धनं क्षिपेत् । पुष्पाक्षतान् समस्तासु दिक्षु तत्रोक्त-मन्त्रतः ॥ Hbhv_5.17 ॥ अथ पूजार्थासनम् ततश् चासन-मन्त्रेणाभिमन्त्र्याभ्यर्च्य चासनम् । तस्मिन्न् उपविशेत् पद्मासनेन स्वस्तिकेन वा ॥ Hbhv_5.18 ॥ तत्र कृष्णार्चकः प्रायो दिवसे प्राङ्-मुखो भवेत् । उदङ्मुखो रजन्यां तु स्थिर-मूर्तिश् च सम्मुखः ॥ Hbhv_5.19 ॥ तत्र च एकादश-स्कन्धे [BhP 11.27.19]- आसीनः प्राग् उदग्-वार्चेत् स्थिरायान्त्व् अथ सम्मुखः ॥ Hbhv_5.20 ॥ अथासन-मन्त्रः आसन-मन्त्रस्य मेरु-पृष्ठ ऋषिः सुतलं छन्दः । कूर्मो देवता आसनाभिमन्त्रेण विनियोगः ॥ Hbhv_5.21 ॥ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां नित्यं पवित्रं कुरु चासनम् ॥ Hbhv_5.22 ॥ अथासन-विधिः नारद-पञ्चरात्रे- वंशाश्म-दारु-धरणी-तृण-पल्लव-निर्मितम् । वर्जयेद् आसनं विद्वान् दारिद्र्य-व्याधि-दुःखदम् । कृष्णाजिनं कम्बलं वा नान्यद् आसनम् इष्यते ॥ Hbhv_5.23 ॥ अन्यत्र च- कृष्णाजिनं व्याघ्र-चर्म कौषेयं वेत्र-निर्मितम् । वस्त्राजिनं कम्बलं वा कल्पयेद् आसनं मृदु ॥ Hbhv_5.24 ॥ अथ विशेषत आसन-दोष-विधिः नारद-पञ्चरात्रे- वंशाद् आहुर् दरिद्रत्वं pëÃïe व्याधि-सम्भवम् । धरण्यां दुःख-सम्भूतिं दौर्भाग्यं दारवासने ॥ Hbhv_5.25 ॥ तृणासने यशो-हानिं पल्लवे चित्त-विभ्रमम् । दर्भासने व्याधि-नाशं कम्बलं दुःख-मोचनम् ॥ Hbhv_5.26 ॥ किं च, श्री-भगवद्-गीतासु [ÇÅtà 6.11]- शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिन-कुशोत्तरम् ॥ Hbhv_5.27 ॥ | इति । यथोकतम् उपविश्याथ सम्प्रदायानुसारतः । शङ्खादि-पूजा-सम्भारान् न्यसेत् तत्-तत्-पदेषु तान् ॥ Hbhv_5.28 ॥ अथ पात्रासादनम् स्वस्य वामाग्रतः शङ्खं साधारं स्थापयेद् बुधः । तत्रैवार्ध्यादि-पात्राणि न्यस्येच् च द्वारि भागशः ॥ Hbhv_5.29 ॥ तुलसी-गन्ध-पुष्पादि-भाजनानि च दक्षिणे । वामे च स्थापयेत् पार्श्वे कलसं पूर्णम् अम्भसा ॥ Hbhv_5.30 ॥ दक्षिणे घृत-दीपं च तैल-दीपं च वामतः । सम्भारानपरान् न्यसेत् स्व-दृष्टि-विषये पदे । कर-प्रक्षालनार्थं च पात्रम् एकं स्व-पृष्ठतः ॥ Hbhv_5.31 ॥ अथ पात्राणि तन्-माहात्म्यं च देवी-पुराणे- नाना-विचित्र-रूपाणि पुण्डरीकाकृतीनि च । शङ्ख-नीलोत्पलाभानि पात्राणि परिकल्पयेत् ॥ Hbhv_5.32 ॥ रत्नादि-रचितान्य् एव käcÅ-मूल-युतानि च । यथा-शोभं यथा-लाभं तथा पात्राणि कारयेत् ॥ Hbhv_5.33 ॥ किं च- हंस-पात्रेण सर्वाणि चेप्सितानि लभेन् मुने । अर्घ्यं दत्त्वा तथा रौप्येणायु-राज्यं शुभं भवेत् । ताम्र-पात्रेण सौभाग्यं धर्मं मृण्-मय-सम्भवम् ॥ Hbhv_5.34 ॥ वाराहे- सौवर्णं राजतं कांस्यं येन दीयते भाजनम् । तान् सर्वान् सम्परित्यज्य ताम्रं तु मम रोचते ॥ Hbhv_5.35 ॥ पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । विशुद्धानां शुचिं चैव ताम्रं संसार-मोक्षणम् ॥ Hbhv_5.36 ॥ दीक्षितानां विशुद्धानां मम कर्म-परायणः । सदा ताम्रेण कर्तव्यम् एवं भूमि मम प्रियम् ॥ Hbhv_5.37 ॥ | इति । केचिच् च ताम्र-पात्रेषु गव्यादेर् योग-दोषतः । ताम्रातिरिक्तम् इच्छन्ति मधुपर्कस्य भाजनम् ॥ Hbhv_5.38 ॥ तथैव शङ्खम् एवार्ध्य-पात्रम् इच्छन्ति केचन । शङ्खे कृत्वा तु पानीयं स-पुष्पं सलिलाक्षतम् । अर्घ्यं ददाति देवस्येत्य् एवं स्कान्देऽभिधानतः ॥ Hbhv_5.39 ॥ अथ मङ्गल-घट-स्थापनम् मङ्गलार्थं च कलसं सजलं करकान्वितम् । फलादि-सहितं दिव्यं न्यसेद् भगवतो ऽग्रतः ॥ Hbhv_5.40 ॥ तथा च स्कान्दे- कुम्भं स-करकं दिव्यं फल-कर्पूर-संयुतम् । न्यसेद् अर्चन-काले तु कृष्णस्यातीव वल्लभम् ॥ Hbhv_5.41 ॥ | इति । किं च- सनीरं च स-कर्पूरं कुम्भं कृष्णाय यो न्यसेत् । कल्पं तस्य न पापेक्षां कुर्वन्ति प्रपितामहाः ॥ Hbhv_5.42 ॥ अथार्घ्यादि-पात्राणि प्रक्षिपेद् अर्घ्य-पात्रे तु गन्ध-पुष्पाक्षतान् यवान् । कुशाग्र-तिल-दूर्वाश् च सिद्धार्थान् अपि साधकः । केचिच् चात्र जलादीनि द्रव्याण्य् अष्टौ वदन्ति हि ॥ Hbhv_5.43 ॥ यत उक्तं भविष्ये- आपः क्षीरं कुशाग्राणि दध्य्-अक्षत-तिलस् तथा । यवाः सिद्धार्थकाश् चैवम् अर्घ्यो ऽष्टाङ्गः प्रकीर्तितः ॥ Hbhv_5.44 ॥ पाद्य-पात्रे च कमलं दूर्वा श्यामाकम् एव च । निक्षिपेद् विष्णु-पत्रीं चेत्य् एवं द्रव्य-चतुष्टयम् ॥ Hbhv_5.45 ॥ तथैवाचमनीयार्थं पात्रे द्रव्य-त्रयं बुधः । जाती-फलं लवङ्गं च कक्कोलम् अपि निक्षिपेत् ॥ Hbhv_5.46 ॥ मधुपर्कीय-पात्रे च गव्यं दधि पयो घृतम् । मधु-खण्डम् अपीत्य् एवं निक्षिपेद् द्रव्य-पञ्चकम् ॥ Hbhv_5.47 ॥ केचित् त्रीण्य् एव पात्रेऽस्मिन् द्रव्याणीच्छन्ति साधवः ॥ Hbhv_5.48 ॥ यत उक्तं श्री-विष्णु-धर्मे- घृतं दधि तथा क्षौद्रं मधुपर्को विधीयते ॥ Hbhv_5.49 ॥ आदि-वाराहे च- दधि-सर्पिर् मधु-समं पात्रे औडुम्बरे मम । मधुनस् तु अलाभे तु गुडेन सह मिश्रयेत् ॥ Hbhv_5.50 ॥ घृतस्यालाभे सुश्रोणि लाजैश् च सह मिश्रयेत् । तथा दध्नो ऽप्य् अलाभे तु क्षीरेण सह मिश्रयेत् ॥ Hbhv_5.51 ॥ तेषाम् अभावे पुष्पादि तत्-तद्-भावनया क्षिपेत् । नारदस् त्व् आह विमलेनोदकेनैव पूर्यते ॥ Hbhv_5.52 ॥ मूलेन पात्रेणैकेन मष्टकृत्वो ऽभिमन्त्रयेत् । कुर्याच् च तेषां पात्राणां रक्षणं चक्र-मुद्रया ॥ Hbhv_5.53 ॥ पूजाम् आरभमाणो हि यथोक्तासनम् आस्थितः । पठेन् मङ्गल-शान्तिं तां यार्चने सम्मता सताम् ॥ Hbhv_5.54 ॥ अथ मङ्गल-शान्तिः ओं भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर् यजत्रा । स्थिरैर् अङ्गैस् तुष्टुवांसस् तनुभिर् व्यशेम देव-हितं यद् आयुः ॥ Hbhv_5.55 ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्वदेवाः । स्वस्ति नस् तार्क्षो ऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर् दधातु ॥ Hbhv_5.56 ॥ | इति । पठन्, ओं शान्तिः श्री-कृष्ण-पाद-पद्माराधनेषु शान्तिर् भवतु ॥ | इति । अथ विघ्न-निवारणम् अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः । ये भूता विघ्न-कर्तारस् ते नश्यन्तु शिवाज्ञया ॥ Hbhv_5.57 ॥ इत्य् उदीर्यास्त्र-मन्त्रेण वाम-पादस्य पार्ष्णिना । घातैस् त्रिभिर् बुधो विघ्नान् भौमान् सर्वान् निवारयेत् ॥ Hbhv_5.58 ॥ आन्तरीक्षांश् च तेनैवोर्ध्वोर्ध्व-ताल-त्रयेण हि । निरस्योत्सारयेद् दिव्यान् मान्त्रिको दिव्य-दृष्टितः ॥ Hbhv_5.59 ॥ श्री-गुर्व्-आदि-नतिः ततः k­täjalir वामे श्री-गुरुं परमं गुरुम् । परमेष्ठि-गुरुं चेति नमेद् गुरु-परम्पराम् ॥ Hbhv_5.60 ॥ गणेशं दक्षिणे भागे दुर्गाम् अग्रेऽथ पृष्ठतः । क्षेत्रपालं नमेद् भक्त्या मध्ये चात्मेष्ट-दैवतम् ॥ Hbhv_5.61 ॥ ततश् चास्त्रेण संशोध्य करौ कुर्वीत तेन हि । ताल-त्रयं दिशां बन्धम् अग्नि-प्राकारम् एव च ॥ Hbhv_5.62 ॥ अथ भूत-शुद्धिः शरीराकार-भूतानां भूतानां यद् विशोधनम् । अव्यय-ब्रह्म-सम्पर्काद् भूत-शुद्धिर् इयं मता ॥ Hbhv_5.63 ॥ भूत-शुद्धिं विना कर्तुर् जप-होमादिकाः क्रियाः । भवन्ति निष्फलाः सर्वा यथा-विध्य् अप्य् अनिष्ठिताः ॥ Hbhv_5.64 ॥ तत्-प्रकारश् च कर-कच्छपिकां कृत्वात्मानं बुद्ध्या हृद्-अब्जतः । शिरः-सहस्र-पत्राब्जे परमात्मनि योजयेत् । पृथिव्यादीनि तत्त्वानि तस्मिन् लीनानि भावयेत् ॥ Hbhv_5.65 ॥ वाम-हस्तं तथोत्तानम् अधो दक्षिण-बन्धितम् । कर-कच्छपिका मुद्रा भूत-शुद्धौ प्रकीर्तिता ॥ Hbhv_5.66 ॥ देहं संशोष्य दग्ध्वेदम् आप्लाव्यामृत-वर्षतः । उत्पाद्य द्रढयित्वासु-प्रतिष्ठां विधिनाचरेत् ॥ Hbhv_5.67 ॥ आत्मानम् एवं संशोध्य नीत्वा कृष्णार्चनार्हताम् । वात्सल्याद् धृद्-गतं कृष्णं यष्टुं हृत् पुनर् आनयेत् ॥ Hbhv_5.68 ॥ तथा च त्रैलोक्य-संमोहन-तन्त्रे- नाभिस्थ-वायुना देहं स-पापं शोधयेद् बुधः । वह्निना हृदय-स्थेन दहेत् तच् च कलेवरम् ॥ Hbhv_5.69 ॥ सहस्रारे महापद्मे ललाट-स्थे स्थितं विधुम् । सम्पूर्ण-मण्डलं शुद्धं चिन्तयेद् अमृतात्मकम् ॥ Hbhv_5.70 ॥ तस्माद् गलित-धाराभिः प्लावयेद् भस्मसाद् बुधः । आभिर् वर्णमयीभिश् च पञ्च-भूतात्मकं वपुः । पूर्ववद् भावयेद् देवीम् ॥ Hbhv_5.71 ॥ | इत्य् आदि । किं चाग्रे- ततस् तस्मात् समाकृष्य प्रणवेन तु मन्त्रवित् । तत् तेजो हृदये न्यस्य चिन्तयेद् विष्णुम् अव्ययम् ॥ Hbhv_5.72 ॥ किं वा चिन्तन-मात्रेण भूत-शुद्धिं विधाय ताम् । प्राणायामांश् ततः कुर्यात् सम्प्रदायानुसरतः ॥ Hbhv_5.73 ॥ अथ प्राणायामः रेचः षोडश-मात्राभिः पूरो द्वात्रिंशता भवेत् । चतुःषष्ठ्या भवेत् कुम्भ एवं स्यात् प्राण-संयमः ॥ Hbhv_5.74 ॥ विरेच्य पवनं पूर्वं संकोच्य गुद-मण्डलम् । पूरयित्वा विधानेन स्व-शक्त्या कुम्भके स्थितः ॥ Hbhv_5.75 ॥ तत्र प्रणवम् अभ्यस्यन् बीजं वा मन्त्रम् ऊर्ध्वगम् । ऋष्य्-आदि-स्मरणं कृत्वा कुर्याद् ध्यानम् अतन्द्रितः ॥ Hbhv_5.76 ॥ तद् ध्यानं चोक्तम्- विष्णुं भास्वत्-किरीटाङ्गद-वलय-कला-कल्प-हारोदराङ्घ्रि- श्रोणीभूषं सवक्षो-मणि-मकर-महा-कुण्डलामृष्ट-गण्डम् । हस्तोद्यच्-छङ्ख-चक्राम्बुज-गदम् अमलं पीत-कौशेय-वासं विद्योतद्-भासम् उद्यद्-दिन-कर-सदृशं पद्म-संस्थं नमामि ॥ Hbhv_5.77 ॥ क्वचिच् च- रुद्रस् तु रेचके ब्रह्मा पूरके ध्येय-देवता । श्री-विष्णुः कुम्भके ज्ञेयो ध्यान-स्थानं गुरोर् मुखात् ॥ Hbhv_5.78 ॥ तथा हि- नाभि-स्थाने पूरकेण चिन्तयेत् कमलासनम् । ब्रह्माणं रक्त-गौराङ्गं चतुर्वक्त्रं पितामहम् ॥ Hbhv_5.79 ॥ नीलोत्पल-दल-श्यामं हृदि मध्ये प्रतिष्ठितम् । चतुर्भुजं महात्मानं कुम्भकेन तु चिन्तयेत् ॥ Hbhv_5.80 ॥ रेचेकनैश्वरं ध्यानं ललाटे सर्व-पापहम् । शुद्ध-स्फटिक-सङ्काशं कुर्याद् वै निर्मलं बुधः ॥ Hbhv_5.81 ॥ | इति । एकान्तिभिश् च भगवान् सर्व-देव-मयः प्रभुः । कृष्णः प्रिय-जनोपेतश् चिन्तनीयो हि सर्वतः ॥ Hbhv_5.82 ॥ अथ प्राणायाम-माहात्म्यम् पाद्मे [3.31.79-83] देवहूति-विकुण्डल-संवादे- यम-लोकं न पश्यन्ति प्राणायाम-परायणाः । अपि दुष्कृत-कर्माणस् तैर् एव हत-किल्बिषाः ॥ Hbhv_5.83 ॥ दिवसे दिवसे वैश्य प्राणायामास् तु षोडश । अपि ब्रह्म-हणं साक्षात् पुनन्त्य् अहर्-अहः कृताः ॥ Hbhv_5.84 ॥ तपांसि यानि तप्यन्ते व्रतानि नियमाश् च ये । गो-सहस्र-प्रदानं च प्राणायामस् तु तत्-समः ॥ Hbhv_5.85 ॥ अम्बु-बिन्दुं यः कुशाग्रेण मासे मासे नरः पिबेत् । संवत्सर-शतं साग्रं प्राणायामस् तु तत्-समः ॥ Hbhv_5.86 ॥ पातकं तु महद् यच् च तथा क्षुद्रोपपातकम् । प्राणायामैः क्षणात् सर्वं भस्मसात् कुरुते नरः ॥ Hbhv_5.87 ॥ | इति । न्यासान् विना जपं प्राहुर् आसुरं विफलं बुधाः । अतो यथा-सम्प्रदायं न्यासान् कुर्याद् यथा-विधि ॥ Hbhv_5.88 ॥ तत्रादौ मातृका-न्यासः ऋषि-च्छन्दो-देवतादि स्मृत्वादौ मातृका-मनोः । शिरो-वक्त्र-हृद्-आदौ च न्यस्य तद्-ध्यानम् आचरेत् ॥ Hbhv_5.89 ॥ तच् चोक्तम्- पञ्चाशल्-लिपिभिर् विभक्त-मुख-दोः-पन्-मध्य-वक्षः-स्थलीं भावन्-मौलि-निबद्ध-चन्द्र-शकलाम् आपीन-तुङ्ग-स्तनीम् । मुद्राम् अक्ष-गुणं sudhìhya-कलसं विद्यां च हस्ताम्बुजैर् बिभ्राणां विशद-प्रभां त्रि-नयनां वाग्-देवताम् आश्रये ॥ Hbhv_5.90 ॥ अकारादीन् क्ष-कारान्तान् वर्णानादौ तु केवलान् । ललाटादिषु चाङ्गेषु न्यसेद् विद्वान् यथा-क्रमम् ॥ Hbhv_5.91 ॥ तच् च विविच्योक्तम्- ललाट-मुख-बिम्बाक्षि-श्रुति-घ्राणेषु गण्डयोः । ओष्ठ-दन्तोत्तमाङ्गास्ये दोः-पत्-सन्ध्यग्रकेषु च ॥ Hbhv_5.92 ॥ पार्श्वयोः पृष्ठतो नाभौ जठरे हृदयेऽंसके । ककुद्यसे च हृत्-पूर्वं पाणि-पाद-युगे ततः । जठराननयोर् न्यसेन् मातृकार्णान् यथा-क्रमम् ॥ Hbhv_5.93 ॥ | इति । सानुस्वारान् visargìhyÃn सानुस्वार-विसर्गकान् । न्यसेद् भूयो ऽपि तान् विद्वान् एवं वार-चतुष्टयम् ॥ Hbhv_5.94 ॥ अथ मातृका-न्यासः कण्ठ-हृन्-नाभि-गुह्येषु पायु-भ्रू-मह्द्ययोस् तथा । स्थिते षोडश-पत्राब्जे क्रमेण द्वादश-च्छदे ॥ Hbhv_5.95 ॥ दश-पत्रे च षट्-पत्रे चतुष्पत्रे द्विपत्रके । न्यसेद् एकैक-पत्रान्ते स-बिन्द्व्-एकैकम् अक्षरम् ॥ Hbhv_5.96 ॥ अथ केशवादि-न्यासः स्मृत्वा ऋष्य्-आदिकां वर्णान् मूर्तिभिः केशवादिभिः । कीर्त्यादिभिः शक्तिभिश् च न्यसेत् तान् पूर्ववत् क्रमात् ॥ Hbhv_5.97 ॥ न्यसेच् चतुर्थीन् अत्यन्ता मूर्तीः शक्तीश् च यादिभिः । सप्त-धातून् प्राण-जीवौ क्रोधम् अप्य् आत्मनेऽन्तकान् ॥ Hbhv_5.98 ॥ तत्र ध्यानम् उद्यत्-प्रद्योतन-शत-रुचिं तप्त-हेमावदानं पार्श्व-द्वन्द्वे जलधि-सुतया विश्व-धात्र्या च जुष्टम् । नाना-रत्नोल्लसित-विविधाकल्पम् आपीत-वस्त्रं विष्णुं वन्दे दर-कमल-कौमोदकी-चक्र-पाणिम् ॥ Hbhv_5.99 ॥ अथ श्री-मूर्तयः प्रथमं केशवो नारायणः पश्चाच् च माधवः । गोविन्दश् च तथा विष्णुर् मधुसूदन एव च ॥ Hbhv_5.100 ॥ त्रिविक्रमो वामनो ऽथ श्रीधरश् च ततः परम् । ऋषीकेशः पद्मनाभस् ततो दामोदरस् तथा ॥ Hbhv_5.101 ॥ वासुदेवः सङ्कर्षणः प्रद्युम्नो ऽथानिरुद्धकः । चक्री गदी तथा शार्ङ्गी खड्गी शङ्खी हली तथा ॥ Hbhv_5.102 ॥ मुषली च तथा शूली पाशी चैवाङ्कुशी तथा । मुकुन्दो नन्दजश् चैव तथा नन्दी नरस् तथा ॥ Hbhv_5.103 ॥ नरकजिद् धरिः कृष्णः सत्यः सात्वत एव च । ततः शौरिस् तथा शूरस् ततः पश्चाज् जनार्दनः ॥ Hbhv_5.104 ॥ भूधरो विश्वमूर्तिश् च वैकुण्ठः पुरुषोत्तमः । बलो बलानुजो बालो वृषघ्नो वृष एव च ॥ Hbhv_5.105 ॥ हंसो वराहो विमलो नृसिंहश् चेति मूर्तयः ॥ Hbhv_5.106 ॥ अथ शक्तयः कीर्तिः कान्तिस् तुष्टि-पुष्टी धृतिः शान्तिः क्रिया दया । मेधा हर्षा तथा श्रद्धा लज्जा लक्ष्मीः सरस्वती ॥ Hbhv_5.107 ॥ प्रीती रतिर् जया दुर्गा प्रभा सत्या च चण्डिका । वाणी विलासिनी चैव विजया विरजा तथा ॥ Hbhv_5.108 ॥ विश्वा च विनदा चैव सुनन्दा च स्मृतिस् तथा । ऋद्धिः समृद्धिः शुद्धिश् च बुद्धिर् मूर्तिर् नतिः क्षमा ॥ Hbhv_5.109 ॥ रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधा परा । परायणा च सूक्ष्मा च सन्ध्या प्रज्ञा प्रभा निशा ॥ Hbhv_5.110 ॥ अमोघा विद्युतेत्य् एक-पञ्चाशत् शक्तयो मताः । ददात्य् अयं केशवादि-न्यासो ऽत्राखिल-सम्पदम् ॥ Hbhv_5.111 ॥ अमुत्राच्युत-सारूप्यं नयति न्यास-मात्रतः ॥ Hbhv_5.112 ॥ तद् उक्तं- ध्यात्वैवं परम-पुमांसम् अक्षरैर् यो विन्यसेद् दिनम् अनु केशवादि-युक्तैः । मेधायुः-स्मृति-धृति-कीर्ति-कान्ति-लक्ष्मी- सौभाग्यैश् चिरम् उपबृंहितो भवेत् सः ॥ Hbhv_5.113 ॥ अन्यत्र च- केशवादिर् अयं न्यासो न्यास-मात्रेण देहिनः । अच्युतत्वं ददात्य् एव सत्यं सत्यंन संशयः ॥ Hbhv_5.114 ॥ | इति । यश् च कुर्याद् इमं न्यासं लक्ष्मी-बीज-पुरःसरम् । भक्तिं मुक्तिं च भुक्तिं च कृष्णं च लभतेऽचिरात् ॥ Hbhv_5.115 ॥ तथा चोक्तम्- अमुम् एव रमा-पुरः-सरं प्रभजेद् यो मनुजो विधिं बुधः । समुपेत्य रमां प्रथीयसीं पुनर् अन्ते हरितां व्रजत्य् असौ ॥ Hbhv_5.116 ॥ अथ तत्त्व-न्यासः म-कारादि-क-कारान्त-वर्णैर् युक्तं स-बिन्दुकैः । नमः परायेति पूर्वम् आत्मने नम इत्य् अनु ॥ Hbhv_5.117 ॥ नाम जीवादि-तत्त्वानां न्यसेत् तत्-तत्-पदे क्रमात् । न्यासेनानेन लोको हि भवेत् पूजाधिकारवान् ॥ Hbhv_5.118 ॥ तत्रादौ सकले न्यसेज् जीव-प्राणौ कलेवरे । हृदये मत्य् अहङ्कार-मनांसीति त्रयं ततः ॥ Hbhv_5.119 ॥ शब्दं स्पर्शं ततो रूपं रसं गन्धं च मस्तके । मुखे हृदि च गुह्ये च पादयोश् च यथा-क्रमम् ॥ Hbhv_5.120 ॥ श्रोत्रं त्वचं दृशं जिह्वां घ्राणं स्व-स्व-पदे ततः । वाक्-पाणि-पायूपस्थानि स्व-स्व-पदे तथा ॥ Hbhv_5.121 ॥ आकाश-वायु-तेजांसि जलं पृथ्वीं च मूर्धनि । वदने हृदये लिङ्गे पादयोश् च यथा-क्रमम् ॥ Hbhv_5.122 ॥ हृदि हृत्-पुण्डरीकं च द्विषट्-द्व्यष्टदशादिकम् । कला-व्याप्तेति पूर्वं च सूर्य-चन्द्राग्नि-मण्डलम् । वर्णैः सह सरेफैश् च क्रमान् न्यसेत् स-बिन्दुकैः ॥ Hbhv_5.123 ॥ वासुदेवं ष-कारेण परमेष्ठि-युतं च के । य-कारेण मुखे सङ्कर्षणं न्यसेत् पुमन्वितम् ॥ Hbhv_5.124 ॥ हृदि न्यसेल् ल-कारेण प्रद्युम्नं विश्व-संयुतम् । अनिरुद्धं निवृत्त्य्-ìhyaæ व-कारेण च गुह्यके । नारायणं च sarvìhyaæ ल-कारेणैव पादयोः ॥ Hbhv_5.125 ॥ नृसिंहं कोप-संयुक्तं तद्-बीजेनाखिलात्मनि । तत्त्व-न्यासो ऽयम् अचिरात् कृष्ण-सान्निध्य-कारकः ॥ Hbhv_5.126 ॥ तथा चोक्तम्- अतत्त्व-व्याप्त्य-रूपस्य तत्-प्राप्तेर् हेतुना पुनः । तत्त्व-न्यासम् इति प्राहुर् न्यास-तत्त्व-विदो बुधाः ॥ Hbhv_5.127 ॥ यः कुर्यात् तत्त्व-विन्यासं स पूतो भवति ध्रुवम् । तद्-आत्मनानुप्रविश्य भगवान् इह तिष्ठति । यतः स एव तत्त्वानि सर्वं तस्मिन् प्रतिष्ठितम् ॥ Hbhv_5.128 ॥ अथ पुनः प्राणायांअ-विशेषः प्राणायामांस् ततः कुर्यान् मूल-मन्त्रं जपन् क्रमात् । वारौ द्वौ चतुरः ष च रेच-पूरक-कुम्भकः ॥ Hbhv_5.129 ॥ अथवा रेचकादींस् तान् कुर्याद् वारांस् तु षोडश । द्वात्रिंशच् च चतुःषष्ठिं काम-बीजं जपन् क्रमात् ॥ Hbhv_5.130 ॥ --o)0(o-- तथा च क्रम-दीपिकायाम् [1.39]- रेचयेन् मारुतं दक्षया दक्षिणः पूरयेद् वामया मध्य-nìyà पुनः । धारयेद् ईरितं रेचकादि-त्रयं स्यात् कलादन्त-विद्याख्य-मात्राच्युकम् ॥ Hbhv_5.131 ॥ सनातनः: तद् एव क्रम-दीपिकोक्त्या संवादयन् तत्रैव किंचिद् विशेषं च दर्शयति-रेचयेद् इति । दक्षया दक्षिण-nìyÃ, दक्षिणः विद्वान् जनः । मध्य-nìyà सुषुम्णया धारयेत् । एवं रेचक-पूरक-कुम्भकाख्यं त्रयं स्यात् । रेचकादिषु त्रिषु क्रमेणावधिकालम् आह-कलाः षोडश । दन्ता द्वात्रिंशत् । विद्याश् चतुःषष्ठिस् तत्-तत्-सङ्ख्यक-मात्रात्मकम् इत्य् अर्थः । मात्रा च-वामाङ्गुष्ठेन वाम-कनिष्ठाद्य्-अङ्गुलीनां प्रत्येकं पर्व-त्रय-सम्पर्क-कालः । वाम-हस्तेन वाम-जानु-मण्डलस्य प्रादक्षिण्येन स्पर्श-कालो वा । तत्राप्य् अङ्गुलि-नियमो ऽप्य् उक्तः- कनिष्ठानामिकाङ्गुष्ठैर् यन् नासा-पुट-धारणम् । प्राणायामः स विज्ञेयस् तर्जनी-मध्यमे विना ॥ | इति । तत्र तेषु प्राणायामेषु पुर्वं रेचकादिषु सङ्ख्योक्ता । अत्र च प्राणायामेष्व् इति भेदः ** HbhvC_5.131 ** तत्र कालः सङ्ख्यादिकं च तत्रैव [1.36]- पुरतो जपस्य परतो ऽपि विहितम् अथ तत्-त्रयं बुधैः । षोडश य इह समाचरेद् दिनेशः परिपूयते स खलु मासतो ऽं हंसः ॥ Hbhv_5.132 ॥ सनातनः: जपस्य पुरत आदौ परतः अन्ते च इति प्राणायामेषु कालः । तत् त्रयं प्राणायाम-त्रयम् इति सङ्ख्या । यो जनो दिनशः प्रत्यहं षोडश-प्राणायामान् आचरेत्, स मासतः मासेनैकेन अंहसः पापात् परिपूयते शुद्धो भवतीति सामान्यतः फलम् । परं च सर्वं पुर्वं लिखितम् एव ** HbhvC_5.132 ** अथ पीठ-न्यासः ततो निज-तनूम् एव पूजा-पीठं प्रकल्पयेत् । पीठस्याधार-शक्त्यादीन् न्यसेत् स्वाङ्गेषु तारवत् ॥ Hbhv_5.133 ॥ आधार-शक्तिं प्रकृतिं कूर्मानन्तौ च तत्र तु । पृथिवीं क्षीर-सिन्धुं च श्वेतद्वीपं च भास्वरम् ॥ Hbhv_5.134 ॥ श्री-रत्न-मण्डपं चैव कल्प-वृक्षं तथा हृदि । न्यसेत् प्रदक्षिणत्वेन धर्म-ज्ञाने ततो ऽंसयोः ॥ Hbhv_5.135 ॥ ऊर्वोर् वैराग्यम् ऐश्वर्यं तथैवाधर्मम् आनने । त्रिकेऽज्ञानम् अवैराग्यम् अनैश्वर्यं च पार्श्वयोः ॥ Hbhv_5.136 ॥ हृद्-अब्जेऽनन्त-पद्मं च सूर्येन्दु-शिखिनान् तथा । मण्डलानि क्रमाद् वर्णैः प्रणवांशैः स-बिन्दुकैः ॥ Hbhv_5.137 ॥ सत्त्व रजस् तमश् चात्मान्तरात्मानौ च तत्र हि । परमात्मानम् अप्य् आत्माद्य्-आद्य-वर्णैः स-बिन्दुकैः ॥ Hbhv_5.138 ॥ ज्ञानात्मानं च भुवनेश्वरी-बीजेन संयुतम् । tasyëÂa-दिक्षु मध्येऽपि नव-शक्तीश् च दिक्-क्रमात् ॥ Hbhv_5.139 ॥ ताश् चोक्ताः- विमलोत्कर्षिणी ज्ञाना क्रिया योगेति शक्तयः । प्रह्वी सत्या तथेशानानुग्रहा नवम् स्मृता ॥ Hbhv_5.140 ॥ | इति । न्यसेत् तद्-उपरिष्ठाच् च पीठ-मन्त्रं यथोदितम् । ऋष्य्-आदिकं स्मरेद् asyëÂÃdaÓÃrïa-मनोस् ततः ॥ Hbhv_5.141 ॥ ज्ञेयाश् चैकान्तिभिः क्षीर-समुद्रादि-चतुष्टयम् । क्रमाच् छ्री-मथुरा-वृन्दावनं तत्-कुञ्ज-नीपकाः ॥ Hbhv_5.142 ॥ ततो पीठ-न्यासः तथा च ब्रह्म-संहितायाम् आदि-पुरुष-रहस्य-स्तोत्रे [5.56]- स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सुमहान् निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः । भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं विदन्तस् ते सन्तः क्षितिविरलचाराः कतिपये ॥ Hbhv_5.143 ॥ क्रम-दीपिकायां [1.44-45]- एवं हृदयं भगवान् विष्णुः सर्वान्वितश् च भूतात्मा । ङेऽन्ताः स-वासुदेवाः सर्वात्म-युतं च संयोगं ॥ Hbhv_5.144 ॥ योगावधश् च पद्मं पीठात् ङे-युतो नतिश् चान्ते । पीठ-महा-मनुर् व्यक्तः पर्याप्तो ऽयं सपर्यासु ॥ Hbhv_5.145 ॥ सनातनः: तारः प्रणवः । ततो हृदयं नम इति पदम् । ततश् च भगवान् इति विष्णुर् इति च । सर्वान्वितः सर्व-शब्द-युक्तो भूतात्मा सर्व-भूतात्मेति । एते त्रयः स-वासुदेवा वासुदेव-सहिताः प्रत्येकं ङेऽन्ताश् चतुर्थ्य्-अन्ताः । ततश् च सर्वात्मना युतं संयोगं सर्वात्म-संयोगम् इति नपुंसकत्वम् आर्षम् । ततश् च योगस्यावधौ अन्ते पद्मं योग-पद्मम् इति । तद्-अन्ते ङे-युक्तश् चतुर्थ्य्-अन्तः पीठात्मा । तद्-अन्ते च नतिः नमः-शब्दः । एवं ओं नमो भगवते विष्णवे सर्व-भूतात्मने वासुदेवाय सर्वात्म-संयोग-योग-पद्म-पीठात्मने नम इति सिद्धम् । तथा च शारदा-तिलके- नमो भगवते ब्रूयाद् विष्णवे च पदं वदेत् । सर्व-भूतात्मने वासुदेवायेति वदेत् ततः ॥ सर्वात्म-संयोग-पदाद् योग-पद्म-पदं पुनः । पीठात्मने हृद्-अन्तो ऽयं मन्त्रस् तारादिर् ईरितः ॥ | इति । सनत्-कुमार-कल्पे च- ओं नमः पदम् Ãbhëya तथा भगवते-पदम् । वासुदेवाय इत्य् उक्त्वा सर्वात्मेति पदं तथा ॥ संयोग-योगेत्य् उक्त्वा च तथा पीठात्मने पदम् । वह्नि-पत्नी-समायुक्तः पीठ-मन्त्र इतीरितः ॥ | इति । |144-5॥ अथ ऋष्य्-आदि-स्मरणम् ओं अष्टादशाक्षर-मन्त्रस्य श्री-नारद ऋषिर् गायत्री-च्छन्दः, सकल-लोक-मङ्गलो नन्द-तनयो देवता, ह्रीं बीजं, स्वाहा शक्तिः, कृष्णः प्रकृतिर्, दुर्गाधिष्ठात्री देवता, अभिमतार्थे विनियोगः ॥ Hbhv_5.146 ॥ तथा च संमोहन-तन्त्रे शिवोमा-संवादे- ऋषिर् नारद इत्य् उक्तो गायत्री-च्छन्द उच्यते । गोप-वेश-धरः कृष्णो देवता परिकीर्तितः ॥ Hbhv_5.147 ॥ बीजं मन्मथ-संज्ञं तु प्रिया शक्तिर् हविर् भुजः । त्वम् एव परमेशानि अस्याधिष्ठातृ-देवता । चतुर्वर्ग-फलावाप्त्यै विनियोगः प्रकीर्तितः ॥ Hbhv_5.148 ॥ अथाङ्ग-न्यासः चतुश् चतुर्भिर् वर्णैश् च चत्वार्य् अङ्गानि कल्पयेत् । द्वाभ्याम् अस्त्राख्यम् अङ्गं च तस्येत्य् अङ्गानि पञ्च वै ॥ Hbhv_5.149 ॥ न्यस्येच् च व्यापकत्वेन तान्य् अङ्गानि कर-द्वये । तान्य् अङ्गुलीषु पञ्चाथ केचिद् वर्णान् स्वरान् अपि ॥ Hbhv_5.150 ॥ ते चोक्ताः- द्रावण-क्षोभणाकर्ष-वशीकृत्-स्रावणास् तथा । शोषणो मोहनः सन्दीपनस् तापन-मादनौ ॥ Hbhv_5.151 ॥ | इति । किं च- नमो ऽन्तं हृदयं चाङ्गैः शिरः स्वाहान्वितं शिखाम् । वषड्-युतं च कवचं हुं-युग्-अस्त्रं च फड्-युतम् ॥ Hbhv_5.152 ॥ न्यस्यन्ति पुनर् अङ्गुष्ठौ तर्जन्यौ मध्यमे तथा । अनामिके कनिष्ठे च क्रमाद् अङ्गैश् च पञ्चभिः ॥ Hbhv_5.153 ॥ पुनश् च हृदयादीनि तथाङ्गुष्ठादिकानि च । न्यस्यन्ति युगपत् सर्वाण्य् अङ्गैस् तैः पञ्चभिः क्रमात् ॥ Hbhv_5.154 ॥ न्यस्यन्ति च षड्-अङ्गानि हृदयादीनि तन्-मनोः । हृदयादिषु चैतेषां पञ्चैकं दिक्षु च क्रमात् ॥ Hbhv_5.155 ॥ षड्-अङ्गानि चोक्तानि सम्मोहन-तन्त्रे सनत्-कुमार-कल्पे- वर्र्णेनैकेन हृदयं तिर्भिर् एव शिरो मतम् । चतुर्भिश् च शिखा प्रोक्ता तथैव कवचं मतम् । नेत्रं तथा चतुर्वर्णैर् अस्त्रं द्वाभ्यां तथा मतम् ॥ Hbhv_5.156 ॥ | इति । ततश् चापादम् आकेशान् न्यसेद् दोर्भ्याम् इमं मनुम् । वारांस् त्रीन् व्यापकत्वेन न्यसेच् च प्रणवं सकृत् ॥ Hbhv_5.157 ॥ अथाक्षर-न्यासः ततो ऽष्टादश-वर्णांश् च मन्त्रस्यास्य यथा-क्रमम् । दन्ते ललाटे भ्रू-मध्ये कर्णयोर् नेत्रयोर् द्वयोः ॥ Hbhv_5.158 ॥ नासयोर् वदने कण्ठे हृदि नाभौ कटि-द्वये । गुह्ये जानु-द्वये चैकं न्यसेद् एकं च पादयोः ॥ Hbhv_5.159 ॥ सन्तो न्यस्यन्ति तारादि-नमो ऽनन्तांस् तान् स-बिन्दुकान् । श्री-शक्ति-काम-बीजैश् च सृष्ट्य्-आदि-क्रमतो ऽपरे ॥ Hbhv_5.160 ॥ अथ पद-न्यासः तारं शिरसि विन्यस्य पञ्च मन्त्र-पदानि च । न्यसेन् नेत्र-द्वये वक्त्रे हृद्-गुह्याङ्घ्रिषु च क्रमात् ॥ Hbhv_5.161 ॥ देहे च व्यापकत्वेन न्यसेत् तान्य् अखिले पुनः । केचित् तानि नमो ऽन्तानि न्यस्यन्त्य् आद्याक्षरैः सह ॥ Hbhv_5.162 ॥ स्वाहान्तानि तथा त्रीणि संमिश्राण्य् उत्तरोत्तरैः । गुह्याद् गलान् मस्तकाच् च व्यापय्य चरणावधि ॥ Hbhv_5.163 ॥ न्यासो ऽत्र ज्ञान-निष्ठानां गुह्यादि-विषयस् तु यः । स्व-स्व-वर्ण-तनोः कार्यस् तत्-तद्-वर्णेषु वैष्णवैः ॥ Hbhv_5.164 ॥ अथ ऋष्य्-आदि-न्यासः ऋष्य्-आदीन् सप्त-भागांश् च न्यसेद् अस्य मनोः क्रमात् । मूर्धास्य-हृत्सु कुचयोः पुनर् हृदि पुनर् हृदि ॥ Hbhv_5.165 ॥ अथ मुद्रा-पञ्चकम् वेण्व्-आख्यां वन-मालाख्यां मुद्रां सन्दर्शयेत् ततः । श्री-वत्साख्यां कौस्तुभाख्यां ब्लिवाख्यां च मनोरमाम् ॥ Hbhv_5.166 ॥ इत्थं नय्स्त-शरीरः सन् कृत्वा दिग्-बन्धनं पुनः । कर-कच्छपिकां कृत्वा धायेच् छ्री-नन्द-नन्दनम् ॥ Hbhv_5.167 ॥ अथ श्री-नन्दन्दन-भगवद्-ध्यान-विधिः [क्रम-दीपिका 3.1-36] अथ प्रकट-सौरभोद्गलित-माध्विकोत्फुल्ल-सत्- प्रसून-नव-पल्लव-प्रकर-नम्र-शाखैर् द्रुमैः । प्रफुल्ल-नव-मञ्जरी-ललित-वल्लरी-वेष्टितैः स्मरेच् छिशिरितं शिवं सित-मतिस् तु वृन्दावनम् ॥ Hbhv_5.168 ॥ अथानन्तरं सित-मतिः शुद्ध-मनाः सन् वृन्दावनं चिन्तयेत् । कीदृशं ? द्रुमैः शिशिरितं शीतली-कृतम् । कीदृशैः ? प्रकटम् उद्भटं सौरभं यस्य तच् च । तद् उद्गलित-माध्वीकं च प्रच्युत-मधु । उत्फुल्लं च विकसितं । सच् च उत्तमं यत् प्रसूनं पुष्पं नव-पल्लवं च । तयोः प्रकरः समूहः । तेन नम्राः शाखा येषां तैः । माध्विकेति-ह्रस्वत्वं महा-कवि-निबद्धत्वात् सोढव्यम् । प्रकट-सौरभाकुलित-मत्त-भृङ्गोल्लसद् इति पाठस् तु सुगम एव । पुनः कीदृशैः ? प्रफुल्लाभिर् नव-मञ्जरीभिर् ललिता मनोहरा या वल्लर्यः अग्र-शाखा लता वा, तभिर् वेष्टितैः । शिवं मङ्गल-रूपं, निर्बाधत्वात् परम-कल्याण-करत्वाच् च ** HbhvC_5.168 ** विकासि-सुमनोरसास्वादन-मञ्जुलैः सञ्चरच्- छिलीमुख-मुखोद्गतैर् मुखरितान्तरं झङ्कृतैः । कपोत-शुक-शारिका-परभृतादिभिः पत्रिभिर् विराणितम् इतस् ततो भुजग-शत्रु-नृत्याकुलम् ॥ Hbhv_5.169 ॥ कलिन्द-दुहितुश् चलल्-लहरि-विप्रुषां वाहिभिर् विनिद्र-सरसी-रुहोदर-रजश्-चयोद्धूसरैः । प्रदीपित-मनोभव-व्रज-विलासिनी-वाससां विलोलन-विहारिभिः सतत-सेवितं मारुतैः ॥ Hbhv_5.170 ॥ प्रवाल-नव-पल्लवं मरकत-च्छदं वज्र-मौक्तिक- प्रकर-कोरकं कमल-राग-नाना-फलम् । स्थविष्ठम् अखिल-र्तुभिः सतत-सेवितं कामदं तद्-अन्तर् अपि कल्पकाङ्घ्रिपम् उदञ्चितं चिन्तयेत् ॥ Hbhv_5.171 ॥ सुहेम-शिखरावलेर् उदित-भानुवद् भास्वरम् अधो ऽस्य कनक-स्थलीम् अमृत-शीकरासारिणः । प्रदीप्त-मणि-कुट्टिमां कुसुम-रेणु-पुञ्जोज्ज्वलां स्मरेत् पुनर् अतन्द्रितो विगत-षट्-तरङ्गां बुधः ॥ Hbhv_5.172 ॥ तद्-रत्न-कुट्टिम-निविष्ट-महिष्ठ-योग- पीठेऽष्ट-पत्रम् अरणं कमलं विचिन्त्य । उद्यद्-विरोचन-सरोचिर् अमुष्य मध्ये सञ्चिन्तयेत् स्सुख-निविष्टम् अथो मुकुन्दम् ॥ Hbhv_5.173 ॥ सूत्रामरत्न-dalitäjana-मेघ-पुञ्ज- प्रत्यग्र-नील-जलजन्म-समान-भासम् । सुस्निग्ध-नील-घन-कुञ्चित-केश-जालं राजन्-मनोज्ञ-शिति-कण्ठ-शिखण्ड-cƬam ॥ Hbhv_5.174 // रोलम्ब-लालित-सुर-द्रुम-सून-कल्पि- तोत्तंसम् उत्कच-नवोत्पल-कर्ण-पूरम् । लोलालक-स्फुरित-भाल-तल-प्रदीप्त- गोरोचना-तिलकम् उच्चल-चिल्लि-मालम् ॥ Hbhv_5.175 ॥ आपूर्ण-शारद-गताङ्क-शशाङ्क-बिम्ब- कान्ताननं कमल-पत्र-विशाल-नेत्रम् । रत्न-स्फुरन्-मकर-कुण्डल-रश्मि-दीप्त- गण्ड-स्थली-मुकुरम् उन्नत-चारु-नासम् ॥ Hbhv_5.176 ॥ सिन्दूर-सुन्दरतराधरम् इन्दु-कुन्द- मन्दार-मन्द-हसित-द्युति-दीपिताङ्गम् । वन्य-प्रवाल-कुसुम-प्रचयावक्प्त- ग्रैवेयकोज्ज्वल-मनोहर-कम्बु-कष्ठम् ॥ Hbhv_5.177 ॥ मत्त-भ्रमद्-भ्रमर-जुष्ट-विलम्बमान- सन्तानक-प्रसव-दाम-परिष्कृतांसम् । हारावली-भगण-राजित-पीवरोरो- व्योम-स्थली-ललित-कौस्तुभ-भानुमन्तम् ॥ Hbhv_5.178 ॥ श्रीवत्स-लक्षण-सुलक्षितम् उन्नतांस- आजानु-पीन-परिवृत्त-सुजात-बाहुम् । आबन्धुरोदरम् उदार-गभीर-नाभिं भृङ्गाङ्गनानिकर-वञ्जुल-रोम-राजिम् ॥ Hbhv_5.179 ॥ नाना-मणि-प्रघटिताङ्गद-कङ्कणोर्मि- ग्रैवेय-सार-सन-नूपुर-तुन्द-बन्धम् । दिव्याङ्ग-राग-परिपिञ्जरिताङ्ग-यष्टि- मापीत-वस्त्र-परिवीत-नितम्ब-बिम्बम् ॥ Hbhv_5.180 ॥ चारूरुजानु-मनुवृत्त-मनोज्ञ-जङ्घं कान्तोन्नत-प्रपद-निन्दित-कूर्म-कान्तिम् । माणिक्य-दराण-लसन्-नखराजिराज- द्रत्नाङ्गुलि-च्छदन-सुन्दर-पाद-पद्मम् ॥ Hbhv_5.181 ॥ मत्स्याङ्कुशारदर-केतु-यवाब्ज-वज्र- संलक्षितारुण-कराङ्घ्रि-तलाभिरामम् । लावण्य-सार-समुदाय-विनिर्मिताङ्ग- सौन्दर्य-निर्जित-मनोभव-देह-कान्तिम् ॥ Hbhv_5.182 ॥ आस्यारविन्द-परिपूरित-वेणु-रन्ध्र- लोलत्-कराङ्गुलि-समीरित-दिव्य-रागैः । शश्वद्-द्द्रवीकृत-विकृष्ट-समस्त-जन्तु- सन्तान-सन्ततिम् अनन्त-सुखाम्बु-राशिम् ॥ Hbhv_5.183 ॥ गोभिर् मुखाम्बुज-विलीन-विलोचनाभि- रूधोभर-स्खलित-मन्थर-मन्दगाभिः । दन्ताग्र-दष्ट-परिशिष्ट-तृणाङ्कुराभि- रालम्ब्-वालधि-लताभिवीतम् ॥ Hbhv_5.184 ॥ सप्रस्रवस्तन-विचूषण-पूर्ण-निश्च- लास्यावटक्षरित-फेनिल-दुग्ध-मुग्धैः । वेणु-प्रवर्तित-मनोहर-मन्द्रगीत- दत्तोच्च-कर्ण-युगलैर् अपि तर्णकैश् च ॥ Hbhv_5.185 ॥ प्रत्यग्र-शृङ्ग-मृदु-मस्तक-सम्प्रहार- संरम्भ-वल्गन-विलोल-खुराग्र-पातैः । आमेदुरैर् बहुल-सास्न-गलैर् उदग्र- पुच्छैश् च वत्सतर-वत्सतरी-निकायैः ॥ Hbhv_5.186 ॥ हम्बा-रव-क्षुभित-दिग्-वलयैर् महद्भि- रप्य् उक्षभिः पृथु-ककुद्भर-भार-खिन्नैः । उत्तम्भित-श्रुति-पुटी-परिवीत-वंश- ध्वानामृतोद्धत-विकाशि-विशाल-घोणैः ॥ Hbhv_5.187 ॥ गोपैः समान-गुण-शील-वयो-विलास- वेशैश् च मूर्च्छित-कल-स्वन-वेणु-वीणैः । मन्द्रोच्चतार-पट-गान-परैर् विलोल- दोर्-वल्लरी-ललित-लास्य-विधान-दक्षैः ॥ Hbhv_5.188 ॥ जङ्घान्त-पीवर-कटीर-तटी-निबद्ध- व्यालोल-किङ्किणि-घटारटितैर् अटद्भिः । मुग्धैस् तरक्षु-नख-कल्पित-कण्ठ-भूषै- रव्यक्त-मञ्जु-वचनैः पृथुकैः परीतम् ॥ Hbhv_5.189 ॥ अथ सुललित-गोप-सुन्दरीणां पृथु-निविवीष-नितम्ब-मन्थराणाम् । गुरु-कुच-भर-भङ्गुरावलग्न- त्रिवलि-विजृम्भित-रोम-राजि-भाजाम् ॥ Hbhv_5.190 ॥ तद्-अतिमधुर-चारु-वेणु-वाद्या- मृत-रस-पल्लविताङ्गजाङ्घ्रिपाणाम् । मुकुल-विसर-रम्य-rƬha-रोमो- द्गम-समलङ्कृत-गान-वल्लरीणाम् ॥ Hbhv_5.191 ॥ तद्-अतिरुचिर-मन्द-हास-चन्द्रा- तप-परिजृम्भित-राग-वारि-राशेः । तरलतर-तरङ्ग-भङ्ग-विप्रुट्- प्रकर-सम-श्रम-बिन्दु-सन्ततानाम् ॥ Hbhv_5.192 ॥ तद्-अतिललित-मन्द-चिल्लि-चाप- च्युत-निशितेक्षण-मार-बाण-वृष्ट्या । दलित-सकल-मर्म-विह्वलाङ्ग- प्रविसृत-दुःसह-वेपथु-व्यथानाम् ॥ Hbhv_5.193 ॥ तद्-अतिसुभग-कम्र-रूप-शोभा- मृत-रस-पान-विधान-लालसाभ्याम् । प्रणय-सलिल-पूर-वाहिनीना- मलस-विलोल-विलोचनाम्बुजाभ्याम् ॥ Hbhv_5.194 ॥ विस्रंसत्-कवरी-कलाप-विगलत्-फुल्ल-प्रसून-स्रव- n-माध्वी-लम्पट-चञ्चरीक-घटया संसेवितानां मुहुः । मारोन्माद-मद-स्खलन्-मृदु-गिराम् आलोल-käcy-उच्छ्वस- न्नीवी-विश्लथ-मान-चीन-हिचयान्ताविर्-नितम्ब-त्विषाम् ॥ Hbhv_5.195 ॥ स्खलित-ललित-पादाम्भोज-मन्दाभिधान- क्वणित-मणि-तुलाकोट्य्-आकुलाशामुखानाम् । चलद्-अधर-दलानां कुट्-नल-पक्ष्मलाक्षि- द्वय-सरसिरुहाणाम् उल्लसत्-कुण्डलानाम् ॥ Hbhv_5.196 ॥ स्खलितस्य स्खलन-युक्तस्य ललितस्य च पादाम्भोजस्य मन्दाभिघातेन ईषद् भू-bhÃgaa-प्रहारेण क्वणितः कृत-शब्दो मणि-मयो यस् तुलाकोटिर् नूपुरं, तेनाकुलं शब्द-व्याप्तम् आशानां दिशां मुखं याभ्यस् तासाम् । कुड्मलत् मुकुलायमानं पक्ष्मलं च उत्कृष्ट-पक्ष्म-युक्तम् अक्षि-द्वय-सरसि-रुहं यासाम् ** HbhvC_5.196 ** द्राघिष्ठ-श्वसन-समीरणाभिताप- प्रम्लानीभवद्-अरुणोष्ठ-पल्लवानाम् । नानोपायन-विलसत्-कराम्बुजाना- मालीभिः सतत-निषेवितं समन्तात् ॥ Hbhv_5.197 ॥ द्राघिष्ठो ऽतिदीर्घः श्वासन-समीरणः श्वास-वायुस् तेन अभितापः सन्तापस् तेन प्रम्लानी-भवन् अरुणोष्ठ-पल्लवो यासाम् ** HbhvC_5.197 ** तासाम् आयत-लोल-नील-नयन-व्याकोष-नीलाम्बुज- स्रग्भिः सम्परिपूजिताखिल-तनुं नाना-विनोदास्पदम् । तन्-मुग्धानन-पङ्कज-प्रविगलन्-माध्वी-रसास्वादिनीं विभ्राणं प्रणयोन्मदाक्षि-मधु-कृन्-मालां मनोहारिणीम् ॥ Hbhv_5.198 ॥ व्याकोशं विकसितं, प्रणयाद् उन्मदे उद्गत-मदे अक्षिणी एव मधु-कृन्-माला भ्रमर-पङ्क्तिः । तां बिभ्राणम् प्रकटयन्तम् । श्री-लोचनयोर् इतस् ततो बहुधा निपतनेन सर्वतो दर्शनान् मालेत्य् उक्तम् । कीदृशीम् ? तासां यन् मुग्धं मनोहरम् आनन-पङ्कजं । तस्मात् प्रविगलितो माध्वी-रसस्य मकरन्दस्य आस्वादन- शीलाम् । अत एव मनोहारिणीं ** HbhvC_5.198 ** गोप-गोपी-पशूनां बहिः स्मरेद् अग्रतो ऽस्य गीर्वाण-घटाम् । वित्तार्थिनीं विरिञ्चि-त्रिनयन- शतमन्यु-पूर्विकां स्तोत्र-पराम् ॥ Hbhv_5.199 ॥ इदानीं क्रमेण वित्त-धर्म-मोक्ष-कामाख्य-पुरुषार्थचतुष्टयस्य तथा सर्वतः श्रेष्ठस्य पञ्चम-पुरुषार्थ-रूपाया भक्तेश् च vächÃyÃ÷ प्रदानां देवादीनां ध्यानम् आह- गोपेति पञ्चभिः । अस्य कृष्णस्य अग्रतः सम्मुखे ** HbhvC_5.199 ** तद्-दक्षिणतो मुनि-निकरं दृढ-धर्म-vächam आनाय-परम् । योगीन्द्रान् अथ पृष्ठे मुमुक्ष- माणान् समाधिना सनकाद्यान् ॥ Hbhv_5.200 ॥ दक्षिणे चास्य मुनि-निकरं स्मरेत् । दृढा धर्मे vächà यस्य तम् ** HbhvC_5.200 ** सव्ये सकान्तान् अथ यक्ष-सिद्ध- गन्धर्व-विद्याधर-चारणांश् च । स-किन्नरान् अप्सरसश् च मुख्याः कामार्थिनो नर्तन-गीत-वाद्यैः ॥ Hbhv_5.201 ॥ स-कान्तान् पत्नी-सहितान् यक्षादींश् च स्मरेत् । कथम्-भूतान् ? नर्तनाद्यैः कामार्थिनो निज-निजाभीष्ट-प्रार्थकान् । मुख्याः श्रेष्ठाः उर्वश्य्-आद्या अप्सरसश् च स्मरेत् ** HbhvC_5.201 ** शङ्खेन्दु-कुन्द-धवलं सकलागम-ज्ञं सौदामनी-तति-पिङ्ग-जटा-कलापम् । तत्-पाद-पङ्कज-गताम् अचलां च भक्तिं vächantam उज्झिततरान्य-समस्त-सङ्गम् ॥ Hbhv_5.202 ॥ तस्य श्री-कृष्णस्य पाद-पङ्क-जगतां तद्-विषयिणीम् इत्य् अर्थः । उज्झिततरो नितरां परित्यक्तो ऽन्यस्मिन् भक्ति-व्यतिरिक्ते समस्ते सङ्ग आसक्तिर् येन तम् ** HbhvC_5.202 ** नाना-विध-श्रुति-गणान्वित-सप्त-राग- ग्राम-त्रयी-गत-मनोहर-मूर्छनाभिः । सम्प्रीणयन्तम् उदिताभिर् अमुं महत्या सञ्चिन्तयेन् नभसि धातृ-सुतं मुनीन्द्रम् ॥ Hbhv_5.203 ॥ अत एव अमुं श्री-कृष्णं महत्याख्यया कच्छपिकया स्वकीय-वीणया प्रीणयन्तम् । काभिः ? नाना-विधः षट्-त्रिंशद्-भेदात्मको यः श्रुति-गणो नाद-समूहस् तेनान्विता ये सप्त रागाः निषादादि-स्वरा मेघनाद-वसन्तादि-रागा वा, तेषु वा ग्राम-त्रयी तत्र ग्रामाणां त्रयाणां समाहारस् तस्यां गताः प्राप्ता या मनोहरा मूर्छनास् ताभिः । किम्भूताभिः ? उदिताभिः स्वयम् एव प्राकट्यं प्राप्ताभिः । महत्योदिताभिर् इति वा सम्बन्धः । अत एव मुनीन्द्रं मुनि-गण-श्रेष्ठं धातृ-सुतं श्री-नारदं नभसि सम्यक् चिन्तयेत् ** HbhvC_5.203 ** श्री-गौतमीय-तन्त्रे- अथ ध्यानं प्रवक्ष्यामि सर्व-पाप-प्रणाशनम् । पीताम्बर-धरं कृष्णं पुण्डरीक-निभेक्षणम् ॥ Hbhv_5.204 ॥ रक्त-नेत्राधरं रक्त-पाण-पाद-नखं शुभम् । कौस्तुभोद्भासितोरस्कं नाना-रत्न-विभूषितम् ॥ Hbhv_5.205 ॥ तद्-धाम-विलसन्-मुक्ता-बद्ध-हारोपशोभितम् । नाना-रत्न-प्रभोद्भासि-मुकुटं दिव्य-तेजसम् ॥ Hbhv_5.206 ॥ हर-केयूर-कटक-कुण्डलैः परिमण्डितम् । श्रीवत्स-वक्षसं चारु-नूपुराद्य्-उपशोभितम् ॥ Hbhv_5.207 ॥ नाना-रत्न-विचित्रैश् च कटि-सूत्राङ्गुलीयकैः । बर्हि-पत्र-k­tÃpŬaæ वन्य-पुष्पैर् अलङ्कृतम् ॥ Hbhv_5.208 ॥ कदम्ब-कुसुमोद्बद्ध-वन-माला-विभूषितम् । स-चन्द्र-तारकानन्दि-विमलाम्बर-सन्निभम् ॥ Hbhv_5.209 ॥ वेणुं गृहीत्वा हस्ताभ्यां मुखे संयोज्य संस्थितम् । गायन्तं दिव्य-गानैश् च गोष्ठ-मध्य-गतं हरिम् ॥ Hbhv_5.210 ॥ स्वर्गाद् इव परिभ्रष्ट-कन्यका-शत-वेष्टितम् । सर्व-लक्षण-सम्पन्नं सौन्दर्येणाभिशोभितम् ॥ Hbhv_5.211 ॥ शुभं जगन्-मङ्गल-रूपं, तस्य कौस्तुभस्य धाम्ना तेजसा विलसन्तीभिर् मुक्ताभिर् आच्छन्नेन संवेष्टितेन हारेण उपशोभितम् । मुक्ता-बद्धेति वा पाठः । कटि-सूत्रेणाङ्गुलीयकैश् चालङ्कृतम् । स-चन्द्राभिस् ताराभिर् आनन्दं सुख-करं यद् विमलम् अम्बरं व्योम तत् सदृशम् । अत्र चन्द्र-स्थाने कौस्तुभः । तारा-स्थाने कदम्ब-माला । अम्बर-स्थाने श्रीमद्-वक्षः-स्थलम् ऊह्यम् । स्वर्गाद् इव परिभ्रष्टानां परम-सुन्दरीणाम् इत्य् अर्थः । तदृशीनां कन्यानां श्री-गोप-कुमारीणां शतेन वेष्टितम् । शत-शब्दो ऽत्रासङ्ख्यत्वे ** HbhvC_5.204-211 ** मोहनं सर्व-गोपीनां सर्वासां च गवाम् अपि । लेलिह्यमानं वत्सैश् च धेनुभिश् च समन्ततः ॥ Hbhv_5.212 ॥ सिद्ध-गन्धर्व-यक्षैश् च अप्सरोभिर् विहङ्गमैः । सुरासुर-मनुष्यैश् च स्थावरैः पन्नगैर् अपि ॥ Hbhv_5.213 ॥ मृगैर् विद्याधरैश् चैव वीक्ष्यमाणं सुविस्मितैः । नारदेन वशिष्ठेन विश्वामित्रेण धीमता ॥ Hbhv_5.214 ॥ पराशरेण व्यासेन भृगुणाङ्गिरसा तथा । दक्षेण शौनकात्रिभ्यां सिद्धेन कपिलेन च ॥ Hbhv_5.215 ॥ सनकाद्यिर् मुनीन्द्रैश् च ब्रह्म-लोक-गतैर् अपि । अन्यैर् अपि च संयुक्तं कृष्णं ध्यायेद् अहर्निशम् ॥ Hbhv_5.216 ॥ सङ्क्षेपेण श्री-सनत्-कुमार-कल्पेऽपि- अव्यान् मीलत्-कलाय-द्युतिर् अहि-रिपु-पिच्छोल्लसत् केश-जालो गोपी-नेत्रोत्सवाराधित-ललित-वपुर् गोप-गो-वृन्द-वीतः । श्रीमद्-वक्त्रारविन्द-प्रतिसहित्-शशाङ्काकृतिः पीत-वासा देवो ऽसौ वेणु-नाद-क्षपित-जन-धृतिर् देवकी-नन्दनो नः ॥ Hbhv_5.217 ॥ | इति । असौ अनिर्वचनीय-माहात्म्यः श्री-देवकी-नन्दनो देवो नः अस्मान् अव्यात् रक्षतु । कलायस्य तत्-पुष्पस्येव द्युतिः श्यामा कान्तिर् यस्य सः ** HbhvC_5.217 ** अथान्तर्-यागः ध्यात्वैवं भगवन्तं तं सम्प्रार्थ्य च यथा-सुखम् । आदौ सम्पूजयेत् सर्वैर् उपचारैश् च मानसैः ॥ Hbhv_5.218 ॥ लेख्या ये बहिर् अर्चयाम् उपचारा विभागशः । ते सर्वेऽप्य् अन्तर्-अर्चायां कल्पनीया यथा-रुचि ॥ Hbhv_5.219 ॥ अथ प्रार्थना-विधिः श्री-नारद-पञ्चरात्रे- स्वागतं देव-देवेश सन्निधौ भव केशव । गृहाण मानसीं पूजां यथार्थ-परिभाविनाम् ॥ Hbhv_5.220 ॥ | इति । अथोपचारैर् बाह्यैश् च स्वात्मन्य् एव स्थितं प्रभुम् । पूजयन् स्थापयेद् आदौ शङ्खं सत्-सम्प्रदायतः ॥ Hbhv_5.221 ॥ अथ शङ्ख-प्रतिष्ठा स्वस्य वामाग्रतो भूमाव् उल्लिख्य त्र्य्-अस्र-मण्डलम् । ततास्त्र-क्षालितं शङ्खं साधारं स्थापयेद् बुधः ॥ Hbhv_5.222 ॥ शङ्खे हृदय-मन्त्रेण गन्ध-पुष्पाक्षतान् क्षिपेत् । व्युत्क्रान्तैर् मातृकार्णैस् तं शिरो ऽन्तैः केन पूरयेत् ॥ Hbhv_5.223 ॥ स-बिन्दुना म-कारेण तद्-आधारेऽग्नि-मण्डलम् । सम्पूजयेद् a-कारेण शङ्खे चादित्य-मण्डलम् ॥ Hbhv_5.224 ॥ u-कारेण जले सोम-मण्डलं च तथार्चयेत् । तीर्थ-मन्त्रेण तीर्थान्य् आवाहयेच् चार्क-मण्डलम् ॥ Hbhv_5.225 ॥ कृष्णं चावाह्य हृत्-पद्माद् गालिनीं शिखयेक्षयेत् । नेत्र-मन्त्रेण वीक्ष्यान्तः कवचेनावगुण्ठएत् ॥ Hbhv_5.226 ॥ कुर्यान् न्यासं जले मूल-मन्त्राङ्गानां ततो दिशः । बद्ध्वास्त्रेणामृतीकुऋयाद् अथ तद्-धेनु-मुद्रया ॥ Hbhv_5.227 ॥ तच् चक्र-मुद्रया रक्ष्य सलिलं मत्स्य-मुद्रया । आच्छाद्य संस्पृशन् शङ्खं जपेन् मूलं ततो ऽष्टशः ॥ Hbhv_5.228 ॥ तज् जलं प्रोक्षणी-पात्रे किंचित् क्षिप्त्वा त्रिर् उक्षयेत् । तच्-छेषेणार्चन-द्रव्य-जातानि स्व-तनूम् अपि ॥ Hbhv_5.229 ॥ कनिष्ठाङ्गुष्ठकौ सक्तौ करयोर् इतरेतरम् । तर्जनी-मध्यमानामाः संहता भुग्न-सज्जिताः । मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता ॥ Hbhv_5.230 ॥ ततो ऽपास्यावशिष्टान्तः शङ्खं वर्धनिकाम्बुना । पुनर् आपूर्य कृष्णाग्रे न्यसेद् आचारतः सताम् ॥ Hbhv_5.231 ॥ अथ स्व-देहे पीठ-पूजा गुरून् मूर्ध्नि गणेशं च मूलाधारेऽभिपूज्य तम् । पीठ-न्यासानुसारेण पीठं चात्मनि पूजयेत् ॥ Hbhv_5.232 ॥ अथ देवाङ्गेषु मन्त्राङ्गादि-न्यासः ततो जपन् काम-बीजं त्रि-स्थान-स्थं परं महः । मूल-मन्त्रात्मकं बीजेनैकीभूतं विचिन्तयेत् ॥ Hbhv_5.233 ॥ तच् च पञ्चाङ्ग-न्यासेन साकारं स्वेष्ट-दैवतम् । विचिन्त्य पञ्चाङ्गादीनि न्यस्येत् तस्मिन् यथात्मनि ॥ Hbhv_5.234 ॥ कुर्युर् भगवति प्रादुर्भूते कृष्णे च वैष्णवाः । तत्-तन्-न्यासान् अभेदाय मनोर् भगवता सह ॥ Hbhv_5.235 ॥ केचिन् न्यस्यन्ति तत्त्वादीन्न् अव्यक्तानि यथोदितम् । मन्त्रार्णैः स्वर-हंसाद्यैर् भूषणेषु प्रभोः क्रमात् ॥ Hbhv_5.236 ॥ अथ बाह्योपचारैर् अन्तः-पूजा तस्मिन् पीठे तम् आसीनं भगवन्तं विभावयन् । आसनाद्यैस् तु पुष्पान्तैर् यथा-विध्य् अर्चयेद् बुधः ॥ Hbhv_5.237 ॥ ततो मुखेऽर्चयेद् वेणुं वनमालां च वक्षसि । दक्षस्तनोर्ध्वे श्रीवत्सं सव्ये तत्रैव कौस्तुभम् ॥ Hbhv_5.238 ॥ वैष्णवश् चन्दनेनामुम् आलिप्योपक-निष्ठया । प्राग्वद् दीप-शिखाकार-तिलकानि द्विषड् लिखेत् ॥ Hbhv_5.239 ॥ यथोक्तं पञ्चभिः pu«päjalibhiÓ चाभिपूज्य तम् । धूपं दीपं च नैवेद्यं मुख-वासादि चार्पयेत् ॥ Hbhv_5.240 ॥ गीतादिभिश् च सन्तोष्य कृष्णम् अस्मै ततो ऽखिलम् । अशक्तो बहिर् अर्चायाम् अर्पयेज् जपम् आचरेत् ॥ Hbhv_5.241 ॥ अथान्तर्-याग-माहात्म्यम् वैष्णव-तन्त्रे- अश्वमेध-सहस्राणि वाजपेय-शतानि च । एकस्य ध्यान-योगस्य कलां नार्हन्ति षोडशीम् ॥ Hbhv_5.242 ॥ बृहन्-नारदीये (1.11.12) श्री-वामन-प्रादुर्भावे- यन्-नामोच्चारणाद् एव सर्वे नश्यन्त्य् उपद्रवाः । स्तोत्रैर् वा अर्हणाभिर् वा किम् उ ध्यानेन कथ्यते ॥ Hbhv_5.243 ॥ नारद-पञ्चरात्रे श्री-भगवन्-नारद-संवादे- अयं यो मानसो यागो जरा-व्याधि-भयापहः । सर्व-पापौघ-शमनो भावाभाव-करो द्विज । सतताभ्यास-योगेन देह-बन्धाद् विमोचयेत् ॥ Hbhv_5.244 ॥ यश् चैवं परया भक्त्या सकृत् कुर्यान् महामते । क्रमोदितेन विधिना तस्य तुष्याम्य् अहं मुने ॥ Hbhv_5.245 ॥ स्मरण-ध्यानयोः पूर्वं माहात्म्यं लिखितं च यत् । ज्ञेयं तद्-अधिकं चात्रान्तर्यागाङ्गतया तयोः ॥ Hbhv_5.246 ॥ एवं यथा-सम्प्रदायं शक्त्या यावन्-मनः-सुखम् । अन्तः-पूजां विधायादाव् आरभेत बहिस् ततः ॥ Hbhv_5.247 ॥ तथा चोक्तं नारदेन- ध्यात्वा षोडश-सङ्ख्यातैर् उपचारैश् च मानसैः । सम्यग् आराधनं कृत्वा बाह्य-पूजां समाचरेत् ॥ Hbhv_5.248 ॥ अथ बहिः-पूजा अनुज्ञां देहि भगवन् बहिर् योगे मम प्रभो । श्री-कृष्णम् इत्य् अनुज्ञाप्य बहिः पूजां समाचरेत् ॥ Hbhv_5.249 ॥ तत्र त्व् अनेकशः सन्ति पूजा-स्थानानि तत्र च । श्री-मूर्तयो बहु-विधाः शालग्राम-शिलास् तथा ॥ Hbhv_5.250 ॥ अथ पूजा-स्थानानि संमोहन-तन्त्रे- शालग्रामे मनौ यन्त्रे स्थण्डिले प्रतिमादिषु । हरेः पूजा तु कर्तव्या केवले भूतले न तु ॥ Hbhv_5.251 ॥ एकादश-स्कन्धे [BhP 11.11.42-46] श्रीमद्-उद्धव-संवादे- सूर्यो ऽग्निर् ब्राह्मणा गावो वैष्णवः खं मरुज् जलम् । भूर् आत्मा सर्व-भूतानि भद्र पूजा-पदानि मे ॥ Hbhv_5.252 ॥ सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् । आतिथ्येन तु विप्राग्र्ये गोष्व् अङ्ग यवसादिना ॥ Hbhv_5.253 ॥ वैष्णवे बन्धु-सत्-कृत्या हृदि खे ध्यान-निष्ठया । वायौ मुख्य-धिया तोये द्रव्यैस् तोय-पुरः-सरैः ॥ Hbhv_5.254 ॥ स्थण्डिले मन्त्र-हृदयैर् भोगैर् आत्मानम् आत्मनि । क्षेत्र-ज्ञं सर्व-भूतेषु समत्वेन यजेत माम् ॥ Hbhv_5.255 ॥ धिष्ण्येष्व् इत्य् एषु मद्-रूपं शङ्ख-चक्र-गदाम्बुजैः । युक्तं चतुर्-भुजं शान्तं ध्यायन्न् अर्चेत् समाहितः ॥ Hbhv_5.256 ॥ अथ श्री-मूर्तयः तत्रैव [BhP 11.27.12-14]- शैली दारुमयी लौही लेप्या लेख्या च सैकती । मनोमयी मणिमयी pratimëÂa-विधा मता ॥ Hbhv_5.257 ॥ चलाचलेति द्वि-विधा प्रतिष्ठा जीव-मन्दिरम् । उद्वासावाहने न स्तः स्थिरायाम् उद्धवार्चने ॥ Hbhv_5.258 ॥ अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद् द्वयम् । स्नपनं त्व् अविलेप्यायाम् अन्यत्र परिमार्जनम् ॥ Hbhv_5.259 ॥ गोपाल-मन्त्रोद्दिष्टत्वात् तच्-छ्री-मूर्तिर् अपेक्षिता । तथापि वैष्णव-प्रीत्यै लेख्याः श्री-मूर्तयो ऽखिलाः ॥ Hbhv_5.260 ॥ अथ श्री-मूर्ति-लक्षणानि श्री-हयशीर्ष-पञ्चरात्रे श्री-भगवत्-श्री-हयशीर्ष-ब्रह्म-संवादे- आदि-मूर्तिर् वासुदेवः सङ्कर्षणम् अथासृजत् । चतुर्मूर्तिः परं प्रोक्तं एकैको भिद्यते त्रिधा । केशवादि-प्रभेदेन मूर्ति-द्वादशकं स्मृतम् ॥ Hbhv_5.261 ॥ पङ्कजं दक्षिणे दद्यात् päcajanyaæ तथोपरि । वामोपरि गदा यस्य चक्रं चाधो व्यवस्थितम् । आदि-मूर्तेस् तु भेदो ऽयं केशवेति पर्कीर्त्यते ॥ Hbhv_5.262 ॥ अधरोत्तर-भावेन कृतम् एतत् तु यत्र वै । नारायणाख्या सा मूर्तिः स्थापिता भुक्ति-मुक्तिदा ॥ Hbhv_5.263 ॥ सव्याधः पङ्कजं यस्य päcajanyaæ तथोपरि । दक्षिणोर्ध्वे गदा यस्य चक्रं चाधो व्यवस्थितम् । आदिमूर्तेस् तु भेदो ऽयं माधवेति प्रकीर्त्यते ॥ Hbhv_5.264 ॥ दक्षिणाधः-स्थितं चक्रं गदा यस्योपरि स्थिता । वामोर्ध्व-संस्थितं पद्मं शङ्खं चाधो व्यवस्थितम् । सङ्कर्षणस्य भेदो ऽयं गोविन्देति प्रकीर्त्यते ॥ Hbhv_5.265 ॥ दक्षिणोपरि पद्मं तु गदा चाधो व्यवस्थिता । सङ्कर्षणस्य भेदो ऽयं विष्णुर् इत्य् अभिशब्द्यते ॥ Hbhv_5.266 ॥ दक्षिणोपरि शङ्खं च चक्रं चाधः प्रदर्श्यते । वामोपरि तथा पद्मं गदा चाधः प्रदर्श्यते । मधुसूदन-नामायं भेदः सङ्कर्षणस्य च ॥ Hbhv_5.267 ॥ वामोर्ध्व-संस्थितं चक्रम् अधः शङ्खं प्रदर्श्यते । ब्रह्माण्डगं वाम-पादं दक्षिणं शेष-पृष्ठगम् ॥ Hbhv_5.269 ॥ दक्षिणोर्ध्वं सहस्रारं päcajanyam अधः-स्थितम् । सप्त-ताल-प्रमाणेन वामनं कारयेत् सदा ॥ Hbhv_5.270 ॥ ऊर्ध्वं दक्षिणतश् चक्रम् अधः पद्मं व्यवस्थितम् । पद्मा पद्म-करा वामे पार्श्वे यस्य व्यवस्थिता ॥ Hbhv_5.271 ॥ स्थितो वाप्य् उपविष्टो वा सानुरागो विलासवान् । प्रद्युम्नस्य हि भेदो ऽयं श्रीधरेति प्रकीर्त्यते ॥ Hbhv_5.272 ॥ दक्षिणोर्ध्वं महा-चक्रं कौमुदी तद्-अधः-स्थिता । वामोर्ध्वे नलिनं यस्य अधः शङ्खं विराजते । हृषीकेशेति विज्ञेयः स्थापितः सर्व-कामदः ॥ Hbhv_5.273 ॥ दक्षिणोर्ध्वे पुण्डरीकं päcajanyam अधस् तथा । वामोर्ध्वे संस्थितं चक्रं कौमुदी तद्-अधः-स्थिता । पद्मनाभेति सा मूर्तिः स्थापिता मोक्ष-दायिनी ॥ Hbhv_5.274 ॥ दक्षिणोर्ध्वे päcajanyam अधस्तात् तु कुशेशयम् । सवोर्ध्वे कौमुदी चैव हेति-राजम् अधः-स्थितम् । अनिरुद्धस्य भेदो ऽयं दामोदर इति स्मृतः ॥ Hbhv_5.275 ॥ एतेषां तु स्त्रियौ कार्ये पद्म-वीणाधरे शुभे ॥ Hbhv_5.276 ॥ इति क्रमेण मार्गाधिमासाधिपाः केशवादयो द्वादश । अथ चतुर्विंशति-मूर्तयः सिद्धार्थ-संहितायाम्- वासुदेवो गदा-शङ्ख-चक्र-पद्म-धरो मतः । पद्मं शङ्खं तथा चक्रं गदां वहति केशवः ॥ Hbhv_5.277 ॥ शङ्खं पद्मं गदां चक्रं धत्ते नारायणः सदा । गदां चक्रं तथा शङ्खं पद्मं वहति माधवः ॥ Hbhv_5.278 ॥ चक्रं पद्मं तथा शङ्खं गदां च पुरुषोत्तमः । पद्मं कौमोदकीं शङ्खं चक्रं धत्तेऽप्य् अधोक्षजः ॥ Hbhv_5.279 ॥ सङ्कर्षणो गदा-शङ्ख-पद्म-चक्र-धरः स्मृतः । चक्रं गदां पद्म-शङ्खौ गोविन्दो धरते भुजैः ॥ Hbhv_5.280 ॥ गदां पद्मं तथा शङ्खं चक्रं विष्णुर् बिभर्ति यः । चक्रं शङ्खं तथा पद्मं गदां च मधुसूदनः ॥ Hbhv_5.281 ॥ गदां सरोजं चक्रं च शङ्खं धत्तेऽच्युतः सदा । शङ्खं कौमोदकीं चक्रम् उपेन्द्रः पद्मम् उद्वहेत् ॥ Hbhv_5.282 ॥ चक्र-शङ्ख-गदा-पद्म-धरः प्रद्युम्न उच्यते । पद्मं कौमोदकीं चक्रं शङ्खं धत्ते त्रिविक्रमः ॥ Hbhv_5.283 ॥ शङ्खं चक्रं गदां पद्मं वामनो वहते सदा । पद्मं चक्रं गदां शङ्खं श्रीधरो वहते भुजैः ॥ Hbhv_5.284 ॥ चक्रं पद्मं गदां शङ्खं नरसिंहो बिभर्ति यः । पद्मं सुदर्शनं शङ्खं गदां धत्ते जनार्दनः ॥ Hbhv_5.285 ॥ अनिरुद्धश् चक्र-गदा-शङ्ख-पद्म-लसद्-भुजः । हृषीकेशो गदां चक्रं पद्मं शङ्खं च धारयेत् ॥ Hbhv_5.286 ॥ पद्मनाभो वहेत् शङ्खं पद्मं चक्रं गदां तथा । पद्मं चक्रं गदां शङ्खं धत्ते दामोदरः सदा ॥ Hbhv_5.287 ॥ शङ्खं चक्रं सरोजं च गदां वहति यो हरिः । शङ्खं कौमोदकीं पद्मं चक्रं विष्णुर् बिभर्ति यः ॥ Hbhv_5.288 ॥ एताश् च मूर्तयो ज्ञेया दक्षिणाधः-कर-क्रमात् ॥ Hbhv_5.289 ॥ मत्स्य-पुराणे च- एतद्-उद्देशतः प्रोक्तं प्रतिमा-लक्षणं तथा । विस्तरेण न शक्नोति बृहस्पतिर् अपि द्विजाः ॥ Hbhv_5.290 ॥ | इति । सेवा-निष्ठा हरेः श्रीमद्-वैष्णवाः päcarÃtrikÃ÷ | प्राकट्याद् अखिलाङ्गानां श्री-मूर्तिं बहु मन्यते ॥ Hbhv_5.291 ॥ सेव्या निज-निजैर् एव मन्त्रैः स्व-स्वेष्ट-मूर्तयः । शालग्रामात्मके रूपे नियमो नैव विद्यते ॥ Hbhv_5.292 ॥ द्विभुजा जलद-श्यामा त्रिभङ्गी मधुराकृतिः । सेव्या ध्यानानुरूपैश् च मूर्तिः कृष्णस्य दैवतैः ॥ Hbhv_5.293 ॥ अन्याश् च विविधा श्रीमद्-अवतारादि-मूर्तयः । प्रादुर्भाव-विधाव् अग्रे लेख्यास् तत्-तद्-विशेषतः ॥ Hbhv_5.294 ॥ नित्य-कर्म-प्रसङ्गेऽत्र मूर्ति-जन्म-प्रतिष्ठयोः । विधिर् न लिखितुं योग्यः स तु लेखिष्यतेऽग्रतः ॥ Hbhv_5.295 ॥ अथ शालग्राम-शिलाः गौतमीय-तन्त्रे- गण्डक्याश् चैव देशे च शालग्राम-स्थलं महत् । pëÃïaæ तद्-भवं यत् तत् शालग्रामम् इति स्मृतम् ॥ Hbhv_5.296 ॥ स्कन्द-पुराणे- स्निग्धा कृष्णा पाण्डरा वा पीता नीला तथैव च । वक्रा रुक्षा च रक्ता च महा-स्थूला त्व् alächità ॥ Hbhv_5.297 // कपिला दर्दुरा भग्ना बहु-चक्रैक-चक्रिका । बृहन्-मुखी बृहच्-चक्रा लग्न-चक्राथवा पुनः । बद्ध-चक्राथवा काचिद् भग्न-चक्रा त्व् अधोमुखी ॥ Hbhv_5.298 ॥ अथ तासां वर्णादि-भेदेन गुण-दोषौ तत्रैव- स्निग्धा सिद्धि-करी मन्त्रे कृष्णा कीर्तिं ददाति च । पाण्डरा पाप-दहनी पीता पुत्र-फल-प्रदा ॥ Hbhv_5.299 ॥ नीला सन्दिशते लक्ष्मीं रक्ता रोग-प्रदायिका । रक्षा चोद्वेगदा नित्यं वक्रा दारिद्र्य-दायिका ॥ Hbhv_5.300 ॥ स्थूला निहति चैवायुर् निष्फला तु alächità । कपिला कर्बुरा भग्ना बहु-चक्रैक-चक्रिका ॥ Hbhv_5.301 ॥ बृहन्-मुखी बृहच्-चक्रा लग्न-चक्राथवा पुनः ॥ Hbhv_5.302 ॥ बद्ध-चक्राथवा या स्याद् भग्न-चक्रा त्व् अधो-मुखी । पूजयेद् यः प्रमादेन दुःखम् एव लभेत सः ॥ Hbhv_5.303 ॥ अग्नि-पुराणे च- तथा व्याल-मुखी भग्ना विषया बद्ध-चक्रिका । विकारावर्तनाभिश् च नारसिंही तथैव च ॥ Hbhv_5.304 ॥ कपिला विभ्रमावर्ता रेखावर्ता च या शिला । दुःखदा सा तु विज्ञेया सुखदा न कदाचन ॥ Hbhv_5.305 ॥ स्निग्धा श्यामा तथा मुक्तामाया वा सम-चक्रिका । घोणि-मूर्तिर् अनन्ताख्या गम्भीरा सम्पुटा तथा ॥ Hbhv_5.306 ॥ सूक्ष्म-मूर्तिर् अमूर्तिश् च सम्मुखा सिद्धि-दायिका । धात्री-फल-प्रमाणा या करेणोभय-सम्पुटा । पूजनीया प्रयत्नेन शिला चैतादृशी शुभा ॥ Hbhv_5.307 ॥ इष्टा तु यस्य या मूर्तिः स तां यत्नेन पूजयेत् । पूजिते फलम् आप्नोति इह-लोके परत्र च ॥ Hbhv_5.308 ॥ दोषाश् चैते स-कामार्चन-विषयाः यत उक्तं श्री-भगवता ब्राह्मे- खण्डितं स्फुटितं भग्नं पार्श्व-भिन्नं विभेदितम् । शालग्राम-समुद्भूतं शैलं दोषावहं न हि ॥ Hbhv_5.309 ॥ श्री-रुद्रेण च स्कान्दे- खण्डितं त्रुटितं भग्नं शालग्रामे न दोष-भाक् । इष्टा तु यस्य या मूर्तिः स तां यत्नेन पूजयेत् ॥ Hbhv_5.310 ॥ तथा- चक्रं वा केवलं तत्र पद्मेन सह संयुतम् । केवला वनमाला वा हरिर् लक्ष्म्या सह स्थितः ॥ Hbhv_5.311 ॥ मुख्याः स्निघ्दादयस् तत्रामुख्या रक्तादयो मताः । मुख्याभावे त्व् अमुख्या हि पूज्या इत्य् उच्यते परैः ॥ Hbhv_5.312 ॥ अथ तासाम् एव लक्षण-विशेषेण संज्ञ-विशेषः ब्राह्मे श्री-भगवद्-ब्रह्म-संवादे- निवसामि सदा ब्रह्मन् शालाग्रामाख्य-वेश्मनि । तत्रैव रथ-चक्राङ्क-भेद-नामानि मे शृणु ॥ Hbhv_5.313 ॥ द्वार-देशे समे चक्रे दृश्यते नान्तरीयके । वासुदेवः स विज्ञेयः शुक्लाभश् चातिशोभनः ॥ Hbhv_5.314 ॥ द्वे चक्रे एक-लग्ने तु पूर्व-भागस् तु पुष्कलः । सङ्कर्षणाख्यो विज्ञेयो रक्ताभिश् चातिशोभनः ॥ Hbhv_5.315 ॥ प्रद्युम्नः सूक्ष्म-चक्रस् तु पीत-दीप्तिस् तथैव च । शुषिरं छिद्र-बहुलं दीर्घाकारं तु तद् भवेत् ॥ Hbhv_5.316 ॥ अनिरुद्धस् तु नीलाभो वर्तुलश् चातिशोभनः । रेखा-त्रयं तु तद् द्वारि पृष्ठं पद्मेन lächitam ॥ Hbhv_5.317 // सौभाग्यं केशवो दद्यात् चतुष्कोणो भवेत् तु यः । श्यामं नारायणं विद्यान् नाभि-चक्रं तथोन्नतम् ॥ Hbhv_5.318 ॥ दीर्घ-रेखा-समोपेतं दक्षिणे शुषिरं पृथु । ऊर्ध्वं मुखं विजानीयात् द्वारे च हरि-रूपिणम् ॥ Hbhv_5.319 ॥ कामदं मोक्षदं चैव अर्थदं च विशेषतः । परमेष्ठी लोहितभः पद्म-चक्र-समन्वितः ॥ Hbhv_5.320 ॥ बिल्वाकृतिस् तथा पृष्ठे शुषिरं चातिपुष्कलम् । कृष्ण-वर्णस् तथा विष्णुः स्थूले चक्रे सुशोभनः । ब्रमचर्येण पूज्यो ऽसाव् अन्यथा विघ्नदो भवेत् ॥ Hbhv_5.321 ॥ क्वचिच् च- कपिलो नरसिंहो ऽथ पृथु-चक्रे च शोभने । ब्रह्मचर्याधिकारी स्यान् नान्यथा पूजनं भवेत् ॥ Hbhv_5.322 ॥ नरसिंहस् त्रिबिन्दुः स्यात् कपिलः पञ्च-बिन्दुकः । ब्रह्मचर्येण पूज्यः स्याद् अन्यथा सर्व-विघ्नदः ॥ Hbhv_5.323 ॥ स्थूलं चक्र-द्वयं मध्ये गुड-लाक्षा-सवर्णकम् । द्वारोपरि तथा रेखा पद्माकारा सुशोभना ॥ Hbhv_5.324 ॥ स्फुटितं विषमं चक्रं नारसिंहं तु कापिलम् । सम्पूज्य मुक्तिम् आप्नोति संग्रामे विजयी भवेत् ॥ Hbhv_5.325 ॥ पाद्मे कार्त्तिक-माहात्म्ये च- यस्य दीर्घं मुखं पूर्व-कथितैर् लक्षणैर् युतम् । रेखाश् च केशराकारा नारसिंहो मतो हि सः ॥ Hbhv_5.326 ॥ ब्राह्मे [पद्मप् 5.120.61]- वाराहं शक्ति-लिङ्गे च चक्रे च विषमे स्मृते । इन्द्रनील-निभं स्थूलं त्रि-रेखा-lächitaæ शुभम् ॥ Hbhv_5.327 ॥ पाद्मे च तत्रैव- वराहाकृतिर् आभुग्नश् चक्र-रेखास्व् अलङ्कृतः । वाराह इति स प्रोक्तो भुक्ति-मुक्ति-फल-प्रदः ॥ Hbhv_5.328 ॥ ब्राह्म एव- दीर्घा käcana-वर्णा या बिन्दु-त्रय-विभूषिता । मत्स्याख्या सा शिला ज्ञेया भुक्ति-मुक्ति-फल-प्रदा ॥ Hbhv_5.329 ॥ क्वचिच् च- मत्स्य-रूपं तु देवेशं दीर्घाकारं तु यद् भवेत् । बिन्दु-त्रयम् आयुक्तं कास्य-वर्णं विशोभनम् ॥ Hbhv_5.330 ॥ ब्राह्म [पद्मप् 5.120.63] एव- कूर्मस् तथोन्नतः पृष्ठे वर्तुलावर्त-पूरितः । हरितं वर्णम् आधत्ते कौस्तुभेन च चिह्नितः ॥ Hbhv_5.331 ॥ पाद्मे च तत्रैव- कूर्माकारा च चक्राङ्का शिला कूर्मः प्रकीर्तितः ॥ Hbhv_5.332 ॥ ब्राह्म [पद्मप् 5.120.64] एव- हयग्रीवो ऽङ्कुशाकारो रेखा चक्र-शमीपगाः । बहु-चक्र-समायुक्तं पृष्ठे नीरद-नीलकम् ॥ Hbhv_5.333 ॥ क्वचिच् च- हयग्रीवाङ्कुशाकारे रेखाः पञ्च भवन्ति हि । बहु-बिन्दु-समाकीर्णे दृश्यन्ते नील-रूपकाः ॥ Hbhv_5.334 ॥ पाद्मे च तत्रैव- हायग्रीवा यथा लम्बा रेखाङ्का या शिला भवेत् । तथासौ स्याद् धयग्रीवः पूजितो ज्ञानदो भवेत् ॥ Hbhv_5.335 ॥ किं च- अश्वाकृति मुखं यस्य साक्षमालं शिरस् तथा । पद्माकृतिर् भवेद् वापि हयशीर्षस् त्व् असौ मतः ॥ Hbhv_5.336 ॥ ब्राह्मे [पद्मप् 5.120.65-67] एव- वैकुण्ठम् मणि-वर्णाभं चक्रम् एकं तथा ध्वजम् । द्वारोपरि तथा रेखा पद्माकारा सुशोभना ॥ Hbhv_5.337 ॥ श्रीधरस् तु तथा देवश् चिह्नितो वनमालया । कदम्ब-कुसुमाकारो रेखा-पञ्चक-भूषितः ॥ Hbhv_5.338 ॥ वर्तुलश् चातिह्रस्वश् च वामनः परिकीर्तितः । अतसी-कुसुम-प्रख्यो बिन्दुना परिशोभितः ॥ Hbhv_5.339 ॥ अन्यत्र च- वामनाख्यो भवेद् देवो ह्रस्वो यः स्यान् महा-द्युतिः । ऊर्ध्व-चक्रस् त्व् अधश् चक्रः सो ऽभीष्टार्थ-प्रदो ऽर्चितः ॥ Hbhv_5.340 ॥ ब्राह्मे [पद्मप् 5.120.68] एव- सुदर्शनस् तथा देवः श्याम-वर्णो महा-द्युतिः । वाम-पार्श्वे गदा-चक्रे रेखे चैव तु दक्षिणे ॥ Hbhv_5.341 ॥ पाद्मे कार्त्तिक-माहात्म्ये- चक्राकारेण पङ्क्तिः सा यत्र रेखा-मयी भवेत् । स सुदर्शन इत्य् एवं ख्यातः पूजा-फल-प्रदः ॥ Hbhv_5.342 ॥ ब्राह्मे [पद्मप् 5.120.69]- दामोदरस् तथा स्थूलो मध्ये चक्रं प्रतिष्ठितम् । दूर्वाभं द्वार-सङ्कीर्णं पीता रेखा तथैव च ॥ Hbhv_5.343 ॥ पाद्मे च तत्रैव- उपर्य्-अधश् च चक्रे द्वे नातिदीर्घं मुखे बिलम् । चक्रे च रेखा लम्बैका स च दामोदरः स्मृतः ॥ Hbhv_5.344 ॥ अन्यत्र च- स्थूलो दामोदरो ज्ञेयः सूक्ष्म-रन्ध्रो भवेत् तु यः । चक्रे च मध्य-देश-स्थे पूजितः सुखदः सदा ॥ Hbhv_5.345 ॥ नाना-वर्णो ह्य् अनन्ताख्यो नाग-भोगेन चिह्नितः । अनन्तः स तु विज्ञेयः सर्व-पूजा-फल-प्रदः ॥ Hbhv_5.346 ॥ पाद्मे च तत्रैव- अनन्त-चक्रो बहुभिश् चिह्नैर् अप्य् उपलक्षितः । अनन्तः स तु विज्ञेयः सर्व-पूजा-फल-प्रदः ॥ Hbhv_5.347 ॥ [पद्मप् 5.120.72-74] दृश्यते शिखरे लिङ्गं शालग्राम-समुद्भवम् । यस्य योगेश्वरो नाम ब्रह्म-हत्यां व्यपोहति ॥ Hbhv_5.348 ॥ आरक्तः पद्मनाभाख्यं पङ्कज-च्छत्र-संयुतम् । तुलस्या पूजयेन् नित्यं दरिद्रस् त्व् ईश्वरो भवेत् ॥ Hbhv_5.349 ॥ चन्द्राकृतिं हिरण्याख्यं रश्मि-जालं विनिर्दिशेत् । सुवर्ण-रेखा-बहुलं स्फटिक-द्युति-शोभितम् ॥ Hbhv_5.350 ॥ किं च- अर्ध-चन्द्राकृतिर् देवो हृषीकेश उदाहृतः । तम् अर्च्य लभते स्वर्गं विषयांश् च समीहिताम् ॥ Hbhv_5.351 ॥ वाम-पार्श्वे समे चक्रे कृष्ण-वर्णः स बिन्दुकः । लक्ष्मी-नृसिंहो विख्यातो भुक्ति-मुक्ति-फल-प्रदः ॥ Hbhv_5.352 ॥ त्रिविक्रमस् तथा देवः श्याम-वर्णो महा-द्युतिः । वाम-पार्श्वे तथा चक्रे रेखा चैव तु दक्षिणे ॥ Hbhv_5.353 ॥ प्रदक्षिणावर्त-कृत-वनमाला-विभूषिता । या शिला कृष्ण-संज्ञा सा धन-धान्य-सुख-प्रदा ॥ Hbhv_5.354 ॥ गौतमीये- बहुभिर् जन्मभिः पुण्यैर् यदि कृष्ण-शिलां लभेत् । गोष्पदेन तु चिह्नेन जनुस् तेन समाप्यते ॥ Hbhv_5.355 ॥ चतस्रो यत्र दृश्यन्ते रेखाः पार्श्व-समीपगाः । द्वे चक्रे मध्य-देशे तु सा शिला तु चतुर्मुखा ॥ Hbhv_5.356 ॥ किं च, पाद्मे तत्रैव- वज्र-कीटोद्भवा रेखाः पङ्क्तीभूताश् च यत्र वै । शालग्राम-शिला या सा विष्णु-पञ्जर-संज्ञिता ॥ Hbhv_5.357 ॥ नागवत् कुण्डली-भूत-रेखा-पङ्क्तिः स शेषकः । पद्माकारे च पङ्क्ती द्वे मध्ये लम्बा च रेखिका । गरुडः स तु विज्ञेयश् चतुश् चक्रो जनार्दनः ॥ Hbhv_5.358 ॥ चतुश् चक्रः सूक्ष्म-द्वारो वनमालाङ्कितोदरः । लक्ष्मी-नारायणः श्रीमान् भुक्ति-मुक्ति-फल-प्रदः ॥ Hbhv_5.359 ॥ एतल् लक्षण-युक्तास् तु शालग्राम-शिलाः शुभाः । याश् च तास्व् अपि सूक्ष्माः स्युस् ताः प्रशस्त-कराः स्मृताः ॥ Hbhv_5.360 ॥ तथा च श्री-भगवद्-ब्रह्म-संवादे तत्रैव- यथा यथा शिला सूक्ष्मा महत् पुण्यं तथा तथा । तस्मात् तां पूजयेन् नित्यं धर्म-कामार्थ-सिद्धये ॥ Hbhv_5.361 ॥ तत्राप्य् आमलकी-तुल्या सूक्ष्मा चातीव या भवेत् । तस्याम् एव सदा ब्रह्मन् श्रिया सह वसाम्य् अहम् ॥ Hbhv_5.362 ॥ अथ श्री-शालग्राम-शिला-माहात्म्यम् शालग्राम-शिला-स्पर्शात् कोटि-जन्माघ-नाशनम् । किं पुनर् यजनं तत्र हरि-सान्निध्य-कारकम् ॥ Hbhv_5.363 ॥ पाद्मे माघ-माहात्म्ये तत्रैव- यः पूजयेद् धरिं चक्रे शालग्राम-शिलोद्भवे । राजसूय-सहस्रेण तेनेष्टं प्रतिवासरम् ॥ Hbhv_5.364 ॥ यद् आमनन्ति वेदान्ता ब्रह्म निर्गुणम् अच्युतम् । तत्-प्रसादो भवेन् नृणां शालग्राम-शिलार्चनात् ॥ Hbhv_5.365 ॥ mahÃkëÂha-स्थितो वह्निर् मथ्यमानः प्रकाशते । यथा तथा हरिर् व्यापी शालग्रामे प्रकाशते ॥ Hbhv_5.366 ॥ अपि पाप-समाचाराः कर्मण्य् अनधिकारिणः । शालग्रामार्चका वैश्य नैव यान्ति यमालयम् ॥ Hbhv_5.367 ॥ न तथा रमते लक्ष्म्यां न तथा निज-मन्दिरे । शालग्राम्-शिला-चक्रे यथा स रमते सदा ॥ Hbhv_5.368 ॥ अग्निहोत्रं हुतं तेन दत्ता पृथ्वी स-सागरा । येनार्चितो हरिश् चक्रे शालग्राम-शिलोद्भवे ॥ Hbhv_5.369 ॥ कामैः क्रोधैः प्रलोभैश् च व्याप्तो यो ऽत्र नराधमः । सो ऽपि याति हरेर् लोकं शालग्राम-शिलार्चनात् ॥ Hbhv_5.370 ॥ यः पूजयति गोविन्दं शालग्रामे सदा नरः । आहूत-सम्प्लवं यावत् न स प्रच्यवते दिवः ॥ Hbhv_5.371 ॥ विना तीर्थैर् विना दानैर् विना यज्ञैर् विना मतिम् । मुक्तिं याति नरो वैश्य शालग्राम-शिलार्चनात् ॥ Hbhv_5.372 ॥ नरकं गर्भ-वासं च तिर्यक्त्वं कृमि-योनिताम् । न याति वैश्य पापो ऽपि शालग्रामेऽच्युतार्चकः ॥ Hbhv_5.373 ॥ दीक्षा-विधान-मन्त्र-ज्ञश् चक्रे यो बलिम् आहरेत् । स याति वैष्णवं धाम सत्यं सत्यं मयोदितम् ॥ Hbhv_5.374 ॥ नैवेद्यैर् विविधैः पुष्पैर् धूपैर् दीपैर् विलेपनैः । गीत-वादित्र-स्तोत्राद्यैः शालग्राम-शिलार्चनम् ॥ Hbhv_5.375 ॥ कुरुते मानवो यस् तु कलौ भक्ति-परायणः । कल्प-कोटि-सहस्राणि रमते सन्निधौ हरेः ॥ Hbhv_5.376 ॥ लिङ्गैस् तु कोटिभिर् दृष्टैर् यत् फलं पूजितैस् तु तैः । शालग्राम-शिलायां तु एकेनापीह तत् फलम् ॥ Hbhv_5.377 ॥ शालग्राम-शिला-रूपी यत्र तिष्ठति केशवः । तत्र देवासुरा यक्षा भुवनानि चतुर्दश ॥ Hbhv_5.378 ॥ शालग्राम-शिलायां तु यः श्राद्धं कुरुते नरः । पितरस् तस्य तिष्ठन्ति तृप्ताः कल्प-शतं दिवि ॥ Hbhv_5.379 ॥ शालग्राम-शिला यत्र तत्-तीर्थं योजन-त्रयम् । यत्र दानं जपो होमः सर्वं कोटि-गुणं भवेत् ॥ Hbhv_5.380 ॥ शालग्राम-समीपे तु क्रोश-मात्रं समन्ततः । कीकटो ऽपि मृतो याति वैकुण्ठ-भवनं नर ॥ Hbhv_5.381 ॥ शालग्राम-शिला-चक्रं यो दद्याद् दानम् उत्तमम् । भू-चक्रं तेन दत्तं स्यात् स-शैल-वन-काननम् ॥ Hbhv_5.382 ॥ स्कान्दे कार्त्तिक-माहात्म्ये [पद्म 5.120.4-43] श्री-शिव-स्कन्द-संवादे- शालग्राम-शिलायां तु त्रैलोक्यं स-चराचरम् । मया सह महासेन लीनं तिष्ठति सर्वदा ॥ Hbhv_5.383 ॥ दृषा प्रणमिता येन स्नापिता पूजिता तथा । यज्ञ-कोटि-समं पुण्यं गवां कोटि-फलं लभेत् ॥ Hbhv_5.384 ॥ कामासक्तो ऽपि यो नित्यं भक्ति-भाव-विवर्जितः । शालग्राम-शिलां विप्र सम्पूज्यैवाच्युतो भवेत् ॥ Hbhv_5.385 ॥ शालग्राम-शिला-बिम्बं हत्या-कोटि-विनाशनम् । स्मृतं सङ्कीर्तितं ध्यातं पूजितं च नमस्कृतम् ॥ Hbhv_5.386 ॥ शालग्राम-शिलां दृष्ट्वा यान्ति पापान्य् अनेकशः । सिंहं दृष्ट्वा यथा यान्ति वने मृग-गणा भयात् ॥ Hbhv_5.387 ॥ नमस्करोति मनुजः शालग्राम-शिलार्चने । पापानि विलयं यान्ति तमः सूर्योदये यथा ॥ Hbhv_5.388 ॥ कामासक्तो ऽथवा क्रुद्धः शालग्राम-शिलार्चनम् । भक्त्या वा यदि वाऽभक्त्या कृत्वा मुक्तिम् अवाप्नुयात् ॥ Hbhv_5.389 ॥ वैवस्वतं भयं नास्ति तथा मरण-जन्मनोः । यः कथां कुरुते विष्णोः शालग्राम-शिलाग्रतः ॥ Hbhv_5.390 ॥ गीतैर् वाद्यैस् तथा स्तोत्रैः शालग्राम-शिलार्चनम् । कुरुते मानवो यस् तु कलौ भक्ति-परायणः । कल्प-कोटि-सहस्राणि रमते विष्णु-सद्मनि ॥ Hbhv_5.391 ॥ शालग्राम-नमस्कारेऽभावेनापि नरैः कृते । भयं नैव करिष्यन्ति मद्-भक्ता ये नरा भुवि ॥ Hbhv_5.392 ॥ मद्-भक्ति-बल-दर्पिष्ठा मत्-प्रभुं न नमन्ति ये । वासुदेवं न ते ज्ञेया मद्-भक्ताः पापिनो हि ते ॥ Hbhv_5.393 ॥ शालग्राम-शिलायां तु सदा पुत्र वसाम्य् अहम् । दत्तं देवेन तुष्टेन स्व-स्थानं मम भक्तितः ॥ Hbhv_5.394 ॥ पद्म-कोटि-सहस्रैस् तु पूजिते मयि यत् फलम् । तत् फलं कोटि-गुणितं शालग्राम-शिलार्चने ॥ Hbhv_5.395 ॥ पूजितो ‘हं न तैर् मर्त्यैर् नमितो ऽहं न तैर् नरैः । न कृतं मर्त्य-लोके यैः शालग्राम-शिलार्चनम् ॥ Hbhv_5.396 ॥ शालग्राम-शिलाग्रे तु यः करोति ममार्चनम् । तेनार्चितो ऽहं सततं युगानाम् एकविंशतिम् ॥ Hbhv_5.397 ॥ किम् अर्चितैर् लिङ्ग-शतैर् विष्णु-भक्ति-विवर्जितैः । शालग्राम-शिला-बिम्बं नार्चितं यदि पुत्रक ॥ Hbhv_5.398 ॥ अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं जलम् । शालग्राम-शिला-लग्नं सर्वं याति पवित्रताम् ॥ Hbhv_5.399 ॥ यो हि माहेश्वरो भूत्वा वैष्णव-लिङ्गम् उत्तमम् । द्वेष्टि वै याति नरकं यावद् इन्द्राश् चतुर्दश ॥ Hbhv_5.400 ॥ सकृद् अप्य् अर्चिते बिम्बे शालग्राम-शिलोद्भवे । मुक्तिं प्रयान्ति मनुजा नूनं साङ्ख्येन वर्जिताः ॥ Hbhv_5.401 ॥ मल्-लिङ्गैः कोटिभिर् दृष्टैर् यत् फलं पूजितैस् तु तैः । शालग्राम-शिलायां तु एकेनापि हि तद् भवेत् ॥ Hbhv_5.402 ॥ तस्माद् भक्त्या च मद्-भक्तैः प्रीत्य्-अर्थे मम पुत्रक । कर्तव्यं सततं भक्त्या शालग्राम-शिलार्चनम् ॥ Hbhv_5.403 ॥ शालग्राम-शिला-रूपी यत्र तिष्ठति केशवः । तत्र देवासुरा यक्षा भुवनानि चतुर्दश ॥ Hbhv_5.404 ॥ शालग्राम-शिलाग्रे तु सकृत् पिण्डेन तर्पिताः । वसन्ति पितरस् तस्य न सङ्ख्या तत्र विद्यते ॥ Hbhv_5.405 ॥ प्रमाणम् अस्ति सर्वस्य सुकृतस्य हि पुत्रक । फलं प्रमाण-हीनं तु शालग्राम-शिलार्चने ॥ Hbhv_5.406 ॥ यो ददाति शिलां विष्णोः शालग्राम-समुद्भवाम् । विप्राय विष्णु-भक्ताय तेनेष्टं बहुभिः मखैः ॥ Hbhv_5.407 ॥ (अत्र-प्रभृति श्लोका आकरे न दृश्यन्ते) मानुष्ये दुर्लभा लोके शालग्रामोद्भवा शिला । प्राप्यते न विना पुण्यैः कलि-काले विशेषतः ॥ Hbhv_5.408 ॥ स धन्यः पुरुषो लोके सफलं तस्य जीवितम् । शालग्राम-शिला शुद्धा गृहे यस्य च पूजिता ॥ Hbhv_5.409 ॥ संनियम्येन्द्रिय-ग्रामं शालग्राम-शिलार्चनम् । यः कुर्यान् मानवो भक्त्या पुष्पे पुष्पेऽश्वमेध-भाक् ॥ Hbhv_5.410 ॥ काले वा यदि वाकाले शालग्राम-शिलार्चनम् । भक्त्या वा यदि वाभक्त्या यः करोति स पुण्य-भाक् ॥ Hbhv_5.411 ॥ द्वेषेणापि च लोभेन दम्भेन कपटेन वा । शालग्रामोद्भवं देवं दृष्ट्वा पापात् प्रमुच्यते ॥ Hbhv_5.412 ॥ अशुचिर् वा दुराचारः सत्य-शौच-विवर्जितः । शालग्राम-शिलां स्पृष्ट्वा सद्य एव शुचिर् भवेत् ॥ Hbhv_5.413 ॥ तिल-प्रस्थ-शतं भक्त्या यो ददाति दिने दिने । तत् फलं समवाप्नोति शालग्राम-शिलार्चने ॥ Hbhv_5.414 ॥ पत्रं पुष्पं फलं मूलं तोयं दूर्वाक्षतं सुत । जायते मेरुणा तुल्यं शालग्राम-शिलार्पितम् ॥ Hbhv_5.415 ॥ विधि-हीनो ऽपि यः कुर्यात् क्रिया-मन्त्र-विवर्जितः । चक्र-पूजाम् अवाप्नोति सम्यक् शास्त्रोदितं फलम् ॥ Hbhv_5.416 ॥ तत्रैव चान्यत्र- स्कन्धे कृत्वा तु यो ऽध्वानं वहते शैल-नायकम् । तेनोढं तु भवेत् सर्वं त्रैलोक्यं स-चराचरम् ॥ Hbhv_5.417 ॥ ब्रह्म-हत्यादिकं पापं यत् किञ्चित् कुरुते नरः । तत् सर्वं निर्दहत्य् आशु शालग्राम-शिलार्चनम् ॥ Hbhv_5.418 ॥ न पूजनं न मन्त्राश् च न जपो न च भावना । न स्तुतिर् नोपचारश् च शालग्राम-शिलार्चने ॥ Hbhv_5.419 ॥ शालग्राम-शिला यत्र तत् तीर्थं योजन-त्रयम् । तत्र दानं च होमश् च सर्वं कोटि-गुणं भवेत् ॥ Hbhv_5.420 ॥ शालग्राम-शिलायां तु यः श्राद्धं कुरुते नरः । पितरस् तस्य तिष्ठन्ति तृप्ताः कल्प-शतं दिवि ॥ Hbhv_5.421 ॥ शालग्राम-समीपे तु क्रोश-मात्रं समन्ततः । कीकटो ऽपि मृतो याति वैकुण्ठ-भुवनं नरः ॥ Hbhv_5.422 ॥ पाद्मे च- शालग्राम-शिला-चक्रं यो दद्याद् दानम् उत्तमम् । भू-चक्रं तेन दत्तं स्यात् स-शैल-वन-काननम् ॥ Hbhv_5.423 ॥ गरुड-पुराणे- तिष्ठन्ति नित्यं पितरो मनुष्यास् तीर्थानि गङ्गादिक-पुष्कराणि । यज्ञाश् च मेधा ह्य् अपि पुण्य-शैलाश् चक्राङ्किता यस्य वसन्ति गेहे ॥ Hbhv_5.424 ॥ पाद्मे कार्त्तिक-माहात्म्ये श्री-यम-धूम्रकेश-संवादे- शालग्राम-शिलायां तु यैर् नरैः पूजितो हरिः । संशोध्य तेषां पापानि मुक्तये बुद्धितो भवेत् ॥ Hbhv_5.425 ॥ कार्त्तिके मथुरायां तु सारूप्यं दिशते हरिः । शालग्राम-शिलायां वै पितॄण् उद्दिश्य पूजितः । कृष्णः समुद्धरेत् तस्य पितॄन् एतान् स्वलोकताम् ॥ Hbhv_5.426 ॥ बृहन्-नारदीये [1.38.67-68] च यज्ञध्वजोपाख्यानान्ते- शालग्राम-शिला-रूपी यत्र तिष्ठति केशवः । न बाधन्तेऽसुरास् तत्र भूत-वेतालकादयः ॥ Hbhv_5.427 ॥ शालग्राम-शिला यत्र तत्-तीर्थं तत् तपो-वनम् । यतः सन्निहितस् तत्र भगवान् मधुसूदनः ॥ Hbhv_5.428 ॥ शालग्राम-शिलास् ताश् च यदि द्वादश पूजिताः । शतं वा पूजितं भक्त्या तदा स्याद् अधिकं फलम् ॥ Hbhv_5.429 ॥ अथ बाहुल्ये तासां फल-विशेषः पाद्मे माघ-माहात्म्ये [3.31.124-126] देवदूत-विकुण्डल-संवादे- शिला द्वादश भो वैश्य शालग्राम-शिलोद्भवाः । विधिवत् पूजिता येन तस्य पुण्यं वदामि ते ॥ Hbhv_5.430 ॥ कोटि-द्वादश-लिङ्गैस् तु पूजितैः स्वर्ण-पङ्कजैः । यत् स्याद् द्वादश-कालेषु दिनेनैकेन तद् भवेत् ॥ Hbhv_5.431 ॥ यः पुनः पूजयेद् भक्त्या शालग्राम-शिलाशतम् । उषित्वा स हरेर् लोके चक्रवर्तीह जायते ॥ Hbhv_5.432 ॥ स्कान्दे कार्त्तिक-माहात्म्ये [पद्म 6.120.31-33] श्री-शिव-स्कन्द-संवादे- द्वादशैव शिला यो वै शालग्राम-समुद्भवाः । अर्चयेद् वैष्णवो नित्यं तस्य पुण्यं निबोध मे ॥ Hbhv_5.433 ॥ कोटि-लिङ्ग-सहस्रैस् तु पूजितैर् जाह्नवी-तटे । काशी-वासे युगान्य् अष्टौ दिनेनैकेन तद् भवेत् ॥ Hbhv_5.434 ॥ किं पुनर् बहुना यस् तु पुजयेद् वैष्णवो नरः । न हि ब्रह्मादयो देवाः संख्यां कुर्वन्ति पुण्यतः ॥ Hbhv_5.435 ॥ अथ तत्-क्रय-विक्रय-निषेधः तत्रैव [पद्म 3.31.144-146]- शालग्राम-शिलायां यो मूल्यम् उद्घातयेन् नरः । विक्रेता चानुमन्ता च यः परीक्षाम् उदीरयेत् ॥ Hbhv_5.436 ॥ सर्वे ते नरकं यान्ति यावद् आहूत-सम्प्लवम् । अतः संवर्जयेद् विप्र चक्रस्य क्रय-विक्रयम् ॥ Hbhv_5.437 ॥ अथ प्रतिष्ठा निषेधः तत्रैव- शालग्राम-शिलायां तु प्रतिष्ठा नैव विद्यते । महा-पूजां तु कृत्वादौ पूजयेत् तां ततो बुधः ॥ Hbhv_5.438 ॥ | इति । अतो ऽधिष्ठान-वर्गेषु सूर्यादिष्व् इव मूर्तिषु । शालग्राम-शिलैव स्याद् अधिष्ठानोत्तमं हरेः ॥ Hbhv_5.439 ॥ अथ सर्वाधिष्ठान-श्रैष्ठ्यम् पाद्मे [3.31.115-117] तत्रैव- हृदि सूर्ये जले वाथ प्रतिमा-स्थण्डिलेषु च । समभ्यर्च्य हरिं यान्ति नरास् ते वैष्णवं पदम् ॥ Hbhv_5.440 ॥ अथवा सर्वदा पूज्यो वासुदेवो मुमुक्षुभिः । शालग्रामे-शिला-चक्रे वज्र-कीट-विनिर्मिते ॥ Hbhv_5.441 ॥ अधिष्ठानं हि तद् विष्णोः सर्व-पाप-प्रणाशनम् । सर्व-पुण्य-प्रदं वैश्य सर्वेषाम् अपि मुक्तिदम् ॥ Hbhv_5.442 ॥ तत्रैव कार्त्तिक-माहात्म्ये यम-धूम्रकेश-संवादे- पूजा च विहिता तस्य प्रतिमायां नृपात्मज । शैली दारुमयी लौही लेप्या लेख्या च सैकता । मनोमयी मणिमयी श्री-मूर्तिर् अष्टधा स्मृता ॥ Hbhv_5.443 ॥ शालग्राम-शिलायां तु साक्षात् श्री-कृष्ण-सेवनम् । नित्यं संनिहितस् तत्र वासुदेवो जगद्-गुरुः ॥ Hbhv_5.444 ॥ स्कान्दे कार्त्तिक-माहात्म्ये श्री-शिव-स्कन्द-संवादे- सुवर्णार्चा न रत्नार्चा न शिलार्चा सुरोत्तम । शालग्राम-शिलायां तु सर्वदा वसते हरिः ॥ Hbhv_5.445 ॥ अत एवोक्तम्- हत्यां हन्ति यद्-अङ्घ्रि-सङ्ग-तुलसी स्तेयं च तोयं पदे नैवेद्यं बहु-मद्य-पान-दुरितं गुर्व्-अङ्गना-सङ्गजम् । श्रीशाधीन-मतिः स्थितिर् हरि-जनैस् तत्-सङ्गजं किल्बिषं शालग्राम-शिला-नृसिंह-महिमा को ऽप्य् एष लोकोत्तरः ॥ Hbhv_5.446 ॥ शालग्राम-शिला-रूप-भगवन्-महिमाम्बुधेः । ऊर्मीन् गणयितुं शक्यः श्री-चैतन्याश्रितो ऽपि कः ॥ Hbhv_5.447 ॥ अथ शालग्राम-शिला-पूजा-नित्यता पाद्मे- शालग्राम-शिला-पूजा विना यो ऽश्नाति किञ्चन । स चण्डालादि-विष्ठायाम् आकल्पं जायते कृमिः ॥ Hbhv_5.448 ॥ स्कान्दे च- गौरवाचल-शृङ्गाग्रैर् भिद्यते यस्य वै तनुः । न मतिर् जायते यस्य शालग्राम-शिलार्चने ॥ Hbhv_5.449 ॥ | इति । एवं श्री-भगवान् सर्वैः शालग्राम-शिलात्मकः । द्विजैः स्त्रीभिश् च शूद्रैश् च पूज्यो भगवतः परैः ॥ Hbhv_5.450 ॥ तथा स्कान्दे श्री-ब्रह्म-नारद-संवादे चातुर्मास्य-व्रते शालग्राम-शिलार्चा-प्रसङ्गे- ब्राह्मण-क्षत्रिय-विशां सच्-छूद्राणाम् अथापि वा । शालग्रामेऽधिकारो ऽस्ति न चान्येषां कदाचन ॥ Hbhv_5.451 ॥ तत्रैवान्यत्र- स्त्रियो वा यदि वा शूद्रा ब्राह्मणाः क्षत्रियादयः । पूजयित्वा शिला-चक्रं लभन्ते शाश्वतं पदम् ॥ Hbhv_5.452 ॥ | इति । अतो निषेधकं यद् यद् वचनं श्रूयते स्फुटम् । अवैष्णव-परं तत् तद् विज्ञेयं तत्त्व-दर्शिभिः ॥ Hbhv_5.453 ॥ यथा- ब्राह्मणस्यैव पूज्यो ऽहं शुचेर् अप्य् अशुचेर् अपि । स्त्री-शूद्र-कर-संस्पर्शो वज्राद् अपि सुदुःसहः ॥ Hbhv_5.454 ॥ प्रणवोच्चारणार्चैव शालग्राम-शिलार्चनात् । ब्राह्मणी-गमनाच् चैव शूद्रश् चण्डालताम् इयात् ॥ Hbhv_5.455 ॥ सनातनः: तद् एव श्री-नारदोक्त्या प्रमाणयति-ब्राह्मणेति । सतां वैष्णवानां शूद्राणां, शालग्रामे श्री-शालग्राम-शिलार्चने, अन्येषाम् असतां शूद्राणाम् । अतएव शूद्रम् अधिकृत्योक्तं वायु-पुराणे- अयाचकः प्रदाता स्यात् कृषिं वृत्त्य्-अर्थम् आचरेत् । पुराणं शृणुयान् नित्यं शालग्रामं च पूजयेत् ॥ | इति । एवं महा-पुराणानां वचनैः सह-ब्राह्मणस्यैव पूज्यो ऽहम् इति वचनस्य विरोधान् मात्सर्य-परैः स्मार्तैः कैश्चित् कल्पितम् इति मन्तव्यम् । यदि च युक्त्या सिद्धं स-मूलं स्यात् तर्हि चावैष्णविः शूद्रैस् तादृशीभिश् च स्त्रीभिस् तत्-पूजा न कर्तव्या, यथा-विधि गृहीत-विष्णु-दीक्षाकैश् च तैः कर्त्व्येति व्यवस्थापनीयम् । यतः शूद्रेष्व् अन्त्यजेष्व् अपि मध्ये ये वैष्णवास् ते शूद्रादयो न किलोच्यन्ते । तथा च नारदीये- श्वपचो ऽपि महीपाल विष्णोर् भक्तो द्विजोधिकः इति । इतिहास-समुच्चये- न शूद्रा भगवद्-भक्तं निषादं श्वपचं तथा । वीक्षते जाति-सामान्यात् स याति नरकं ध्रुवम् ॥ | इति । पाद्मे च- न शूद्रा भगवद्-भक्तास् ते तु भागवता नराः । सर्व-वर्णेषु ते शूद्रा ये न भक्ता जनार्दने ॥ | इति । एतद्-आदिकं चाग्रे वैष्णव-माहात्म्ये विस्तरेण व्यक्तं भावि । किं च, भगवद्-दीक्षा-प्रभावेन शूद्रादीनाम् अपि विप्र-साम्यं सिद्धम् एव । तथा च तत्र-यथा käcanatÃæ याति इत्य् आदि । एतच् च प्राग्-दीक्षा-माहात्म्ये लिखितम् एव । अत एव तृतीय-स्कन्धे देवहूति-वाक्यम् [BhP 3.33.6]- यन्-नाम-धेय-श्रवणानुकीर्तनाद् यत्-प्रह्वणाद् यत्-स्मरणाद् अपि क्वचित् । श्वादो ऽपि सद्यः सवनाय कल्पते कुतः पुनस् ते भगवन् नु दर्शनात् ॥ | इति । सवनाय यजनाय कल्पते योग्यो भवतीत्य् अर्थः । अत एव विप्रैः सह वैष्णवानाम् एकत्रैव गणना । तथा च हरि-भक्ति-सुधोदये श्री-भगवद्-ब्रह्म-संवादे- तीर्थान्य् अश्वत्थ-तरवो गावो विप्रास् तथा स्वयम् । मद्-भक्ताश् चेति विज्ञेयाः पञ्च ते तनवो मम ॥ | इति । चतुर्थ-स्कन्धे [BhP 4.21.12] श्री-पृथु-महाराज-वर्णने- सर्वत्रास्खलितादेशः सप्त-द्वीपैक-दण्ड-धृक् । अन्यत्र ब्राह्मण-कुलाद् अन्यत्राच्युत-गोत्रतः ॥ | इति । ईमहाराजस्योक्तौ [BhP 4.21.37] मा जातु तेजः प्रभवेन् मह-र्द्धिभिस् तितिक्षया तपसा विद्यया च । देदीप्यमाने ञ्जित-देवतानां कुले स्वयं राज-कुलाद् द्विजानाम् ॥ | इति । अत्र श्री-स्वामि-पादानां टीका-महत्यश् च ता ऋद्धयश् च ताभिर् यद्-राज-कुलस्य तेजस् तत् तस्मात् सकाशाद् द्विजानां विप्राणां कुले अजितो देवता-पूज्यो येषां वैष्णवानां, तेषां कुले मा जातु प्रभवेत् । कदाचिद् अपि प्रभवं न करोतु । कथम्भूते ? समृद्धिभिर् विनापि स्वयम् एव तितिक्षादिभिर् देदीप्यमान इति । पुरञ्जनोक्तौ [BhP 3.26.24] च- तस्मिन् दधे दमम् अहं तव वीर-पत्नि यो ऽन्यत्र भूसुर-कुलात् कृत-किल्बिषस् तम् । पश्ये न वीत-भयम् उन्मुदितं त्रि-लोक्याम् अन्यत्र वै मुर-रिपोर् इतरत्र दासात् ॥ | इति । तत्रापि सैव टीका-हे वीर-पत्नि ! यस् ते कृतापराधः । तस्मिन्न् अहं ब्राह्मण-कुलाद् अन्यत्र अन्यस्मिन् मुररिपु-दासाद् इतरत्र च दमं दधे, दण्डं करोमीत्य् अदि । ईदृशानि च वचनानि श्री-भागवतादौ बहून्य् एव सन्ति । इत्थं वैष्णवानां ब्राह्मणैः सह साम्यम् एव सिध्यति । किं च-विप्राद् द्विषड्-गुण-युतात् [BhP 7.9.10] इत्य् आदि-वचनैर् वैष्णव-ब्राह्मणेभ्यो नीच-जाति-जातानाम् अपि वैष्णवानां श्रैष्ठ्यं निर्दिश्यतेतराम् । अत एवोक्तं श्री-भगवता श्री-हयग्रीवेण श्री-हयशीर्ष-पञ्चरात्रे श्री-पुरुषोत्तम-प्रतिष्ठान्ते- मूर्तिपानां तु दातव्या देशिकार्धेन दक्षिणा । तद्-अर्धं वैष्णवानां तु तद्-अर्धं तद्-द्विजन्मनाम् ॥ | इति । अतो युक्तम् एव लिखित सर्वैर् भगवतः परैः पूज्य इति । तथा च ब्रह्म-वैवर्ते प्रियव्रतोपाख्याने धर्म-व्याधस्यापि श्री-शालग्राम-शिला-पूजनम् उक्तम्- ततः स विस्मितः श्रुत्वा धर्म-व्याधस्य तद्-वचः । तस्थौ स च समानीय दर्शयामास तव् उभौ ॥ निनिक्त-वसनौ वृद्धावासनस्थौ निजौ गुरू । शालग्राम-शिलां चैव तत्-समीपे सुपूजितम् ॥ | इति । अत्राचारश् च-सतां मध्य-देशेऽस्मिन् विशेषतो दक्षिण-देशे च महत्तमानां श्री-वैष्णवानां प्रमाणम् इति दिक् । एवं श्री-भागवत-पाठआदाव् अप्य् अधिकारो वैष्णवानां द्रष्टव्यः । यतो विधि-निषेधा भगवद्-भक्तानां न भवन्तीति देवर्षि-भूताप्त-नॄणां पितॄणाम् [BhP 11.5.41] इत्य् आदि-वचनैः । तथा कर्म-परित्यागादिनापि न कश्चिद् दोषो घटत इति तावत् कर्माणि कुर्वीत [BhP 11.20.9] इति, यदा यस्यानुगृह्णाति भगवान् [BhP 4.29.46] इत्य् आदि वचनैश् च व्यक्तं बोधितम् एवास्ति । एतत् सर्वम् अग्रे श्री-वैष्णव-माहात्म्ये विस्तरेण व्यक्तं भावि ** HbhvC_5.454-455 ** श्वादत्वम् अत्र श्व-भक्षक-जाति-विशेषत्वम् एव श्वानम् अत्तीति निरुक्तेर् वर्तमान-प्रयोगात् क्रव्यादवत् तच्-छीलत्व-प्राप्तेः । कादाचित्क-भक्षण-प्रायश्चित्त-विवक्षायां त्व् अतीतः प्रयोगः क्रियेत । rƬhir योगम् अपहरतीति न्यायेन च तद् विरुध्यते । अतएव श्वपच इति तैर् व्याख्यातम् । सवनं चात्र सोम-याग उच्यते । ततश् चास्य भगवन्-नाम-श्रवणाद्य्-एकतरात् सद्य एव सवन-योग्यता-प्रतिकूल-दुर्जातित्व-प्रारम्भक-प्रारब्ध-पाप-नाशः प्रतिपद्यते । उद्धवं प्रति भगवता च - तस्मात् भक्तिः पुनाति मन्-निष्ठा श्वपाकान् अपि सम्भवात् [BhP 11.14.20] इति कैमुत्यार्थम् एव प्रोक्तम् इत्य् आयाति । किन्तु योग्यत्वम् अत्र श्वपचत्व-प्रापक-प्रारब्ध-पाप-विच्छिन्नत्व-मात्रम् उच्यते । सवनार्थं तु गुणान्तराधानम् अपेक्षत एव । ब्राह्मण-कुमाराणां शौक्रे जन्मनि योग्यत्वे सत्य् अपि सावित्र-दैक्स्य-जन्मापेक्षावत् । सावित्रादि-जन्मनि तु सद्-आचार-प्राप्तेर् इति सवने प्रवृत्तिर् न युज्यते । तस्मात् पूज्यत्व-मात्रे तात्पर्यम् इत्य् अभिप्रेत्य टीका-कृद्भिर् अप्य् उक्तम् अनेन पूज्यत्वं लक्ष्यत इति । तथापि जाति-दोष-हरत्वेन प्रारब्ध-हारित्वं तु व्यक्तम् एवायातम् । सन्धार्यआ वैष्णवैर् यत्नाच् छालग्राम-शिलाऽसुवत् । सा चार्च्या द्वारका-चक्राङ्कितोपेतैव सर्वदा ॥ Hbhv_5.456 ॥ ब्राह्मे तत्रैव- शालग्रामोद्भवो देवो देवो द्वारवती-भवः । उभयोः सङ्गमो यत्र मुक्तिस् तत्र न संशयः ॥ Hbhv_5.457 ॥ स्कान्दे श्री-ब्रह्म-नारद-संवादे- चक्राङ्किता शिला यत्र शालग्राम-शिलाग्रतः । तिष्ठते मुनि-शार्दूल वर्धन्ते तत्र सम्पदः ॥ Hbhv_5.458 ॥ तत्रैवान्यत्र- प्रत्यहं द्वादश शिलाः शालग्रामस्य यो ऽर्चयेत् । द्वारवत्याः शिला-युक्ताः स वैकुण्ठे महीयते ॥ Hbhv_5.459 ॥ अथ श्री-द्वारका-चक्राङ्क-लक्षणानि श्री-प्रह्लाद-संहितायाम्- एकः सुदर्शनो द्वाभ्यां लक्ष्मी-नारायणः स्मृतः । त्रिभिस् त्रिविक्रमो नाम चतुर्भिश् च जनार्दनः ॥ Hbhv_5.460 ॥ पञ्चभिर् वासुदेवस् तु षड्भिः प्रद्युम्न उच्यते । सप्तभिर् बलदेवस् तु अष्टभिः पुरुषोत्तमः ॥ Hbhv_5.461 ॥ नवभिश् च नव-व्यूहो दशभिर् दश-मूर्तिकः । एकादशैश् चानिरुद्धो द्वादशैर् द्वादशात्मकः । अन्येषू बहु-चक्रेषु अनन्तः परिकीर्तितः ॥ Hbhv_5.462 ॥ अथ द्वादश-चक्राङ्क-माहात्म्यम् वाराहे- ये केचिच् चैव pëÃïà विष्णु-चक्रेण मुद्रिताः । तेषां स्पर्शन-मात्रेण मुच्यते सर्व-पातकैः ॥ Hbhv_5.463 ॥ गारुडे- सुदर्शनाद्यास् तु शिलाः पूजिताः सर्व-कामदाः ॥ Hbhv_5.464 ॥ स्कान्दे च- भक्त्या वा यदि वाभक्त्या चक्राङ्कं पूजयेन् नरः । अपि चेत् सुदुराचारो मुच्यते नात्र संशयः ॥ Hbhv_5.465 ॥ द्वारका-माहात्म्ये च द्वारका-गतानां श्री-ब्रह्मादीनाम् उक्तौ- एतद् वै चक्र-तीर्थं तु यच् छिला चक्र-चिह्निता । मुक्तिदा पापिनां लोके म्लेच्छ-देशेऽपि पूजिता ॥ Hbhv_5.466 ॥ अथ तेष्व् एव चक्र-भेदेन फल-भेदः कपिल-पञ्चरात्रे- एक-चक्रस् तु pëÃïo द्वारवत्याः सुशोभनः । सुदर्शनाभिधो यो ऽसौ मोक्षैक-फल-दायकः ॥ Hbhv_5.467 ॥ लक्ष्मी-नारायणो द्वाभ्यां भुक्ति-मुक्ति-फल-प्रदः । एभिश् चाच्युत-रूपो ऽसौ फलम् ऐन्द्रं प्रयच्छति ॥ Hbhv_5.468 ॥ चतुर्-भुजश् चतुश्-चक्रश् चतुर्-वर्ग-फल-प्रदः । पञ्चभिर् वासुदेवश् च जन्म-मृत्यु-भयापहः ॥ Hbhv_5.469 ॥ षड्भिः प्रद्युम्न एवासौ लक्ष्मीं कान्तिं ददाति सः । सप्तभिर् बलभद्रो ऽसौ गोत्र-कीर्ति-विवर्धनः ॥ Hbhv_5.470 ॥ ददाति vächitaæ सर्वम् अष्टभिः पुरुषोत्तमः । नव-चक्रो नृसिंहस् तु फलं यच्छत्य् अनुत्तमम् ॥ Hbhv_5.471 ॥ राज्य-प्रदो दशभिस् तु दशावतारकः स्मृतः । एकादशभिर् ऐश्वर्यम् अनिरुद्धः प्रयच्छति ॥ Hbhv_5.472 ॥ निर्वाणं द्वादशात्मासौ सौख्यदश् च सुपूजितः ॥ Hbhv_5.473 ॥ अथ वर्णादि-भेदेन दोष-गुणाः पूज्यत्वापूज्यत्वे च तत्रैव- कृष्ण मृत्यु-प्रदो नित्यं धूम्रश् चैव भयावहः । अस्वास्थ्यं कर्बुरो दद्यान् नीलस् तु धन-हानिदः ॥ Hbhv_5.474 ॥ छिद्रो दारिद्र्य-दुःखानि दद्यात् सम्पूजितो ध्रुवम् । पाण्डरस् तु महद् दुःखं भग्नो भार्या-वियोगदः ॥ Hbhv_5.475 ॥ पुत्र-पौत्र-धनैश्वर्य-सुखम् अत्यन्तम् उत्तमम् । ददाति शुक्ल-वर्णश् च तस्माद् एनं समर्चयेत् ॥ Hbhv_5.476 ॥ श्री-प्रह्लाद-संहितायाम्- कृष्णा मृत्यु-प्रदा नित्यं कपिला च भयावहा । रोगार्तिं कर्बुरा दद्यात् पीता वित्त-विनाशिनी ॥ Hbhv_5.477 ॥ धूम्राभा वित्त-नाशाय भग्ना भार्या-विनाशिका । सच्-छिद्रा च त्रिकोणा च तथा विषम-चक्रिका । अर्ध-चन्द्राकृतिर् या च पूज्यास् ता न भवन्ति हि ॥ Hbhv_5.478 ॥ गार्ग्य-गालवयोः- सुखदा सम-चक्रा तु द्वादशी चोत्तमा शुभा । वर्तुला चतुरस्रा च नराणां च सुख-प्रदा ॥ Hbhv_5.479 ॥ त्रिकोणा विषमा चैव छिद्रा भग्ना तथैव च । अर्ध-चन्द्राकृतिर् या तु पूजार्हा न भवेत् तु सा । फलं नोत्पद्यते तत्र पूजितायां कदाचन ॥ Hbhv_5.480 ॥ इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे आधिष्ठानिको नाम पञ्चमो विलासः ************************************************************************* 6. स्नपनिक-विलस षष्ठ-विलासः स्नापनिकः श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् । मनोज्ञं यष्टु-कामस्य मूर्त्य्-अर्चा-विधिर् उच्यते ॥ Hbhv_6.1 ॥ स्वयं व्यक्ताः स्थापनाश् च मूर्तयो द्विविधा मताः । स्वयं व्यक्ताः स्वयं कृष्णः स्थापनास् तु प्रतिष्ठया ॥ Hbhv_6.2 ॥ यथा च पाद्मोत्तर-खण्डे [पद्मप् 6.253.4-7]- शृणु देवि प्रवक्ष्यामि तद्-अर्चावसथं हरेः । स्थापनं च स्वयं व्यक्तं द्विविधं तत् प्रकीर्तितम् ॥ Hbhv_6.3 ॥ शिला-मृद्-दारु-लोहाद्यैः कृत्वा प्रतिकृतिं हरेः । श्रौत-स्मार्तागम-प्रोक्त-विधिना स्थापनं हि यत् ॥ Hbhv_6.4 ॥ तत् स्थापनं इति प्रोक्तं स्वयं व्यक्तं हि मे शृणु । यस्मिन् सन्निहितो विष्णुः स्वम् एव नॄणां भुवि ॥ Hbhv_6.5 ॥ pëÃïadÃrvor आत्मेशः स्वयं व्यक्तं हि तत् स्मृतम् । दुर्लभत्वात् स्वयं व्यक्त-मूर्तेः श्री-वैष्णवोत्तमः । यथाविधि प्रतिष्ठाप्य स्थापितां मूर्तिम् अर्चयेत् ॥ Hbhv_6.6 ॥ हरि-भक्ति-सुधोदये- नैकं स्व-वंशं तु नरस् तारयत्य् अखिलं जगत् । अर्चायाम् ईप्सितं नॄणां फलं यागादि-दुर्लभम् । प्रतिमाम् आश्रितो ऽभीष्ट-प्रदां कल्प-लतां यथा ॥ Hbhv_6.7 ॥ अथ-श्री-मूर्तेः प्रसादनम् आत्मादि-शुद्धयश् च श्री-मूर्तिं क्षालनार्हां तु शस्त-गन्ध-जलादिना । प्रक्सालयेत् तद् अन्यां तु मूल-मन्त्रेण मार्जयेत् ॥ Hbhv_6.8 ॥ श्री-मूर्ति-हृदयं स्पृष्ट्वा स्व-मन्त्रं cëÂadhà जपेत् । एवं प्रसादनं मूर्तेर् आत्मनस् तत्-प्रसादनात् । शुद्धिर् एका द्वितीया तु स्याद् अव्यग्रतयापि च ॥ Hbhv_6.9 ॥ स्थान-शुद्धिस् तथा द्रव्य-शुद्धिश् च लिखिता पुरा । इति प्रकार-भेदेन भवेच् छुद्धि-चतुष्टयम् ॥ Hbhv_6.10 ॥ उक्तं च श्री-नारदेन- पुष्पेणाम्बु गृहीत्वा तु प्रोक्षयेते सर्व-साधनम् । मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥ Hbhv_6.11 ॥ अन्येनापि- पुष्पाक्षतादि-द्रव्यानां कुर्यान् मन्त्रादि-शोधनम् । क्षालनेनाम्बु-लेपादेर् मूर्ति-शुद्दिं समाचरेत् । अव्यग्रत्वेनात्म-शुद्धिं क्सिति-शुद्धिं ततश् चरेत् ॥ Hbhv_6.12 ॥ | इति ॥ मन्त्र-शुद्धिं परां चित्त-शुद्धिं चेच्छन्ति केचन । एवं ष शुद्धयः पुण्याः सम्प्रदायानुसारतः ॥ Hbhv_6.13 ॥ अथ पीठ-पूजा ताम्रादि-पीठे श्री-खण्डाद्यालिप्तेऽष्ट-दलं लिखेत् । सकर्णिकं triv­ttìhyaæ पद्मं षोडश-केशरम् ॥ Hbhv_6.14 ॥ सदलाग्रं चतुष्कोणं चतुर्द्वार-विभूषितम् । पूजा-यन्त्रं समुद्धृत्य पीठार्चां तत्र साधयेत् ॥ Hbhv_6.15 ॥ पीठे भगवतो वामे श्री-गुरून् गुरु-पादुकाम् । नारदादीन् पूर्व-सिद्धान् यजेद् अन्यांश् च वैष्णवान् ॥ Hbhv_6.16 ॥ दक्षिणे चार्चयेद् दुर्गां गणेशं च सरस्वतीम् । तत्र प्राग्-लिखित-न्यासस्यानुसारेण पूजयेत् ॥ Hbhv_6.17 ॥ मध्ये आधार-शक्त्य्-आदीन् धर्मादींश् च विदिक्ष्व् अथ । अधर्मादींश् चतुर्-दिक्ष्व् अनन्तादीन् मध्यतः पुनः ॥ Hbhv_6.18 ॥ शक्तीर् navëÂa-पत्रेषु कर्णिकायां च पूजयेत् । तथा तद्-उपरिष्ठाच् च पीठ-मन्त्रं यथोदितम् ॥ Hbhv_6.19 ॥ तत्-पीठे मूल-मन्त्रेण श्री-मूर्तिं स्थापयेद् अथ । pu«päjaliæ गृहित्वेष्ट-देव-रूपं विचिन्तयेत् ॥ Hbhv_6.20 ॥ ततश् च मूल-मन्त्रेण क्षिप्त्वा pu«päjali-त्रयम् । निजेष्ट-देव-मूर्तेश् च परम् ऐक्यं विभावयेत् ॥ Hbhv_6.21 ॥ अथावाहनादीनि ततो देवार्चने प्रौढ-पादताया निषेधनात् । भूमै निहित-पादः सन् कुर्याद् आवाहनादिकम् ॥ Hbhv_6.22 ॥ यच् चावाह्यम् अधिष्ठानं तत्रावाहनम् आचरेत् । शालग्राम-स्थापने च नावाहन-विसर्जने ॥ Hbhv_6.23 ॥ तथा चोक्तम्- उद्वासावाहने न स्तः स्थावरे वै यथा तथा । शालग्रामार्चने नैव ह्य् आवाहन-विसर्जने ॥ Hbhv_6.24 ॥ शालग्रामे तु भगवान् आविर्भूतो यथा हरिः । न तथान्यत्र सूर्यादौ वैकुण्ठेऽपि च सर्वगः ॥ Hbhv_6.25 ॥ अथावाहनादि-विधिः आवाहनादि-मुद्राश् च संदर्श्यावाहनं बुधः । तथा संस्थापनं सन्निधापनं सन्निरोधनम् ॥ Hbhv_6.26 ॥ सकलीकरणं चावगुण्ठनं च यथाविधि । अमृतीकरणं कुर्यात् परमीकरणं तथा ॥ Hbhv_6.27 ॥ तथावाहनाद्य्-अर्थः आगमे- आवाहनं चादरेण सम्मुखीकरणं प्रभोः । भक्त्या निवेशनं तस्य संस्थापन-मुद्रा-हृतम् ॥ Hbhv_6.28 ॥ तवास्मीति त्वदीयत्व-दर्शनं सन्निधापनम् । क्रिया-समाप्ति-पर्यन्तं स्थापनं सन्निरोधनम् ॥ Hbhv_6.29 ॥ सक्लईकरणं चोक्तं तत्-सर्वाङ्ग-प्रकाशनम् । आनन्द-घनतात्यन्त-प्रकाशो ह्य् अवगुठनम् ॥ Hbhv_6.30 ॥ अमृतीकरणं सर्वैर् एवाङ्गैर् अवरुद्धता । परमीकरणं नामाभीष्ट-सम्पादनं परम् ॥ Hbhv_6.31 ॥ अथावाहन-माहात्म्यम् नारसिंहे- आगच्छ नरसिंहेति आवाह्याक्षत-पुष्पकैः । एतावतापि राजेन्द्र सर्व-पापैः प्रमुच्यते ॥ Hbhv_6.32 ॥ | इति। न्यसेद् यथा-सम्प्रदायं देवेऽङ्गादीनि पूर्ववत् । शङ्ख-चक्रादिकाश् चाथ मुद्रा विद्वान् प्रदर्शयेत् ॥ Hbhv_6.33 ॥ तथा च तत्त्व-सागरे- आवाहनादि-मुद्राश् च दर्शयित्वा ततः पुनः । अङ्ग-न्यासं च देवस्य कृत्वा मुद्राः प्रदर्शयेत् ॥ Hbhv_6.34 ॥ अथ मुद्राः आगमे- आवाहनीं स्थापनीं च तथान्यां सन्निधापनीम् । संनिरोध-करीं चान्यां सकलीकरणीं पराम् ॥ Hbhv_6.35 ॥ तथावगुण्ठनीं पश्चाद् अमृतीकरणीं तथा । परमीकरणं चान्या प्राग् अष्टौ दर्शयेद् इमाः ॥ Hbhv_6.36 ॥ शङ्खं चक्रं गदां पद्मं मुषलं शार्ङ्गम् एव च । खड्गं पाशाङ्कुशी तद्वद् वैनतेयं तथैव च ॥ Hbhv_6.37 ॥ श्रीवत्स-कौस्तुभौ वेणुम् अभीति-वरदौ तथा । वनमालां तथा मन्त्री दर्शयेत् कृष्ण-पूजने ॥ Hbhv_6.38 ॥ मुद्रा चापि प्रयोक्तव्या nitya`abilva-फलाकृतिः । इत्य् एताश् च पुनः सप्तदश मुद्राः प्रदर्शयेत् ॥ Hbhv_6.39 ॥ गन्द-दिग्धौ करौ कृत्वा मुद्राः सर्वत्र योजयेत् । यो ऽन्यथा कुरुते mƬho न सिद्धः फलभाग् भवेत् ॥ Hbhv_6.40 ॥ अथ मुद्रा-माहात्म्यम् अगस्त्य-संहितायाम्- एताभिः सप्तदशभिर् मुद्राभिस् तु विचक्सणः । यो वै माम् अर्चयेन् नित्यं मोहयेत् स सुरेश्वरम् । द्रापयेद् अपि विप्रेन्द्र ततः प्रार्थितम् आप्नुयत् ॥ Hbhv_6.41 ॥ क्रम-दीपिकायां [2.58] बिल्व-मुद्राम् अधिकृत्य - मनो-वाणी-देहैर् यद् इह च पुरा वापि विहितं त्वमत्या मत्या वा तद् अखिलम् असौ दुष्कृति-चयम् । इमां मुद्रां जानन् क्षपयति नरस् तं सुर-गणा नमन्त्य् अस्याधीना भवति सततं सर्व-जनता ॥ Hbhv_6.42 ॥ अथासनाद्य्-अर्पणम् ततो निक्षिप्य देवस्योपरि pu«päjali-त्रयम् । दत्त्वासनार्थं पुस्पं च स्वागतं विधिनाचरेत् ॥ Hbhv_6.43 ॥ आसनाद्य्-उपचारेषु मुद्राः षोडश दर्शयेत् । प्रसिद्धाः पद्म-स्वस्त्य्-आद्या विद्वान् षोडशसु क्रमात् ॥ Hbhv_6.44 ॥ श्री-कृष्णायार्पयेद् अर्घ्यं पाद्यम् आचमनीयकम् । मधुपर्कं पुनश् चाचमनीयं च विधिर् यथा ॥ Hbhv_6.45 ॥ तथा च स्मृत्य्-अर्थ-सारे - आवाहनासनं पाद्यम् अर्घ्यम् आचमनीयकम् । स्नानम् आचमनं वस्त्राचमनं चोपवीतकम् ॥ Hbhv_6.46 ॥ आचमनं गन्ध-पुष्पं धूप-दीपं प्रकल्पयेत् । नैवेद्यं पुनर् आचामं नत्वा स्तुत्वा विसर्जयेत् ॥ Hbhv_6.47 ॥ अन्यत्र च - आदौ pu«päjaliæ दत्त्वा पादार्चनम् अतः परम् । पाद्यम् अर्घं त्व् आचमनं मधुपर्कं यथोदितम् ॥ Hbhv_6.48 ॥ अभ्यङ्गोद्वर्तने कृत्वा महा-स्नानं समाचरेत् । अभिषेकाङ्ग-वस्त्रं च दत्त्वा नीराजयेद् धरिम् ॥ Hbhv_6.49 ॥ | इति। श्री-मूर्तौ तु शिरस्य् अर्घ्यं दद्यात् पाद्यं च पादयोः । मुखे चाचमनीयं त्रिर् मधुपर्कं च तत्र हि ॥ Hbhv_6.50 ॥ सर्वेष्व् अप्य् उपचारेषु पाद्यादिषु पृथक् पृथक् । आदौ pu«päjaliæ केचिद् इच्छन्ति भगवत्-पराः ॥ Hbhv_6.51 ॥ अथासनाद्य्-अर्पण-माहात्म्यम् नरसिंह-पुराणे - दत्त्वासनम् अथार्घ्यं च पाद्यम् आचमनीयकम् । देवदेवस्य विधिना सर्व-पापैः प्रमुच्यते ॥ Hbhv_6.52 ॥ विष्णु-धर्मोत्तरे - आसनानां प्रदानेन स्थानं सर्वत्र विन्दति । गोदान-फलम् आप्नोति तथा पाद्य-प्रदो नरः ॥ Hbhv_6.53 ॥ ततस् त्व् अर्हण-दानेन सर्व-पापैः प्रमुच्यते । तथैवाचमईयस्य दाता ब्राहमण-सत्तमाः ॥ Hbhv_6.54 ॥ तीर्थ-तोयं तथा दत्त्वा देवस्याचमनं पुनः । स्वर्ग-लोकम् अवाप्नोति सर्व-पाप-विवर्जितः । नरस् त्व् आचमनीयस्य दाता भवति निर्मलः ॥ Hbhv_6.55 ॥ मधुपर्कस्य दानेन परं पदम् इहाश्नुते ॥ Hbhv_6.56 ॥ विष्णु-पुराणे (?) च - मधुपर्क-विधिं कृत्वा मधुपर्कं प्रयच्छति । ब्रह्मन् स याति परमं स्थानम् एतन् न संशयः ॥ Hbhv_6.57 ॥ अथ स्नानम् विज्ञाप्य देवं स्नानार्थं पादुके पुरतो ऽर्पयेत् । महा-विद्यादिना तं च स्नान-स्थानं ततो नयेत् ॥ Hbhv_6.58 ॥ प्राग्वत् तत्रासनं पाद्यं तत्रैवाचमनीयकम् । निवेद्य दर्शयेन् मुद्राम् अमृतीकरणीं बुधः ॥ Hbhv_6.59 ॥ शालग्राम-शिला-रूपं ततो देवं निवेशयेत् । स्नान-पात्रे निजाभीष्टां चलां श्री-मूर्तिम् एव वा ॥ Hbhv_6.60 ॥ अथ स्नान-पात्रम् स्कन्द-पुराणे - कृत्वा ताम्र-मये पात्रे यो ऽर्चयेन् मधुसूदनम् । फलम् आप्नोति पूजायाः प्रत्यहं शत्वार्षिकम् ॥ Hbhv_6.61 ॥ यो ऽर्चयेन् माधवं भक्त्या अश्वत्थ-दल-संस्थितम् । प्रत्यहं लभते पुण्यं पद्म-युत-समुद्भवम् ॥ Hbhv_6.62 ॥ रम्भा-दलोपरि हरिं कृत्वा यो ऽभ्यर्चयेन् नरः । वर्षायुतं भवेत् पीतः केशवः प्रियया सह ॥ Hbhv_6.63 ॥ ये पश्यन्ति सकृद् भक्त्या पद्म-पत्रोपरि स्थितम् । भक्त्या पद्मालया-कान्तं तैर् आप्तं दुर्लभ-फलम् ॥ Hbhv_6.64 ॥ | इति। ततः शङ्खेनाभिषेकं कुर्याद् घण्टादि-निःस्वनैः । mÆlenëÂÃk«areïÃpi धूपयन्न् अन्तरान्तरा ॥ Hbhv_6.65 ॥ तत्र तु प्रथमं भक्त्या विदधीत सुगन्धिभिः । दिव्यैस् तैलादिभिर् द्रव्यैर् अभ्यङ्गं श्री-हरेः शनैः ॥ Hbhv_6.66 ॥ अथाभ्यङ्ग-द्रव्याणि तन्-माहात्म्यं च स्कन्दे - मालती-जातिम् आदाय सुगन्धानां तु वा पुनः ॥ Hbhv_6.67 ॥ तथान्य-पुष्प-जातीनां गृहीत्वा भक्तितो नराः । ये स्नापयन्ति देवेशम् उत्सवे वै हरेर् दिने ॥ Hbhv_6.68 ॥ मेदिनी-दान-तुल्यं हि फलम् उक्तं स्वयम्भुवा । यः पुनः पुष्प-तैलेन दिव्यौषधि-युतेन हि ॥ Hbhv_6.69 ॥ अभ्यङ्गं कुरुते विष्णोर् मध्ये क्षिप्त्वा तु कुङ्कुमम् । romäcita-तनुर् भूत्वा प्रियया सह माधवः । प्रीत्या बिभर्ति स्वोत्सङ्गे मन्वन्तर-शतं हरिः ॥ Hbhv_6.70 ॥ विष्णु-धर्मोत्तरे च - गन्ध-तैलानि दिव्यानि सुगन्धीनि शुचीनि च । केशवाय नरो दत्त्वा गन्धर्वैः सह मोदते ॥ Hbhv_6.71 ॥ अथ पञ्चामृत-स्नपनम् ततः शङ्ख-भृतेनैव क्षीरेण स्नापयेत् क्रमात् । दध्ना घृतेन मधुना खण्डेन च पृथक् पृथक् ॥ Hbhv_6.72 ॥ पञ्चामृताद्यैः स्नपनं सदा नेच्छन्ति तत् प्रियाः । किन्तु तैः काल-देशादि-विशेषे कारयन्ति तत् ॥ Hbhv_6.73 ॥ अथ तत्-परिमाणम् ब्रह्म-पुराणे (?) देवानां प्रतिमा यत्र घृताभ्यङ्गस् ततो भवेत् । पलानि तस्य देयानि श्रद्धया पञ्चविंशतिः ॥ Hbhv_6.74 ॥ अष्टोत्तर-पल-शतं देयं च सर्वदा । द्वे सहस्रे पलानां तु महा-स्नाने च सङ्ख्यया ॥ Hbhv_6.75 ॥ दातव्ये येन सर्वासु दिक्षु निर्याति तद्-घृतम् ॥ Hbhv_6.76 ॥ | इति। दुग्धादाव् अपि सङ्ख्येयम् एवं ज्ञेया मनीषिभिः । पल-सङ्ख्या च विज्ञेया याज्ञवल्क्यादि-वाक्यतः ॥ Hbhv_6.77 ॥ तथा हि - पञ्च-कृष्णलको mëas ते सुवर्णस् तु षोडश । सुवर्णानां च चत्वारः पलम् इत्य् अभिधीयते ॥ Hbhv_6.78 ॥ | इति। किं च - स्नानार्थं सुरभी-क्षीरं महिष्याद्यास् तु कुत्सिताः ॥ Hbhv_6.79 ॥ विष्णु-धर्मोत्तरे च - शरीर-दुःख-शमनं मनो-दुःख-विनाशनम् । क्षीरेण स्नपनं विष्णोः क्षीराभोधि-प्रदं तथा ॥ Hbhv_6.80 ॥ अग्नि-पुराणे - गवां शतस्य विप्रेभ्यः सम्यग्-दत्तस्य यत् फलम् । घृत-प्रस्थेन तद् विष्णोर् लभेत् स्नानान् न संशयः ॥ Hbhv_6.81 ॥ इन्द्रद्युम्नेन सम्प्राप्ता सप्त-द्वीपा वसुन्धरा । घृतोदकेन संयुक्ता प्रतिमा स्नापिता किल ॥ Hbhv_6.82 ॥ प्रतिमासं sitëÂamyÃæ घृतेन जगतां पतिम् । स्नापयित्वा समभ्यर्च्य सर्व-पापैः प्रमुच्यते ॥ Hbhv_6.83 ॥ ज्ञानतो ऽज्ञानतो वापि यत् पापं कुरुते नरः । तत् क्षालयति सन्ध्यायां घृत-स्नपन-तोषितः ॥ Hbhv_6.84 ॥ येषु क्षीरवहा नद्यो पायस-कर्दमाः । तान् लोकान् पुरुषा यान्ति क्षीर-स्नपनका हरेः ॥ Hbhv_6.85 ॥ विष्णु-धर्मे श्री-पुलस्त्य-प्रह्लाद-संवादे च - द्वादश्यां पञ्चदश्यां च गव्येन हविसा हरेः । स्नापनं दैत्य-शार्दूल महा-पातक-नाशनम् ॥ Hbhv_6.86 ॥ दध्य्-आदीनां विकाराणां क्षीरतः सम्भवो यथा । तथैवाशेष-कामानां क्षीर-स्नानं ततो हरेः ॥ Hbhv_6.87 ॥ नारसिंहे - पयसा यस् तु देवेशं स्नापयेद् गरुड-ध्वजम् । सर्व-पाप-विशुद्धात्मा विष्णु-लोके महीयते ॥ Hbhv_6.88 ॥ स्नाप्य दध्ना सकृद् विष्णुं निर्मलं प्रिय-दर्शनम् । विष्णु-लोकम् अवाप्नोति सेव्यमानः सुरोत्तमः ॥ Hbhv_6.89 ॥ दुःस्वप्न-शमनं ज्ञेयम् अमङ्गल्य-विनाशनम् । माङ्गल्य-वृद्धि-दं दध्ना स्नपनं नर-पुङ्गव ॥ Hbhv_6.90 ॥ यः करोति हरेर् अर्चां मधुना स्नापितां नरः । अग्नि-लोके स मोदित्वा पुनर् विष्णु-पुरे वसेत् ॥ Hbhv_6.91 ॥ मधुना स्नपनं कृत्वा सौभाग्यम् अधिगच्छति । लोक-मित्राण्य् अवाप्नोति तथैवेक्षु-रसेन च ॥ Hbhv_6.92 ॥ श्री-द्वारका-माहात्म्ये च श्री-मार्कण्डेयेन्द्रद्युम्न-संवादे - क्षीर-स्नानं प्रकुर्वन्ति ये नरा विष्णु-मूर्धनि । तेनाश्व-मेधजं पुण्यं बिन्दुना बिन्दुना स्मृतम् ॥ Hbhv_6.93 ॥ क्षीराद् दश-गुणं दध्ना घृतं तस्माद् दशोत्तरम् । घृताद् दश-गुणं क्षौद्रं खण्डं तस्माद् दशोत्तरम् ॥ Hbhv_6.94 ॥ पुष्पोदकं च गन्धोदं वर्धते च दशोत्तरम् । मन्त्रोदकं च दर्भोदं तथैव नृप-सत्तम ॥ Hbhv_6.95 ॥ द्राक्षा-रसं चूत-रसं शत-वाजि-मखैः समम् । तथैव तीर्थ-नीरं च फलं यच्छति भूमिप ॥ Hbhv_6.96 ॥ स्नापनं कृष्ण-देवस्य यः करोति स्व-शक्तितः । फलम् आप्नोति तत् प्रोक्तं निष्कामो मुक्तिम् आप्नुयात् ॥ Hbhv_6.97 ॥ विष्णु-धर्मोत्तरे- तीर्थोदकानि पुण्यानि स्वयम् आनीय मानवः । तैलस्य स्नपनं दत्त्वा सर्व-पापैः प्रमुच्यते ॥ Hbhv_6.98 ॥ अथ स्नपने धूपने धूपन-माहात्म्यम् स्कान्दे - स्नान-काले तु कृष्णस्य अगुरुं दहते तु यः । प्रविष्टो नासिका-रन्ध्रं पापं जन्मायुतं दहेत् ॥ Hbhv_6.99 ॥ उद्वर्तनं च तैलादेर् अपसारण-कारणम् । देवस्य कारयेद् द्रव्यैर् उपयुक्त्यैर् अनन्तरम् ॥ Hbhv_6.100 ॥ अथोद्वर्तनं तन्-माहात्म्यं च नारसिंहे - यव-गोधूमैश् चूर्णैर् उद्वर्त्योष्णेन वारिणा । प्रक्षाल्य देव-देवेशं वारुणं लोकम् आप्नुयात् ॥ Hbhv_6.101 ॥ विष्णु-धर्मोत्तरे च - गो-धूम-यव-चूर्णैस् तु तम् उत्साद्य जनार्दनम् । लोध्र-चूर्णक-सङ्कीर्णैर् बल-रूपं तथाप्नुयात् ॥ Hbhv_6.102 ॥ मसूर-मास-चूर्णं च कुङ्कुम-क्षोद-संयुतम् । निवेद्य देव-देवाय गन्धर्वैः सह मोदते ॥ Hbhv_6.103 ॥ वाराहे - कलायकस्य चूर्णेन पिष्ट-चूर्णेन वा पुनः । तेनैवोद्वर्तनं कुर्याद् गन्ध-पुष्पैश् च संयुतम् । यदीच्छेत् परमां सिद्धिं मम कर्म-परायणः ॥ Hbhv_6.104 ॥ | इति। ततः समर्पयेत् कूर्चम् उषीरादि-विनिर्मितम् । मलापकर्षणाद्य्-अर्थं श्रीमन्-मूर्त्य्-अङ्ग-सन्धितः ॥ Hbhv_6.105 ॥ अथ कूर्चं तन्-माहात्म्यम् विष्णु-धर्मोत्तरे - उषीर-कूर्चकं दत्त्वा सर्व-पापैः प्रमुच्यते । दत्त्वा गो-बाल-जं कूर्चं सर्वांस् तापान् व्यपोहति । दत्त्वा चामरकं कूर्चं श्रियम् आप्नोत्य् अनुत्तमम् ॥ Hbhv_6.106 ॥ अथ शुद्ध-जल-स्नपनम् ततः कोष्णेन संस्नाप्य संस्कृतेन सुगन्धिना । शीतलेनाम्बुना शङ्ख-भृतेन स्नापयेत् पुनः ॥ Hbhv_6.107 ॥ तद् उक्तम् एकादश-स्कन्धे [BhP 11.27.30] - चन्दनोशीर-कर्पूर- कुङ्कुमागुरु-वासितैः । सलिलैः स्नापयेन् मन्त्रैर् नित्यदा विभवे सति ॥ Hbhv_6.108 ॥ अथ जल-परिमाणम् भविष्ये - स्नाने पल-शतं देयम् अभ्यङ्गे पञ्च-विंशतिः । पलानां द्वे सहस्रे तु महा-स्नानं प्रकीर्तितम् ॥ Hbhv_6.109 ॥ तत्र याज्ञवल्क्यः- न नक्तोदक-पुष्पाद्यैर् अर्चनं स्नानम् अर्हति ॥ Hbhv_6.110 ॥ विष्णुः- न नक्तं गृहीतोदकेन दैव-कर्म कुर्यात् ॥ Hbhv_6.111 ॥ हारीतः- रात्राव् एता आपो वरुणं प्राविशन्त तस्मान् न रात्रौ गृह्णीयात् ॥ Hbhv_6.112 ॥ अथ स्नपन-माहात्म्यम् नारसिंहे- निर्मालय्म् अपनीयाथ तोयेन स्नाप्य केशवम् । नरसिंहाकृतिं राजन् सर्व-पापैः प्रमुच्यते ॥ Hbhv_6.113 ॥ गो-दान-जं फलं प्राप्य यानेनाम्बर-शोभिना । नरसिंह-पुरं प्राप्य मोदते कालम् अक्षयम् ॥ Hbhv_6.114 ॥ किं च- स्नाप्य तोयेन भक्त्या तु नरसिंहं नराधिप । सर्व-पाप-विनिर्मुक्तो विष्णु-लोकं महीयते ॥ Hbhv_6.115 ॥ नरसिंहं तु संस्नाप्य कर्पूरागुरु-वारिणा । चन्द्द्र-लोके स मोदित्वा पश्चाद् विष्णु-पुरं वसेत् ॥ Hbhv_6.116 ॥ किं च- कुश-पुष्पोदकेनापि विष्णु-लोकम् अवाप्नुयात् । रत्नोदकेन सावित्रं कौवेरं हेम-वारिणा ॥ Hbhv_6.117 ॥ विष्णु-धर्मोत्तरे - रत्नोदक-प्रदानेन श्रियम् आप्नोत्य् अनुत्तमाम् । बीजोदक-प्रदानेन क्रिया-साफल्यम् आप्नुयात् ॥ Hbhv_6.118 ॥ पुष्प-तोय-प्रदानेन श्रीमान् भवति मानवः । फल-तोय-प्रदानेन सफलां विन्दते क्रियाम् ॥ Hbhv_6.119 ॥ हयशीर्ष-पञ्चरात्रे- सुगन्धिना यस् तोयेन स्नापयेज् जल-शायिनम् । ब्रह्म-लोकम् अवाप्नोति यावद् इन्द्राश् चतुर्दश ॥ Hbhv_6.120 ॥ गारुडे - तुलसी-मिश्र-तोयेन स्नापयन्ति जनार्दनम् । पूजयन्ति च भावेन धन्यास् ते भुवि मानवाः ॥ Hbhv_6.121| अग्नि-पुराणे- महा-स्नानेन गोविन्दं सम्यक् संस्नाप्य मानवः । यं यं प्रार्थयते कामं तं तं प्राप्नोत्य् असंशयः ॥ Hbhv_6.122 ॥ पाद्मे श्री-पुलस्त्य-भगीरथ-संवादे- स्नानम् अभ्यर्चनं यस् तु कुरुते केशवे सदा । तस्य पुण्यस्य या सङ्ख्या नास्ति सा ज्ञाने गोचरा ॥ Hbhv_6.123 ॥ विष्णु-धर्मोत्तरे - स्नानार्थं देवदेवस्य यस् तु गन्धं प्रयच्छति । भवन्ति वशगास् तस्य नार्यः सर्वत्र सर्वदा ॥ Hbhv_6.124 ॥ पुष्प-दानात् तथा लोके भवतीह फलान्वितः । दत्त्वा मृगमद-स्नानं सर्वान् कामान् अवाप्नुयात् ॥ Hbhv_6.125 ॥ सर्वौषधि-प्रदानेन वाजिमेध-फलं लभेत् । दत्त्वा जाती-फलं मुख्यं सफलां विन्दति क्रियाम् ॥ Hbhv_6.126 ॥ अथ सर्वौषधिः मुरा मासी वचा कुष्ठं शैलेयं रजनी-द्वयम् । शटी चम्पक-मुस्तं च सर्वौषधि-गणः स्मृतः ॥ Hbhv_6.127 ॥ गन्धश् चागमे- गन्धश् चन्दन-कर्पूर-कालागुरुभिर् ईरितः ॥ Hbhv_6.128 ॥ अथ शङ्ख-माहात्म्यम् स्कान्दे श्री-ब्रह्म-नारद-संवादे- शङ्ख-स्थितेन तोयेन यः स्नापयति केशवम् । कपिला-शत-दानस्य फलं प्राप्नोति मानवः ॥ Hbhv_6.129 ॥ शङ्के तीर्थोदकं कृत्वा यः स्नापयति माधवम् । द्वादश्यां बिन्दु-मात्रेण कुलानां तारयेच् छतम् ॥ Hbhv_6.130 ॥ कपिला-क्षीरम् आदाय शङ्खे कृत्वा जनार्दनम् । यः स्नापयति धर्मात्मा यज्ञायुत-फलं लभेत् ॥ Hbhv_6.131 ॥ अन्य-गो-सम्भवं क्षीरं शङ्खे कृत्वा तु नारद । यः स्नापयति देवेशं राजसूय-फलं लभेएत् ॥ Hbhv_6.132 ॥ शङ्खे कृत्वा च पानीयं साक्षतं कुसुमान्वितम् । स्नापयेद् देवदेवेशं हन्यात् पापं चिरार्जितम् ॥ Hbhv_6.133 ॥ साक्षतं कुसुमोपेतं शङ्खे तोयं स-चन्दनम् । यः कृत्वा स्नापयेद् देवं मम लोके वसेच् चिरम् ॥ Hbhv_6.134 ॥ क्षिप्त्वा गन्धोदकं शङ्खे यः स्नापयति केशवम् । नमो नारायणायेति मुच्यते योनि-सङ्कटान् ॥ Hbhv_6.135 ॥ नाद्यं तडागजं वारि वापी-कूप-ह्रदादिजम् । गाङ्गेयं च भवेत् सर्वं कृतं शङ्खे कलि-प्रिय ॥ Hbhv_6.136 ॥ त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया । शङ्खे तिष्ठन्ति विप्रेन्द्र तस्मात् शङ्खं सदार्चयेत् ॥ Hbhv_6.137 ॥ शङ्खे कृत्वा तु पानीयं स-पुष्पं सतिलाक्षतम् । अर्घ्यं ददाति देवस्य स-सागर-धरा-फलम् ॥ Hbhv_6.138 ॥ अर्घ्यं दत्त्वा तु शङ्खेन यः करोति प्रदक्षिणम् । प्रदक्षिणी-कृता तेन सप्त-द्वीपा वसुन्धरा ॥ Hbhv_6.139 ॥ दर्शनेनापि शङ्खस्य किं पुनः स्पर्शने कृते । विलयं यान्ति पापानि हिमं सूर्योदये यथा ॥ Hbhv_6.140 ॥ नित्ये नैमित्तिके काम्ये स्नानार्चन-विलेपने । शङ्खम् उद्वहते यस् तु श्वेतद्वीपे वसेच् चिरम् ॥ Hbhv_6.141 ॥ नत्वा शङ्खं करे धृत्वा मन्त्रेणानेन वैष्णवः । यः स्नापयति गोविन्दं तस्य पुण्यम् अनन्तकम् ॥ Hbhv_6.142 ॥ मन्त्रः त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । मानितः सर्व-देवैश् च päcajanya नमो ऽस्तु ते ॥ Hbhv_6.143 ॥ तव नादेन जीमूता वित्रस्यन्ति सुरासुराः । शशाङ्कायुत-दीप्ताभ päcajanya नमो ऽस्तु ते ॥ Hbhv_6.144 ॥ गर्भा देवारि-नारीणां विलीयन्ते सहस्रधा । तव नादेन पाताले päcajanya नमो ऽस्तु ते ॥ Hbhv_6.145 ॥ वाराहे च- दक्षिणावर्त-शङ्खेन तिल-मिश्रोदकेन च । उदके नाभिमात्रे तु यः कुर्याद् अभिषेचनम् ॥ Hbhv_6.146 ॥ प्राक् स्रोतसि च नद्यां वै नरस् त्व् एकाग्र-मानसः । यावज् जीव-कृतं पापं तत्-क्षणाद् एव नश्यति ॥ Hbhv_6.147 ॥ दक्षिणावर्त-शङ्खेन पात्रे औडुम्बरे स्थितम् । उदकं यः प्रतीच्छेत शिरसा कृष्ण-मानसः । तस्य जन्म-कृतं पापं तत्-क्षणाद् एव नश्यति ॥ Hbhv_6.148 ॥ आगमे- बृहत्त्वं स्निग्धताच्छत्वं शङ्खस्येति गुण-त्रयम् ॥ Hbhv_6.149 ॥ आवर्त-भङ्ग-दोषस् तु हेम-योगान् न जायते । नालिकायां स्वभावेन यदि छिद्रं भवेन् नहि ॥ Hbhv_6.150 ॥ | इति। घण्टावाद्यं च नितरां स्नान-काले प्रशस्यते । यतो भगवतो विष्णोस् तत् सदा परमं प्रियम् ॥ Hbhv_6.151 ॥ आवाहनार्घ्ये धूपे च पुष्प-नैवेद्य-योजने । नित्यम् एतां प्रयुञ्जीत तन्-मन्त्रेणाभिमन्त्रिताम् ॥ Hbhv_6.152 ॥ तन्-मन्त्रः जय-ध्वनिं ततो मन्त्रमातः स्वाहेत्य् उदीर्य च । अभ्यर्च्य वादयन् घण्टां धूपं नीचैः प्रदापयेत् ॥ Hbhv_6.153 ॥ पूजा-कालं विनान्यत्र हितं नास्याः प्रचालनम् । न तया च विना कुर्यात् पूजनं सिद्धि-लालसः ॥ Hbhv_6.154 ॥ अथ घण्टा-माहात्म्यम् उक्तं च स्कान्दे श्री-ब्रह्म-नारद-संवादे- स्नानार्चन-क्रिया-काले घण्टा-नादं करोति यः । पुरतो वासुदेवस्य तस्य पुण्य-फलं शृणु ॥ Hbhv_6.155 ॥ वर्ष-कोटि-सहस्राणि वर्ष-कोटि-शतानि च । वसते देव-लोके तु अप्सरो-गण-सेवितः ॥ Hbhv_6.156 ॥ सर्व-वाद्य-मयी घण्टा केशवस्य सदा प्रिया । वादनाल् लभते पुण्यं यज्ञ-कोटि-समुद्भवम् ॥ Hbhv_6.157 ॥ वादित्र-निनदैस् तूर्य-गीत-मङ्गल-निस्वनैः । यः स्नापयति गोविन्दं जीवन्-मुक्तो भवेद् धि सः ॥ Hbhv_6.158 ॥ वादित्राणाम् अभावे तु पूजा-काले हि सर्वदा । घण्टा-शब्दो नरैः कार्यः सर्व-वाद्य-मयी यतः ॥ Hbhv_6.159 ॥ सर्व-वाद्य-मयी घण्टा देवदेवस्य वल्लभा । तस्मात् सर्व-प्रयत्नेन घण्टा-नादं तु कारयेत् ॥ Hbhv_6.160 ॥ मन्वन्तर-सहस्राणि मन्वन्तर-शतानि च । घण्टा-नादेन देवेशः प्रीतो भवति केशवः ॥ Hbhv_6.161 ॥ विष्णु-धर्मोत्तरे श्री-भगवत्-प्रह्लाद-संवादे- शृणु दैत्येन्द्र वक्ष्यामि घण्टा-माहात्म्यम् उत्तमम् । प्रह्लाद त्वत्-समो नास्ति मद्-भक्तो भुवन-त्रये ॥ Hbhv_6.162 ॥ मम नामाङ्किता घण्टा पुरतो मम तिष्ठति । अर्चिता वैष्णव-गृहे तत्र मां विद्धि दैत्यज ॥ Hbhv_6.163 ॥ वैनतेयाङ्कितां घण्टां सुदर्शन-युतां यदि । ममाग्रे स्थापयेद् यस् तु देहे तस्य वसाम्य् अहम् ॥ Hbhv_6.164 ॥ यस् तु वादयते घण्टा वैनतेयेन चिह्निताम् । धूपे नीराजनए स्नाने पूजा-काले विलेपने ॥ Hbhv_6.165 ॥ ममाग्रे प्रत्यहं वत्स प्रत्येकं लभते फलम् । ममायुतं गो-युतं च चान्द्रायण-शतोद्भवम् ॥ Hbhv_6.166 ॥ विधि-बाह्य-कृता पूजा सफला जायते नॄणाम् । घण्टा-नादेन तुस्टो ऽहं प्रयच्छामि स्वकं पदम् ॥ Hbhv_6.167 ॥ नागारि-चिह्निता घण्टा रथाङ्गेन समन्विता । वादनात् कुरुते नाशं जन्म-मृत्यु-भयस्य च ॥ Hbhv_6.168 ॥ गरुडेनाङ्क्तां घण्टां दृष्ट्वाहं प्रत्यहं सदा । प्रीतिं करोति दैत्येन्द्र लक्ष्मीं प्राप्य यथाधनः ॥ Hbhv_6.169 ॥ दृष्ट्वामृतं यथा देवाः प्रीतिं कुर्वन्त्य् अहर्निशम् । सुपर्णे च तथा प्रीतिं घण्टा-शिखर-संस्थिते ॥ Hbhv_6.170 ॥ स्व-करेण प्रकुर्वन्ति घण्टा-नादं स्व-भक्तितः । मदीयार्चन-काले तु फलं कोट्य्-ऐन्दवं कलौ ॥ Hbhv_6.171 ॥ अन्यत्र च- घण्टा-दण्डस्य शिखरे स-चक्रं स्थापयेत् तु यः । गरुडं वै प्रियं विष्णोः स्थापितं भुवन-त्रयम् ॥ Hbhv_6.172 ॥ स-चक्र- घण्टा-नादं तु मृत्यु-काले शृणोति यः । पाप-कोटि-युतस्यापि नश्यन्ति यम-किङ्कराः ॥ Hbhv_6.173 ॥ सर्वे दोषाः प्रलीयन्ते घण्टा-नादे कृते हरौ । देवतानां मुनीन्द्राणां पितॄणाम् उत्सवो भवेत् ॥ Hbhv_6.174 ॥ अभावे वैनतेयस्य चक्रस्यापि न संशयः । घण्टा-नादेन भक्तानां प्रसादं कुरुते हरिः ॥ Hbhv_6.175 ॥ गृहे यस्मिन् भवेन् नित्यं घण्टा नागारि-संयुता । न सर्पाणां भयं तत्र नाग्नि-विद्युत्-समुद्भवम् ॥ Hbhv_6.176 ॥ यस्य घण्टा गृहे नास्ति शङ्खश् च पुरतो हरेः । कथं भागवतं नाम गीयते तस्य देहिनः ॥ Hbhv_6.177 ॥ | इति। अतो भगवतः प्रीत्यै घण्टा श्री-गरुडान्विता । सङ्गृह्या वैष्णवैर् यत्नाच् चक्रेणोपरि मण्डिता ॥ Hbhv_6.178 ॥ स्नाने शङ्खादि-वाद्यां तु नाम-सङ्कीर्तनं हरेः । गीतं नृत्यं पुराणादि-पठनं च प्रशस्यते ॥ Hbhv_6.179 ॥ अथ स्नाने वाद्यादि-माहात्म्यम् स्कन्द-पुराणे- स्नान-काले तु कृष्णस्य शङ्खादीनां तु वादनम् । कुरुते ब्रह्म-लोके तु वसते ब्रह्म-वासरम् ॥ Hbhv_6.180 ॥ स्नान-काले तु सम्प्राप्ते कृष्णस्याग्रे तु नर्तनम् । गीतं चैव पुनात्य् अत्र ऋचोक्तं वदनेन हि ॥ Hbhv_6.181 ॥ तत्रैव श्री-ब्रह्म-नारद-संवादे- मृदङ्ग-वाद्येन युतं पणवेन समन्वितम् । अर्चनं वासुदेवस्य स-नृत्यं मोक्षदं नॄणाम् ॥ Hbhv_6.182 ॥ गीतं वाद्यं च नृत्यं च तथा पुस्तक-वाचनम् । पूजा-काले तु कृष्णस्य सर्वदा केशव-प्रियम् ॥ Hbhv_6.183 ॥ नृत्य-वाद्याद्य्-अभावे तु कुर्यात् पुस्तक-वाचनम् । पूजा-काले त्व् इदं पुत्र सर्वदा प्रीति-दायकम् ॥ Hbhv_6.184| पुस्तकस्याप्य् अभावे तु विष्णु-नाम-सहस्रकम् । स्तव-राजं मिनि-श्रेष्ठ गजेन्द्रस्य च मोक्षणम् ॥ Hbhv_6.185 ॥ पूजा-काले तु देवस्य गीता-स्तोत्रम् अनुस्मृतिः । पञ्च-staavà महा-भाग महा-प्रीति-करा हरेः ॥ Hbhv_6.186 ॥ विहाय गीत-वाद्यानि पूजा-काले सदा हरेः । पठनीयं महा-भक्त्या विष्णोर् नाम-सहस्रकम् ॥ Hbhv_6.187 ॥ द्वारका-माहात्म्ये- स्नान-काले तु कृष्णस्य जय-शब्दं करोति यः । कर-tìana-संयुक्तं गीतं नृत्यं प्रकुर्वते ॥ Hbhv_6.188 ॥ उन्मत्त-चेष्टां कुर्वाणो हसन् जल्पन् यथेच्छया । नोत्तान-शायी भवति मातुर् अङ्के नरेश्वर ॥ Hbhv_6.189 ॥ अथ सहस्र-नाम-माहात्म्यम् तत्रैव- स्नान-काले तु देवस्य पठेन् नाम-सहस्रकम् । प्रत्यक्सरं लभेत् पुण्यं कपिला-गो-शतोद्भवम् ॥ Hbhv_6.190 ॥ विष्णु-धर्मोत्तरे- कृत्वा नाम-सहस्रेण स्तुतिं तस्य महात्मनः । वियोगम् आप्नोति नरः सर्वानर्थैर् न संशयः ॥ Hbhv_6.191 ॥ स्कान्दे श्री-ब्रह्म-नारद-संवादे- विष्णोर् नाम-सहस्रं तु पूजा-काले पठन्ति ये । वेदानां चैव पुण्यानां फलम् आप्नोति मानवः ॥ Hbhv_6.192 ॥ श्लोकेनैकेन देवर्षे सहस्र-नामकस्य यत् । पठितेन फलं प्रोक्तं न तत् क्रतु-शतैर् अपि ॥ Hbhv_6.193 ॥ मन्त्र-हीनं क्रिया-हीनं यत् कृतं पूजनं हरेः । परिपूर्णं भवेत् सर्वं सहस्र-नाम-कीर्तनात् ॥ Hbhv_6.194 ॥ किं च- ज्ञानाज्ञान-कृतं पापं पठित्वा विष्णु-सन्निधौ । नाम्नां सहस्रं विष्णोस् तु प्रजहाति महा-रुजम् ॥ Hbhv_6.195 ॥ ब्रह्म-हत्यादि-पापानि काम-चार-कृतान्य् अपि । विलयं यान्ति वै नूनम् अन्य-पापे तु का कथा ॥ Hbhv_6.196 ॥ सिद्ध्यन्ति सर्व-कार्याणि मनसा चिन्तितानि च । यः पठेत् प्रातर् उत्थाय विष्णोर् नाम-सहस्रकम् ॥ Hbhv_6.197 ॥ तत्रैव श्री-कृष्णार्जुन-संवादे- अधीतास् तेन वै वेदाः सुराः सर्व-समर्चिताः । नाम्नां सहस्रं यो ऽधीते मुक्तिस् तस्य करे स्थिता ॥ Hbhv_6.198 ॥ कुर्वत् पाप-सहस्राणि भुञ्जानो ऽपि यतस् ततः । पठेन् नाम-सहस्रस् तु दुर्गन्धं न स पश्यति ॥ Hbhv_6.199 ॥ मुक्त्वा नाम-सहस्रस् तु नान्यो धर्मो ऽस्ति कश्चन । कलौ प्राप्ते गुडाकेश सत्यम् एतन् मयेरितम् ॥ Hbhv_6.200 ॥ यज्ञैर् दानैस् तपभिश् च स्तवैः प्रीतिर् न मेऽर्जुन । सन्तुष्टिस् तु न चान्येन विना नाम-सहस्रकम् ॥ Hbhv_6.201 ॥ स्तवं नाम-सहस्राख्यं ये न जानन्ति वै कलौ । भ्रमन्ति ते nar¸a लोके सर्व-धर्म-बहिष्कृताः ॥ Hbhv_6.202 ॥ स्तवं नाम-सहस्राख्यं लिखितं यस्य वेश्मनि । पूज्यते मम सान्निध्ये पूजां गृह्णामि तस्य वै ॥ Hbhv_6.203 ॥ यस्मिन् नाम-सहस्रं मे गृहे तिष्ठति सर्वदा । लिखितं पाण्डव-श्रेष्ठ तत्र नो विशते कलिः ॥ Hbhv_6.204 ॥ तस्मात् त्वम् अपि कौन्तेय मद्-भक्तो मन्-मना भव । पठन् नाम-सहस्रं मे सर्वान् कामान् अवाप्स्यसि ॥ Hbhv_6.205 ॥ अहम् आराधितः पूर्वं ब्रह्मणा लोक-कर्तृणा । ततो नाम-सहस्रं मे प्राप्तं लोक-हितं परम् ॥ Hbhv_6.206 ॥ नारदेन ततः पूर्वं प्राप्तं च परमेष्ठिनः । नारदेन ततः प्रोक्त-वृषीणाम् ऊर्ध्व-रेतसाम् ॥ Hbhv_6.207 ॥ ऋषिभिस् तु महाबाहो देवलोके प्रकाशितम् । मर्त्य-लोके मनुष्याणां व्यासेन paribhëitam ॥ Hbhv_6.208 // तपसोग्रेण महता शङ्करेण महात्मना । मत्-प्रसादाद् अनुप्राप्तं गुह्यानाम् उत्तमोत्तमम् ॥ Hbhv_6.209 ॥ दत्तं भवान्यै रुद्रेण नाम्नां मे हि सहस्रकम् । विश्रुतं त्रिषु लोकेषु मया ते परिकीर्तितम् ॥ Hbhv_6.210 ॥ अशेषार्तिहरं पार्थ मम नाम-सहस्रकम् । सद्यः प्रीति-करं पुण्यं सुराणाम् अमृतं यथा ॥ Hbhv_6.211 ॥ अष्टादश-पुराणानां सारेम् एतद् धनञ्जय । मयोद्धृत्य समाख्यातं तव नाम-सहस्रकम् ॥ Hbhv_6.212 ॥ सहस्र-नाम-माहात्म्यं देवो जानाति शङ्करः । सहस्र-नाम-माहात्म्यं यः पठेच् छृणुयाद् अपि । अपराध-सहस्रेण न स लिप्येत् कदाचन ॥ Hbhv_6.213 ॥ अथ श्री-भगवद्-गीता-माहात्म्यम् स्कान्दे अवन्ती-खण्डे श्री-व्यासोक्तौ - गीता सुगीता कर्तव्या किम् अन्यैः शास्त्र-विस्तरैः । या स्वयं पद्म-नाभस्य मुख-पद्माद् विनिःसृता ॥ Hbhv_6.214 ॥ सर्व-शास्त्र-मयी गीता सर्व-देव-मयी यतः । सर्व-धर्म-मयी यस्मात् तस्माद् एतां समभ्यसेत् ॥ Hbhv_6.215 ॥ शालग्राम-शिलाग्रे तु गीताध्यायं पठेत् तु यः । मन्वन्तर-सहस्राणि वसते ब्रह्मणः पुरे ॥ Hbhv_6.216 ॥ हत्वा हत्वा जगत् सर्वं मुषित्वा स-चराचरम् । पापैर् न लिप्यते चैव गीताध्यायी कथञ्चन ॥ Hbhv_6.217 ॥ तेनेष्टं क्रतुभिः सर्वैर् दत्तं तेन गवायुतम् । गीताम् अभ्यस्यता नित्यं तेनाप्तं पदम् अव्ययम् ॥ Hbhv_6.218 ॥ गीताध्यायं पठेद् यस् तु श्लोकं श्लोकार्धम् एव वा । भव-पाप-विनिर्मुक्तो याति विष्णोः परं पदम् ॥ Hbhv_6.219 ॥ यो नित्यं विश्व-रूपाख्यम् अध्यायं पठति द्विजः । विभूतिं देव-देवस्य तस्य पुण्यं वदाम्य् अहम् ॥ Hbhv_6.220 ॥ वेदैर् अधीतैर् यत् पुण्यं सेतिहासैः पुरातनैः । श्लोकेनैकेन तत् पुण्यं लभते नात्र संशयः ॥ Hbhv_6.221 ॥ आब्रह्म-स्तम्ब-पर्यन्तं जगत्-तृप्तिं करोति सः । विश्व-रूपं सदाध्यायं विभूतिं च पठेत् तु यः ॥ Hbhv_6.222 ॥ अहन्य् अहनि यो मर्त्यो गीताध्यायं पठेत् तु वै । द्वात्रिंशद्-अपराधांस् तु क्षमते तस्य केशवः ॥ Hbhv_6.223 ॥ लिखित्वा वैष्णवानां च गीता-शास्त्रं प्रयच्छति । दिने दिने च यजते हरिं चात्र न संशयः ॥ Hbhv_6.224 ॥ चतुर्णाम् एव वेदानां सारम् उद्धृत्य विष्णुना । त्रैलोक्यस्योपकाराय गीता-शास्त्रं प्रकाशितम् ॥ Hbhv_6.225 ॥ भारतामृत-सर्वस्वं विष्णोर् वक्त्राद् विनिःसृतम् । गीता-गङ्गोदकं पीत्वा पुनर् जन्म न विद्यते ॥ Hbhv_6.226 ॥ धर्मं चार्थं च कामं च मोक्षं चापीच्छता सदा । श्रोतव्या पठनीया च गीता कृष्ण-मुखोद्गता ॥ Hbhv_6.227 ॥ यो नरः पठते नित्यं गीता-शास्त्रं दिने दिने । विमुक्तः सर्व-पापेभ्यो याति विष्णोः परं पदम् ॥ Hbhv_6.228 ॥ अथ पुराण-पाठादि-माहात्म्यम् पाद्मे देवदूत-विकुण्डल-संवादे [पद्मप् 3.31.94-96] - विचारयन्ति ये शास्त्रं वेदाभ्यास-रताश् च ये । पुराणं संहितां ये च श्रावयन्ति पठन्ति च ॥ Hbhv_6.229 ॥ व्याकुर्वन्ति स्मृतिं ये च ये धर्म-प्रतिबोधकाः । वेदान्तेषु निषण्णा ये तैर् इयं जगती धृता ॥ Hbhv_6.230 ॥ तत्-तद्-अभ्यास-माहात्म्यैः सर्वे ते हत-किल्बिषाः । गच्छन्ति ब्रह्मणो लोकं यत्र मोहो न विद्यते ॥ Hbhv_6.231 ॥ तत्रैव श्री-शिवोमा-संवादे - अन्तं गतो ऽपि वेदानां सर्व-शास्त्रार्थ-वेद्य् अपि । पुंसो ऽश्रुत-पुराणस्य न सम्यग् गति-दर्शनम् ॥ Hbhv_6.232 ॥ वेदार्थाद् अधिकं मन्ये पुराणार्थं च भामिनि । पुराणम् अन्यथा कृत्वा तिर्यग्-योनिम् अवाप्नुयात् ॥ Hbhv_6.233 ॥ बृहन्-नारदीये च [णार्प् 1.1.57, ?, 60-61] - पुराणेष्व् अर्थ-वादत्वं ये वदन्ति नराधमाः । तैर् अर्जितानि पुण्यानि क्षयं यान्ति द्विजोत्तमाः ॥ Hbhv_6.234 ॥ पुराणेषु द्विज-श्रेष्ठाः सर्व-धर्म-प्रवक्तृषु । प्रवदन्त्य् अर्थ-वादत्वं ये ते नरक-भाजनाः ॥ Hbhv_6.235 ॥ अनायासेन यः पुण्यानीच्छतीह द्विजोत्तमाः । श्रोतव्यानि भक्त्या तेनैव पुराणानि न संशयः ॥ Hbhv_6.236 ॥ पुरार्जितानि पापानि नशम् आयान्ति तस्य वै । पुराण-श्रवणे बुद्धिस् तस्यैव भवति ध्रुवम् ॥ Hbhv_6.237 ॥ किं च - पुराणे वर्तमानेऽपि पाप-पाशेन यन्त्रितः । अनादृत्यान्य-गाथासु सक्त-बुद्धिः प्रवर्तते ॥ Hbhv_6.238 ॥ अथ वस्त्रार्पणम् स्नान-मुद्रां प्रदर्श्याथ शुद्ध-सूक्ष्माङ्ग-वाससा । शनैः संमार्ज्य गात्राणि दिव्ये वस्त्रे समर्पयेत् ॥ Hbhv_6.239 ॥ मध्य-देशीय-नेपथ्याद्य्-अनुसारेण भक्तितः । केऽप्य् अत्र कञ्चुकोस्णीषाद्य्-अम्बराण्य् अर्पयन्ति च ॥ Hbhv_6.240 ॥ तथा च मत्स्ये- तत्-तद्-देशीय-bhƫìhyÃæ तत्-तन्-मूर्तिं च कारयेत् ॥ Hbhv_6.241 ॥ एकादश-स्कन्धे [BhP 11.27.32] - अलङ्कुर्वीत स-प्रेम मद्-भक्तो मां यथोचितम् ॥ Hbhv_6.242 ॥ भविष्ये च- वासोभिः पूजयेद् विष्णुं य्न्य् एवात्म-प्रियाणि तु । तथान्यैश् च शुभिअर् दिव्यैर् अर्चयेच् च दुकूलैः ॥ Hbhv_6.243 ॥ वासांसि च विचित्राणि सारवन्ति शुचीनि च । धूपितानि हरेर् दद्यात् विकेशानि नवानि च ॥ Hbhv_6.244| // भूषयेद् बहुभिर् वस्त्रैर् विचित्रैः कञ्चुकादिभिः । भोगानन्तरम् एवेति बहूनां सम्मतं सताम् ॥ Hbhv_6.245 ॥ अथ श्रीमद्-अङ्ग-मार्जन-माहात्म्यम् द्वारका-माहात्म्ये- कृष्णं स्नानार्द्र-गात्रं तु वस्त्रेण परिमार्जति । तस्य लक्षार्जितस्यापि भवेत् पापस्य मार्जनम् ॥ Hbhv_6.246 ॥ अथ वस्त्रार्पण-माहात्म्यम् नारसिंहे- वस्त्राभ्याम् अच्युतं भक्त्या परिधाप्य विचित्रितम् । सोम-लोके वसित्वा तु विष्णु-लोके महीयते ॥ Hbhv_6.247 ॥ स्कान्दे श्री-शिवोमा-संवादे- वस्त्राणि सुपवित्राणि सारवन्ति मृदूनि च । रूपवन्ति हरेर् दत्त्वा सदशानि नवानि च ॥ Hbhv_6.248 ॥ यावद् वस्त्रस्य तन्तुना परिमाणं भवत्य् अथ । तावद् वर्ष-सहस्राणि विष्णु-लोके महीयते ॥ Hbhv_6.249 ॥ विष्णु-धर्मोत्तरे [3.341.176-178]- राङ्कवस्य प्रदानेन सर्वान् कानाम् अवाप्नुयात् |* कार्पासिकं वस्त्र-युगं यः प्रदद्याज् जनार्दने ॥ Hbhv_6.250 ॥ यावन्ति तस्य तन्तूनि हस्त-मात्र-मितानि तु । तावद् वर्ष-सहस्राणि विष्णु-लोके महीयते ॥ Hbhv_6.251 ॥ महार्घता यथा तस्य साधु-देशोद्भवो यथा । सूक्ष्मता च यथा विप्रास् तथा प्रोक्तं फलं महत् ॥ Hbhv_6.252 ॥ किं च तत्रैवान्यत्र [3.341.179-185]- शुक्ल-वस्त्र-प्रदानेन श्रियम् आप्नोत्य् अनुत्तमाम् । महा-रजन-रक्तेन सौभाग्यं महद् अश्नुते ॥ Hbhv_6.253 ॥ तथा कुङ्कुम-रक्तेन स्त्रीणां वल्लभतां व्रजेत् । नीली-रक्तं विना रक्तं शेष-रङ्गैर् द्विजोत्तमाः । दत्त्वा भवति धर्मात्मा सर्व-व्याधि-विवर्जितः ॥ Hbhv_6.254 ॥ कौशेयानि च वस्त्राणि सुमृदूनि लघूनि च । यः प्रयच्छति देवाय सो ऽश्वमेध-फलं लभेत् ॥ Hbhv_6.255 ॥ राङ्कवा मृग-लोम्याश् च कदल्याश् च तथा शुभा । यो दद्याद् देव-देवाय सो ऽश्वमेध-फलं लभेत् ॥ Hbhv_6.256 ॥ नाना-भक्ति-विचित्राणि चीरजानि नवानि च । दत्त्वा वासांसि शुभ्राणि राजसूय-फलं लभेत् ॥ Hbhv_6.257 ॥ द्वारका-माहात्म्ये च- नाना-देश-समुद्भूतैः सुवस्त्रैश् च सुकोमलैः । धूपयित्वा सुभक्त्या च प्रधापयति माधवम् । मन्वन्तराणि वसते तन्तु-संख्यं हरेर् गृहे ॥ Hbhv_6.258 ॥ अथ वस्त्रार्पणे निषिद्धम् विष्णु-धर्मोत्तरे- नीली-रक्तं तथा जीर्णं वस्त्रम् अन्य-धृतं तथा । देव-देवाय यो दद्यात् स तु पापैर् हि युज्यते ॥ Hbhv_6.259 ॥ अत्रापवादः तत्रैव- आविके पट्ट-वस्त्रे च नीली-रागो न दुष्यति ॥ Hbhv_6.260 ॥ अथ यज्ञोपवीतम् वस्त्रस्यार्पण-मुद्रां च प्रदर्श्य परिधाप्य तत् । उपवीतं समार्प्याथ तन्-मुद्रां च प्रदर्शयेत् ॥ Hbhv_6.261 ॥ अथोपवीतार्पण-माहात्म्यम् त्रिवृत् शुक्लं च पीतं च पट्ट-सूत्रादि-निर्मितम् । यज्ञोपवीतं गोविन्दे दत्त्वा वेदान्तगो भवेत् ॥ Hbhv_6.262 ॥ नन्दि-पुराणे- यज्ञोपवीत-दानेन सुरेभ्यो ब्राह्मणाय वा । भवेद् विद्वांश् चतुर्वेदी शुद्ध-धीर् नात्र संशयः ॥ Hbhv_6.263 ॥ अथ पाद्य-तिलकाचमनानि अथ पाद्यं निवेद्यादाव् ऊर्ध्व-पुण्ड्रं मनोहरम् । निर्माय भाले कृष्णस्य दद्याद् आचमनं ततः ॥ Hbhv_6.264 ॥ अथ भूषणम् ततो देवाय दिव्यानि भूषणानि निवेद्य च । परिधाप्य यथा-युक्तं तन्-मुद्रां च प्रदर्शयेत् ॥ Hbhv_6.265 ॥ अथ भूषणार्पण-माहात्म्यम् स्कान्दे शिवोमा-संवादे- मणि-मौक्तिक-संयुक्तं दत्त्वाभरणम् उत्तमम् । स्व-शक्त्या भूषणं दत्त्वा अग्निष्टोम-फलं लभेत् ॥ Hbhv_6.266 ॥ किं च-- गुञ्जा-मात्रं सुवर्णस्य यो दद्याद् विष्णु-मूर्धनि । इन्द्रस्य भवने तिष्ठेद् यावद् आहूत-सम्प्लवम् ॥ Hbhv_6.267 ॥ तस्माद् आभरणं देवि दातव्यं विष्णवे सदा । नारायणो भवेत् प्रीतो भक्त्या परमया मुभे ॥ Hbhv_6.268 ॥ नन्दि-पुराणे- अलङ्कारं तु यो दद्याद् विप्रायाथ सुराय वा । स गच्छेद् वारुणं लोकं नानाभरण-भूषितः । जातः पृथिव्यां काएन भवेद् द्वीप-पतिर् नृपः ॥ Hbhv_6.269 ॥ विष्णु-धर्मोत्तरे- कर्णाभरण-दानेन भवेच् छ्रुति-धरो नरः । अश्वमेधम् अवाप्नोति सौभाग्यं चापि विन्दति ॥ Hbhv_6.270 ॥ कर्णपूर-प्रदानेन श्रुतिं सर्वत्र विन्दति ॥ Hbhv_6.271 ॥ मूर्धाभरण-दानेन भूर् धन्यो भूतले भवेत् । चतुः-समुद्र-वलयां प्रशास्ति च वसुन्धराम् ॥ Hbhv_6.272 ॥ तत्रैव तृतीय-खण्डे- विभूषण-प्रदानेन मूर्धन्यो भूतले भवेत् । रम्याणि रत्न-चित्राणि सौर्वर्णानि द्विजोत्तमाः ॥ Hbhv_6.273 ॥ दत्त्वाभरण-जातानि राजसूय-फलं लभेत् । पादाङ्गुलीय-दानेन गुह्यकाधिपतिर् भवेत् ॥ Hbhv_6.274 ॥ पादाभरण-दानेन स्थानं सर्वत्र विन्दति ॥ Hbhv_6.275 ॥ श्रोणी-सूत्र-प्रदानेन महीं सागर-मेखलाम् । प्रशास्ति निहतामित्रो नात्र कार्या विचारणा ॥ Hbhv_6.276 ॥ सौभाग्यं महद् आप्नोति किङ्किणीं प्रददद् धरेः । हस्ताङ्गुलीय-दानेन परं सौभाग्यम् आप्नुयात् ॥ Hbhv_6.277 ॥ तथैवाङ्गद-दानेन राजा भवति भूतले । केयूर-दानाद् भवति शतुर्-पक्ष-क्षयङ्करः ॥ Hbhv_6.278 ॥ ग्रैवेयकाणि दत्त्वा च सर्व-शास्त्रार्थविद् भवेत् । नार्यश् च वशगास् तस्य भवति द्विज-पुङ्गवाः ॥ Hbhv_6.279 ॥ दत्त्वा प्रतिसरान् मुख्यान् न भूतैर् अभिभूयते ॥ Hbhv_6.280 ॥ किं च तत्रैव- कृत्रिमं च प्रदातव्यं तथैवाभरणं दिव्जाः । प्रतिरूप-कृतं दत्त्वा क्षिप्रं पुष्ट्या प्रयुज्यते ॥ Hbhv_6.281 ॥ पाद्मे- शङ्ख-चक्र-गदादीनि पादाद्य्-अवयवेषु च । सौवर्णाभरणं कृत्वा विष्णु-लोके महीयते ॥ Hbhv_6.282 ॥ नारसिंहे- सुवर्णाभरणैर् दिव्यैर् हार-केयूर-कुण्डलैः । मुकुटैः कटकाद्यैश् च यो विष्णुं पूजयेन् नरः ॥ Hbhv_6.283 ॥ सर्व-पाप-विनिर्मुक्तः सर्व-भूषण-भूषितः । इन्द्र-लोके वसेद् धीमान् यावद् इन्द्रश् चतुर्दश ॥ Hbhv_6.284 ॥ गरुड-पुराणे- यस्यार्चा तिष्ठते विष्णोर् हेम-भूषण-भूषिता । रत्नैर् मुक्ताविशेषेण अहन्य् अहनि वासव ॥ Hbhv_6.285 ॥ कल्प-कोटि-सहस्राणि तस्य वै भुवने हरेः । वासो भवति देवेन्द्र कथितं ब्रह्मणा मम ॥ Hbhv_6.286 ॥ यः पश्यति नरः कृष्णं हेम-भूषण-भूषितम् । सकृद् भक्त्या कलौ शक्र पुनात्य् आसप्तमं कुलम् ॥ Hbhv_6.287 ॥ | इति। बहुलं भूषणं भोगात् पश्चाद् एवानुलेपनम् । पुष्पं चेच्छन्ति सन्तो ऽनुलेपनार्चानुभूषणम् ॥ Hbhv_6.288 ॥ सम्प्रार्थ्याथ प्रभुं प्राग्वत् निवेद्य शुचि-पादुके । वाद्य-गीतातपत्रान्यैः पूजा-स्थानं पुनर् नयेत् ॥ Hbhv_6.289 ॥ प्राग्वद् दत्त्वासनादीनि गन्धं तन्-मुद्रयार्पयेत् । शङ्खे निधाय तुलसी-दलेनैवाथ चन्दनम् ॥ Hbhv_6.290 ॥ अथ गन्धः आगमे- चन्दनागुरु-कर्पूर-पङ्कं गन्धम् इहोच्यते ॥ Hbhv_6.291 ॥ गारुडे- कस्तूरिकाया द्वौ भागौ चत्वारश् चन्दनस्य तु । कुङ्कुमस्य त्रयश् चैकः शशिनः स्याच् चतुःसमम् ॥ Hbhv_6.292 ॥ कर्पूरं चन्दनं दर्पः कुङ्कुमं च चतुःसम । सर्वं गन्धम् इति प्रोक्तं समस्त-सुर-वल्लभम् ॥ Hbhv_6.293 ॥ वाराहे- कर्पूरं कुङ्कुमश् चैव वरं तगरम् एव च । रस्यं च चन्दनं चैव अगुरुं गुग्गुलं तथा । एतैर् विलेपनं दद्यात् शुभं चारु विचक्षणः ॥ Hbhv_6.294 ॥ विष्णु-धर्मोत्तराग्नि-पुराणयोः- सुगन्धैश् च मुरामांसी-कर्पूरागुरु-चन्दनैः । तथान्यैश् च शुभैर् द्रव्यैर् अर्चयेज् जगती-पतिम् ॥ Hbhv_6.295 ॥ वशिष्ठ-संहितायाम्- कर्पूरागुरु-मिश्रेण चन्दनेनानुलेपयेत् । मृग-दर्पं विशेषेण अभीष्टं चक्र-पाणिनः ॥ Hbhv_6.296 ॥ स्कान्दे श्री-ब्रह्म-नारद-संवादे- गन्धेभ्यश् चन्दनं पुण्यं चन्दनाद् अगुरुर् वरः । कृष्णागुरुस् ततः श्रेष्ठः कुङ्कुमं तु ततो ऽधिकम् ॥ Hbhv_6.297 ॥ विष्णु-धर्मोत्तरे- न दातव्यं द्विज-श्रेष्ठ अतो ऽन्यद् अनुलेपनम् । अनुलेपन-मुख्यं तु चन्दनं परिकीर्तितम् ॥ Hbhv_6.298 ॥ नारदीये- यथा विष्णोः सदाभीष्टं नैवेद्यं शालि-सम्भवम् । शुकेनोक्तं पुराणे च तथा तुलसि-चन्दनम् ॥ Hbhv_6.299 ॥ अगस्त्य-संहितायां च- संघृष्य तुलसी-këÂhaæ यो दद्याद् राम-मूर्धनि । कर्पूरागुरु-कस्तूरी-कुङ्कुमं न च तत्-समम् ॥ Hbhv_6.300 ॥ अथानुलेपन-माहात्म्यम् स्कान्दे ब्रह्म-नारद-संवादे शङ्ख-माहात्म्ये- विलेपयन्ति देवेशं शङ्खे कृत्वा तु चन्दनम् । परमात्मा परां प्रीतिं करोति शत्वार्षिकीम् ॥ Hbhv_6.301 ॥ गारुडे- तुलसी-दल-लग्नेन चन्दनेन जनार्दनम् । विलेपयन्ति यो नित्यं लभते vächitaæ फलम् ॥ Hbhv_6.302 ॥ नारसिंहे- कुङ्कुमागुरु-श्रीखण्ड-कर्दमैर् अच्युताकृतिम् । विलिप्य भक्त्या राजेन्द्र कल्प-कोटिं वसेद् दिवि ॥ Hbhv_6.303 ॥ विष्णु-धर्मोत्तराग्नि-पुराणयोः- चन्दनागुरु-कर्पूर-कुङ्कुमोशीर-पद्मकैः । अनुलिप्तो हरिर् भक्त्या वरान् भोगान् प्रयच्छति ॥ Hbhv_6.304 ॥ कालेयकं तुरुष्कं च रक्त-चन्दनम् उत्तमम् ॥ Hbhv_6.305 ॥ नृणां भवन्ति दत्तानि पुण्यानि पुरुषोत्तम ॥ Hbhv_6.306 ॥ विष्णु-धर्मोत्तरे- चन्दनेनानुलेप्यैनं चन्द्र-लोक अवाप्नुयात् । शारीरैर् मानसैर् दुःखैस् तथैव च विमुच्यते ॥ Hbhv_6.307 ॥ कुङ्कुमेनानुलेप्यैनं सूर्य-लोके महीयते । सौभाग्यम् उत्तमं लोके तथा प्राप्नोति मानवः ॥ Hbhv_6.308 ॥ कर्पूरेणानुल्पियैनं वारुणं लोकम् आप्नुयात् । शारीरैर् मानसैर् दुःखैस् तथैव च विमुच्यते ॥ Hbhv_6.309 ॥ दत्त्वा मृगमदं मुख्यं यशसा च विराजते । दत्त्वा जात-फल-क्षोदं क्रिया-साफल्यम् अश्नुते ॥ Hbhv_6.310 ॥ रम्येणागुरु-सारेण अनुलिप्य जनार्दनम् । सौभाग्यम् अतुलं लोके बलं प्राप्नोति चोत्तमम् ॥ Hbhv_6.311 ॥ तथा बकुल-निर्यासैर् अग्निष्टोम-फलं लभेत् । बकुलागुरु-मिश्रेण चन्दनेन सुगन्धिना । समालिप्य जगन्नाथं पुण्डरीक-फलं लभेत् ॥ Hbhv_6.312 ॥ एकीकृत्य तु सर्वाणि समालिप्य जनार्दनम् । अश्वमेधस्य मुख्यस्य फलं प्राप्नोत्य् असंशयम् ॥ Hbhv_6.313 ॥ यो ऽनुलिम्पेत देवेशं कीर्तितैर् अनुलेपनैः । पार्थिवाद्यानि यावन्ति परमाणूनि तत्र वै ॥ Hbhv_6.314 ॥ तावद् अब्दानि लोकेषु कामचारी भवत्य् असौ । केश-सौगन्ध्य-जननं कृत्वा मृगमदं नरः ॥ Hbhv_6.315 ॥ सर्व-काम-समृद्धस्य यज्ञस्य फलम् अश्नुते ॥ Hbhv_6.316 ॥ यः प्रयच्छति गन्धानि गन्ध-युक्ती-कृतानि च । गन्धर्वत्वं ध्रुवं तस्य सौभाग्यं तथोत्तमम् ॥ Hbhv_6.317 ॥ अथ श्री-तुलसी-këÂha-चन्दन-माहात्म्यम् गारुडे श्री-नारद-धुन्धुमार-नृप-संवादे- यो ददाति हरेर् नित्यं तुलसी-këÂha-चन्दनम् । युगानि वसते स्वर्गे ह्य् अनन्तानि नरोत्तम ॥ Hbhv_6.318 ॥ महा-विष्णौ कलौ भक्त्या दत्त्वा तुलसी-चन्दनम् । यो ऽर्चयेन् मालती-पुष्पैर् न भूय-स्तनपो भवेत् ॥ Hbhv_6.319 ॥ तुलसी-këÂha-सम्भूतं चन्दनम् यच्छतो हरेः । निर्दहेत् पातकं सर्वं पूर्व-जन्म-शतैः कृतम् ॥ Hbhv_6.320 ॥ सर्वेषाम् अपि देवानां तुलसी-këÂha-चन्दनम् । पितॄणां च विशेषेण सदाभीष्टं हरेर् यथा ॥ Hbhv_6.321 ॥ मृत्यु-काले तु सम्प्राप्ते तुलसी-këÂha-चन्दनम् । भवते यस्य देहे तु हरिर् भूत्वा हरिं व्रजेत् ॥ Hbhv_6.322 ॥ तावन् मलय-जं विष्णोर् भाति कृष्णागुरुर् नृप । यावन् न दृश्यते पुण्यं तुलसी-këÂha-चन्दनम् ॥ Hbhv_6.323 ॥ तावत् कस्तूरिकामोदः कर्पूरस्य सुगन्धिना । यावन् न दीयते विष्णोस् तुलसी-këÂha-चन्दनम् ॥ Hbhv_6.324 ॥ कलौ यच्छन्ति ये विष्णौ तुलसी-këÂha-चन्दनम् । धुन्धुमार न वै मर्त्याः पुनर् आयान्ति ते भुवि ॥ Hbhv_6.325 ॥ यो हि भागवतो भूत्वा कलौ तुलसी-चन्दनम् । नार्पयति सदा विष्णोर् न स भागवतो नरः ॥ Hbhv_6.326 ॥ प्रह्लाद-संहितायां- न तेन सदृशो लोके वैष्णवो विद्यते भुवि । यः प्रयच्छति कृष्णाय तुलसी-këÂha-चन्दनम् ॥ Hbhv_6.327 ॥ तुलसी-दारु-जातेन चन्दनेन कलौ नरः । विलिप्य भक्तितो विष्णुं रमते सन्निधौ हरेः ॥ Hbhv_6.328| // तुलसी-këÂha-जातेन चन्दनेन विलेपनम् । यः कुर्याद् विष्णु-तोषाय कपिलागो-फलं लभेत् ॥ Hbhv_6.329 ॥ तुलसी-këÂha-सम्भूतं चन्दनं यस् तु सेवते । मृत्यु-काले विशेषेण कृत-पापो ऽपि मुच्यते ॥ Hbhv_6.330 ॥ यो ददाति पितॄणां तु तुलसी-këÂha-चन्दनम् । तेषां स कुरुते तृप्तिं श्राद्धे वै शतवार्षिकीम् ॥ Hbhv_6.331 ॥ विष्णु-धर्मोत्तरे च- तुलसी-चन्दनाक्ताङ्गः कुरुते कृष्ण-पूजनम् । पूजनेन दिनैकेन लभते शत-वार्षिकीम् ॥ Hbhv_6.332 ॥ विलेपनार्थं कृष्णस्य तुलसी-këÂha-चन्दनम् । मन्दिरे वसते यस्य तस्य पुण्य-फलं शृणु ॥ Hbhv_6.333 ॥ तिल-prasthëÂakaæ दत्त्वा यत् पुण्यं चोत्तरायणे । तत् तुल्यं जायते पुण्यं प्रसादाच् चक्र-पाणिनः ॥ Hbhv_6.334 ॥ | इति। देयं मलयजाभावे शीतलत्वात् कदम्बजम् । यथा किञ्चित् सुगन्धित्वाच् चन्दनं देव-दारुजम् ॥ Hbhv_6.335 ॥ गारुडे- हरेर् मलयजं श्रेष्ठम् अभावे देवदारुजम् ॥ Hbhv_6.336 ॥ अथानुलेपे निषिद्धानि विष्णु-धर्मोत्तरे- दारिद्र्यं पद्मकं कुर्याद् अस्वास्थ्यं रक्त-चन्दनम् । उशीरं चित्त-विभ्रंशम् अन्ये कुर्युर् उपद्रवम् ॥ Hbhv_6.337 ॥ | इति। पद्मकादि न दातव्यम् ऐहिकं हीच्छता सुखम् । मुख्यालाभे तु तत् सर्वं दातव्यं भगवत्-परैः ॥ Hbhv_6.338 ॥ ततो भगवतः कुर्याद् अनुलेपाद् अनन्तरम् । विद्वान् विचित्रैर् व्यजनैश् चामरैर् अपि वीजनम् ॥ Hbhv_6.339 ॥ वीजन-माहात्म्यं च विष्णु-धर्मोत्तरे- अनुलिप्य जगन्नाथं ताल-वृन्तेन वीजयेत् । वायु-लोकम् अवाप्नोति पुरुषस् तेन कर्मणा ॥ Hbhv_6.340 ॥ चामरैर् वीजयेद् यस् तु देवदेवं जनार्दनम् । तिल-प्रस्थ-प्रदानस्य फलम् आप्नोत्य् असंशयम् ॥ Hbhv_6.341 ॥ व्यजनेनाथ वस्त्रेण सुभक्त्या मातरिश्वन । देवदेवस्य राजेन्द्र कुरुते ताप-वारणम् ॥ Hbhv_6.342 ॥ तत्-कुले यम-लोके तु शमते नारको दरः । वायु-लोकान् महीपाल न च्युतिर् विद्यते पुनः ॥ Hbhv_6.343 ॥ चलच्-चामर-वातेन कृष्णं सन्तोषयेन् नरः ॥ Hbhv_6.344 ॥ तस्योत्तमाङ्गं देवेश स्तुवते स्व-मुखेन वै । उष्ण-काले त्व् इदं ज्ञेयं यत् सन्तः पौष-माघयोः । शीतलत्वान् मलयजम् अपि नैवार्पयन्ति हि ॥ Hbhv_6.345 ॥ तथा चोक्तम्- न शीते शीतलं देयम् ॥ Hbhv_6.346 ॥ | इति। इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे स्नापनिको नाम षष्ठो विलासः । ************************************************************************* 8. प्रतरर्चसमपन-विलस अष्टम-विलासः प्रातर्-अर्चा-समापनः श्री-चैतन्य-प्रभुं वन्दे यत्-पादाश्रय-वीर्यतः । संगृह्णात्य् आकरव्राताद् रङ्को रत्नावलीमयम् ॥ Hbhv_8.1 ॥ अथ धूपनं ततश् च धूपम् उत्सृज्य नीचैस् तन्-मुद्रयार्पयेत् । कृष्णं सङ्कीर्तयन् घण्टम् वाम-हस्तेन वादयन् ॥ Hbhv_8.2 ॥ तथा च बह्व्-ऋच-परिशिष्टे -- धूपस्य विजने चैव धूपेनाङ्ग-विधूपने । नीराजनेषु सर्वेषु विष्णोर् नामानि कीर्तयेत् ॥ Hbhv_8.3 ॥ जय-घोषं प्रकुर्वीत कारुण्यं चाभिकीर्तयेत् । तथा मङ्गल-घोषं च जगद्-बीजस्य च स्तुतिम् ॥ Hbhv_8.4 ॥ अन्यत्र च -- ततः समर्पयेद् धूपं घण्ट-वाद्य-जय-स्वनैः । धूप-स्थानं समभ्यर्च्य तर्जन्या वामया हरेः ॥ Hbhv_8.5 ॥ तत्र मन्त्रः -- वनस्पति-रसोत्पन्नो gandhìhyo गन्ध उत्तमः । अघ्रेयः सर्व-देवानां धूपो ऽयं प्रतिगृह्यतम् ॥ Hbhv_8.6 ॥ अथ धूपः वामन-पुराणे - रुहिकाख्यं कणो दारु-सिह्लकं चागुरुः सिता । शङ्खो जाति-फलं श्रीशे धूपानि स्युः प्रियाणि वै ॥ Hbhv_8.7 ॥ मूलागमे स-गुग्गुल्व्-अगुरु-शीर-सिताज्य-मधु-चन्दनैः । साराङ्गार-विनिक्षिप्तैः कल्पयेद् धूपम् उत्तमम् ॥ Hbhv_8.8 ॥ विष्णु-धर्मोत्तरे च -- तथैव शुभ-गन्धा ये धूपस् ते जगतः पतेः । वासुदेवस्य धर्म-ज्ञैर् निवेद्य दानवेश्वर ॥ Hbhv_8.9 ॥ अथ धूपेषु निषिद्धं न धूपर्थे जीव-जतम् ॥ Hbhv_8.10 ॥ तत्रैवापवादः विना मृगमदं धूपे जीव-जातं विवर्जयेत् ॥ Hbhv_8.11 ॥ कालिका-पुराणे -- न यक्ष-धूपं वितरेन् मधवय कदचन ॥ Hbhv_8.12 ॥ अग्नि-पुराणे - न सल्लकिजं न तृणम् न शल्क-रस-सम्भ्र्तं धूपम् । प्रत्यङ्ग-निर्मुक्तम् दद्यात् कृष्णाय बुद्धिमान् ॥ Hbhv_8.13 ॥ अथ धूपन-माहात्म्यम् नारसिंहे श्री-मर्कन्देय-सतनिक-सम्वदे महिषाख्यं गुग्गुलुं च आज्य-युक्तं स-शर्करम् । धूपं ददाति रजेन्द्र नरसिंहस्य भक्तिमान् ॥ Hbhv_8.14 ॥ स धूपितः सर्व-दिक्षु सर्व-पाप-विवर्जितः । अप्सरो-गण-युक्तेन विमानेन विराजता । वायु-लोकं समासाद्य विष्णु-लोके महीयते ॥ Hbhv_8.15 ॥ स्कान्दे - ये कृष्ण-गुरुणा कृष्णं धूपयन्ति कलौ नराः । स-कर्पूरेण राजेन्द्र कृष्ण-तुल्या भवन्ति ते ॥ Hbhv_8.16 ॥ साज्येन वै गुग्गुलुना सु-धूपेन जनार्दनम् । धूपयित्वा नरो याति पदं तस्य सदा-शिवं ॥ Hbhv_8.17 ॥ अगुरुं तु स-कर्पूर-दिव्य-चन्दन-सौरभम् । दत्त्वा नित्यं हरेर् भक्त्या कुलानां तारयेच् छतम् ॥ Hbhv_8.18 ॥ विष्णु-धर्मोत्तर-त्र्तिय-खण्डे - धूपनम् उत्तमं तद्वत् सर्व-कम-फल-प्रदम् । धूपं तुरुष्ककं दत्त्वा वह्निस्तोम-फलं लभेत् ॥ Hbhv_8.19 ॥ दत्त्वा तु कृत्रिमं मुख्यं सर्व-कामान् अवाप्नुयात् । गन्ध-युक्त-कृतं दत्त्वा यज्ञ-गोसवं आप्नुयात् ॥ Hbhv_8.20 ॥ दत्त्वा कर्पूर-निर्यासं वाजिमेध-फलं लभेत् । वसन्ते गुग्गुलं दत्त्वा वह्निस्तोमं अवाप्नुयात् ॥ Hbhv_8.21 ॥ ग्रीष्मे चन्दन-सारेण राजसूय-फलं लभेत् । तुरुष्कस्य प्रदानेन प्रवृष्य् उत्तमतां लभेत् ॥ Hbhv_8.22 ॥ कर्पूर-दानाच् छरदि राजसूयं अवाप्नुयात् ॥ Hbhv_8.23 ॥ हेमन्ते म्र्ग-दर्पेण वाजिमेध-फलं लभेत् । शिशिरे ऽगुरु-सरेन सर्व-मेध-फलं लभेत् ॥ Hbhv_8.24 ॥ पदम् उत्तमं आप्नोति धूप-दः पुष्टिम् अश्नुते । धूप-लेख यथाइवोर्ध्वम् नित्यं एव प्रसर्पति । तथाइवोर्ध्व-गतो नित्यं धूप-दानाद् भवेन् नरः ॥ Hbhv_8.25 ॥ प्रह्लाद-संहितायां च यो ददाति हरेर् धूपम् तुलसी-këÂha-वह्निना । शत-क्रतु-समं पुण्यं गो ऽयुतं लभते फलं ॥ Hbhv_8.26 ॥ इति । धूपयेच् च तथा सम्यक् श्रीमद्-भगवद्-आलयं । धूप-शेषं ततो भक्त्या स्वयं सेवेत वैष्णवः ॥ Hbhv_8.27 ॥ तथा च ब्राह्मे अम्बरिसं प्रति गौतम-प्रश्ने -- धूप-शेषं तु कृष्णस्य भक्त्या भजसि भूपते । कृत्वा चारात्रिकं विष्णोः स्व-मूर्ध्ना वन्दसे नृप ॥ Hbhv_8.28 ॥ अथ श्री-भगवद्-अलय-धूपन-माहात्म्यं कृष्णागुरु-समुत्थेन धूपेन श्रीधरालयम् । धूपयेद् वैष्णवो यस् तु स मुक्तो नरकार्णवत् ॥ Hbhv_8.29 ॥ धूप-शेष-सेवन-माहात्म्यम् पाद्मे श्री-गौतमाम्बरीष-संवादे - तीर्थ-कोटि-शतैर् धौतो यथा भवति निर्मलः । करोति निर्मलं देहं धूप-शेषस् तथा हरेः ॥ Hbhv_8.30 ॥ न भयं विद्यते तस्य भौमं दिव्यं रासातलम् । कृष्ण-धूपावशेषेन यस्याङ्गं परिवासितम् ॥ Hbhv_8.31 ॥ नापदो विपदस् तस्य भवन्ति खलु देहिनः । हरेर् दत्तावशेषेन धूपयेद् यस् तनुं सदा ॥ Hbhv_8.32 ॥ नासौख्यं न भयं दुःखं नाधिजं नैव रोगजम् । यः सेवयेद् धूप-शेषं विष्णोर् अद्भुत-कर्मणः ॥ Hbhv_8.33 ॥ क्रूर-सत्त्व-भयं नैव न च चौर-भयं क्वचित् । सेवयित्वा हरेर् धूपं निर्माल्यं पदयोर् जलम् ॥ Hbhv_8.34 ॥ हरि-भक्ति-सुधोदये च- आघ्राणं यद् धरेर् दत्तं धूपोच्छिष्टस्य सर्वतः । तद्-भव-व्याल-दष्टानां भवेत् कर्म-विषापहं ॥ Hbhv_8.35 ॥ इति । दर्शनाद् अपि धूपस्य धूप-दानादि-जं फलम् । सर्वं अन्येऽपि विन्दन्ति तच् चाग्रे व्यतिं एष्यति ॥ Hbhv_8.36 ॥ अथ दीपनं तथैट दीपम् उत्सृज्य प्राग्वद् घण्टं च वादयन् । पदाब्जाद् अदृग्-अब्जान्तं मुद्रयोच्चैः प्रदीपयेत् ॥ Hbhv_8.37 ॥ तत्र मन्त्रः गौतमीये- सु-प्रकाशो महा-तेजः सर्वतस् तिमिरापहः । स-बाह्याभ्यन्तर-ज्योतिर् दीपो ऽयं प्रतिगृह्यताम् ॥ Hbhv_8.38 ॥ अथ दीपः दीपं प्रज्वलयेत् शक्तौ कर्पूरेन घृतेन वा । गव्येन तत्रासामार्थ्ये तैलेनापि सु-गन्धिना ॥ Hbhv_8.39 ॥ तथा च नारदीय-कल्पे- स-घृतं गुग्गुलं धूपं दीपं गो-घृत-दीपितम् । समस्त-परिवाराय हरये श्रद्धयार्पयेत् ॥ Hbhv_8.40 ॥ भविष्योत्तरे- घृतेन दीपो दातव्यो राजन् तैलेन वा पुनः ॥ Hbhv_8.41 ॥ महाभारते च- हविषा प्रथमः कल्पो द्वितीयश् चौषधोरसैः ॥ Hbhv_8.42 ॥ अथ दीपे निषिद्धं भविष्योत्तरे- वसा-मज्जादिभिर् दीपो न तु देयः कदाचन ॥ Hbhv_8.43 ॥ महाभारते- वसा-मज्जास्थि-निर्यासैर् न कार्यः पुष्टिं इच्छत ॥ Hbhv_8.44 ॥ विष्णु-धर्मोत्तरे तृतीय-खण्डे- नील-रक्त-दशं दीपं प्रयत्नेन विवर्जयेत् ॥ Hbhv_8.45 ॥ कालिका-पुराणे- दीप-वृक्षश् च कर्तव्यस् तैजासाद्यैश् च भैरव । वृक्षेषु दीपो दातव्यो न तु भूमौ कदाचन ॥ Hbhv_8.46 ॥ अथ दीप-माहात्म्यं स्कान्दे ब्रह्म-नारद-संवादे- प्रज्वाल्य देव-देवस्य कर्पूरेन च दीपकम् । अश्वमेधं अवाप्नोति कुलं चैव समुद्धरेत् ॥ Hbhv_8.47 ॥ अत्रैवान्यत्र च- यो ददाति मही-पाल कृष्णस्याग्रे तु दीपकम् । पातकं तु समुत्सृज्य ज्योती-रूपं लभेत् फलम् ॥ Hbhv_8.48 ॥ वाराहे- दीपं ददाति यो देवि मद्-भक्त्या तु व्यवस्थितः । नात्रान्धत्वं भवेत् तस्य सप्त-जन्मनि सुन्दरि ॥ Hbhv_8.49 ॥ यस् तु दद्यात् प्रदीपं मे सर्वतः स्रद्धयान्वितः । स्वयम्-प्रभेषु देशेषु तस्योत्पत्तिर् विधीयते ॥ Hbhv_8.50 ॥ हरि-भक्ति-सुधोदये- दत्तं स्व-ज्योतिषे ज्योतिर् यद् विस्तारयति प्रभाम् । तद्वद् धर्यति सज्-ज्योतिर् दातुः पापतमो ऽपहं ॥ Hbhv_8.51 ॥ नारसिंहे- घृतेन वाथ तैलेन दीपं प्रज्वलयेन् नरः । विष्णवे विधिवद् भक्त्या तस्य पुण्य-फलं शृणु ॥ Hbhv_8.52 ॥ विहाय पापं सकलं सहस्रादित्य-स-प्रभः । ज्योतिष्मता विमानेन विष्णु-लोके महीयते ॥ Hbhv_8.53 ॥ प्रह्लाद-संहितायां च तुलसी-पवकेनैव दीपं यः कुरुते हरेः । दीप-लक्ष-सहस्राणां पुण्यं भवति दैत्यज ॥ Hbhv_8.54 ॥ इति । पश्चाद् दीपं च तं भक्त्या मूर्ध्ना वन्देत वैष्णवः । धूपस्येवेक्षणात् तस्य लभन्तेऽन्येऽपि तत् फलम् ॥ Hbhv_8.55 ॥ केचिच् चानेन दीपेन श्री-मूर्तेर् मूर्ध्नि वैष्णवः । नीराजनं इहेच्छन्ति महा-नीराजने यथा ॥ Hbhv_8.56 ॥ तथा च रामार्चन-चन्द्रिकायां धूपानन्तरं दीप-प्रसङ्गे- आरात्रिकं तु विषम-बहु-वर्ति-समन्वितम् । अभ्यर्च्य रामचन्द्राय वाम-मध्यम् अथार्पयेत् ॥ Hbhv_8.57 ॥ नमो दीपेश्वरायेति दद्यात् pu«päjaliæ ततः । अवधूप्याभ्यर्च्य वाद्यैर् मूर्ध्नि नीराजयेत् प्रभुम् ॥ Hbhv_8.58 ॥ इति । अत एवेष्यते तस्य कराभ्यां वन्दनं च तैः । नाम चारात्रिकेत्य् आदि वर्त्यो ऽपि बहुलाः समाः ॥ Hbhv_8.59 ॥ प्रसङ्गाल् लिख्यतेऽत्रैव श्रीमद्-भगवद्-आलये । दीप-दानस्य माहात्म्यं कार्त्तिकीयं च तद् विना ॥ Hbhv_8.60 ॥ अथ श्री-भगवद्-आलये दीप-प्रदान-माहात्म्यम् विष्णु-धर्मोत्तरे प्रथम-काण्डे [1.166.17ff, mixed उप्]- दीप-दानात् परं दानं न भूतं न भविष्यति । केशवायतने कृत्वा दीप-वृक्षा-मनोहरम् । अतीव भ्राजते लक्ष्म्या दिवम् आसाद्य सर्वतः ॥ Hbhv_8.61 ॥ दीप-मालां प्रयच्छन्ति ये नराः शार्ङ्गिणो गृहे । भवन्ति ते चन्द्र-समाः स्वर्गम् आसाद्य मानवाः ॥ Hbhv_8.62 ॥ दीपागारं नरः कृत्वा कूतागार-निभं शुभम् । केशवालयम् आसाद्य लोके भाति स शक्रवत् ॥ Hbhv_8.63 ॥ यथोज्ज्वलो भवेद् दीपः सम्प्रदातापि यादव । तथा नित्योज्ज्वलो लोके नाकपृष्ठे विराजते ॥ Hbhv_8.64 ॥ स-दीपे च यथा देसे चक्षूंसि फलवन्ति च । तथा दीपस्य दतरो भवन्ति स-फलेक्षनः ॥ Hbhv_8.65 ॥ एकादश्यां च द्वादश्यां प्रति-पक्षं तु यो नरः । दीपं ददाति कृष्णाय तस्य पुण्य-फलं शृणु ॥ Hbhv_8.66 ॥ सुवर्ण-मणि-muktìhyam मनोज्ञम् अति-सुन्दरम् । दीप-माला-कुलं दिव्यं विमानम् अधिरोहति ॥ Hbhv_8.67 ॥ पद्म-सुत्रोद्भवं वर्त्ति गन्ध-तैलेन दीपकान् । विरोगः सुभगश् चैव दत्त्वा भवति मानवः ॥ Hbhv_8.68 ॥ दीप-दनं महा-पुण्यम् अन्य-देवेष्व् अपि ध्रुवम् । किं पुनर् वासुदेवस्यानन्तस्य तु महात्मनः ॥ Hbhv_8.69 ॥ तत्रैव तृतीय-खण्डे- दीपं चक्षुः-प्रदं दद्यात् तथैवोर्ध्व-गति-प्रदम् । ऊर्ध्वं यथा दीप-शिखा दाता चोर्ध्व-गतिस् तथा ॥ Hbhv_8.70 ॥ यावद् अक्षि-निमेषाणि दीपो देवालये ज्वलेत् । तावद् वर्ष-सहस्राणि नाक-पृष्ठे महीयते ॥ Hbhv_8.71 ॥ ब्र्हन्-नारदीये वितिहोत्रं प्रति यज्ञध्वजस्य पूर्व-जन्म-वृत्त-कथने- प्रदीपः स्थापितस् तत्र सुरतार्थं द्विजोत्तम । तेनापि मम दुष्कर्म निह्शेषं क्षयम् अगतम् ॥ Hbhv_8.72 ॥ विष्णु-धर्मे च- विलीयते स्व-हस्ते तु स्व-तन्त्रे सति दीपकः । महा-फलो विष्णु-गृहे न दत्तो नरकाय सः ॥ Hbhv_8.73 ॥ नारदीये मोहिनीं प्रति श्री-रुक्माङ्गदोक्तौ- तिष्ठन्तु बहु-वित्तानि दानार्थं वर-वर्णिनि । हृदयायास-कर्तृणि दीप-दानाद् दिवं व्रजेत् ॥ Hbhv_8.74 ॥ तस्याप्य् अभावे सुभगे पर-दीप-प्रबोधनम् । कर्तव्यं भक्ति-भावेन सर्व-दानाधिकश् च यत् ॥ Hbhv_8.75 ॥ इति । सद कल-विशेषेऽपि भक्त्या भगवद्-आलये । महा-दीप-प्रदानस्य महिमाप्य् अत्र लिख्याते ॥ Hbhv_8.76 ॥ अथ महादीप-माहात्म्यम् विष्णु-धर्मोत्तरे प्रथम-खण्डे- महावर्त्तिः सदा देया भूमि-पाल महा-फला । कृष्ण-पक्षे विशेषेण तत्रापि स विशेषतः ॥ Hbhv_8.77 ॥ अमावस्या च निर्दिष्टा द्वादशी च महाफला । अश्व-युज्याम् अतीतायां कृष्ण-पक्षश् च यो भवेत् ॥ Hbhv_8.78 ॥ अमावस्या तदा पुण्या द्वादशी च विशेषतः । देवस्य दक्षिणे पार्श्वे देया तैल-तुला नृप ॥ Hbhv_8.79 ॥ palëÂaka-युतां राजन् वर्त्ति तत्र च दापयेत् । वाससा तु समग्रेण सोपवासो जितेन्द्रियः ॥ Hbhv_8.80 ॥ महावर्त्ति-द्वयम् इदं सकृद् दत्त्वा महामते । स्वर्-लोकं सु-चिरं भुक्त्वा जायते भू-तले यदा ॥ Hbhv_8.81 ॥ तदा भवति लक्ष्मीवान् जय-द्रविण-सम्युतः । rëÂre च जायते स्वस्मिन् देशे च नगरे तथा ॥ Hbhv_8.82 ॥ कुले च राज-शार्दूल तत्र स्याद् दीपवत्-प्रभः । प्रत्युज्ज्वलश् च भवति युद्धेषु कलहेषु च ॥ Hbhv_8.83 ॥ ख्यातिं याति तथा लोके सद्-गुणानां च सद्-गुणैः । एकम् अप्य् अथ यो दद्याद् अभीष्टतमयोर् द्वयोः ॥ Hbhv_8.84 ॥ मनुष्ये सर्वम् आप्नोति यद् उक्तं ते महानघ । स्वर्गे तथात्वम् आप्नोति भोग-काले तु यादव ॥ Hbhv_8.85 ॥ समान्यस्य तु दीपस्य राजन् दानं महाफलम् । किं पुनर् महतो दीपस्यात्रेयत्त न विद्यते ॥ Hbhv_8.86 ॥ अथ सोन-मलिनदि-वस्त्र-वर्त्त्य दीप-दन-निसेधः शोणं वादरकं वस्त्रं जीर्णं मलिनम् एव च । उपभुक्तं न वा दद्यात् वर्त्तिकार्थं कदाचन ॥ Hbhv_8.87 ॥ इति । स्वयम् अन्येन वा दत्तं दीपान् न श्री-हरेर् हरेत् । निर्वापयेन् न हिंसाच् च शुभं इच्छन् कदाचन ॥ Hbhv_8.88 ॥ अथ दीप-निर्वापनादि-दोषः विष्णु-धर्मोत्तरे प्रथम-खण्डे- दत्त्वा दीपो न हर्तव्यस् तेन कर्म विजानता । निर्वापनं च दीपस्य हिंसनं च विगर्हितम् ॥ Hbhv_8.89 ॥ यः कुर्याद् धिंसनं तेन कर्मणा पुष्पितेक्षणः । दीप-हर्ता भवेद् अन्धः कणो निर्वाण-कृद् भवेत् ॥ Hbhv_8.90 ॥ विष्णु-धर्मे च नारकान् प्रति श्री-धर्मराजोक्तौ- युष्माभिर् यौवनोन्मादम् उदितैर् अविवेकिभिः । द्युतोद्योतय गोविन्द-गेहाद् दीपः पुरा हृतः ॥ Hbhv_8.91 ॥ तेनाद्य नरके घोरे क्षुत्-तृष्णा-paripŬitÃ÷ | भवन्ति पतितास् तीव्रे शीत-वात-विदारिताः ॥ Hbhv_8.92 ॥ तत्रैव श्री-पुलस्त्योक्तौ च- तस्माद् आयातने विष्णोर् दद्याद् दीपान् द्विजोत्तम । ताम्श् च दत्त्वा न हिंसेत न च तैल-वियोजितान् ॥ Hbhv_8.93 ॥ कुर्वीत दीप-हन्ता च मूको ऽन्धो जायते मृतः । अन्धे तमसि दुष्परे नरके पच्यते किल ॥ Hbhv_8.94 ॥ भूमौ दीप-दन-निसेधः कालिका-पुराणे- दीप-वृक्षश् च कर्तव्यस् तैजासाद्यैश् च भैरव । वृक्षेषु दीपो दातव्यो न तु भूमौ कदाचन ॥ Hbhv_8.95 ॥ अथ नैवेद्यं दत्त्वा pu«päjaliæ पीठं पद्यम् आचमनं तथा । कृत्वा पात्रेषु कृष्णायार्पयेद् भोज्यं यथा-विधि ॥ Hbhv_8.96 ॥ अथ नैवेद्यर्पन-विधिः अस्त्रं जप्त्वाम्बुना प्रोक्ष्य नैवेद्यं चक्र-मुद्रया । संरक्ष्य प्रोक्षयेद् वायु-बीज-जप्त-जलेन च ॥ Hbhv_8.97 ॥ तेन संशोष्य तद्-दोषम् अग्नि-बीजं च दक्षिणे । ध्यात्वा कर-तलेऽन्यत् तत् पृष्ठे संयोज्य दर्श्यते ॥ Hbhv_8.98 ॥ तद्-उत्थ-वह्निना तस्य शुष्क-दोषं हृदा दहेत् । ततः कर-तले सव्येऽमृत-बीजं विचिन्तयेत् ॥ Hbhv_8.99 ॥ तत्-पृष्ठे दक्षिणं पनि-तलं संयोज्य दर्शयेत् । तद्-उत्थया निवेद्यं तत् सिचेद् अमृत-धारया ॥ Hbhv_8.100 ॥ जलेन मूल-जप्तेन प्रोक्ष्य तच् चामृतात्मकम् । सर्वं विचिन्त्य संस्पृश्य मूलं vÃrëÂakaæ जपेत् ॥ Hbhv_8.101 ॥ अमृती-कृत्य तद् धेनु-मुद्रया सलिलादिभिः । तच् च कृष्णं च सम्पूज्य गृहित्वा kusumäjalim ॥ Hbhv_8.102 // श्री-कृष्णं प्रार्थ्य तद्-वक्त्रात् तेजो ध्यात्वा विनिर्गतम् । संयोज्य च निवेद्यैतत् पत्रं वामेन संस्पृशन् ॥ Hbhv_8.103 ॥ दक्षेण पाणिनादाय गन्ध-पुष्पान्वितं जलम् । स्वाहान्तं मूलम् उच्चार्य तज्-जलं विसृजेद् भुवि ॥ Hbhv_8.104 ॥ तत् पाणिभ्यां समुत्थाय निवेद्यं तुलसी-युतम् । patrìhyaæ तस्य मन्त्रेण भक्त्या भागवतेऽर्पयेत् ॥ Hbhv_8.105 ॥ निवेदन-मन्त्रश् चयं- निवेदयमि भवते जुसनेदं हविर् हरे ॥ Hbhv_8.106 ॥ इति । अमृतोपस्तरनम् असि स्वाहेत्य् उच्चारयन् हरेः । दत्त्वाथ विधिवद् वारि-गण्डूषं वाम-पाणिना । दर्शयेद् ग्रास-मुद्रां तु प्रफुल्लोत्पल-सन्निभम् ॥ Hbhv_8.107 ॥ प्राणादि-मुद्रा-हस्तेन दक्षिणेन तु दर्शयेत् । मन्त्रैश् चतुर्थी-स्वाहान्तैस् ताराद्यैस् तत्-तद्-आह्वयैः ॥ Hbhv_8.108 ॥ ततः स्पृशम्श् च करयोर् अङ्गुष्ठाभ्याम् अनामिके । प्रदर्शयेन् निवेद्यस्य मुद्रां तस्य मनुं जपन् ॥ Hbhv_8.109 ॥ मन्त्रश् चायं क्रम-दीपिकायाम् [4.62] -- नन्दजो ऽम्बुमनु-बिन्दु-युङ् नतिः पार्श्व-रा-मरुद्-अवात्मने नि च । रुद्ध-ङे-युत-निवेद्यम् आत्म-भूर् मास-पार्श्वम् अनिलस् तथाऽमि-युक् ॥ Hbhv_8.110 ॥ निवेद्यस्य मनुत्वेन स्वाभीष्टं मनुम् एव ते । एकान्तिनो जपन्तस् तु ग्रास-मुद्रां वितन्वते ॥ Hbhv_8.111 ॥ न च ध्यायन्ते ते कृष्ण-वक्त्रात् तेजो-विनिर्गमम् । मञ्जुल-व्यवहारेण भोजयन्ति हरिं मुदा ॥ Hbhv_8.112 ॥ अन्यत्र च- शाली-भक्तं सु-भक्तं शिशिर-कर-सितं पायसं पूप-सूपम् लेह्यं पेयं सु-चूष्यं सितम् अमृत-फलं घारिकाद्यं सुखाद्यम् । आज्यं प्राज्यं समिज्यं नयन-रुचि-करं वाजिकैल-मरीच- स्वादियः शाकराजि-परिकरम् अमृताहार-जोषं जुषस्व ॥ Hbhv_8.113 ॥ किं च-गरुड-पुराणे- नैवेद्यं परया भक्त्या घण्टाद्यैर् जय-निस्वनैः । नीराजनैश् च हरये दद्याद् दीपासनं बुधः ॥ Hbhv_8.114 ॥ अथ नैवेद्य-पत्राणि स्कान्दे श्री-ब्रह्म-नारद-संवादे- नैवेद्य-पात्रं वक्ष्यामि केशवस्य महात्मनः । हैरण्यं रजतं ताम्रं कंस्यं मृन्-मयम् एव च । पलाशं पद्म-पत्रं च पात्रं विष्णोर् अति-प्रियम् ॥ Hbhv_8.115 ॥ विष्णु-धर्मोत्तरे- पत्राणां तु प्रदानेन नरकं च न गच्छति ॥ Hbhv_8.116 ॥ पत्र-परिमनं देवी-पुराणे- षट्-त्रिंशद्-अङ्गुलं पात्रम् उत्तमं परिकीर्तितम् । मध्यमं च त्रिभागोनं कन्यसं द्वादशाङ्गुलम् । वस्व्-अङ्गुल-विहीनं तु न पात्रं कारयेत् क्वचित् ॥ Hbhv_8.117 ॥ अथ भोज्यनि एकादश-स्कन्दे (11.27.34)- गुड-पायस-सर्पींषि सष्कुल्यापूप-मोदकान् । संयाव-दधि-सूपाम्श् च नैवेद्यं सति कल्पयेत् ॥ Hbhv_8.118 ॥ किं च-(11.11.41)- यद् यद् इष्टतमं लोके यच् चाति-प्रियम् आत्मनः । तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते ॥ Hbhv_8.119 ॥ अष्टम-स्कान्दे- (8.16.52)- नैवेद्यं चाधि-गुणवद् दद्यात् पुरुष-तुष्टि-दम् ॥ Hbhv_8.120 ॥ बौधायन-स्मृतौ च- नाना-विधान्न-पानैश् च भक्षनाद्यैर् मनोहरैः । नैवेद्यं कल्पयेद् विष्णोस् तद्-अभावे च पायसं केवलं घृत-संयुक्तं ॥ Hbhv_8.121 ॥ वामन-पुराणे--- हविषा संस्कृता ये च यव-गोधूम-शलयः । तिल-मुद्गादयो mëà व्रीहयश् च प्रिया हरेः ॥ Hbhv_8.122 ॥ गारुडे- अन्नं चतुर्-विधं पुण्यम् guïìhyaæ चामृतोपमम् । निष्पण्णं स्व-गृहे यद् वा श्रद्धया कल्पयेद् धरेः ॥ Hbhv_8.123 ॥ भविष्ये- पुष्पं धूपं तथा दीपं नैवेद्यं सु-मनोहरम् । खण्ड-लड्डुक-श्री-वेस्त-कासाराशोक-वर्तिकाः ॥ Hbhv_8.124 ॥ स्वस्तिकोल्लसिक-दुग्ध-तिल-वेष्ट-किलाटिकाः । फलानि चैव पक्वानि नागरङ्गादिकानि च ॥ Hbhv_8.125 ॥ अन्यानि विधिना दत्त्वा भक्ष्याणि विविधानि च । एवम् आदिनि दापयेद् भक्तितो न्र्प ॥ Hbhv_8.126 ॥ वाराहे- यस् तु भागवतो देवि अन्नाद् येन तु प्रीणयेत् । प्रीणितस् तिष्ठतेऽसौ वा बहु-जन्मानि माधवि ॥ Hbhv_8.127 ॥ सर्व-व्रीहि-मयं गृह्यम् शुभं सर्व-रसान्वितम् । मन्त्रेण मे प्रदीयेत न किंचिद् अपि संस्पृशेत् ॥ Hbhv_8.128 ॥ इङ्गुदि-फल-बिल्वानि बदरामलकानि च । खर्जुराम्श् चासनाम्श् चैव मानवाम्श् च परूषकान् ॥ Hbhv_8.129 ॥ शालोड्डम्बरिकाम्श् चैव तथा प्लक्ष-फलानि च । पैप्पलं कण्टकीयं च तुम्बुरुं च प्रियङ्गुकम् ॥ Hbhv_8.130 ॥ मरीचं शिंश-पाकं च भल्लातकर-मर्दकम् । द्राक्षां च dìimaæ चैव पिण्ड-खर्जूरम् एव च ॥ Hbhv_8.131 ॥ सौवीरं केलिकं चैव तथा शुभ-फलानि च । पिण्डारक-फलं चैव पुन्नाग-फलम् एव च ॥ Hbhv_8.132 ॥ शमीं चैव कवीरं च खर्जूरक-महाफलम् । कुमुदस्य फलं चैव वहेडक-फलं तथा ॥ Hbhv_8.133 ॥ अजं कर्कोटकं चैव तथा तल-फलानि च । कदम्बः कौमुदं चैव द्वि-विधं स्थल-कञ्जयोः ॥ Hbhv_8.134 ॥ पिण्डिकण्डेति विख्यातं वंश-नीपं ततः परम् । मधु-कण्डेति विख्यातं माहिषं कण्डम् एव च ॥ Hbhv_8.135 ॥ कर-मर्दक-कन्दं च तथा निलोत्पलस्य च । मृणालं पौष्करं चैव शालूकस्य फलं तथा ॥ Hbhv_8.136 ॥ एते चान्ये च बहवः काण्ड-मूल-फलानि च । एतानि चोपयोज्यानि ये मया परिकल्पिताः ॥ Hbhv_8.137 ॥ मूलकस्य ततः शाकम् चिञ्च-शाकं तथैव च । शाकं चैव कलायस्य सर्षपस्य तथैव च ॥ Hbhv_8.138 ॥ वंसकस्य तु शाकं च शाकम् एव कलम्बिकम् । आर्द्रकस्य च शाकं वै पालङ्कं शाकम् एव च ॥ Hbhv_8.139 ॥ अम्बिलोडक-शाकं च काशं कौमारकं तथा । शुक-मण्डल-पत्रं च द्वाव् एव तरु-वानकौ ॥ Hbhv_8.140 ॥ चरस्य चैव शाकं च मधु-कोड्डुम्बरं तथा । एते चान्ये च बहवः शतशो ऽथ सहस्रशः । कर्मण्याश् चैव सर्वे वै ये मया परिकीर्तिताः ॥ Hbhv_8.141 ॥ व्रीहीणां च प्रवक्ष्यामि उपयोगाम्श् च माधवि । एक-चित्तं समाधाय तत् सर्वं शृणु सुन्दरि ॥ Hbhv_8.142 ॥ धर्माधार्मिक-रक्तं च सु-गन्धं रक्त-शालिकम् । दीर्घशूकं महाशालिं वर-कुङ्कुम-पत्रकम् ॥ Hbhv_8.143 ॥ ग्राम-शालिं समद्राशाम् स-श्रीशां कुश-शालिकाम् । यवाश् च द्वि-विधा ज्ञेयाः कर्मण्या मम सुन्दरि ॥ Hbhv_8.144 ॥ कर्मण्याश् चैव मुद्गाश् च तिलाः कृष्णाः कुलत्थकाः । गोधूमकं महा-मुद्ग-mudgëÂakam अवाट-जित् ॥ Hbhv_8.145 ॥ कर्मण्य् एतानि चोक्तानि व्यजनानि प्रियान्वितान् । प्रतिगृह्णाम्य् अहं ह्य् एतान् सर्वान् भागवतान् प्रियान् ॥ Hbhv_8.146 ॥ किं च-- ये मयैवोपयोज्यानि गव्यं दधि पयो घृतम् ॥ Hbhv_8.147 ॥ स्कान्दे च ब्रह्म-नारद-संवादे- हविः शल्योदनं दिव्यम् आज्य-युक्तं स-शर्करम् । नैवेद्यं देव-देवाय यावकं पायसं तथा ॥ Hbhv_8.148 ॥ नैवेद्यानाम् अभावे तु फलानि विनिवेदयेत् । फलानाम् अप्य् अभावे तु तृण-गुल्मौषधीर् अपि ॥ Hbhv_8.149 ॥ औषधीनाम् अलाभे तु तोयं च विनिवेदयेत् । तद्-अलाभे तु सर्वत्र मानसं प्रवरं स्मृतम् ॥ Hbhv_8.150 ॥ स्कान्दे महेन्द्रं प्रति श्री-नारद-वचनं- यच्छन्ति तुलसी-शाकं श्रुतं ये माधवाग्रतः । कल्पान्तं विष्णु-लोके तु वसन्ति पितृभिः सह ॥ Hbhv_8.151 ॥ अथ नैवेद्य-निषिद्धानि हारित-स्मृतौ- नाभक्ष्यं नैवेद्यार्थे भक्ष्येस्व् अप्य् अजा-महिषी-क्षीरं पञ्च-नखा मत्स्याश् च ॥ Hbhv_8.152 ॥ द्वारका-माहात्म्ये- नीली-क्षेत्रं वापयन्ति मूलकं भक्षयन्ति ये । नैवास्ति नरकोत्तारः कल्प-कोटि-शतैर् अपि ॥ Hbhv_8.153 ॥ वाराहे- माहिषं चाविकं चाजम् अयज्ञीयम् उदाहृतम् ॥ Hbhv_8.154 ॥ किं च- माहिषं वर्जयेन् मह्यं क्षीरं दधि घृतं यदि ॥ Hbhv_8.155 ॥ विष्णु-धर्मोत्तरे तृतीय-खण्डे- अभक्ष्यं चप्य् अहृद्यं च नैवेद्यं न निवेदयेत् । केश-कीटावपन्नं च तथा चाविहितं च यत् ॥ Hbhv_8.156 ॥ मूषिका-लाङ्गुलोपेतम् अवधूतम् अवक्षुतम् । उड्डुम्बरं कपित्थं च तथा दन्त-शठं च यत् । एवम् आदीनि देवाय न देयानि कदाचन ॥ Hbhv_8.157 ॥ अथाभक्ष्याणि कौर्मे- वृन्ताकं जालिका-शाकं कुसुम्भाश्मन्तकं तथा । पलाण्डुं लशुनं शुक्लम् निर्यासं चैव वर्जयेत् ॥ Hbhv_8.158 ॥ गृञ्जनं किंशुकं चैव कुकुण्डं च तथैव च । उडुम्बरम् अलाबुं च जग्ध्वा पतति वै द्विजः ॥ Hbhv_8.159 ॥ वैष्णवे- भुञ्जीतोद्धृत-साराणि न कदाचिन् नरेश्वर ॥ Hbhv_8.160 ॥ स्कान्दे- न भक्षयति वृन्ताकं तस्य दूरतरो हरिः ॥ Hbhv_8.161 ॥ किं चान्यत्र- दोर्भ्यां पाद्भ्यां च जानुभ्याम् उरसा शिरसा दृशा । मनसा वचसा चेति प्रणामो ऽष्टाङ्ग ईरितः ॥ Hbhv_8. 162 // जानुभ्याम् चैव बाहुभ्यां शिरसा वचसा धिया । पञ्चाङ्गकः प्रणामः स्यात् पूजासु प्रवराव् इमौ ॥ Hbhv_8. 163 // अत एवोक्तं यामले- यत्र मद्यं तथा मांसम् तथा वृन्ताक-मूलके । निवेदयेन् नैव तत्र हरेर् ऐकान्तिकी रतिः ॥ Hbhv_8.164 ॥ अथ नैवेद्यर्पन-माहात्म्यं स्कान्दे- नैवेद्यानि मनोज्ञानि कृष्णस्याग्रे निवेदयेत् । कल्पान्तं तत्-पितॄणं तु तृप्तिर् भवति शाश्वती ॥ Hbhv_8.165 ॥ फलानि यच्छते यो वै सुहृद्यानि नरेश्वर । कल्पान्तं जायते तस्य स-फलं च मनोरथः ॥ Hbhv_8.166 ॥ नारसिंहे- हविः शाल्योदनं दिय्यम् आज्य-युक्तं स-शर्करम् । निवेद्य नरसिंहाय यावकं पायसं तथा ॥ Hbhv_8.167 ॥ समास् तण्डुल-शङ्ख्याया यावत्यस् तावतीर् नृप । विष्णु-लोके महा-भोगन् भुञ्जानस् ते स-वैष्णवाः ॥ Hbhv_8.168 ॥ विष्णु-धर्मोत्तरे- अन्न-दस् तृप्तिम् आप्नोति स्वर्ग-लोकं च गच्छति । दत्त्वा च संविभागाय तथैवान्नम् अतन्द्रितः । त्रैलोक्य-तर्पिते पुण्यं तत्-क्षनात् समवाप्नुयात् ॥ Hbhv_8.169 ॥ अक्षय्यम् अन्न-पानं च पितृभ्यश् चोपतिष्ठते । ओदनं व्यजनोपेतम् दत्त्वा स्वर्गम् अवाप्नुयात् ॥ Hbhv_8.170 ॥ परमान्नं तथा दत्त्वा तृप्तिम् आप्नोति शश्वतिम् । विष्णु-लोकम् अवाप्नोति कुलम् उद्धरते तथा ॥ Hbhv_8.171 ॥ घृतौदन-प्रदानेन दीर्घम् आयुर् अवाप्नुयात् । दध्य्-ओदन-प्रदानेन श्रियम् आप्नोत्य् अनुत्तमाम् ॥ Hbhv_8.172 ॥ क्षीरोदन-प्रदानेन दीर्घ-जीवितम् आप्नुयात् । इक्षूणां च प्रदानेन परं सौभाग्यम् अश्नुते ॥ Hbhv_8.173 ॥ रत्नानां चैव भागी स्यात् स्वर्ग-लोकं च गच्छति । फाणितस्य प्रदानेन अग्न्य्-आधान-फलं लभेत् ॥ Hbhv_8.174 ॥ तथा गुड-प्रदानेन कामिताभीष्टम् आप्नुयात् ॥ Hbhv_8.175 ॥ निवेद्येक्षु-रसं भक्त्या परं सौभाग्यम् आप्नुयात् । सर्वान् कामान् अवाप्नोति क्षौद्रं यश् च प्रयच्छति ॥ Hbhv_8.176 ॥ तद् एव तुहितोपेतम् राजसूयम् अवाप्नुयात् । वह्निष्टोमम् अवाप्नोति यवाकस्य निवेदकः । अति-रात्रम् अवाप्नोति तथा पूप-निवेदकः ॥ Hbhv_8.177 ॥ वैदलानां च भक्ष्याणां दानात् कामान् अवाप्नुयात् । दीर्घ-जीवितम् आप्नोति घृत-पूर-निवेदकः ॥ Hbhv_8.178 ॥ मोदकानां प्रदानेन कामान् आप्नोत्य् अभीप्सितान् ॥ Hbhv_8.179 ॥ नाना-विधानां भक्ष्याणां दानात् स्वर्गम् अवाप्नुयात् । भोजनीय-प्रदानेन तृप्तिम् आप्नोत्य् अनुत्तमाम् ॥ Hbhv_8.180 ॥ तथा लेह्य-प्रदानेन सौभाग्यम् अधिगच्छति । बल-वर्णम् अवाप्नोति चूष्याणां च निवेदने ॥ Hbhv_8.181 ॥ kulmëollÃsika-दाता वह्न्य्-आधेयं फलं लभेत् । तथा कृषार-दानेन वह्निष्टोमम् अवाप्नुयात् ॥ Hbhv_8.182 ॥ धनानां क्षौद्र-युक्तानां लाजानां च निवेदकः । मुख्यं चैव शक्तूनां वह्निष्टोमम् अवाप्नुयात् ॥ Hbhv_8.183 ॥ वानप्रस्थाश्रितं पुण्यम् लभेच् छाक-निवेदकः । दत्त्वा हरितकं चैव तद् एव फलम् आप्नुयात् ॥ Hbhv_8.184 ॥ दत्त्वा शाकानि रम्याणि विशोकस् त्व् अभिजायते । दत्त्वा च व्यजनार्थाय तथोपकरणानि च ॥ Hbhv_8.185 ॥ सु-कुले लभते जन्म कन्द-मूल-निवेदकः । नीलोत्पल-विदरीणां तरुटस्य तथा द्विजः ॥ Hbhv_8.186 ॥ कन्द-दानाद् अवाप्नोति वानप्रस्थ-फलं शुभम् । त्रपुषेर् वारुकं दत्त्वा पुण्डरीक-फलं लभेत् ॥ Hbhv_8.187 ॥ कर्कन्धु-वदरे दत्त्वा तथा पारैवतं कलम् । परूषकं तथाभ्रं च पनसं नारिकेलकम् ॥ Hbhv_8.188 ॥ भव्यं मोचं तथा चोचम् खर्जूरम् अथ dìimam । आम्रातक-स्रुवाम्लोट-फल-मान-प्रियालकम् ॥ Hbhv_8.189 ॥ जम्बू-बिल्वामलं चैव जात्यं वीणातकं तथा । नारङ्ग-बीज-पूरे च बीज-फल्गु-फलन्य् अपि ॥ Hbhv_8.190 ॥ एवम् आदीनि दिव्यनि यः फलानि प्रयच्छति । तथा कन्दानि मुख्यानि देव-देवाय भक्तितः ॥ Hbhv_8.191 ॥ क्रिया-साफल्यम् आप्नोति स्वर्ग-लोकं तथैव च । प्राप्नोति फलम् आरोग्यम् मृद्वीकानां निवेदकः ॥ Hbhv_8.192 ॥ रसान् मुख्यान् अवाप्नोति सौभाग्यम् अपि चोत्तमम् । आम्रैर् अभ्यर्च्य देवेशम् अश्वमेध-फलं लभेत् ॥ Hbhv_8.193 ॥ किं च- मोचकं पनसं जम्बू तथान्यत् कुम्भालि-फलम् । प्राचीनामलकं श्रेष्ठं मधुकोड्डुम्बरस्य च । यत्न-पक्वम् अपि ग्राह्यं कदली-फलम् उत्तमम् ॥ Hbhv_8.194 ॥ हरि-भक्ति-सुधोदये च- यत् किञ्चिद् अल्पं नैवेद्यम् भक्त-भक्ति-रस-प्लुतम् । प्रतिभोजयति श्रीशस् तद्-दातॄन् स्व-सुखं द्रुतम् इति ॥ Hbhv_8.195 ॥ ततः प्राग्वद् विचित्राणि पनकान्य् उत्तमानि च । सु-गन्धि शीतलं स्वच्छं जलम् अप्य् अर्पयेत् ततः ॥ Hbhv_8.196 ॥ अथ पनकानि, तन्-माहात्म्यं च विष्णु-धर्मोत्तरे- पानकानि सु-गन्धीनि शीतलानि विशेषतः । निवेद्य देव-देवाय वाजिमेधम् अवाप्नुयात् ॥ Hbhv_8.197 ॥ त्वगेला-नाग-कुसुम-कर्पूर-सित-संयुतैः । सिता-क्षौद्र-गुडोपेतैर् गन्ध-वर्ण-गुणान्वितैः ॥ Hbhv_8.198 ॥ बीज-पूरक-नारङ्ग-सहकार-समन्वितैः । राजसूयम् अवाप्नोति पनकैर् विनिवेदितैः ॥ Hbhv_8.199 ॥ निवेद्य नारिकेलाम्बु-वह्निष्टोम-फलं लभेत् । सर्व-काम-वहा नद्यो नित्यं यत्र मनोरमाः । तत्र पान-प्रदा यान्ति यत्र रामा गुणान्विताः ॥ Hbhv_8.200 ॥ इति । इत्थं समर्प्य नैवेद्यम् दत्त्वा जवनिकं ततः । बहिर्-भूय यथा-सक्ति जपं सन्ध्यानम् आचरेत् ॥ Hbhv_8.201 ॥ अथ ध्यानम् ब्रह्मेशाद्यैः परित ऋषिभिः सूपविष्टैः समेतो लक्ष्म्या शिञ्जद्-वलय-करया सादरं वीज्यमन । मर्म-krŬa-प्रहसित-मुखो हासयन् पङ्क्ति-भोक्तॄन् भुङ्क्ते पात्रे कनक-घटिते षड्-रसं श्री-रमेशः ॥ Hbhv_8.202 ॥ इति । एकन्तिभिश् चात्म-कृतं स-वयस्यस्य गोकुले । यशोदा-लाल्यमानस्य ध्येयं कृष्णस्य भोजनम् ॥ Hbhv_8.203 ॥ अथ होमः नित्यं चावश्यकं होमं कुर्यात् शक्त्य्-अनुसारतः । होमाशक्तौ तु कुर्वीत जपं तस्य चतुर्-गुणम् ॥ Hbhv_8.204 ॥ केऽप्य् एवं मन्वतेऽवश्यम् नित्य-होमं सदाचरेत् । पुरश्चरन-होमस्याशक्तौ हि स विधिर् मतः ॥ Hbhv_8.205 ॥ पूर्वं दीक्षा-विधौ होम-विधिश् च लिखितः कियान् । तद्-विस्तारश् च विज्ञेयस् तत्-तच्-छास्त्रात् तद्-इच्छुभिः ॥ Hbhv_8.206 ॥ समाप्तिं भोजने ध्यात्वा दत्त्वा गण्डूषिकं जलम् । अमृतापिधानम् असि स्वाहेत्य् उच्चारयेत् सुधीः ॥ Hbhv_8.207 ॥ विसृजेद् देव-वक्त्रे तत् तेजः संहार-मुद्रया । नैकन्ती तेजसः कुर्यान् निष्क्रान्तिं इव सङ्क्रमम् ॥ Hbhv_8.208 ॥ अथ बलि-दानम् ततो जवनिका विद्वान् अपसार्य यथाविधि । विष्वक्सेनाय भगवन्-नैवेद्यांशं निवेदयेत् ॥ Hbhv_8.209 ॥ तथा च पञ्चरात्रे श्री-नारद-वचनम्- विश्वक्सेनाय दातव्यं नैवेद्यं तच्-छतांशकम् । पादोदकं प्रसादं च लिङ्गे चण्डेश्वराय च ॥ Hbhv_8.210 ॥ तद्-विधिः मुख्याद् ईसानतः पात्रान् नैवेद्यांशं समुद्धरेत् । सर्व-देव-स्वरुपाय पराय परमेष्ठिने ॥ Hbhv_8.211 ॥ श्री-कृष्ण-सेव-युक्ताय विष्वक्सेनाय ते नमः । इत्य् उक्त्वा श्री-हरेर् वामे तीर्थ-क्लिन्नं समर्पयेत् ॥ Hbhv_8.212 ॥ सतंसं वा सहस्रांशम् अन्यथा निष्फलं भवेत् ॥ Hbhv_8.213 ॥ पश्चाच् च बलिर् इत्य् आदि श्लोकाव् उच्चार्य वैष्णवः । सर्वेभ्यो वैष्णवेभ्यस् तच्-छतांसं विनिवेदयेत् ॥ Hbhv_8.214 ॥ तौ च श्लोकौ - बलिर् विभीषणो भीष्मः कपिलो नारदो ऽर्जुनः । प्रह्लादश् चाम्बरीषश् च वसुर् वायु-सुतः सिवः ॥ Hbhv_8.215 ॥ विष्वक्सेनोद्धवाक्रूरः सनकाद्याः शुकादयः । श्री-कृष्णस्य प्रसादो ऽयं सर्वे गृह्णन्तु वैष्णवाः ॥ Hbhv_8.216 ॥ इदं यद्यपि युज्येत दर्पणार्पणतः परम् । तथापि भक्त-वात्सल्यात् कृष्णस्यात्रापि सम्भवेत् ॥ Hbhv_8.217 ॥ अथ बलि-दन-माहात्म्यं नारसिंहे- ततस् तद्-अन्न-शेषेण पार्षदेभ्यः समन्ततः । पुष्पाक्षतैर् विमिश्रेण बलिं यस् तु प्रयच्छति ॥ Hbhv_8.218 ॥ बलिना वैष्णवेनाथ तृप्तः सन्तो दिवौकसः । शान्तिं तस्य प्रयच्छन्ति श्रियम् आरोग्यम् एव च ॥ Hbhv_8.219 ॥ अथ जल-गन्दुसद्य्-अर्पनं उपलिप्य ततो भूमिं पुनर् गाण्डूषिकं जलम् । दद्यात् त्रिर् अग्रे कृष्णस्य ततो ऽस्मै दन्त-सोधनम् ॥ Hbhv_8.220 ॥ पुनर् आचमनं दत्त्वा श्री-पाण्योः श्री-मुखस्य च । मार्जनायांशुकं दत्त्वा सर्वाण्य् अङ्गानि मार्जयेत् ॥ Hbhv_8.221 ॥ परिधाप्य् अपरे वस्त्रे पुनर् दत्त्वासनान्तरम् । पद्यम् आचमनीयं च पूर्ववत् पुनर् अर्पयेत् ॥ Hbhv_8.222 ॥ चन्दनागुरु-चूर्णादि प्रदद्यात् कर-मार्जनम् । कर्पूरद्य्-आस्य-वासं च ताम्बूलं तुलसीम् अपि ॥ Hbhv_8.223 ॥ अथ मुख-वसदि-माहात्म्यं विष्णु-धर्मोत्तरे त्र्तीय-खण्डे- पूग-जाति-फलं दत्त्वा जाति-पत्रं तथैव च । लवङ्ग-फल-कक्कोल-मेल-कत-फलं तथा ॥ Hbhv_8.224 ॥ ताम्बूलीनां किशलयं स्वर्ग-लोकम् अवाप्नुयात् । सौभाग्यम् अतुलं लोके तथा रूपम् अनुत्तमम् ॥ Hbhv_8.225 ॥ स्कान्दे- ताम्बूलं च स-कर्पूरम् स-पूगं नर-नायक । कृष्णाय यच्छति प्रीत्या तस्य तुष्टो हरिः सदा ॥ Hbhv_8.226 ॥ अथ पुनर् गन्धर्पनं दिव्यं गन्धं पुनर् दत्त्वा यथेष्टम् अनुलेपनैः । दिव्यैर् विचित्रैः श्री-कृष्णम् भक्ति-च्छेदेन लेपयेत् ॥ Hbhv_8.227 ॥ रम्याणि चोर्ध्व-पुण्ड्राणि सद्-वर्णेन यथास्पदम् । सु-गन्धिनानुलेपेन कृष्णस्य रचयेत्तराम् ॥ Hbhv_8.228 ॥ तथा चागमे ध्यान-प्रसङ्गे- ललाटे हृदये कुक्षौ कण्ठे बह्वोश् च पार्श्वयोः । विराजतोर्ध्व-पुण्ड्रेण सौवर्णेन विभूषितम् ॥ Hbhv_8.229 ॥ इति । दिव्यानि कञ्चुकोष्णीष-käcy-आदीनि पराण्य् अपि । वस्त्राणि सु-विचित्राणि श्री-कृष्णं परिधापयेत् ॥ Hbhv_8.230 ॥ ततो दिव्य-किरीटादि-भूषणनि यथा-रुचि । विचित्र-दिव्य-माल्यानि परिधाप्य विभूषयेत् ॥ Hbhv_8.231 ॥ अथ महारजोपचरर्पनं ततश् च चामर-च्छत्र-पादुकादीन् परान् अपि । महाराजोपचाराम्श् च दत्त्वादर्शं प्रदर्शयेत् ॥ Hbhv_8.232 ॥ विष्णु-धर्मोत्तरे- यथादेशं यथा-कलं राज-लिङ्गं सुरालये । दत्त्वा भवति राजैव नात्र कार्या विचारणा ॥ Hbhv_8.233 ॥ तत्र चामर-माहात्म्यं तथा चामर-दानेन श्रीमान् भवति भू-तले । मुच्यते च तथा पापैः स्वर्ग-लोकं च गच्छति ॥ Hbhv_8.234 ॥ छत्रस्य माहात्म्यं तत्रैव- छत्रं बहु-शलाकं च झल्लरी-वस्त्र-संयुतम् । दिव्य-वस्त्रैश् च संयुक्तं हेम-दण्ड-समन्वितम् ॥ Hbhv_8.235 ॥ यः प्रयच्छति कृष्णस्य छत्र-लक्ष-युतैर् वृतः । प्रार्थ्यते सो ऽमरैः सर्वैः krŬate पितृभिः सह ॥ Hbhv_8.236 ॥ तत्रैव वान्यत्र- राजा भवति लोकेऽस्मिन् छत्रं दत्त्वा द्विजोत्तमः । नाप्नोति रिपुजं दुःखं सङ्ग्रामे रिपु-जिद् भयेत् ॥ Hbhv_8.237 ॥ उपानत्-सम्प्रदानेन विमानम् अधिरोहति । यथेष्टं तेन लोकेषु विचरत्य् अमर-प्रभः ॥ Hbhv_8.238 ॥ ध्वजस्य माहात्म्यं तत्रैव- लोकेषु ध्वज-भूतः स्याद् दत्त्वा विष्णोर् वरं ध्वजम् । शक्र-लोकम् अवाप्नोति बहून् अब्द-गणान् नरः ॥ Hbhv_8.239 ॥ किं च- युक्तं पीत-पताकाभिर् निवेद्य गरुड-ध्वजम् । केशवाय द्विज-श्रेष्ठः सर्व-लोके महीयते इति ॥ Hbhv_8.240 ॥ यत्-प्रसादे ध्वजारोप-माहात्म्यं लिखितं पुरा । तद् अत्राप्य् अखिलं ज्ञेयं तत्रात्रत्यं इदं तथा ॥ Hbhv_8.241 ॥ किं च भविष्ये- विष्णोर् ध्वजे तु सौवर्णम् दण्डं कुर्याद् विचक्षणः । पताका चापि पीता स्याद् गरुडस्य समीप-गा ॥ Hbhv_8.242 ॥ व्यजनस्य माहात्म्यं विष्णु-dharmottare- tala-vrïta-प्रदानेन निर्वृतिं प्राप्नुयात् परम् ॥ Hbhv_8.243 ॥ वितनस्य माहात्म्यं तत्रैव- वितानक-प्रदानेन सर्व-पापैः प्रमुच्यते । परं निर्वृतिम् आप्नोति यत्र तत्राभिजायते ॥ Hbhv_8.244 ॥ खद्गदीनां माहात्म्यं दत्त्वा निस्त्रिंशकान् मुख्यान् शत्रुभिर् नाभिभूयते । दत्त्वा तद्-बन्धनं मुख्यम् अग्न्य्-आधेय-फलं लभेत् ॥ Hbhv_8.245 ॥ किं च- पतद्-ग्रहं तथा दत्त्वा शुभदस् त्व् अभिजायते । पाद-पीठ-प्रदानेन स्थानं सर्वत्र विन्दति ॥ Hbhv_8.246 ॥ दर्पणस्य प्रदानेन रूपवान् दर्पवान् भवेत् । मार्जयित्वा तथा तं च शुभगस् त्व् अभिजायते ॥ Hbhv_8.247 ॥ यत् किञ्चिद् देव-देवाय दद्याद् भक्ति-समन्वितः । तद् एवाक्षयम् आप्नोति स्वर्ग-लोकं स गच्छति ॥ Hbhv_8.248 ॥ किं च, वामन-पुराणे श्री-बलिं प्रति श्री-प्रह्लादोक्तौ- श्रद्दधानैर् भक्ति-परैर् यान्य् उद्दिश्य जनार्दनम् । बलि-दानानि दीयन्ते अक्षयानि विदुर् बुधः ॥ Hbhv_8.249 ॥ अत्रापि केचिद् इच्छन्ति दत्त्वा pu«päjali-त्रयम् । पूर्वोक्त दश शङ्खाद्या मुद्राः सन्दर्शयेत् ॥ Hbhv_8.250 ॥ इति । अथ गीत-वद्य-नृत्यनि ततो विचित्रैर् ललितैः कारितैर् वा स्वयं कृतैः । गीतैर् वाद्यैश् च नृत्यैश् च श्री-कृष्णं परितोषयेत् ॥ Hbhv_8.251 ॥ अथ तत्र निषिद्धं नृत्यादि कुर्वतो भक्तान् नोपविष्टो ऽवलोकयेत् । न च तिर्यग् व्रजेत् तत्र तैः सहान्तरयन् प्रभुम् ॥ Hbhv_8.252 ॥ तथा चोक्तं- नृत्यन्तं वैष्णवं हर्साद् आसीनो यस् तु पश्यति । खञ्जो भवति राजेन्द्र सो ऽयं जन्मनि जन्मनि ॥ Hbhv_8.253 ॥ किं च- नृत्यतां गायतां मध्ये भक्तानां केशवस्य च । तान् ऋते यस् तिरो याति तिर्यग्-योनिं स गच्छति ॥ Hbhv_8.254 ॥ अथ गीतदि-माहात्म्यम् अदौ समन्यतः नारसिंहे- गीत-वाद्यादिकं नाट्यम् शङ्ख-तुर्यादि-निस्वनम् । यः कारयति विष्णोस् तु सन्ध्यायां मन्दिरे नरः । सर्व-काले विशेषेण कामगः काम-रूपवान् ॥ Hbhv_8.255 ॥ सु-सङ्गीत-विदग्धैश् च सेव्यमानो ऽप्सरो-गणैः । महार्हेण विमानेन विचित्रेण विराजता । स्वर्गात् स्वर्गम् अनुप्राप्य विष्णु-लोके महीयते ॥ Hbhv_8.256 ॥ स्कान्दे विष्णु-नारद-संवादे- गीतं वाद्यं च नृत्यं च नाट्यं विष्णु-कथां मुने । यः करोति स पुण्यात्मा त्रैलोक्योपरि संस्थितः ॥ Hbhv_8.257 ॥ बृहन्-नारदीये श्री-यम-भगीरथ-संवादे- देवतायतने यस् तु भक्ति-युक्तः प्रनृत्यति । गीतानि गायत्य् अथवा तत्-फलं शृणु भू-पते ॥ Hbhv_8.258 ॥ गन्धर्व-राजतां गणैर् नृत्याद् रुद्र-गणेशताम् । प्राप्नोत्य् अष्ट-कुलैर् युक्तस् ततः स्यान् मोक्ष-भाङ् नरः ॥ Hbhv_8.259 ॥ लैङ्गे श्री-मार्कण्डेयाम्बरीष-संवादे- विष्णु-क्षेत्रे तु यो विद्वान् कारयेद् भक्ति-संयुतः । गन-नृत्यादिकं चैव विष्ण्व्-आख्यं च कथां तथा ॥ Hbhv_8.260 ॥ जातिं स्मृतिं च मेधां च तथैव परमां स्थितिम् । प्राप्नोति विष्णु-सालोक्यं सत्यम् एतन् नाराधिप ॥ Hbhv_8.261 ॥ अन्यत्र च श्री-भगवद्-उक्तौ- विसृज्य लज्जां यो ऽधीते गायते नृत्यतेऽपि च । कुल-कोटि-समायुक्तो लभते मामकं पदम् ॥ Hbhv_8.262 ॥ अत एवोक्तं- भारते नृत्य-गीते तु कुर्यात् स्वाभाविकेऽपि वा । स्वाभाविकेन भगवान् प्रीणातीत्य् आह शौनकः ॥ Hbhv_8.263 ॥ अत एव नारदीये- विष्णोर् गीतं च नृत्यं च नटानां च विशेषतः । ब्रह्मन् ब्राह्मण-जातीनां कर्तव्यं नित्य-कर्म-वत् ॥ Hbhv_8.264 ॥ किन्तु स्मृतौ--- गीत-नृत्यानि कुर्वीत देव-द्विजादि-तुष्टये । न जीवनाय युञ्जीत विप्रो पाप-भिया क्वचित् ॥ Hbhv_8.265 ॥ एवं कृष्ण-प्रीणनत्वाद् गीतादेर् नित्यता परा । संसिद्धैर् अविशेषेन ज्ञेया सा हरि-वसरे ॥ Hbhv_8.266 ॥ तथा चोक्तं- केशवाग्रे नृत्य-गीतं न करोति हरेर् दिने । वह्निना किं न दग्धो ऽसौ गतः किं न रसातलं ॥ Hbhv_8.267 ॥ अथ विशेषतो गीतस्य माहात्म्यं द्वारका-माहात्म्ये श्री-मर्कन्देयेन्द्रद्युम्न-संवादे- कृष्णं सन्तोषयेद् यस् तु सु-गीतैर् मधुर-स्वनैः । सर्व-वेद-फलं तस्य जायते नात्र संशयः ॥ Hbhv_8.268 ॥ स्कान्दे श्री-महादेवोक्तौ- श्रुति-कोटि-समं जप्यं जप-कोटि-समं हविः । हविः-कोटि-समं गेयं गेयं गेय-समं विदुः ॥ Hbhv_8.269 ॥ कसि-खण्डे विष्णु-दूत-शिवशर्म-संवादे- यदि गीतं क्वचिद् गीतं श्रीमद्-धरि-हराङ्कितम् । मोक्षं तु तत् फलं प्राहुः सान्निध्यम् अथवा तयोः ॥ Hbhv_8.270 ॥ विष्णुशर्मे श्री-भगवद्-उक्तौ- रागेणाकृष्यते चेतो गान्धर्वाभिमुखं यदि । मयि बुद्धिं समास्थाय गायेथ मम सत्-कथाः ॥ Hbhv_8.271 ॥ हरि-भक्ति-सुधोदये यो गायति सम् अनिशं भुवि भक्ता उच्चैः स द्रां समस्त-जन-पाप-भिदेऽलम् एकः । दीपेस्व् असत्स्व् अपि ननु प्रति-गेहम् अन्तर् ध्वान्तं किम् अत्र विलसत्य् अमले द्यु-नाथे ॥ Hbhv_8.272 ॥ यद् आनन्द-कलं गायन् भक्तः पुण्याश्रु वर्षति । तत् सर्व-तीर्थ-सलिल-स्नानं स्व-मल-शोधनं ॥ Hbhv_8.273 ॥ वाराहे -- ब्राह्मणो वासुदेवार्थं गायमनो ऽनिशं परम् । सम्यक् ताल-प्रयोगेण सन्निपातेन वा पुनः ॥ Hbhv_8.274 ॥ नव वर्ष-सहस्राणि नव वर्ष-शतानि च । कुवेर-भवनं गत्वा मोदते वै यदृच्छया ॥ Hbhv_8.275 ॥ कुवेर-भवनाद् भ्रष्टः स्वच्छन्द-गमनालयः । फलम् आप्नोति सुश्रोणि मम कर्म-परायणः ॥ Hbhv_8.276 ॥ नारायणानां विधिना गानं श्रेष्ठतमं स्मृतम् । गानेनाराधितो विष्णुः स्व-कीर्ति-जन-वर्चसा ददाति । तुष्टः स्थानं स्वं यथास्मै कौशिकया वै ॥ Hbhv_8.277 ॥ किं च- एष वो मुनि-शार्दूलः प्रोक्तो गीत-क्रमो मुनेः । ब्राह्मणो वासुदेवाख्यं गायमानो ऽनिशं परम् ॥ Hbhv_8.278 ॥ हरेः सालोक्यम् आप्नोति रुद्र-गानाधिको भवेत् । कर्मणा मनसा वाचा वासुदेव-परायणः । गायन् नृत्यंस् तम् आप्नोति तस्माद् गेयं परं विदुः ॥ Hbhv_8.279 ॥ प्रथम-स्कन्धे श्री-नारदोक्तौ (1.6.33)- प्रगायतः स्व-वीर्याणि तीर्थ-पदः प्रिय-श्रवः । अहुत इव मे सिघ्रम् दर्शनं याति चेतसि ॥ Hbhv_8.280 ॥ द्वादश-स्कन्धे (12.12.49-50) श्री-सूतोक्तौ- मृषा गिरस् ता ह्य् असतीर् असत्-कथा न कथ्यते यद् भगवान् अधोक्षजः । तद् एव सत्यं तद् उहैव मङ्गलं तद् एव पुण्यं भगवद्-गुनोदयम् ॥ Hbhv_8.281 ॥ तद् एव रम्यं रुचिरं नवं नवं तद् एव शश्वन् मनसो महोत्सवम् । तद् एव शोकार्णव-शोषणं नॄणां यद् उत्तम-श्लोक-यशो ऽनुगीयते ॥ Hbhv_8.282 ॥ विष्णु-धर्मोत्तरे- दत्त्वा च गीतं धर्म-ज्ञा गन्धर्वैः सह मोदते । स्वयं गीतेन सम्पूज्य तस्यैवानुचरो भवेत् ॥ Hbhv_8.283 ॥ पाद्मे श्री-कृष्ण-सत्यभामा-संवादीय-कार्त्तिक-माहात्म्ये श्री-पृथु-नारद-संवादे श्री-भगवद्-उक्तौ- नाहं वसामि वैकुण्ठे न योगि-हृदयेषु वा । मद्-भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ॥ Hbhv_8.284 ॥ तेषां पूजादिकं गन्ध-पद्याद्यैः क्रियते नरैः । तेन प्रीतिं परां यामि न तथा मत्-पूजनात् ॥ Hbhv_8.285 ॥ अत एवोक्तं- कर्माण्य् औपायिकत्वेन ब्राह्मणो ऽन्य इति स्मृतः । कारिकायाम् अतः प्रोक्तं विप्रो गीतै रमेद् इति ॥ Hbhv_8.286 ॥ अथ नृत्यस्य माहात्म्यं द्वारका-माहात्म्ये तत्रैव- यो नृत्यति प्रहृष्टात्मा भावैर् बहु-सुभक्तितः । स निर्दहति पापानि जन्मान्तर-शतेष्व् अपि ॥ Hbhv_8.287 ॥ हरि-भक्ति-सुधोदय- बहुधोत्सार्यते हर्षाद् विष्णु-भक्तस्य नृत्यतः । पद्भ्यां भूमेर् दिशो ऽक्षिभ्यां दोर्भ्यां वामङ्गलं दिवः ॥ Hbhv_8.288 ॥ वाराहे- यश् च नृत्यति सुश्रोणि पुराणोक्तं समासतः । त्रिंशद्-वर्ष-सहस्राणि त्रिंशद्-वर्ष-शतानि च । पुष्कर-द्वीपम् आसाद्य मोदते वै यदृच्छया ॥ Hbhv_8.289 ॥ पुष्कराच् च परिभ्रष्टः स्वच्छन्द-गमनालयः । फलम् आप्नोति सुश्रोणि मम कर्म-परायणः ॥ Hbhv_8.290 ॥ विष्णु-धर्मोत्तरे- नृत्यं दत्त्वा तथाप्नोति रुद्र-लोकम् असंशयम् । स्वयं नृत्येन सम्पूज्य तस्यैवानुचरो भवेत् ॥ Hbhv_8.291 ॥ अन्यत्र श्री-नारदोक्तौ- नृत्यतां श्रीपतेर् अग्रे तालिका-वादनैर् भृशम् । उड्डीयन्ते शरीर-स्थाः सर्वे पातक-पक्षिणः ॥ Hbhv_8.292 ॥ सङ्गीत-शास्त्रे- वीणा-वादन-तत्त्व-ज्ञः श्रुति-जाति-विशारदः । तालज्ञश् चाप्रयासेन मोक्ष-मार्गं नियच्छति ॥ Hbhv_8.293 ॥ विष्णु-धर्मोत्तरे- वाद्यं दत्त्वा तथा विप्रः शक्र-लोकम् अवाप्नुयात् । स्वयं वद्येन सम्पूज्य तस्यैवनुचरो भवेत् ॥ Hbhv_8.294 ॥ वाद्यानाम् अपि देवस्य तन्त्री-वाद्यं सदा प्रियम् । तेन सम्पूज्य वरदं गाणपत्यम् अवाप्नुयात् ॥ Hbhv_8.295 ॥ अतः सक्तौ पुनः पूज शक्तश् चेत् स-परिवारं कृष्णं गन्धादिभिः पुनः । पञ्चोपचारैर् मूलेन सम्पूज्यार्घ्यं समर्पयेत् ॥ Hbhv_8.296 ॥ अथ नीराजनं ततश् च मूल-मन्त्रेन दत्त्वा pu«päjali-त्रयम् । महा-नीराजनं कुर्यान् महा-वाद्य-जय-स्वनैः ॥ Hbhv_8.297 ॥ प्रज्वलयेत् तद्-अर्थं च कर्पूरेण घृतेन वा । आरात्रिकं शुभे पात्रे विषमानेक-वर्तिकं ॥ Hbhv_8.298 ॥ अथ नीराजन-माहात्म्यम् स्कान्दे ब्रह्म-नारद-संवादे- बहु-वर्त्ति-समायुक्तं ज्वलन्तं केशवोपरि । कुर्याद् आरात्रिकं यस् तु कल्प-कोटिं वसेद् दिवि ॥ Hbhv_8.299 ॥ कर्पूरेन तु यः कुर्याद् भक्त्या केशव-मुर्धनि । आरात्रिकं मुनि-श्रेष्ठ प्रविशेद् विष्णुम् अव्ययं ॥ Hbhv_8.300 ॥ तत्रैवन्यत्र- दीप्तिमन्तं स-कर्पूरम् करोत्य् आरात्रिकं नृप । कृष्णस्य वसते लोके सप्त कल्पानि मानवाः ॥ Hbhv_8.301 ॥ तत्रैव श्री-सिवोम-संवादे- मन्त्र-हीनं क्रिया-हीनम् यत् कृतं पूजनं हरेः । सर्वं सम्पूर्णताम् एति कृते नीराजने शिवे ॥ Hbhv_8.302 ॥ हरि-भक्ति-सुधोदये- कृत्वा नीराजनं विष्णोर् दीपावल्या सुदृश्यया । तमो-विकारं जयति जिते तस्मिम्श् च को भवः ॥ Hbhv_8.303 ॥ अन्यत्र च- कोटयो ब्रह्म-हत्यानाम् अगम्यागम-कोतयः । दहत्य् आलोक-मात्रेण विष्णोः सारात्रिकं मुखं ॥ Hbhv_8.304 ॥ इति । यच् च दीपस्य माहात्म्यं पूर्वं लिखितम् अस्ति तत् । द्रस्तव्यं सर्वत्रापि प्रायेनाभेदतो ऽनयोः ॥ Hbhv_8.305 ॥ अतः सादरम् उत्थाय महा-नीराजनं त्व् इदम् । द्रष्टव्यं दीपवत् सर्वैर् वन्द्यम् आरात्रिकं च यत् ॥ Hbhv_8.306 ॥ तद् उक्तं श्री-पुलस्त्येन विष्णु-धर्मे- धूपं चारात्रिकं पश्येत् कराभ्यां च प्रवन्दते । कुल-कोटिं समुद्धृत्य याति विष्णोः परं पदं ॥ Hbhv_8.307 ॥ मूलागमे च- नीराजनं च यः पश्येद् देव-देवस्य चक्रिणः । सप्त जन्मानि विप्रः स्याद् अन्ते च परमं पदम् ॥ Hbhv_8.308 ॥ अथ शङ्खादि-वादन-माहात्म्यम् बृहन्-नारदीये श्री-यम-भगीरथ-संवादे- केशवायतने राजन् कुर्वन् शङ्ख-रवं नरः । सर्व-पाप-विनिर्मुक्तो ब्रह्मणा सह मोदते ॥ Hbhv_8.309 ॥ कर-शब्दं प्रकुर्वन्ति केशवायतनेषु ये । ते सर्वे पाप-निर्मुक्ता विमानेशा युग-द्वयम् ॥ Hbhv_8.310 ॥ तालादि-कांस्य-निनदं कुर्वन् विष्णु-गृहे नरः । यत् फलं लभते राजन् शृणुष्व गदतो मम ॥ Hbhv_8.311 ॥ सर्व-पाप-विनिर्मुक्तो विमान-शत-सङ्कुलः । गीयमानश् च गन्धर्वैर् विष्णुना सह मोदते ॥ Hbhv_8.312 ॥ भेरी-मृदङ्ग-पटह-मुरजैश् च स-डिण्डिमैः । संप्रीणयन्ति देवेशं तेषां पुण्य-फलं शृणु ॥ Hbhv_8.313 ॥ देव-स्त्री-गण-संयुक्ताः सर्व-कामैः समर्चिताः । स्वर्ग-लोकम् अनुप्राप्य मोदन्ते कल्प-पञ्चकम् ॥ Hbhv_8.314 ॥ इति । अथ स-जल-शङ्ख-नीराजनं ततश् च स-जलं शङ्खं भगवन्-मस्तकोपरि । त्रि भ्रामयित्वा कुर्वीत पुनर् नीराजनं प्रभोः ॥ Hbhv_8.315 ॥ तन्-माहात्म्यं च द्वारका-माहात्म्ये तत्रैव- शङ्खे कृत्वा तु पानीयं भ्रामितं केशवोपरि । सन्निधौ वसते विष्णोः कल्पान्तं क्षीर-सागरे ॥ Hbhv_8.316 ॥ इति । नीराजन-द्वयं चैतत् ताम्बूलस्यार्पणं परम् । केचिद् इच्छन्ति केचिच् च दर्पणार्पणतः परम् ॥ Hbhv_8.317 ॥ तथा च पञ्चरात्रे- पुनर् आचमनं दद्यात् करोद्वर्तनम् एव च । स-कर्पूरं च ताम्बूलम् कुर्यान् नीराजनं तथा ॥ Hbhv_8.318 ॥ समर्प्य मुकुटादीनि भूषणानि विचक्षणः । आदर्शयेत् तथादर्शं प्रकल्प्य छत्र-चामरे ॥ Hbhv_8.319 ॥ गारुडे च- अथ भुक्तवते दत्त्वा जलैः कर्पूर-वासितैः । आचमनं च ताम्बूलम् चन्दनैः कर-मार्जनम् ॥ Hbhv_8.320 ॥ pu«päjaliæ ततः कृत्वा भक्त्यादर्शं प्रदर्शयेत् । नीराजनं पुनः कार्यं कर्पूरं विभवे सति ॥ Hbhv_8.321 ॥ अत एव वायु-पुराणे- आरात्रिकं तु निःस्नेहं निःस्नेहयति देवताम् । अतः संशमयित्वैव पुनः पूजनम् आचरेत् ॥ Hbhv_8.322 ॥ अत एव द्वारका-माहात्म्ये- तत्रैव कृत्वा पूजादिकं सर्वं ज्वलन्तं कृष्ण-मूर्धनि । आरात्रिकं प्रकुर्वाणो मोदते कृष्ण-सन्निधौ ॥ Hbhv_8.323 ॥ इति । केचिन् नीराजनत् पश्चाद् इच्छन्ति प्रणतिं ततः । प्रदक्षिणं ततः स्तोत्रं गीत-नृत्यादिकं ततः ॥ Hbhv_8.324 ॥ एवं भगवतः स्व-स्व-सम्प्रदायानुसारतः । प्रवर्तन्ते प्रभोर् भक्तौ भक्त्या सर्वं हि शोभनम् ॥ Hbhv_8.325 ॥ ततो निक्षिप्य देवस्योपरि puspäjali-त्रयम् । विचित्रैर् मधुरैः स्तोत्रैः स्तुतिं कुर्वीत भक्तिमान् ॥ Hbhv_8.326 ॥ अथ स्तुति-विधिः महाभारते- आरिराधयिषुः कृष्णं वाचं जिगदिषामि यम् । तया व्यास-समासिन्या प्रीयतां मधुसूदनः ॥ Hbhv_8.327 ॥ इति । आरम्भे च स्तुतेर् एतम् श्लोकं स्तुति-परः पठेत् । सत्यां तस्यां समाप्तौ च श्लोकं सङ्कीर्तयेद् इमम् ॥ Hbhv_8.328 ॥ इति विद्या-तपो-योनिर् अयोनिर् विष्णुर् ईरितः । वग्-यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥ Hbhv_8.329 ॥ पूर्व-तापनी-श्रुतिषु [GTU 1.34-45] -- ओं नमो विश्वरूपाय विश्व-स्थित्य्-अन्त-हेतवे । विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः ॥ Hbhv_8.330 ॥ नमो विज्ञान-रूपाय परमानन्द-रूपिणे । कृष्णाय गोपीनाथाय गोविन्दाय नमो नमं ॥ Hbhv_8.331 ॥ नमः कमल-नेत्राय नमः कमल-मालिने । नमः कमल-नाभाय कमला-पतये नमः ॥ Hbhv_8.332 ॥ barhÃpŬÃbhirÃmÃya रामयाकुण्ठ-मेधसे । रमा-मानस-हंसाय गोविन्दाय नमो नमं ॥ Hbhv_8.333 ॥ कंस-वंश-विनाशाय केशि-चाणूर-घातिने । वृषभ-ध्वज-वन्द्याय पार्थ-सारथये नमः ॥ Hbhv_8.334 ॥ वेणु-वादन-शीलाय गोपालायाहि-मर्दिने । कालिन्दी-कूल-लोलाय लोल-कुण्डल-धारिणे ॥ Hbhv_8.335 ॥ वल्लवी-वदनाम्भोज-मालिने नृत्य-शालिने । नमः प्रणत-पालाय श्री-कृष्णाय नमो नमः ॥ Hbhv_8.336 ॥ नमः पाप-प्रणाशाय गोवर्धन-धराय च । पूतना-जीवितान्ताय तृणावार्तासु-हारिणे ॥ Hbhv_8.337 ॥ निष्कलाय विमोहाय शुद्धायाशुद्ध-वैरिणे । अद्वितीयाय महते श्री-कृष्णाय नमो नमः ॥ Hbhv_8.338 ॥ प्रसीद परमानन्द प्रसीद परमेश्वर । आधिव्याधिभुजङ्गेन दष्टं माम् उद्धर प्रभो ॥ Hbhv_8.339 ॥ श्री-कृष्ण रुक्मिणी-कान्त गोपी-जन-मनोहर । संसारसागरे मग्नं माम् उद्धर जगद् गुरो ॥ Hbhv_8.340 ॥ केशव क्लेश-हरण नारायण जनार्दन । गोविन्द परमानन्द मां समुद्धर माधव ॥ Hbhv_8.341 ॥ एकादश-स्कन्धे [BhP 11.5.33-34] - ध्येयं सदा परिभव-घ्नम् अभीष्ट-दोहं तीर्थास्पदं शिव-विरिञ्चि-नुतं शरण्यं भृत्यार्ति-हं प्रणत-पाल भवाब्धि-पोतं वन्दे महा-पुरुष ते चरणारविन्दम् ॥ Hbhv_8.342 ॥ त्यक्त्वा सु-दुस्त्यज-सुरेप्सित-राज्य-लक्ष्मीं धर्मिष्ठ आर्य-वचसा यद् अगाद् अरण्यम् । माया-मृगं दयितयेप्सितम् अन्वधावद् वन्दे महा-पुरुष ते चरणारविन्दम् ॥ Hbhv_8.343 ॥ अथ वद्यस्य माहात्म्यं वैदिकानीदृशान्य् एव कृष्णे पौराणिकान्य् अपि । तान्त्रिकाणि च शास्त्राणि स्तोत्राण्य् अभिनवान्य् अपि ॥ Hbhv_8.344 ॥ विष्णु-धर्मोत्तरे हंस-गीतयं--- अभ्रष्ट-लक्षणैः कृत्वा स्वयं विरचिताक्षरैः । स्तवं ब्राह्मण-शार्दूलस् तस्मात् कामान् अवाप्नुयात् ॥ Hbhv_8.345 ॥ स्तुति-माहात्म्यं विष्णु-धर्मे- सर्व-देवेषु यत् पुण्यं सर्व-देवेषु यत् फलम् । नरस् तत् फलम् आप्नोति स्तुत्वा देवं जनार्दनम् ॥ Hbhv_8.346 ॥ विष्णु-धर्मोत्तरे- न वित्त-दान-निचयैर् बहुभिर् मधुसूउदनः । तथा तोषम् अवाप्नोति यथा स्तोत्रैर् द्विजोत्तमः ॥ Hbhv_8.347 ॥ नारसिंहे- स्तोत्रैर् जपैश् च देवाग्रे यः स्तौति मधुसूदनम् । सर्व-पाप-विनिर्मुक्तो विष्णु-लोकम् अवाप्नुयात् ॥ Hbhv_8.348 ॥ हरि-भक्ति-सुधोदये- स्तुवन्न् अमेय-माहात्म्यं भक्ति-ग्रथित-रम्य-वाक् । भवेद् ब्रह्मादि-दुर्लभ्य-प्रभु-कारुण्य-भाजनम् ॥ Hbhv_8.349 ॥ यथा नरस्य स्तुवतो बालकस्येव तुष्यति । मुग्ध-वाक्यैर् न हि तथा विबुधानां जगत्-पिता ॥ Hbhv_8.350 ॥ अबलं प्रभुर् ईप्सितोन्नतिं कृत-यत्नं स्व-यशः-स्तवे घ्र्णी । स्वयम् उद्धरति स्तनार्थिनं पद-लग्नं जननीव बालकम् ॥ Hbhv_8.351 ॥ स्कान्दे अमृत-सरोद्धरे- श्री-कृष्ण-स्तव-रत्नौघैर् येषां जिह्वा त्व् अलङ्कृता । नमस्या मुनि-सिद्धानां वन्दनीया दिवौकसाम् ॥ Hbhv_8.352 ॥ तत्रैव कर्त्तिक-माहात्म्ये श्री-ब्रह्म-नारद-संवादे- स्तोत्राणां परमं स्तोत्रं विष्णोर् नाम-सहस्रकम् । हित्वा स्तोत्र-सहस्राणि पठनीयं महा-मुने ॥ Hbhv_8.353 ॥ तेनैकेन मुनि-श्रेष्ठ पथितेन सदा हरिः । प्रीतिम् आयाति देवेशो युग-कोटि-शतानि च ॥ Hbhv_8.354 ॥ इति । स्नाने यत् स्तोत्र-माहात्म्यं लिखितं लेख्यम् अग्रतः । यच् च कीर्तन-माहात्म्यं सर्वं ज्ञेयं इहापि तत् ॥ Hbhv_8.355 ॥ तन्-नित्यत विष्णु-धर्मे- नूनं तत् कण्ठ-शालूकम् अथवा प्रति-जिह्विका । रोगो वान्यो न सा जिह्वा या न स्तौति हरेर् गुणान् ॥ Hbhv_8.356 ॥ अथ वन्दनं प्रणमेद् अथ sëÂÃÇgaæ तन्-मुद्रां च प्रदर्शयेत् । पठेत् प्रति-प्रणामं च प्रसीद भगवन्न् इति ॥ Hbhv_8.357 ॥ तद् उक्तम् एकादशे श्री-भगवता [BhP 11.27.45]- स्तवैर् उच्चावचैः स्तोत्रैः पौराणैः प्राकृतैर् अपि । स्तुत्वा प्रसीद भगवन्न् इति वन्देत दण्ड-वत् ॥ Hbhv_8.358 ॥ अथ प्रणाम-विधिः तत्रैव [BhP 11.27.46]- शिरो मत्-पादयोः कृत्वा बाहुभ्यां च परस्परम् । प्रपन्नं पाहि माम् ईश भीतं मृत्यु-ग्रहार्णवात् ॥ Hbhv_8.359 ॥ किं चागमे- दोर्भ्यां पद्भ्यां च जानुभ्याम् उरसा शिरसा दृशा । मनसा वचसा चेति प्रणामो ऽष्टाङ्ग ईरितः ॥ Hbhv_8.360 ॥ जानुभ्यां चैव बाहुभ्यां शिरसा वचसा धिया । पञ्चाङ्गकः प्रणामः स्यात् पूजासु प्रवराव् इमौ ॥ Hbhv_8.361 ॥ इति । गरुदं दक्षिने कृत्वा कुर्यात् तत्-पृष्ठतो बुधः । अवश्यं च प्रणामांस् त्रीन् शक्तश् चेद् अधिकाधिकान् ॥ Hbhv_8.362 ॥ तथा च नारद-पञ्चरात्रे- सन्धिं वीक्ष्य हरिं चाद्यं गुरून् स्व-गुरुम् एव च । द्वि-चतुर्-विंशद् अथवा चतुर्-विंशत् तद्-अर्धकम् । नमेत् तद्-अर्धम् अथवा तद्-अर्धं सर्वथा नमेत् ॥ Hbhv_8.363 ॥ विष्णु-धर्मोत्तरे- देवार्चा-दर्शनाद् एव प्रणमेन् मधुसूदनम् । स्नानापेक्षा न कर्तव्या दृष्ट्वार्चां द्विज-सत्तमः । देवार्चा-दृष्ट-पूतं हि शुचि सर्वं प्रकीर्तितम् ॥ Hbhv_8.364 ॥ अथ नमस्कर-माहात्म्यं नारसिंहे- नमस्कारः स्मृतो यज्ञः सर्व-यज्ञेषु चोत्तमः । नमस्कारेण चकेन sëÂÃÇgena हरिं व्रजेत् ॥ Hbhv_8.365 ॥ स्कान्दे- दण्ड-प्रणामं कुरुते विष्णवे भक्ति-भावितः । रेणु-सङ्ख्यं वसेत् स्वर्गे मन्वन्तर-शतं नरः ॥ Hbhv_8.366 ॥ तत्रैव श्री-ब्रह्म-नारद-संवादे- प्रणम्य दण्डवद् भूमौ नमस्कारेण यो ऽर्चयेत् । स यां गतिम् अवाप्नोति न तां क्रतु-शतैर् अपि । नमस्कारेण चैकेन नरः पुतो हरिं व्रजेत् ॥ Hbhv_8.367 ॥ तत्रैव श्री-सिवोम-संवादे- भूमिम् ÃpŬya जानुभ्यां शिर आरोप्य वै भुवि । प्रणमेद् यो हि देवेशम् सो ऽश्वमेध-फलं लभेत् ॥ Hbhv_8.368 ॥ तत्रैवन्यत्र- तीर्थ-कोटि-सहस्राणि तीर्थ-कोटि-शतानि च । नारायण-प्रणामस्य कालं नार्हन्ति षोडशीम् ॥ Hbhv_8.369 ॥ शाठ्येनापि नमस्कारम् कुर्वतः शार्ङ्ग-धन्वने । शतशन् मार्जितं पापं तत्-क्षनाद् एव नश्यति ॥ Hbhv_8.370 ॥ रेणु-मण्डित-गात्रस्य कणा देहे भवन्ति यत् । तावद् वर्ष-सहस्राणि विष्णु-लोके महीयते ॥ Hbhv_8.371 ॥ विष्णु-धर्मोत्तरे- अभिवाद्यं जगन्नाथं कृतार्थश् च तथा भवेत् । नमस्कार-क्रिया तस्य सर्व-पाप-प्रणाशिनी ॥ Hbhv_8.372 ॥ जानुभ्यां चैव पाणिभ्यां शिरसा च विचक्षणः । कृत्वा प्रणामं देवस्य सर्वान् कामान् अवाप्नुयात् ॥ Hbhv_8.373 ॥ विष्णु-पुराणे [?]- अनादि-निधनं देवं दैत्य-दानव-दारणम् । ये नमन्ति नरा नित्यं न हि पश्यन्ति ते यमम् ॥ Hbhv_8.374 ॥ ये जना जगतां नाथं नित्यं नारायणं द्विजाः । नमन्ति न हि ते विष्णोः स्नानाद् अन्यत्र गामिनः ॥ Hbhv_8.375 ॥ नारदीये -- एको ऽपि कृष्णाय कृतः प्रणामो दशाश्वमेधावभृथैर् न तुल्यः । दशाश्वमेधी पुनर् एति जन्म कृष्ण-प्रणामी न पुनर्-भवाय ॥ Hbhv_8.376 ॥ हरि-भक्ति-सुधोदये- विष्णोर् दण्ड-प्रणामार्थं भक्तेन पतितो भुवि । पतितं पातकं कृत्स्नं नोत्तिष्ठति पुनः सह ॥ Hbhv_8.377 ॥ पाद्मे देवदूत-विकुण्डल-संवादे- तपस् तप्त्वा नरो घोरम् अरण्ये नियतेन्द्रियः । यत् फलं समवाप्नोति तन् नत्वा गरुड-ध्वजम् ॥ Hbhv_8.378 ॥ कृत्वापि बहुशः पापं नरो मोह-समन्वितः । न याति नरकं नत्वा सर्व-पाप-हरं हरिम् ॥ Hbhv_8.379 ॥ तत्रैव वेद-निधि-स्तुतौ अपि पापं दुराचारं नरं तत् प्रणतो हरेः । नेक्षन्ते किङ्करा याम्या उलूकास् तपनं यथा ॥ Hbhv_8.380 ॥ विष्णु-पुराणे श्री-यमस्य निज-भटानुशासने [ViP 3.7.18]- हरिम् अमर-गणार्चिताङ्घ्रि-पद्मं प्रणमति यः परमार्थतो हि मर्त्यः । तम् अपगत-समस्त-पाप-बन्धं व्रज परिहृत्य यथाग्निम् आज्य-सिक्तम् ॥ Hbhv_8.381 ॥ ब्रह्म-वैवर्ते- शरणागत-रक्षणोद्यतं हरिम् ईशं प्रणमन्ति ये नराः । न पतन्ति भवाम्बुधौ स्फुटं पतितानुद्धरति स्म तान् असौ ॥ Hbhv_8.382 ॥ अष्टम-स्कन्धे च बलि-वाक्ये [BhP 8.23.2] - अहो प्रणामाय कृतः समुद्यमः प्रपन्न-भक्तार्थ-विधौ समाहितः । यल् लोक-पालैस् त्वद्-अनुग्रहो ऽमरैर् अलब्ध-पूर्वो ऽपसदे ऽसुरे ऽर्पितः ॥ Hbhv_8.383 ॥ अतैव नारायण-व्यूह-स्तवे - अहो भाग्यम् अहो भाग्यम् अहो भाग्यं नॄणाम् इदम् । येषां हरि-पदाब्जाग्रे शिरो न्यस्तं यथा तथा ॥ Hbhv_8.384 ॥ किं च, नारसिंहे श्री-यमोक्तौ- तस्य वै नरसिंहस्य विष्णोर् अमित-तेजसः । प्रणामं ये प्रकुर्वन्ति तेषाम् अपि नमो नमः ॥ Hbhv_8.385 ॥ भविष्योत्तरे च- विष्णोर् देव-जगद्-धातुर् जनार्दन-जगत्-पतेः । प्रणामं ये प्रकुर्वन्ति तेषाम् अपि नमो नमः ॥ Hbhv_8.386 ॥ इति । अथ प्रणाम-नित्यत बृहन्-नारदीये लुब्धकोपाख्यानारम्भे- सकृद् वा न नमेद् यस् तु विष्णवे सर्म-कारिणे । शवोपरं विजानीयात् कदाचिद् अपि नालपेत् ॥ Hbhv_8.387 ॥ किं च, पाद्मे वैशाख-माहात्म्ये यम-ब्राह्मण-संवादे- पश्यन्तो भगवद्-द्वारं नाम शास्त्र-परिच्छदम् । अकृत्वा तत्-प्रणामादि यान्ति ते नरकौकसः ॥ Hbhv_8.388 ॥ अथ नमस्कर-निषिद्धनि विष्णु-स्मृतौ- जन्म-प्रभृति यत् किञ्चित् पुमान् वै धर्मम् आचरेत् । सर्वं तन् निष्फलं यात्य् एक-हस्ताभिवादनात् ॥ Hbhv_8.389 ॥ वाराहे- वस्त्र-प्रावृत-देहस् तु यो नरः प्रणमेत माम् । श्वित्री स जायते मूर्खः सप्त जन्मानि भामिनी ॥ Hbhv_8.390 ॥ किं चान्यत्र- अग्रे पृष्ठे वाम-भागे समीपे गर्भ-मन्दिरे । जप-होम-नमस्कारान् न कुर्यात् केशवालये ॥ Hbhv_8.391 ॥ अपि च- सकृद् भूमौ निपतितो न शक्तः प्रणमेन् मुहुः । उत्थायोत्थाय कर्तव्यं दण्डवत् प्रणिपातनम् ॥ Hbhv_8.392 ॥ इति । अथ प्रदक्षिणा ततः प्रदक्षिनां कुर्याद् भक्त्या भगवतो हरेः । नामानि कीर्तयन् शक्तौ तां च sëÂÃÇga-वन्दनाम् ॥ Hbhv_8.393 ॥ प्रदक्षिणा-शङ्ख्या नारसिंहे- एकां चाण्ड्यां रवौ सप्त तिस्रो दद्याद् विनायके । चतस्रः केशवे दद्यात् शिवे त्व् अर्ध-प्रदक्षिनाम् ॥ Hbhv_8.394 ॥ अथ प्रदक्षिणा-माहात्म्यं वाराहे- प्रदक्षिणां ये कुर्वन्ति भक्ति-युक्तेन चेतसा । न ते यम-पुरं यान्ति यान्ति पुण्य-कृतां गतिम् ॥ Hbhv_8.395 ॥ यस् त्रिः प्रदक्षिणां कुर्यात् sëÂÃÇgaka-प्रणामकम् । दशाश्वमेधस्य फलं प्राप्नुयान् नात्र संशयः ॥ Hbhv_8.396 ॥ स्कान्दे श्री-ब्रह्म-नारद-संवादे- विष्णोर् विमानं यः कुर्यात् सकृद् भक्त्या प्रदक्षिणाम् । अश्वमेध-सहस्रस्य फलम् आप्नोति मानवः ॥ Hbhv_8.397 ॥ तत्र चतुर्मस्य-माहात्म्ये चतुर्-वारं भ्रमीभिस् तु जगत् सर्वं चराचरम् । क्रान्तं भवति विप्राग्र्य तत् तीर्थ-गमनाधिकम् ॥ Hbhv_8.398 ॥ तत्रैवान्यत्र- प्रदक्षिणां तु यः कुर्यात् हरिं भक्त्या समन्वितः । हंस-युक्त-विमानेन विष्णु-लोकं स गच्छति ॥ Hbhv_8.399 ॥ नारसिंहे- प्रदक्षिणेन चैकेन देव-देवस्य मन्दिरे । कृतेन यत् फलं नृणां तच् छृणुष्व नृपात्मज । पृथ्वी-प्रदक्षिण-फलं यत् तत् प्राप्य हरिं व्रजेत् ॥ Hbhv_8.400 ॥| अन्यत्र च- एवं कृत्वा तु कृष्णस्य यः कुर्याद् द्विः प्रदक्षिणाम् । सप्त-द्वीपवती-पुण्यं लभते तु पदे पदे । पठन् नाम-सहस्रं तु नामान्य् एवाथ केवलम् ॥ Hbhv_8.401 ॥ हरि-भक्ति-सुधोदये- विष्णुं प्रदक्षिणी-कुर्वां यस् तत्रावर्तते पुनः । तद् एवावर्तनं तस्य पुनर् नावर्तते भवे ॥ Hbhv_8.402 ॥ बृहन्-नारदीये यम-भगीरथ-संवादे- प्रदक्षिणा-त्रयं कुर्याद् यो विष्णोर् मनुजेश्वर । सर्व-पाप-विनिर्मुक्तो देवेन्द्रत्वं समश्नुते ॥ Hbhv_8.403 ॥ तत्रैव प्रदक्षिणा-माहात्म्ये सुधर्मोपाख्यानारम्भे- भक्त्या कुर्वन्ति ये विष्णोः प्रदक्षिणा-चतुष्टयम् । तेऽपि यन्ति परं स्थानम् सर्व-लोकोत्तमोत्तमम् ॥ Hbhv_8.404 ॥ इति । तत् ख्यातं यत् सु-धर्मस्य पूर्वस्मिन् गृध्र-जन्मनि । कृष्ण-प्रदक्षिणाभ्यासान् महा-सिद्धिर् अभूद् इति ॥ Hbhv_8.405 ॥ अथ प्रदक्षिणायं निषिद्धं विष्णु-स्मृतौ- एक-हस्त-प्रणामश् च एका चैव प्रदक्षिणा । अकाले दर्शनं विष्णोर् हन्ति पुण्यं पुरा-कृतम् ॥ Hbhv_8.406 ॥ किं च- कृष्णस्य पुरतो नैव सूर्यस्यैव प्रदक्षिणाम् । कुर्याद् भ्रमरिका-रूपां वैमुख्य-पदनीं प्रभोः ॥ Hbhv_8.407 ॥ तथा चोक्तं--- प्रदक्षिणां न कर्तव्यं विमुखत्वाच् च कारणात् ॥ Hbhv_8.408 ॥ अथ कर्माद्य्-अर्पणम् ततः श्री-कृष्ण-पादाब्जे दास्येनैव समर्पयेत् । त्रिभिर् मन्त्रैः स्व-कर्माणि सर्वाण्य् आत्मानम् अप्य् अथ ॥ Hbhv_8.409 ॥ मन्त्रश् च- इतः पूर्वं प्राण-बुद्धि-धर्माधिकारतो जाग्रत्-स्वप्न-सुषुप्त्य्-अवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्याम् उदरेण शिश्ना यत् स्मृतं यद् उक्तं यत् कृतं तत् सर्वं श्री-कृष्णार्पणं भवतु स्वाहा मां मदीयं च सकलं हरये समर्पयामीति । ओं तत् सत् ॥ Hbhv_8.410 ॥ इति । अथ तत्र कर्मर्पनं बृहन्-नारदीये- विरागी चेत् कर्म-फले न किञ्चिद् अपि कारयेत् । अर्पयेत् स्व-कृतं कर्म प्रीयताम् इति मे हरिः ॥ Hbhv_8.411 ॥ अत एव कूर्म-पुराणे- प्रीणातु भगवान् ईशः कर्मणानेन शाश्वतः । करोति सततं बुद्ध्या ब्रह्मार्पणम् इदं परम् ॥ Hbhv_8.412 ॥ यद् वा फलानां सन्न्यासं प्रकुर्यात् परमेश्वरे । कर्मणाम् एतद् अप्य् आहुर् ब्रह्मार्पणम् अनुत्तमम् ॥ Hbhv_8.413 ॥ अथ कर्मार्पण-विधिः दक्षेण पाणिनार्घ्य-स्थं गृहीत्वा चुलुकोदकम् । निधाय कृष्ण-पादाब्ज-समीपे प्रार्थयेद् इदम् ॥ Hbhv_8.414 ॥ पाद-त्रय-क्रमाक्रान्त त्रैलोकेश्वर केशव । त्वत्-प्रसादाद् इदं तोयं पाद्यं तेऽस्तु जनार्दन ॥ Hbhv_8.415 ॥ अथ कर्मर्पन-माहात्म्यं बृहन्-नारदीये- पर-लोक-फल-प्रेप्सुः कुर्यात् कर्माण्य् अतन्द्रितः । हरेर् निवेदयेत् तानि तत् सर्वं त्व् अक्षयं भवेत् ॥ Hbhv_8.416 ॥ अत एव नारायण-व्यूह-स्तवे- कृष्णार्पित-फलाः कृष्णं स्व-धर्मेण यजन्ति ये । विष्णु-भक्त्य्-अर्थिनो धन्यास् तेभ्यो ऽपीह नमो नमः ॥ Hbhv_8.417 ॥ अथ स्वार्पण-विधिः अहं भगवतो ऽंशो ऽस्मि सदा दासो ऽस्मि सर्वथा । तत्-कृपापेक्षको नित्यम् इ त्य् आत्मानं समर्पयेत् ॥ Hbhv_8.418 ॥ तथा चोक्तं श्री-शङ्कराचार्य-पादैः - सत्य् अपि भेदापगमे नाथ तवाहं न मामकीनस् त्वम् । सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥ Hbhv_8.419 ॥ अथात्मार्पण-माहात्म्यम् सप्तम-स्कन्धे श्री-प्रह्लादोक्तौ [BhP 7.6.26] - धर्मार्थ-काम इति यो ऽभिहितस् त्रि-वर्ग ईक्षा त्रयी नय-दमौ विविधा च वार्ता । मन्ये तद् एतद् अखिलं निगमस्य सत्यं स्वात्मार्पणं स्व-सुहृदः परमस्य पुंसः ॥ Hbhv_8.420 ॥ एकादशे श्री-भगवद्-उद्धव-संवादे [BhP 11.29.34] -- मर्त्यो यदा त्यक्त-समस्त-कर्मा निवेदितात्मा विचिकीर्षितो मे । तदामृतत्वं प्रतिपद्यमानो मयात्म-भूयाय च कल्पते वै ॥ Hbhv_8.421 ॥ अथ जपः जपस्य पुरतः कृत्वा प्राणायाम-त्रयं बुधः । मन्त्रार्थ-स्मृति-पूर्वं च जपेद् अष्टोत्तरं शतम् । मूलं लेख्येन विधिना सदैव जप-मालया ॥ Hbhv_8.422 ॥ शक्तौऽष्टाधिक-साहस्रम् जपेत् तं चार्पयन् जपम् । प्राणायामांश् च कृत्वा त्रीन् दद्यात् कृष्ण-करे जलम् ॥ Hbhv_8.423 ॥ तत्र चायं मन्त्रः गुह्यातिगुह्य-गोप्ता त्वं गृहाणास्मत्-कृतं जपम् । सिद्धिर् भवतु मे देव त्वत्-प्रसादात् त्वयि स्थिते ॥ Hbhv_8.424 ॥ इति । जप-प्रकारो यो ऽपेक्ष्यो मालादि-नियमात्मकः । पुरश्चर्या-प्रसङ्गे तु स विलिख्यतेऽग्रतः ॥ Hbhv_8.425 ॥ अर्पितं तं च सञ्चिन्त्य स्वीकृतं प्रभुणाखिलम् । पुनः स्तुत्वा यथा-शक्ति प्रणम्य प्रार्थयेद् इदम् ॥ Hbhv_8. 426 // आगमे- मन्त्र-हीनं क्रिया-हीनं भक्ति-हीनं जनार्दन । यत् पूजितं मया देव परिपूर्णं तद् अस्तु मे ॥ Hbhv_8.427 ॥ किं च- यद् दत्तं भक्ति-मात्रेण पत्रं पुष्पं फलं जलम् । आवेदितं निवेद्यं तु तद् गृहाणानुकम्पया ॥ Hbhv_8.428 ॥ विधि-हीनं मन्त्र-हीनं यत् किञ्चिद् उपपादितम् । क्रिया-मन्त्र-विहीनं वा तत् सर्वं क्षन्तुम् अर्हसि ॥ Hbhv_8.429 ॥ किं च- अज्ञानाद् अथवा ज्ञानाद् अशुभं यन् मया कृतम् । क्षन्तुम् अर्हसि तत् सर्वं दास्येनैव गृहाण माम् ॥ Hbhv_8.430 ॥ स्थितिः सेवा गतिर् यात्रा स्मृतिश् चिन्ता स्तुतिर् वचः । भूयात् सर्वात्मना विष्णो मदीयं त्वयि चेष्टितम् ॥ Hbhv_8.431 ॥ अपि च- कृष्ण राम मुकुन्द वामन वासुदेव जगद्-गुरो । मत्स्य कच्छप नारसिंह वराह राघव पाहि माम् ॥ Hbhv_8.432 ॥ देव-दानव-नारदादि-वन्द्य दया-निधे । देवकी-सुत देहि मे तव पाद-भक्तिम् अचलाम् ॥ Hbhv_8.433 ॥ श्री-विष्णु-पुराणे [ViP 1.20.18-19] - नाथ योनि-सहस्रेषु येषु येषु व्रजाम्य् अहम् । तेषु तेष्व् अच्युता भक्तिर् अच्युतेऽस्तु सदा त्वयि ॥ Hbhv_8.434 ॥ या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी । त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु ॥ Hbhv_8.435 ॥ पाण्डव-गीतायां - कीटेषु पक्षिषु मृगेषु सरीसृपेषु रक्षः-पिशाच-मनुजेष्व् अपि यत्र तत्र । जातस्य मे भवतु केशव ते प्रसादात् त्वय्य् एव भक्तिर् अतुलाव्यभिचारिणी च ॥ Hbhv_8.436 ॥ पाद्मे -- युवतीनां यथा यूनि यूनां च युवतौ यथा । मनो ऽभिरमते तद्वन् मनो ऽभिरमतां त्वयि ॥ Hbhv_8.437 ॥ अथापराध-क्षमापणम् ततो ऽपराधान् श्री-कृष्णं क्षमा-शीलं क्षमापयेत् । सकाकु कीर्तयन् श्लोकान् उत्तमान् साम्प्रदायिकान् ॥ Hbhv_8.438 ॥ तथा हि- अपराध-सहस्राणि क्रियन्तेऽहर्निशं मया । दासो ऽहम् इति मां मत्वा क्षमस्व मधुसूदन ॥ Hbhv_8.439 ॥ किं च- प्रतिज्ञा तव गोविन्द न मे भक्तः प्रणश्यति । इति संस्मृत्य संस्मृत्य प्राणान् संधारयाम्य् अहम् ॥ Hbhv_8.440 ॥ अथापराधाः आगमे - यानैर् वा पादुकैर् वापि गमनं भगवद्-गृहे । देवोत्सवाद्य्-असेवा च अप्रणामस् तद्-अग्रतः ॥ Hbhv_8.441 ॥ उच्छिष्टे वाप्य् अशौचे वा भगवद्-वन्दनादिकम् । एक-हस्त-प्रणामश् च तत्-पुरस्तात् प्रदक्षिणम् ॥ Hbhv_8.442 ॥ पाद-प्रसारणं चाग्रे तथा पर्यङ्क-बन्धनम् । शयनं भक्षणं चापि मिथ्या-bhëaïam एव च ॥ Hbhv_8.443 ॥ उच्चैर् bhëà मिथो जल्पो रोदनानि च विग्रहः । निग्रहानुग्रहौ चैव नृषु च क्रूर-bhëaïam ॥ Hbhv_8.444 // कम्बलावरणं चैव पर-निन्दा पर-स्तुतिः । अश्लील-bhëaïaæ चैव अधो-वायु-विमोक्षणम् ॥ Hbhv_8.445 ॥ शक्तौ गौणोपचारश् च अनिवेदित-भक्षणम् । तत्-तत्-कालोद्भवानां च फलादीनाम् अनर्पणम् ॥ Hbhv_8.446 ॥ विनियुक्तावैशिष्ठस्य प्रदानं व्यञ्जनादिके । पृष्ठीकृत्यासनं चैव परेषाम् अभिवादनम् ॥ Hbhv_8.447 ॥ गुरौ मौनं निज-स्तोत्रं देवता-निन्दनं तथा । अपराधास् तथा विष्णोर् द्वात्रिंशत् परिकीर्तिताः ॥ Hbhv_8.448 ॥ वाराहे- द्वात्रिंशद्-अपराधा ये कीर्त्यन्ते वसुधे मया । वैष्णवेन सदा ते तु वर्जनीयाः प्रयत्नतः ॥ Hbhv_8.449 ॥ ये वै न वर्जयन्त्य् एतान् अपराधान् मयोदितान् । सर्व-धर्म-परिभ्रष्टाः पच्यन्ते नरके चिरम् ॥ Hbhv_8.450 ॥ राजान्न-भक्षणं चैवम् आपद्य् अपि भयावहम् । ध्वान्तागारे हरेः स्पर्शः परं सुकृत-नाशनः ॥ Hbhv_8.451 ॥ तथैव विधिम् उल्लङ्घ्य सहसा स्पर्शनं हरेः । द्वारोद्घाटो विना वाद्यं क्रोड-मांस-निवेदनम् ॥ Hbhv_8.452 ॥ पादुकाभ्यां तथा विष्णोर् मन्दिरायोपसर्पणम् । कुक्कुरोच्छिष्ट-कलनं मौन-भङ्गो ऽच्युतार्चने ॥ Hbhv_8.453 ॥ तथा पूजन-काले विड्-उत्सर्गाय सर्पणम् । श्राद्धादिकम् अकृत्वा च नवान्नस्य च भक्षणम् ॥ Hbhv_8.454 ॥ अदत्त्वा गन्ध-माल्यादि धूपनं मधुघातिनः । अकर्मण्य् अप्रसूनेन पूजनं च हरेस् तथा ॥ Hbhv_8. 455 // अकृत्वा दन्त-këÂhaæ च कृत्वा निधूवनं तथा । स्पृष्ट्वा रजस्वलां दीपं तथा मृतकम् एव च ॥ Hbhv_8.456 ॥ रक्तं नीलम् अधौतं च पारक्यं मलिनं पटम् । परिधाय मृतं दृष्ट्वा विमुच्यापान-मारुतम् ॥ Hbhv_8.457 ॥ क्रोधं कृत्वा श्मशानं च गत्वा भुक्ताप्य् अजीर्ण-युक् । भक्षयित्वा क्रोड-मांसं पिन्याकं जाल-पादकम् ॥ Hbhv_8.458 ॥ तथा कुसुम्भ-शाकं च तैलाभ्यङ्गं विधाय च । हरेः स्पर्शो हरेः कर्म-करणं पातकावहम् ॥ Hbhv_8.459 ॥ किं तत्रैव- मम शास्त्रं बहिष्कृत्य अस्माकं यः प्रपद्यते । मुक्त्वा च मम शास्त्राणि शास्त्रम् अन्यत् prabhëase ॥ Hbhv_8.460 // मद्यपस् तु समासाद्य प्रविशेद् भवनं मम ॥ Hbhv_8.461 ॥ यो मे कुसुम्भ-शाकेन प्रापणं कुरुते नरः ॥ Hbhv_8.462 ॥ अपि च- मम दृष्टेर् अभिमुखं ताम्बूलं चर्वयेत् तु यः । कुरूवकः पलाशस्थैः पुष्पैः कुर्यान् ममार्चनम् ॥ Hbhv_8.463 ॥ ममार्चाम् आसुरे काले यः करोति vimƬha-धीः । पीठासनोपविष्टो यः पूजयेद् वा निरासनः ॥ Hbhv_8.464 ॥ वाम-हस्तेन मां धृत्वा स्नापयेद् वा vimƬha-धीः । पूजा पर्युषितैः पुष्पैः ष्ठीवनं गर्व-कल्पनम् ॥ Hbhv_8.465 ॥ तिर्यक्-पुण्ड्र-धरो भूत्वा यः करोति ममार्चनम् । याचितैः पत्र-पुष्पाद्यैर् यः करोति ममार्चनम् ॥ Hbhv_8.466 ॥ अप्रक्षालित-पादो यः प्रविशेन् मम मन्दिरम् । अवैष्णवस्य पक्वान्नं यो मह्यं विनिवेदयेत् ॥ Hbhv_8.467 ॥ अवैष्णवेषु पश्यत्सु मम पूजां करोति यः । अपूजयित्वा विघ्नेशं sambhëya च कपालिनम् ॥ Hbhv_8.468 ॥ नरः पूजां तु यः कुर्यात् स्नपनं च नखाम्भसा । अमौनी धर्म-लिप्ताङ्गो मम पूजां करोति यः ॥ Hbhv_8.469 ॥ ज्ञेयाः परेऽपि बहवो ऽपराधाः सद्-असम्मतैः । आचारैः शास्त्र-विहित-निषिद्धातिक्रमादिभिः । तत्रापि सर्वथा कृष्ण-निर्माल्यं तु न लङ्घयेत् ॥ Hbhv_8.470 ॥ तथा च नारसिंहे शन्तनुं प्रति नारद-वाक्यम् - अतः परं तु निर्माल्यं न लङ्घय महीपते । नरसिंहस्य देवस्य तथान्येषां दिवौकसाम् ॥ Hbhv_8.471 ॥ कृष्णस्य परितोषेप्सुर् न तच्-छपथम् आचरेत् । नाना-देवस्य निर्माल्यम् उपयुञ्जीत न क्वचित् ॥ Hbhv_8.472 ॥ तथा विष्णु-धर्मोत्तरे- आपाद्य् अपि च कष्टायां देवेश-शपथं नरः । न करोति हि यो ब्रह्मंस् तस्य तुष्यति केशवः ॥ Hbhv_8.473 ॥ न धारयति निर्माल्यम् अन्य-देव-धृतं तु यः । भुङ्क्ते न चान्य-नैवेद्यं तस्य तुष्यति केशवः ॥ Hbhv_8.474 ॥ इति । अथापराध-शमनम् संवत्सरस्य मध्ये तु तीर्थे शौकरके मम । कृतोपवासः स्नानेन गङ्गायां शुद्धिम् आप्नुयात् ॥ Hbhv_8. 475 // मथुरायां तथाप्य् एवं सापराधः शुचि भवेत् ॥ Hbhv_8. 476 // अनयोस् तीर्थयोर् एकं यः सेवेत सुकृती नरः । सहस्र-जन्म-जनितान् अपराधान् जहाति सः ॥ Hbhv_8. 477 // स्कान्दे - अहन्य् अहनि यो मर्त्यो गीताध्यायं पठेत् तु वै । द्वात्रिंशद्-अपराधांस् तु क्षमते तस्य केशवः ॥ Hbhv_8. 478 // तत्र कार्त्तिक-माहात्म्ये -- तुलस्या रोपणं कार्यं श्रावणेषु विशेषतः । अपराध-सहस्राणि क्षमते पुरुषोत्तमः ॥ Hbhv_8. 479 // तत्रैवान्यत्र - द्वादश्यां जागरे विष्णोर् यः पठेत् तुलसी-स्तवम् । द्वात्रिंशद्-अपराधानि क्षमते तस्य केशवः ॥ Hbhv_8. 480 // यः करोति हरेः पूजां कृष्ण-शत्राङ्कितो नरः । अपराध-सहस्राणि नित्यं हरति केशवः ॥ Hbhv_8.481 ॥ अथ शेष-ग्रहणम् ततो भगवता दत्तं मन्यमानो दयालुना । महा-प्रसाद इत्य् उक्त्वा शेषं शिरसि धारयेत् ॥ Hbhv_8.482 ॥ अथ निर्माल्य-धारण-नित्यता पाद्मे श्री-गौतमाम्बरीष-संवादे- अम्बरीष हरेर् लग्नं नीरं पुष्पं विलेपनम् । भक्त्या न धत्ते शिरसा श्वपचाद् अधिको हि सः ॥ Hbhv_8.483 ॥ अथ श्री-भगवन्-निर्माल्य-माहात्म्यं स्कान्दे ब्रह्म-नारद-संवादे- कृष्णोत्तीर्णं तु निर्माल्यं यस्याङ्गं स्पृशते मुने । सर्व-रोगैर् तथा पापैर् मुक्तो भवति नारद ॥ Hbhv_8.484 ॥ विष्णोर् निर्माल्य-शेषेण यो गात्रं परिमार्जयेत् । दुरितानि विनश्यन्ति व्याधयो यान्ति खण्डशः ॥ Hbhv_8.485 ॥ मुखे शिरसि देहे तु विष्णूत्तिर्नं तु यो वहेत् । तुलसीं मुनि-शार्दूल न तस्य स्पृशते कलिः ॥ Hbhv_8.486 ॥ किं च- विष्णु-मूर्ति-स्थितं पुष्पं शिरसा यो वहेन् नरः । अपर्यूषित-पापस् तु यावद् युग-चतुष्टयम् ॥ Hbhv_8.487 ॥ किं करिष्यति सु-स्नातो गङ्गायां भूसुरोत्तम । यो वहेत् शिरसा नित्यं तुलसीं विष्णु-सेवितां ॥ Hbhv_8.488 ॥ विष्णु-पादाब्ज-संलग्नाम् अहो-रात्रोषितां शुभाम् । तुलसीं धारयेद् यो वै तस्य पुण्यम् अनन्तकम् ॥ Hbhv_8.489 ॥ अहो-रत्रं शिरे यस्य तुलसी विष्णु-सेविता । न स लिप्यति पापेन पद्म-पत्रम् इवाम्भसा ॥ Hbhv_8.490 ॥ किं च- विष्णोः शिरः-परिभ्रष्टम् भक्त्या यस् तुलसीं वहेत् । सिध्यान्ति सर्व-कार्याणि मनसा चिन्तितानि च ॥ Hbhv_8.491 ॥ अपि च- प्रमार्जयति यो देहम् तुलस्या वैष्णवो नरः । सर्व-तीर्थ-मयं देहं तत्-क्षनात् द्विज जायते ॥ Hbhv_8.492 ॥ गारुडे- हरेर् मूर्त्य्-अवशेषं तु तुलसी-këÂha-चन्दनम् । निर्माल्यं तु वहेद् यस् तु कोटि-तीर्थ-फलं लभेत् ॥ Hbhv_8.493 ॥ नारद-पञ्चरात्रे- भोजननान्तरं विष्णोर् अर्पितं तुलसी-दलम् । तत्-क्षनात् पाप-निर्मोक्तस् चान्द्रायण-शताधिकः ॥ Hbhv_8.494 ॥ किं चान्यत्र- कौतुकं शृणु मे देवि विष्णोर् निर्माल्य-वह्निना । तापितं नाशम् आयाति ब्रह्म-हत्यादि-पातकम् ॥ Hbhv_8.495 ॥ एकादश-स्कन्धे (11.6.46) श्री-भगवन्तं प्रत्य् उद्धवोक्तौ- त्वयोपयुक्त-स्रग्-गन्ध-वासो ऽलङ्कार-चर्चितः । उच्छिस्त-भोजिनो दासास् तव मायां जयेम हि ॥ Hbhv_8.496 ॥ अत एव स्कान्दे श्री-यमस्य दूतानुशासने- पादोदक-रता ये च हरेर् निर्माल्य-धारकाः । विष्णु-भक्ति-रता ये वै ते तु त्याज्यः सु-दुरतः ॥ Hbhv_8.497 ॥ इति । विसर्जनं तु चेत् कार्यं विसृज्य-वरणानि तत् । देवे तन्-मुद्रया प्रार्थ्य देवं हृदि विसर्जयेत् ॥ Hbhv_8.498 ॥ तथा चोक्तं- पूजितो ऽसि मया भक्त्या भगवन् कमल-पते । स लक्ष्मीको मम स्वान्तं विश विश्रान्ति-हेतवे ॥ Hbhv_8.499 ॥ प्रार्थ्यैवं पादुके दत्त्वा सङ्गम् उद्वासयेद् धरिम् । प्राणायामं षड्-अङ्गं च कृत्वा मुद्रां विसर्जनीम् ॥ Hbhv_8.500 ॥ अथ पूज-विधि-विवेकः अयं पूज-विधिर् मन्त्र-सिद्ध्य्-अर्थस्य जपस्य हि । अङ्गं भक्तेस् तु तन्-निष्ठैर् न्यासादीन् अन्तरेष्यते ॥ Hbhv_8.501 ॥ तत्र देवलये पूज नित्यत्वेन महाप्रभोः । काम्यत्वेनापि गेहे तु प्रायो नित्यतया मता ॥ Hbhv_8.502 ॥ सेवादि-नियमो देवालये देवस्य चेष्यते । प्रायः स्व-गेहे स्वच्छन्द-सेवा स्व-व्रत-रक्षया ॥ Hbhv_8.503 ॥ किं च विष्णु-धर्मोत्तरे- घृतेन स्नपितं देवं चन्दनेनानुलेपयेत् । सित-जात्याश् च कुसुमैः पूजयेत् तद्-अनन्तरम् ॥ Hbhv_8.504 ॥ श्वेतेन वस्त्र-युग्मेन तथा मुक्ता-फलैः शुभैः । मुख्य-कर्पूर-धूपेन पयसा पायसेन च ॥ Hbhv_8.505 ॥ पद्म-सूत्रस्य वर्त्त्या च घृत-धूपेन चाप्य् अथ । पूजयेत् सर्वथा यत्नात् सर्व-काम-प्रदार्चनम् ॥ Hbhv_8.506 ॥ कृत्वेमं मुच्यते रोगी रोगात् शीघ्रम् असंशयम् । दुःखार्तो मुच्यते दुःखाद् बद्धो मुच्येत बन्धनात् ॥ Hbhv_8.507 ॥ राज-ग्रस्तश् च मुच्येत तथा राज-भयान् नरः । क्षेमेण गच्छेद् अध्वानम् सर्वानर्थ-विवर्जितः ॥ Hbhv_8.508 ॥ इति । इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे प्रातर्-अर्चा-समापनो nÃmëÂamo विलासः । ************************************************************************* 9. महप्रसद-विलस नवम-विलासः महा-प्रसादः स प्रसृदतु चैतन्य-देवो यस्य प्रसादतः । महा-प्रसाद-जातार्हः सद्यः स्याद् अधमो ऽप्य् अहम् ॥ Hbhv_9.1 ॥ अथ शश्खोदकं तच् च कृष्ञ-दृष्टि-सुधोक्षितम् । वइष्ञवेभ्यः प्रदायाभिवन्द्य मूर्धनि धारयेत् ॥ Hbhv_9.2 ॥ शश्खोदक-माहात्म्यं स्कान्दे ब्रह्म-नारद-संवादे-- शश्खोदकं हरेर् भक्तिर् निर्माल्यं पादयोर् जलं । चन्दनं धूप-शेषं तु ब्रह्म-हत्यापहारकम् ॥ Hbhv_9.3 ॥ तत्रैव शश्ख-माहात्म्ये- शश्ख-स्थितं तु यत् तोयं भ्रामितं केशवोपरि । वन्दते शिरसा नित्यं गश्गा-स्नानेन तस्य किम् ॥ Hbhv_9.4 ॥ न दाहो न क्लमो नार्तिर् नरकाग्नि-भयं न हि । यस्य शश्खोदकं मूर्ध्नि कृष्ञ-दृष्ट्य्-अवलोकितम् ॥ Hbhv_9.5 ॥ न ग्रहा न च ku«mä¬Ã÷ पिशाचोरग-रक्षसाः । दृष्ट्वा शश्खोदकं मूर्ध्नि विद्रवन्ति दिशो दश ॥ Hbhv_9.6 ॥ कृष्ञ-मूर्ध्नि भ्रामितं तु जलं तच्-छश्ख-संस्थितम् । कृत्वा मूर्धन्य् अवाप्नोति मुक्तिं विष्ञोः प्रसादतः ॥ Hbhv_9.7 ॥ भ्रामयित्वा हरेर् मूर्ध्नि मन्दिरं ÓaÁkha-vÃri¤Ã । prok«ayed vai«¤avo yas tu नाशुभं तद्-गृहे भवेत् ॥ Hbhv_9.8 ॥ नृराजन-जलं यत्र यत्र पादोदकं हरेः । तिष्ठते मुनि-शार्दूल वर्धन्ते तत्र सम्पदः ॥ Hbhv_9.9 ॥ तत्रैवाग्रे- नृराजन-जलं विष्ञोर् यस्य gÃträi संस्पृशेत् । यज्ञावभृत-लक्षञं स्नान-जं लभते फलम् ॥ Hbhv_9.10 ॥ तत्रैव श्रृ-शिवोक्तौ- पादोदकेन देवस्य हत्यायुत-समन्वितः । शुध्यते नात्र सन्देहस् तथा शश्खोदकेन हि ॥ Hbhv_9.11 ॥ बृहद्-vi«¤u-puräe च- तृर्थाधिकं यज्ञ-शताच् च पावनं जलं सदा केशव-दृष्टि-संस्थितम् । छिनत्ति पापं तुलसृ-विमिश्रितं विशेषतश् चक्र-शिला-विनिर्मितम् ॥ Hbhv_9.12 ॥ अथ तृर्थ-धारानं कृष्ञ-पदब्ज-तृर्थं च वइष्ञवेभ्यः प्रदाय हि । स्वयं भक्त्य्-अभिवन्द्यादौ पृत्वा शिरसि धारयेत् ॥ Hbhv_9.13 ॥ तस्य मन्त्र-विधिश् च प्राक् प्रातः-स्नान-प्रसश्गतः । लिखितो ह्य् अधुना पाने विशेषो लिख्यते कियान् ॥ Hbhv_9.14 ॥ स चोक्तः- ओं चरञं पवित्रं विततं puräaæ येन पूतस् तरति दुष्कृतानि । तेन पवित्रेञ शुद्धेन पूता अपि पाप्मानम् अरातिं तरेम ॥ Hbhv_9.15 ॥ लोकस्य द्वारम् आर्चयत् पवित्रं ज्योतिष्मत् विभ्राजमानं महस् तद् अमृतस्य धारा बहुधा दोहमानं चरञं लोके सुधितं दधतु ॥ Hbhv_9.16 ॥ इति । इमं मन्त्रं समुच्चार्य सर्व-दुष्ट-ग्रहापहम् । प्राश्नृयात् प्रोक्षयेद् देहं पुत्र-मित्र-परिग्रहम् ॥ Hbhv_9.17 ॥ किं च- विष्ञोः पादोदकं पृतं कोटि-हत्याघ-नाशनम् । तद् एवष्ट-गुनं पापं भुमौ बिन्दु-निपतनत् ॥ Hbhv_9.18 ॥ अथ श्रृ-चरनोदक-पन-माहात्म्यं पाद्मे गौतमाम्बरृष-संवादे- हरेः स्नानावशेषस् तु जलं यस्योदरे स्थितम् । अम्बरृष प्रञम्योच्चैः पाद-पांशुः प्रगृह्यताम् ॥ Hbhv_9.19 ॥ तत्रैव देवदूत-विकुञ्डल-संवादे- ये पिबन्ति नरा नित्यं शालग्राम-शिला-जलम् । पञ्च-गव्य-सहस्रैस् तु सेवितैः किं प्रयोजनम् ॥ Hbhv_9.20 ॥ कोटि-तृर्थ-सहस्रैस् तु सेवितैः किं प्रयोजनम् । नित्यं यदि पिबेत् पुञ्यं शालग्राम-शिला-जलम् ॥ Hbhv_9.21 ॥ शालग्राम-शिला-तोयं यः पिबेद् बिन्दुना समम् । मातुः स्तन्यं पुनर् नैव न पिबेद् भक्ति-भाश् नरः ॥ Hbhv_9.22 ॥ किं च- दहन्ति नरकान् सर्वान् गर्भ-वासं च दारुञम् । पृतं यैस् तु सदा नित्यं शालग्राम-शिला-जलम् ॥ Hbhv_9.23 ॥ तत्रैव श्रृ-यम-धुम्रकेतु-संवादे- शालग्राम-शिला-तोयं बिन्दु-मात्रं तु यः पिबेत् । सर्व-पापैः प्रमुच्येत भक्ति-मार्गे कृतोद्यमः ॥ Hbhv_9.24 ॥ तत्रैव पुलस्त्य-भगृरथ-संवादे- पादोदकस्य माहात्म्यं भगृरथ वदामि ते । पावनं सर्व-तृर्थेभ्यो हत्या-कोटि-विनाशकम् ॥ Hbhv_9.25 ॥ धृते शिरसि पृते च सर्वास् तुस्यन्ति देवताः । प्रायश्चित्तं तु पापानां कलौ पादोदकं हरेः ॥ Hbhv_9.26 ॥ किं च- त्रिभिः सारस्वतं तोयं सप्ताहेन तु नार्मदम् । सद्यः पुनाति गाश्गेयं दर्शनाद् एव यामुनम् ॥ Hbhv_9.27 ॥ पुनन्त्य् एतानि तोयानि स्नान-दर्शन-कृर्तनैः । पुनाति स्मरञाद् एव कलौ पादोदकं हरेः ॥ Hbhv_9.28 ॥ किं च- अर्चितैः कोटिभिर् लिश्गैर् नित्यं यत् क्रियते फलम् । तत् फलं शत-सहस्रं पिते पादोदके हरेः ॥ Hbhv_9.29 ॥ अशुचिर् वा दुराचारो महा-पातक-संयुतः । स्पृष्ट्वा पादोदकं विष्ञोः सदा शुध्यति मानवः ॥ Hbhv_9.30 ॥ पाप-कोटि-युतो यस् तु मृत्यु-काले शिरो-मुखे । देहे पादोदकं तस्य न प्रयाति यमालयम् ॥ Hbhv_9.31 ॥ न दानं न हविर् येषां स्वाध्यायो न सुरार्चनम् । ते ऽपि पादोदकं पृत्वा प्रयन्ति परमां गतिम् ॥ Hbhv_9.32 ॥ कार्त्तिके कार्त्तिकृ-योगे किं करिष्यति पुष्करे । नित्यं च पुष्करं तस्य यस्य पादोदकं हरेः ॥ Hbhv_9.33 ॥ विशाखा-ऋक्ष-संयुक्त वैशाखृ हि करिष्यति । पिञ्डारके महा-तृर्थे उज्जायिन्यां भगृरथ ॥ Hbhv_9.34 ॥ माघ-मासे प्रयागे तु स्नानं किं करिष्यति । प्रयागं सततं तस्य यस्य पादोदकं हरेः ॥ Hbhv_9.35 ॥ प्रबोध-वासरे प्राप्ते मथुरायां च तस्य किम् । नित्यं च यामुनं स्नानं यस्य पादोदकं हरेः ॥ Hbhv_9.36 ॥ कस्याम् उत्तर-वाहिन्यां गश्गायां तु मृतस्य किम् । यस्य पादोदकं विष्ञोर् मुखे चैवावतिष्ठते ॥ Hbhv_9.37 ॥ किं च- हित्वा पादोदकं विष्ञोर् यो ऽन्य-तृर्थानि गच्छति । अनर्घं रत्नम् उत्सृज्य लोष्ट्रं vächati दुर्मतिः ॥ Hbhv_9.38 ॥ कुरुक्षेत्र-समो देशो बिन्दुः पादोदकं मतः ॥ Hbhv_9.39 ॥ पतेद् यत्राक्षयं पुञ्यं नित्यं भवति तद्-गृहे । गया-पिञ्ड-समं पुञ्यं puträÃm अपि जायते ॥ Hbhv_9.40 ॥ पादोदकेन देवस्य ये कुर्युः पितृ-तर्पञम् । nÃsuräÃæ भयं तस्य प्रेत-जन्यं च राक्षसम् ॥ Hbhv_9.41 ॥ न रोगस्य भयं चैव नास्ति विघ्न-कृतं भयम् । न दुष्टा नैव घोराक्षाः स्वापदोत्थ-भयं न हि ॥ Hbhv_9.42 ॥ ग्रहाः पृदां न कुर्वन्ति चौरा नश्यन्ति दारुञाः । किं तस्य तृर्थ-gamane devar«ã¤Ãæ ca दर्शने ॥ Hbhv_9.43 ॥ यस्य पादोदकं मूर्ध्नि शालग्राम-शिलोद्भवम् । प्रृतो भवति मार्तञ्डः प्रृतो भवति केशवः । ब्रह्मा भवति सु-प्रृतः प्रृतो भवति सश्करः ॥ Hbhv_9.44 ॥ पादोदकस्य माहात्म्यं यः पठेत् केशवग्रतः । स याति परमं स्थानं यत्र देवो जनर्दनः ॥ Hbhv_9.45 ॥ brahmä¬a-puräe श्रृ-ब्रह्म-नारद-संवादे-- प्रायश्चित्तं यदि प्राप्तं कृच्छ्रं वा त्व् अघ-मर्षञम् । सो ऽपि पादोदकं पृत्वा शुद्धिं प्राप्नोति तत्-क्षञात् ॥ Hbhv_9.46 ॥ अशौचं नैव विद्येत सूतके मृतके ऽपि च । येषां पादोदकं मूर्ध्नि प्राशनं ये च कुर्वते ॥ Hbhv_9.47 ॥ अन्त-काले ऽपि यस्येह दृयते पादयोर् जलम् । सो ऽपि सद्-गतिम् आप्नोति सद्-आचारैर् बहिष्कृतः ॥ Hbhv_9.48 ॥ अपेयं पिबते यस् तु भुश्क्ते यश् चाप्य् अभोजनम् । अगम्यागमना ये वै पापाचाराश् च ये नराः । ते ऽपि पूज्या भवन्त्य् आशु सद्यः पादाम्बु-सेवनात् ॥ Hbhv_9.49 ॥ किं च- अपवित्रं यद्-अन्नं स्यात् पानृयं चापि पापिनाम् । भुक्त्वा पृत्वा विशुद्धः स्यात् पृत्वा पादोदकं हरेः ॥ Hbhv_9.50 ॥ तप्त-कृच्छ्रात् पञ्च-गव्यान् महा-कृच्छ्राद् विशिष्यते । चान्द्रायञात् पार-कृच्छ्रात् पराकाद् अपि सुव्रत । काय-शुद्धिर् भवत्य् आशु पृत्वा पादोदकं हरेः ॥ Hbhv_9.51 ॥ अगुरुं कुश्कुमं चापि कर्पूरं चानुलेपनम् । vi«¤u-पादाम्बु-संलग्नं तद् वै पावन-पावनम् ॥ Hbhv_9.52 ॥ दृष्टि-पूतं तु यत् तोयं विष्ञुना प्रभविष्ञुना । तद् वै पाप-हरं पुत्र किं पुनः पादयोर् जलम् ॥ Hbhv_9.53 ॥ एतद्-अर्थम् अहं पुत्र शिरसा vi«¤u-tat-परः । धारायामि पिबाम्य् अद्य माहात्म्यं विदितं मम ॥ Hbhv_9.54 ॥ प्रियस् त्वम् अग्रजः पुत्रस् तद्-अर्थं गदितं मया । रहस्यं मे त्व् अनर्हस्य न वक्तव्यं कदाचन ॥ Hbhv_9.55 ॥ धारयस्व सदा मूर्ध्नि प्राशनं कुरु नित्यशः । जन्म-मृत्यु-जरा-दुःखैर् मोक्षं यास्यसि putraka ॥ Hbhv_9.56 // vi«¤u-dharmottare- सद्यः फल-प्रदं पुञ्यं सर्व-पाप-विनाशनम् । सर्व-मश्गल-मश्गल्यं सर्व-दुःख-विनाशनम् ॥ Hbhv_9.57 ॥ दुःस्वप्न-नाशनं पुञ्यं vi«¤u-पादोदकं शुभम् । सर्वोपद्रव-हन्तारं सर्व-व्याधि-विनाशनम् ॥ Hbhv_9.58 ॥ सर्वोत्पात-प्रशमनं सर्व-पाप-निवारञम् । सर्व-kalyäa-सुखदं सर्व-काम-फल-प्रदम् ॥ Hbhv_9.59 ॥ सर्व-सिद्धि-प्रदं धन्यं सर्व-धर्म-विवर्धनम् । सर्व-शत्रु-प्रशमनं सर्व-भोग-प्रदायकम् ॥ Hbhv_9.60 ॥ सर्व-तृर्थस्य फल-दम् मूर्ध्नि पादाम्बु-धारञम् । प्रयागस्य प्रभासस्य पुष्करस्य च सेवने । पृथूदकस्य तृर्थस्य आचान्तो लभते फलम् ॥ Hbhv_9.61 ॥ चक्र-तृर्थं फलं यादृक् तादृञ् पादाम्बु-धारञात् । सरस्वत्यां गयायां च गत्वा यत् प्राप्नुयात् फलम् । तत् फलं लभते श्रेष्ठं मूर्ध्नि पादाम्बु-धारञात् ॥ Hbhv_9.62 ॥ स्कान्दे- पादोदकस्य माहात्म्यं देवो जानाति शश्करः । vi«¤u-पाद-च्युता गश्गा शिरसा येन धारिता । स्थानं नैवास्ति पापस्य देहिनां देह-मध्यतः ॥ Hbhv_9.63 ॥ स-बाह्याभ्यन्तरं यस्य व्याप्तं पादोदकेन वै । पादोदं vi«¤u-naivedyam udare yasya तिष्ठति ॥ Hbhv_9.64 ॥ नाश्रयं लभते पापं स्वयम् एव विनश्यति । महा-पाप-ग्रह-ग्रस्तो व्याप्तो रोग-शतैर् यदि ॥ Hbhv_9.65 ॥ हरेः पादोदकं पृत्वा मुच्यते नात्र संसयः । शिरसा तिष्ठते येषां नित्यं पादोदकं हरेः ॥ Hbhv_9.66 ॥ किं करिष्यति ते लोके तृर्थ-कोटि-मनोरथैः । अयम् एव परो धर्म इदम् एव परं तपः । इदम् एव परं तृर्थं vi«¤u-पादाम्बु यत् पिबेत् ॥ Hbhv_9.67 ॥ तत्रैव श्रृ-शिवोमा-संवादे- विलयं यान्ति पापानि पृते पादोदके हरेः । किं punar vi«¤u-पादोदं शालग्राम-शिला-च्युतम् ॥ Hbhv_9.68 ॥ विशेषेन हरेत् पापं ब्रह्म-हत्यादिकं प्रिये । पृते पादोदके विष्ञोर् यदि präair विमुच्यते । हत्वा यम-भटान् सर्वान् vai«¤avaæ lokam आप्नुयात् ॥ Hbhv_9.69 ॥ तत्रैव श्रृ-शिव-कार्त्तिकेय-संवादे श्रृ-शालग्राम-शिला-माहात्म्ये- छिन्नस् तेन महा-सेन गर्भावासः सु-दारुञः । पृतं येन सदा विष्ञोः शालग्राम-शिला-जलम् ॥ Hbhv_9.70 ॥ ये पिबन्ति नरा नित्यं शालग्राम-शिला-जलम् । पञ्च-गव्य-सहस्रैस् तु प्राशितैः किं प्रयोजनम् ॥ Hbhv_9.71 ॥ प्रायश्चित्ते समुत्पन्ने किं दानैः किम् उपोषञैः । चान्द्रायञैश् च तृर्थैश् च पृत्वा पादोदकं शुचि ॥ Hbhv_9.72 ॥ बृहन्-नारदिये लुब्धकोपाख्यानारम्भे- हरि-पादोदकं यस् तु क्षञ-मात्रं च धारयेत् । स स्नातः सर्व-तृर्थेसु विष्ञोः प्रियतरस् तथा ॥ Hbhv_9.73 ॥ अकाल-मृत्यु-शमनं सर्व-व्याधि-विनाशनम् । सर्व-दुःखोपशमनं हरि-पादोदकं शुभम् ॥ Hbhv_9.74 ॥ तत्रैव तद्-उपाख्यानान्ते- हरि-पादोदक-स्पर्शाल् लुब्धको वृत-कल्मषः । दिव्यं विमानम् आरुह्य मुनिम् एनम् अथाब्रवृत् ॥ Hbhv_9.75 ॥ हरि-पादोदकं यस्मान् मयि त्वं क्षिप्तवान् मुने । प्रापितो ऽस्मि त्वया तस्मात् तद् विष्ञोः परमं पदम् ॥ Hbhv_9.76 ॥ हरि-भक्ति-सुधोदये- पादं पूर्वं किल स्पृष्ट्वा गश्गाभूत् स्मर्तृ-मोक्ष-दा । विष्ञोः सद्यस् तु सत्-सश्गि पादाम्बु कथम् ऋड्यते ॥ Hbhv_9.77 ॥ ताप-त्रयानलो यो ऽसौ न शाम्येत् सकलाब्धिभिः । द्रुतं शाम्यति so 'lpena Órãmad-vi«¤u-पदाम्बुना ॥ Hbhv_9.78 ॥ युद्धास्त्राभेद्य-कवचं भवाग्नि-स्तम्भनौषधम् । सर्वाश्गैः सर्वथा धार्यं पाद्यं शुचि-पदः सदा ॥ Hbhv_9.79 ॥ अमृतत्वावहं नित्यं vi«¤u-पादाम्बु यः पिबेत् । स पिबत्य् अमृतं नित्यं मासे मासे तु देवताः ॥ Hbhv_9.80 ॥ माहात्म्यम् इयद् इत्य् अस्य वक्ता यो ऽपि स निर्भयः । नन्व् अनर्घ-मञेर् मूल्यं कल्पयन्न् अघम् अश्नुते ॥ Hbhv_9.81 ॥ अन्यत्रपि- स ब्रह्मचारृ स व्रतृ आश्रमृ च सदा-शुचिः । vi«¤u-पादोदकं यस्य मुखे शिरसि विग्रहे ॥ Hbhv_9.82 ॥ जन्म-प्रभृति-पापानां प्रायश्चित्तं यदृच्छति । शालग्राम-शिला-वरि पाप-हारि निषेव्यताम् ॥ Hbhv_9.83 ॥ अत एव तेजोद्रविन-पञ्चरत्रे श्रृ-ब्रह्मञोक्तम्- पृठ-प्रञालाद् उदकं पृथग् आदाय पुत्रक । सिञ्चयेन् मूर्ध्नि भक्तानां सर्व-तृर्थ-मयं हि तत् ॥ Hbhv_9.84 ॥ इति । पादोदकस्य माहात्म्यं विख्यातं सर्व-शास्त्रतः । लिखितुं शक्नुयत् को हि सिन्धूर्मृन् गञयन्न् अपि ॥ Hbhv_9.85 ॥ विशेषतश् च पादोदं तुलसृ-दल-संयुतम् । शश्खे कृत्वा वइष्ञवेभ्यो दत्त्वा प्राग्वत् पिबेत् स्वयम् ॥ Hbhv_9.86 ॥ अथ शश्ख-कृत-पादोदक-माहात्म्यं स्कान्दे श्रृ-ब्रह्म-नारद-संवादे- कृत्वा पादोदकं ÓaÁkhe vai«¤avÃnÃæ महात्मनाम् । यो दद्यात् तुलसृ-मिश्रं चान्द्रायञ-शतं लभेत् ॥ Hbhv_9.87 ॥ गृहृत्वा कृष्ञ-पादाम्बु शश्खे कृत्वा tu vai«¤ava÷ | yo vahet शिरसा नित्यं स मुनिस् तपसोत्तमः ॥ Hbhv_9.88 ॥ पाद्मे देवदूत-विकुञ्डल-संवादे- शालग्राम-शिला-तोयं यदि शश्ख-भृतं पिबेत् । हत्या-कोटि-विनाशं च कुरुते नात्र संसयः ॥ Hbhv_9.89 ॥ अगस्त्य-संहितायाम्- शालग्राम-शिला-तोयं तुलसृ-दल-वासितम् । ये पिबन्ति पुनस् तेषां स्तन्य-पानं न विद्यते ॥ Hbhv_9.90 ॥ इति । श्रृ-vi«¤or vai«¤avÃnÃæ ca पावनं चरञोदकम् । सर्व-तृर्थ-मयं पृत्वा कुर्याद् आचमनं न हि ॥ Hbhv_9.91 ॥ तद् उक्तं स्कान्दे शिवेन- विष्ञोः पादोदकं पृत्वा पश्चाद् अशुचि-शश्कया । आचमति च यो मोहाद् ब्रह्म-हा स निगद्यते ॥ Hbhv_9.92 ॥ स्रुतिश् च- भगवान् पवित्रं भगवत्-पादौ पवित्रं, भगवत्-पादोदकं पवित्रं, न तत्-पान आचमनृयम् । यथा हि सोम इति ॥ Hbhv_9.93 ॥ सौपर्ञे ca- vi«¤u-पादोदकं पृत्वा भक्त-पादोदकं तथा । य आचमति संमोहाद् ब्रह्म-हा स निगद्यते ॥ Hbhv_9.94 ॥ इति । ततः शुद्धं पयः-पूर्ञं गन्ध-पुष्पाक्षतान्वितम् । अधरोपरि सन्न्यसेच् छश्खं भगवद्-अग्रतः ॥ Hbhv_9.95 ॥ अथ श्रृ-भगवद्-अग्रतः शश्ख-स्थपन-महतम्यं स्कान्दे ब्रह्म-नारद-संवादे शश्ख-माहात्म्ये- पुरतो वासुदेवस्य स-पुष्पं स-जलाक्षतम् । शश्खम् अभ्यर्चितं पश्येत् तस्य लक्ष्मृर् न दुर्लभा ॥ Hbhv_9.96 ॥ स-पुष्पं वारि-जं यस्य दुर्वाक्षत-समन्वितम् । पुरतो वासुदेवस्य तस्य श्रृः सर्वतो-मुखृ ॥ Hbhv_9.97 ॥ इति । भूत्वाथ भक्तिमान् श्रृमत्-तुलस्या कानने प्रभुम् । सम्पूज्याभ्यर्चयेत् तं च श्रृ-कृष्ञ-चरञ-प्रियम् ॥ Hbhv_9.98 ॥ अथ श्रृ-तुलसृ-वन-पूजा प्राग् दत्त्वार्घ्यं ततो ऽव्यर्च्य गन्ध-पुष्पाक्षतादिना । स्तुत्वा भगवतृं तां च प्रञमेत् प्रार्ह्त्य दञ्डवत् ॥ Hbhv_9.99 ॥ अथार्घ्य-मन्त्रः श्रियः श्रिये श्रियावासे नित्यं श्रृधारा-सत्कृते । भक्त्या दत्तं मया देवि अर्घ्यं गृह्ञ नमो ऽस्तु ते ॥ Hbhv_9.100 ॥ पूजा मन्त्रः निर्मिता त्वं पुरा देवैर् अर्चिता त्वं सुरासुरैः । तुलसृ हर मे पापं पूजां गृह्ञ नमो ऽस्तु ते ॥ Hbhv_9.101 ॥ स्तुतिश् च महा-प्रसाद-जननृ सर्व-सौभाग्य-वर्धिनृ । आधि-व्याधि-हरो नित्यं तुलसृ त्वं नमो ऽस्तु ते ॥ Hbhv_9.102 ॥ प्रार्थना श्रृयं देहि यशो देहि कृर्तिम् आयुस् तथा सुखम् । बलं पुष्टिं तथा धर्मं तुलसृ त्वं प्रसृद मे ॥ Hbhv_9.103 ॥ प्रञाम-वाक्यम् अवन्तृ-खञ्डे- या दृष्टा निखिलाघ-सश्घ-शमनृ स्पृष्टा वपुः-पावनृ rogäÃm अभिवन्दिता निरसिनृ सिक्तान्तक-त्रासिनृ । प्रत्यासत्ति-विधायिनृ भगवतः कृष्ञस्य संरोपिता न्यस्ता तच्-चरञे विमुक्ति-फलदा तस्यै तुलस्यै नमः ॥ Hbhv_9.104 ॥ भगवत्यास् तुलस्यास् तु माहात्म्यामृत-सागरे । लोभात् कूर्दितुम् इच्छामि क्षुद्रस् तत् क्षम्यतां त्वया ॥ Hbhv_9.105 ॥ अथ तुलसि-वन-पुज-महत्म्यम् स्कान्दे- श्रावञ-द्वादशृ-योगे शालग्राम-शिलार्चने । यत् फलं सश्गमे प्रोक्तं तुलसृ-पूजनेन तत् ॥ Hbhv_9.107 ॥ गारुडे- धात्रृ-फलेन यत् पुञ्यं जयन्त्यां समुपोषञे । खगेन्द्र भवते नृञां तुलसृ-पूजनेन तत् ॥ Hbhv_9.107 ॥ प्रयाग-स्नान-निरतौ कस्यां präa-विमोक्षञे । यत् फलं विहितं देवैस् तुलसृ-पूजनेन तत् ॥ Hbhv_9.108 ॥ अगस्त्य-संहितायाम्-- चतुर्ञाम् अपि वर्ञानाम् ÃÓramäÃm विशेषतः । strã¤Ãæ ca पुरुषाञां च पूजितेष्टं ददाति हि ॥ Hbhv_9.109 ॥ तुलसृ रोपिता सिक्ता दृष्टा स्पृष्टा च पावयेत् । आराधिता प्रयत्नेन सर्व-काम-फल-प्रदा ॥ Hbhv_9.110 ॥ अथ तुलसृ-वन-पूज-माहात्म्यं प्रदक्षिञं भ्रमित्वा ये नमस्कुर्वन्ति नित्यशः । न तेषां दुरितं किञ्चिद् ak«ã¤am अवशिष्यते ॥ Hbhv_9.111 ॥ बृहन्-नारदिये यज्ञध्वजोपाख्यानान्ते- पूज्यमाना च तुलसृ यस्य वेश्मनि तिष्ठति । तस्य sarväi श्रेयांसि वर्धन्ते ऽहर्-अहर् द्विजाः ॥ Hbhv_9.112 ॥ अत एव पाद्मे देवदूत-विकुञ्डल-संवादे- पक्षे पक्षे तु सम्प्राप्ते द्वादश्यां वैश्य-सत्तम । ब्रह्मादयो ऽपि कुर्वन्ति तुलसृ-वन-पूजनम् ॥ Hbhv_9.113 ॥ अत एव श्रृ-तुलसृ-स्तुति-महिमा अनन्य-मनसा नित्यं तुलसृं स्तौति यो नरः । पितृ-देव-manu«yäÃæ प्रियो भवति सर्वदा ॥ Hbhv_9.114 ॥ अथ तुलसृ-वन-माहात्म्यं स्कान्दे- रतिं बध्नाति नान्यत्र तुलसृ-काननम् विना । देव-देवो जगत्-स्वामृ कलि-काले विशेषतः ॥ Hbhv_9.115 ॥ हित्वा तृर्थ-sahasräi सर्वान् अपि शिलोच्चयन् । तुलसृ-कानने नित्यं कलौ तिष्ठति केशवः ॥ Hbhv_9.116 ॥ निरृक्षिता नरैर् यैस् तु तुलसृ-वन-वाटिका । रोपिता यैश् च विधिना सम्प्राप्तं परमं पदम् ॥ Hbhv_9.117 ॥ न धात्रृ स-फला yatra na vi«¤us तुलसृ-वनम् । तत् श्मशान-समं स्थानं santi yatra na vai«¤avÃ÷ // Hbhv_9.118 // केशवार्थे कलौ ये तु रोपयन्तृह भू-तले । किं करिष्यत्य् असन्तुष्टो यमो ऽपि सह किश्करैः ॥ Hbhv_9.119 ॥ तुलस्या रोपञं कार्यं श्रवञेन विशेषतः । अपराध-sahasräi क्षमते पुरुषोत्तमः ॥ Hbhv_9.120 ॥ देवालयेषु सर्वेषु पुञ्य-क्षेत्रेषु यो नरः । वापयेत् तुलसृं पुञ्यां तत् तृर्थं चक्र-päina÷ ॥ Hbhv_9.121 // घटैर् यन्त्र-घटृभिश् च सिञ्चितं तुलसृ-वनम् । जल-धाराभिर् विप्रेन्द्र प्रृञितं भुवन-त्रयम् ॥ Hbhv_9.122 ॥ तत्रैव श्रृ-ब्रह्म-नारद-संवादे- तुलसृ-गन्धम् आदाय यत्र गच्छति मारुतः । दिशो दश च पूताः स्युर् भूत-ग्रामाश् चतुर्-विधाः ॥ Hbhv_9.123 ॥ तुलसृ-काननोद्भूता छाया यत्र भवेद् द्विज । तत्र श्राद्धं प्रदातव्यम् pit§¤Ãæ तृप्ति-हेतवे ॥ Hbhv_9.124 ॥ तुलसृ-बृज-निकराः पतते यत्र नारद । पिञ्ड-दानं कृतं tatra pit§¤Ãæ dattam अक्षयम् ॥ Hbhv_9.125 ॥ तत्रैवाग्रे- दृष्टा स्पृष्टा तथा ध्याता कृर्तिता नमिता श्रुता । रोपिता सेविता नित्यं पूजिता तुलसृ शुभा ॥ Hbhv_9.126 ॥ नवधा तुलसृं नित्यं ये भजन्ति दिने दिने । युग-कोटि-sahasräi ते वसन्ति हरेर् गृहे ॥ Hbhv_9.127 ॥ रोपिता तुलसृ यावत् कुरुते मूल-विस्तरं । तावत् कोटि-सहस्रं तु तनोति सुकृतं कलौ ॥ Hbhv_9.128 ॥ यावच् छाखा-प्रशाखाभिर् बृज-पुष्पैः फलैर् मुने । रोपिता तुलसृ पुम्भिर् वर्धते वसुधा-तले ॥ Hbhv_9.129 ॥ कुले तेषां तु ये जाता ये भविष्यन्ति ये मृतः । आकल्पं युग-साहस्रं तेषां वासो हरेर् गृहे ॥ Hbhv_9.130 ॥ तत्रैव चावन्तृ-खञ्डे- तुलसृं ये विचिन्वन्ति धन्यास् तत्-कर-पल्लवाः । केशवार्थे कलौ ये च रोपयन्तृह भू-तले ॥ Hbhv_9.131 ॥ स्नाने दाने तथा ध्याने प्राशने केशवार्चने । तुलसृ दहते पापं रोपञे कृर्तने कलौ ॥ Hbhv_9.132 ॥ काशृ-खञ्डे स्व-दूतान् प्रति श्रृ-यमानुशासने- तुलस्य्-अलश्कृता ये ये तुलसृ-नाम-जापकाः । तुलसृ-वन-पाला ये ते त्याज्या दूरतो भटाः ॥ Hbhv_9.133 ॥ तत्रैव ध्रुव-चरिते- तुलसृ यस्य भवने प्रत्य्-अहं परिपूज्यते । तद्-गृहे नोपसर्पन्ति कदाचिद् यम-किश्कराः ॥ Hbhv_9.134 ॥ पाद्मे देवदूत-विकुञ्डल-संवादे- न पश्यन्ति यमं वैश्य तुलसृ-वन-रोपञात् । सर्व-पाप-हरं सर्व-कामदं तुलसृ-वनम् ॥ Hbhv_9.135 ॥ तुलसृ-काननं वैश्य गृहे यस्मिंस् तु तिष्ठते । तद्-गृहं तृर्थृ-भूतं हि नो यान्ति यम-किश्कराः ॥ Hbhv_9.136 ॥ तावद् वर्ष-sahasräi यावद् बृज-दलानि च । वसन्ति देव-लोके तु तुलसृं रोपयन्ति ये ॥ Hbhv_9.137 ॥ तुलसृ-गन्धम् आघ्राय पितरस् तुष्ट-मानसाः । प्रयान्ति garu¬ÃrƬhÃs तत् पदं चक्र-päina÷ ॥ Hbhv_9.138 // दर्शनं नर्मदायास् तु गश्गा-स्नानं विशां वर । तुलसृ-दल-संस्पर्सः समम् एतत् त्रयं स्मृतम् ॥ Hbhv_9.139 ॥ रोपञात् पालनात् सेकाद् दर्शनात् स्पर्शनान् नृञाम् । तुलसृ दहते पापं वाश्-मनः-काय-सञ्चितम् ॥ Hbhv_9.140 ॥ आम्र-वृक्ष-सहस्रेञ पिप्पलानां शतेन च । यत् फलं हि तद् एकेन तुलसृ-vitapena tu ॥ Hbhv_9.141 // vi«¤u-पूजन-संयुक्तस् तुलसृं यस् तु रोपयेत् । युगायुत-दशैकं स रोपको रमते दिवि ॥ Hbhv_9.142 ॥ तत्रैव वैशाख-माहात्म्ये- पुष्करादृनि तृर्थानि गश्गाद्याः सरितस् तथा । वासुदेवादयो देवा वसन्ति तुलसृ-दले ॥ Hbhv_9.143 ॥ दारिद्र्य-दुःख-रोगार्ति-पापानि सु-बहून्य् अपि । तुलसृ हरति क्षिप्रं रोगान् इव हरृतकृ ॥ Hbhv_9.144 ॥ तत्रैव कार्त्तिक-माहात्म्ये- यद्-गृहे तुलसृ भाति रक्षाभिर् जल-सेचनैः । तद्-गृहे यम-दूताश् च दूरतो वर्जयन्ति हि ॥ Hbhv_9.145 ॥ तुलस्यास् तर्पञं ye ca pit§n उद्दिश्य मानवाः । कुर्वन्ति तेषां पितरस् तृप्ता वर्षयुतं जलैः ॥ Hbhv_9.146 ॥ परिचर्यां च ये तस्य रक्षयाबाल-बन्धनैः । शुश्रूषितो हरिस् तैस् तु नात्र कार्या विचारञा ॥ Hbhv_9.147 ॥ नावज्ञा जातु कार्यास्या वृक्ष-भावान् मनृषिभिः । यथा हि वासुदेवस्य वैकुञ्ठ-भोग-विग्रहः ॥ Hbhv_9.148 ॥ शालग्राम-शिला-रूपम् स्थावरं भुवि दृश्यते । तथा लक्ष्म्य्-ऐक्यम् आपन्ना तुलसृ भोग-विग्रहा ॥ Hbhv_9.149 ॥ अपरं स्थावरं रूपं भुवि लोक-हिताय वै । स्पृष्टा दृष्टा रक्षिता च महा-पातक-नाशिनृ ॥ Hbhv_9.150 ॥ अगस्त्य-संहितायाम्-- विष्ञोस् त्रैलोक्य-नाथस्य रामस्य जनकात्मजा । प्रिया तथैव तुलसृ सर्व-लोकैक-पावनृ ॥ Hbhv_9.151 ॥ तुलसृ-वाटिका यत्र पुष्पान्तर-शतावृता । शोभते राघवस् तत्र सृतया सहितं स्वयम् ॥ Hbhv_9.152 ॥ तुलसृ-विपिनस्यापि समन्तात् पावनं स्थलम् । क्रोश-मात्रं भवत्य् एव गाश्गेयस्यैव पाथसः ॥ Hbhv_9.153 ॥ तुलसृ-सन्निधौ präÃn ये त्यजन्ति मुनृश्वर । न तेषां नरक-क्लेशः प्रयान्ति परमं पदम् ॥ Hbhv_9.154 ॥ किं च- अनन्य-दर्शनाः प्रातर् ये पश्यन्ति तपो-धन । अहो-रात्र-कृतं पापं तत्-क्षञात् प्रहरन्ति ते ॥ Hbhv_9.155 ॥ गारुडे- कृतं येन महा-भाग तुलसृ-वन-रोपञम् । मुक्तिस् तेन भवेद् दत्ता präinÃæ विनता-सुत ॥ Hbhv_9.156 ॥ तुलसृ वापिता येन पुञ्यारामे वने गृहे । पक्षृन्द्र तेन सत्योक्तं लोकाः सप्त प्रतिष्ठिताः ॥ Hbhv_9.157 ॥ तुलसृ-कानने यस् तु मुहूर्तम् अपि विश्रमेत् । जन्म-कोटि-कृतात् पापान् मुच्यते नात्र संशयः ॥ Hbhv_9.158 ॥ प्रदक्षिञां यः कुरुते पठन् नाम-सहस्रकम् । तुलसृ-कानने नित्यं यज्ञायुत-फलं लभेत् ॥ Hbhv_9.159 ॥ हरि-भक्ति-सुधोदये- नित्यं सन्निहितो विष्ञुः स-स्पृहस् तुलसृ-वने । अपि मेऽक्षत-पत्रैकं कश्चिद् धन्यो ऽर्पयेद् इति ॥ Hbhv_9.160 ॥ बृहन्-नारदृये गश्गा-प्रसश्गे- संसार-पाप-विच्छेदि गश्गा-नाम प्रकृर्तितम् । तथा तुलस्या भक्तिश् च हरि-कृर्ति-प्रवक्तरि ॥ Hbhv_9.161 ॥ तुलसृ-काननं यत्र यत्र पद्म-वनानि च । puräa-पठनं यत्र तत्र सन्निहितो हरिः ॥ Hbhv_9.162 ॥ तत्रैव श्रृ-यम-भगृरथ-संवादे- तुलसृ-रोपञं ये तु कुर्वते मनुजेश्वर । तेषां पुञ्य-फलं वक्ष्ये वदतस् त्वं निशामय ॥ Hbhv_9.163 ॥ सप्त-कोटि-कुलैर् युक्तो मातृतः पितृतस् तथा । वसेत् कल्प-शतं साग्रं नारायञ-समृपगः ॥ Hbhv_9.164 ॥ तृञानि तुलसृ-मूलात् यावन्त्य् अपहिनोति वै । तावतृर् ब्रह्म-हत्या हि छिन्नत्त्य् एव न संशयः ॥ Hbhv_9.165 ॥ तुलस्या सिञ्चयेद् यस् तु चुलुकोदक-मात्रकम् । क्षृरोदशायिना सार्धं वसेद् आचन्द्र-तारकम् ॥ Hbhv_9.166 ॥ कञ्टकावरञं वापि वृतिं këÂhai÷ करोति यः । तुलस्याः Ó­¤u राजेन्द्र तस्य पुञ्य-फलं महत् ॥ Hbhv_9.167 ॥ यावद् दिनानि सन्तिष्ठेत् कञ्टकावरञं प्रभो । कुल-त्रय-युतस् तावत् तिष्ठेद् ब्रह्म-पदे युगम् ॥ Hbhv_9.168 ॥ प्राकार-कल्पको यस् तु तुलस्या मनुजेश्वर । कुल-त्रयेञ सहितो विष्ञोः सारूप्यतां व्रजेत् ॥ Hbhv_9.169 ॥ अतैव तत्रैव यज्ञध्वजोपाख्यानान्ते- दुर्लभा तुलसृ-सेवा दुर्लभा सश्गतिः सताम् । दुर्लभा हरि-भक्तिश् च संसारार्ञव-पातिनाम् ॥ Hbhv_9.170 ॥ puräÃntare«u- यत् फलं क्रतुभिः स्विष्टैः समाप्त-वर-दक्षिञैः । तत् फलं कोटि-गुञितं रोपयित्वा हरेः प्रियाम् ॥ Hbhv_9.171 ॥ तुलसृं ये प्रयच्छन्ति suräÃm अर्चनाय वै । रोपयन्ति शुचौ देशे तेषां लोको ऽक्षयः स्मृतः ॥ Hbhv_9.172 ॥ रोपितां तुलसृं दृष्ट्वा नरेञ भुवि भूमिप । विवर्ञ-वदनो भूत्वा तल्-लिपिं मार्जयेद् यमः ॥ Hbhv_9.173 ॥ तुलसृति च यो ब्रूयात् त्रि-कालं वदने यदि । नित्यं स गो-सहस्रस्य फलम् आप्नोति भूसुर ॥ Hbhv_9.174 ॥ तेन दत्तं हुतं जप्तं कृतं श्राद्धं गयाशिरे । तपस् तप्तं खग-श्रेष्ठ तुलसृ येन रोपिता ॥ Hbhv_9.175 ॥ श्रुताभिलषिता दृष्टा रोपिता सिञ्चिता नता । तुलसृ दहते पापं युगान्ताग्निर् इवाखिलम् ॥ Hbhv_9.176 ॥ केशवायतने यस् तु कारयेत् तुलसृ-वनम् । लभते चाक्षयं स्थानं पितृभिः saha vai«¤ava÷ // Hbhv_9.177 // अन्यत्रापि- तुलसृ-कानने श्राद्धं pit§¤Ãæ kurute tu यः । गया-श्राद्धं कृतं तेन bhëitaæ विष्ञुना पुरा ॥ Hbhv_9.178 ॥ तुलसृ-गहनं दृष्ट्वा विमुक्तो याति पातकात् । सर्वथा मुनि-शार्दूल ब्रह्महा पुञ्य-भाग् भवेत् ॥ Hbhv_9.179 ॥ किं च, स्कान्दे वशिष्ठ-मान्धातृ-संवादे- शुक्ल-पक्षे यदा राजन् तृतृया बुध-संयुता । श्रवञेन महाभाग तुलसृ चातिपुञ्यदा ॥ Hbhv_9.180 ॥ इति । प्रसश्गात् श्रृ-तुलस्या हि मृदः këÂhasya चाधुना । माहात्म्यं लिख्यते कृष्ञे अर्पितस्य दलस्य च ॥ Hbhv_9.181 ॥ अथ श्रृ-तुलसृ-मृत्तिका-këÂhÃdi-माहात्म्यम् स्कान्दे श्रृ-ब्रह्म-नारद-संवादे- भूगतैस् तुलसृ-मूलैर् मृत्तिका स्पर्शिता तु या । तृर्थ-कोटि-समा ज्ञेया धार्या यत्नेन सा गृहे ॥ Hbhv_9.182 ॥ यस्मिन् गृहे द्विज-श्रेष्ठ तुलसृ-मूल-मृत्तिका । सर्वदा तिष्ठते देहे देवता न स मानुषः ॥ Hbhv_9.183 ॥ तुलसृ-मृत्तिका-लिप्तो यदि präÃn परित्यजेत् । यमेन नेक्षितुं शक्तो युक्तः पाप-शतैर् अपि ॥ Hbhv_9.184 ॥ शिरसि क्रियते यैस् तु तुलसृ-मूल-मृत्तिका । विघ्नानि तस्य नश्यन्ति सानुकूला ग्रहास् तथा ॥ Hbhv_9.185 ॥ तुलसृ-मृत्तिका यत्र këÂhaæ पत्रं च वेश्मनि । तिष्ठते मुनि-शार्दूल निश्चलं vai«¤avaæ padam // Hbhv_9.186 // atha वृत्ति-सम्पदानं तत्रैवान्यत्र- मश्गलार्थं च दोष-घ्नं पवित्रार्थं द्विजोत्तम । तुलसृ-मूल-संलग्नां मृत्तिकाम् आवहेद् बुधः ॥ Hbhv_9.187 ॥ तन्-मूल-मृत्तिकां यो वै धारयिष्यति मस्तके । तस्य तुष्टो वरान् कामान् प्रददाति जनार्दनः ॥ Hbhv_9.188 ॥ बृहन्-नारदिये गश्गा-प्रसश्गे- तुलसृ-मूल-सम्भूता हरि-भक्त-पदोद्भवा । गश्गोद्भवा च मृल्-लेखा नयत्य् अच्युत-रूपताम् ॥ Hbhv_9.189 ॥ गारुडे-- यद्-गृहे तुलसृ-këÂham पत्रं शुष्कम् अथार्द्रकम् । भवते नैव पापं तद्-गृहे सश्क्रमते कलौ ॥ Hbhv_9.190 ॥ श्रृ-प्रह्लाद-संहितायां तथा vi«¤u-dharmottare'pi- पत्रं पुष्पं फलं këÂhaæ त्वक्-शाखा-पल्लवाश्कुरम् । तुलसृ-सम्भवं मूलं पावनं मृत्तिकाद्य् अपि ॥ Hbhv_9.191 ॥ होमं कुर्वन्ति ये विप्रास् तुलसृ-këÂha-वह्निना । लवे लवे भवेत् पुञ्यम् अग्निष्टोम-शतोद्भवम् ॥ Hbhv_9.192 ॥ नैवेद्यं पचते यस् तु तुलसृ-këÂha-वह्निना । मेरु-तुल्यं भवेद् अन्नं तद् दत्तं केशवाय हि ॥ Hbhv_9.193 ॥ शरृरं दह्यते येषां तुलसृ-këÂha-वह्निना । न तेषां पुनर् आवृत्तिर् vi«¤u-लोकात् कथञ्चन ॥ Hbhv_9.194 ॥ ग्रस्तो यदि महा-पापैर् अगम्यागमनादिकैः । मृतः शुध्यति दाहेन तुलसृ-këÂha-वह्निना ॥ Hbhv_9.195 ॥ तृर्थं यदि न सम्प्राप्तं स्मृतिर् वा कृर्तनम् हरेः । तुलसृ-këÂha-दग्धस्य मृतस्य न पुनर् भवः ॥ Hbhv_9.196 ॥ यद्य् एकं तुलसृ-këÂhaæ मध्ये këÂha-चयस्य हि । दह-काले भवेन् मुक्तिः पाप-कोटि-युतस्य च ॥ Hbhv_9.197 ॥ जन्म-कोटि-सहस्रैस् तु तोषितो यैर् जनार्दनः । दह्यन्ते ते जना लोके तुलसृ-këÂha-वह्निना ॥ Hbhv_9.198 ॥ अगस्त्य-संहितायाम्- यः कुर्यात् तुलसृ-këÂhair अक्ष-मालां su-rÆpi¤ãm । ka¤Âha-मालां च यत्नेन कृतं तस्याक्षयं भवेत् ॥ Hbhv_9.199 ॥ अथ तुलसृ-पत्र-धारञ-माहात्म्यम् स्कान्दे श्रृ-ब्रह्म-नारद-संवादे- यस्य नाभि-स्थितं पत्रं मुखे शिरसि कर्ञयोः । तुलसृ-सम्भवं नित्यं तृर्थैस् तस्य मखैश् च किम् ॥ Hbhv_9.200 ॥ तत्रैवान्यत्र- शत्रुघ्नं च सुपुञ्यं च श्रृ-करं रोग-नाशनम् । कृत्वा धर्मम् अवाप्नोति शिरसा तुलसृ-दलम् ॥ Hbhv_9.201 ॥ यः कश्चिद् vai«¤avo loke मिथ्याचारो ऽप्य् अनाश्रमृ । पुनाति सकलान् लोकान् शिरसा तुलसृं वहन् ॥ Hbhv_9.202 ॥ बृहन्-नारदिये श्रृ-यम-भगृरथ-संवादे- कर्ञेन धारयेद् यस् तु तुलसृं सततं नरः । तत्-këÂhaæ वापि राजेन्द्र तस्य नास्त्य् उपपातकम् ॥ Hbhv_9.203 ॥ hari-bhakti-sudhodaye vai«¤ava-विप्रं प्रति यमदूतनम् उक्तौ- कस्माद् इति न जानृमस् तुलस्या हि प्रियो हरिः । गच्छन्तं तुलसृ-हस्तम् रक्षञ्न् एवनुगच्छति ॥ Hbhv_9.204 ॥ puräÃntare च- यः कृत्वा तुलसृ-पत्रम् शिरसा vi«¤u-tat-परः । करोति धर्म-kÃryäi फलम् आप्नोति चाक्षयम् ॥ Hbhv_9.205 ॥ गरुड-puräe- मुखे तु तुलसृ-पत्रम् दृष्ट्वा शिरसि कर्ञयोः । कुरुते भस्करिस् तस्य दुष्कृतस्य तु मार्जनम् ॥ Hbhv_9.206 ॥ त्रि-कालं विनता-पुत्र प्राशयेत् तुलसृं यदि विशिष्यते । काय-शुद्धिश् चान्द्रायञ-शतं विना ॥ Hbhv_9.207 ॥ स्कान्दे श्रृ-वशिष्थ-मन्धतृ-संवादे- चान्द्रायञत् तप्त-कृच्छ्रात् ब्रह्म-कूर्चात् कुशोदकात् । विशिष्यते काय-शुद्धिस् तुलसृ-पत्र-भक्षञात् ॥ Hbhv_9.208 ॥ तथा च तुलसृ-पत्र-भक्षञाद् भाव-वर्जितः । पापो ऽपि सद्-गतिं प्राप्त इत्य् एतद् अपि विश्रुतम् ॥ Hbhv_9.209 ॥ तथा च स्कान्दे श्रृ-ब्रह्म नारदं प्रति कथिते अमृत-सरोद्धरे लुब्धकोपाख्यानान्ते यमदूतन् प्रति श्रृ-विष्ञुदूतनं वचनं- क्षृराब्धौ मथ्यमाने हि तुलसृ काम-rÆpi¤ã । उत्पादिता महा-भाग लोकोद्धारञ-हेतवे ॥ Hbhv_9.210 ॥ यस्याः स्मरञ-मात्रेञ दर्शनात् कृर्तनाद् अपि । विलयं यान्ति पापानि किं punar vi«¤u-पूजनात् ॥ Hbhv_9.211 ॥ जात-रूप-मयं पुष्पम् पद्मराग-मयं शुभम् । हित्वा तु रत्न-जातानि गृह्ञाति तुलसृ-दलम् ॥ Hbhv_9.212 ॥ भक्षितं लुब्धकेनापि पत्रं तुलसृ-सम्भवम् । पश्चाद् दिष्टान्तम् आपन्नो भस्मृभूतं कलेवरम् ॥ Hbhv_9.213 ॥ सितासितं यथा नृरं सर्व-पाप-क्षयावहम् । तथा च तुलसृ-पत्रम् प्राशितं सर्व-काम-दम् ॥ Hbhv_9.214 ॥ यथा जात-बलो वह्निर् दहते काननादिकम् । प्राशितं तुलसृ-पत्रं यथा दहति पातकम् ॥ Hbhv_9.215 ॥ यथा भक्ति-रतो नित्यं नरो दहति पातकम् । तुलसृ-भक्षञात् तत् तद् दहते पाप-सञ्चयम् ॥ Hbhv_9.216 ॥ चान्द्रायञ-सहस्रस्य parakäÃæ शतस्य च । न तुल्यं जायते पुञ्यं तुलसृ-पत्र-भक्षञात् ॥ Hbhv_9.217 ॥ कृत्वा पाप-sahasräi पूर्वे वयसि मानवः । तुलसृ-भक्षञान् मुच्येत् श्रुतम् एतत् पुरा हरेः ॥ Hbhv_9.218 ॥ तावत् तिष्ठन्ति पापानि देहिनां यम-किश्कराः । यावन् न तुलसृ-पत्रं मुखे शिरसि तिष्ठति ॥ Hbhv_9.219 ॥ अमृताद् उत्थिता धात्रृ तुलसृ vi«¤u-vallabhà । sm­tà saÁkãrtità ध्याता प्राशिता सर्व-काम-दा ॥ Hbhv_9.220 ॥ तत्रैव श्रृ-यमं प्रति श्रृ-भगवद्-वक्यं- धात्रृ-फलं च तुलसृ मृत्यु-काले भवेद् यदि । मुखे यस्य शिरे देहे दुर्गतिर् नास्ति तस्य वै ॥ Hbhv_9.221 ॥ युक्तो यदि महा-पापैः सुकृतं नार्जितं क्वचित् । तथापि दृयते मोक्षस् तुलसृ भक्षिता यदि ॥ Hbhv_9.222 ॥ लुब्धकेनात्म-देहेन भक्षितं तुलसृ-दलम् । सम्प्राप्तो मत्-पदं नूनं कृत्वा präasya संक्षयम् ॥ Hbhv_9.223 ॥ puräÃntare च- उपोष्य द्वादशृं शुद्धां paräe तुलसृ-दलम् । प्राशयेद् यदि विप्रेन्द्र aÓvamedhëÂakaæ लभेत् ॥ Hbhv_9.224 ॥ इति । तथैव तुलसृ-sparsat k­«¤a-चक्रेञ रक्षितः । ब्रह्म-बन्धुर् इति ख्यातो हरि-भक्ति-सुधोदये ॥ Hbhv_9.225 ॥ अत एवोक्तम्- किं चित्रम् अस्याः पतितं तुलस्या दलं जलं वा पतितं पुनृते । लग्नाधिभाल-स्थलम् आलवाल- मृत्स्नापि कृत्स्नाघ-विनाशनाय ॥ Hbhv_9.226 ॥ इति । श्रृमत्-तुलस्याः पत्रस्य माहात्म्यं यद्य् अपृदृशम् । तथापि vai«¤avais tan na ग्राह्यं कृष्ञार्पञं विना ॥ Hbhv_9.227 ॥ कृष्ञ-प्रियत्वात् सर्वत्र श्रृ-तुलस्याः प्रसश्गतः । सश्कृर्त्यमानं धात्र्याश् च माहात्म्यं लिख्यते ऽधुना ॥ Hbhv_9.228 ॥ अथ धात्रृ-माहात्म्यं स्कान्दे ब्रह्म-नारद-संवादे- धात्रृ-च्छायां समाश्रित्य यो ऽर्चयेच् चक्र-päinÃm । पुष्पे पुष्पे ऽश्वमेधस्य फलं प्राप्नोति मानवः ॥ Hbhv_9.229 ॥ तत्रैवाग्रे- धात्रृ-च्छायां तु संस्पृश्य कुर्यात् पिञ्डं तु यो मुने । मुक्तिं प्रयान्ति पितरः प्रसादान् माधवस्य च ॥ Hbhv_9.230 ॥ मूर्ध्नि ghräe मुखे चैव देहे च मुनि-सत्तम । धत्ते धात्रृ-फलं यस् तु स महात्मा सु-दुर्लभः ॥ Hbhv_9.231 ॥ धात्रृ-फल-विलिप्ताश्गो धात्रृ-फल-विभूषितः । धात्रृ-फल-कृताहारो नरो नारायञो भवेत् ॥ Hbhv_9.232 ॥ यः कश्चिद् vai«¤avo loke dhatte धात्रृ-फलं मुने । प्रियो भवति देवानां manu«yäÃæ तु का कथा ॥ Hbhv_9.233 ॥ यः कश्चिद् vai«¤avo loke मिथ्याचारो ऽपि दुष्ट-धृः । पुनाति सकलान् लोकान् धात्रृ-फल-दलान्वितः ॥ Hbhv_9.234 ॥ धात्रृ-फलानि यो नित्यं वहते कर-सम्पुटे । तस्य नारायञो देवो वरम् एकं प्रयच्छति ॥ Hbhv_9.235 ॥ धत्रृ-फलं च भोक्तव्यं कदाचित् कर-सम्पुटात् । यशः श्रियम् अवाप्नोति प्रसादाच् चक्र-päina÷ ॥ Hbhv_9.236 // धात्रृ-फलं च तुलसृ मृत्तिका द्वारकोद्भवा । सफलं जृवितं तस्य त्रितयं यस्य वेश्मनि ॥ Hbhv_9.237 ॥ धात्रृ-फलैस् तु संमिश्रं तुलसृ-दल-वासितम् । पिबते वहते यस् तु तृर्थ-कोटि-फलं लभेत् ॥ Hbhv_9.238 ॥ यस्मिन् गृहे भवेत् तोयं तुलसृ-दल-वासितम् । धात्रृ-फलैश् च विप्रेन्द्र गाश्गेयैः किं प्रयोजनम् ॥ Hbhv_9.239 ॥ तुलसृ-दल-नैवेद्यं धात्र्या यस्य फलं गृहे । कवचं vai«¤avaæ tasya sarva-पाप-विनाशनम् ॥ Hbhv_9.240 ॥ ब्रह्म-puräe च- धात्रृ-फलानि तुलसृ ह्य् अन्त-काले भवेद् यदि । मुखे चैव शिरस्य् अश्गे पातकं नास्ति तस्य वै ॥ Hbhv_9.241 ॥ कृत्वा तु भगवत्-पूजां न तृर्थं स्नानम् आचरेत् । न च देवालयोपेतास्पृश्य-संस्पर्शनादिना ॥ Hbhv_9.242 ॥ अथ स्नान-विशेष-कलः स्मृत्य्-अर्थ-सारे- न स्नायाद् उत्सवे तृर्थे माश्गल्यं विनिवर्त्य च । अनुव्रज्य सुहृद्-बन्धून् अर्चयित्वेष्ट-देवताम् ॥ Hbhv_9.243 ॥ vi«¤u-स्मृतौ च- विष्ञ्व्-आलय-समृप-स्थान् vi«¤u-सेवार्थम् आगतान् । cä¬ÃlÃn पतितान् वापि स्पृष्ट्वा न स्नानम् आचरेत् ॥ Hbhv_9.244 ॥ देव-यत्र-विवाहेषु यज्ञोपकरञेषु च । उत्सवेषु च सर्वेषु स्पृष्टास्पृष्टिर् न विद्यते ॥ Hbhv_9.245 ॥ एवं प्रातः समभ्यर्च्य श्रृ-कृष्ञं तद्-अनन्तरम् । शास्त्राभ्यासं द्विजः शक्त्या कुर्याद् विप्रो विशेषतः ॥ Hbhv_9.246 ॥ यद् उक्तम्- श्रुति-स्मृतृ उभे नेत्रे vipräaæ परिकृर्तिते । एकेन विकलः käo द्वाभ्याम् अन्धः प्रकृर्तितः ॥ Hbhv_9.247 ॥ किं च कौर्मे व्यस-गृतायाम्- यो ऽन्यत्र कुरुते यत्नं अनाधृत्य श्रुतिं द्विजः । स samƬho न sambhëyo वेद-बाह्यो द्विजातिभिः ॥ Hbhv_9.248 ॥ न वेद-पथ-मात्रेञ सन्तुस्येद् एस वै द्विजः । यथोक्ताचार-हिनस् तु पश्के गौर् इव सिदति ॥ Hbhv_9.249 ॥ यो ऽधृत्य विधिवद् वेदं वेदार्थं न विचारयेत् । स चान्धः शूद्र-कल्पस् तु पदार्थं न प्रपद्यते ॥ Hbhv_9.250 ॥ इति । अतो ऽधृत्यान्वहं विद्वान् अथाध्याप्य ca vai«¤ava÷ | samarpya tac ca कृष्ञाय यतेत निज-वृत्तये ॥ Hbhv_9.251 ॥ वृत्तौ सत्यां ca Ó­¤uyÃt sÃdhÆn saÁgatya sat-कथाम् ॥ Hbhv_9.252 ॥ सप्तम-स्कन्धे [BhP 7.11.18-20]- ऋतामृताभ्यां जृवेत मृतेन प्रमृतेन वा । सत्यान्र्ताभ्याम् अपि वा न स्व-वृत्त्या कदाचन ॥ Hbhv_9.253 ॥ ऋतम् उञ्छ-शिलं प्रोक्तं अमृतं स्याद् अयाचितम् । मृतं तु नित्यं याच्ञा स्यात् प्रमृतं कर्षञं स्मृतम् ॥ Hbhv_9.254 ॥ सत्यानृतं तु väijyaæ श्व-वृत्तिर् नृच-सेवनम् ॥ Hbhv_9.255 ॥ आत्मनो नृच-लोकानां सेवनं वृत्ति-सिद्धये । नितरां nindyate sadbhir vai«¤avasya विशेषतः ॥ Hbhv_9.256 ॥ तद् उक्तं- सेवा श्व-वृत्तिर् यैर् उक्ता न सम्यक् तैर् उदाहृतम् । स्वच्छन्द-चरितः क्व श्वा विक्रृतासुः क्व सेवकः ॥ Hbhv_9.257 ॥ पञृ-कृत्यात्मनः präÃn ये वर्तन्ते द्विजाधमाः । तेषां दुरात्मनाम् अन्नं भुक्त्वा चान्द्रायञं चरेत् ॥ Hbhv_9.258 ॥ इति । शुक्ल-वृत्तेर् असिद्धौ च भोज्यान्नान् शूद्र-वर्गतः । तथैव grÃhyÃgrÃhyäi जानृयाच् छास्त्रतो बुधः ॥ Hbhv_9.259 ॥ शुक्ल-वृत्तिश् च श्रृ-vi«¤u-dharmottare trtiya-खञ्डे- प्रतिग्रहेञ यल् लब्धं यज्यतः शिष्यतस् तथा । गुनान्वितेभ्यो विप्रस्य शुक्लं तत् त्रि-विधं स्मृतम् ॥ Hbhv_9.260 ॥ युद्धोपकाराल् लब्धं च दञ्डाच् च व्यवहारतः । क्षत्रियस्य धनं शुक्लं त्रि-विधं परिकृर्तितम् ॥ Hbhv_9.261 ॥ कृषि-väijya-गो-रक्षः कृत्वा शुक्लं तथा विशः । द्विज-शुश्रूषया लब्धं शुक्लं शूद्रस्य कृर्तितम् ॥ Hbhv_9.262 ॥ क्रमागतं प्रृति-दानं प्राप्तं च सह भार्यया । अविशेषेन सर्वेषां धनं शुक्लं प्रकृर्तितम् ॥ Hbhv_9.263 ॥ अथ grÃhyÃgrÃhyäi कौर्मे तत्रैव- नाद्याच् छूद्रस्य विप्रो ऽन्नं मोहाद् वा यदि कामतः । न शूद्र-योनिं व्रजति यस् तु भुश्क्ते ह्य् अनापदि ॥ Hbhv_9.264 ॥ दुष्कृतं हि मनुष्यस्य सर्वम् अन्ने प्रतिष्ठितम् । यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम् ॥ Hbhv_9.265 ॥ आर्धिकः कुल-मित्रश् च स्व-गोपालश् च नापितः । एते शूद्रेषु भोज्यान्ना दत्त्वा स्वल्प-पञं बुधैः ॥ Hbhv_9.266 ॥ पायसं स्नेह-पक्वं यद् गो-रसं चैव शक्तवः । पिञ्याकं चैव तैलं च शूद्राद् ग्राह्यं तथैव च ॥ Hbhv_9.267 ॥ अश्गिराः- गो-रसं चैव शक्तूंश् च तैल-पिञ्याकम् एव च । अपूपान् भक्षयेच् छूद्रात् यत् किञ्चित् पयसा कृतम् ॥ Hbhv_9.268 ॥ अत्रि-स्मृतौ- स्व-सुतायाश् च यो भुश्क्ते स भुश्क्ते पृथिवृ-मलम् । नरेन्द्र-भवने भुक्त्वा विष्ठायां जायते कृमिः ॥ Hbhv_9.269 ॥ दास-नापित-गोपाल- कुल-मित्रार्ध-सृरिञः । भोज्यान्नाः शूद्र-वर्गे ऽमृ तथात्म-विनिवेदकः ॥ Hbhv_9.270 ॥ मधूदकं फलं मूलम् एधांस्य्-अभय-दक्षिञा । अभ्युद्यतानि त्व् एतानि grÃhyäy अपि निकृष्टतः ॥ Hbhv_9.271 ॥ खल-क्षेत्र-गतं धन्यं कूप-वापिसु यज् जलम् । अग्राह्याद् अपि तद्-ग्राह्यं यच् च गोष्ठ-गतं पयः ॥ Hbhv_9.272 ॥ पानृयं पायसं भक्ष्यं घृतं लवञम् एव च । हस्त-दत्तं na g­h¤ãyÃt तुल्यं गो-मांस-भक्षञैः ॥ Hbhv_9.273 ॥ मनु-स्मृतौ- समुद्रं सैन्धवं चैव लवञे परमाद्भुते । प्रत्यक्षे अपि तु ग्राह्ये निषेधस् त्व् अन्य-गोचरः ॥ Hbhv_9.274 ॥ आयसेनैव पात्रेञ यद् अन्नम् उपनृयते । भोक्ता तद् विट्-समं भुश्क्ते दाता च नरकं व्रजेत् ॥ Hbhv_9.275 ॥ गो-रक्षकान् väijakÃn तथा कारुक-शृलिनः । प्रोष्यान् वार्धूषिकांश् चैव विप्रान् शूद्रवद् आचरेत् ॥ Hbhv_9.276 ॥ कौर्मे च तत्रैव- तृञं këÂhaæ फलं पुष्पं प्रकाशं वै हरेर् बुधः । धर्मार्थं केवलं विप्र ह्य् अन्यथा पतितो भवेत् ॥ Hbhv_9.277 ॥ तिल-मुद्ग-यवादृनां मुष्टिर् ग्राह्या पथि स्थितैः । क्षुधार्थैर् नान्यथा विप्र धर्म-विद्भिर् इति स्थितिः ॥ Hbhv_9.278 ॥ vai«¤avÃnÃæ hi bhoktavyaæ prÃrthyÃnnaæ vai«¤avai÷ sadà | avai«¤avÃnÃm अन्नं तु परिवर्ज्यम् अमेध्यवत् ॥ Hbhv_9.279 ॥ तथा च पाद्मे देवदूत-विकुञ्डल-संवादे- प्रार्थयेद् vai«¤avÃd अन्नं प्रयत्नेन विचक्षञः । सर्व-पाप-विशुध्य्-अर्थं तद्-अभावे जलं पिबेत् ॥ Hbhv_9.280 ॥ नारदिये- महा-पातक-संयुक्तो vrajed vai«¤ava-mandiram | याचयेद् अन्नम् अमृतं तद्-अभावे जलं pibet ॥ Hbhv_9.281 // vi«¤u-स्मृतौ- श्रोत्रियान्नं वइष्ञवान्नं हुत-शेषं च यद्-धविः । आनखात् शोधयेत् पापं तुषाग्निः कनकं यथा ॥ Hbhv_9.282 ॥ स्कान्दे मार्कञ्डेय-भगृरथ-संवादे- शुद्धं भागवतस्यान्नं शुद्धं भगृरथि-जलम् । शुद्धं vi«¤u-परं चित्तं शुद्धम् एकादशृ-vratam ॥ Hbhv_9.283 // avai«¤ava-गृहे भुक्त्वा पृत्वा वा जानतो ऽपि वा । शुद्धिश् चान्द्रायञे प्रोक्त इष्टापूर्तं वृथा सदा ॥ Hbhv_9.284 ॥ श्रृ-प्रह्लाद-वाक्ये च- केशवार्चा गृहे यस्य न तिष्ठति महृ-पते । तस्यान्नं नैव भोक्तव्यम् अभक्ष्येञ समं स्मृतम् ॥ Hbhv_9.285 ॥ केचिद् वृत्त्य्-अनपेक्षस्य जप-श्रद्धावतः प्रभो । विश्वस्तस्यादिशन्त्य् अस्मिन् काले ऽपि कृतिनो जपम् ॥ Hbhv_9.286 ॥ अथ मध्याह्निक-कृत्यानि मध्याह्ने स्नानतः पूर्वं पुष्पाद्य् आहृत्य वा स्वयम् । भृत्यादिना वा सम्पाद्य कुर्यान् मध्याह्निकृः क्रियाः ॥ Hbhv_9.287 ॥ स्नानाशक्तौ च मध्याह्ने स्नानम् आचार्य मान्त्रिकम् । यथोक्तं भगवत्-पूजां शक्तश् चेत् प्राग्वद् आचरेत् ॥ Hbhv_9.288 ॥ atha vai«¤ava-vaisvadevadi-विधिः ततः कृष्ञार्पितेनैव शुद्धेनानेन vai«¤ava÷ | वैश्वदेवादिकं दैवं कर्म पैत्रं च साधयेत् ॥ Hbhv_9.289 ॥ तद् उक्तं षष्ठे दिन-विभागे तु कुर्यात् पञ्च महा-मखान् । दैवो होमेन यज्ञः स्यात् भौतस् तु बलि-दानतः ॥ Hbhv_9.290 ॥ पैत्रो विप्रान्न-दानेन पैत्रेञ बलिनाथवा । किञ्चिद् अन्न-प्रदानाद् वा तर्पञाद् वा चतुर्-विधः ॥ Hbhv_9.291 ॥ नृ-यज्ञो ऽतिथि-सत्कारात् हन्त-कारेञ चाम्बुना । ब्रह्म-यज्ञो वेद-जपात् puräa-पठनेन वा ॥ Hbhv_9.292 ॥ तन्-नित्यता कौर्मे- अकृत्वा तु द्विजः पञ्च महा-यज्ञान् द्विजोत्तमः । भुञ्जृत चेत् सु-mƬhÃtmà तिर्यग्-योनिं sa gacchati ॥ Hbhv_9.293 // atha vai«¤ava-श्राद्ध-विधिः प्राप्ते श्राद्ध-दिने ऽपि प्राग् अन्नं भगवते ऽर्पयेत् । तच्-छेषेञैव कुर्वृत श्राद्धं भागवतो नरः ॥ Hbhv_9.294 ॥ यच् च स्मृतौ- गृहाग्नि-शिषु-देवानां यतृनां ब्रह्माचारिञाम् । पितृ-पाको न दातव्यो यावत् पिञ्डान् न निर्वपेत् ॥ Hbhv_9.295 ॥ इति । ऋदृञ् सामान्य-वचनम् विशेष-वचन-व्रजैः । श्रुति-स्मृति-puräÃdi- वर्त्तिभिर् बाध्यते ध्रुवम् ॥ Hbhv_9.296 ॥ तथा च पाद्मे- विष्ञोर् निवेदितान्नेन यष्टव्यं देवतान्तरम् । पितृभ्यश् चापि तद् देयम् तद् आनन्त्याय कल्पते ॥ Hbhv_9.297 ॥ मोक्ष-धर्मे नारदोक्तौ- सात्वतं विधिम् आस्थाय prä सूर्य-मुख-निसृतम् । पूजायाम् आस देवेशं तच्-छेषेञ पितामहान् ॥ Hbhv_9.298 ॥ brahmä¬a-puräe- यः श्राद्ध-काले हरि-भुक्त-शेषम् ददाति भक्त्या पितृ-देवतानाम् । tenaiva pi¤¬Ãæs तुलसृ-विमिश्रान् आकल्प-कोटिं पितरः सु-तृप्ताः ॥ Hbhv_9.299 ॥ स्कान्दे- देवान् pit§n samuddiÓya yad vi«¤or viniveditam | तान् उद्दिश्य तथा कुर्यात् प्रदानं तस्य चैव हि ॥ Hbhv_9.300 ॥ प्रयान्ति तृप्तिम् अतुलां सोदकेन तु तेन वै । मुकुन्द-गात्र-लग्नेन ब्राह्मञानां विलेपनम् ॥ Hbhv_9.301 ॥ चन्दनेन तु पिञ्डनम् कर्तव्यं पितृ-तृप्तये । देवानां ca pit§¤Ãæ ca जायते तृप्ति-रक्षया ॥ Hbhv_9.302 ॥ एवं कृते महृ-पल मा भवेत् संशयः क्वचित् ॥ Hbhv_9.303 ॥ तत्रैव श्रृ-पुरुसोत्तम-खञ्डे- अन्नाद्यं श्राद्ध-काले तु पतिताद्यैर् निरृक्षितम् । तुलसृ-दल-मिश्रेञ सलिलेनाभिषिञ्चयेत् ॥ Hbhv_9.304 ॥ तद्-अन्नं शुद्धताम् एति विष्ञोर् नैवेद्य-मिश्रितम् । विष्ञोर् नैवेद्य-शेषं तु तस्माद् देयं द्विजात्मनाम् । पिञ्डे चैव विशेषेन pit§¤Ãæ तृप्तिम् इच्छता ॥ Hbhv_9.305 ॥ तत्रैव श्रृ-ब्रह्म-नारद-संवादे- pit§n उद्दिश्य यैः पूजा केशवस्य कृता नरैः । त्यक्त्वा ते नारकृं पृडां मुक्तिं यान्ति महा-मुने ॥ Hbhv_9.306 ॥ धन्यास् ते मानवा लोके कलि-काले विशेषतः । ये कुर्वन्ति हरेर् नित्यं पित्र्-अर्थं पूजनं मुने ॥ Hbhv_9.307 ॥ किं दत्तैर् बहुभिर् पिञ्डैर् गया-श्राद्धादिभिर् मुने । यैर् अर्चितो हरिर् भक्त्या पित्र्-अर्थं च दिने दिने ॥ Hbhv_9.308 ॥ यम् उद्दिश्य हरेः पूजा क्रियते मुनि-पुश्गव । उद्धृत्य नरकावासात् तं नयेत् परमं पदम् ॥ Hbhv_9.309 ॥ यो ददाति हरेः स्थानं pit§n uddiÓya nÃrada | kartavyaæ hi pit§¤Ãæ yat tat कृतं तेन भो द्विज ॥ Hbhv_9.310 ॥ श्रुतौ च- एक एव नारायञ आसृत्, न ब्रह्मा, नेमे द्यावा-पृथिव्यौ, सर्वे देवाः, सर्वे पितरः, सर्वे मनुस्याः । विष्ञुना अशितम् अश्नन्ति विष्ञुनाघ्रातं जिघ्रन्ति, विष्ञुना पृतं पिबन्ति, तस्माद् विध्वंसो विष्ञूपाहृतं भक्षयेयुः ॥ Hbhv_9.311 ॥ इति । अत एवोक्तं श्रृ-भगवता vi«¤u-dharme- präebhyo जुहुयाद् अन्नं मन्-निवेदितम् उत्तमम् । तृप्यन्ति सर्वदा präà मन्-निवेदित-भक्षञात् ॥ Hbhv_9.312 ॥ तस्मात् सर्व-प्रयत्नेन प्रदेयं मन्-निवेदितम् । ममापि हृदय-sthasya pit§¤Ãæ ca विशेषतः ॥ Hbhv_9.313 ॥ किं च तत्रैवान्यत्र- भक्ष्यं भोज्यं च यत् किञ्चिद् अनिवेद्याग्र-भोक्तरि । न देयं पितृ-देवेभ्यः प्रायश्चित्तृ यतो भवेत् ॥ Hbhv_9.314 ॥ स्वर्गादौ कथितो देवैर् अग्र-भुग् भगवान् हरिः । यज्ञ-भाग-भुजो देवास् ततस् तेन प्रकल्पिताः ॥ Hbhv_9.315 ॥ स्कान्दे श्रृ-मार्कञ्डेय-भगृरथ-संवादे- यस् तु विद्या-विनिर्मुक्तं मूर्खं मत्वा tu vai«¤avam । vedavidbhyo ऽवदाद् विप्रः श्राद्धं तद् राक्षसं भवेत् ॥ Hbhv_9.316 ॥ सिक्थ-मात्रं तु यद् भुश्क्ते जलं ga¤¬Æ«a-मात्रकम् । तद्-अन्नं मेरुञा तुल्यं तज् जलं सागरोपमम् ॥ Hbhv_9.317 ॥ ब्रह्म-puräe श्रृ-ब्रह्म-वचनम्- शश्खाश्कित-तनुर् विप्रो भुश्क्ते यस्य च वेश्मनि । तद्-अन्नं स्वयम् अश्नाति पितृभिः सह केशवः ॥ Hbhv_9.318 ॥ स्मृतिश् च- surÃbhä¬astha-पृयूषं यथा नश्यति तत्-क्षञात् । चक्राश्क-रहितं श्राद्धं तथा शातातपो ऽब्रवृत् ॥ Hbhv_9.319 ॥ किं च, श्रृ-vi«¤u-rahasye- निवेशयेन् नरो मोहाद् अन्य-पश्क्तौ हरेः प्रियम् । स पतेन् निरये घोरे पश्क्ति-भेदृ नराधमः ॥ Hbhv_9.320 ॥ अथ श्रृ-भगवद्-अर्पञे निषिद्धम् निवेदितं यद् अन्यस्मै तद् उच्छिष्टं हि कथ्यते । अतः कथञ्चिद् अपि तन् न श्रृ-भगवतेऽर्पयेत् ॥ Hbhv_9.321 ॥ तथा चैकादश-स्कन्धे श्रृ-भगवद्-उक्तौ [BhP 11.11.40]- अपि दृपावलोकं मे नोपयुञ्ज्यान् निवेदितम् ॥ Hbhv_9.322 ॥ नारदृये- पितृ-शेषं tu you दद्याद् धरये परमात्मने । रेतोदाः पितरस् तस्य भवन्ति क्लेश-भागिनः ॥ Hbhv_9.323 ॥ श्रृ- vi«¤u-dharme- hari-Óe«aæ havir dadyÃt pit§¤Ãm अक्षयं भवेत् । न पुनः पितृ-शेषं तु हरेर् ब्रह्मादि-सद्-गुरोः ॥ Hbhv_9.324 ॥ अन्यत्र च- दक्षादयश् च पितरो भृत्या इन्द्रादयः सुराः । अतस् तद्-भक्त-शेषं तु विष्ञोर् नैव निवेदयेत् ॥ Hbhv_9.325 ॥ इति । एवम् आवश्यकं कृत्वा वइष्ञवेभ्यो विभज्य च । श्रृमन्-महा-प्रसादान्नं भुञ्जृत सह बन्धुभिः ॥ Hbhv_9.326 ॥ तथा च प्रह्लाद-पञ्चरात्रे- स्वभावस्थैः कर्म-जडान् वञ्चयन् द्रविञादिभिः । हरेर् नैवेद्य-सम्भारान् वइष्ञवेभ्यः samarpayet ॥ Hbhv_9.327 // ataiva vai«¤ava-tantre- harer निवेदितं किञ्च्चिन् न दद्यात् कर्हिचिद् बुधः । अभक्तेभ्यः सशल्येभ्यो yad davan niraye vrajet // Hbhv_9.328 // vi«¤u-dharmottare- avai«¤ave deva-धृतं निर्माल्यं न प्रयच्छति । नैवेद्यं वा महाभाग तस्य तुष्यति केशवः ॥ Hbhv_9.329 ॥ इति । कथञ्चिद् अपि नाश्नृयाद् अकृत्वा कृष्ञ-पूजनम् । न चासमर्प्य गोविन्दे किञ्चिद् भुञ्जृत vai«¤ava÷ ॥ Hbhv_9.330 // atha पूजा-व्यतिरिक्त-भोजन-दोषाः श्रृ-कूर्म-puräe- अनर्चयित्वा गोविन्दं यैर् भुक्तं धर्म-वर्जितैः । श्वान-विष्ठा-समं चान्नं नृरं च सुरया समम् ॥ Hbhv_9.331 ॥ किं च- यो मोहाद् अथवालस्याद् अकृत्वा देवतार्चनम् । भुश्क्ते स याति नरकं शूकरेष्व् इह जायते ॥ Hbhv_9.332 ॥ vi«¤u-dharmottare- eka-कालं द्विकालं वा त्रि-कालं पूजयेद् धरिम् । अपूज्य भोजनं कुर्वन् narakäi व्रजेन् नरः ॥ Hbhv_9.333 ॥ नारदृये च- प्रातर् मध्यन्दिनं सायं vi«¤u-पूजा स्मृता बुधैः । अशक्तो विस्तरेञैव प्रातः सम्पूज्य केशवम् ॥ Hbhv_9.334 ॥ मध्याह्ने चैव सायं च pu«päjalim अपि क्षिपेत् । मध्याह्ने वा विस्तरेञ संक्षेपेञाथवा हरिम् ॥ Hbhv_9.335 ॥ सम्भोज्य भोजनं कुर्याद् अन्यथा नरकं व्रजेत् ॥ Hbhv_9.336 ॥ अथानर्पित-भोग-निषेधः हायशृर्ष-पञ्चरात्रे- न त्व् एवापूज्य भुञ्जृत भगवन्तं जनार्दनम् । न तत् स्वयं समश्नृयात् यद् विष्ञौ न निवेदयेत् ॥ Hbhv_9.337 ॥ brahmä¬a-puräe - पत्रं पुष्पं फलं तोयम् अन्न-पानाद्यम् औषधम् । अनिवेद्य च भुञ्जृत यद् आहाराय कल्पितम् ॥ Hbhv_9.338 ॥ अनिवेद्यं तु भुञ्जानः प्रायश्चित्तृ भवेन् नरः । तस्मात् सर्वं निवेद्यैव विष्ञोर् भुञ्जृत सर्वदा ॥ Hbhv_9.339 ॥ पाद्मे गौतमाम्बरृष-संवादे- अम्बरृष गृहे पक्वं यद् अभृष्टं सदात्मनः । अनिवेद्य हरेर् भुञ्जन् सप्त-कल्पानि नारकृ ॥ Hbhv_9.340 ॥ तत्रैवोत्तर-kä¬e शिवोमा-संवादे (6.253.112)- avai«¤avÃnÃæ yac चान्नं पतितानां तथैव च । अनर्पितं तथा विष्ञौ श्व-मांस-सदृशं bhavet ॥ Hbhv_9.341 // vi«¤u-स्मृतौ- अनिवेद्य तु यो भुश्क्ते हरये परमात्मने । मज्जन्ति पितरस् तस्य नरके शाश्वतृः समाः ॥ Hbhv_9.342 ॥ अतैव गौत्माम्बरृष-संवादे- अम्बरृष नवं वस्त्रं फलम् अन्नं रसादिकम् । कृत्वा विष्ञूपभुक्तं तु सदा सेव्यं hi vai«¤avai÷ ॥ Hbhv_9.343 // vi«¤u-dharmÃgnipuräayo÷- गन्धान्न-वर-भक्ष्यांश् च स्रजो वासांसि भूषञम् । दत्त्वा तु देवदेवाय तच्-छेषाञ्य् उपभुञ्जते ॥ Hbhv_9.344 ॥ गारुडे- पादोदकं पिबेन् नित्यं नैवेद्यं भक्षयेद् धरेः । शेषाश् च मस्तके धार्या इति वेदानुशासनम् ॥ Hbhv_9.345 ॥ षष्ठ-स्कन्धे पुंसवन-व्रत-प्रसश्गे [BhP 6.19.20]- उद्वास्य देवं स्वे धाम्नि तन् निवेदितम् अग्रतः । अद्याद् आत्म-विशुद्ध्य्-अर्थं सर्व-कामार्थ-सिद्धये ॥ Hbhv_9.346 ॥ अष्टम-स्कन्धे च पयो-व्रत-प्रसश्गे [BhP 8.16.42]- निवेदितं तद्-भक्ताय दद्याद् भुञ्जृत वा स्वयम् ॥ Hbhv_9.347 ॥ गौतमृय-तन्त्रे- शुक्लोपचार-सम्भारैर् नित्यशो हरिम् अर्चयेत् । निवेद्य कृष्ञाय विधिवद् अन्नं भुञ्जृत तत् स्वयम् । अथवा सात्वते दद्याद् यदि लभ्यते भक्तितः ॥ Hbhv_9.348 ॥ शरत्-प्रदृपे च- भक्त-क्षञ-क्षञो देवः स्मृतिः सेवा स्व-वेश्मनि । स्व-भोज्यस्यार्पञं दानं फलम् इन्द्रादि-दुर्लभम् ॥ Hbhv_9.349 ॥ अथ नैवेद्य-भक्षञ-विधिः दृष्ट्वा महा-प्रसादान्नं तत् प्राश् नत्वाभिमन्त्रयेत् । स्वेष्ट-नाम्ना ततो मूल-मनुना वार-सप्तकम् ॥ Hbhv_9.350 ॥ धर्मराजादि-भागं चापास्य श्रृ-चरञामृतम् । तुलसृं चात्र निक्षिप्य श्लोकान् saÁkãrtayed इमान् ॥ Hbhv_9.351 ॥ यस्योच्छिष्टं हि vächanti ब्रह्माद्या ऋषयो ऽमलाः । सिद्धाद्याश् च हरेस् तस्य वयम् उच्छिष्ट-भोजिनः ॥ Hbhv_9.352 ॥ किं च- यस्य नाम्ना विनश्यन्ति महापातक-राशयः । तस्य श्रृ-कृष्ञ-देवस्य वयम् उच्छिष्ट-भोजिनः ॥ Hbhv_9.353 ॥ उच्छिष्ट-भोजिनस् तस्य वयम् अद्भुत-कर्मञः । यो बाल्य-लृलया तांस् तान् पूतनादृन् अपातयत् ॥ Hbhv_9.354 ॥ एकादश-स्कन्धे [BhP 11.6.46]- त्वयोपभुक्त-स्रग्-गन्ध-वासो ऽलश्कार-चर्चिताः । उच्छिष्ट-भोजिनो दासास् तव मायां जयेमहि ॥ Hbhv_9.355 ॥ यतो ऽमृतोपस्तरञम् असृत्य् उक्त्वा यथा-विधि । पञ्च präÃhutã÷ कृत्वा भुञ्जृत पुरतः प्रभोः ॥ Hbhv_9.356 ॥ श्रृ-vi«¤u-puräe [ViP 3.11.77, 79-80, 82-3, 86-91, 95-6, 98] और्व-सगर-संवादे- प्रशस्त-रत्न-päis तु भुञ्जृत प्रयतो गृहृ ॥ Hbhv_9.357 ॥ पुञ्य-गन्धौ शस्त-माल्य-धारृ चैव नरेश्वर । नैक-वस्त्र-धरो ऽथार्द्र-päi-पादो महृपते ॥ Hbhv_9.358 ॥ विशुद्ध-वदनः प्रृतो भुञ्जृत न विदिश्-मुखः । प्राश्-मुखोदश्-मुखो वापि न चैवान्य-मना नरः ॥ Hbhv_9.359 ॥ दत्त्वा तु भक्तं शिष्येभ्यः क्षुधितेभ्यस् तथा गृहृ । प्रशस्त-शुद्ध-पात्रे तु भुञ्जृताकुपितो द्विजः ॥ Hbhv_9.360 ॥ नासन्दि-संस्थिते पात्रे नादेशे च नरेश्वर । नाकाले nÃtisaÁkãr¤e दत्त्वाग्रं च नरो ऽग्नये । नाशेषं पुरुषो ऽश्नृयाद् अन्यत्र जगतृ-पते ॥ Hbhv_9.361 ॥ मध्वम्भु-दधि-सर्पिभ्यः सक्तुभ्यश् च विवेकवान् । अश्नृयात् तन्-मयो भूत्वा पूर्वं तु मधुरं रसम् ॥ Hbhv_9.362 ॥ लवञाम्ले तथा मध्ये कटु-तिक्तादिकांस् ततः । प्राग् द्रवं पुरुषो ऽश्नृयान् मध्ये कठिनाशनम् ॥ Hbhv_9.363 ॥ अन्ते पुनर् द्रवाशृ तु बलारोग्ये न मुञ्चति । पञ्च-ग्रासं महा-मौनं präÃdyÃpyÃyanÃya तत् ॥ Hbhv_9.364 ॥ भुक्त्वा सम्यग् अथाचम्य प्राश्-मुखोदश्मुखो ऽपि वा । यथावत् पुनर् आचामेत् päã प्रक्षाल्य मूलतः ॥ Hbhv_9.365 ॥ स्वस्थः प्रशान्त-चित्तस् तु कृतासन-परिग्रहः । अभृष्ट-देवतानां तु कुर्वृत स्मरञं नरः ॥ Hbhv_9.366 ॥ अगस्तिर् अग्निर् बडवानलश् च भुक्तं मयान्नं जरयत्व् अशेषम् । सुखं च मे तत्-परिञाम-सम्भवं यच्छन्त्व् अरोगो मम चास्तु देहे ॥ Hbhv_9.367 ॥ विष्ञुः समस्तेन्द्रिय-देह-देहृ प्रधान-भूतो भगवान् यथैकः । सत्येन तेनात्तम् अशेषम् अन्नम् आरोग्यदं मे परिञामम् एतु ॥ Hbhv_9.368 ॥ इत्य् उच्चार्य स्व-हस्तेन परिमृज्य तथोदरम् । अनायास-प्रदायृनि कुर्यात् karmäy अतन्द्रितः ॥ Hbhv_9.369 ॥ कौर्मे व्यास-गृतायाम्- प्राश्-मुखो ऽन्नानि भुञ्जृत सूर्याभिमुखम् एव वा । आसृनः स्वासने सिद्धे भूम्यां पादौ निधाय च ॥ Hbhv_9.370 ॥ आयुष्यं प्राश्-मुखो भुश्क्ते यशस्यं दक्षिञामुखः । श्रियं प्रत्यश्-मुखो भुश्क्ते ऋतं भुश्क्ते उदश्-मुखः ॥ Hbhv_9.371 ॥ पञ्चार्द्रो भोजनं कुर्याद् भूमौ पात्रं निधाय च । उपवासेन तत् तुल्यं मनुर् आह प्रजापतिः ॥ Hbhv_9.372 ॥ उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वै करौ । आचम्यार्द्राननो ऽक्रोधः पञ्चार्द्रो भोजनं चरेत् ॥ Hbhv_9.373 ॥ महा-व्याहृतिभिस् त्व् अन्नं परिवार्योदकेन तु । अमृतोपस्तरञम् असृत्यपोशान-क्रियां चरेत् ॥ Hbhv_9.374 ॥ स्वाहा-प्रञव-संयुक्तां präÃyety आहुतिं ततः । अपानाय ततो हुत्वा व्यानाय तद्-अनन्तरम् ॥ Hbhv_9.375 ॥ उदानाय ततः कुर्यात् समानायेति पञ्चमृम् । विज्ञाय तत्त्वम् एतेषां जुहुयाद् आत्मनि द्विजाः ॥ Hbhv_9.376 ॥ शेषम् अन्नं यथाकामं भुञ्जृत व्यञ्जनैर् युतम् । ध्यात्वा तन्-मनसा देवम् आत्मानं वै प्रजापतिम् ॥ Hbhv_9.377 ॥ अमृतापिधानम् असृत्य् उपरिष्टाद् अपः पिबेत् ॥ Hbhv_9.378 ॥ किं च, तत्रैव- यद् भुश्क्ते वेष्टित-शिरा यच् च भुश्क्ते विदिश्-मुखः । सोपानत्कश् च यद् भुश्क्ते सर्वं विद्यात् तद् आसुरम् ॥ Hbhv_9.379 ॥ नार्ध-रात्रे न मध्याह्ने nÃjãr¤aæ नार्द्र-वस्त्र-धृक् । न च भिन्नासन-गतो न याने संस्थितो ऽपि वा ॥ Hbhv_9.380 ॥ न भिन्न-भाजने चैव न भूम्यां न च päi«u । अनारोग्यम् अनायुष्यम् अस्वर्ग्यं चातिभोजनम् । अपुञ्यं लोक-विद्विष्टं तस्मात् तत् परिवर्जयेत् ॥ Hbhv_9.381 ॥ किं च- न वाम-हस्तेनोद्धृत्य पिबेद् वक्त्रेञ và jalam ॥ Hbhv_9.382 // vi«¤u-स्मृतौ- पिबतः पतते तोयं भाजने मुख-निर्गयम् । अभोज्यं तद् भवेद् अन्नं भुक्त्वा चान्द्रायञं चरेत् ॥ Hbhv_9.383 ॥ मार्कञ्डेये- भुञ्जृतान्नं च तच्-चित्तो ह्य् अन्तर्जासु सदा नरः । उपघाताद् ऋते दोषान्नान्नस्योदृरयेद् बुधः ॥ Hbhv_9.384 ॥ अन्यत्र च- हस्तादृतेऽम्बुनान्येनान् अश्नन् पात्राद् ऋते पिबेत् । दक्षिञं तु परित्यज्य वामे नृरं निघापयेत् । अभोज्यं तद् भवेद् अन्नं पानृयं च सुरा-समम् ॥ Hbhv_9.385 ॥ तृप्तो दद्याद् धि तद्-अन्नं शेषं दुर्गत-तृप्तये ॥ Hbhv_9.386 ॥ सम्यग् आचम्य दक्षाश्घ्रेर् अश्गुष्ठे वारि निक्षिपेत् ॥ Hbhv_9.387 ॥ ततः संस्मृत्य सन्तुष्टः पुष्टिदाम् इष्ट-देवताम् । सन्निकृष्टैर् वृतः शिष्टैर् japed anna-pater मनून् । अन्नपतेऽन्नस्य नो देहि ॥ Hbhv_9.388 ॥ इत्य् आदि । भक्षयेद् अथ ताम्बूलं प्रसादं वल्लवृ-प्रभोः । शिष्टैर् इष्टैर् जपेद् दिव्यं भगवन् नाम-मश्गलम् ॥ Hbhv_9.389 ॥ अथ नैवेद्य-माहात्म्यम् वाराहे- यो ममैवार्चनं कृत्वा तत्र प्रापञम् उत्तमम् । शेषम् अन्नं शम् अश्नाति ततः सौख्यतरं नु किम् ॥ Hbhv_9.390 ॥ स्कान्दे- तवोपहारं भुक्त्वा यः सेवते यज्ञ-पूरुषम् । सेवितं तेन नियतं पुरोडाशो महाधिया ॥ Hbhv_9.391 ॥ किं च तत्रैव- शश्खोदकं तृर्थ-वराद् वरिष्ठं पादोदकं तृर्थ-गञाद् गरिष्ठम् । नैवेद्य-शेषं क्रतु-कोटि-पुञ्यं निर्माल्य-शेषं व्रत-दान-तुल्यम् ॥ Hbhv_9.392 ॥ नैवेद्य-शेषं तुल-सृवि-मिश्रं विशेषतः पाद-जलेन सिक्तम् । यो ऽश्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुत-कोटि-पुञ्यम् ॥ Hbhv_9.393 ॥ षड्भिर् मासोपवासैस् तु यत् फलं परिकृर्तितम् । विष्ञोर् नैवेद्य-शेषे यत् फलं तद् भुञ्जतां कलौ ॥ Hbhv_9.394 ॥ किं च, तत्र श्रृ-शालग्राम-शिला-माहात्म्ये- भक्त्या भुनक्ति नैवेद्यं शालग्राम-शिलार्पितम् । कोटिं मखस्य लभते फलं शत-सहस्रशः ॥ Hbhv_9.395 ॥ ब्रह्म-वारि-गृहस्थैश् च वानप्रस्थैश् च भिक्षुभिः । भोक्तव्यं vi«¤u-नैवेद्यं नात्र कार्या विचारञा ॥ Hbhv_9.396 ॥ भुक्त्वान्य-देव-नैवेद्यं द्विजश् चान्द्रायञं चरेत् । भुक्त्वा केशव-नैवेद्यं यज्ञ-कोटि-फलं लभेत् ॥ Hbhv_9.397 ॥ तत्रैव श्रृ-ब्रह्म-नारद-संवादे- अग्निष्टोम-सहस्रैस् तु वाजपेय-शतैर् अपि । तत् फलं प्राप्यते नूनं विष्ञोर् नैवेद्य-भक्षञात् ॥ Hbhv_9.398 ॥ हृदि रूपं मुखे नाम नैवेद्यम् उदरे हरेः । पादोदकं च निर्माल्यं मस्तके यस्य सो ऽच्युतः ॥ Hbhv_9.399 ॥ किं च- पावनं vi«¤u-नैवेद्यं सुर-सिद्धर्षिभिः स्मृतम् । अन्य-देवस्य नैवेद्यं भुवत्त्वाचान्द्रायञं चरेत् ॥ Hbhv_9.400 ॥ कोटि-यज्ञैस् तु यत् पुञ्यं मासोपोषञ-कोटिभिः । तत् फलं प्राप्यते पुम्भिर् विष्ञोर् नैवेद्य-भक्षञात् ॥ Hbhv_9.401 ॥ तुलस्याश् च रजो-जुष्टं नैवेद्यस्य च भक्षञम् । निर्माल्यं च धृतं येन महा-पातक-नाशनम् ॥ Hbhv_9.402 ॥ बृहद्-vi«¤u-puräe -- नैवेद्यं जगदृशस्य अन्न-पानादिकं च यत् । ब्रह्मवन् निर्विकारं हि यथा vi«¤us tathaiva tat // Hbhv_9.403 // विकारं ये प्रकुर्वन्ति भक्षञे तद् द्विजातयः ॥ Hbhv_9.404 ॥ कुष्ठ-व्याधि-समायुक्ताः पुत्र-दार-विवर्जिताः । निरयं यान्ति ते विप्रा यस्मान् नावर्तते पुनः ॥ Hbhv_9.405 ॥ vi«¤udharmottare- navam अन्नं फलं पुष्पं निवेद्य मधुसूदने । पश्चाद् भुश्क्ते स्वयं यश् च तस्य तुष्यति केशवः ॥ Hbhv_9.406 ॥ brahmä¬a-puräe- मुकुन्दाशन-शेषं तु यो हि भुश्क्ते दिने दिने । सिक्थे सिक्थे भवेत् पुञ्यं चान्द्रायञ-शताधिकम् ॥ Hbhv_9.407 ॥ अन्यत्रापि- एकादशृ-सहस्रैस् तु मासोपोषञ-कोटिभिः । तत् फलं प्राप्यते पुम्भिर् विष्ञोर् नैवेद्य-भक्षञात् ॥ Hbhv_9.408 ॥ इति । ततो यथोक्तम् आचम्य ताम्बूलादि विभज्य च । महा-प्रसादं दास्येन g­h¤ãyÃt प्रयतः स्वयम् ॥ Hbhv_9.409 ॥ तथा च नवम-स्कन्धे श्रृमद्-अम्बरृष-चरिते [BhP 9.4.20]- कामं च दास्ये न तु काम-काम्यया यथोत्तमश्लोक-जनाश्रया रतिः ॥ Hbhv_9.410 ॥ नैवेद्य-भक्षञे यच् च निर्माल्य-ग्रहञे च यत् । माहात्म्यम् आदौ लिखितं ज्ञेयं सर्वम् इहापि तत् ॥ Hbhv_9.411 ॥ इति श्रृ-गोपाल-भट्ट-विलिखिते श्रृ-भगवद्-भक्ति-विलासे महा-प्रसादो नाम नवमो विलासः । ************************************************************************* 10. सत्सम्गम-विलस दशम-विलासः श्री-कृष्ण-चरणाम्भोज-मधुपेभ्यो नमो नमः । कथञ्चिद् आश्रयाद् येषां श्वापि तद्-गन्ध-भाग् भवेत् ॥ Hbhv_10.1 ॥ अथ श्री-कृष्ण-भक्तानां सभां स-विनयं शुभाम् । गच्छेद् वैष्णव-cihnìhya÷ पातुं कृष्ण-कथा-सुधाम् ॥ Hbhv_10.2 ॥ तथा च स्मृतिः - इतिहास-पुराणाभ्यां षष्ठ-सप्तमकौ नयेत् ॥ Hbhv_10.3 ॥ अथ श्री-भगवद्-भक्तानां लक्षणानि - सामान्यतः लैङ्गे - विष्णुर् एव हि यस्यैष देवता वैष्णवः स्मृतः ॥ Hbhv_10.4 ॥ अत्र विशेषः - व्रत-कर्म-गुण-ज्ञान-भोग-जन्मादिमत्स्व् अपि । शैवेष्व् अपि च कृष्णस्य भक्ताः सन्ति तथा तथा ॥ Hbhv_10.5 ॥ अत्र व्रतिषु मध्ये भगवद्-भक्ति-हेतु-व्रत-परता भगवद्-भक्त-लक्षणम् तथा स्कान्दे श्री-मार्कण्डेय-भगीरथ-संवादे - दशमी-शेष-संयुक्तं दिनं वैष्णव-वल्लभम् । नोपासते महीपाल ते वै भागवता नराः ॥ Hbhv_10.6 ॥ प्राणात्यये न चाश्नन्ति दिनं प्राप्य हरेर् नराः । कुर्वन्ति जागरं रात्रौ सदा भागवता हि ते ॥ Hbhv_10.7 ॥ उपोष्य द्वादशीं शुद्धां रात्रौ जागरणान्विताम् । अल्पां तु साधयेद् यस् तु स वै भागवतो नरः ॥ Hbhv_10.8 ॥ भक्तिर् न विच्युता येषां न च्युतानि व्रतानि च । सुप्रियः श्रीपतिर् येषां ते स्युर् भागवता नराः ॥ Hbhv_10.9 ॥ कर्मिषु भगवद्-अर्पणादिना तद्-आज्ञा-बुद्ध्या वा भक्ति-हेतुः सदाचार-परता । धर्मार्थं जीवितं येषां सन्तानार्थं च मैथुनम् । पचनं विप्रमुख्यार्थं ज्ञेयास् ते वैष्णवा नराः ॥ Hbhv_10.10 ॥ अध्वगं तु पथि श्रान्तं कालेऽत्र गृहम् आगतम् । यो ऽतिथिं पूजयेद् भक्त्या वैष्णवः स न संशयः ॥ Hbhv_10.11 ॥ सदाचार-रताः शिष्टाः सर्व-भूतानुकम्पकाः । शुचयस् त्यक्त-रागा ये सदा भागवता हि ते ॥ Hbhv_10.12 ॥ पाद्मे वैशाख-माहात्म्ये श्री-नारदाम्बरीष-संवादे (5.94.8) - जीवितं यस्य धर्मार्थं धर्मो हर्य्-अर्थम् एव च । अहो-रात्राणि पुण्यार्थं तं मन्ये वैष्णवं भुवि ॥ Hbhv_10.13 ॥ लैङ्गे च - विष्णु-भक्ति-समायुक्तान् श्रौत-स्मार्त-प्रवर्तकान् । प्रीतो भवति यो दृष्ट्वा वैष्णवो ऽसौ प्रकीर्तितः ॥ Hbhv_10.14 ॥ गुणवत्सु भक्ति-हेतुः कृपालुत्वादि-सद्-गुण-शीलता । स्कान्दे तत्रैव - पर-दुःखेनात्म-दुःखं मन्यन्ते ये नृपोत्तम । भगवद्-धर्म-निरतास् ते नरा वैष्णवा नृप ॥ Hbhv_10.15 ॥ तृतीय-स्कन्धे श्री-कपिल-देवहूति-संवादे (3.25.21) - तितिक्षवः कारुणिकाः सुहृदः सर्व-देहिनाम् । अजात-शत्रवः शान्ताः साधवः साधु-भूषणाः ॥ Hbhv_10.16 ॥ पञ्चम-स्कन्धे ऋषभदेवस्य पुत्रानुशासने (5.y5.2) -- महत्-सेवां द्वारम् आहुर् विमुक्तेस् तमो-द्वारं योषितां सङ्गि-सङ्गम् । महान्तस् ते सम-चित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये ॥ Hbhv_10.17 ॥ एकादश-स्कन्धे भगवत्-प्रदत्तोद्धव-प्रश्नोत्तरे (11.11.29-31) - कृपालुर् अकृत-द्रोहस् तितिक्षुः सर्व-देहिनाम् । सत्य-सारो ऽनवद्यात्मा समः सर्वोपकारकः ॥ Hbhv_10.18 ॥ कामैर् अहत-धीर् दान्तो मृदुः शुचिर् अकिञ्चनः । अनीहो मित-भुक् शान्तः स्थिरो मच्-छरणो मुनिः ॥ Hbhv_10.19 ॥ अप्रमत्तो गभीरात्मा धृति-mä जित-षड्-गुणः । अमानी मान-दः कल्यो मैत्रः कारुणिकः कविः ॥ Hbhv_10.20 ॥ विष्णु-पुराणे यम-तद्-भट-संवादे [ViP 3.7.20] - न चलति निज-वर्ण-धर्मतो यः सम-मतिर् आत्म-सुहृद्-विपक्ष-पक्षे । न हरति न हन्ति किञ्चिद् उच्चैः स्थित-मनसं तम् अवेहि विष्णु-भक्तम् ॥ Hbhv_10.21 ॥ ज्ञानिषु भक्ति-हेतुर् ज्ञानवत्ता । एकादशे हवि-योगेश्वरोत्तरे [BhP 11.2.45,52] - सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः । भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः ॥ Hbhv_10.22 ॥ न यस्य स्वः पर इति वित्तेष्व् आत्मनि वा भिदा । सर्व-भूत-समः शान्तः स वै भागवतोत्तमः ॥ Hbhv_10.23 ॥ एकादशे श्री-भगवद्-उक्तौ [BhP 11.11.33] - ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश् चास्मि यादृशः । भजन्त्य् अनन्य-भावेन ते मे भक्त-तमा मताः ॥ Hbhv_10.24 ॥ तत्रैव हवि-योगेश्वरोत्तरे [BhP 11.2.46-47] ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च । प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः ॥ Hbhv_10.25 ॥ अर्चायाम् एव हरये पूजां यः श्रद्धयेहते । न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ Hbhv_10.26 ॥ भोगवत्सु भक्ति-हेतुर् भोगानासक्तता । हवि-योगेश्वरोत्तरे [BhP 11.2.48] गृहीत्वापीन्द्रियैर् अर्थान् यो न द्वेष्टि न हृष्यति । विष्णोर् मायाम् इदं पश्यन् स वै भागवतोत्तमः ॥ Hbhv_10.27 ॥ सज्जन्म-विद्यादिमत्सु भक्ति-हेतुर् निरभिमानिता । तत्रैव [BhP 11.2.51] -- न यस्य जन्म-कर्मभ्यां न वर्णाश्रम-जातिभिः । सज्जते ऽस्मिन्न् अहम्-भावो देहे वै स हरेः प्रियः ॥ Hbhv_10.28 ॥ भावाः कथञ्चिद् भक्तैव ज्ञानानासक्त्य्-अमानिता । भक्ति-निष्ठापका जातास् ततो ह्य् उत्तमतोदिता ॥ Hbhv_10.29 ॥ शैवेषु श्रीशिव-कृष्ण-भेदकाः । बृहन्-नारदीये [NÃrP 1.5.72] - शिवे च परमेशाने विष्णौ च परमात्मनि । समबुद्ध्या प्रवर्त्तन्ते ते वै भागवतोत्तमाः ॥ Hbhv_10.30 ॥ अन्यच् च तेषां भगवच्-छास्त्रार्थ-परतादिकम् । साक्षाद्-भक्त्य्-आत्मकं मुख्यं लक्षणं लिख्यतेऽधुना ॥ Hbhv_10.31 ॥ स्कान्दे - येषां भागवतं शास्त्रं सदा तिष्ठति सन्निधौ । पूजयन्ति च ये नित्यं ते स्युर् भागवता नराः ॥ Hbhv_10.32 ॥ येषां भागवतं शास्त्रं जीविताद् अधिकं भवेत् । महा-भागवताः श्रेष्ठा विष्णुना कथिता नराः ॥ Hbhv_10.33 ॥ वैष्णव-सम्मान-निष्ठा । लैङ्गे - विष्णु-भक्तम् अथायातं यो दृष्ट्वा सुमुखः प्रियः । प्रणामादि करोत्य् एव वासुदेवे यथा तथा । स वै भक्त इति ज्ञेयः स पुनाति जगत् त्रयम् ॥ Hbhv_10.34 ॥ रुक्षाक्षरा गिरः शृण्वन् तथा भागवतेरिताः । प्रणाम-पूर्वकं क्षान्त्वा यो वदेद् वैष्णवो हि सः ॥ Hbhv_10.35 ॥ भोजनाच्छादनं सर्वं यथा-शक्त्या करोति यः । विष्णु-भक्तस्य सततं स वै भागवतः स्मृतः ॥ Hbhv_10.36 ॥ गारुडे - येन सर्वात्मना विष्णु-भक्त्या भावो निवेशितः । वैष्णवेषु कृतात्मत्वान् महा-भागवतो हि सः ॥ Hbhv_10.37 ॥ श्री-तुलसी-सेवा-निष्ठा [NÃrP 1.5.65-66] - तुलसी-काननं दृष्ट्वा ये नमस्कुर्वते नराः । तत्-këÂhÃÇkita-कर्णा ये ते वै भागवतोत्तमाः ॥ Hbhv_10.38 ॥ तुलसी-गन्धम् आघ्राय सन्तोषं कुर्वते तु ये । तन्-मूलम् ऋद्धूता यैश् च ते वै भागवतोत्तमाः ॥ Hbhv_10.39 ॥ श्री-भगवतः कथा-परता बृहन्-नारदीये [1.5.52] श्री-भगवन्-मार्कण्डेय-संवादे - मत्-कथा-श्रवणे येषां वर्तते सात्त्विकी मतिः । तद्-भक्त-विष्णु-भक्ताश् च ते वै भागवतोत्तमाः ॥ Hbhv_10.40 ॥ स्कान्दे श्री-भगवद्-अर्जुन-संवादे - मत्-कथां कुरुते यस् तु मत्-कथां च शृणोति यः । हृष्यते मत्-कथायां च स वै भागवतोत्तमः ॥ Hbhv_10.41 ॥ तृतीय-स्कन्धे [BhP 3.25.23] तत्रैव - मद्-आश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च । तपन्ति विविधास् तापा नैतान् मद्-गत-चेतसः ॥ Hbhv_10.42 ॥ बृहन्-नारदीये [1.5.64] तत्रैव - मन्-मानसाश् च मद्-भक्ता मद्-भक्त-जन-लोलुपाः । मन्-नाम-श्रवणासक्तास् ते वै भागवतोत्तमाः ॥ Hbhv_10.43 ॥ येऽभिनन्दन्ति नामानि हरेः श्रुत्वाऽतिहर्षिताः । romäcitaÓarÅrÃÓca ते वै भागवतोत्तमाः ॥ Hbhv_10.44 ॥ तत्रैवान्यत्र [1.5.61] - अन्येषाम् उदयं दृष्ट्वा येऽभिनन्दन्ति मानवाः । हरि-नाम-परा ये च ते वै भागवतोत्तमाः ॥ Hbhv_10.45 ॥ स्मरण-परता तत्र स्व-धर्म-निष्ठया राग-द्वेष-निवृत्त्या स्मरणम् श्री-विष्णु-पुराणे यम-तद्-भट-संवादे [ViP 3.7.20-26] - न चलति य उच्चैः श्री-भगवत्-पदारविन्दे । सितमनास् तम् अवेहि विष्णु-भक्तम् ॥ Hbhv_10.46 ॥ कलि-कलुष-मलेन यस्य नात्मा विमल-मतेर् मलिनीकृतस् तम् एनम् । मनसि कृत-जनार्दनं मनुष्यं सततम् अवेहि हरेर् अतीव-भक्तम् ॥ Hbhv_10.47 ॥ कनकम् अपि रहस्य् अवेक्ष्य बुद्ध्या तृणम् इव यः समवैति पर-स्वम् । भवति च भगवत्य् अनन्य-चेताः पुरुष-वरं तम् अवेहि विष्णु-भक्तम् ॥ Hbhv_10.48 ॥ स्फटिक-गिरि-शिलामलः क्व विष्णुर् मनसि नॄणां क्व च मत्सरादि-दोषः । न हि तुहिन-मयूख-रश्मि-पुञ्जे भवति हुताशन-दीप्तिजः प्रतापः ॥ Hbhv_10.49 ॥ विमल-मतिर् अमत्सरः प्रशान्तः शुचि-चरितो ऽखिल-सत्त्व-मित्र-भूतः । प्रिय-हित-वचनो ऽस्तुमानमायो वसति सदा हृदि तस्य वासुदेवः ॥ Hbhv_10.50 ॥ वसति हृदि सनातने च तस्मिन् भवति पुमान् जगतो ऽस्य सौख्य-रूपः । क्षिति-रसम् अतिरम्यम् आत्मनो ऽन्तः कथयति चारुतयैव शालपोतः ॥ Hbhv_10.51 ॥ अन्य-विजये वैराग्यादिना च स्मरणम् एकादश-स्कन्धे हवि-योगेश्वरोत्तरे [BhP 11.2.49, 53-54] देहेन्द्रिय-प्राण-मनो-धियां यो जन्माप्यय-क्षुद्-भय-तर्ष-कृच्छ्रैः । संसार-धर्मैर् अविमुह्यमानः स्मृत्या हरेर् भागवत-प्रधानः ॥ Hbhv_10.52 ॥ त्रि-भुवन-विभव-हेतवे ऽप्य् अकुण्ठ- स्मृतिर् अजितात्म-सुरादिभिर् विमृग्यात् । न चलति भगवत्-पदारविन्दाल् लव-निमिषार्धम् अपि यः स वैष्णवाग्र्यः ॥ Hbhv_10.53 ॥ भगवत उरु-विक्रमाङ्घ्रि-शाखा- नख-मणि-चन्द्रिकया निरस्त-तापे । हृदि कथम् उपसीदतां पुनः स प्रभवति चन्द्र इवोदिते ऽर्क-तापः ॥ Hbhv_10.54 ॥ स्कान्दे तत्रैव - येऽर्चयन्ति सदा विष्णुं यज्ञेशं वरदं हरिम् । देहिनः पुण्य-कर्माणः सदा भागवता हि ते ॥ Hbhv_10.55 ॥ लैङ्गे - विष्णु-क्षेत्रे शुभान्य् एव करोति स्नेह-संयुतः । प्रतिमां च हरेर् नित्यं पूजयेत् प्रतयामवान् ॥ Hbhv_10.56 ॥ विष्णु-भक्तः स विज्ञेयः कर्मणा मनसा गिरा । नारायण-परो नित्यं भूप भागवतो हि सः ॥ Hbhv_10.57 ॥ अथ वैष्णव-धर्म-निष्ठादि पाद्मोत्तर-खण्डे (6.253.27)- तापादि-पञ्च-संस्कारी नवेज्याकर्म-कारकः । अर्थ-पञ्चक-विद् विप्रो महा-भागवतः स्मृतः ॥ Hbhv_10.58 ॥ एकान्तिकता गारुडे - एकान्तेन सदा विष्णौ यस्माद् देवे परायणाः । तस्माद् एकान्तिनः प्रोक्तास् तद्-भागवत-चेतसः ॥ Hbhv_10.59 ॥ तद्-विज्ञानेनानन्य-परता एकादशे [BhP 11.11.33] उद्धव-प्रश्नोत्तरे - ज्ञात्वाज्ञात्वाथ ये वै माम् यावान् यश् चास्मि यादृशः । भजन्त्य् अनन्य-भावेन ते वै भागवता मताः ॥ Hbhv_10.60 ॥ एकादश-स्कन्धे [BhP 11.2.50] - न काम-कर्म-बीजानां यस्य चेतसि सम्भवः । वासुदेवैक-निलयः स वै भागवतोत्तमः ॥ Hbhv_10.61 ॥ सा च एकान्तिता चतुर्धा तत्र धर्मानादरेण श्रीमद्-उद्धव-प्रश्नोत्तर एव [BhP 11.11.32] - आज्ञायैवं गुणान् दोषान् मयादिष्टान् अपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स तु सत्तमः ॥ Hbhv_10.62 ॥ श्री-भगवद्-गीतायाम् [GÅtà 18.66] -- सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ Hbhv_10.63 ॥ चतुर्थ-स्कन्धे [BhP 4.29.47] - यदा यस्यानुगृह्णाति भगवान् अत्म-भावितः । न जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ Hbhv_10.64 ॥ अन्य-सर्व-निरपेक्षता श्री-भगवद्-उद्धव-संवादे [BhP 11.26.27] ऐलोपाख्याने - सन्तो ऽनपेक्षा मच्-चित्ताः प्रशान्ताः सम-दर्शिनः । निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः ॥ Hbhv_10.65 ॥ अतएव श्री-कपिल-देवहूति-संवादे (3.25.24) - त एते साधवः साध्वि सर्व-सङ्ग-विवर्जिताः । सङ्गस् तेष्व् अथ ते प्रार्थ्यः सङ्ग-दोष-हरा हि ते ॥ Hbhv_10.66 ॥ विघ्नाकुलत्वेऽपि मनो-रति-परता । स्कान्दे तत्रैव -- यस्य कृच्छ्र-गतस्यापि केशवे रमते मनः । न विच्युता च भक्तिर् वै स वै भागवतो नरः ॥ Hbhv_10.67 ॥ आपद्-गतस्य यस्येह भकिर् अव्यभिचारिणी । नान्यत्र रमते चित्तं स वै भागवतो नरः ॥ Hbhv_10.68 ॥ प्रेमैक-रसता । श्री-ऋषभदेवस्य पुत्रानुशासने [BhP 5.5.3] -- ये वा मयीशे कृत-सौहृदार्था; जनेषु देहम्भर-वार्तिकेषु । गृहेषु जायात्मज-रातिमत्सु; न प्रीति-युक्ता यावद्-अर्थाश् च लोके ॥ Hbhv_10.69 ॥ त्रिधा प्रेमैक-परता प्रेम्णः स्यात् तारतम्यतः । उत्तमा मध्यमा चासौ कनिष्ठा चेति भेदतः ॥ Hbhv_10.70 ॥ तत्रोत्तमा । यथा एकादशे हवि-योगेश्वरोत्तरे [BhP 11.2.45-46] -- सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः । भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः ॥ Hbhv_10.71 ॥ स्वेष्ट-देवस्य भावं यः सर्व-भूतेषु पश्यति । भावयन्ति च तान्य् अस्मिन्न् इत्य् अर्थः सम्मतः सताम् ॥ Hbhv_10.72 ॥ श्री-कपिल-देवहूति-संवादे (3.25.22) - मय्य् अनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् । मत्-कृते त्यक्त-कर्माणस् त्यक्त-स्वजन-बान्धवाः ॥ Hbhv_10.73 ॥ श्री-हवि-योगेश्वरोत्तरे [BhP 11.2.55] -- विसृजति हृदयं न यस्य साक्षाद् धरिर् अवशाभिहितो ऽप्य् अघौघ-नाशः । प्रणय-रसनया धृताङ्घ्रि-पद्मः स भवति भागवत-प्रधान उक्तः ॥ Hbhv_10.74 ॥ तत्र मध्यमा । श्री-हवि-योगेश्वरोत्तरे [BhP 11.2.46] -- ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च । प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः ॥ Hbhv_10.75 ॥ तत्र कनिष्ठा । तत्रैव [BhP 11.2.47] -- अर्चायाम् एव हरये पूजां यः श्रद्धयेहते । न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ Hbhv_10.76 ॥ श्रद्धया पूजनं प्रेम-बोधकं भक्त इत्य् अपि । लक्षणानि च यान्य् अग्रे भक्तेर् लेख्यानि तान्य् अपि ॥ Hbhv_10.77 ॥ वन्दनादीनि विद्यन्ते येषु भागवता हि ते । एतानि लक्षणानीत्थं गौण-मुख्यादि-भेदतः ॥ Hbhv_10.78 ॥ ऊह्यानि लक्षणान्य् एवं विवेच्यानि पराण्य् अपि ॥ Hbhv_10.79 ॥ ईदृग्-लक्षणवन्तः स्युर् दुर्लभा बहवो जनाः । दिव्या हि मणयो व्यक्तं न वर्तेरन्न् इतस् ततः ॥ Hbhv_10.80 ॥ अतएवोक्तं मोक्ष-धर्मे नारायणीये [Mbh 12.336.68] - जायमानं हि पुरुषं यं पश्येन् मधुसूदनः । सात्त्विकस् तु स विज्ञेयो भवेन् मोक्षे च निश्चितः ॥ Hbhv_10.81 ॥ एवं सङ्क्षिप्य लिखिताद् वैष्णवानां तु लक्षणात् । माहात्म्यम् अपि विज्ञेयं लिख्यतेऽन्यच् च तत् कियत् ॥ Hbhv_10.82 ॥ अथ भगवद्-भक्तानां माहात्म्यम् । सौपर्णे श्री-शक्रोक्तौ - कलौ भागवतं नाम यस्य पुंसः प्रजायते । जननी पुत्रिणी तेन पितॄणां तु धुरन्धरः ॥ Hbhv_10.83 ॥ कलौ भागवतं नाम दुर्लभं नैव लभ्यते । ब्रह्म-रुद्र-पदोत्कृष्टं गुरुणा कथितं मम ॥ Hbhv_10.84 ॥ यस्य भागवतं चिह्नं दृश्यते तु हरिर् मुने । गीयते च कलौ देवा ज्ञेयास् ते नास्ति संशयः ॥ Hbhv_10.85 ॥ श्री-मार्कण्डेयोक्तौ - समीपे तिष्ठते यस्य ह अन्त-कालेऽपि वैष्णवः । गच्छते परमं स्थानं यद्यपि ब्रह्महा भवेत् ॥ Hbhv_10.86 ॥ नारदीये श्री-वामदेव-रुक्माङ्गद-संवादे [NÃrP 2.10.37] - श्वपचो ऽपि मही-पाल विष्णु-भक्तो द्विजाधिकः । विष्णु-भक्ति-विहीनस् तु द्विजो ऽपि श्वपचाधिकः ॥ Hbhv_10.87 ॥ स्कान्दे रेवा-खण्डे श्री-ब्रह्मोक्तौ - इन्द्रो महेश्वरो ब्रह्मा परं ब्रह्म तदैव हि । श्वपचो ऽपि भवत्य् एव यदा तुष्टाऽसि केशव ॥ Hbhv_10.88 ॥ श्वपचाद् अपि कष्टत्वं ब्रह्मेशानादयः सुराः । तदैवाच्युत यान्त्य् एते यदैव त्वं पराङ्मुखः ॥ Hbhv_10.89 ॥ स कर्ता सर्व-धर्माणां भक्तो यस् तव केशव । स कर्ता सर्व-पापानां यो न भक्तस् तवाच्युत ॥ Hbhv_10.90 ॥ धर्मो भवत्य् अधर्मो ऽपि कृतो भक्तैस् तवाच्युत । पापं भवति धर्मो ऽपि तवाभक्तैः कृतो हरेः ॥ Hbhv_10.91 ॥ निःशेष-धर्म-कर्ता वाप्य् अभक्तो नरके हरे । सदा तिष्ठति भक्तस् ते ब्रह्महापि विशुध्यति ॥ Hbhv_10.92 ॥ निश्चला त्वयि भक्तिर् या सैव मुक्तिर् जनार्दन । मुक्ता एव हि भक्तास् ते तव विष्णो यतो हरे ॥ Hbhv_10.93 ॥ तत्रैव दुर्वासो-नारद-संवादे - नूनं भागवता लोके लोक-रक्षा-विशारदाः । व्रजन्ति विष्णुनादिष्टा हृदिस्थेन महामुने ॥ Hbhv_10.94 ॥ भगवान् एव सर्वत्र भूतानां कृपया हरिः । रक्षणाय चरन् लोकान् भक्त-रूपेण नारद ॥ Hbhv_10.95 ॥ तत्रैव श्री-ब्रह्म-नारद-संवादे - यस् तु विष्णु-परो नित्यं दृढ-भक्तिर् जितेन्द्रियः । स्व-गृहेऽपि वसन् याति तद् विष्णोः परमं पदम् ॥ Hbhv_10.96 ॥ अश्वमेध-सहस्राणां सहस्रं यः करोति वै । नासौ तत्-फलम् आप्नोति तद्-भक्तैर् यद् अवाप्यते ॥ Hbhv_10.97 ॥ तत्रैवामृत-सारोद्धारे श्री-यम-तद्-भट-संवादे - सर्वत्र वैष्णवाः पूज्याः स्वर्गे मर्त्ये रसातले । देवतानां मनुष्याणां तथैवोरग-रक्षसाम् ॥ Hbhv_10.98 ॥ येषां स्मरण-मात्रेण पाप-लक्ष-शतानि च । दह्यन्ते नात्र सन्देहो वैष्णवानां महात्मनाम् ॥ Hbhv_10.99 ॥ येषां पाद-रजेनैव प्राप्यते जाह्नवी-जलम् । नार्मदं यामुनं चैव किं पुनः पादयोर् जलम् ॥ Hbhv_10.100 // येषां वाक्य-जलौघेन विना गङ्गा-जलैर् अपि । विना तीर्थ-सहस्रेण स्नातो भवति मानवः ॥ Hbhv_10.101 // तत्रैव चातुर्मास्य-माहात्म्ये - तावद् भ्रमन्ति संसारे पितरः पिण्ड-तत्-परः । यावत् कुले भक्ति-युक्तः सुतो नैव प्रजायते ॥ Hbhv_10.102 // स एव ज्ञानवान् लोके योगिनां प्रथमो हि सः । महा-क्रतूनाम् आहर्ता हरि-भक्ति-युतो हि यः ॥ Hbhv_10.103 // काशी-खण्डे ध्रुव-चरिते - न च्यवन्ते हि यद्-भक्त्या महत्यां प्रलयापदि । अतो ऽच्युतो ऽखिले लोके स एकः सर्वगो ऽव्ययः ॥ Hbhv_10.104 // न तस्माद् भगवद्-भक्ताद् भेतव्यं केनचित् क्वचित् । नियतं विष्णु-भक्ता येन ते स्युः पर-तापिनः ॥ Hbhv_10.105 // तत्रैवाग्रे -- ब्राह्मणः क्षत्रियः वैश्यः शूद्रो वा यदि वेतरः । विष्णु-भक्ति-समायुक्तो ज्ञेयः सर्वोत्तमोत्तमः ॥ Hbhv_10.106 // शङ्ख-चक्राङ्कित-तनुः शिरसा मञ्जरी-धरः । गोपी-चन्दन-लिप्ताङ्गो दृष्टश् चेद् तद्-अघं कुतः ॥ Hbhv_10.107 // महाभारते राज-धर्मे- ईश्वरं सर्व-भूतानां जगतः प्रभवाप्ययम् । भक्ता नारायणं देवं दुर्गाण्य् अतितरन्ति ते ॥ Hbhv_10.108 // विष्णु-धर्मोत्तरे- शयनाद् उत्थितो यस् तु कीर्तयेन् मधुसूदनम् । कीर्तनात् तस्य पापानि नाशम् आयान्त्य् अशेषतः ॥ Hbhv_10.109 // तत्रैव- यस्याप्य् अनन्ते जगताम् अधीशे भक्तिः परा यादव-देव-देवे । तस्मात् परं नापरम् अस्ति किञ्चित् पात्रं त्रिलोके पुरुष-प्रवीर ॥ Hbhv_10.110 // द्वारका-माहात्म्ये श्री-प्रह्लाद-बलि-संवादे- नित्यं ये प्रातर् उत्थाय वैष्णवानां तु कीर्तनम् । कुर्वन्ति ते भागवताः कृष्ण-तुल्याः कलौ बले ॥ Hbhv_10.111 // हरि-भक्ति-सुधोदये- स्व-दर्शन-स्पर्शन-पूजनैः कृती तमांसि विष्णु-प्रतिमेव वैष्णवः । धुन्वन् वसत्य् अत्र जनस्य यन् न तत् स्वार्थं परं लोक-हिताय दीपवत् ॥ Hbhv_10.112 // इतिहास-समुच्चये श्री-लोमश-वाक्ये- ये भजन्ति जगद्-योनिं वासुदेवं सनातनम् । न तेभ्यो विद्यते तीर्थम् अधिकं राज-सत्तम ॥ Hbhv_10.113 // यत्र भागवताः स्नानं कुर्वन्ति विमलाश्रयाः । तत्-तीर्थम् अधिकं विद्धि सर्व-पाप-विशोधनम् ॥ Hbhv_10.114 // यत्र रागादि-रहिता वासुदेव-परायणाः । तत्र सन्निहितो विष्णुर् नृपते नात्र संशयः ॥ Hbhv_10.115 // न गन्धैर् न तथा तोयैर् न पुष्पैश् च मनोहरैः । सान्निध्यं कुरुते देवो यत्र सन्ति न वैष्णवाः ॥ Hbhv_10.116 // बलिभिश् चोपवासैश् च नृत्य-गीतादिभिस् तथा । नित्यम् आराध्यमानो ऽपि तत्र विष्णुर् न तृप्यति ॥ Hbhv_10.117 // तस्माद् एते महाभागा वैष्णवा वीत-कल्मषाः । पुनन्ति सकलान् लोकांस् तत् तीर्थम् अधिकं ततः ॥ Hbhv_10.118 // शूद्रं वा भगवद्-भक्तं निषादं श्वपचं तथा । वीक्षतं जाति-सामान्यात् स याति नरकं ध्रुवम् ॥ Hbhv_10.119 // तस्माद् विष्णु-प्रसादाय वैष्णवान् परितोषयेत् । प्रसाद-सुमुखो विष्णुस् तेनैव स्यान् न संशयः ॥ Hbhv_10.120 // तत्रैव श्री-नारद-पुण्डरीक-संवादे - ये नृशंसा दुरात्मानः पापाचार-रताः सदा । तेऽपि यान्ति परं धाम नारायण-पराश्रयाः ॥ Hbhv_10.121 // लिप्यन्ते न च पापेन वैष्णवा विष्णु-तत्-पराः । पुनन्ति सकलान् लोकान् सहस्रांशुर् इवोदितः ॥ Hbhv_10.122 // जन्मान्तर-सहस्रेषु यस्य स्याद् बुद्धिर् ईदृशी । दासो ऽहं वासुदेवस्य सर्वान् लोकान् समुद्धरेत् ॥ Hbhv_10.123 // स याति विष्णु-सालोक्यं पुरुषो नात्र संशयः । किं पुनस् तद्-गत-प्राणाः पुरुषाः संयतेन्द्रियाः ॥ Hbhv_10.124 // स्मृतः sambhëito वापि पूजितो वा द्विजोत्तमाः । पुनाति भगवद्-भक्तश् चाण्डालो ऽपि यदृच्छया ॥ Hbhv_10.125 // श्री-व्यास-वाक्ये - जन्मान्तर-सहस्रेषु विष्णु-भक्तो न लिप्यते । यस्य सन्दर्शनाद् एव भस्मीभवति पातकम् ॥ Hbhv_10.126 // इतिहास-समुच्चये श्री-भगवद्-वाक्ये - न मे प्रियश् चतुर्वेदी मद्-भक्तः श्वपचः प्रियः । तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्य् अहम् ॥ Hbhv_10.127 // तत्रैव ब्रह्म-वाक्ये - सभर्तृका वा विधवा विष्णु-भक्तिं करोति या । समुद्धरति चात्मानं कुलम् एकोत्तरं शतम् ॥ Hbhv_10.128 // द्वारका-माहात्म्ये प्रह्लाद-बलि-संवादे - सङ्कीर्ण-योनयः पूता ये भक्ता मधुसूदने । म्लेच्छ-तुल्याः कुलीनास् ते ये न भक्ता जनार्दने ॥ Hbhv_10.129 // आदि-पुराणे श्री-कृष्णार्जुन-संवादे - वैष्णवान् भज कौन्तेय मा भजस्वान्य-देवताः । पुनन्ति वैष्णवाः सर्वे सर्व-देवम् इदं जगत् । मद्-भक्तो दुर्लभो यस्य स एव मम दुर्लभः ॥ Hbhv_10.130 // तत्-परो दुर्लभो नास्ति सत्यं सत्यं धनञ्जय । जगतां गुरवो भक्ता भक्तानां गुरवो वयम् । सर्वत्र गुरवो भक्ता वयं च गुरवो यथा । अस्माकं बान्धवा भक्ता भक्तानां बान्धवा वयम् ॥ Hbhv_10.131 // अस्माकं गुरवो भक्ता भक्तानां गुरवो वयम् । मद्-भक्ता यत्र गच्छन्ति तत्र गच्छामि पार्थिव । भक्तानाम् अनुगच्छन्ति मुक्तयः श्रुतिभिः सह ॥ Hbhv_10.132 // ये मे भक्त-जनाः पार्थ न मे भक्ताश् च ते जनाः । मद्-भक्तानां च ये भक्तास् ते मे भक्ततमा मताः ॥ Hbhv_10.133 // ये केचित् प्राणिनो भक्ता मद्-अर्थे त्यक्त-बान्धवाः । तेषाम् अहं परिक्रीतो नान्य-क्रीतो धनञ्जय ॥ Hbhv_10.134 // एषां भक्ष्यं सुनिर्णीतं श्रूयतां निश्चितं मम । उच्छिष्टम् अवशिष्टं च भक्तानां भोजन-द्वयम् ॥ Hbhv_10.135 // नाम-युक्त-जनाः केचिज् जात्य्-अन्तर-समन्विताः । कुर्वन्ति मे यथा प्रीतिं न तथा वेद-पारगाः ॥ Hbhv_10.136 // बृहन्-नारदीये मार्कण्डेयं प्रति श्री-भगवद्-उक्तौ [1.4.96,98] - विष्णुर् भक्त-कुटुम्बीति वदन्ति विबुधाः सदा । तद् एव पालयिष्यामि मज्जनो नानृतं वदेत् ॥ Hbhv_10.137 // मम जन्म कुले यस्य तत् कुलं मोक्षगामि वै । मयि तुष्टे मुनि-श्रेष्ठ किम् असाध्यं जगत्-त्रये ॥ Hbhv_10.138 // मयि भक्ति-परो यस् तु मद्-याजी मत्-कथा-परः । मद्-ध्यानी स्व-कुलं सर्वं नयत्य् अच्युत-रूपताम् ॥ Hbhv_10.139 // मद्-अर्थं कर्म कुर्वाणो मत्-प्रणाम-परो नरः । मन्-मनाः स्व-कुलं सर्वं नयत्य् अच्युत-रूपताम् ॥ Hbhv_10.140 // अहम् एव द्विज-श्रेष्ठ नित्यं प्रच्छन्न-विग्रहः । भगवद्-भक्त-रूपेण लोकान् रक्षामि सर्वदा ॥ Hbhv_10.141 // तत्रैवादिति-माहात्म्ये श्री-सूतोक्तौ - विप्राः शृणुध्वं माहात्म्यं हरि-भक्ति-रतात्मनाम् । हरि-ध्यान-पराणां तु कः समर्थः प्रबाधितुम् ॥ Hbhv_10.142 // हरि-भक्ति-परो यत्र तत्र ब्रह्मा हरिः शिवः । तत्र देवाश् च सिद्धाद्या नित्यं तिष्ठन्ति सत्तमाः ॥ Hbhv_10.143 // निमिषं निम्षार्धं वा यत्र तिष्ठन्ति सत्तमाः । तत्रैव सर्व-श्रेयांसि तत् तीर्थं तत् तपो-वनम् ॥ Hbhv_10.144 // तत्रैवादितिं प्रति श्री-भगवद्-उत्तरे [NÃrP 1.11.57-58]- राग-द्वेष-विहीना ये मद्-भक्ता मत्-परायणाः । वदन्ति सततं ते मां गतासूया अदाम्भिकाः ॥ Hbhv_10.145 // परोपताप-विमुखाः शिव-भक्ति-परायणाः । मत्-कथा-श्रवणासक्ता वहन्ति सततं हि माम् ॥ Hbhv_10.146 // तत्रैव ध्वजारोपण-माहात्म्ये श्री-विष्णु-दूतोक्तौ [NÃrP 1.20.73] - यतीनां विष्णु-भक्तानां परिचर्या-परायणाः । ईक्षिता अपि गच्छन्ति पापिनो ऽपि परां गतिम् ॥ Hbhv_10.147 // तत्रैव श्री-भगवत्-तोष-प्रकार-प्रश्नोत्तरे [NÃrP 1.34.5-6] - रिपवस् तं न हिंसन्ति न बाधन्ते ग्रहाश् च तम् । राक्षसाश् च न चेक्षन्ते नरं विष्णु-परायणम् ॥ Hbhv_10.148 // भक्तिर् दृढा भवेद् यस्य देव-देवे जनार्दने । श्रेयांसि तस्य सिध्यन्ति भक्तिमन्तो ऽधिकास् ततः ॥ Hbhv_10.149 // तत्रैवाग्रे [NÃrP 1.34.63] -- अद्यापि च मुनि-श्रेष्ठ ब्रह्माद्या अपि देवताः । प्रभावं न विजानन्ति विष्णु-भक्ति-रतात्मनाम् ॥ Hbhv_10.150 // किं च [NÃrP 1.30.101] - धर्मार्थ-काम-मोक्षाख्याः पुरुषार्था द्विजोत्तमाः । हरि-भक्ति-पराणां वै सम्पद्यन्ते न संशयः ॥ Hbhv_10.151 // तत्रैव लुब्धकोपाख्यानस्यादौ [NÃrP 1.37.9,12] -- ये विष्णु-निरताः शान्ता लोकानुग्रह-तत्-पराः । सर्व-भूत-दया-युक्ता विष्णु-रूपाः परिकीर्तिताः ॥ Hbhv_10.152 // विष्णु-भक्ति-विहीना ये चण्डालाः परिकीर्तिताः । चण्डाला अपि वै श्रेष्ठा हरि-भक्ति-परायणाः ॥ Hbhv_10.153 // तत्रैव यज्ञ-ध्वजोपाख्यानस्यादौ श्री-सूत-वाक्यम् [NÃrP 1.39.3-4,8] -- हरि-भक्ति-रसास्वाद-मुदिता ये नरोत्तमाः । नमस्करोम्य् अहं तेभ्यो यत्-सङ्गान् मुक्ति-भाग् नरः ॥ Hbhv_10.154 // हरि-भक्ति-परा ये तु हरि-नाम-परायणाः । दुर्वृत्ता वा सुवृत्ता वा तेभ्यो नित्यं नमो नमः ॥ Hbhv_10.155 // अहो भाग्यम् अहो भाग्यं विष्णु-भक्ति-रतात्मनाम् । यस्मान् मुक्तिः करस्थैव योगिनाम् अपि दुर्लभा ॥ Hbhv_10.156 // तत्रैव कलि-प्रसङ्गे [NÃrP 1.41?] घोरे कलि-युगे प्राप्ते सर्व-धर्म-विवर्जिते । वासुदेव-परा मर्त्याः कृतार्था नात्र संशयः ॥ Hbhv_10.157 // अस्त्य् अन्तर् दुर्लभा प्रोक्ता हरि-भक्तिः कलौ युगे । हरि-भक्ति-रतानां वै पाप-बन्धो न जायते ॥ Hbhv_10.158 // वेद-वाद-रताः सर्वे तथा तीर्थ-निषेविणः । हरि-भक्ति-रतैः सार्धं कलां नार्हन्ति षोडशीम् ॥ Hbhv_10.159 // अतएवोक्तं देवैस् तत्रैव भारतवर्ष-प्रसङ्गे [NÃrP 1.3.53] - हरि-कीर्तन-शीलो वा तद्-भक्तानां प्रियो ऽपि वा । शुश्रूषुर् वापि महतां स वन्द्यो ऽस्माभिर् उत्तमः ॥ Hbhv_10.160 // पाद्मे श्री-भगवद्-ब्रह्म-संवादे - दर्शन-ध्यान-संस्पर्शैर् मर्त्य-कूर्म-विहङ्गमाः । पुष्णन्ति स्वान्य् अपत्यानि तथाहम् अपि पद्मज ॥ Hbhv_10.161 // मुहूर्तेनापि संहर्तुं शक्तौ यद्यपि दानवात् । मद्-भक्तानां विनोदार्थं करोमि विविधाः क्रियाः ॥ Hbhv_10.162 // तत्रैव माघ-माहात्म्ये देवदूत-विकुण्डल-संवादे - न वयं यमं यम-लोकं न न दूतान् घोर-दर्शनात् । पश्यन्ति वैष्णवा नूनं सत्यं सत्यं मयोदितम् ॥ Hbhv_10.163 // श्वपाकम् इव नेक्षेत लोके विप्रम् अवैष्णवम् । वैष्णवो वर्ण-बाह्यो ऽपि पुनाति भुवन-त्रयम् ॥ Hbhv_10.164 // न शूद्रा भगवद्-भक्तास् ते तु भावना मताः । सर्व-वर्णेषु ते शूद्रा ये न भक्ता जनार्दन ॥ Hbhv_10.165 // विष्णु-भक्तस्य ये दासा वैष्णवान्न-भुजश् च ये । तेऽपि क्रतु-भुजां ग्वैश्य गतिं यान्ति निराकुलाः ॥ Hbhv_10.166 // तत्रैव वैशाख-माहात्म्ये पञ्च-पुरुषाणाम् उक्तौ - भव्यानि भूतानि जनार्दनस्य परोपकाराय चरन्ति विश्वम् ॥ Hbhv_10.167 // तथा -- सन्तः प्रतिष्ठा दीनानां दैवाद् उद्भूत-पाप्मनाम् । आर्तानाम् आर्तिहन्तारो दर्शनाद् एव साधवः ॥ Hbhv_10.168 // तत्रैवोत्तर-खण्डे शिव-पार्वती-संवादे [पद्मप् 6.229.58-59] न कर्म-बन्धनं जन्म वैष्णवानां च विद्यते । विष्णोर् अनुचरत्वं हि मोक्षयाहुर् मनीषिणः ॥ Hbhv_10.169 // न दास्यम् अमरेशस्य बन्धनं परिकीर्तितम् । सर्व-बन्धन-निर्मुक्ता हरि-दासा निरामयाः ॥ Hbhv_10.170 // ब्रह्माण्ड-पुराणे janmëÂamÅ-व्रत-माहात्म्ये श्री-चित्रगुप्तोक्तौ - दर्शन-स्पर्शनालाप-सहवासादिभिः क्षणात् । भक्ताः पुनन्ति कृष्णस्य साक्षाद् अपि च पुक्कशम् ॥ Hbhv_10.171 // त्यक्त-सर्व-कुलाचारो महा-पातकवान् अपि । विष्णोर् भक्तं समाश्रित्य नरो नार्हति यातनाम् ॥ Hbhv_10.172 // वाशिष्ठे - यस्मिन् देशे मरौ तज्-ज्ञो नास्ति सज्जन-पादपः । सफलः शीतलच्-छायो न तत्र दिवसं वसेत् ॥ Hbhv_10.173 // सदा सन्तो ऽभिगन्तव्या यद्यप्य् उपदिशन्ति न । या हि स्वैर-कथास् तेषाम् उपदेशा भवन्ति ते ॥ Hbhv_10.174 // गारुडे - सत्रयाजि-सहस्रेभ्यः सर्व-वेदान्त-पारगः । सर्व-वेदान्त-वित्-कोट्या विष्णु-भक्तो विशिष्यते ॥ Hbhv_10.175 // वैष्णवानां सहस्रेभ्य एकान्त्य् एको विशिष्यते । एकान्तिनस् तु पुरुषा गच्छन्ति परमं पदम् ॥ Hbhv_10.176 // श्री-भगवद्-गीतासु [GÅtà 9.30-33] - अपि चेत् सुदुराचारो भजते माम् अनन्यभाक् । साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥ Hbhv_10.177 // क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ Hbhv_10.178 // मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पापयोनयः । स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् । किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा ॥ Hbhv_10.179 // किं च तत्रैव [GÅtà 6.47] - योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ Hbhv_10.180 // श्री-भागवतस्य प्रथम-स्कन्धे श्री-परीक्षितोक्तौ [BhP 1.19.33] - येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः । किं पुनर् दर्शन-स्पर्श- पाद-शौचासनादिभिः ॥ Hbhv_10.181 // तृतीय-स्कन्धे श्री-विदुरस्य [BhP 3.13.4] - श्रुतस्य पुंसां सुचिर-श्रमस्य नन्व् अञ्जसा सूरिभिर् Ŭito ऽर्थः । तत्-तद्-गुणानुश्रवणं मुकुन्द- पादारविन्दं हृदयेषु येषाम् ॥ Hbhv_10.182 // देवहूतिं प्रति कपिल-देवस्य [BhP 3.25.38] - न कर्हिचिन् मत्-पराः शान्त-रूपे नङ्क्ष्यन्ति नो मे ऽनिमिषो लेढि हेतिः । येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टम् ॥ Hbhv_10.183 // चतुर्थे श्री-ध्रुवस्य [BhP 4.9.10] - या निर्वृतिस् तनु-भृतां तव पाद-पद्म- ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् । सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत् किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ Hbhv_10.184 // श्री-रुद्रस्य [BhP 4.24.29] स्व-धर्म-निष्ठः शत-जन्मभिः पुमान् विरिञ्चताम् एति ततः परं हि माम् । अव्याकृतं भागवतो ऽथ वैष्णवं पदं यथाहं विबुधाः कलात्यये ॥ Hbhv_10.185 // पञ्चमे श्री-जड-भरतस्य [BhP 5.12.12] - रहूगणैतत् तपसा न याति न चेज्यया निर्वपणाद् गृहाद् वा । न च्छन्दसा नैव जलाग्नि-सूर्यैर् विना महत्-पाद-रजो-'भिषेकम् ॥ Hbhv_10.186 // षष्ठे श्री-परीक्षितः [BhP 6.14.3-5] - रजोभिः सम-सङ्ख्याताः पार्थिवैर् इह जन्तवः । तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥ Hbhv_10.187 // प्रायो मुमुक्षवस् तेषां केचनैव द्विजोत्तम । मुमुक्षूणां सहस्रेषु कश्चिन् मुच्येत सिध्यति ॥ Hbhv_10.188 // मुक्तानाम् अपि सिद्धानां नारायण-परायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ Hbhv_10.189 // श्री-शिवस्य [BhP 6.17.28] - नारायण-पराः सर्वे न कुतश्चन बिभ्यति । स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः ॥ Hbhv_10.190 // सप्तमे श्री-प्रह्लादस्य [BhP 7.5.32] - नैषां मतिस् तावद् उरुक्रमाङ्घ्रिं स्पृशत्य् अनर्थापगमो यद्-अर्थः । महीयसां पाद-रजो-'भिषेकं निष्किञ्चनानां न वृणीत यावत् ॥ Hbhv_10.191 // किं च [BhP 7.9.10] - विप्राद् द्वि-षड्-गुण-युताद् अरविन्द-नाभ- पादारविन्द-विमुखात् श्वपचं वरिष्ठम् । मन्ये तद्-अर्पित-मनो-वचनेहितार्थ- प्राणं पुनाति स कुलं न तु भूरिमानः ॥ Hbhv_10.192 // अष्टमे श्री-गजेन्द्रस्य [BhP 8.3.20] - एकान्तिनो यस्य न कञ्चनार्थं vächanti ये वै भगवत्-प्रपन्नाः । अत्य्-अद्भुतं तच्-चरितं सुमङ्गलं गायन्त आनन्द-समुद्र-मग्नाः ॥ Hbhv_10.193 // नवमे श्री-भगवतः [BhP 9.4.63-66, 68] - अहं भक्त-पराधीनो ह्य् अस्वतन्त्र इव द्विज । साधुभिर् ग्रस्त-हृदयो भक्तैर् भक्त-जन-प्रियः ॥ Hbhv_10.194 // नाहम् आत्मानम् आशासे मद्-भक्तैः साधुभिर् विना । श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिर् अहं परा ॥ Hbhv_10.195 // ये दारागार-पुत्राप्त- प्राणान् वित्तम् इमं परम् । हित्वा मां शरणं याताः कथं तांस् त्यक्तुम् उत्सहे ॥ Hbhv_10.196 // मयि निर्बद्ध-हृदयाः साधवः सम-दर्शनाः । वशे कुर्वन्ति मां भक्त्या सत्-स्त्रियः सत्-पतिं यथा ॥ Hbhv_10.197 // साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् । मद्-अन्यत् ते न जानन्ति नाहं तेभ्यो मनाग् अपि ॥ Hbhv_10.198 // तत्रैव श्री-दुर्वाससः [BhP 9.5.15] - दुष्करः को नु साधूनां दुस्त्यजो वा महात्मनाम् । यैः सङ्गृहीतो भगवान् सात्वताम् ऋषभो हरिः ॥ Hbhv_10.199 // यन्-नाम-श्रुति-मात्रेण पुमान् भवति निर्मलः । तस्य तीर्थ-पदः किं वा दासानाम् अवशिष्यते ॥ Hbhv_10.200 // दशमे देव-स्तुतौ [BhP 10.2.33] - तथा न ते माधव तावकाः क्वचिद् भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः । त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकप-मूर्धसु प्रभो ॥ Hbhv_10.201 // श्री-बादरायणेः [BhP 10.9.21] - नायं सुखापो भगवान् देहिनां गोपिका-सुतः । ज्ञानिनां चात्म-भूतानां यथा भक्तिमताम् इह ॥ Hbhv_10.202 // तत्रैव श्री-भगवतः [BhP 10.10.41] - साधूनां सम-चित्तानां मुकुन्द-चरणैषिणाम् । उपेक्ष्यैः किं धन-स्तम्भैर् असद्भिर् असद्-आश्रयैः ॥ Hbhv_10.203 // किं च [BhP 10.84.11] - न ह्य् अम्-मयानि तीर्थानि न देवा मृच्-छिला-मयाः । ते पुनन्त्य् उरु-कालेन दर्शनाद् एव साधवः ॥ Hbhv_10.204 // अपि च [BhP 10.84.12-13] - नाग्निर् न सूर्यो न च चन्द्र-तारका न भूर् जलं खं श्वसनो ऽथ वाङ् मनः । उपासिता भेद-कृतो हरन्त्य् अघं विपश्चितो घ्नन्ति मुहूर्त-सेवया ॥ Hbhv_10.205 // यस्यात्म-बुद्धिः कुणपे त्रि-धातुके स्व-धीः कलत्रादिषु भौम इज्य-धीः । यत्-तीर्थ-बुद्धिः सलिले न कर्हिचिज् जनेष्व् अभिज्ञेषु स एव गो-खरः ॥ Hbhv_10.206 // श्रुति-स्तुतौ [BhP 10.87.27] - तव परि ये चरन्त्य् अखिल-सत्त्व-निकेततया त उत पदाक्रमन्त्य् अविगणय्य शिरो निरृतेः । परिवयसे पशून् इव गिरा विबुधान् अपि तांस् त्वयि कृत-सौहृदाः खलु पुनन्ति न ये विमुखाः ॥ Hbhv_10.207 // एकादशे श्री-वसुदेवस्य [BhP 11.2.5-6] - भूतानां देव-चरितं दुःखाय च सुखाय च । सुखायैव हि साधूनां त्वादृशाम् अच्युतात्मनाम् ॥ Hbhv_10.208 // भजन्ति ये यथा देवान् देवा अपि तथैव तान् । छायेव कर्म-सचिवाः साधवो दीन-वत्सलाः ॥ Hbhv_10.209 // तत्रैव श्री-भगवतः [BhP 11.20.36] - न मय्य् एकान्त-भक्तानां गुण-दोषोद्भवा गुणाः । साधूनां सम-चित्तानां बुद्धेः परम् उपेयुषाम् ॥ Hbhv_10.210 // एवम् एतान् मया दिष्टान् अनुतिष्ठन्ति मे पथः । क्षेमं विन्दन्ति मत्-स्थानं यद् ब्रह्म परमं विदुः ॥ Hbhv_10.211 // निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायणम् । सन्तो ब्रह्म-विदः शान्ता नोर् दृढेवाप्सु मज्जताम् ॥ Hbhv_10.212 // अन्नं हि प्राणिनां प्राणा आर्तानां शरणं त्व् अहम् । धर्मा वित्तं नॄणां प्रेत्य सन्तो ऽर्वाग्-बिभ्यतो ऽरणम् ॥ Hbhv_10.213 // सन्तो दिशन्ति चक्षूंषि बहिर् अर्कः समुत्थितः । देवता बान्धवाः सन्तः सन्त आत्माहम् एव च ॥ Hbhv_10.214 // किं च [BhP 11.20.34] -- न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम । vächanty अपि मया दत्तं कैवल्यम् अपुनर्-भवम् ॥ Hbhv_10.215 // द्वादशे च श्री-परीक्षितः [BhP 12.6.3] -- नात्य्-अद्भुतम् अहं मन्ये महताम् अच्युतात्मनाम् । अज्ञेषु ताप-तप्तेषु भूतेषु यद् अनुग्रहः ॥ Hbhv_10.216 // श्री-रुद्रस्य च मार्कण्डेयम् अधिकृत्य [BhP 12.10.25] -- श्रवणाद् दर्शनाद् वापि महा-पातकिनो ऽपि वः । शुध्येरन्न् अन्त्यजाश् चापि किम् उ sambhëaïÃdibhi÷ // Hbhv_10.217 // अतएव श्री-धर्म-राजस्य स्व-दूतानुशासने षष्ठ-स्कन्धे [BhP 6.3.27] -- ते देव-सिद्ध-परिगीत-पवित्र-गाथा ये साधवः समदृशो भगवत्-प्रपन्नाः । तान् नोपसीदत हरेर् गदयाभिगुप्तान् नैषां वयं न च वयः प्रभवाम दण्डे ॥ Hbhv_10.218 // तथा श्री-विष्णु-पुराणे [ViP 3.7.26, 32-34] यम-नियम-विधूत-कल्मषाणाम् अनुदिनम् अच्युत-सक्त-मानसानाम् । अपगतम् अदमान-मत्सराणां व्रज भट दूरतरेण मानवानाम् ॥ Hbhv_10.219 // सकलम् इदम् अहं च वासुदेवः परम-पुमान् परमेश्वरः स एकः । इति मतिर् अचला भवत्य् अनन्ते हृदय-गते व्रज तान् विहाय दूरात् ॥ Hbhv_10.220 // कमल-नयन वासुदेव विष्णो धरणिधराच्युत शङ्ख-चक्र-पाणे । भव शरणम् इतीरयन्ति ये वै त्यज भट दूरतरेण तान् अपापान् ॥ Hbhv_10.221 // वसति मनसि यस्य सो ऽव्ययात्मा । पुरुष-वरस्य न तस्य दृष्टि-पाते । तव गतिर् अथ वा ममास्ति चक्र- प्रतिहत-वीर्य-बलस्य सो ऽन्य-लोक्यः ॥ Hbhv_10.222 // नारसिंहे, विष्णु-पुराणे च [ViP 3.7.15] अहम् अमरार्चितेन धात्रा यम इति लोक-हिताहिते नियुक्तः । हरि-गुरु-वशगो ऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुः ॥ Hbhv_10.223 // सुगतिम् अभिलषामि वासुदेवा- वहम् अपि भागवत-स्थितान्तरात्मा । मधुवर वशगो ऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि कृष्णः ॥ Hbhv_10.224 // न हि शशकलुष-च्छविः कदाचित् तिमिर-पराभवताम् उपैति चन्द्रः । भगवति च हराव् अनन्य-चेता भृश-मलिनो ऽपि विराजते मनुष्यः ॥ Hbhv_10.225 // पाद्मे देवद्यूति-विकुण्डल-संवादे [पद्मप् 3.31.100, 102-3]-- प्राहास्मान् यमुना भ्राता सदैव हि पुनः पुनः । भवद्भिर् वैष्णवास् त्याज्या न ते स्युर् मम गोचराः ॥ Hbhv_10.226 // दुराचारो दुष्कृतो ऽपि सदाचार-रतो ऽपि यः । भवद्भिः स सदा त्याज्यो विष्णुं च भजते नरः ॥ Hbhv_10.227 // वैष्णवो यद्-गृहे भुङ्क्ते येषां वैष्णव-सङ्गतिः । तेऽपि वः परिवार्याः स्युस् तत्-सङ्ग-हत-किल्बिषाः ॥ Hbhv_10.228 // स्कान्दे अमृत-सारोद्धारे - एकादश्याम् अभुञ्जाना युक्ताः पाप-शतैर् अपि । भवद्भिः परिहर्तव्या हिता मे यदि सर्वदा ॥ Hbhv_10.229 // ये स्मरन्ति जगन्नाथं मृत्यु-काले जनार्दनम् । पाप-कोटि-शतैर् युक्ता न ते ग्राह्या ममाज्ञया ॥ Hbhv_10.230 // न ब्रह्मा न शिवाग्नीन्द्रा नाहं नान्ये दिवौकसः । शक्ता न निग्रहं कर्तुं वैष्णवानां महात्मनाम् ॥ Hbhv_10.231 // अतो ऽहं सर्व-कालं च वैष्णवानां बिभेमि वै । भवद्भिः परिहर्तव्या वैष्णवा ये सदैव हि ॥ Hbhv_10.232 // वैष्णवा विष्णुवत् पूज्या मम मान्या विशेषतः । तेषां कृतेऽपमानेऽपि विनाशो जायते ध्रुवम् ॥ Hbhv_10.233 // किं च - येषां स्मरण-मात्रेण पाप-लक्ष-शतानि च । दह्यन्ते नात्र सन्देहो वैष्णवानां महात्मनाम् ॥ Hbhv_10.234 // येषां पाद-रजेनैव प्राप्यते जाह्नवी-जलम् । नार्मदं यामुनं चैव किं पुनः पादयोर् जलम् ॥ Hbhv_10.235 // येषां वाक्य-जलौघेन विना गङ्गा-जलैर् अपि । विना तीर्थ-सहस्रेण स्नातो भवति मानवः ॥ Hbhv_10.236 // किं च - ब्रह्म-लोके न मे वासो न मे वासो हरालये । नालये लोक-पालानां वैष्णवानां पराभवे ॥ Hbhv_10.237 // न देवा न च गन्धर्वा न यक्षोरग-राक्षसाः । त्रातुं समर्था ऋषयो वैष्णवानां पराभवे ॥ Hbhv_10.238 // करोमि कर्मणा वाचा मनसापि न विप्रियम् । वैष्णवानां महाभागाः सुदर्शन-भयाद् अपि ॥ Hbhv_10.239 // एकतो धावते चक्रम् एकतो हरि-वाहनम् । एकतो विष्णु-दूताश् च वैष्णवे चार्दिते मया ॥ Hbhv_10.240 // बृहन्-नारदीये चैकादशी-माहात्म्ये [NÃrP 1.23.75, 77-79] - ये विष्णु-पूजन-रताः प्रयताः कृतज्ञाश् चैकादशी-व्रत-परा विजितेन्द्रियाश् च । नारायणाच्युत हरे शरणं भवेति शान्ता वदन्ति सततं तरसा त्यजध्वम् ॥ Hbhv_10.241 // नारायणार्पित-धियो हरि-भक्त-भक्तान् स्वाचार-मार्ग-निरतान् गुरु-सेवकांश् च । सत्-पात्र-दान-निरतान् हरि-कीर्ति-भक्तान् दूतास् त्यजध्वम् अनिशं हरि-नाम-सक्तान् ॥ Hbhv_10.242 // pëaï¬a-सङ्ग-रहितान् हरि-भक्ति-तुष्टान् सत्-सङ्ग-लोलुप-तरांश् च तथातिपुण्यान् । शम्भोर् हरेश् च सम-बुद्धि-मतस् तथैव दूतास् त्यजध्वम् उपकार-parä नराणाम् ॥ Hbhv_10.243 // ये वीक्षिता हरि-कथामृत-सेवकैश् च नारायण-स्मृति-परायण-मानसैश् च । विप्रेन्द्र-पाद-जल-सेवन-सम्प्रहृष्टैस् तान् पापिनो ऽपि च भटा सततं त्यजध्वम् ॥ Hbhv_10.244 // अतएवोक्तं श्री-नारदेन चतुर्थ-स्कन्ध-शेषे [BhP 4.31.22] श्रियम् अनुचरतीं तद्-अर्थिनश् च द्विपद-पतीन् विबुधांश् च यत् स्व-पूर्णः । न भजति निज-भृत्य-वर्ग-तन्त्रः कथम् अमुम् उद्विसृजेत् पुमान् कृत-ज्ञः ॥ Hbhv_10.245 // अतएव प्रार्थनम् । नारायण-व्यूह-स्तवे - नाहं ब्रह्मापि भुयासं त्वद्-भक्ति-रहितो हरे । त्वयि भक्तस् तु कीटो ऽपि भूयासं जन्म-जन्मसु ॥ Hbhv_10.246 // श्री-ब्रह्म-स्तुतौ च दशम-स्कन्धे [BhP 10.14.30] - तद् अस्तु मे नाथ स भूरि-भागो भवेऽत्र वान्यत्र तु वा तिरश्चाम् । येनाहम् एको ऽपि भवज्-जनानां भूत्वा निषेवे तव पाद-पल्लवम् ॥ Hbhv_10.247 // अतएवोक्तं श्री-नारायण-व्यूह-स्तवे - ये त्यक्त-लोक-धर्मार्था विष्णु-भक्ति-वशं गताः । भजन्ति परमात्मानं तेभ्यो नित्यं नमो नमः ॥ Hbhv_10.248 // एवं श्री-भगवद्-भक्त-माहात्म्यामृत-वारिधेः । विचित्र-भङ्ग-लेखार्हो लोभ-लोलं विनास्ति कः ॥ Hbhv_10.249 // अतः श्री-भगवद्-भक्त-जनानां सङ्गतिः सदा । कार्या सर्व-प्रयत्नेन द्वौ लोकौ विजिगीषुभिः ॥ Hbhv_10.250 // अथ श्री-भगवद्-भक्त-सङ्ग-माहात्म्यम् भगवद्-भक्त-पादाब्ज-पादुकाभ्यो नमो ऽस्तु मे । यत्-सङ्गमः साधनं च साध्यं चाखिलम् उत्तमम् ॥ Hbhv_10.251 // तत्र सर्व-पातक-मोचकता बृहन्-नारदीये [NÃrP 1.36.60] यज्ञ-माल्य्-उपाख्यानान्ते । हरि-भक्ति-पराणां तु सङ्गिनां सङ्ग-मात्रतः । मुच्यते सर्व-पापेभ्यो महा-पातकवान् अपि ॥ Hbhv_10.252 // सामान्यतो ऽनर्थ-निवर्तकताअर्थ-प्रापकता च । पाद्मे वैशाख-माहात्म्ये [पद्मप् 5.94.74] श्री-मुनि-शर्माणं प्रति प्रेतानाम् उक्तौ - विनाशयत्य् अपयशो बुद्धिं विशदयत्य् अपि । प्रतिष्ठापयति प्रायो नृणां वैष्णव-दर्शनम् ॥ Hbhv_10.253 // तत्र (?) श्री-यम-ब्राह्मण-संवादे महारथ-नृपोक्तौ - यथा प्रपद्यमानस्य भगवन्तं विभावसुम् । शीतं भयं तमो ऽप्य् एति साधून् संसेवतः सदा ॥ Hbhv_10.254 // तत्रैव प्रेतोपाख्याने प्रेतोक्तौ [पद्मप् 5.98.57] - अपाकरोति दुरितं श्रेयः संयोजयत्य् अपि । यशो विस्तारयत्य् आशु नॄणां वैष्णव-सङ्गमः ॥ Hbhv_10.255 // अथ सर्व-तीर्थाधिकता तत्रैव [पद्मप् 5.98.78] - गङ्गादि-पुण्य-तीर्थेषु यो नरः स्नातुम् इच्छति । यः करोति सतां सङ्गां तयोः सत्-सङ्गमो वरः ॥ Hbhv_10.256 // तत्रैव भगीरथ-नृपोक्तौ [पद्मप् 5.100.5] - यः स्नातः शान्ति-सितया साधु-सङ्गति-गङ्गया । किं तस्य दानैः किं तीर्थैः किं तपोभिः किम् अध्वरैः ॥ Hbhv_10.257 // अथ सर्वेष्ट-साधकता यानि यानि दुरापाणि vächitÃni मही-तले । प्राप्यन्ते तानि तान्य् एव साधूनाम् एव सङ्गमात् ॥ Hbhv_10.258 // अथ अनर्थस्याप्य् अर्थत्वापादकता वाशिष्ठे - शून्यम् आपूर्णताम् एति मृतिर् अप्य् अमृतायते । आपत् सम्पद् इव भाति विद्वज्-जन-समागमे ॥ Hbhv_10.259 // तृतीय-स्कन्धे [BhP 3.23.55] -- सङ्गो यः संसृतेर् हेतुर् असत्सु विहितो ऽधिया । स एव साधुषु कृतो निःसङ्गत्वाय कल्पते ॥ Hbhv_10.260 // श्री-कपिल-देवोक्तौ [BhP 3.25.20] -- प्रसङ्गम् अजरं पाशम् आत्मनः कवयो विदुः । स एव साधुषु कृतो मोक्ष-द्वारम् अपावृतम् ॥ Hbhv_10.261 // यतः - अरिर् मित्रं विषं पथ्यम् अधर्मो धर्मतां व्रजेत् । प्रसन्ने पुण्डरीकाक्षे विपरीते विपर्ययः ॥ Hbhv_10.262 // किं च श्री-भगवद्-वाक्यं [*BhaktiS 168 attributed to PadmaP.] - man-निमित्तं कृतं पापम् अपि धर्माय कल्पते । माम् अनादृत्य धर्मो ऽपि पापं स्यान् मत्-प्रभावतः ॥ Hbhv_10.263 // चतुर्थ-स्कन्धे श्री-ध्रुवोक्तौ [BhP 4.9.12] -- ते न स्मरन्त्य् अतितरां प्रियम् ईश मर्त्यं ये चान्व् अदः सुत-सुहृद्-गृह-वित्त-दाराः । ये त्व् अब्ज-नाभ भवदीय-पदारविन्द- सौगन्ध्य-लुब्ध-हृदयेषु कृत-प्रसङ्गाः ॥ Hbhv_10.264 // पाद्मे तत्रैव प्रेतोक्तौ [पद्मप् 5.98.58] - रसायन-मयी शीता परमानन्द-दायिनी । नानन्दयति कं नाम वैष्णवाश्रय-चन्द्रिका ॥ Hbhv_10.265 // अथ मोक्षदत्वम् । दशम-स्कन्धे श्री-मुचुकुन्द-स्तुतौ [BhP 10.51.53] -- भवापवर्गो भ्रमतो यदा भवेज् जनस्य तर्ह्य् अचुत सत्-समागमः । सत्-सङ्गमो यर्हि तदैव सद्-गतौ परावरेशे त्वयि जायते मतिः ॥ Hbhv_10.266 // अतएवोक्तं श्री-प्रचेतोभिश् चतुर्थ-स्कन्धे [BhP 4.30.35-37] यत्रेड्यन्ते कथा मृष्टास् तृष्णायाः प्रशमो यतः । निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥ Hbhv_10.267 // यत्र नारायणः साक्षाद् भगवान् न्यासिनां गतिः । संस्तूयते सत्-कथासु मुक्त-सङ्गैः पुनः पुनः ॥ Hbhv_10.268 // तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया । भीतस्य किं न रोचेत तावकानां समागमः ॥ Hbhv_10.269 // अथ सर्व-सारता । बृहन्-नारदीये श्री-नारद-सनत्कुमार-संवादे [NÃrP 1.4.13] - असार-भूते संसारे सारम् एतद् अजात्मज । भगवद्-भक्त-सङ्गश् च हरि-भक्तिस् तितिक्षुता ॥ Hbhv_10.270 // पाद्मे तत्रैव महारथ-नृपोक्तौ - असागरोत्थं पीयूषम् अद्रव्यं व्यसनौषधम् । हर्षश् चालोक-पर्यन्तः सतां किल समागमः ॥ Hbhv_10.271 // अथ भगवत्-कथामृत-पानैक-हेतुता । पाद्मे वैशाख-माहात्म्ये श्री-नारदोक्तौ [पद्मप् 5.84.37] प्रसङ्गेन सताम् आत्म-मनः श्रुति-रसायनाः । भवन्ति कीर्तनीयस्य कथाः कृष्णस्य निर्मलाः ॥ Hbhv_10.272 // तृतीय-स्कन्धे [BhP 3.25.25] श्री-कपिल-देवोक्तौ - सतां प्रसङ्गान् मम वीर्य-संविदो भवन्ति हृत्-कर्ण-रसायनाः कथाः । तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति ॥ Hbhv_10.273 // चतुर्थे श्री-नारदोक्तौ [BhP 4.29.39-40] -- यत्र भागवता राजन् साधवो विशदाशयाः । भगवद्-गुणानुकथन- श्रवण-व्यग्र-चेतसः ॥ Hbhv_10.274 // तस्मिन् महन्-मुखरिता मधुभिच्- चरित्र-पीयूष-शेष-सरितः परितः स्रवन्ति । ता ये पिबन्त्य् अवितृषो नृप gìha-कर्णैस् तान् न स्पृशन्त्य् अशन-तृड्-भय-शोक-मोहाः ॥ Hbhv_10.275 // पञ्चमे [BhP 5.12.13] श्री-ब्राह्मण-रहूगण-संवादे - यत्रोत्तमश्लोक-गुणानुवादः प्रस्तूयते ग्राम्य-कथा-विघातः । निषेव्यमाणो ऽनुदिनं मुमुक्षोर् मतिं सतीं यच्छति वासुदेवे ॥ Hbhv_10.276 // एकादशे श्री-भगवद्-उद्धव-संवादे श्री-ऐलोपाख्यानान्ते [BhP 11.26.28-29] - तेषु नित्यं महा-भाग महा-भागेषु मत्-कथाः । सम्भवन्ति हि ता n.ïÃæ जुषतां प्रपुनन्त्य् अघम् ॥ Hbhv_10.277 // ता ये शृण्वन्ति गायन्ति ह्य् अनुमोदन्ति चादृताः । मत्-पराः श्रद्दधानाश् च भक्तिं विन्दन्ति ते मयि ॥ Hbhv_10.278 // बृहन्-नारदीये तत्रैव [1.4.33] -- भक्तिस् तु भगवद्-भक्त-सङ्गेन परिजायते । सत्-सङ्गः प्राप्यते पुम्भिः सुकृतैः पूर्व-सञ्चितैः ॥ Hbhv_10.279 // एकादशे श्री-भगवद्-उद्धव-संवादे [BhP 11.11.49-51] -- अथैतत् परमं गुह्यं शृण्वतो यदु-नन्दन सु-गोप्यम् अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा ॥ Hbhv_10.280 // नो रोधयति मां योगो न साङ्ख्यं धर्म एव च । न स्वाध्यायस् तपस् त्यागो नेष्टा-पूर्तं न दक्षिणा ॥ Hbhv_10.281 // व्रतानि यज्ञश् छन्दांसि तीर्थानि नियमा यमाः । यथावरुन्धे सत्-सङ्गः सर्व-सङ्गापहो हि माम् ॥ Hbhv_10.282 // अतएवोक्तं विदुरेण तृतीय-स्कन्धे [BhP 3.7.19] -- यत्-सेवया भगवतः कूट-स्थस्य मधु-द्विषः । रति-रासो भवेत् तीव्रः पादयोर् व्यसनार्दनः ॥ Hbhv_10.283 // प्रथम-स्कन्धे श्री-शौनकादीनां [BhP 1.18.13], चतुर्थे च श्री-प्रचेतसाम् उक्तौ [BhP 4.30.34] -- तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् । भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ Hbhv_10.284 // चतुर्थे च श्री-प्रचेतसः प्रति श्री-शिवोपदेशः [BhP 4.24.57] -- क्षणार्धेनापि तुलये न स्वर्गं नापुनर्-भवम् । भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ Hbhv_10.285 // द्वादशे श्री-मार्कण्डेयोपाख्याने श्री-शिवस्य [BhP 12.10.7] -- अथापि संवदिष्यामो भवान्य् एतेन साधुना । अयं हि परमो लाभो नृणां साधु-समागमः ॥ Hbhv_10.286 // अतएव श्री-प्रह्लादं प्रति श्री-धरण्योक्तं हरि-भक्ति-सुधोदये - अक्ष्णोः फलं त्वादृश-दर्शनं हि तन्वाः फलं त्वादृश-गात्र-सङ्गः । जिह्वा-फलं त्वादृश-कीर्तनं हि सुदुर्लभा भागवता हि लोके ॥ Hbhv_10.287 // अतएव विदुरेण तृतीय-स्कन्धे [BhP 3.7.20] -- दुरापा ह्य् अल्प-तपसः सेवा वैकुण्ठ-वर्त्मसु । यत्रोपगीयते नित्यं देव-देवो जनार्दनः ॥ Hbhv_10.288 // श्री-विदेहेनाप्य् एकादश-स्कन्धे [BhP 11.2.29] -- दुर्लभो मानुषो देहो देहिनां क्षण-भङ्गुरः । तत्रापि दुर्लभं मन्ये वैकुण्ठ-प्रिय-दर्शनम् ॥ Hbhv_10.289 // अतएव हि प्रार्थितं श्री-ध्रुवेण चतुर्थ-स्कन्धे [BhP 4.9.11] -- भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो भूयाद् अनन्त महताम् अमलाशयानाम् । yenäjasolbaïam उरु-व्यसनं भवाब्धिं नेष्ये भवद्-गुण-कथामृत-पान-मत्तः ॥ Hbhv_10.290 // प्रचेतसः प्रत्युपदेशे श्री-शिवेन च [BhP 4.24.58] -- अथानघाङ्घ्रेस् तव कीर्ति-तीर्थयोर् अन्तर्-बहिः-स्नान-विधूत-पाप्मनाम् । भूतेष्व् अनुक्रोश-सुसत्त्व-शीलिनां स्यात् सङ्गमो ऽनुग्रह एष नस् तव ॥ Hbhv_10.291 // श्री-प्रचेतोभिश् च [BhP 4.30.33] -- यावत् ते मायया स्पृष्टा भ्रमाम इह कर्मभिः । तावद् भवत्-प्रसङ्गानां सङ्गः स्यान् नो भवे भवे ॥ Hbhv_10.292 // श्री-प्रह्लादेनापि सप्तम-स्कन्धे [BhP 7.9.24] -- तस्माद् अमूस् तनु-भृताम् अहम् आशिषो ‘ज्ञ आयुः श्रियं विभवम् ऐन्द्रियम् आविरिञ्च्यात् । नेच्छामि ते विलुलितान् उरुविक्रमेण कालात्मनोपनय मां निज-भृत्य-पार्श्वम् ॥ Hbhv_10.293 // इति । अथासत्-सङ्ग-दोषाः । श्री-कात्यायन-वाक्ये -- वरं हुत-वह-ज्वाला-पञ्जरान्तर्-व्यवस्थितिः । न शौरि-चिन्ता-विमुख-जन-संवास-वैशसम् ॥ Hbhv_10.295 // पाद्मे उत्तर-खण्डे श्री-उमा-महेश्वर-संवादे - अवैष्णवास् तु ये विप्राश् चाण्डालाद् अधमाः स्मृताः । तेषां sambhëaïaæ स्पर्शं सोम-पानादि वर्जयेत् ॥ Hbhv_10.296 // तृतीय-स्कन्धे श्री-कपिल-देवहूति-संवादे [BhP 3.31.33-35] सत्यं शौचं दया मौनं बुद्धिः श्रीर् ह्रीर् यशः क्षमा । शमो दमो भगश् चेति यत्-सङ्गाद् याति सङ्क्षयम् ॥ Hbhv_10.297 // तेष्व् अशान्तेषु mƬhe«u खण्डितात्मस्व् असाधुषु । सङ्गं न कुर्याच् छोच्येषु योषित्-krŬÃ-मृगेषु च ॥ Hbhv_10.298 // न तथास्य भवेन् मोहो बन्धश् चान्य-प्रसङ्गतः । योषित्-सङ्गाद् यथा पुंसो यथा तत्-सङ्गि-सङ्गतः ॥ Hbhv_10.299 // एकादशे च श्री-भगवद्-उद्धव-संवादे [BhP 11.26.3] - सङ्गं न कुर्याद् असतां शिश्नोदर-तृपां क्वचित् । तस्यानुगस् तमस्य् अन्धे पतत्य् अन्धानुगान्ध-वत् ॥ Hbhv_10.300 // भगवद्-भक्ति-हीना ये मुख्याऽसन्तस् त एव हि । तेषां निष्ठा शुभा क्वापि न स्यात् सच्-चरितैर् अपि ॥ Hbhv_10.301 // बृहन्-नारदीये प्रायश्चित्त-प्रकरणान्ते - किं वेदैः किम् उ वा शास्त्रैः किम् उ तीर्थ-निषेवणैः । विष्णु-भक्ति-विहीनानां किं तपोभिः किम् अध्वरैः ॥ Hbhv_10.302 // श्री-गारुडे - अन्तं गतो ऽपि वेदानां सर्व-शास्त्रार्थ-वेद्य् अपि । यो न सर्वेश्वरे भक्तस् तं विद्यात् पुरुषाधमम् ॥ Hbhv_10.303 // तृतीय-स्कन्धे [BhP 3.9.10] -- अह्न्य् आपृतार्त-करणा निशि निःशयाना नाना-मनोरथ-धिया क्षण-भग्न-निद्राः । दैवाहतार्थ-रचना ऋषयो ऽपि देव युष्मत्-प्रसङ्ग-विमुखा इह संसरन्ति ॥ Hbhv_10.304 // अतएवोक्तं षष्ठे [BhP 6.1.18] -- प्रायश्चित्तानि चीर्णानि नारायण-पराङ्मुखम् । न निष्पुनन्ति राजेन्द्र सुरा-कुम्भम् इवापगाः ॥ Hbhv_10.305 // विष्णु-धर्मोत्तरे - कुतः पाप-क्षयस् तेषां कुतस् तेषां च मङ्गलम् । येषां नैव हृदिस्थो ऽयं मङ्गलायतनो हरिः ॥ Hbhv_10.306 // अतएव बृहन्-नारदीये लुब्धकोपाख्यानारम्भे - हरि-पूजा-विहीनाश् च वेद-विद्वेषिणस् तथा । द्विज-गो-द्वेषिणश् चापि राक्षसाः परिकीर्तिताः ॥ Hbhv_10.307 // अतएव निज-दूतान् प्रति धर्म-राजस्यानुशासनं षष्ठ-स्कन्धे [BhP 6.3.28-9] -- तान् आनयध्वम् असतो विमुखान् मुकुन्द- पादारविन्द-मकरन्द-रसाद् अजस्रम् । निष्किञ्चनैः परमहंस-कुलैर् असङ्गैर् जुष्टाद् गृहे निरय-वर्त्मनि बद्ध-तृष्णान् ॥ Hbhv_10.308 // जिह्वा न वक्ति भगवद्-गुण-नाम-धेयं चेतश् च न स्मरति तच्-चरणारविन्दम् । कृष्णाय नो नमति यच्-छिर एकदापि तान् आनयध्वम् असतो ऽकृत-विष्णु-कृत्यान् ॥ Hbhv_10.309 // स्कान्दे मार्कण्डेय-भगीरथ-संवादे - यो हि भागवतं लोकम् उपहासं नृपोत्तम । करोति तस्य नश्यन्ति अर्थ-धर्म-यशः-सुता ॥ Hbhv_10.310 // निन्दां कुर्वन्ति ये mƬhà वैष्णवानां महात्मनाम् । पतन्ति पितृभिः सार्धं महा-रौरव-संज्ञिते ॥ Hbhv_10.311 // हन्ति निन्दति वै द्वेष्टि वैष्णवान् नाभिनन्दति । क्रुध्यते याति नो हर्षं दर्शने पतनानि ष ॥ Hbhv_10.312 // तत्रैवामृतसारोद्धारे श्री-यमोक्तौ - जन्म-प्रभृति यत् किञ्चित् सुकृतं समुपार्जितम् । नाशम् आयाति तत् सर्वं pŬayed यदि वैष्णवान् ॥ Hbhv_10.313 // द्वारका-माहात्म्ये प्रह्लाद-बलि-संवादे - कर-पत्रैश् च फाल्यन्ते सुतीव्रैर् यम-शासनैः । निन्दां कुर्वन्ति ये पापा वैष्णवानां महात्मनाम् ॥ Hbhv_10.314 // पूजितो भगवान् विष्णुर् जन्मान्तर-शतैर् अपि । प्रसीदति न विश्वात्मा वैष्णवे चापमानिते ॥ Hbhv_10.315 // दशम-स्कन्धे च [BhP 10.74.40] - निन्दां भगवतः शृण्वंस् तत्-परस्य जनस्य वा । ततो नापैति यः सो ऽपि यात्य् अधः सुकृताच् च्युतः ॥ Hbhv_10.316 // अतएवोक्तं विष्णु-धर्मोत्तरे - जीवितं विष्णु-भक्तस्य वरं पञ्च-दिनानि च । न तु कल्प-सहस्राणि भक्ति-हीनस्य केशवे ॥ Hbhv_10.317 // अतएवोक्तं श्री-भागवते ऐलोपाख्यानान्ते [BhP 11.26.26] -- ततो दुःसङ्गम् उत्सृज्य सत्सु सज्जेत बुद्धिमान् । सन्त एवास्य छिन्दन्ति मनो-व्यासङ्गम् उक्तिभिः ॥ Hbhv_10.318 // अथ श्री-वैष्णव-समागम-विधिः अथ श्री-भगवद्-भक्तान् सल्-लक्षण-विभूषितान् । गत्वा तान् दूरतो दृष्ट्वा दण्डवत् प्रणमेन् मुदा ॥ Hbhv_10.319 // तेजो-द्रविण-पञ्चरात्रे - वैष्णवो वैष्णवं दृष्ट्वा दण्डवत् प्रणमेद् भुवि । उभयोर् अन्तरा विष्णुः शङ्ख-चक्र-गदाधरः ॥ Hbhv_10.320 // तत्र च विशेषो बृहन्-नारदीये (1.25.41) - सभायां यज्ञ-शालायां देवतायतनेष्व् अपि । प्रत्येकं तु नमस्कारो हन्ति पुण्यं पुराकृतम् ॥ Hbhv_10.321 // पुण्य-क्षेत्रे पुण्य-तीर्थे स्वाध्याय-समये तथा । प्रत्येकं तु नमस्कारो हन्ति पुण्यं पुराकृतम् ॥ Hbhv_10.322 // वैष्णवं चागतं वीक्ष्याभिगम्यालिङ्ग वैष्णवम् । वैदेशिकं प्रीणयेयुर् दर्शयन्तः स्व-वैष्णवान् ॥ Hbhv_10.323 // तथा चोक्तं श्री-ब्रह्मणा तेजो-द्रविण-पञ्चरात्रे -- नारायणाश्रयं भक्तं देशान्तर-समागतम् । प्रीणयेद् दर्शयंस् तस्य भक्त्या नारायणाश्रयान् ॥ Hbhv_10.324 // इति ततश् च वैष्णवः प्राप्तः सन्तर्प्य वचनामृतैः । सद्-बन्धुर् इव सम्मान्यो ऽन्यथा दोषो महान् स्मृतः ॥ Hbhv_10.325 // अथ वैष्णव-सम्मानन-नित्यता स्कान्दे श्री-मार्कण्डेय-भगीरथ-संवादे - दृष्ट्वा भागवतं दैवात् सम्मुखे यो न याति हि । न गृह्णाति हरिस् तस्य पूजां द्वादश-वार्षिकीम् ॥ Hbhv_10.326 // यो न गृह्णाति भूपाल वैष्णवं गृहम् आगतम् । तद्-गृहं पितृभिस् त्यक्तं श्मशानम् इव भीषणम् ॥ Hbhv_10.327 // अथवाभ्यगतं दूराद् यो नार्चयन्ति वैष्णवम् । स्व-शक्त्या नृप-शार्दूल नान्यः पाप-रतस् ततः ॥ Hbhv_10.328 // श्रान्तं भागवतं दृष्ट्वा कठिनं यस्य मानसम् । प्रसीदति न दुष्टात्मा श्वपचाद् अधिको हि सः ॥ Hbhv_10.329 // विप्रं भागवतं दृष्ट्वा दीनम् आतुर-मानसम् । न करोति परित्राणं केशवो न प्रसीदति ॥ Hbhv_10.330 // दृष्ट्वा भागवतं विप्रं नमस्कारेण नार्चयेत् । देहिनस् तस्य पापस्य न च वै क्षमते हरिः ॥ Hbhv_10.331 // अपूजितो यदा गच्छद् वैष्णवो गृह-मेधिनः । शत-जन्मार्जितं भूप पुण्यम् आदाय गच्छति ॥ Hbhv_10.332 // अनभ्यर्च्य पितॄन् देवान् भुञ्जते हरि-वासरे । तत् पापं जायते भूप वैष्णवानाम् अतिक्रमे ॥ Hbhv_10.333 // पूर्वं कृत्वा तु सम्मानम् अवज्ञां कुरुते तु यः । वैष्णवानां महीपाल सान्वयो याति सङ्क्षयम् ॥ Hbhv_10.334 // पाद्मे वैशाख-माहात्म्ये यम-ब्राह्मण-संवादे [पद्मप् 5.96.69} वैष्णवं जनम् आलोक्य नाभ्युत्थानं करोति यः । प्रणयादरतो विप्र स नरो नरकातिथिः ॥ Hbhv_10.335 // चतुर्थ-स्कन्धे [BhP 4.22.11] च -- व्यालालय-द्रुमा वै तेष्व् अरिक्ताखिल-सम्पदः । यद्-गृहास् तीर्थ-पादीय- पादतीर्थ-विवर्जिताः ॥ Hbhv_10.336 // अथ वैष्णव-स्तुतिः स्कान्दे - दह्न्यो ऽहं कृत-कृत्यो ऽहं यद् यूयं गृहम् आगताः । दुर्लभं दर्शनं नूनं वैष्णवानां यथा हरेः ॥ Hbhv_10.337 // मेरु-मन्दर-तुल्या वै पुण्य-पुञ्जा मया कृताः । सम्प्राप्तं दर्शनं यद् वै वैष्णवानां महात्मनाम् ॥ Hbhv_10.338 // दशम-स्कन्धे श्री-गर्गाचार्यं प्रति श्री-नन्दस्य वाक्यम् [BhP 10.8.4] -- महद्-विचलनं नॄणां गृहिणां दीन-चेतसाम् । निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित् ॥ Hbhv_10.339 // चतुर्थ-स्कन्धे [BhP 4.22.7,10, 13-14] -- अहो आचरितं किं मे मङ्गलं मङ्गलायनाः । यस्य वो दर्शनं ह्य् आसीद् दुर्दर्शानां च योगिभिः ॥ Hbhv_10.340 // अधना अपि ते धन्याः साधवो गृह-मेधिनः । यद्-गृहा ह्य् अर्ह-वर्याम्बु- तृण-भूमीश्वरावराः ॥ Hbhv_10.341 // कच्चिन् नः कुशलं नाथा इन्द्रियार्थार्थ-वेदिनाम् । व्यसनावाप एतस्मिन् पतितानां स्व-कर्मभिः ॥ Hbhv_10.342 // भवत्सु कुशल-प्रश्न आत्मारामेषु नेष्यते । कुशलाकुशला यत्र न सन्ति मति-वृत्तयः ॥ Hbhv_10.343 // अथ वैष्णवाभिगमन-माहात्म्यम् स्कान्दे श्री-मार्कण्डेय-भगीरथ-संवादे- सम्मुखं व्रजमानस्य वैष्णवानां नराधिप । पदे पदे यज्ञ-फलं प्राहुः पौराणिका द्विजाः ॥ Hbhv_10.344 // अथ वैष्णव-स्तुति-माहात्म्यम् । तत्रैव- प्रत्यक्षं वा परोक्षं वा यः प्रशंसति वैष्णवम् । ब्रह्म-हा मद्यपः स्तेयी गुरु-गामी सदा नॄणाम् । मुच्यते पातकात् सद्यो विष्णुर् आह नृपोत्तम ॥ Hbhv_10.345 // किं च- प्रत्यक्षं वा परोक्षं वा ये प्रशंसन्ति वैष्णवम् । प्रसादाद् वासुदेवस्य ते तरन्ति भवार्णवम् ॥ Hbhv_10.346 // अथ वैष्णव-सम्मान-माहात्म्यम् । तत्रैवामृत-सारोद्धारे- श्रद्धया दत्तम् अन्नं च वैष्णवाग्निषु जीर्यति । तद्-अन्नं मेरुणा तुल्यं भवते च दिने दिने ॥ Hbhv_10.347 // दैवे पैत्रे च यो दद्याद् वारि-मात्रं तु वैष्णवे । सप्तोदधि-समं भूत्वा पितॄणाम् उपतिष्ठति ॥ Hbhv_10.348 // विष्णु-धर्मे- किं दानैः किं तपोभिर् वा यज्ञैश् च विविधैः कृतैः । सर्वं सम्पद्यते पुंसां विष्णु-भक्ताभिपूजनात् ॥ Hbhv_10.349 // पूजयेद् वैष्णवान् एतान् प्रयत्नेन विचक्षणः । स्व-शक्त्या वैष्णवेभ्यो यद् दत्तं स्याद् अक्षयं भवेत् ॥ Hbhv_10.350 // बृहन्-नारदीये यज्ञमाल्य्-उपाख्याने (NÃrP 1.36.59)-- हरि-भक्ति-रतान् यस् तु हरि-बुद्ध्या प्रपूजयेत् । तस्य तुष्यन्ति विप्रेन्द्र ब्रह्म-विष्णु-महेश्वराः ॥ Hbhv_10.351 // हरि-पूजा-पराणां च हरि-नाम-रतात्मनाम् । शुश्रूषा-निरता यान्ति पापिनो ऽपि परां गतिम् ॥ Hbhv_10.352 // तत्रैव यज्ञध्वजोपाख्यानस्यारम्भे (NÃrP 1.39.5)-- संसार-सागरं तर्तुं य इच्छेन् मुनिपुङ्गव । स भजेद् धरि-भक्तानां भक्तान् वै पाप-हारिणः ॥ Hbhv_10.353 // तद्-अन्ते च (NÃrP 1.39.61-3, 65)- यो विष्णु-भक्तान् निष्कामान् भोजयेत् श्रद्धयान्वितः । त्रिः-सप्त-कुल-संयुक्तास् ते यान्ति हरि-मन्दिरम् ॥ Hbhv_10.354 // विष्णु-भक्ताय यो दद्यान् निष्कामाय महात्मने । पानीयं वा फलं वापि स एव भगवत्-प्रियः ॥ Hbhv_10.355 // विष्णु-भक्ति-पराणां तु शुश्रूषां कुर्वते तु ये । ते यान्ति विष्णु-भवनं यावद्-आभूत-सम्प्लवम् ॥ Hbhv_10.356 // देव-पूजा-परो यस्य गृहे वसति सर्वदा । तत्रैव सर्व-देवाश् च तिष्ठन्ति श्री-हरिस् तथा ॥ Hbhv_10.357 // लैङ्गे- नारायण-परो विद्वान् यस्यान्नं प्रीत-मानसः । अश्नाति तद्-धरेर् आस्यं गतम् अन्नं न संशयः ॥ Hbhv_10.358 // सर्वार्चनाद् अपि विश्वात्मा प्रीतो भवति माधवः । दृष्ट्वा भागवतस्यान्नं स भुङ्क्ते भक्त-वत्सलः ॥ Hbhv_10.359 // ब्राह्मे श्री-भगवद्-वाक्यम्- नैवेद्यं पुरतो न्यस्तं दृष्ट्वैव स्वीकृतं मया । भक्तस्य रसनाग्रेण रसम् अश्नामि पद्मज ॥ Hbhv_10.360 // पाद्मोत्तर-खण्डे (253.176-8) श्री-शिवोमा-संवादे -- आराधनानां सर्वेषां विष्णोर् आराधनं परम् । तस्मात् परतरं देवि तदीयानां समर्चनम् ॥ Hbhv_10.361 // अर्चयित्वापि गोविन्दं तदीयान् नार्चयेत् पुनः । न स भागवतो ज्ञेयः केवलं दाम्भिकः स्मृतः ॥ Hbhv_10.362 // पुमांस् तस्मात् प्रयत्नेन वैष्णवान् पूजयेत् सदा । सर्वं तरति दुःखौघं महा-भागवतार्चनात् ॥ Hbhv_10.363 // एकादशे श्री-भगवद्-वाक्यम् [BhP 11.11.44, 11.19.21] - वैष्णवे बन्धु-सत्-कृत्या ॥ Hbhv_10.364 // मद्-भक्त-पूजाभ्यधिका ॥ Hbhv_10.365 // किं च स्कान्दे श्री-मार्कण्डेय-भगीरथ-संवादे - कर्मणा मनसा वाचा येऽर्चयन्ति सदा हरिम् । तेषां वाक्यं नरैः कार्यं ते हि विष्णु-समा नराः ॥ Hbhv_10.366 // इत्य् आदृतो ऽनुशृणुयाद् भक्ति-शास्त्राणि तत्र च । श्री-भागवतम् अत्रापि कृष्ण-लीला-कथां मुहुः ॥ Hbhv_10.367 // अथ वैष्णव-शास्त्र-माहात्म्यम् । स्कान्दे श्री-ब्रह्म-नारद-संवादे - वैष्णवानि तु शास्त्राणी ये शृण्वन्ति पठन्ति च । धन्यास् ते मानवा लोके तेसां कृष्णः प्रसीदति ॥ Hbhv_10.368 // वैष्णवानि तु शास्त्राणी ये ‘र्चयन्ति गृहे नराः । सर्व-पाप-विनिर्मुक्ता भवन्ति सुर-वन्दिताः ॥ Hbhv_10.369 // सर्वस्वेनापि विप्रेन्द्र कर्तव्यः शास्त्र-सङ्ग्रहः । वैष्णवैस् तु महा-भक्त्या तुष्ट्य्-अर्थं चक्र-पाणिनः ॥ Hbhv_10.370 // तिष्ठते वैष्णवं शास्त्रं लिखितं यस्य मन्दिरे । तत्र नारायणो देवः स्वयं वसति नारद ॥ Hbhv_10.371 // पौराणं वैष्णवं श्लोकं श्लोकार्धम् अथवापि च । श्लोक-पादं पठेद् यस् तु गो-सहस्र-फलं लभेत् ॥ Hbhv_10.372 // देवतानाम् ऋषीणां च योगिनाम् अपि दुर्लभम् । विप्रेन्द्र वैष्णवं शास्त्रं मनुष्याणां च का कथा ॥ Hbhv_10.373 // तत्रैव श्री-कृष्णार्जुन-संवादे - मम शास्त्राणि ये नित्यं पूजयन्ति पठन्ति च । ते नराः कुरु-शार्दूल ममातिथ्यं गताः सदा ॥ Hbhv_10.374 // मम शाख्य-प्रवक्तारं मम शास्त्रानुचिन्तकम् । चिन्तयामि न सन्देहो नरं तं चात्मवत् सदा ॥ Hbhv_10.375 // अथ श्रीमद्-भागवत-माहात्म्यम् तत्रैव -- जीविताद् अधिकं येषां शास्त्रं भागवतं कलौ । न तेषां भवति क्लेशो याम्यः कल्प-शतैर् अपि ॥ Hbhv_10.376 // धारयन्ति गृहे नित्यं शास्त्रं भागवतं हि ये । आस्फोटयन्ति वल्गन्ति तेषां प्रीताः पितामहाः ॥ Hbhv_10.377 // यावद् दिनानि विप्रर्षे शास्त्रं भागवतं गृहे । तावत् पिबन्ति पितरः क्षीरं सर्पिर् मधूदकम् ॥ Hbhv_10.378 // येऽर्चयन्ति सदा गेहे शास्त्रं भागवतं नराः । प्रीणितास् तैश् च विबुधा यावद् आहूत-सम्प्लवम् ॥ Hbhv_10.379 // यच्चन्ति वैष्णवे भक्त्या शास्त्रं भागवतं हि ये । कल्प-कोटि-सहस्राणि विष्णु-लोके वसन्ति ते ॥ Hbhv_10.380 // श्लोकार्धं श्लोक-पादं वा वरं भागवतं गृहे । शतशो ऽथ सहस्रैश् च किम् अन्यैः शास्त्र-सङ्ग्रहैः ॥ Hbhv_10.381 // न यस्य तिष्ठते गेहे शास्त्रं भागवतं कलौ । न तस्य पुनर् आवृत्तिर् याम्यात् पाशात् कदाचन ॥ Hbhv_10.382 // कथं स वैष्णवो ज्ञेयः शास्त्रं भागवतं कलौ । गृहे न तिष्ठते यस्य स विप्रः श्वपचाधमः ॥ Hbhv_10.383 // यत्र यत्र भवेद् विप्र शास्त्रं भागवतं कलौ । तत्र तत्र हरिर् याति त्रिदशैः सह नारद ॥ Hbhv_10.384 // तत्र सर्वाणि तीर्थानि नदीनद-सरांसि च । यत्र भागवतं शास्त्रं तिष्ठते मुनि-सत्तम ॥ Hbhv_10.385 // तत्र सर्वाणि तीर्थानि सर्वे यज्ञाः सुदक्षिणाः । यत्र भागवतं शास्त्रं पूजितं तिष्ठते गृहे ॥ Hbhv_10.386 // किं च - नित्यं भागवतं यस् तु पुराणं पठते नरः । प्रत्यक्षरं भवेत् तस्य कपिला-दानजं फलम् ॥ Hbhv_10.387 // श्लोकार्धं श्लोक-पादं वा नित्यं भागवतोद्भवम् । पठेत् शृणोति वा भक्त्या गो-सहस्रं फलं लभेत् ॥ Hbhv_10.388 // यः पठेत् प्रयतो नित्यं श्लोकं भागवतं मुने । अष्टादश-पुराणानां फलं प्राप्नोति मानवः ॥ Hbhv_10.389 // तत्रैव मार्कण्डेय-भगीरथ-संवादे - यो हि भागवते शास्त्रे विघ्नम् आचरते पुमान् । नाभिनन्दति दुष्टात्मा कुलानां पातयेच् छतम् ॥ Hbhv_10.390 // पाद्मे गौतमाम्बरीष-संवादे - अम्बरीष शुक-प्रोक्तं नित्यं भागवतं शृणु । पठस्व स्व-मुखेनापि यदीच्छसि भव-क्षयम् ॥ Hbhv_10.391 // श्लोकं भागवतं वापि श्लोकर्ध-पादम् एव वा । लिखितं तिष्ठते यस्य गृहे तस्य सदा हरिः । वसते नात्र सन्देहो देव-देवो जनार्दनः ॥ Hbhv_10.392 // द्वारका-माहात्म्ये श्री-मार्कण्डेयेन्द्रद्युम्न-संवादे - श्रीमद्-भागवतं शास्त्रं पठते कृष्ण-सन्निधौ । कुल-कोटि-शतैर् युक्तः krŬate योगिभिः सह ॥ Hbhv_10.393 // गारुडे-- अर्थो ऽयं ब्रह्म-सूत्राणां भारतार्थ-विनिर्णयः । गायत्री-bhëya-रूपो ऽसौ वेदार्थ-परिबृंहितः ॥ Hbhv_10.394 // पुराणानां साम-रूपः साक्षाद्-भगवतोदितः । द्वादश-स्कन्ध-युक्तो ऽयं शतविच्-छेद-संयुतः । ग्रन्थो ऽष्टादश-साहस्रः श्रीमद्-भागवताभिधः ॥ Hbhv_10.395 // तस्मिन्न् एव श्री-भागवते प्रथम-स्कन्धे [BhP 1.1.2, 1.3.40-41] धर्मः प्रोज्झित-कैतवो ऽत्र परमो निर्मत्सराणां सतां वेद्यं वास्तवम् अत्र वस्तु शिवदं ताप-त्रयोन्मूलनम् । श्रीमद्-भागवते महा-मुनि-कृते किं वा परैर् ईश्वरः सद्यो हृद्य् अवरुध्यते ऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् ॥ Hbhv_10.396 // इदं भागवतं नाम पुराणं ब्रह्म-सम्मितम् । उत्तम-श्लोक-चरितं चकार भगवान् ऋषिः ॥ Hbhv_10.397 // निःश्रेयसाय लोकस्य धन्यं स्वस्त्य्-अयनं महत् । तद् इदं ग्राहयाम् आससुतम् आत्मवतां वरम् । सर्व-वेदेतिहासानां सारं सारं समुद्धृतम् ॥ Hbhv_10.398 // किं च [BhP 1.3.43] - कृष्णे स्व-धामोपगते धर्म-ज्ञानादिभिः सह । कलौ नष्ट-दृशाम् एष पुराणार्को ऽधुनोदितः ॥ Hbhv_10.399 // किं च [BhP 1.7.6-7] अनर्थोपशमं साक्षाद् भक्ति-योगम् अधोक्षजे । लोकस्याजानतो विद्वांश् चक्रे सात्वत-संहिताम् ॥ Hbhv_10.400 // यस्यां वै श्रूयमाणायां कृष्णे परम-पूरुषे । भक्तिर् उत्पद्यते पुंसः शोक-मोह-भयापहा ॥ Hbhv_10.401 // द्वितीये श्री-शुकोक्तौ [BhP 2.1.9-10] -- परिनिष्ठितो ऽपि नैर्गुण्य उत्तम-श्लोक-लीलया । गृहीत-चेता राजर्षे आख्यानं यद् अधीतवान् ॥ Hbhv_10.402 // राजन्ते तावद् अन्यानि पुराणानि सतां गणे । यावद् भागवतं नैव श्रूयते ऽमृत-सागरम् ॥ Hbhv_10.403 // द्वादशे च [BhP 12.13.14, 16, 18] - राजन्ते तावद् अन्यानि पुराणानि सतां गणे । यावद् भागवतं नैव श्रूयतेऽमृत-सागरः ॥ Hbhv_10.404 // सर्व-वेदान्त-सारं हि श्री-भागवतम् इष्यते । तद्-रसामृत-तृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥ Hbhv_10.405 // निम्न-गानां यथा गङ्गा देवानाम् अच्युतो यथा । वैष्णवानां यथा शम्भुः पुराणानाम् इदं तथा ॥ Hbhv_10.406 // श्रीमद्-भागवतं पुराणम् अमलं यद् वैष्णवानां प्रियं यस्मिन् पारमहंस्यम् एकम् अमलं ज्ञानं परं गीयते । तत्र ज्ञान-विराग-भक्ति-सहितं नैष्कर्म्यम् आविष्कृतं तच् छृण्वन् सु-पठन् विचारण-परो भक्त्या विमुच्येन् नरः ॥ Hbhv_10.407 // अतएवोक्तं [BhP 1.1.3] -- निगम-कल्प-तरोर् गलितं फलं शुक-मुखाद् अमृत-द्रव-संयुतम् । पिबत भागवतं रसम् आलयं मुहुर् अहो रसिका भुवि भावुकाः ॥ Hbhv_10.408 // किं च [BhP 1.2.3] - यः स्वानुभावम् अखिल-श्रुति-सारम् एकम् अध्यात्म-दीपम् अतितितीर्षतां तमो ऽन्धम् । संसारिणां करुणयाह पुराण-गुह्यं तं व्यास-सूनुम् उपयामि गुरुं मुनीनाम् ॥ Hbhv_10.409 // अथ श्री-भगवच्-छास्त्र-वक्तृ-माहात्म्यम् भगवद्-धर्म-वक्तारं भगवच्-छास्त्र-वाचकम् । वैष्णवं गुरुवद् भक्त्या पूजयेज् ज्ञान-दायकम् ॥ Hbhv_10.410 // नारद-पञ्चरात्रे ऋषीन् प्रति श्री-शाण्डिल्योक्तौ -- वैष्णवं ज्ञान-वक्तारं यो विद्याद् विष्णुवद् गुरुम् । पूजयेद् वाङ्-मनः-कायैः स शास्त्रज्ञः स वैष्णवः ॥ Hbhv_10.411 // श्लोक-पादस्य वक्तापि यः पूज्यः स सदैव हि । किं पुनर् भगवद्-विष्णोः स्वरूपं वितनोति यः ॥ Hbhv_10.412 // किं च -- नारायणः परं ब्रह्म तज्-ज्ञानेनाथ गम्यते । ज्ञानस्य साधनं शास्त्रं शास्त्रं च गुरु-वक्तृगम् ॥ Hbhv_10.413 // ब्रह्म प्राप्तिर् अतो हेतोर् गुर्व्-अधीना सदैव हि । हेतुनानेन वै विप्रा गुरुर् गुरुतरः स्मृतः ॥ Hbhv_10.414 // यस्माद् देवो जगन्नाथः कृत्वा मर्यमयीं तनुम् । मग्नान् उद्धरते लोकान् कारुण्याच् छास्त्र-पाणिना ॥ Hbhv_10.415 // तस्माद् भक्तिर् गुरौ कार्या संसार-भय-भीरुणा । शास्त्र-ज्ञानेन यो ऽज्ञानं तिमिरं विनिपातयेत् ॥ Hbhv_10.416 // शास्त्रं पाप-हरं पुण्यं पवित्रं भोग-मोक्षदम् । शान्तिदं च महार्थं च वक्ति यः स जगद्-गुरुः ॥ Hbhv_10.417 // अथ श्री-कृष्ण-लीला-कथा-श्रवण-माहात्म्यम् तत्र पापादि-शोधकत्वम् स्कान्दे ब्रह्म-नारद-संवादे - तेषां क्षीणं महत् पापं वर्ष-कोटि-शतोद्भवम् । विप्रेन्द्र नास्ति सन्देहो ये शृण्वन्ति हरेः कथाम् ॥ Hbhv_10.418 // तत्रैवान्यत्र - सर्वाश्रमाभिगमनं सर्व-तीर्थावगाहनम् । न तथा पारणं नॄणां नारायण-कथा यथा ॥ Hbhv_10.419 // बृहन्-नारदीये [1.39.2] यज्ञध्वजोपाख्यानान्ते - अहो हरि-कथा लोके पाप-घ्नी पुण्य-दायिनी । शृण्वतां वदतां चैव तद्-भक्तानां विशेषतः ॥ Hbhv_10.420 // प्रथम-स्कन्धे [BhP 1.2.17] -- शृण्वतां स्व-कथाः कृष्णः पुण्य-श्रवण-कीर्तनः । हृद्य् अन्तःस्थो ह्य् अभद्राणि विधुनोति सुहृत्-सताम् ॥ Hbhv_10.421 // एकादशे च देव-स्तुतौ [BhP 11.6.9] -- शुद्धिर् नृणां न तु तथेड्य दुराशयानां विद्या-श्रुताध्ययन-दान-तपः-क्रियाभिः । सत्त्वात्मनाम् ऋषभ ते यशसि प्रवृद्ध- सच्-छ्रद्धया श्रवण-सम्भृतया यथा स्यात् ॥ Hbhv_10.422 // दशमे [BhP 10.1.13] श्री-बादरायणिं प्रति श्री-परीक्षिद्-उक्तौ -- नैषातिदुःसहा क्षुन् मां त्यक्तोदम् अपि बाधते । पिबन्तं त्वन्-मुखाम्भोज- च्युतं हरि-कथामृतम् ॥ Hbhv_10.423 // स्कान्दे च तत्रैव - श्री-प्रदं विष्णु-चरितं सर्वोपद्रव-नाशनम् । सर्व-दुःखोपशमनं दुष्ट-ग्रह-निवारणम् ॥ Hbhv_10.424 // अथ प्रकर्षेण सर्व-मङ्गल-कारित्वम् तत्रैव - श्रोतव्यं साधु-चरितं यशो-धर्म-जयार्थिभिः । पाप-क्षयार्थं देवर्षे स्वर्गार्थं धर्म-बुद्धिभिः ॥ Hbhv_10.425 // आयुष्यामारोग्यकरं यशस्यं पुण्य-वर्धनम् । चरितं वैष्णवं नित्यं श्रोतव्यं साधु-बुद्धिना ॥ Hbhv_10.426 // कुटुम्ब-वृद्धिं विजयं शत्रु-नाशं बलम् । करोति विष्णु-चरितं सर्व-काल-फल-प्रदम् ॥ Hbhv_10.427 // प्रथम-स्कन्धे [BhP 1.2.8] -- धर्मः स्वनुष्ठितः पुंसां विष्वक्सेन-कथासु यः । नोत्पादयेद् यदि रतिं श्रम एव हि केवलम् ॥ Hbhv_10.428 // तृतीये श्री-विदुर-मैत्रेय-संवादे [BhP 3.6.37] -- एकान्त-लाभं वचसो नु पुंसां सुश्लोक-मौलेर् गुण-वादम् आहुः । श्रुतेश् च विद्वद्भिर् उपाकृतायां कथा-सुधायाम् उपसम्प्रयोगम् ॥ Hbhv_10.429 // द्वितीये श्री-शौनकोक्तौ [BhP 2.3.17] आयुर् हरति वै पुंसाम् उद्यन्न् अस्तं च यन्न् असौ । तस्यर्ते यत्-क्षणो नीत उत्तम-श्लोक-वार्तया ॥ Hbhv_10.430 // तृतीये श्री-विदुरोक्तौ [BhP 3.5.13] सा श्रद्दधानस्य विवर्धमाना विरक्तिम् अन्यत्र करोति पुंसः । हरेः पदानुस्मृति-निर्वृतस्य समस्त-दुःखाप्ययम् आशु धत्ते ॥ Hbhv_10.431 // चतुर्थे श्री-पृथु-चरितान्ते श्री-मैत्रेयोक्तौ [BhP 4.23.12] छिन्नान्य-धीर् अधिगतात्म-गतिर् निरीहस् तत् तत्यजे ञ्च्छिनद् इदं वयुनेन येन । तावन् न योग-गतिभिर् यतिर् अप्रमत्तो यावद् गदाग्रज-कथासु रतिं न कुर्यात् ॥ Hbhv_10.432 // एकादशे च श्री-भगवन्तं प्रत्य् उद्धव-वाक्ये [BhP 11.6.44] -- तव vikrŬitaæ कृष्ण नृणां परम-मङ्गलम् । कर्ण-पीयूषम् आसाद्य त्यजन्त्य् अन्य-स्पृहां जनाः ॥ Hbhv_10.433 // चतुर्थे प्रचेतसः प्रति श्री-भगवद्-उक्तौ [BhP 4.30.19] -- गृहेष्व् आविशतां चापि पुंसां कुशल-कर्मणाम् । मद्-वार्ता-यात-यामानां न बन्धाय गृहा मताः ॥ Hbhv_10.434 // स्कान्दे तत्रैव - धर्मार्थ-काम-मोक्षाणां यद् इष्टं च नॄणाम् इह । तत् सर्वं लभते वत्स कथां श्रुत्वा हरेः सदा ॥ Hbhv_10.435 // द्वादशे च श्री-शुकोक्तौ [BhP 12.4.40]-- संसार-सिन्धुम् अति-दुस्तरम् उत्तितीर्षोर् नान्यः प्लवो भगवतो पुरुषोत्तमस्य । लीला-कथा-रस-निषेवनम् अन्तरेण पुंसो भवेद् विविध-दुःख-दवार्दितस्य ॥ Hbhv_10.436 // द्वारका-माहात्म्ये - नित्यं कृष्ण-कथा यस्य प्राणाद् अपि गरीयसी । न तस्य दुर्लभं किञ्चिद् इह लोके परत्र च ॥ Hbhv_10.437 // द्वितीय-स्कन्धे [BhP 2.3.12] ज्ञानं यद् आप्रतिनिवृत्त-गुणोर्मि-चक्रम् आत्म-प्रसाद उत यत्र गुणेष्व् असङ्गः । कैवल्य-सम्मत-पथस् त्व् अथ भक्ति-योगः को निर्वृतो हरि-कथासु रतिं न कुर्यात् ॥ Hbhv_10.438 // दशम-स्कन्धे श्रुति-स्तुतौ [BhP 10.87.21] -- दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश् चरित-महामृताब्धि-परिवर्त-परिश्रमणाः । न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥ Hbhv_10.439 // तृतीय-स्कन्धे श्री-कपिल-देवहूति-संवादे [BhP 3.25.34] -- नैकात्मतां मे स्पृहयन्ति केचिन् मत्-पाद-सेवाभिरता मद्-ईहाः । ये ऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि ॥ Hbhv_10.440 // द्वितीये श्री-सूतोक्तौ [BhP 2.2.37] पिबन्ति ये भगवत आत्मनः सतां कथामृतं श्रवण-पुटेषु सम्भृतम् पुनन्ति ते विषय-विदूषिताशयं व्रजन्ति तच्-चरण-सरोरुहान्तिकम् ॥ Hbhv_10.441 // तृतीये कपिल-देव-स्तुतौ [BhP 3.5.45] -- पानेन ते देव कथा-सुधायाः प्रवृद्ध-भक्त्या विशदाशया ये । वैराग्य-सारं प्रतिलभ्य बोधं yathäjasÃnvÅyur अकुण्ठ-धिष्ण्यम् ॥ Hbhv_10.442 // स्कान्दे अमृत-सारोद्धारे श्री-यमस्य दूतानुशासने - ये शृण्वन्ति कथां विष्णोर् ये पठन्ति हरेः कथाम् । कलायुतं नावलोक्यं गतास् ते ब्रह्म शाश्वतम् ॥ Hbhv_10.443 // यस्य विष्णु-कथालापैर् नित्यं प्रमुदितं मनः । तस्य न च्यवते लक्ष्मीस् तत्-पदं च करे स्थितम् ॥ Hbhv_10.444 // द्वादशे [BhP 12.3.15] -- यत् तूत्तमः-श्लोक-गुणानुवादः सङ्गीयते ऽभीक्ष्णम् अमङ्गल-घ्नः । तम् एव नित्यं शृणुयाद् अभीक्ष्णं कृष्णे ऽमलां भक्तिम् अभीप्समानः ॥ Hbhv_10.445 // स्कान्दे - यत्र यत्र मही-पाल वैष्णवी वर्तते कथा । तत्र तत्र हरिर् याति गौर् यथा सुत-वत्सला ॥ Hbhv_10.446 // श्री-विष्णु-धर्मे श्री-भगवद्-उक्तौ, स्कान्दे च श्री-भगवद्-अर्जुन-संवादे -- मत्-कथा-वाचकं नित्यं मत्-कथा-श्रवणे रतम् । मत्-कथा-प्रीत-मनसं नाहम् त्यक्ष्यामि तं नरम् ॥ Hbhv_10.447 // दशम-स्कन्धे ब्रह्म-स्तुतौ [BhP 10.14.3] - ज्ञाने प्रयासम् उदपास्य नमन्त एव जीवन्ति सन्-मुखरितां भवदीय-वार्ताम् । स्थाने स्थिताः श्रुति-गतां तनु-वाङ्-मनोभिर् ये प्रायशो ञ्जित जितो ऽप्य् असि तैस् त्रि-लोक्याम् ॥ Hbhv_10.448 // तृतीये श्री-सनकादि-स्तुतौ [BhP 3.15.48] - नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं किं वान्यद् अर्पित-भयं भ्रुव उन्नयैस् ते । ये ऽङ्ग त्वद्-अङ्घ्रि-शरणा भवतः कथायाः कीर्तन्य-तीर्थ-यशसः कुशला रस-ज्ञाः ॥ Hbhv_10.449 // चतुर्थे श्री-भगवन्तं प्रति सिद्धानां स्तुतौ [BhP 4.7.35] - अयं त्वत्-कथा-मृष्ट-पीयूष-नद्यां मनो-वारणः क्लेश-दावाग्नि-दग्धः । तृषार्तो 'vagìho न सस्मार दावं न निष्क्रामति ब्रह्म-सम्पन्नवन् नः ॥ Hbhv_10.450 // अतएवोक्तं प्रथम-स्कन्धे श्री-शौनकादिभिः [BhP 1.1.19] - वयं तु न वितृप्याम उत्तम-श्लोक-विक्रमे । यच्-छृण्वतां रस-ज्ञानां स्वादु स्वादु पदे पदे ॥ Hbhv_10.451 // किं च [BhP 1.18.14] -- को नाम तृप्येद् रसवित् कथायां महत्तमैकान्त-परायणस्य । नान्तं गुणानाम् अगुणस्य जग्मुर् योगेश्वरा ये भव-पाद्म-मुख्याः ॥ Hbhv_10.452 // तृतीये श्री-विदुरेण [BhP 3.5.7] - krŬan विधत्ते द्विज-गो-सुराणां क्षेमाय कर्माण्य् अवतार-भेदैः । मनो न तृप्यत्य् अपि शृण्वतां नः सुश्लोक-मौलेश् चरितामृतानि ॥ Hbhv_10.453 // दशम-स्कन्धे च श्री-परीक्षिता [BhP 10.52.20] -- ब्रह्मन् कृष्ण-कथाः पुण्या माध्वीर् लोक-मलापहाः । को नु तृप्येत शृण्वानः श्रुत-ज्ञो नित्य-नूतनः ॥ Hbhv_10.454 // अतो हि श्री-पृथु-राजेन प्रार्थितं [BhP 4.20.24] - न कामये नाथ तद् अप्य् अहं क्वचिन् न यत्र युष्मच्-चरणाम्बुजासवः । महत्तमान्तर्-हृदयान् मुख-च्युतो विधत्स्व कर्णायुतम् एष मे वरः ॥ Hbhv_10.455 // अतएव निश्चयोक्तं पाद्मे वैशाख-माहात्म्ये [पद्मप् 5.85.41] अम्बरीषं प्रति श्री-नारदेन -- नातः परं परम-तोष-विशेष-पोषं पश्यामि पुण्यम् उचितं च परस्परेण । सन्तः प्रसह्य यद् अनन्त-गुणान् अनन्त श्रेयो-निधीन् अधिक-भाव-भुजो भजन्ति ॥ Hbhv_10.456 // प्रथम-स्कन्धे श्री-सूतेन [BhP 1.18.10] - या याः कथा भगवतः कथनीयोरु-कर्मणः । गुण-कर्माश्रयाः पुम्भिः संसेव्यास् ता बुभूषुभिः ॥ Hbhv_10.457 // दशम-स्कन्ध-शेषे च श्री-बादरायणिना [BhP 10.90.49] -- इत्थं परस्य निज-वर्त्म-रिरक्षयात्त- लीला-तनोस् तद्-अनुरूप-विडम्बनानि । कर्माणि कर्म-कषणानि यदूत्तमस्य श्रूयाद् अमुष्य पदयोर् अनुवृत्तिम् इच्छन् ॥ Hbhv_10.458 // अथ श्री-भगवत्-कथा-त्यागादि-दोषः अतः कृष्ण-कथायां तु सत्याम् अन्य-कथा-श्रुतिम् । तद् अश्रुतिं च वैमुख्यं तस्यां तृप्तिम् अपि त्यजेत् ॥ Hbhv_10.459 // तृतीय-स्कन्धे कपिल-देवहूति-संवादे [BhP 3.32.19] -- नूनं दैवेन विहता ये चाच्युत-कथा-सुधाम् । हित्वा ӭण्वन्त्य् असद्-गाथाः पुरीषम् इव विड्-भुजः ॥ Hbhv_10.460 // तत्रैव श्री-वैकुण्ठ-वर्णने [BhP 3.15.23] -- यन् न व्रजन्त्य् अघ-भिदो रचनानुवादाच् छृण्वन्ति ये ऽन्य-विषयाः कुकथा मति-घ्नीः । यास् तु श्रुता हत-भगैर् नृभिर् आत्त-सारास् तांस् तान् क्षिपन्त्य् अशरणेषु तमःसु हन्त ॥ Hbhv_10.461 // किं च स्कान्दे ब्रह्म-नारद-संवादे - वाच्यमानं तु ये शास्त्रं वैष्णवं पुरुषाधमाः । न शृण्वन्ति मुनि-श्रेष्ठ तेषां स्वामी सदा यमः ॥ Hbhv_10.462 // न शृण्वन्ति न हृष्यन्ति वैष्णवीं प्राप्य ये कथाम् । धम आयुर् यशो धर्मः सन्तानश् चैव नश्यति ॥ Hbhv_10.463 // न शृणोति हरेर् यस् तु कथां पाप-प्रणाशिनीम् । अचिराद् एव देवर्षे समूलं तु विनश्यति ॥ Hbhv_10.464 // द्वितीय-स्कन्धे श्री-शौनकोक्तौ [BhP 2.3.20] -- बिले बतोरुक्रम-विक्रमान् ये न शृण्वतः कर्ण-पुटे नरस्य । जिह्वासती दार्दुरिकेव सूत न चोपगायत्य् उरुगाय-गाथाः ॥ Hbhv_10.465 // तृतीये श्री-ब्रह्म-स्तुतौ [BhP 3.9.7] -- दैवेन ते हत-धियो भवतः प्रसङ्गात् सर्वाशुभोपशमनाद् विमुखेन्द्रिया ये । कुर्वन्ति काम-सुख-लेश-लवाय दीना लोभाभिभूत-मनसो ऽकुशलानि शश्वत् ॥ Hbhv_10.466 // [BhP 3.5.14] -- tä छोच्य-शोच्यान् अविदो ऽनुशोचे हरेः कथायां विमुखान् अघेन । क्षिणोति देवो ऽनिमिषस् तु येषाम् आयुर् वृथा-वाद-गति-स्मृतीनाम् ॥ Hbhv_10.467 // श्री-मैत्रेयोक्तौ च [BhP 3.13.50] -- को नाम लोके पुरुषार्थ-सारवित् पुरा-कथानां भगवत्-कथा-सुधाम् । आपीय karïäjalibhir भवापहाम् अहो विरज्येत विना नरेतरम् ॥ Hbhv_10.468 // चतुर्थे श्री-पृथु-स्तुतौ [BhP 4.20.26] यशः शिवं सुश्रव आर्य-सङ्गमे यदृच्छया चोपशृणोति ते सकृत् । कथं गुण-ज्ञो विरमेद् विना पशुं श्रीर् यत् प्रवव्रे गुण-सङ्ग्रहेच्छया ॥ Hbhv_10.469 // दशमारम्भे श्री-परीक्षित्-प्रश्ने [BhP 10.1.4] -- निवृत्त-तर्षैर् उपगीयमानाद् भवौषधाच् छ्रोत्र-मनो-'भिरामात् । क उत्तमश्लोक-गुणानुवादात् पुमान् विरज्येत विना पशुघ्नात् ॥ Hbhv_10.470 // अतएवोक्तं देवैः पञ्चम-स्कन्धे [BhP 5.19.23] - न यत्र वैकुण्ठ-कथा-सुधापगा न साधवो भागवतास् तदाश्रयाः । न यत्र यज्ञेश-मखा महोत्सवाः सुरेश-लोको ऽपि न वै स सेव्यताम् ॥ Hbhv_10.471 // अथ भगवत्-कथासक्तिः अतो निषेव्यमाणां च सर्वथा भगवत्-कथाम् । मुहुस् तद्-रसिकान् पृच्छेन् मिथो मोद-विवृद्धये ॥ Hbhv_10.471 // दशम-स्कन्धे [BhP 10.13.2] -- सताम् अयं सार-भृतां निसर्गो यद्-अर्थ-वाणी-श्रुति-चेतसाम् अपि । प्रति-क्षणं नव्य-वद् अच्युतस्य यत् स्त्रिया विटानाम् इव साधु वार्ता ॥ Hbhv_10.473 // अतएव तत्रैव [BhP 10.87.11] तुल्य-श्रुत-तपः-शीलास् तुल्य-स्वीयारि-मध्यमाः । अपि चक्रुः प्रवचनम् एकं शुश्रूषवो ऽपरे ॥ Hbhv_10.474 // इति । अथ श्री-भगवद्-धर्म-प्रतिपादन-माहात्म्यम् तथा वैष्णव-धर्मांश् च क्रियमानाम् अपि स्वयम् । सम्पृच्छेत् तद्-विदः साधून् अन्योन्य-प्रीति-वृद्धये ॥ Hbhv_10.475 // श्रद्धया भगवद्-धर्मान् वैष्णवायानुपृच्छते । अवश्यं कथयेद् विद्वान् अन्यथा दोष-भाग् भवेत् ॥ Hbhv_10.476 // तद् उक्तम्- नाख्याति वैष्णवं धर्मं विष्णु-भक्तस्य पृच्छतः । कलौ भागवतो भूत्वा पुण्यं याति शताब्दिकम् ॥ Hbhv_10.477 // स्कान्दे ब्रह्म-नारद-संवादे- वैष्णवे वैष्णवं धर्मं यो ददाति द्विजोत्तमः । स-सागर-मही-दाने यत् फलं लभतेऽधिकम् ॥ Hbhv_10.478 // किं च तत्रैव -- अज्ञानाय च यो ज्ञानं दद्याद् धर्मोपदेशनम् । कृत्स्नां वा पृथिवीं दद्यात् तेन तुल्यं हि तत् स्मृतम् ॥ Hbhv_10.479 // विष्णु-धर्मोत्तरे [3.341.50] -- तत् कथां श्रावयेद् यस् तु तद्-भक्तान् मानवोत्तमः । गो-दान-फलम् आप्नोति स नरस् तेन कर्मणा ॥ Hbhv_10.480 // पाद्मे देव-दूत-विकुण्डल-संवादे [पद्मप् 3.31.97] - ज्ञानम् अज्ञाय यो दद्याद् वेद-शास्त्र-समुद्भवम् । अपि देवास् तम् अर्चन्ति भव-बन्ध-विदारकम् ॥ Hbhv_10.481 // बृहन्-नारदीये [NÃrP 1.1.63] सत्-सङ्ग-देवार्चन-सत्-कथासु हितोपदेशे निरतो मनुष्यः । प्रयाति विष्णोः परमं पदं यद् देहावसानेऽच्युत-तुल्य-तेजाः ॥ Hbhv_10.482 // अथ भगवद्-धर्माः ते च श्री-भगवद्-धर्मा भगवद्-भक्त-लक्षणैः । व्यञ्जिताः कतिचिन् मुख्या लिख्यन्तेऽत्र परेऽपि ते ॥ Hbhv_10.483 // ते तु यद्यपि विख्याताः श्रीमद्-भागवतादिषु । तथापि यत्नाद् एकत्र सङ्गृह्यन्ते समाधनाः ॥ Hbhv_10.484 // ते चोक्ताः काशी-खण्डे द्वारका-माहात्म्ये चन्द्र-शर्मणा -- अद्य प्रभृति कर्तव्यं यन् मया कृष्ण तच् छृणु । एकादश्यां न भोक्तव्यं कर्तव्यो जागरः सदा ॥ Hbhv_10.485 // महोत्सवः प्रकर्तव्यः प्रत्यह-पूजनं तव । पलार्धेनापि बिद्धं तु भोक्तव्यं वासरान्तरे ॥ Hbhv_10.486 // त्वत्-prÅtyëÂau मया कार्या द्वादश्यो व्रत-संयुता । भक्तिर् भागवती कार्या प्राणैर् अपि धनैर् अपि ॥ Hbhv_10.487 // नित्यं नाम-सहस्रं तु पठनीयं तव प्रियम् । पूजा तु तुलसी-पत्रैर् मया कार्या सदैव हि ॥ Hbhv_10.488 // तुलसी-këÂhÃ-सम्भूता माला कार्या सदा मया । नृत्य-गीतं प्रकर्तव्यं सम्प्राप्ते जागरे तव ॥ Hbhv_10.489 // तुलसी-këÂhÃ-सम्भूत-चन्दनेन विलेपनम् । करिष्यामि तवाग्रे च गुणानां तव कीर्तनम् ॥ Hbhv_10.490 // मथुरायां प्रकर्तव्यं प्रत्यब्दं गमनं मया । तत्-कथा-श्रवणं कार्यं तथा पुस्तक-वाचनम् ॥ Hbhv_10.491 // नित्यं पादोदकं मूर्ध्ना मया धार्यं प्रयत्नतः । नैवेद्य-भक्षणं चापि करिष्यामि यत-व्रतः ॥ Hbhv_10.492 // निर्माल्यं शिरसा धार्यं त्वदीयं सादरं मया । तव दत्त्वा यद् इष्टं तु भक्षणीयं मुदा मया ॥ Hbhv_10.493 // तथा तथा प्रकर्तव्यं तव तुष्टिः प्रजायते । सत्यम् एतन् मया कृष्ण तवाग्रे परिकीर्तनम् ॥ Hbhv_10.494 // सप्तम-स्कन्धे श्री-प्रह्लादेन [BhP 7.7.30-32] - गुरु-शुश्रूषया भक्त्या सर्व-लब्धार्पणेन च । श्रद्धया तत्-कथायां च कीर्तनैर् गुण-कर्मणाम् । तत्-पादाम्बुरुह-ध्यानात् तल्-लिङ्गेक्षार्हणादिभिः ॥ Hbhv_10.495 // हरिः सर्वेषु भूतेषु भगवान् आस्त ईश्वरः । इति भूतानि मनसा कामैस् तैः साधु मानयेत् ॥ Hbhv_10.496 // एकादशे च श्री-कवि-योगेश्वरेण [BhP 11.2.34] ये वै भगवता प्रोक्ता उपाया ह्य् आत्म-लब्धये । अञ्जः पुंसाम् अविदुषां विद्धि भागवतान् हि तान् ॥ Hbhv_10.497 // तत्रैव प्रबुद्ध-योगेश्वरेण [BhP 11.3.23-30] -- सर्वतो मनसो ऽसङ्गम् आदौ सङ्गं च साधुषु । दयां मैत्रीं प्रश्रयं च भूतेष्व् अद्धा यथोचितम् ॥ Hbhv_10.498 // शौचं तपस् तितिक्षां च मौनं स्वाध्यायम् आर्जवम् । ब्रह्म-चर्यम् अहिंसां च समत्वं द्वन्द्व-संज्ञयोः ॥ Hbhv_10.499 // सर्वत्रात्मेश्वरान्वीक्षां कैवल्यम् अनिकेतताम् । विविक्त-चीर-वसनं सन्तोषं येन केनचित् ॥ Hbhv_10.500 // श्रद्धां भागवते शास्त्रे ऽनिन्दाम् अन्यत्र चापि हि । मनो-वाक्-कर्म-दण्डं च सत्यं शम-दमाव् अपि ॥ Hbhv_10.501 // श्रवणं कीर्तनं ध्यानं हरेर् अद्भुत-कर्मणः । जन्म-कर्म-गुणानां च तद्-अर्थे ऽखिल-चेष्टितम् ॥ Hbhv_10.502 // इष्टं दत्तं तपो जप्तं वृत्तं यच् चात्मनः प्रियम् । दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ॥ Hbhv_10.503 // एवं कृष्णात्म-नाथेषु मनुष्येषु च सौहृदम् । परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ Hbhv_10.504 // परस्परानुकथनं पावनं भगवद्-यशः mitho ratir mithas तुष्टिर् निवृत्तिर् मिथ आत्मनः ॥ Hbhv_10.505 // श्री-भगवता च [BhP 11.11.34-41] - मल्-लिङ्ग-मद्-भक्त-जन- दर्शन-स्पर्शनार्चनम् । परिचर्या स्तुतिः प्रह्व- गुण-कर्मानुकीर्तनम् ॥ Hbhv_10.506 // मत्-कथा-श्रवणे श्रद्धा मद्-अनुध्यानम् उद्धव । सर्व-लाभोपहरणं दास्येनात्म-निवेदनम् ॥ Hbhv_10.507 // मज्-जन्म-कर्म-कथनं मम पर्वानुमोदनम् । गीत-ताण्डव-वादित्र- गोष्ठीभिर् मद्-गृहोत्सवः ॥ Hbhv_10.508 // यात्रा बलि-विधानं च सर्व-वार्षिक-पर्वसु । वैदिकी तान्त्रिकी दीक्षा मदीय-व्रत-धारणम् ॥ Hbhv_10.509 // ममार्चा-स्थापने श्रद्धा स्वतः संहत्य चोद्यमः । udyÃnopavanÃkrŬa- पुर-मन्दिर-कर्मणि ॥ Hbhv_10.510 // सम्मार्जनोपलेपाभ्यां सेक-मण्डल-वर्तनैः । गृह-शुश्रूषणं मह्यं दास-वद् यद् अमायया ॥ Hbhv_10.511 // अमानित्वम् अदम्भित्वं कृतस्यापरिकीर्तनम् । अपि दीपावलोकं मे नोपयुञ्ज्यान् निवेदितम् ॥ Hbhv_10.512 // यद् यद् इष्टतमं लोके यच् चाति-प्रियम् आत्मनः । तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते ॥ Hbhv_10.513 // किं च [BhP 11.19.20-23] श्रद्धामृत-कथायां मे शश्वन् मद्-अनुकीर्तनम् । परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ Hbhv_10.514 // आदरः परिचर्यायां सर्वाङ्गैर् अभिवन्दनम् । मद्-भक्त-पूजाभ्यधिका सर्व-भूतेषु मन्-मतिः ॥ Hbhv_10.515 // मद्-अर्थेष्व् अङ्ग-चेष्टा च वचसा मद्-गुणेरणम् । मय्य् अर्पणं च मनसः सर्व-काम-विवर्जनम् ॥ Hbhv_10.516 // मद्-अर्थे ऽर्थ-परित्यागो भोगस्य च सुखस्य च । इष्टं दत्तं हुतं जप्तं मद्-अर्थं यद् व्रतं तपः ॥ Hbhv_10.517 // अपि चाग्रे [BhP 11.29.9-12] -- कुर्यात् सर्वाणि कर्माणि मद्-अर्थं शनकैः स्मरन् । मय्य् अर्पित-मनश्-चित्तो मद्-धर्मात्म-मनो-रतिः ॥ Hbhv_10.518 // देशान् पुण्यान् आश्रयेत मद्-भक्तैः साधुभिः श्रितान् । देवासुर-मनुष्येषु मद्-भक्ताचरितानि च ॥ Hbhv_10.519 // पृथक् सत्रेण वा मह्यं पर्व-यात्रा-महोत्सवान् । कारयेद् गीत-नृत्याद्यैर् महाराज-विभूतिभिः ॥ Hbhv_10.520 // माम् एव सर्व-भूतेषु बहिर् अन्तर् अपावृतम् । ईक्षेतात्मनि चात्मानं यथा खम् अमलाशयः ॥ Hbhv_10.521 // अथ श्री-भगवद्-धर्म-माहात्म्यम् उक्तं च सप्तम-स्कन्धे श्री-प्रह्लादेन [BhP 7.7.33] - एवं निर्जित-षड्-वर्गैः क्रियते भक्तिर् ईश्वरे । वासुदेवे भगवति यया संलभ्यते रतिः ॥ Hbhv_10.522 // एकादशे श्री-नारदेन [BhP 11.2.12] -- श्रुतो ऽनुपठितो ध्यात आदृतो वानुमोदितः सद्यः पुनाति सद्-धर्मो देव-विश्व-द्रुहो ऽपि हि ॥ Hbhv_10.523 // तत्रैव श्री-कवि-योगेश्वरेण [BhP 11.2.35] -- यान् आस्थाय नरो राजन् न प्रमाद्येत कर्हिचित् । धावन् निमील्य वा नेत्रे न स्खलेन् न पतेद् इह ॥ Hbhv_10.524 // श्री-प्रबुद्ध-योगेश्वरेण [BhP 11.3.33] - इति भागवतान् धर्मान् शिक्षन् भक्त्या तद्-उत्थया । नारायण-परो मायाम् अञ्जस् तरति दुस्तराम् ॥ Hbhv_10.525 // श्री-भगवता च [BhP 11.19.24] -- एवं धर्मैर् मनुष्याणाम् उद्धवात्म-निवेदिनाम् । मयि सञ्जायते भक्तिः को ऽन्यो ऽर्थो ऽस्यावशिष्यते ॥ Hbhv_10.526 // किं चाग्रे [BhP 11.29.20] -- न ह्य् अङ्गोपक्रमे ध्वंसो मद्-धर्मस्योद्धवाण्व् अपि मया व्यवसितः सम्यङ् निर्गुणत्वाद् अनाशिषः ॥ Hbhv_10.527 // इति अलाभे सत्-सभायास् तु शुश्रूषुं च निजालये । देवालये वा शास्त्रज्ञः कीर्तयेद् भगवत्-कथाम् ॥ Hbhv_10.528 // अथ श्री-भगवल्-लीला-कथा-कीर्तन-माहात्म्यम् । उक्तं च स्कान्दे श्री-भगवता अर्जुनं प्रति - मत्-कथा कुरुते यस् तु वैष्णवानां सदाग्रतः । इह भोगान् अवाप्नोति तथा मोक्षं न संशयः ॥ Hbhv_10.529 // प्रथम-स्कन्धे [BhP 1.5.22] श्री-नारदेन-- इदं हि पुंसस् तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धि-दत्तयोः । अविच्युतो ऽर्थः कविभिर् निरूपितो यद्-उत्तमश्लोक-गुणानुवर्णनम् ॥ Hbhv_10.530 // किं च [BhP 1.3.35] - एतद् ध्य् आतुर-चित्तानां मात्रा-स्पर्शेच्छया मुहुः । भव-सिन्धु-प्लवो दृष्टो हरि-चर्यानुवर्णनम् ॥ Hbhv_10.531 // एकादशे श्री-शुकेनापि [BhP 11.31.28] -- इत्थं हरेर् भगवतो रुचिरावतार- वीर्याणि बाल-चरितानि च शन्तमानि । अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो भक्तिं परां परमहंस-गतौ लभेत ॥ Hbhv_10.532 // अतएव श्री-प्रह्लादेन नृसिंह-स्तुताव् उक्तम् [BhP 7.9.18] -- सो ऽहं प्रियस्य सुहृदः पर-देवताया लीला-कथास् तव नृसिंह विरिञ्च-गीताः । अञ्जस् तितर्म्य् अनुगृणन् गुण-विप्रमुक्तो दुर्गाणि ते पद-युगालय-हंस-सङ्गः ॥ Hbhv_10.533 // गोपिकाभिर् अपि गीतम् [BhP 10.31.9] -- तव कथामृतं तप्त-जीवनं कविभिर् Ŭitaæ कल्मषापहम् । श्रवण-मङ्गलं श्रीमद्-आततं भुवि ग्र्णन्ति ते भुरिदा जनाः ॥ Hbhv_10.534 // किर्तनेऽप्य् अत्र तज् ज्ञेयं माहात्म्यं श्रवणेऽस्य यत् । सिध्यति श्रवणम् नूनं कीर्तनात् स्वयम् एव हि ॥ Hbhv_10.535 // शास्त्राभ्यासस्य चाभावे पूर्वेषां लोक-विश्रुताम् । सताम् आधुनिकानां च कथां बन्धुषु कीर्तयेत् ॥ Hbhv_10.536 // इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे सत्-सङ्गमो नाम दशमो विलासः ************************************************************************* 11. नित्यक्र्त्यसमपन-विलस एकादश-विलासः नित्य-कृत्य-समापनः श्री-चैतन्यं प्रपद्ये तं महाश्चर्य-प्रभावकम् । प्रसादे यस्य दुष्टो ऽपि भगवद्-भक्तिमान् भवेत् ॥ Hbhv_11.1 ॥ ततो दिनान्त्य-भागेषु बाह्येषु सुर-सद्मसु । यात्रां कृत्वा द्विजः सन्ध्याम् उपासीत यथा-विधि ॥ Hbhv_11.2 ॥ श्री-विष्णु-पुराणे और्व-सगर-संवादे [ViP 3.11.100-1, 105] - दिनान्त-सन्ध्यां सूर्येण पूर्वा मृक्षैर् युतां बुधः । उपतिष्ठेद् यथान्यायं सम्यग् आचम्य पार्थिव ॥ Hbhv_11.3 ॥ सर्व-कालम् उपस्थानं सन्ध्यायाः पार्थिवेष्यते । अन्यत्र सूतिका-शौच-विभ्रमातुर-भीतितः ॥ Hbhv_11.4 ॥ उपतिष्ठन्ति वै सन्ध्यां ये न पूर्वां न पश्चिमाम् । व्रजन्ति ते दुरात्मानस् तामिस्रं नरकं नृप ॥ Hbhv_11.5 ॥ इति । ततो यथाश्रमाचारं कर्म सायन्तनं कृती । निर्वर्त्य पूर्ववत् कुर्याद् भक्त्या भगवद्-अर्चनम् ॥ Hbhv_11.6 ॥ श्री-कृष्ण-भक्त्यासक्त्या तु सन्ध्योपास्यादिकं यदि । पतेत् कर्म न पातित्य-दोष-शङ्का कथञ्चन ॥ Hbhv_11.7 ॥ अथ श्री-भगवद्-भक्तानां कर्म-पातित्य-परिहारः पाद्मे (?) श्री-भगवद्-उक्तौ - मत्-कर्म कुर्वतां पुंसां क्रिया-लोपो भवेद् यदि । तेषां कर्माणि कुर्वन्ति तिस्रः कोट्यो महर्षयः ॥ Hbhv_11.8 ॥ आदि-पुराणे च - स्मरन्ति मम नामानि ये त्यक्त्वा कर्म चाखिलम् । तेषां कर्माणि कुर्वन्ति ऋषयो भगवत्-पराः ॥ Hbhv_11.9 ॥ इति । मृदु-श्रद्धस्य भक्तस्य प्रौढताम् अनुपेयुषः । किंचित् कर्माधिकारित्वात् कर्मास्यैतत् प्रपञ्चितम् ॥ Hbhv_11.10 ॥ प्रौढ-श्रद्धस्य भक्तस्यकर्मस्व् अनधिकारतः । पातित्यं न भवत्य् एव लेखनीयं तद्-अग्रतः ॥ Hbhv_11.11 ॥ किंचिद् ध्यानादि-भेदेन त्रिसन्ध्यं च पृथक् पृथक् । प्रोक्तः पूजा-विधिः प्राज्ञैस् तत्-तत्-कामाशु-सिद्धये ॥ Hbhv_11.12 ॥ अथ त्रिकालार्चन-विधि-विशेषतः श्री-गौतमीय-तन्त्रे - आराधन-विधिं वक्ष्ये प्रातः-काले विशेषतः । वरं वृन्दावनं ध्यायेत् पुण्य-वृक्षादि-सेवितम् ॥ Hbhv_11.13 ॥ पुन्नागैर् नाग-वृक्षैश् च पनसैश् चैव käcanai÷ | बकुलैश् चैव बिल्वैश् च वन्यैः कुर्वकैर् अपि ॥ Hbhv_11.14 ॥ सर्व-र्तु-कुसुमोपेतैः पुष्पावनत-शाखिभिः । तन्-मध्ये पुलिनं ध्यायेद् बहु-पुष्पक-चम्पकम् ॥ Hbhv_11.15 ॥ धूप-दिपैर् वितानेन पुष्प-माला-विभूषितम् । मुक्तादाम-पताकाभिर् वन्य-पुष्पैर् अलङ्कृतम् ॥ Hbhv_11.16 ॥ तन्-मध्ये कल्प-वृक्षस्य च्छायायां पङ्कजासने । सुस्थितं वेणु-gÅtìhyaæ सर्वाभरण-भूषितम् ॥ Hbhv_11.17 ॥ वन-माला-परिवृतं गोपिका-शत-वेष्टितम् । देवासुरैश् च सिद्धैश् च गन्धर्वैर् अप्सरो-गणैः ॥ Hbhv_11.18 ॥ यक्षैर् विद्याधर-गणैर् विहगैर् भुवि संस्थितैः । ब्रह्मर्षिभिः स्तूयमानं कृष्णं चैव शुचि-स्मितम् ॥ Hbhv_11.19 ॥ नाना-विधैश् च गोपालैर् मृग-पक्षि-विभूषितम् । लेलिह्यमानं प्रणयात् पशूनां शत-कोटिभिः ॥ Hbhv_11.20 ॥ इन्दीवर-निभं दिव्यं सुन्दरं त्व् इन्दिरालयम् । सम्पूर्ण-चन्द्र-वदनं पद्म-पत्र-निभेक्षणम् ॥ Hbhv_11.21 ॥ पद्माभ-पाणि-पादं च पद्म-राग-वरार्चितम् । शरण्यं सर्व-लोकानां गोपीनां प्राण-वल्लभम् ॥ Hbhv_11.22 ॥ एवं ध्यात्वार्चयेन् नित्यं षोडशेनोपचारतः । दुग्धं च दधि-खण्डेन सहितं संनिवेदयेत् ॥ Hbhv_11.23 ॥ सौवर्ण-पात्रे गोपानां ग्रासं कांस्ये निवेदयेत् । एवं समर्चयेद् भक्त्या जपन् मन्त्रं समाहितः ॥ Hbhv_11.24 ॥ मध्याह्ने सम्प्रवक्ष्यामि पूजां सर्वार्थ-सिद्धिदाम् । सौवर्ण-पर्वते मूले धातुभिः समलङ्कृते ॥ Hbhv_11.25 ॥ पुण्य-वृक्ष-समाकीर्णे पुण्य-पक्षि-निनादिते । पद्मोत्पलादि-सङ्कीर्णे वापीभिः समलङ्कृते ॥ Hbhv_11.26 ॥ तस्मिन् सत्-पुलिने रम्ये छायायां पङ्कजासने । सौवर्ण-मण्डपे सम्यग्-वितानादि-विभूषिते ॥ Hbhv_11.27 ॥ मालादि-रचिते रम्ये मणिभिः पुष्प-शोभितैः । सुवर्ण-रत्न-सन्दोहैर् अन्तरान्तर-शोभिते ॥ Hbhv_11.28 ॥ सिंहासने समासीनं विश्रान्तं कंस-सूदनम् । मुक्तामयैः सुरुचिरैर् हारैर् दाम-विभूषितम् ॥ Hbhv_11.29 ॥ ध्यात्वा सम्यग् विशुद्धात्मा जाती-पुष्पैः समर्चयेत् । महारजत-पात्रे तु नैवेद्यान्नं निवेदयेत् ॥ Hbhv_11.30 ॥ दद्याद् ग्रासं सखीनां च गोपीनां विजितेन्द्रियः । देवकी-परमानन्दम् एवं ध्यायेत् सुखासनम् ॥ Hbhv_11.31 ॥ रात्रि-पूजा-विधिं वक्ष्ये रुक्मिणी-वल्लभस्य च । अधस्तात् कल्प-वृक्षस्य सर्व-पुष्प-फलस्य च ॥ Hbhv_11.32 ॥ रत्न-मण्डप-मध्य-स्थं दिव्य-पीताम्बरं हरिम् । दिव्य-चन्दन-लिप्ताङ्गं दिव्याभरण-भूषितम् ॥ Hbhv_11.33 ॥ अनेक-दिव्य-मालाभिर् मण्डितं पङ्कजेक्षणम् । रत्न-मण्डप-मध्यस्थं सुन्दरं सुन्दर-स्मितम् ॥ Hbhv_11.34 ॥ शोभयन्तं स्व-वपुषा सर्व-लोकान् निज-श्रिया । गोपी-जनानां हृदय-वल्लभं प्रोक्त-वर्चसम् ॥ Hbhv_11.35 ॥ सुगन्धि-पुष्पैर् आराध्यं श्री-कृष्णं सर्व-नायकम् । राजते तु पयः शुद्धं पक्वं पात्रे निवेदयेत् ॥ Hbhv_11.36 ॥ एवम् अभ्यर्च्य मनसा जपेन् मन्त्रं समाहितः । काल-त्रयार्चने चैव सहस्रं sëÂakaæ जपेत् । एष नित्य-क्रमः प्रोक्तः कृष्ण-मन्त्रस्य सूरिभिः ॥ Hbhv_11.37 ॥ तत्रैवादौ संक्षिप्त-त्रि-काल-पूजोक्त्य्-अनन्तरम्- मनसा वा समभ्यर्च्य त्रिषु सन्ध्यासु संयमी । प्रत्यहं तु जपेन् मन्त्रम् अष्टोत्तर-सहस्रकम् । असामर्थ्ये जपेन् मन्त्रं नित्यम् अष्ट-शतं तथा ॥ Hbhv_11.38 ॥ इति । अथ नक्तं कृत्यानि ततो यथा-सम्प्रदायं होमं निष्पाद्य वैष्णवः । गीत-नृत्यादिकं भक्त्या विधाय प्रार्थयेत् प्रभुम् ॥ Hbhv_11.39 ॥ तथा चोक्तम्- बलीयसा पदा स्वामिन् पदवीम् अवधारय । आगच्छ शयन-स्थानं प्रियाभिः सह केशव ॥ Hbhv_11.40 ॥ इति । एवं प्रार्थ्य समर्प्यास्मै पादुके शयनालयम् । आनीय देवं तत्रत्यान् उपचारान् प्रकल्पयेत् ॥ Hbhv_11.41 ॥ विशेषतो ऽर्पयेत् तत्र घनं दुग्धं सशर्करम् । ताम्बूलं च स-कर्पूरं दिव्य-माल्यानुलेपनम् ॥ Hbhv_11.42 ॥ इत्थं भक्त्या समाराध्यं भगवन्तं स्व-शक्तितः । तत्-प्रीत्यै सर्व-कर्माणि तत् फलं वार्पयेत् कृती ॥ Hbhv_11.43 ॥ अथाहोरात्राखिल-कर्मार्पण-विधिः एकादश-स्कन्धे [BhP 11.2.36] - कायेन वाचा मनसेन्द्रियैर् वा बुद्ध्यात्मना वानुसृत-स्वभावात् । करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत् तत् ॥ Hbhv_11.44 ॥ किं चात्र - साधु वासाधु वा कर्म यद् यद् आचरितं मया । तत् सर्वं भगवन् विष्णो गृहाणाराधनं परम् ॥ Hbhv_11.45 ॥ किं च- अपां समीपे शयनासने गृहे दिवा च रात्रौ च यथा च गच्छता । यद् अस्ति किंचित् सुकृतं कृतं मया जनार्दनस् तेन कृतेन तुष्यतु ॥ Hbhv_11.46 ॥ अतैवोक्तं तृतीय-स्कन्धे ब्रह्माणं प्रति श्री-भगवता [BhP 3.9.41] -- पूर्तेन तपसा यज्ञैर् दानैर् योग-समाधिना । राद्धं निःश्रेयसं पुंसां मत्-प्रीतिस् तत्त्वविन्-मतम् ॥ Hbhv_11.47 ॥ इति । इत्थम् आराधयेन् नित्यं भगवन्तं यथा विधि । न्यायार्जिताप्त-वित्तेन समग्र-फल-सिद्धये ॥ Hbhv_11.48 ॥ अथ पूजा-फल-सम्प्राप्त्य्-उपायः दशम-स्कन्धे [BhP 10.84.37] - अयं स्वस्त्य्-अयनः पन्था द्वि-जातेर् गृह-मेधिनः । यच् छ्रद्धयाप्त-वित्तेन शुक्लेनेज्येत पूरुषः ॥ Hbhv_11.49 ॥ अगस्त्य-संहितायां च- न्यायाज् जितैः साधनैश् च दान-होमार्चनादिकम् । कुर्यान् न चेद् अधो याति भक्त्या कुर्वन्न् अपि द्विज ॥ Hbhv_11.50 ॥ इति । यत्नात् सिद्धैर् निजैः शुद्धैर् द्रव्यैर् धन्यो ऽर्चयेत् प्रभुम् । पूजा-द्रव्याण्य् अशक्तश् चेद् दह्याद् ईक्षेत वार्चनम् ॥ Hbhv_11.51 ॥ अथाशक्तस्य पूजा-प्राप्त्य्-उपायः अगस्त्य-संहितायां- आराधनासमर्थ्यश् चेद् दद्याद् अर्चन-साधनम् । यो दातुं नैव शक्नोति कुर्याद् अर्चन-दर्शनम् ॥ Hbhv_11.52 ॥ निस्ताराय तद् एवालं भवाब्धेर् मुनि-सत्तम । नैकं च यस्य विद्येत सो ऽधो यात्य् एव नान्यथा ॥ Hbhv_11.53 ॥ किं च तत्रैव- यस् तु भक्त्या प्रयत्नेन स्वयं सम्पाद्य चाखिलम् । साधनं चार्चयेद् विद्वान् समग्रं लभते फलम् ॥ Hbhv_11.54 ॥ यो ऽर्चयेद् विधिवद् भक्त्या परानीतैश् च साधनैः । पूजा-फलार्धम् एव स्यान् न समग्रं फलं लभेत् ॥ Hbhv_11.55 ॥ किं च, पाद्मे श्री-कृष्ण-सत्यभामा-संवादीय-कार्त्तिक-माहात्म्ये (6.112.21)- धर्मोद्देशेन यो द्रव्यम् अपरं याचते नरः । तत्-पुण्य-कर्मजं तस्य धनदस् त्व् आप्नुयात् फलम् ॥ Hbhv_11.56 ॥ अथ दर्शन-माहात्म्यम् पाद्मे श्री-पुलस्त्य-भगीरथ-संवादे- पूजितं पूज्यमानं च ये पश्यन्ति जनार्दनम् । कपिला-शत-दानस्य नित्यं भवति तत् फलम् ॥ Hbhv_11.57 ॥ आग्नेये- पूजितं पूज्यमानं वा यो पश्येद् भक्तितो हरिम् । श्रद्धया मोदयेद् यस् तु सो ऽपि याग-फलं लभेत् ॥ Hbhv_11.58 ॥ सम्पूज्यमानं विधिना यः पश्येत् श्रद्धया हरिम् । सो ऽपि याग-फलं कृत्स्नं प्राप्नुयात् नात्र संशयः ॥ Hbhv_11.59 ॥ दृष्ट्वा सम्पूजितं देवं नृत्यमानो ऽनुमोदयेत् । असंशय-मतिः शुद्धः परं ब्रह्माधिगच्छति ॥ Hbhv_11.60 ॥ अथ श्री-भगवन्-मूर्ति-दर्शन-नित्यता विष्णु-धर्मोत्तरे- तावद् भ्रमन्ति संसारे मनुष्या मन्द-बुद्धयः । यावद् रूपं न पश्यन्ति केशवस्य महात्मनः ॥ Hbhv_11.61 ॥ पाद्मे च तत्रैव- पूज्यमानं हृषीकेशं ये न पश्यन्ति वैष्णवाः । तेषां दत्तं हुतं जप्तं दैतेयायोपतिष्ठति ॥ Hbhv_11.62 ॥ किं च, तत्रैव नारायण-नारद-संवादे पूजा-विधि-कथने- यत्र कुत्रापि प्रतिमां वेद-धर्म-समन्विताम् । न पश्यन्ति जना गत्वा ते दण्ड्या यम-किङ्करैः ॥ Hbhv_11.63 ॥ अथ भगवद्-अर्थे द्रव्य-दान-माहात्म्यम् स्कान्दे- विष्णुम् उद्दिश्य यत् किञ्चिद् विष्णु-भक्ताय दीयते । दानं तद् विमलं प्रोक्तं केवलं मोक्ष-साधनम् ॥ Hbhv_11.64 ॥ कौर्मे- यत् किञ्चिद् देयम् ईशानम् उद्दिश्य ब्राह्मणाय च । प्रभवे विष्णवे चाथ तद् अनन्त-फलं स्मृतम् ॥ Hbhv_11.65 ॥ विष्णु-dharmottare (not found)- अनुग्रहेण महता प्रेतस्य पतितस्य च । नारायण-बलिः कार्यस् तेनास्यानुग्रहो भवेत् ॥ Hbhv_11.66 ॥ अनादि-निधनो देवः शङ्ख-चक्र-गदाधरः । अक्षयः पुण्डरीकाक्षस् तत्र दत्तं न नश्यति ॥ Hbhv_11.67 ॥ यथा कथञ्चिद् यद् दत्तं देवदेवे जनार्दने । अविनाशि तु तद् विद्धि पात्रम् एको जनार्दनः ॥ Hbhv_11.68 ॥ तत्रैव तृतीय-काण्डे (not found)- सामान्य-भक्त्या यद् दत्तं तद् धि पद्भ्यां प्रतीच्छति । एकान्त-भावोपगमैर् मूर्ध्ना दिव्ज-वरोत्तमाः ॥ Hbhv_11.69 ॥ अनन्तो भगवान् विष्णुस् तस्य काम-विवर्जितैः । यद् एव दीयते किञ्चित् तद् एवाक्षयम् उच्यते ॥ Hbhv_11.70 ॥ पद्भ्यां प्रतीच्छते देवः सकामेन निवेदितम् । मूर्ध्ना प्रतीच्छते दत्तम् अकामेन द्विजोत्तमाः ॥ Hbhv_11.71 ॥ तथैवोक्तं मोक्ष-धर्मे श्री-नारदेन (not found)- ब्रह्मा यद् ऋषयश् चैव स्वयं पशुपतिश् च यत् । अन्ये च विबुध-श्रेष्ठा दैत्य-दानव-राक्षसाः ॥ Hbhv_11.72 ॥ नागाः सुवर्णाः गन्धर्वाः सिद्धा राजर्षयस् तथा । हव्यं क्रव्यं च सततं विधि-युक्तं प्रभुञ्जते । कृत्स्नं तु तस्य देवस्य चरणाव् उपतिष्ठति ॥ Hbhv_11.73 ॥ याः क्रियाः संप्रयुक्तास् तु एकान्त-गत-बुद्धिभिः । ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् ॥ Hbhv_11.74 ॥ ब्रह्म-वैवर्ते- एकाम् अपि नरो धेनुं स-वत्सां विधि-पूर्वकम् । दत्त्वोद्देशेन कृष्णस्य प्राप्नोत्य् evÃbhivächitam // Hbhv_11.75 // नारसिंहे- यो गां पयस्विनीं विष्णोः कृष्ण-वर्णां प्रयच्छति । अश्वमेधस्य यज्ञस्य फलं प्राप्य हरिं व्रजेत् ॥ Hbhv_11.76 ॥ सर्व-पापैर् विरहितः सर्व-भूषण-भूषितः । गवां सहस्र-दानस्य प्राप्यं दिव्यं व्रजेत् ॥ Hbhv_11.77 ॥ विष्णु-धर्मोत्तरे (3.341.76-)- गवां लोकम् अवाप्नोति धेनुं दत्त्वा पयस्विनीम् । दधि-क्षीर-घृतार्थाय वासुदेवस्य चालये । दत्त्वा गां मधुपर्काय महत् फलम् अवाप्नुयात् ॥ Hbhv_11.78 ॥ जलाशयं तथा कृत्वा सर्व-पापैः प्रमुच्यते ॥ Hbhv_11.79 ॥ स-पुष्पैः सफलैर् वृक्षैर् युतं कृत्वा जलाशयम् । उद्यानैः पद्मिनी-षण्डैर् आश्रमैश् च मनोहरैः । श्वेदद्वीपम् अवाप्नोति पुनर् नावर्तते ततः ॥ Hbhv_11.80 ॥ देवाग्रे कारयेद् यस् तु रम्याम् आपण-वीथिकाम् । राजा भवति लोकेषु विजितारिर् महाशयाः ॥ Hbhv_11.81 ॥ नगरं च तथा कृत्वा साम्राज्यम् अधिगच्छति । शिविकां ये प्रयच्छन्ति ते प्रयान्त्य् अमरावतीम् ॥ Hbhv_11.82 ॥ अश्वदाः स्वर्ग-लोकस्था राजन्ते दिवि सूर्यवत् । कवीन्द्र-दानाच् छक्रस्य चिराल् लोकाच्युतो नरः ॥ Hbhv_11.83 ॥ राजा भवति धर्मात्मा पृथिव्यां पृथिवी-पतिः ॥ Hbhv_11.84 ॥ विष्णोर् आयतने दत्त्वा तत्-कथा-पुस्तकं नरः । ब्रह्म-लोकम् अवाप्नोति बहु-काल-स्थिरं द्विजाः ॥ Hbhv_11.85 ॥ पुस्तकांश् च तथैवान्यान् यः प्रदद्यान् नरस् त्व् इह । सारस्वतम् अवाप्नोति लोकं कालं तथा बहुम् ॥ Hbhv_11.86 ॥ स्वभृतं वाचकं कृत्वा देवागारे नरः सदा । विद्या-दान-फलं प्राप्य ब्रह्म-लोके महीयते ॥ Hbhv_11.87 ॥ विष्णोः शङ्ख-प्रदानेन वारुणं लोकम् अश्नुते । मानुष्यम् आसाद्य तथा ख्यात-शब्दश् च जायते ॥ Hbhv_11.88 ॥ घण्टा-प्रदानेन तथा महद्-यश उपाश्नुते । कूटागारं तथा दत्त्वा नगराधिपतिर् भवेत् ॥ Hbhv_11.89 ॥ दत्त्वा तु देव-कर्मार्थं नवां वेदीं दृढां शुभाम् । पार्थिवत्वम् अवाप्नोति वेदी हि पृथिवी यतः ॥ Hbhv_11.90 ॥ तोरणं कारयेद् यस् तु देवदेवालये नरः । लोकेषु तस्य द्वाराणि भवन्ति विवृतानि वै ॥ Hbhv_11.91 ॥ देव-वेश्मोपयोग्यानि शिल्प-भाण्डानि यो नरः । दद्याद् वा वाद्य-भाण्डानि गणेशत्वम् अवाप्नुयात् ॥ Hbhv_11.92 ॥ यः कुम्भं देव-कर्मार्थं नरो दद्यान् नवं शुभम् । वारुणं लोकम् आप्नोति सर्व-पापैः प्रमुच्यते ॥ Hbhv_11.93 ॥ चतुरः कलसान् दद्याद् यस् तु देव-गृहे नरः । चतुः-समुद्र-वलयां स हि भुङ्क्ते वसुन्धराम् ॥ Hbhv_11.94 ॥ दत्त्वैकम् अपि विप्रेन्द्राः कलसं सुसमाहितः । राजा भवति धर्मात्मा भूतले नात्र संशयः ॥ Hbhv_11.95 ॥ वारिधानीं तथा दत्त्वा वारुणं लोकम् अश्नुते । कमण्डलु-प्रदानेन यज्ञस्य फलम् आप्नुयात् ॥ Hbhv_11.96 ॥ मात्रां तु परिचर्यार्थं निवेद्य हरये तथा । सर्व-काम-समृद्धस्य यज्ञस्य फलम् अश्नुते ॥ Hbhv_11.97 ॥ ताल-वृन्त-प्रदानेन निर्वृतिं प्राप्नुयात् पराम् । माल्याधारं तथा दत्त्वा धूपाधारं तथैव च । गन्धाधारं तथा पात्रं कामानां पात्रतां व्रजेत् ॥ Hbhv_11.98 ॥ सउम्द्रजानि पात्राणि दत्त्वा वै तैजसानि वा । पात्रं भवति कामानां विद्यानां च धनस्य च ॥ Hbhv_11.99 ॥ शयनासन-दानेन स्थितिं विन्दति शाश्वतीम् । उत्तर-च्छद-दानेन सर्वान् कामान् अवाप्नुयात् ॥ Hbhv_11.100 // नरः सुवर्ण-दानेन सर्वान् कामान् अवाप्नुयात् । रूप्यदो रूपम् आप्नोति विशेषाद् भुवि दुर्लभम् ॥ Hbhv_11.101 // रत्न-दानेन लोकेषु प्रामाण्यम् उपगच्छति । अनड्वाह-प्रदानेन दश-धेनु-फलं लभेत् ॥ Hbhv_11.102 // आज्ञा-विमहिषोष्ट्राणां दानम् अश्वतरस्य च । सहस्र-गुणितं दानात् पूर्व-प्रोक्तात् प्रकीर्तितम् ॥ Hbhv_11.103 // वारुणं लोकम् आप्नोति दत्त्वा वस्तुं द्विजोत्तमाः । अविप्रदानाच् च तथा तम् एनं लोकम् अश्नुते ॥ Hbhv_11.104 // उष्ट्रं वा गर्दभं वापि खरं वा यः प्रयच्छति । अलकां स समासाद्य यक्षेन्द्रैः सह मोदते ॥ Hbhv_11.105 // आरण्य-मृग-जातीनां तथा दानाच् च पक्षिणाम् । अग्निष्टोमम् अवाप्नोति सुभगश् च तथा भवेत् ॥ Hbhv_11.106 // दासं दत्त्वा सुखे लोके नेष्ट-भ्रष्टो विजायते । दासीं दत्त्वा तथा विप्रा नात्र कार्या विचारणा ॥ Hbhv_11.107 // गणिकां ये प्रयच्छन्ति नृत्य-गीत-विशारदाम् । सर्व-दुःख-विनिर्मुक्तास् ते प्रयान्त्य् अमरावतीम् ॥ Hbhv_11.108 // नृत्यं दत्त्वा तथाप्नोति रुद्र-लोकम् असंशयम् ॥ Hbhv_11.109 // प्रेक्षणीय-प्रदानेन शक्र-लोके महीयते । गीतं दत्त्वा तथाप्नोति ब्रह्म-लोकम् असंशयम् ॥ Hbhv_11.110 // दुन्दुभिं ये प्रयच्छन्ति कीर्तिमन्तो भवन्ति ते ॥ Hbhv_11.111 // दत्त्वा धान्यानि बीजानि शस्यानि विविधानि च । रूपकानि च तान्य् एव प्राप्नुयात् सुर-पूज्यताम् ॥ Hbhv_11.112 // दत्त्वा शाकानि रम्यानि विशोकस् त्व् अभिजायते । दत्त्वा च व्यञ्जनार्थाय तथोपकरणानि च ॥ Hbhv_11.113 // पुष्प-वृक्षं तथा दत्त्वा देशस्याधिपतिर् भवेत् । फल-वृक्षं तथा नगराधिपतिर् भवेत् ॥ Hbhv_11.114 // तथा- सुगन्ध-साधनानीह पट-वासानि यो नरः । ददाति देवदेवस्य सो ऽश्वमेध-फलं लभेत् ॥ Hbhv_11.115 // कङ्कतस्य प्रदानेन विरोमस् त्व् अभिजायते । कूर्च-प्रसाधनं कृत्वा परं मङ्गलम् अश्नुते ॥ Hbhv_11.116 // विस्मापनीयं यत् किञ्चिद् दत्त्वात्यन्तं सुखं लभेत् ॥ Hbhv_11.117 // वस्त्रालङ्करणादीनां कृष्णार्पण-फलं च यत् । उपचार-प्रयोगे प्राक् तत्र तत्र व्यलेखि तत् ॥ Hbhv_11.118 // उपचाराश् च विविधाः श्रीमद्-भगवद्-अर्चने । शक्यशक्त्यादि-भेदेन तान्त्रिकैर् वैष्णविर् मताः ॥ Hbhv_11.119 // अथ विविधोपचाराः आगमे- आसन-स्वागते सार्घ्ये पाद्यम् आचमनीयकम् । मधुपर्काचम-स्नान-वसनाभरणानि च ॥ Hbhv_11.120 // सुगन्ध-सुमनो-धूप-दीप-नैवेद्य-वन्दनम् । प्रयोजयेद् अरचनाज्ञाम् उपचारांस् तु षोडश ॥ Hbhv_11.121 // अर्घ्यं च पाद्याचमन-मधुपर्काचमान्य् अपि । गन्धादयो निवेद्यान्ता उपचारा दश क्रमात् ॥ Hbhv_11.122 // गन्धादिभिर् निवेद्यान्तैः पूजा पञ्चोपचारिकी । सपर्यास् त्रिविधाः प्रोक्तास् तासाम् एकां समाचरेत् ॥ Hbhv_11.123 // क्वचिच् च- आसनावाहनं चैव पाद्यार्घ्याचमनीयकम् । स्नानं वासो भूषणं च गन्धः पुष्पं च धूपकः ॥ Hbhv_11.124 // प्रदीपश् चैव नैवेद्यं pu«päjalir अतः परम् । प्रदक्षिणं नमस्कारो विसर्गश् चैव षोडश ॥ Hbhv_11.125 // केचिच् चाहुश् चतुःषष्टिम् उपचारान् ममार्चने । तेष्व् अनेक-प्रकारेषु प्रकारैको ऽत्र लिख्यते ॥ Hbhv_11.126 // सुख-सुप्तस्य कृष्णस्य प्रातर् आदौ प्रबोधनम् । वेद-घोषण-वीणा-विवाद्यैर् वन्दि-स्तवैर् अपि ॥ Hbhv_11.127 // जय-शब्दा नमस्कारा मङ्गलारात्रिकं ततः । आसनं दन्त-këÂhaæ च पाद्यार्घ्याचमनान्य् अपि ॥ Hbhv_11.128 // ततश् च madhuparkìhyÃcamanaæ पादुकार्पणम् । अङ्ग-मार्जनम् अभ्यङ्गोद्वर्तने स्नपनं जलः ॥ Hbhv_11.129 // क्षीरेण दध्ना हविषा मधुना सितया तथा । मन्त्र-पूतैः पुनर् वार्भिर् अङ्ग-वासो ऽथ वाससी ॥ Hbhv_11.130 // उपवीतं puna¨c चाचमनीयं चानुलेपनम् । भूषणं कुसुमं धूपो दीपो दृष्ट्य्-अपसारणम् ॥ Hbhv_11.131 // नैवेद्यं मुख-वासस् तु ताम्बूलं शयनोत्तमम् । केश-प्रसाधनं दिव्य-वस्त्राणि मुकुटं महत् ॥ Hbhv_11.132 // दिव्य-गन्धानुलेपश् च कौस्तुभादि-विभूषणम् । विचित्र-दिव्य-पुष्पाणि मङ्गलारात्रिकं ततः ॥ Hbhv_11.133 // आदर्शः सुखयानेन मण्डपागमनोत्सवः । सिंहासनोपवेशश् च पाद्याद्यैः पुनर् अर्चनम् ॥ Hbhv_11.134 // पुनर् धूपाद्य्-अर्पणेन प्राग्वन् नैवेद्यम् उत्तमम् । ततश् च दिव्य-ताम्बूल-महा-नीराजनं पुनः ॥ Hbhv_11.135 // चामर-व्यजन-च्छत्रं गीतं वाद्यं च नर्तनम् । प्रदक्षिणं नमस्कारः स्तुतिः श्री-चरणाब्जयोः ॥ Hbhv_11.136 // तयोश् च स्थापनं मूर्ध्नि तीर्थ-निर्माल्य-धारणम् । उच्छिष्ट-भोजनं पाद-सेवोद्देशोपवेशनम् ॥ Hbhv_11.137 // नक्तं शय्या-विनिर्माणं दिव्यैर् विविध-साधनैः । हस्त-प्रदानं शयन-स्थानागम-महोत्सवः ॥ Hbhv_11.138 // शय्योपवेशनं श्रीमत्-पाद-क्षालन-पूर्वकम् । गन्ध-प्रसून-ताम्बूलार्पण-नीराजनोत्सवः ॥ Hbhv_11.139 // शेष-पर्यङ्क-शयन-पाद-संवाहनादिकम् । क्रमेणैते चतुः-षष्ठिर् उपचाराः प्रकीर्तिताः ॥ Hbhv_11.140 // सदाचारानुसारेण यद् यद् आचर्यते स्वयम् । नित्य-कर्मादिकं तत् तत् श्री-कृष्णस्यापि कारयेत् ॥ Hbhv_11.141 // अतो ऽत्रालिखितं यद् यद् उपचारादिकं परम् । सर्वं तत् तच् च जानीयाल् लोक-रीत्य्-अनुसारतः ॥ Hbhv_11.142 // उक्तानां चोपचाराणाम् अभावे भगवान् सदा । भक्तेनार्च्यो यथा-लब्धैस् तैर् अन्तर्-भावितैर् अपि ॥ Hbhv_11.143 // अथालब्ध-समाधानम् तन्त्रे- उपचारोक्त-वस्तूनाम् उपसङ्ग्रहणे विधिः । द्रव्याणाम् अप्य् अभावे तु पुष्पाक्षत-यवैः क्रियाः ॥ Hbhv_11.144 // अर्चोपचार-वस्तूनाम् अभावे समुपस्थिते । निर्मलेनोदकेनैव द्रव्य-सम्पूर्णता भवेत् ॥ Hbhv_11.145 // उपचारेषु द्रव्येषु यत् किञ्चिद् दुष्करं बुधः । तत् सर्वं मनसा बुद्ध्या पुष्प-क्षेपेण कल्पयेत् ॥ Hbhv_11.146 // एतेषु चोपचारेषु वित्त-शाठ्य-विवर्जितम् । यद् असम्पन्नम् एतेषां मनसा तु प्रकल्पयेत् ॥ Hbhv_11.147 // अगस्त्य-संहितायां श्री-तुलसी-माहात्म्ये- यद् यन् न्यूनं भवत्य् एव रामाराधन-साधनम् । तुलसी-दल-मात्रेण युक्तं तत् परिपूर्यते ॥ Hbhv_11.148 // एकादश-स्कन्धे च श्री-भगवद्-उद्धव-संवादे (11.26.15)- द्रव्यैः प्रसिद्धैर् मद्-यागः प्रतिमादिष्व् अमायिनः । भक्तस्य च यथा-लब्धैर् हृदि भावेन चैव हि ॥ Hbhv_11.149 // ततो ऽनुज्ञां प्रभोः प्रार्थ्य दण्डवत् तं प्रणम्य च । सायं भुक्त्वा यथान्यायं सुखं स्वप्यात् प्रभुं स्मरेत् ॥ Hbhv_11.150 // अथ शयन-विधिः आगमे- निर्गुणो निष्कलश् चैव विश्व-मूर्ति-धरो ऽव्ययः । अनाद्यन्ते सदानन्ते फणा-मणि-विशोभिते । क्षीराब्धि-मध्ये यः शेते स मां रक्षतु माधवः ॥ Hbhv_11.151 // स-बाह्याभ्यन्तरं देहम् आपाद-तल-मस्तकम् । सर्वात्मा सर्व-शक्तिश् च पातु मां गरुड-ध्वजः ॥ Hbhv_11.152 // इति रक्षां पुरस्कृत्य स्वपेद् विष्णुम् अनुस्मरन् ॥ Hbhv_11.153 // किं चान्यत्र- अद्भिः शौच-विधिं विधाय चरणौ प्रक्षाल्य् चोपस्पृशेद् द्विः संस्मृत्य जगत्पतिं व्रजपतिं श्री-वल्लभी-वल्लभम् । राधायाः सुचिरं पिबन्तम् अमृतासारायमाणां गिरं वस्त्रेणाङ्घ्रि-युगं pram­jyaa शयनं त्व् आपाद्य सद्यः स्वपेत् ॥ Hbhv_11.154 // किं च- रामं स्कन्दं हनुमन्तं वैनतेयं वृकोदरम् । शयने यः स्मरेन् नित्यं दुःस्वप्नस् तस्य नश्यति ॥ Hbhv_11.155 // अपि च स्कान्द-पाद्मयोः (पद्मप् 5.9.44-47)- ऋतु-कालाभिगामी यः स्व-दार-निरतश् च यः । सर्वदा ब्रह्मचारीह विज्ञेयः स गृहाश्रमी ॥ Hbhv_11.156 // ऋतुः षोडश-यामिन्यश् चतस्रस् तासु गर्हिताः । पुत्र-दास् तासु या युग्मा अयुग्माः कन्यका-प्रदाः ॥ Hbhv_11.157 // त्यक्त्वा चन्द्रमसं दुष्टं मघां मूलं विहाय च । शुचिः सन्निर्विशेत् पत्नीं पुं-नामर्क्षे विशेषतः । शुचिं पुत्रं प्रसूयेत पुरुषार्थ-प्रसाधनम् ॥ Hbhv_11.158 // विष्णु-पुराणे और्व-सगर-संवादे (3.11.111-127)-- कृत-पादादि-शौचश् च भुक्त्वा सायं ततो गृही । गच्छेच् छय्याम् अस्फुटिताम् एक-दारु-मयीं नृप ॥ Hbhv_11.159 // नाविशालां न वै भग्नां नासमां मलिनां न च । न च जन्तु-मयीं शय्याम् अधितिष्ठेद् अनास्तृताम् ॥ Hbhv_11.160 // प्राच्यां दिशि शिरः शस्तं याम्यायाम् अथवा नृप । सदैव स्वपतः पुंसो विपरीतं तु रोगदम् ॥ Hbhv_11.161 // ऋताव् उपगमः शस्तः स्वपत्न्याम् अवनीपते । पुन्नामर्क्षे शुभे काले ज्येष्ठ-युग्मासु रात्रिषु ॥ Hbhv_11.162 // नास्नातां तु स्त्रियं गच्छेन् नातुरां न रजस्वलाम् । नानिष्टां न प्रकुपितां नाप्रशस्तां न गुर्विणीम् ॥ Hbhv_11.163 // नादक्षिणां नान्यकामां नाकामां नान्य-योषितम् । क्षुत्-क्षामाम् अतिभुक्तां वा स्वयं चैभिर् गुणैर् युतः ॥ Hbhv_11.164 // स्नातः स्रग्-गन्ध-धृक्-प्रीतो नाध्यातः क्षुधितो ऽपि वा । सकामः सानुरागश् च व्यवायं पुरुषो व्रजेत् ॥ Hbhv_11.165 // चतुर्दश्य्-अष्टमी चैव अमावस्याथ पूर्णिमा । पर्वाण्य् एतानि राजेन्द्र रवि-सङ्क्रान्तिर् एव च ॥ Hbhv_11.166 // तैल-स्त्री-मांस-सम्भोगी पर्वस्व् एतेषु वै पुमान् । विण्-मूत्र-भोजनं नाम प्रयाति नरकं नृप ॥ Hbhv_11.167 // नान्य-योनाव् अयोनौ वा नोपयुक्तौषधस् तथा । देव-द्विज-गुरूणां च व्यवायी नाश्रमी भवेत् ॥ Hbhv_11.168 // चैत्य-चत्वर-तीर्थेषु नैव गोष्ठे चतुष्पथे । नैव श्मशानोपवने सलिलेषु महीपते ॥ Hbhv_11.169 // प्रोक्त-पर्व-स्वशेषेषु नैव भूपाल सन्ध्ययोः । गच्छेद् व्यवायं मतिमान् न मूत्रोच्चार-pŬita÷ ॥ Hbhv_11.170 // पर-दारान् न गच्छेत मनसापि कदाचन । किम् उ वाचास्थि-बन्धो ऽपि नास्ति तेषु व्यवायिनाम् ॥ Hbhv_11.171 // मृतो नरकम् अभ्येति हीयते चात्र चायुषः । पर-दार-रतिः पुंसाम् उभयत्रापि भीतिदा ॥ Hbhv_11.172 // इति मत्वा स्व-दारेषु ऋतुमत्सु बुधो व्रजेत् । यथोक्त-दोष-हीनेषु सकामेष्व् अनृताव् अपि ॥ Hbhv_11.173 // इति । तेषां भक्त्य्-उपयोगित्वं न स्याद् यद्यपि कर्मणाम् । तथापि कृत उल्लेखो गृहिष्व् आवश्यकं ततः ॥ Hbhv_11.174 // इत्थं हि प्रातरु त्थानात् प्रत्यहं शयनावधि । श्री-कृष्णं पूजयन् सिद्ध-सर्वार्थो ऽस्य प्रियो भवेत् ॥ Hbhv_11.175 // अथ श्री-भगवद्-अर्चन-माहात्म्यम् श्री-कूर्म-पुराणे- न विष्ण्व्-आराधनात् पुण्यं विद्यते कर्म वैदिकम् । तस्माद् अनादि-मध्यान्तं नित्यम् आराधयेद् धरिम् ॥ Hbhv_11.176 // तत्रैव भृग्व्-आदीन् प्रति साक्षात् श्री-भगवद्-उक्तौ- येऽर्चयिष्यन्ति मां भक्त्या नित्यं कलि-युगे द्विजाः । विधिना वेद-दृष्टेन ते गमिष्यन्ति तत्-पदम् ॥ Hbhv_11.177 // विष्णु-रहस्ये- श्री-विष्णोर् अर्चनं ये तु प्रकुर्वन्ति नरा भुवि । ते यान्ति शाश्वतं विष्णोर् आनन्दं परमं पदम् ॥ Hbhv_11.178 // इति । तत्रैव श्री-भगवद्-उक्तौ- न मे ध्यान-रताः सम्यग्-योगिनः परितुष्टये । तथा भवन्ति देवर्षे क्रिया-योग-रता यथा ॥ Hbhv_11.179 // क्रिया-योगो हि मेऽभीष्टः पर-योगात् स्वनुष्ठितात् । तुष्टिर् मे सम्भवेत् पुम्भिर् भक्तिमद्भिर् अमत्सरैः ॥ Hbhv_11.180 // येऽर्चयन्ति नरा नित्यं क्रिया-योग-रताः स्वयम् । ध्यायन्ति ये च मां नित्यं तेषां श्रेष्ठाः क्रिया मताः ॥ Hbhv_11.181 // क्रिया-हीनस्य देवर्षे तथा ध्यानं न मुक्तिदम् । न तथा मां विदुर् विप्रा ध्यानिनस् तत्त्वतो विना । क्रिया-योग-रताः सम्यग् लभन्ते मां समाधिना ॥ Hbhv_11.182 // यथा हि कामदं नॄणां मम तुष्टि-करं परम् । भक्तियोगं महापुण्यं भुक्ति-मुक्ति-प्रदं शुभम् ॥ Hbhv_11.183 // संवत्सरेण यत् पुण्यं लभन्ते ध्यानिनो मम । प्राप्यन्ते तद् इहैकाहात् क्रिया-योग-परैर् नरैः ॥ Hbhv_11.184 // आदि-पुराणे- न कर्म-सदृशं ध्यानं न कर्म-सदृशं फलम् । न कर्म-सदृशस् त्यागो न कर्म-सदृशं तपः । न कर्म-सदृशं पुण्यं न कर्म-सदृशी गतिः ॥ Hbhv_11.185 // नारदीये [NÃrP 2.3.3-4] भक्ति-ग्राह्यो हृषीकेशो न धनैर् धरणी-धर । भक्त्या संपूजितो विष्णुः प्रददाति मनोरथम् ॥ Hbhv_11.186 // तस्माद् विप्राः सदा भक्तिः कर्तव्या चक्र-पाणिनः । जनेनापि जगन्नाथः पूजितः क्लेशहा भवेत् ॥ Hbhv_11.187 // हरि-भक्ति-सुधोदये -- कृतापि दम्भ-हास्यार्थे सेवा तारयते जनान् । विफला नान्य-कर्मेव कृपालुः को न्व् अतः परः ॥ Hbhv_11.188 // ब्रह्म-वैवर्ते -- स समाराधितो देवो मुक्ति-कृत् स्याद् यथा तथा । अनिच्छयापि हुत-भुक् संस्पृष्टो दहति द्विज ॥ Hbhv_11.189 // धनवान् पुत्रवान् भोगी यशस्वी भय-वर्जितः । मेधावी मतिमान् प्राज्ञो भवत्य् आराधनाद् धरेः ॥ Hbhv_11.190 // स्कान्दे सनत्कुमार-मर्कण्डेय-संवादे - विशिष्टः सर्व-धर्माच् च धर्मो विष्ण्व्-अर्चनं नॄणाम् । सर्व-यज्ञ-तपो-होमस् तीर्थ-स्नानैश् च यत् फलम् ॥ Hbhv_11.191 // तत् फलं कोटि-गुणितं विष्णुं सम्पूज्य चाप्नुयात् । तस्मात् सर्व-प्रयत्नेन नारायणम् इहार्चयेत् ॥ Hbhv_11.192 // तत्रैव श्री-शिवोमा-संवादे -- यः प्रदद्यद् द्विजेन्द्रय सर्वं भुमिं स-सगरम् । अर्चयेद् यः सकृद् विष्णुं तत् फलं लभते नरः ॥ Hbhv_11.193 // मसर्धम् अपि यो विष्णुं नैरन्तर्येन पूजयेत् । पुरुषोत्तमः स विज्ञेयो विष्णु-भक्तो न संशयः ॥ Hbhv_11.194 // मध्यन्दिन-गते सुर्ये यो विष्णुं परिपूजयेत् । वसु-पूर्ण-महि-दतुर् यत् पुन्यं तद् अवाप्नुयात् ॥ Hbhv_11.195 // प्रातर् उत्थय यो विष्णुं सततं परिपूजयेत् । अग्निस्तोम-सहस्रस्य लभते फलम् उत्तमम् ॥ Hbhv_11.196 // यो विष्णुं प्रयतो भूत्वा सयंकले समर्चयेत् । गवं मेधस्य यज्ञस्य फलम् आप्नोति दुर्लभम् ॥ Hbhv_11.197 // एवं सर्वासु वेलासु अवेलासु च केशवम् । सम्पूजयन् नरो भक्त्या सर्वान् कामान् अवाप्नुयात् ॥ Hbhv_11.198 // किं पुनर् यो ऽर्चयेन् नित्यं सर्व-देव-नमस्कृतम् । धन्यः सः कृत-कृत्यश् च विष्णु-लोकम् अवाप्नुयात् ॥ Hbhv_11.199 // किं च -- दीक्षा-मात्रेण कृष्णस्य नरा मोक्षं लभन्ति वै । किं पुनर् ये सदा भक्त्या पूजयन्त्य् अच्युतं नरः ॥ Hbhv_11.200 // तत्रैव श्री-ब्रह्म-नरद-संवादे संसारेऽस्मिन् महा-घोरे जन्म-मृत्यु-भयाकुले । पूजनं वासुदेवस्य तारकं वादिभिः स्म्र्तम् ॥ Hbhv_11.201 // स नाम सुकृति लोके कुलं तेन ह्य् अलङ्कृतम् । आधारः सर्व-भूतानां येन विष्णुः प्रसदितः ॥ Hbhv_11.202 // यज्ञानां तपसां चैव शुभानाम् अपि कर्मणाम् । तद् विशिष्ट-फलं नॄणां सदैवाराधनं हरेः ॥ Hbhv_11.203 // कलौ कलि-मलाक्रान्ता न जानन्ति हरिं परम् । येऽर्चयन्ति तम् ईशानं कृत-कृत्यस् त एव हि । नास्ति श्रेयोत्तमं नॄणां विष्णोर् आराधनत् परम् ॥ Hbhv_11.204 // युगेऽस्मिन् तमसे तस्मात् सततं हरिम् अर्चयेत् । अर्चिते देव-देवेसे शङ्ख-चक्र-गदा-धरे ॥ Hbhv_11.205 // अर्चितः सर्व-देवाः स्युर् यतः सर्व-गतो हरिः । अर्चिते सर्व-लोकेशे सुरासुर-नमस्कृते । केशवे केशि-कंस-घ्ने न याति नरकं नरः ॥ Hbhv_11.206 // सकृद् अभ्यर्चितो येन हेलयापि नमस्कृतः । स याति परमं स्थानं यत् सुरैर् अपि पूजितम् ॥ Hbhv_11.207 // समस्त-लोक-नाथस्य देव-देवस्य शार्ङ्गिणः । साक्षाद् भगवतो नित्यं पूजनं जन्मनः फलम् ॥ Hbhv_11.208 // तत्रैवग्रे --- असारे खलु संसारे सारम् एतन् निरूपितम् । समस्त-लोक-नाथस्य श्रद्धयाराधनं हरेः ॥ Hbhv_11.209 // किं च -- यत्र विष्णु-कथा नित्यं यत्र तिष्ठन्ति वैष्णवाः । कलि-बाह्या नरास् ते वै येऽर्चयन्ति सदा हरिम् ॥ Hbhv_11.210 // काशी-खण्डे हरेर् आराधनं पुंसां किं किं न कुरुते बत । पुत्र-मित्र-कलत्रार्थं राज्य-स्वर्गापवर्ग-दम् ॥ Hbhv_11.211 // हरत्य् अघं ध्वम्सयति व्याधीन् आधीन् निरस्यति । धर्मं विवर्धयेत् क्षिप्रं प्रयच्छन्ति मनो-रथम् ॥ Hbhv_11.212 // अत एव स्कान्दे ध्रुवं प्रति मर्कण्डेयस्य वचनं --- सकृद् अभ्यर्चितो येन देव-देवो जनार्दनः । स प्राप्नोति परं स्थानं सत्यम् एतन् मयोदितम् ॥ Hbhv_11.213 // तथाङ्गीरसः - यस्यान्तः सर्वम् एवेदं यस्य नान्तो महात्मनः । तम् आराधय गोविन्दं स्थानम् आग्र्यं यद् इच्छसि ॥ Hbhv_11.214 // पुलस्तस्य - परं ब्रह्म परं धाम यो ऽसौ सस्वत-पूरुषः । तम् आराध्य हरिं याति मुक्तिम् अप्य् अति-दुर्लभम् ॥ Hbhv_11.215 // पुलहस्य - ऐन्द्रम् इन्द्रः परं स्थानं यम् आराध्य जगत्-पतिम् । प्राप यज्ञ-पतिं विष्णुं तम् आराधय सु-व्रत ॥ Hbhv_11.216 // वसिष्ठस्य - प्राप्नोत्य् आराधिते विष्णौ मनसा यद् यद् इच्छति । त्रैलोक्यान्तर्-गतं स्थानं किम् उ सर्वोत्तमोत्तमम् ॥ Hbhv_11.217 // यन् यन् कामयते कामान् नारी वा पुरुषो ऽपि वा । तन् समाप्नोति विपुलान् समाराध्य जनार्दनम् ॥ Hbhv_11.218 // अगस्त्य-संहितायां -- आराध्यैव नरो विष्णुं मनसा यद् यद् इच्छति । फलं प्राप्नोत्य् अविहतं भूरि स्वल्पम् अथापि वा ॥ Hbhv_11.219 // इद्र्सं विष्णु-पुरनेऽपि किंचिद् अधिकं चेदं, श्री-मरीचेः अनाराधित-गोविन्दैर् नरैर् स्थानं नृपात्मज । न हि सम्प्राप्यते श्रेष्ठं तस्माद् आराधयाच्युतम् ॥ Hbhv_11.220 // किं च तत्रैव- भौमान् मनोरथान् स्वर्गं स्वर्ग-वन्द्यं तथास्पदम् । प्राप्नोत्य् आराधिते विष्णौ निर्वाणम् अपि चोत्तमम् ॥ Hbhv_11.221 // तथा ब्रह्म-वैवर्ते- यत्-पादोदकम् आधाय शिवः शिरसि नृत्यति । यन्-नाभि-नलिनाद् आसीद् ब्रह्मा लोक-पितामहः ॥ Hbhv_11.222 // यद्-इच्छा-शक्ति-विक्षोभाद् ब्रह्मण्डोद्भव-सङ्क्षयौ । तम् आराधय गोविन्दं स्थानम् अग्र्यं यदीच्छसि ॥ Hbhv_11.223 // नारसिंहे मर्कण्डेय-सहस्रनिक-संवादे- यस् तु सम्पूजयेन् नित्यं नरसिंह नरेश्वर । स स्वर्ग-मोक्ष-भागी स्यान् नात्र कार्या विचारणा ॥ Hbhv_11.224 // तस्माद् एक-मना भूत्वा यावज्-जीवं प्रतिज्ञया । अर्चनान् नरसिंहस्य सम्प्राप्नोत्य् abhivächitam ॥ Hbhv_11.225 // तत्रैव श्री-व्यास-शुक-संवादे श्री-मार्कण्डेय-मृत्युञ्जय-संवादानन्तरं- नरके पच्यमानस् तु यमेन paribhëita÷ | किं त्वया नार्चितो देवः केशवः क्लेश-नाशनः ॥ Hbhv_11.226 // उदकेनाप्य् अलाभे तु द्रव्याणां पूजितः प्रभुः । यो ददाति स्वकं लोकं स त्वया किं न पूजितः ॥ Hbhv_11.227 // नरसिंहो हृषीकेशः पुण्डरीक-निभेक्षणः । स्मरनान् मुक्ति-दो नृणां स त्वया किं न पूजितः ॥ Hbhv_11.228 // बृहन्-नारदीयेऽदिति-माहात्म्ये श्री-सूतोक्तौ- यत्र पूजा-परो विष्णोस् तत्र विघ्नो न बाधते । राजा च तस्करश् चापि व्याधयश् च न सन्ति हि ॥ Hbhv_11.229 // प्रेताः पिशाचाः कुष्माण्डा ग्रहा बालग्रहास् तथा । डाकिन्यो राक्षसाश् चैव न बाधन्तेऽच्युतर्चकम् ॥ Hbhv_11.230 // तत्रैव यम-भगीरथ-संवादे- पत्रैः पुष्पैः फलैर् वार्च्य पूजा-रहितम् अच्युतम् । स याति विष्णु-सालोक्यं कुल-सप्तति-संयुतः ॥ Hbhv_11.231 // तत्रैव ध्वजारोपण-माहात्म्ये श्री-विष्णु-दूतानाम् उक्तौ- उत्क्रान्ति-काले यन्-नाम श्रुतवन्तो ऽपि वै सकृत् । लभन्ते परमं स्थानं किम् उ शुश्रूषणे रतः ॥ Hbhv_11.232 // मुहूर्तं वा मुहूर्तार्धं यस् तिष्ठेद् धरि-मन्दिरे । स याति परमं स्थानं किम् उ शुश्रूषणे रतः ॥ Hbhv_11.233 // तत्रैव विभाण्डक-मुनेः सुमति-नृपं प्रति -- अवशेनापि यत् कर्म कृतं तु सु-महत् फलम् । ददाति नॄणां राजेन्द्र किं पुनः सम्यग्-अर्चना ॥ Hbhv_11.234 // प्रायश्चित्त-प्रकारणान्ते --- सम्पर्काद् यदि वा मोहाद् यस् तु पूजयते हरिम् । सर्व-पाप-विनिर्मुक्तः स याति परमं पदम् ॥ Hbhv_11.235 // सर्वान्तराया नश्यन्ति मनः-सुद्धिश् च जायते । परं मोक्षं लभेच् चैव पूज्यमाने जनार्दने ॥ Hbhv_11.236 // धर्मार्थ-काम-मोक्षाख्या पुरुषार्थाः सनातनाः । हरि-पूजा-पराणां तु सिध्यन्ते नात्र संशयः ॥ Hbhv_11.237 // सर्व-तीर्थानि यज्ञाश् च साङ्गा वेदाश् च सत्तमाः । नारायणर्चनस्यैते कालं नर्हन्ति सोदसिम् ॥ Hbhv_11.238 // श्री-विष्णु-तोष-विधि-प्रश्नोत्तरे- सत्यं वच्मि हितं वच्मि सारं वच्मि पुनः पुनः । असारोदग्र-संसारे सारं यद् विष्णु-पूजनम् ॥ Hbhv_11.239 // उपलेपन-माहात्म्यन्ते- अकामाद् अपि ये विष्णोः सकृत् पूजां प्रकुर्वते न तेषाम् । भव-बन्धस् तु कदाचिद् अपि जायते ॥ Hbhv_11.240 // यज्ञध्वजोपाख्यानान्ते- तस्मात् शृणुत विप्रेन्द्र देवो नारायणो ऽव्ययः । जानतो ऽजानतो वापि पूजकानां विमुक्ति-दः ॥ Hbhv_11.241 // ते वन्द्यास् ते प्रपूज्याश् च नमस्कार्या विशेषतः । येऽर्चयन्ति महा-विष्णुं प्रपन्नार्ति-प्रणाशनम् ॥ Hbhv_11.242 // ये यजन्ति स्पृहा-शून्या हरिं वा हरम् एव वा । त एव भुवनं सर्वं पुनन्ति विबुध-र्षभाः ॥ Hbhv_11.241 // पाद्मे श्री-नारायण-नारद-संवादे पूज-विधि-प्रसङ्गे- मद्-भक्तो यो मद्-अर्चां च करोति विधि-दृष्टये । तस्यान्तरायः स्वप्नेऽपि न भवत्य् अभयो हि सः ॥ Hbhv_11.242 // तत्रैव वैशाख-माहात्म्ये नारदाम्बरीष-संवादे- पुत्रान् कलत्रान् दीर्घायू राज्यं स्वर्गापवर्गकम् । स दद्याद् ईप्सितं सर्वं भक्त्या सम्पूजितो ऽजितः ॥ Hbhv_11.245 // नरकेऽपि चिरं मग्नाः पूर्वजा ये कुल-द्वये । तत्रैव यान्ति ते स्वर्गं यदार्चेत सूतो हरिम् ॥ Hbhv_11.246 // तत्रैव श्री-यम-ब्रह्म-संवादे- अनाराध्य हरिं भक्त्या को लोकान् प्राप्नुयाद् बुधः । आराधिते हरौ कामाः सर्वे कर-तल-स्थिताः ॥ Hbhv_11.247 // विष्णु-धर्मोत्तरे श्री-कृष्णामृत-स्तोत्रे- सो ऽपि धन्यतमो लोके यो ऽर्चयेद् अचुत्यं सकृत् । किं पुनः श्रद्धया युक्तः स-पुष्पैः प्रतिवासरम् ॥ Hbhv_11.248 // वैष्णवान् अपि ये नित्यं प्रपश्यन्त्य् अर्चयन्ति च । तेऽपि विष्णु-पदं यान्ति किं पुनर् विष्णु-सेवकाः ॥ Hbhv_11.249 // स योगी स विशुद्धात्मा स शान्तः स महा-मतिः । स शुद्धः स च सम्पूर्णः कृष्णं सेवेत यो नरः ॥ Hbhv_11.250 // अगस्त्य-संहितायाम्- अनन्य-मनसः शश्वद् गणयन्तो ऽक्ष-मालया । जपन्तो राम-रामेति सुखामृत-निधौ मनः । प्रविलाप्यामृतीभूय सुखं तिष्ठन्ति केचन ॥ Hbhv_11.251 // परिचर्या-पराः केचित् प्रासादादिषु शेरते । मनुष्यम् इव तं द्रष्टुं व्यवहर्तुं च बन्धुवत् ॥ Hbhv_11.252 // किं च- यथा विधि-निषेधौ तु मुक्तं नविओपसर्पतः । तथा न स्पृशतो रामोपासकं विधि-पूर्वकम् ॥ Hbhv_11.253 // श्री-भगवद्-गीतासु (12.1)- एवं सतत-युक्ता ये भक्तास् त्वां पर्युपासते । ये चाप्य् अक्षरम् अव्यक्तं तेषां के योग-वित्तमाः ॥ Hbhv_11.254 // इत्य् अर्जुनेन पृष्टः श्री-भगवान् उवाच (12.2)- मय्य् आवेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥ Hbhv_11.255 // चतुर्थ-स्कन्धे [BhP 4.21.31]- यत्-पाद-सेवाभिरुचिस् तपस्विनाम् अशेष-जन्मोपचितं मलं धियः । सद्यः क्षिणोत्य् अन्वहम् एधती सती यथा पदाङ्गुष्ठ-विनिःसृता सरित् ॥ Hbhv_11.256 // किं च, नारदोक्तौ [BhP 4.31.14]- यथा तरोर् मूल-निषेचनेन तृप्यन्ति तत्-स्कन्ध-भुजोपशाखाः । प्राणोपहाराच् च यथेन्द्रियाणां तथैव सर्वार्हणम् अच्युतेज्या ॥ Hbhv_11.257 // एकादश-स्कन्धे च कवि-योगेश्वरस्य वाक्यं [BhP 11.2.33]- मन्येऽकुतश्चिद्-भयम् अच्युतस्य पादाम्बुजोपासनम् अत्र नित्यम् । उद्विग्न-बुद्धेर् असद्-आत्म-भावाद् विश्वात्मना यत्र निवर्तते भीः ॥ Hbhv_11.258 // श्री-भगवतश् च [BhP 11.27.49]- एवं क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः । अर्चन्न् उभयतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम् ॥ Hbhv_11.259 // किं च [BhP 11.27.53] माम् एव नैरपेक्ष्येण भक्ति-योगेन विन्दति । भक्ति-योगं स लभत एवं यः पूजयेत माम् ॥ Hbhv_11.260 // गौतमीय-तन्त्रे श्री-नारदस्य- तुलसी-दल-मात्रेण जलस्य चुलुकेन च । विक्रीणीते स्वम् आत्मानं भक्तेभ्यो भक्त-वत्सलः ॥ Hbhv_11.261 // अथ पूजा-नित्यता महाभारते- मातृवत् परिरक्षन्तं सृष्टि-संहार-कारकम् । यो नार्चयति देवेशं तं विद्याद् ब्रह्म-घातकम् ॥ Hbhv_11.262 // अत एवोक्तं बृहन्-नारदीये पादोदक-माहात्म्याख्यानारम्भे- हरि-पूजा-विधानं तु यस्य वेश्मनि नो द्विजः । श्मशान-सदृशं विद्यान् न कदापि विशेच् च तत् ॥ Hbhv_11.263 // अत एवोक्तं विष्णु-धर्मोत्तरे -- पुष्पैर् वा यदि वा पत्रैः फलैर् वा यदि वाम्बुभिः । यष्टव्यः पुण्डरीकाक्षस् त्यक्त्वा कार्य-शतानि च ॥ Hbhv_11.264 // किं च नारदीये- निमित्तेषु च सर्वेषु तत्-तत्-काल-विशेषतः । पूजयेद् देव-देवेशं द्रव्यं सम्पाद्य यत्नतः ॥ Hbhv_11.265 // अत एवोक्तं भगवता हायग्रीवेण हायशीर्ष-पञ्चरात्रे- प्रतिष्ठितार्चा न त्याज्या यावज्-जीवं समर्चयेत् । वरं प्राणस्य वा त्यागः शिरसो वापि कर्त्तनम् ॥ Hbhv_11.266 // पूजया नित्यतालेखि प्राक् च नैवेद्य-भक्षणे । माहात्म्यं च परं शालग्राम-चक्र-प्रसङ्गतः ॥ Hbhv_11.267 // पूजाङ्गानां च माहात्म्यं यद् यद् विलिखितं पुरा । तत् सर्वम् इह पूजायां पर्यवस्यति हि स्वतः ॥ Hbhv_11.268 // पूजा-महिम-मत्तेभाः शास्त्रारण्य-विहारिणः । कीटेन कति सङ्ग्राह्याः प्रभावम् श्री-हरेर् विना ॥ Hbhv_11.269 // अथ श्री-भगवन्-नाम सदा सेवेत सर्वतः । तन्-माहात्म्यं च विख्यातं सङ्क्षेपेनात्र लिख्यते ॥ Hbhv_11.270 // अथ श्री-भगवन्-नाम-माहात्म्यम् तत्र श्री-भगवन्-नाम-विशेषस्य च सेवनम् । ऋषिभिः कृपयादिष्टं तत्-तत्-काम-हतात्मनाम् ॥ Hbhv_11.271 // अथ काम-विशेषेण श्री-भगवन्-नाम-विशेष-सेवा-माहात्म्यम् तत्र पाप-क्षयार्थं श्री-कौर्मे- श्री-शब्द-पूर्वं जय-शब्द-मध्यं जय-द्वयाद् उत्तरतस् तथा हि । त्रिः-सप्त-कृत्वो नरसिंह-नाम जप्तं निहन्याद् अपि विप्र-हत्याम् ॥ Hbhv_11.272 // महा-भय-निवरनर्थम् तत्रैव- श्री-पूर्वो नरसिंहो द्विर् जयाद् उत्तरतस् तु सः । त्रिः-सप्त-कृत्वो जपतो महाभय-निवारणः ॥ Hbhv_11.273 // काल-विशेषे तु मङ्गलार्थं, विष्णु-धर्मोत्तरे मार्कण्डेय-वज्र-संवादे पुरुषं वासुदेवं च तथा सङ्कर्षणं विभुम् । प्रद्युम्नम् अनिरुद्धं च क्रमाद् अब्देषु कीर्तयेत् ॥ Hbhv_11.274 // बलभद्रं तथा कृष्णं कीर्तयेद् अयन-द्वये । मधवं पुण्डरीकाक्षं तथा वै भोग-सयिनम् ॥ Hbhv_11.275 // पद्मनाभं हृषीकेशं तथा देवं त्रिविक्रमम् । क्रमेन रज-सर्दुल वसन्तदिसु कीर्तयेत् ॥ Hbhv_11.276 // विष्णुं च मधु-हन्तारं तथा देवं त्रिविक्रमम् । वामनं श्रीधरं चैव हृषीकेशं तथाइव च ॥ Hbhv_11.277 // दामोदरं पद्मनाभं केशवं च यदूत्तमम् । नारायणं माधवं च गोविन्दं च तथा क्रमात् ॥ Hbhv_11.278 // चैत्रादिषु च मासेषु देव-देवम् अनुस्मरेत् । प्रद्युम्नम् अनिरुद्धं च पक्षयोः कृष्ण-शुक्लयोः ॥ Hbhv_11.279 // सर्वः शर्वः सिवः स्थाणुर् भूतादिर् निधिर् अव्ययः । अदित्यादिषु वरेषु क्रमाद् एवम् अनुस्मरेत् ॥ Hbhv_11.280 // विश्वं विष्णुर् वषट्-कारो भूत-भव्य-भवत्-प्रभुः । भूत-भृद् भूत-कृद् भवो भूतात्मा भूत-भवनः ॥ Hbhv_11.281 // अव्यक्तः पुण्डरीकाक्षो विस्वकर्म सुचिस्रवः । सद्-भवो भवनो भर्त प्रभवः प्रभुर् इस्वरः ॥ Hbhv_11.282 // अप्रमेयो हृषीकेशः पद्मनभो ऽमर-प्रभुः । अग्रह्यः सस्वतो धत कृष्णश् चैतन्य् अनुस्मरेत् । देव-देवस्य नामानि कृत्तिकदिसु यदव ॥ Hbhv_11.283 // ब्रह्माणं श्री-पतिं विष्णुं कपिलं श्रीधरं प्रभुम् । दामोदरं हृषीकेशं गोविन्दं मधुसूदनम् ॥ Hbhv_11.284 // भूधरं गदिनं देवं सङ्खिनं पद्मिनं तथा । चक्रिणं च महाराज प्रथमादिषु संस्मरेत् ॥ Hbhv_11.285 // सर्वं वा सर्वदा नाम देव-देवस्य यादव ॥ Hbhv_11.286 // नामानि सर्वाणि जनार्दनस्य कालश् च सर्वः पुरुष-प्रवीराः । तस्मात् सदा सर्व-गतस्य नाम ग्राह्यं यथेष्टं वरदस्य राजन् ॥ Hbhv_11.287 // विविध-काम-सिद्धये च पुलस्त्योक्तौ- कामः काम-प्रदः कान्तः काम-पालस् तथा हरिः । आनन्दो माधवश् चैव काम-संसिद्धये जपेत् ॥ Hbhv_11.288 // रामः परशुरामश् च नृसिंहो विष्णुर् एव च । विक्रमश् चैवम् आदीनि जप्यान्य् अरि-जिगीषुभिः ॥ Hbhv_11.289 // विद्याम् अभ्यस्तता नित्यं जप्तव्यः पुरुषोत्तमः । दामोदरं बन्ध-गतो नित्यम् एव जपेन् नरः ॥ Hbhv_11.290 // केशवं पुण्डरीकाक्षम् अनिशं हि तथा जपेत् । नेत्र-बाधासु सर्वासु हृषीकेशं भयेषु च ॥ Hbhv_11.291 // अच्युतं चामृतं चैव जपेद् औषध-कर्माणि । सङ्ग्रामाभिमुखो गच्छन् संस्मरेद् अपराजितम् ॥ Hbhv_11.292 // चक्रिणं गदिनं चैव शार्ङ्गिणं खड्गिनं तथा । क्षेमार्थी प्रवसन् नित्यं दिक्षु प्रच्यादिषु स्मरेत् ॥ Hbhv_11.293 // अजितं चाधिपं चैव सर्वं सर्वेश्वरं तथा । संस्मरेत् पुरुषो भक्त्या व्यवहारेषु सर्वदा ॥ Hbhv_11.294 // नारायणं सर्व-कालं क्षुत-प्रस्खलनादिषु । ग्रह-नक्षत्र-pŬÃsu देव-बाधासु सर्वतः ॥ Hbhv_11.295 // दस्यु-वैरि-निरोधेषु व्याघ्र-सिंहादि-सङ्कटे । अन्धाकारे तमस्-तीव्रे नरसिंहम् अनुस्मरेत् ॥ Hbhv_11.296 // अग्नि-दाहे समुत्पन्ने संस्मरेज् जल-शायिनम् । गरुडध्वजानुस्मरनाद् विष-वीर्यं व्यपोहति ॥ Hbhv_11.297 // स्नाने देवार्चने होमे प्रणिपाते प्रदक्षिने । कीर्तयेद् भगवन्-नाम वासुदेवेति तत्-परः ॥ Hbhv_11.298 // स्थापने वित्त-धान्यादेर् अपध्याने च दुष्टजे । कुर्वीत तन्-मना भूत्वा अनन्ताच्युत-कीर्तनम् ॥ Hbhv_11.299 // नारायणम् शार्ङ्ग-धरं श्रीधरं पुरुषोत्तमम् । वामनं खड्गिनं चैव दुष्ट-स्वप्ने सदा स्मरेत् ॥ Hbhv_11.300 // महार्णवादौ पर्यङ्क-शायिनं च नरः स्मरेत् । बलभद्रं समृद्ध्य्-अर्थं सर्व-कर्माणि संस्मरेत् ॥ Hbhv_11.301 // जगत्-पतिम् अपत्यार्थं स्तुवान् भक्त्या न सीदति । श्रीशं सर्वाभ्युदयिके कर्मन्य् आशु प्रकीर्तयेत् ॥ Hbhv_11.302 // अरिष्टेषु ह्य् अशेषेषु विशोकं च सदा जपेत् । मरु-प्रपाताग्नि-जल-बन्धनादिषु मृत्युषु । स्वतन्त्र-परतन्त्रेषु वासुदेवं जपेद् बुधः ॥ Hbhv_11.302 // सर्वार्थ-शक्ति-युक्तस्य देव-देवस्य चक्रिणः । यथाभिरोचते नाम तत् सर्वार्थेषु कीर्तयेत् ॥ Hbhv_11.303 // सर्वार्थ-सिद्धिम् आप्नोति नाम्नाम् एकार्थता यथा । सर्वाण्य् एतानि नामानि परस्य ब्रह्मणो हरेः ॥ Hbhv_11.304 // एवं विष्णु-धर्मोत्तरे च मार्कण्डेय-वज्र-संवादे किं च- कूर्मं वराहं मत्स्यं वा जल-प्रतरणे स्मरेत् । भ्राजिष्णुम् अग्नि-जनने जपेन् नाम त्व् अखण्डितम् ॥ Hbhv_11.306 // गरुडध्वजानुस्मरणाद् आपदो मुच्यते नरः । ज्वर-जुष्ट-शिरो-रोग-विष-वीर्यं च शम्यति ॥ Hbhv_11.307 // बलभद्रं तु युद्धार्थी कृश्यारम्भे हलायुधम् । उत्तरानां वाणिज्यार्थी रामम् अभ्युदये नृप ॥ Hbhv_11.308 // मङ्गल्यं मङ्गलं विष्णुम् मङ्गल्येषु च कीर्तयेत् । उत्तिष्ठन् कीर्तयेद् विष्णुम् प्रस्वपन् मधवं नरः । भोजने चैव गोविन्दं सर्वत्र मधुसूदनम् ॥ Hbhv_11.309 // तत्रैवान्यत्र- औषधे चिन्तयेद् विष्णुम् भोजने च जनार्दनम् । शयने पद्मनाभं च मैथुने च प्रजापतिम् ॥ Hbhv_11.310 // सङ्ग्रामे चक्रिणं क्रुद्धम् स्थान-भ्रंशे त्रिविक्रमम् । नारायणं वृषोत्सर्गे श्रीधरं प्रिय-सङ्गमे । जल-मध्ये च वाराहं पावके जलशायिनम् ॥ Hbhv_11.311 // कानने नरसिंहं च पर्वते रघुनन्दनम् । दुःस्वप्ने स्मर गोविन्दं विशुद्धौ मधुसूदनम् । मायासु वामनं देवं सर्व-कार्येषु माधवम् ॥ Hbhv_11.312 // किं च- कीर्तयेद् वासुदेवं च अनुक्तेष्व् अपि यादव । कार्यारम्भे तथा राजन् यथेष्टं नाम कीर्तयेत् ॥ Hbhv_11.313 // सर्वाणि नामानि हि तस्य राजन् सर्वार्थ-सिद्ध्यै तु भवन्ति पुम्सः । तस्माद् यथेष्टं खलु कृष्ण-नाम सर्वेषु कार्येषु जपेत भक्त्या ॥ Hbhv_11.314 // तत्राखिल-पापोन्मूलनत्वम् अथ सामान्यतः श्री-भगवन्-नाम-कीर्तन-माहात्म्यम् विष्णु-धर्मे हरि-भक्ति-सुधोदये चोक्तं नारदेन- अहो सु-निर्मल यूयम् रागो हि हरि-कीर्तने । अविधूय तमः कृत्स्नं नृणाम् उदेति सूर्यवत् ॥ Hbhv_11.315 // गरुदे- पापानलस्य दीप्तस्य मा कुर्वन्तु भयं नराः । गोविन्द-नाम-मेघौघैर् नश्यते नीर-बिन्दुभिः ॥ Hbhv_11.316 // अवशेनापि यन्-नाम्नि कीर्तने सर्व-पातकैः । पुमान् विमुच्यते सद्यः सिंह-त्रस्तैर् मृगैर् इव ॥ Hbhv_11.317 // यन्-नाम-कीर्तनं भक्त्या विलापनम् अनुत्तमम् । मैत्रेयाशेष-पापानां धातूनाम् इव पावकः ॥ Hbhv_11.318 // यस्मिन् न्यस्त-मतिर् न याति नरकं स्वर्गो ऽपि यच्-चिन्तने विघ्नो यत्र निवेशितात्म-मनसो ब्राह्मो ऽपि लोको ऽल्पकः । मुक्तिं चेतसि यः स्थितो ऽमल-धियां पुंसां ददात्य् अव्ययः किं चित्रं यद्-अघं प्रयाति विलयं तत्राच्युते कीर्तिते ॥ Hbhv_11.319 // विष्णु-धर्मोत्तरे -- सायं प्रातस् तथा कृत्वा देव-देवस्य कीर्तनम् । सर्व-पाप-विनिर्मुक्तः स्वर्ग-लोके महीयते ॥ Hbhv_11.320 // वामने- नारायणो नाम नरो नराणां प्रसिद्ध-चौरः कथितः पृथिव्याम् । अनेक-जन्मार्जित-पाप-सञ्चयम् हरत्य् अशेषं श्रुत-मात्र एव ॥ Hbhv_11.321 // स्कान्दे- गोविन्देति तथा प्रोक्तं भक्त्या वा भक्ति-वर्जितैः । दहते सर्व-पापानि युगान्ताग्निर् इवोत्थितः ॥ Hbhv_11.322 // गोविन्द-नाम्ना यः कश्चिन् नरो भवति भू-तले । कीर्तनाद् एव तस्यापि पापं याति सहस्रधा ॥ Hbhv_11.323 // काशी-खण्डे- प्रमादाद् अपि संस्पृष्टो यथानल-कणो दहेत् । तथौष्ठ-पुट-संस्पृष्टं हरि-नाम दहेद् अघम् ॥ Hbhv_11.324 // बृहन्-नारदीये लुब्धकोपख्यानान्ते- नराणां विषयान्धानाम् ममताकुल-चेतसाम् । एकम् एव हरेर् नाम सर्व-पाप-विनाशनम् ॥ Hbhv_11.325 // अत एव तत्रैव यमेनोक्तम्- हरि हरि सकृद् उच्चारितम् दस्यु-च्छलेन यैर् मनुष्यैः । जननी-जठर-मार्ग-लुप्ता न मम पट-लिपिं विशन्ति मर्त्याः ॥ Hbhv_11.326 // पाद्मे वैशाख-माहात्म्ये देवशर्मोपाख्यानान्ते श्री-नारदोक्तौ- हत्यायुतं पान-सहस्रम् उग्रम् गुर्व्-अङ्गना-कोटि-निषेवनं च । स्तेयान्य् अनेकानि हरि-प्रियेण गोविन्द-नाम्ना निहतानि सद्यः ॥ Hbhv_11.327 // अनिच्छयापि दहति स्पृष्टो हुत-वहो यथा । तथा दहति गोविन्द-नाम व्याजाद् अपीरितम् ॥ Hbhv_11.328 // तत्रैव श्री-यम-ब्राह्मण-संवादे- कीर्तनाद् एव कृष्णस्य विष्णोर् अमित-तेजसः । दुरितानि विलीयन्ते तमांसीव दिनोदये ॥ Hbhv_11.329 // नान्यत् पश्यामि जन्तूनाम् विहाय करि-कीर्तनम् । सर्व-पाप-प्रशमनम् प्रायश्चित्तम् द्विजोत्तम ॥ Hbhv_11.330 // षष्ठ-स्कन्धे [BhP 6.2.7-11] अयं हि कृत-निर्वेशो जन्म-कोट्य्-अंहसाम् अपि । यद् व्याजहार विवशो नाम स्वस्त्य्-अयनं हरेः ॥ Hbhv_11.331 // स्तेनः सुरा-पो मित्र-ध्रुग् ब्रह्म-हा गुरु-तल्प-गः । स्त्री-राज-पितृ-गो-हन्ता ये च पातकिनो ऽपरे ॥ Hbhv_11.332 // सर्वेषाम् अप्य् अघवताम् इदम् एव सुनिष्कृतम् । नाम-व्याहरणं विष्णोर् यतस् तद्-विषया मतिः ॥ Hbhv_11.333 // न निष्कृतैर् उदितैर् ब्रह्म-वादिभिस् तथा विशुद्ध्यत्य् अघवान् व्रतादिभिः । यथा हरेर् नाम-पदैर् उदाहृतैस् तद् उत्तमश्लोक-गुणोपलम्भकम् ॥ Hbhv_11.334 // [BhP 6.2.14-15] साङ्केत्यं पारिहास्यं वा स्तोभं हेलनम् एव वा । वैकुण्ठ-नाम-ग्रहणम् अशेषाघ-हरं विदुः ॥ Hbhv_11.335 // पतितः स्खलितो भग्नः सन्दष्टस् तप्त आहतः । हरिर् इत्य् अवशेनाह पुमान् नार्हति यातनाः ॥ Hbhv_11.336 // [BhP 6.2.18] अज्ञानाद् अथवा ज्ञानाद् उत्तमश्लोक-नाम यत् । सङ्कीर्तितम् अघं पुंसो दहेद् एधो यथानलः ॥ Hbhv_11.337 // [BhP 6.13.8] ब्रह्म-हा पितृ-हा गो-घ्नो मातृ-हाचार्य-हाघवान् । श्वादः पुल्कसको वापि शुद्ध्येरन् यस्य कीर्तनात् ॥ Hbhv_11.338 // लघु-भागवते- वर्तमानं तु यत् पापं यद् भूतं यद् भविष्यति । तत् सर्वं निर्दहत्य् आशु गोविन्दानल-कीर्तनात् ॥ Hbhv_11.339 // सदा द्रोह-परो यस् तु सज्जनानां मही-तले । जायते पावनो धन्यो हरेर् नामानुकीर्तनात् ॥ Hbhv_11.340 // कौर्मे- वसन्ति यानि कोटिस् तु पावनानि महीतले । न तानि तत्-तुलां यान्ति कृष्ण-नामानुकीर्तने ॥ Hbhv_11.341 // बृहद्-विष्णु-पुराणे - नाम्नो ऽस्य यावती शक्तिः पाप-निर्हरणे हरेः । तावत् कर्तुं न शक्नोति पातकं पातकी जनः ॥ Hbhv_11.342 // इतिहासोत्तमे- स्वादो ऽपि न हि शक्नोति कर्तुं पापानि यत्नतः । तावन्ती यावती शक्तिर् विष्णोर् नाम्नो ऽसुभ-क्षये ॥ Hbhv_11.343 // विशेषतः कलौ, स्कान्दे- तन् नास्ति कर्मजं लोके वाग्-जं मानसम् एव वा । यन् न क्षपयते पापं कलौ गोविन्द-कीर्तनम् ॥ Hbhv_11.344 // विष्णु-धर्मोत्तरे -- शमायालं जलं वह्नेस् तमसो भस्करोदयः । शान्त्यै कलेर् अघौघस्य नाम-सङ्कीर्तनं हरेः ॥ Hbhv_11.345 // नाम्नां हरेः कीर्तनतः प्रयाति संसार-पारं दुरितौघ-मुक्तः । नरः स सत्यं कलि-दोष-जन्म पापं निहत्य् आशु किम् अत्र चित्रम् ॥ Hbhv_11.346 // ब्रह्माण्ड-पुराणे- वराक-चान्द्रायण-तप्त-कृच्छ्रैर् न देहि-शुद्धिर् भवतीह तादृक् । कलौ सकृन् माधव-कीर्तनेन गोविन्द-नाम्ना भवतीह यादृक् ॥ Hbhv_11.347 // कीर्तन-कर्त्र्-कुल-सङ्ग्य्-आदि-पवनत्वं तत्रैव- महा-पातक-युक्तो ऽपि कीर्तयेन्न् अनिशं हरिम् । शुद्धान्तःकरणो भूत्वा जायते पङ्क्ति-पावनः ॥ Hbhv_11.348 // लघु-भागवते- गोविन्देति मुदा युक्तः कीर्तयेद् यस् त्व् अनन्य-धीः । पावनेन च धन्येन तेनेयं पृथिवी धृता ॥ Hbhv_11.349 // हरि-भक्ति-सुधोदये- न चैवम् एकं वक्तारं जिह्वा रक्षति वैष्णवी । आश्राव्य भगवत्-ख्यातिं जगत् कृत्स्नं पुनाति हि ॥ Hbhv_11.350 // दशम-स्कन्धे (10.4.17) - यन्-नाम गृह्णन्न् अखिलन् श्रोतॄन् आत्मानम् एव च । सद्यः पुनाति किं भूयस् तस्य स्पृष्टः पदा हि ते ॥ Hbhv_11.351 // अत एवोक्तं प्रह्लादेन नारसिंहे- ते सन्तः सर्व-भूतानां निरुपाधिक-बान्धवाः । ये नृसिंह भवन्-नाम गायन्त्य् उच्चैर् मुदान्विताः ॥ Hbhv_11.352 // सर्व-व्यधि-नसित्वं बृहन्-नारदीये भगवत्-तोष-प्रसङ्गे- अच्युतानन्द-गोविन्द-नामोच्चरण-भीषितः । नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्य् अहम् ॥ Hbhv_11.353 // पराशर-संहितायां साम्बं प्रति व्यासोक्तौ- न साम्ब व्याधिजं दुःखं हेयं नान्यौषधैर् अपि । हरि-नामौषधं पीत्वा व्याधिस् त्याज्यो न संशयः ॥ Hbhv_11.354 // स्कान्दे- आधयो व्याधयो यस्य स्मरणान् नाम-कीर्तनात् । तदैव विलयं यान्ति तम् अनन्तं नमाम्य् अहम् ॥ Hbhv_11.355 // वह्नि-पुराणे- महा-व्याधि-समाच्छन्नो राज-वधोपापिदितः । नारायणेति सङ्कीर्त्य निराटङ्को भवेन् नरः ॥ Hbhv_11.356 // सर्व-दुःखोपशमनत्वम् ब्र्हद्-विष्णु-पुराणे- सर्व-रोगोपशमनं सर्वोपद्रव-नाशनम् । शान्तिदं सर्वारिष्टानां हरेर् नामानुकीर्तनम् ॥ Hbhv_11.357 // ब्रह्म-वैवर्ते- सर्व-पाप-प्रशमनं सर्वोपद्रव-नाशनम् । सर्व-दुःख-क्षय-कारं हरि-नामानुकीर्तनम् ॥ Hbhv_11.358 // द्वादश-स्कन्धे (12.12.48)- सङ्कीर्त्यमानो भगवान् अनन्तः श्रुतनुभावो व्यसनं हि पुंसाम् । प्रविश्य चित्तं विधुनोत्य् अशेषं यथा तमो ऽर्को ऽभ्रम् इवाति-वातः ॥ Hbhv_11.359 // विष्णु-धर्मोत्तरे- आर्ता विषण्णाः शिथिलाश् च भीता घोरेषु च व्याधिषु वर्तमानाः । सङ्कीर्त्य नारायण-शब्दम् एकं विमुक्त-दुःखाः सुखिनो भवन्ति ॥ Hbhv_11.360 // कीर्तनद् देव-देवस्य विष्णोर् अमित-तेजसः । यक्ष-रक्षस-वेतल-भूत-प्रेत-विनयकः ॥ Hbhv_11.361 // दकिन्यो विद्रवन्ति स्म ये तथान्ये च सिंहकः । सर्वानर्थ-हरं तस्य नाम-सङ्कीर्तनं स्मृतम् ॥ Hbhv_11.362 // किं च- नाम-सङ्कीर्तनं कृत्वा क्षुट्-तृट्-प्रस्खलितादिषु । वियोगं शीघ्रम् आप्नोति सर्वानर्थैर् न संशयः ॥ Hbhv_11.363 // पाद्मे देवहुति-स्तुतौ- मोहनलोल्लसज्-ज्वाल-ज्वलल्-लोकेषु सर्वदा । यन्-नामाम्भोधर-च्छायां प्रविष्टो नैव दह्यते ॥ Hbhv_11.364 // कलि-बधपहरित्वम् स्कान्दे- कलि-कल-कु-सर्पस्य तीक्ष्ण-दंष्ट्रस्य मा भयम् । गोविन्द-नाम-दावेन दग्धो यास्यति भस्मताम् ॥ Hbhv_11.365 // बृहन्-नारदीये कलि-धर्म-प्रसङ्गे- हरि-नाम-परा ये च घोरे कलि-युगे नराः । त एव कृत-कृत्याश् च न कलिर् बाधते हि तान् ॥ Hbhv_11.366 // हरे केशव गोविन्द वासुदेव जगन्-मय । इतीरयन्ति ते नित्यं न हि तान् बाधते कलिः ॥ Hbhv_11.367 // विष्णु-धर्मोत्तरे- येऽहर्-निशं जगद्-धातुर् वासुदेवस्य कीर्तनम् । कुर्वन्ति तान् नर-व्याघ्र न कलिर् बाधते नरान् ॥ Hbhv_11.368 // नारक्य्-उद्धारकत्वम् नारसिंहे- यथा यथा हरेर् नाम कीर्तयन्ति स्म नारकाः । तथा तथा हरौ भक्तिम् उद्वहन्तो दिवं ययुः ॥ Hbhv_11.369 // इतिहासोत्तमे- नरके पच्यमानानां नराणां पाप-कर्मणाम् । मुक्तिः सञ्जायते तस्मान् नाम-सङ्कीर्तनाद् धरेः ॥ Hbhv_11.370 // प्रारब्ध-विनाशित्वम् षष्ठ-स्कन्धे (6.2.46)- नातः परं कर्म-निबन्ध-कृन्तनं मुमुक्षतां तीर्थ-पदानुकीर्तनात् । न यत् पुनः कर्मसु सज्जते मनो रजस्-तमोभ्यां कलिलं ततो ऽन्यथा ॥ Hbhv_11.371 // द्वादशे (12.3.44) च- यन्-नाम-धेयं म्रियमाण आतुरः पतन् स्खलन् वा विवशो गृणन् पुमान् । विमुक्त-कर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ Hbhv_11.372 // उक्त्य कर्म-निबन्धेति तथा कर्मार्गलेति च । अवश्य-भोग्यतापत्तेः प्रारब्धे पर्यवस्यति ॥ Hbhv_11.373 // अत एव बृहन्-नारदीये- गोविन्देति जपन् जन्तुः प्रत्य्-अहं नियतेन्द्रियः । सर्व-पाप-विनिर्मुक्तः सुरवद् भासते नरः ॥ Hbhv_11.374 // सर्वपाराध-भजनत्वम् विष्णु-यामले श्री-भगवद्-उक्तौ- मम नामानि लोकेऽस्मिन् श्रद्धया यस् तु कीर्तयेत् । तस्यापराध-कोटिस् तु क्षमाम्य् एव न संशयः ॥ Hbhv_11.375 // सर्व-सम्पूर्ति-कारित्वम् अष्टम-स्कन्धे (8.23.16) श्री-भगवन्तं प्रति श्री-शुक्रोक्तौ- मन्त्रतस् तन्त्रतश् छिद्रं देश-कालार्ह-वस्तुतः । सर्वं करोति निश्छिद्रम् अनुसङ्कीर्तनं तव ॥ Hbhv_11.376 // स्कान्दे च- यस्य स्मृत्या च नामोक्त्या तपो-यज्ञ-क्रियादिषु । न्यूनं सम्पूर्णताम् एति सद्यो वन्दे तम् अच्युतम् ॥ Hbhv_11.377 // सर्व-वेदाधिकत्वम् विष्णु-धर्मोत्तरे श्री-प्रह्लादोक्तौ- र्ग्-वेदो हि यजुर्-वेदः साम-वेदो ऽप्य् अथर्वणः । अधीतस् तेन येनोक्तं हरिर् इत्य् अक्षर-द्वयम् ॥ Hbhv_11.378 // स्कान्दे श्री-पर्वत्य्-उक्तौ- मा ऋचो मा यजुस् तात मा साम पठ किंचन । गोविन्देति हरेर् नाम गेयं गायस्व नित्यशः ॥ Hbhv_11.379 // पाद्मे च श्री-rÃmëÂottara-शत-नाम-स्तोत्रे- विष्णोर् एकैक-नामापि सर्व-वेदाधिकं मतम् । तदृङ्-नाम-सहस्रेण राम-नाम समं स्मृतम् ॥ Hbhv_11.380 // सर्व-तीर्थाधिकत्वम् स्कान्दे- कुरुक्षेत्रेण किं तस्य किं कस्य पुस्करेण वा । जिह्वाग्रे वसते यस्य हरिर् इत्य् अक्षर-द्वयम् ॥ Hbhv_11.381 // वामने- तीर्थ-कोटि-सहस्राणि तीर्थ-कोटि-शतानि च । तनि सर्वाण्य् अवाप्नोति विष्णोर् नामानुकीर्तनात् ॥ Hbhv_11.382 // विश्वामित्र-संहितायाम्- विश्रुताणि बहून्य् एव तीर्थानि बहुधानि च । कोत्य्-अंशेनापि तुल्यानि नाम-कीर्तनतो हरेः ॥ Hbhv_11.383 // लघु-भागवते- किं तत वेदागम-शास्त्र-विस्तरैस् तीर्थैर् अनेकैर् अपि किं प्रयोजनम् । यद्य् आत्मनो vächasi मुक्ति-कारणं गोविन्द गोविन्द इति स्फुतं रट ॥ Hbhv_11.384 // सर्व-सत्-कर्माधिकत्वम् गो-कोटि-दानं ग्रहणे खगस्य प्रयाग-गङ्गोदक-कल्प-वासः । यज्ञायुतं मेरु-सुवर्ण-दानं गोविन्द-कीर्तेर् न समं शतांशैः ॥ Hbhv_11.385 // बौधयन-संहितायाम्- इष्ट-पूर्तानि कर्माणि सु-बहूनि कृतान्य् अपि । भव-हेतूनि तान्य् एव हरेर् नाम तु मुक्तिदम् ॥ Hbhv_11.386 // गारुडे श्री-शौनकाम्बरीष-संवादे- वाजपेय-सहस्राणां नित्यं फलम् अभीप्ससि । प्रातर् उत्थाय भूपाल कुरु गोविन्द-कीर्तनम् ॥ Hbhv_11.387 // किं करिष्यति साङ्ख्येन किं योगैर् नर-नायक । मुक्तिम् इच्छसि राजेन्द्र कुरु गोविन्द-कीर्तनम् ॥ Hbhv_11.388 // तृतीय-स्कन्धे (3.33.7) श्री-कपिल-देवं प्रति देवहूत्य्-उक्तौ- अहो बत श्वपचो ऽतो गरीयान् यज्-जिह्वाग्रे वर्तते नाम तुभ्यम् । तेपुस् तपस् ते जुहुवुर् सस्नुर् अर्या ब्रह्मानूचुर् नाम गृह्णन्ति ये ते ॥ Hbhv_11.389 // सर्व-तीर्थ-प्रदत्वं स्कान्दे ब्रह्म-नारद-संवादे चतुर्मास्य-माहात्म्ये- एतत् सद्-वर्ग-हरणं रिपु-निग्रहणं परम् । अध्यात्म-मूलम् एतद् धि विष्णोर् नामानुकीर्तनम् ॥ Hbhv_11.390 // विष्णु-धर्मोत्तरे -- हृदि कृत्वा तथा कामम् अभीष्टं द्विज-पुङ्गवः । एकं नाम जपेद् यस् तु शतं कामान् अवाप्नुयात् ॥ Hbhv_11.391 // तत्रैव श्री-कृष्णामृत-स्तोत्रे- सर्व-मङ्गल-मङ्गल्यम् आयुष्यं व्याधि-नाशनम् । भुक्ति-मुक्ति-प्रदं दिव्यं वासुदेवस्य कीर्तनम् ॥ Hbhv_11.392 // श्री-नारायण-व्यूह-स्तवे- परिहासोपहासाद्यैर् विष्णोर् गृह्णन्ति नाम ते । कृतार्थास् तेऽपि मनुजास् तेभ्यो ऽपीह नमो नमः ॥ Hbhv_11.393 // वाराहे च- ते धन्यास् ते कृतार्थाश् च तैर् एव सुकृतं कृतम् । तैर् आप्तं जन्मनः प्राप्यं ये काले कीर्तयन्ति माम् ॥ Hbhv_11.394 // विशेषतः कलौ- सकृद् उच्चारयन्त्य् एतद् दुर्लभं चाकृतात्मनाम् । कलौ युगे हरेर् नाम ते कृतार्था न संशयः ॥ Hbhv_11.395 // एकादश-स्कन्धे (11.5.36) च- कलिं सभाजयन्त्य् आर्या गुण-जाः सार-भागिनः । यत्र सङ्कीर्तनेनैव सर्वः स्वर्थो ऽभिलभ्यते ॥ Hbhv_11.396 // स्कान्दे तत्रैव- तथा चैवोत्तमं लोके तपः श्री-हरि-कीर्तनम् । कलौ युगे विशेषेण विष्णु-प्रीत्यै समाचरेत् ॥ Hbhv_11.397 // सर्व-शक्तिमत्त्वम् यथा स्कान्दे- दान-व्रत-तपस्-तीर्थ-यात्रादीनां च याः स्थिताः । शक्तयो देव-महतां सर्व-पाप-हराः शुभाः ॥ Hbhv_11.398 // राज-सूयाश्वमेधानां ज्ञानस्याध्यात्म-वस्तुनः । आकृष्य हरिणा सर्वाः स्थापिताः स्वेषु नामसु ॥ Hbhv_11.399 // वातो ऽप्य् अतो हरेर् नाम्न उग्राणाम् अपि दुःसहः । सर्वेषां पाप-राशीनां यथैव तमसां रविः ॥ Hbhv_11.400 // अतैव ब्रह्माण्डे- सर्वार्थ-शक्ति-युक्तस्य देवदेवस्य चक्रिणः । यच् चाभिरुचितं नाम तत् सर्वार्थेषु योजयेत् ॥ Hbhv_11.401 // जगद्-आनन्दकत्वम् श्रीमद्-भगवद्-गीतासु [11.36]- स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्य् अनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः ॥ Hbhv_11.402 // जगद्-वन्द्यतापादकत्वम् बृहन्-नारदीये- नारायण जगन्नाथ वासुदेव जनार्दन । इतीरयन्ति ये नित्यं ते वै सर्वत्र वन्दिताः ॥ Hbhv_11.403 // श्री-सूतेनोक्तं तत्रैव यज्ञध्वजोपाख्यानान्ते- स्वपन् भुञ्जन् व्रजंस् तिष्ठंश् च वदंस् तथा । ये वदन्ति हरेर् नाम तेभ्यो नित्यं नमो नमः ॥ Hbhv_11.404 // श्री-नारायण-व्यूह-स्तवे- स्त्री शूद्रः पुक्कशो वापि ये चान्ये पाप-योनयः । कीर्तयन्ति हरिं भक्त्या तेभ्यो ऽपीह नमो नमः ॥ Hbhv_11.405 // अगत्य्-एक-गतित्वम् पाद्मे बृहत्-सहस्र-नाम-कथनारम्भे- अनन्य-गतयो मर्त्या भोगिनो ऽपि परन्तपाः । ज्ञान-वैराग्य-रहिता ब्रह्मचर्यादि-वर्जिताः ॥ Hbhv_11.406 // सर्व-धर्मोज्झिता विष्णोर् नाम-मात्रैक-जल्पकाः । सुखेन यां गतिं यान्ति न तां सर्वेऽपि धार्मिकाः ॥ Hbhv_11.407 // सदा सर्वत्र सेव्यत्वम् विष्णु-धर्मे क्षत्र-बन्धूपाख्याने- न देश-नियमस् तस्मिन् न काल-नियमस् तथा । नोच्छिष्ठादौ निषेधो ऽस्ति श्री-हरेर् नाम्नि लुब्धक ॥ Hbhv_11.408 // स्कान्दे, पाद्मे वैशाख-माहात्म्ये, विष्णु-धर्मोत्तरे च- चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत् । नाशौचं कीर्तने तस्य स पवित्र-करो यतः ॥ Hbhv_11.409 // पुनः स्कन्धे- न देश-कालावस्थासु शुद्ध्य्-आदिकम् अपेक्षते । किन्तु स्वतन्त्रम् एवैतन् नाम कामित-कामदम् ॥ Hbhv_11.410 // वैश्वानर-संहितायाम्- न देश-काल-नियमो न शौचाशौच-निर्णयः । परं सङ्कीर्तनाद् एव राम रामेति मुच्यते ॥ Hbhv_11.411 // वैष्णव-चिन्तामणौ श्री-युधिष्ठिरं प्रति श्री-नारद-वाक्यं- न देश-नियमो राजन् न काल-नियमस् तथा । विद्यते नात्र सन्देहो विष्णोर् नामानुकीर्तने ॥ Hbhv_11.412 // कालो ऽस्ति दाने यज्ञे च स्थाने कालो ऽस्ति सज्-जपे । विष्णु-सङ्कीर्तने कालो नास्त्य् अत्र पृथिवी-तले ॥ Hbhv_11.413 // द्वितीय-स्कन्धे [BhP 2.1.11]- एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-भयम् । योगिनां नृप निर्णीतं हरेर् नामानुकीर्तनम् ॥ Hbhv_11.414 // मुक्ति-प्रदत्वम् वाराहे- नारायणाच्युतानन्त वासुदेवेति यो नरः । सततं कीर्तयेद् भूमि याति मल्लयतां स हि ॥ Hbhv_11.415 // गारुडे- किं करिष्यति साङ्ख्येन किं योगैर् नर-नायक । मुक्तिम् इच्छसि राजेन्द्र कुरु गोविन्द-कीर्तनम् ॥ Hbhv_11.416 // यथा, पद्म-पुराणे उत्तर-खण्डे-- सकृद् उच्चारितं येन हरिर् इत्य् अक्षर-द्वयम् । बद्धः परिकरस् तेन मोक्षाय गमनं प्रति ॥ Hbhv_11.417 // ब्रह्म-पुराणे- अप्य् अन्य-चित्तो ऽशुद्धो वा यः सदा कीर्तयेद् धरिम् । सो ऽपि दोष-क्षयान् मुक्तिं लभेच् चेदि-पतिर् यथा ॥ Hbhv_11.418 // पाद्मे देवहूति-स्तुतौ- सकृद् उच्चारयेद् यस् तु नारायणम् अतन्द्रितः । शुद्धान्तःकरणो भूत्वा विर्वाणम् अधिगच्छति ॥ Hbhv_11.419 // मात्स्ये- पर-दार-रतो वापि परापकृति-कारकः । स शुद्धो मुक्तिम् आप्नोति हरेर् नामानुकीर्तनात् ॥ Hbhv_11.420 // वैशम्पायन-संहितायाम्- सर्व-धर्म-बहिर्-भूतः सर्व-पाप-रतस् तथा । मुच्यते नात्र सन्देहो विष्णोर् नामानुकीर्तनात् ॥ Hbhv_11.421 // बृहन्-नारदीये [1.2.49]- यथा कथञ्चित् यन् नास्ति कीर्तिते वा श्रुतेऽपि वा । पापिनो ऽपि विशुद्धाः स्युः शुद्धा मोक्षम् अवाप्नुयुः ॥ Hbhv_11.422 // भारत-विभागे- प्राण-प्रयाण-पाथेयं संसार-व्याधि-भेषजम् । दुःख-शोक-परित्राणं हरिर् इत्य् अक्षर-द्वयम् ॥ Hbhv_11.423 // नारदीये- नव्यं नव्यं नाम-धेयं मुरारेर् यद् यच् चैतद् गेय-पीयूष-पुष्टम् । ये गायन्ति त्यक्त-लज्जाः स-हर्षं जीवन्-मुक्ताः संशयो नास्ति तत्र ॥ Hbhv_11.424 // प्रथम-स्कन्धे [BhP 1.1.14]- आपन्नः संसृतिं घोरां यन्-नाम विवशो गृणन् । ततः सद्यो विमुच्येत यद् बिभेति स्वयं भयम् ॥ Hbhv_11.425 // तृतीये [BhP 3.9.15] ब्रह्म-स्तुतौ- यस्यावतार-गुण-कर्म-विडम्बनानि नामानि येऽसु-विगमे विवशा गृणन्ति । तेऽनैक-जन्म-शमलं सहसैव हित्वा संयान्त्य् अपावृतामृतं तम् अजं प्रपद्ये ॥ Hbhv_11.426 // षष्ठे [BhP 6.3.24]- एतावतालम् अघ-निर्हरणाय पुंसां सङ्कीर्तनं भगवतो गुण-कर्म-नाम्नाम् । विक्रुश्य पुत्रम् अघवान् यद् अजामिलो ऽपि नारायणेति म्रियमाण इयाय मुक्तिम् ॥ Hbhv_11.427 // श्री-वैकुण्ठ-लोक-प्रापकत्वम् उक्तं च लैङ्गे श्री-नारदं प्रति श्री-शिवेन- व्रजंस् तिष्ठन् स्वपन्न् अश्नन् श्वसन् वाक्य-प्रपूरणे । नाम-सङ्कीर्तनं विष्णोर् हेलया कलि-मर्दनम् । कृत्वा स्वरूपतां याति भक्ति-युक्तं परं व्रजेत् ॥ Hbhv_11.428 // नारदीये श्री-ब्रह्मणा- ब्राह्मणः श्वपचीं भुञ्जन् विशेषेण रजस्वलाम् । अश्नाति सुरया पक्वं मरणे हरिम् उच्चरन् ॥ Hbhv_11.429 // अभक्ष्यागम्ययोर् जातं विहायाघौघ-सञ्चयम् । प्रयाति विष्णु-सालोक्यं विमुक्तो भव-बन्धनैः ॥ Hbhv_11.430 // बृहन्-नारदीये [1.11.101] शुक्रं प्रति श्री-बलिना- जिह्वाग्रे वर्तते यस्य हरिर् इत्य् अक्षर-द्वयम् । विष्णोर् लोकम् अवाप्नोति पुनर् आवृत्ति-दुर्लभम् ॥ Hbhv_11.431 // पाद्मे- यत्र तत्र स्थितो वापि कृष्ण कृष्णेति कीर्तयेत् । सर्व-पाप-विशुद्धात्मा स गच्छेत् परमां गतिम् ॥ Hbhv_11.432 // तत्रैव वैशाख-माहात्म्ये अम्बरीषं प्रति नारदेन- तद् एव पुण्यं परमं पवित्रं गोविन्द-गेहे गमनाय पत्रम् । तद् एव लोके सुकृतैक-सत्रं यद् उच्यते केशव-नाम-मात्रम् ॥ Hbhv_11.433 // ब्रह्म-वैवर्ते- एवं सङ्ग्रहणी-पुत्राभिधान-व्याजतो हरिम् । समुच्चार्यान्त-कालेऽगाद् धाम तत् परमं हरेः ॥ Hbhv_11.434 // नारायणम् इति व्याजाद् उच्चार्य कलुषाश्रयः । अजामिलो ऽप्य् अगाद् धाम किम् उत श्रद्धया गृणन् ॥ Hbhv_11.435 // षष्ठ-स्कन्धे [BhP 6.2.49]- म्रियमाणो हरेर् नाम गृणन् पुत्रोपचारितम् । अजामिलो ऽप्य् अगाद् धाम किम् उत श्रद्धया गृणन् ॥ Hbhv_11.436 // वामने - ये कीर्तयन्ति वरदं वर-पद्मनाभं शङ्खाब्ज-चक्र-शर-चाप-गदासि-हस्तम् । पद्मालया-वदन-पङ्कज-षट्-पदाक्षं नूनं प्रयान्ति सदनं मधु-घातिनस् ते ॥ Hbhv_11.437 // आङ्गिरस-पुराणे- वासुदेवेति मनुज उच्चार्य भव-भीतितः । तन्-मुक्तः पदम् आप्नोति विष्णोर् एव न संशयः ॥ Hbhv_11.438 // नन्दि-पुराणे- सर्वदा सर्व-कालेषु येऽपि कुर्वन्ति पातकम् । नाम-सङ्कीर्तनं कृत्वा यान्ति विष्णोः परं पदम् ॥ Hbhv_11.439 // विशेषतः कलौ, द्वादश-स्कन्धे [BhP 12.3.51]- कलेर् दोष-निधे राजन्न् अस्ति ह्य् एको महान् गुणः । कीर्तनाद् एव कृष्णस्य मुक्त-सङ्गः परं व्रजेत् ॥ Hbhv_11.440 // यथा गारुडे- यद् इच्छसि परं ज्ञानं ज्ञानाद् यत् परमं पदम् । तद्-आदरेण राजेन्द्र कुरु गोविन्द-कीर्तनम् ॥ Hbhv_11.441 // श्री-भगवत्-प्रीणनत्वम् वाराहे- वासुदेवस्य सङ्कीर्त्या सुरापो व्याधितो ऽपि वा । मुक्तो जायेत नियतं महा-विष्णुः प्रसीदति ॥ Hbhv_11.442 // बृहन्-नारदीये [1.34.23]- नाम-सङ्कीर्तनं विष्णोः क्षुत्-तृट्-प्रस्खलितादिषु । करोति सततं विप्रास् तस्य प्रीतो ह्य् अधोक्षजः ॥ Hbhv_11.443 // विष्णु-धर्मोत्तरे- नाम-सङ्कीर्तनं विष्णोः क्षुत्-तृट्-प्रस्खलितादिषु । यः करोति महाभाग तस्य तुष्यति केशवः ॥ Hbhv_11.444 // अथ श्री-भगवद्-वशीकारित्वम् विष्णु-रहस्ये - यद् अभ्यर्च्य हरिं भक्त्या कृते क्रतु-शतैर् अपि । फलं प्राप्नोत्य् अविकलं कलौ गोविन्द-कीर्तनात् ॥ Hbhv_11.445 // आदि-पुराणे- गीत्वा च मम नामानि विचरेन् मम सन्निधौ । इदं ब्रवीमि ते सत्यं क्रीतो ऽहं तस्य चार्जुन ॥ Hbhv_11.446 // गीत्वा च मम नामानि विचरेन् मम सन्निधौ । इति ब्रवीमि ते सत्यं क्रीतो ऽहं तस्य चार्जुन ॥ Hbhv_11.447 // इति । एवं च श्रुत्वा च मम नामानि इत्य् आदि ॥ Hbhv_11.448 // विष्णु-धर्मे प्रह्लादेन- जितं तेन जितं तेन जितं तेनेति निश्चितम् । जिह्वाग्रे वर्तते यस्य हरिर् इत्य् अक्षर-द्वयम् ॥ Hbhv_11.449 // स्वतः परम-पुरुषार्थत्वम् स्कान्दे काशी-खण्डे, पाद्मे च वैशाख-माहात्म्ये- इदम् एव हि माङ्गल्यम् एतद् एव धनार्जनम् । जीवितस्य फलं चैतद् यद् दामोदर-कीर्तनम् ॥ Hbhv_11.450 // प्रभास-खण्डे- मधुर-मधुरम् एतन् मङ्गलं मङ्गलानां सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् । सकृद् अपि परिगीतं श्रद्धया हेलया वा भृगु-वर नर-मात्रं तारयेत् कृष्ण-नाम ॥ Hbhv_11.451 // विष्णु-रहस्ये- एतद् एव परं ज्ञानम् एतद् एव परं तपः । एतद् एव परं तत्त्वं वासुदेवस्य कीर्तनम् ॥ Hbhv_11.452 // वैष्णव-चिन्तामणौ श्री-शिवोमा-संवादे- अघच्छित्-स्मरणं विष्णोर् बह्व्-आयासेन साध्यते । ओष्ठ-स्पन्दन-मात्रेण कीर्तनं तु ततो वरम् ॥ Hbhv_11.453 // अन्यत्र च- येन जन्म-शतैः पूर्वं वासुदेवः समर्चितः । तन्-मुखे हरि-नामानि सदा तिष्ठन्ति भारत ॥ Hbhv_11.454 // विशेषतः कलौ, रहस्ये- यद् अभ्यर्च्य हरिं भक्त्या कृते क्रतु-शतैर् अपि । फलं प्राप्नोत्य् अविकलं कलौ गोविन्द-कीर्तनात् ॥ Hbhv_11.455 // विष्णु-पुराणे [ViP 6.2.17]- ध्यायन् कृते यजन् यज्ञैस् त्रेतायां द्वापरेऽर्चयन् । यद् आप्नोति तद् आप्नोति कलौ सङ्कीर्त्य केशवम् ॥ Hbhv_11.456 // द्वादश-स्कन्धे [BhP 12.3.52] कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः । द्वापरे परिचर्यायां कलौ तद् धरि-कीर्तनात् ॥ Hbhv_11.457 // एकादशे [BhP 11.5.32]- कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् । यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सु-मेधसः ॥ Hbhv_11.458 // स्कान्दे च- महा-भागवता नित्यं कलौ कुर्वन्ति कीर्तनम् ॥ Hbhv_11.459 // बृहन्-नारदीये [1.40.115] नारदोक्तं - हरेर् नामैव नामैव नामैव मम जीवनम् । कलौ नास्त्य् एव नास्त्य् एव नास्त्य् एव गतिर् अन्यथा ॥ Hbhv_11.460 // अतैवोक्तम्- सकृद् उच्चारयन्त्य् एव हरेर् नाम चिद्-आत्मकम् । फलं नास्य क्षमो वक्तुं सहस्र-वदनो विधिः ॥ Hbhv_11.461 // पाद्मोत्तर-खण्डे श्री-rÃmëÂottara-शत-नाम-स्तोत्रे श्री-शिवेन- र-कारादीनि नामानि शृण्वतो देवि जायते । प्रीतिर् मे मनसो नित्यं राम-नाम-विशङ्कया ॥ Hbhv_11.462 // वैष्णव-चिन्तामणौ- ईशो ऽहं सर्व-जगतां नाम्नां विष्णोर् हि जापकः । सत्यं सत्यं वदाम्य् एष हरेर् नाम गतिर् नॄणाम् ॥ Hbhv_11.463 // आदि-पुराणे च श्री-कृष्णार्जुन-संवादे- श्रद्धया हेलया नाम रटन्ति मम जन्तवः । तेषां नाम सदा पार्थ वर्तते हृदये मम ॥ Hbhv_11.464 // न नाम सदृशं ज्ञानं न नाम सदृशं व्रतम् । न नाम सदृशं ध्यानं न नाम सदृशं फलम् ॥ Hbhv_11.465 // न नाम सदृशस् त्यागो न नाम सदृशः शमः । न नाम सदृशं पुण्यं न नाम सदृशी गतिः ॥ Hbhv_11.466 // किं च- नामैव परमा मुक्तिर् नामैव परमा गतिः । नामैव परमा शान्तिर् नामैव परमा स्थितिः ॥ Hbhv_11.467 // नामैव परमा भक्तिर् नामैव परमा मतिः । नामैव परमा प्रीतिर् नामैव परमा स्मृतिः ॥ Hbhv_11.468 // नामैव कारणं जन्तोर् नामैव प्रभुर् एव च । नामैव परमाराध्यो नामैव परमो गुरुः ॥ Hbhv_11.469 // किं च- नाम-युक्तान् जनान् दृष्ट्वा स्निग्धो भवति यो नरः । स याति परमं स्थानं विष्णुना सह मोदते ॥ Hbhv_11.470 // तस्मान् नामानि कौन्तेय भजस्व दृढ-मानसः । नाम-युक्तः प्रियो ऽस्माकं नाम-युक्तो भवार्जुन ॥ Hbhv_11.471 // अथ श्री-भगवन्-नाम-जपस्य स्मरणस्य च । श्रवणस्यापि माहात्म्यम् ईषद् भेदाद् विलिख्यते ॥ Hbhv_11.472 // अथ श्रीमन्-नाम-जप-माहात्म्यम् विष्णु-रहस्ये श्री-भगवद्-उक्तौ- सत्यं ब्रवीमि मनुजाः स्वयम् ऊर्द्व-बाहुर् यो मां मुकुन्द नरसिंह जनार्दनेति । जीवन् जपत्य् अनुदिनं मरणे ऋणीव pëÃïa-këÂha-सदृशाय ददाम्य् अभीष्टम् ॥ Hbhv_11.473 // काशी-काण्डे अग्नि-बिन्दु-स्तुतौ- नारायणेति नरकार्णवतारणेति दामोदरेति मधुहेति चतुर्भुजेति । विश्वम्भरेति विरजेति जनार्दनेति क्वास्तीह जन्म जपतां क्व कृतान्त-भीतिः ॥ Hbhv_11.474 // पाद्मे वैशाख-माहात्म्ये [5.96.83] यम-ब्राह्मण-संवादे- वासुदेव-जपासक्तान् अपि पाप-कृतो जनान् । नोपसर्पन्ति तान् विप्र यमदूताश् च दारुणाः ॥ Hbhv_11.475 // बृहद्-विष्णु-पुराणे- क्व नाक-पृष्ठ-गमनं पुनर्-आवृत्ति-लक्षणम् । क्व जपो वासुदेवेति मुक्ति-बीजम् अनुत्तमम् ॥ Hbhv_11.476 // श्रीमन्-नाम-स्मरण-माहात्म्यम् इतिहासोत्तमे- स्वप्नेऽपि नाम-स्मृतिर् आदि-पुंसः क्षयं करोत्य् आहित-पाप-राशेः । प्रयत्नतः किं पुनर् आदि-पुंसः प्रकीर्तिते नाग्निर् जनार्दनस्य ॥ Hbhv_11.477 // लघु-भागवते- ते स-भाग्या मनुष्येषु कृतार्था नृप निश्चितम् । स्मरन्ति ये स्मारयन्ति हरेर् नाम कलौ युगे ॥ Hbhv_11.478 // पाद्मे देवहूति-स्तुतौ- प्रयाणे चाप्रयाणे च यन्-नाम-स्मरणान् नॄणाम् । सद्यो नश्यति पापौघो नमस् तस्मै चिद्-आत्मने ॥ Hbhv_11.479 // तत्रैवोत्तर-खण्डे- यन्-नाम-स्मरणाद् एव पापिनाम् अपि सत्वरम् । मुक्तिर् भवति जातूनां ब्रह्मादीनां सुदुर्लभा ॥ Hbhv_11.480 // ब्रह्म-वैवर्ते- यद्-अनुध्यानदावाग्नि-दग्ध-कर्म-तृणः पुमान् । विशुद्धः पश्यति व्यक्तम् अव्यक्तम् अपि केशवम् ॥ Hbhv_11.481 // तद् अस्य नाम जीवस्य पतितस्य भवाम्बुधौ । हस्तावलम्ब-दानाय प्रवीणो नापरो हरेः ॥ Hbhv_11.482 // जावालि-संहितायाम्- हरेर् नाम परं जप्यं ध्येयं गेयं निरन्तरम् । कीर्तनीयं च बहुधा निर्वृतीर् बहुधेच्छता ॥ Hbhv_11.483 // अथ श्री-भगवन्-नाम-माहात्म्यम् बृहन्-नारदीये श्री-नारदोक्तौ- यन्-नाम-श्रवणेनापि महा-पातकिनो ऽपि ये । पावनत्वं प्रपद्यन्ते कथं स्तोष्यामि खिन्न-धीः ॥ Hbhv_11.484 // इतिहासोत्तमे- श्रुतं सङ्कीर्तितं वापि हरेर् आश्चर्य-कर्मणः । दहत्य् एनांसि सर्वाणि प्रसङ्गात् किम् उ भक्तितः ॥ Hbhv_11.485 // षष्ठ-स्कन्धे [BhP 6.16.44] चित्रकेतूक्तौ - न हि भगवन्न् अघटितम् इदं त्वद्-दर्शनान् नृणाम् अखिल-पाप-क्षयः । यन्-नाम सकृच् छ्रवणात् पुक्कशो ऽपि विमुच्यते संसारात् ॥ Hbhv_11.486 // इति । श्रीमन्-नाम्नां च सर्वेषां माहात्म्येषु समेष्व् अपि । कृष्णस्यैवावतारेषु विशेषः को ऽपि कस्यचित् ॥ Hbhv_11.487 // अथ विशेषतः श्री-कृष्णावतार-माहात्म्यम् ब्रह्माण्ड-पुराणे श्री-k­«ïëÂottara-शत-नाम-माहात्म्ये- सहस्र-नाम्नां पुण्यानां त्रिर्-आवृत्त्या तु यत् फलम् । एकावृत्त्या तु कृष्णस्य नामैकं तत् प्रयच्छति ॥ Hbhv_11.488 // इदं किरीटी संजप्य जयी पाशुपतास्त्र-भाक् । कृष्णस्य प्राण-भूतः सन् कृष्णं सारथिम् आप्तवान् ॥ Hbhv_11.489 // किम् इदं बहुना शंसन् मानुषानन्द-निर्भरः । ब्रह्मानन्दम् अवाप्यान्ते कृष्ण-सायुज्यम् आप्नुयात् ॥ Hbhv_11.490 // वाराहे च श्री-माथुर-माहात्म्ये- तत्र गुह्यानि नामानि भविष्यन्ति मम प्रिये । पुण्यानि च पवित्राणि संसार-च्छेदनानि च ॥ Hbhv_11.491 // तत्रैव विशेषतः श्री-कृष्णेति नाम-माहात्म्यम् द्वारका-माहात्म्ये प्रह्लाद-बलि-संवादे- अतीताः पुरुषाः सप्त भविषाश् च चतुर्दश । नरस् तारयते सर्वान् कलौ कृष्णेति कीर्तनात् ॥ Hbhv_11.492 // कृष्ण कृष्णेति कृष्णेति स्वपन् जाग्रद् व्रजंस् तथा । यो जल्पति कलौ नित्यं कृष्ण-रूपी भवेद् धि सः ॥ Hbhv_11.493 // ब्रह्म-वैवर्ते- हनन् ब्राह्मणम् अत्यन्तं कामतो वा सुरां पिबन् । कृष्ण कृष्णेत्य् अहो-रात्रं सङ्कीर्त्य शुचिताम् इयात् ॥ Hbhv_11.494 // विष्णु-धर्मे- कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते । भस्मीभवन्ति राजेन्द्र महा-पातक-कोटयः ॥ Hbhv_11.495 // नारसिंहे श्री-भगवद्-उक्तौ- कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यशः । जलं भित्त्वा यथा पद्मं नरकाद् उद्धराम्य् अहम् ॥ Hbhv_11.496 // गारुडे पाद्मे च- संसार-सर्प-संदष्टं नष्ट-चेष्टैक-भेषजम् । कृष्णेति वैष्णवं मन्त्रं श्रुत्वा मुक्तो भवेन् नरः ॥ Hbhv_11.497 // प्रभास-पुराणे- नाम्नां मुख्यतरं नाम कृष्णाख्यं मे परन्तप । प्रायश्चित्तम् अशेषाणां पापानां मोचकं परम् ॥ Hbhv_11.498 // पाद्मे- यत्र यत्र स्थितो वापि कृष्ण-कृष्णेति कीर्तयेत् । सर्व-पाप-विशुद्धात्मा स गच्छेत् परमां गतिम् ॥ Hbhv_11.499 // विष्णु-धर्मोत्तरे श्री-कृष्ण-सहस्र-नाम-स्तोत्रे- बल्लवी-कान्त किं तैस् तैर् उपायैः कृष्ण-नाम ते । किन्तु जिह्वाग्रगं जाग्रन् निरुन्धे हि महा-भयम् ॥ Hbhv_11.500 // तत्रैवान्यत्र- सत्यं ब्रवीमि ते शम्भो गोपनीयम् इदं मम । मृत्यु-संजीवनीं नाम कृष्णाख्याम् अवधारय ॥ Hbhv_11.501 // भारत-विभागे- कृष्णः कृष्णः कृष्ण इत्य् अन्त-काले जल्पन् जन्तुर् जीवितं यो जहाति । आद्यः शब्दः कल्पते तस्य मुक्त्यै vrŬÃ-नम्रौ तिष्ठतो ऽन्यावृणस्थौ ॥ Hbhv_11.502 // अन्यत्रापि-- नाम चिन्तामणिः कृष्णश् चैतन्य-रस-विग्रहः । पूर्णः शुद्धो नित्य-मुक्तो भिन्नत्वान् नाम-नामिनोः ॥ Hbhv_11.503 // अतैवोक्तम्- तेभ्यो नमो ऽस्तु भव-वारिधि-जीर्ण-पङ्क- संमग्न-मोक्षण-विचक्षण-पादुकेभ्यः । कृष्णेति वर्ण-युगलं श्रवणेन येषां आनन्दथूर्भवति नर्तित-रोम-वृन्दः ॥ Hbhv_11.504 // किं च द्वितीय-स्कन्धे [BhP 2.3.24] - तद् अश्म-सारं हृदयं बतेदं यद् गृह्यमाणैर् हरि-नाम-धेयैः । न विक्रियेताथ यदा विकारो नेत्रे जलं गात्र-रुहेषु हर्षः ॥ Hbhv_11.505 // इतिहासोत्तमे च- नाम्नि सङ्कीर्तिते विष्णोर् यस्य पुंसो न जायते । सरोम-पुलकं गात्रं स भवेत् कुलिशोपमः ॥ Hbhv_11.506 // कात्यायन-संहितायाम्- नाम-सङ्कीर्तनाज् जातं पुण्यं नोपचयन्ति ये । नाना-व्याधि-समायुक्ताः शत-जन्मसु ते नराः ॥ Hbhv_11.507 // सा हानिस् तन् महच् छिद्रं स मोहः स च विभ्रमः । यन्-मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥ Hbhv_11.508 // पाद्मे वैशाख-माहात्म्ये यम-ब्राह्मण-संवादे- अवमत्य च ये यान्ति भगवत्-कीर्तनं नराः । ते यान्ति नरकं घोरं तेन पापेन कर्मणा ॥ Hbhv_11.509 // श्रुतयः- ओम् आस्य जानन्तो नाम चिद् विविक्तन् महस् ते विष्णो सुमतिं भजामहे ॥ Hbhv_11.510 // ओं तत् सत् ओं पदं देवस्य नमसा व्यन्तः श्रवस्य् अवश्रव आपन्नं ऋक्तम् । नामानि चिद् दधिरे यज्ञियन्ति भद्रायान्ते रणयन्तः सन्दृष्टौ ॥ Hbhv_11.511 // ओं तम् उ स्तोतारः पूर्वं यथाविद ऋतस्य गर्भं जनुषा पिपर्तन । आस्य जानन्तो नाम चिद् विविक्तन् महस् ते विष्णो सुमतिं भजामहे ॥ Hbhv_11.512 // इत्य् आद्या इति । ईदृशे नाम-माहात्म्ये श्रुति-स्मृति-विनिश्चिते । कल्पयन्त्य् अर्थ-वादं ये यान्ति घोर-यातनाम् ॥ Hbhv_11.513 // अथ श्री-भगवन्-नामार्थ-वाद-कल्पना-दूषणम् श्री-कात्यायन-संहितायाम्- अर्थ-वादं हरेर् नाम्नि सम्भावयति यो नरः । स पापिष्ठो मनुष्याणां निरये पतन्ति स्फुटम् ॥ Hbhv_11.514 // ब्रह्म-संहितायां बौधायनं प्रति श्री-भगवद्-उक्तौ- यन्-नाम-कीर्तन-फलं विविधं निशम्य न श्रद्दधाति मनुते यद् उतार्थ-वादम् । यो मानुषस् तम् इह दुःख-चये क्षिपामि संसार-घोर-विविधार्ति-nipŬitÃÇgam ॥ Hbhv_11.515 // जैमिनि-संहितायां च- श्रुति-स्मृति-पुराणेषु नाम-माहात्म्य-वाचिषु । येऽर्थवाद इति ब्रूयुर् न तेषां निरय-क्षयः ॥ Hbhv_11.516 // तस्मिंश् च भगवन्-नाम्नि जगद्-एकोपकारिणि । विश्वैक-सेव्ये मतिमान् अपराधान् विवर्जयेत् ॥ Hbhv_11.517 // यत उक्तं पाद्मे श्री-नारदं प्रति सनत्-कुमारेण - सर्वापराध-कृद् अपि मुच्यते हरि-संश्रयात् ॥ Hbhv_11.518 // हरेर् अप्य् अपराधान् यः कुर्याद् द्विपद-पांसवः । नामाश्रयः कदाचित् स्यात् तरत्य् एव स नामतः ॥ Hbhv_11.519 // नाम्नो ऽपि सर्व-सुहृदो ह्य् अपराधात् पतत्य् अधः ॥ Hbhv_11.520 // अथ नामापराधाः तं प्रति तेनैवोक्ताः -- सतां निन्दा नाम्नः परमम् अपराधं वितनुते यतः ख्यातिं यातं कथम् उ सहते तद्-विगर्हाम् । शिवस्य श्री-विष्णोर् य इह गुण-नामादि-सकलं धिया भिन्नं पश्येत् स खलु हरि-नामाहित-करः ॥ Hbhv_11.521 // गुरोर् अवज्ञा श्रुति-शास्त्र-निन्दनं तथार्थ-वादो हरि-नाम्नि कल्पनम् । नाम्नो बलाद् यस्य हि पाप-बुद्धिर् न विद्यते तस्य यमैर् हि शुद्धिः ॥ Hbhv_11.522 // धर्म-व्रत-त्याग-हुतादि-सर्व- शुभ-क्रिया-साम्यम् अपि प्रमादः । अश्रद्दधाने विमुखेऽप्य् अशृण्वति यश् चोपदेशः शिव-नामापराधः ॥ Hbhv_11.523 // श्रुतेऽपि नाम-माहात्म्ये यः प्रीति-रहितो ऽधमः । अहं-ममादि-परमो नाम्नि सो ऽप्य् अपराध-कृत् ॥ Hbhv_11.524 // जाते नामापराधेऽपि प्रमादेन कथञ्चन । सदा सङ्कीर्तयन् नाम तद्-एक-शरणो भवेत् ॥ Hbhv_11.525 // अपराध-भञ्जनं उक्तं च तेनैव तत्र - नामापराध-युक्तानां नामान्य् एव हरन्त्य् अघम् । अविश्रान्त-प्रयुक्तानि तान्य् एवार्थ-कराणि च ॥ Hbhv_11.526 // नामैकं यस्य वाचि स्मरण-पथ-गतं श्रोत्र-मूलं गतं वा शुद्धं वाशुद्ध-वर्णं व्यवहित-रहितं तारयत्य् एव सत्यम् । तच् चेद् देह-द्रविण-जनता-लोभ-pëaï¬a-मध्ये निक्षिप्तं स्यान् न फल-जनकं शीघ्रम् एवात्र विप्र ॥ Hbhv_11.527 // अतैवोक्तं श्री-नारदेन बृहन्-नारदीये - मह्मिनाम् अपि यन्-नाम्नः पारं गन्तुम् अनीश्वरः । मनवो ऽपि मुनीद्राश् च कथं क्षुण्ण-धीर् भजे ॥ Hbhv_11.528 // इति । इत्थं श्री-कृष्ण-पादाब्जे भक्तिः कार्या सदा बुधैः । सा च तस्य प्रसादेन महा-पुण्यात् प्रजायते ॥ Hbhv_11.529 // अथ श्रीमद्-भक्तेर् दुर्लभत्वम् स्कान्दे श्री-पराशरोक्तौ- न ह्य् अपुण्यवतां लोके mƬhÃnÃæ कुटिलात्मनाम् । भक्तिर् भवति गोविन्दे स्मरणं कीर्तनं तथा ॥ Hbhv_11.530 // तत्रैव श्री-ब्रह्मोक्तौ- निमिषं निमिषार्धं वा मर्त्यानाम् इह नारद । नादग्धाशेष-पापानां भक्तिर् भवति केशवे ॥ Hbhv_11.531 // योग-वाशिष्ठे- जन्मान्तर-सहस्रेषु तपो-ज्ञान-समाधिभिः । नराणां क्षीण-पापानां कृष्णे भक्तिः प्रजायते ॥ Hbhv_11.532 // आदि-वाराहे- जन्मान्तर-सहस्रेषु समाराध्य वृष-ध्वजम् । वैष्णवत्वं लभेद् धीमान् सर्व-पाप-क्षये सति ॥ Hbhv_11.533 // बृहन्-नारदीये [1.39.51-52] यज्ञ-ध्वज-नृपोपाख्यानान्ते- जन्म-कोटि-सहस्रेषु पुण्यं यैः समुपार्जितम् । तेषां भक्तिर् भवेच् छुद्धा देव-देवे जनार्दने ॥ Hbhv_11.534 // सुलभं जाह्नवी-स्नानं तथैवातिथि-पूजनम् । सुलभाः सर्व-यज्ञाश् च विष्णु-भक्तिः सुदुर्लभा ॥ Hbhv_11.535 // इतिहास-समुच्चये शिलोञ्छ-वृत्ति-वाक्ये- गङ्गायां मरणं चैव दृढा भक्तिश् च केशवे । ब्रह्म-विद्या-प्रबोधश् च नाल्पस्य तपसः फलम् ॥ Hbhv_11.536 // अगस्त्य-संहितायाम्- व्रतोपवास-नियमैर् जन्म-कोट्याप्य् अनिष्ठितेः । यज्ञैश् च विविधैः सम्यग् भक्तिर् भवति केशवे ॥ Hbhv_11.537 // विष्णु-धर्मोत्तरे- दिवसं दिवसार्धं वा मुहूर्तं चैकम् एव वा । नाशाच् चाशेष-पापस्य भक्तिर् भवति केशवे ॥ Hbhv_11.538 // अनेक-जन्म-साहस्रैर् नाना-योन्य्-अन्तरेषु च । जन्तोः कलुष-हीनस्य भक्तिर् भवति केशवे ॥ Hbhv_11.539 // दशम-स्कन्धे गोपीः प्रति उद्धवोक्तौ [BhP 10.47.24]- दान-व्रात-तपो-होम- जप-स्वाध्याय-संयमैः । श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते ॥ Hbhv_11.540 // श्री-भगवद्-गीतासु [7.28]- येषां त्व् अन्त-गतं पापं जनानां पुण्य-कर्मणाम् । ते द्वन्द्व-मोह-निर्मुक्ता भजन्ते मां दृढव्रताः ॥ Hbhv_11.541 // पञ्चम-स्कन्धे परीक्षितं प्रति श्री-बादरायणिना [BhP 5.6.18]- राजन् पतिर् गुरुर् अलं भवतां यदूनां दैवं प्रियः कुल-पतिः क्व च किङ्करो वः । अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् ॥ Hbhv_11.542 // षष्ठ-स्कन्धे वृत्रोपाख्यानान्ते [BhP 6.14.2]-- देवानां शुद्ध-सत्त्वानां ऋषीणां चामलात्मनाम् । भक्तिर् मुकुन्द-चरणे न प्रायेणोपजायते ॥ Hbhv_11.545 // श्रीमद्-भक्त्यै नमस् तस्यै यस्या माथाम्त्य-मन्दरम् । यत्-प्रभावेण लोलो ऽयं कीटो ऽप्य् उद्धर्तुम् इच्छति ॥ Hbhv_11.546 // अथ श्री-भगवद्-भक्ति-माहात्म्यं तत्रादौ भक्तिमतः कथञ्चिद् आपतितेऽपि पापे प्रायश्चित्तान्तर-निरसनत्वम् । पाद्मे वैशाख-माहात्म्ये नारदाम्बरीष-संवादे [पद्मप् 5.85.31]- यथाग्निः सु-समृद्धार्चिः करोत्य् एधांसि भस्मसात् । पापानि भगवद्-भक्तिस् तथा दहति तत्-क्षणात् ॥ Hbhv_11.547 // षष्ठे अजामिलोपाख्यानारम्भे [BhP 6.1.15]- केचित् केवलया भक्त्या वासुदेव-परायणाः । अघं धुन्वन्ति कार्त्स्न्येन नीहारम् इव भास्करः ॥ Hbhv_11.548 // एकादशे च श्री-भगवद्-उद्धव-संवादे [BhP 11.14.19]- यथाग्निः सु-समृद्धार्चिः करोत्य् एधांसि भस्मसात् । तथा मद्-विषया भक्तिर् उद्धवैनांसि कृत्स्नशः ॥ Hbhv_11.549 // अतैवोक्तं तत्रैव श्री-करभाजनेन [BhP 11.5.42] - स्व-पाद-मूलं भजतः प्रियस्य त्यक्तान्य-भावस्य हरिः परेशः । विकर्म यच् चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः ॥ Hbhv_11.550 // द्वारका-माहात्म्ये चन्द्र-शर्माणं प्रति श्री-भगवता- मद्-भक्तिं वहतां पुंसाम् इह लोके परेऽपि वा । नाशुभं विद्यते किञ्चित् कुल-कोटिं नयेद् दितम् ॥ Hbhv_11.551 // विषय-भोगेऽपि तद्-दोष-निराकरत्वम् एकादश-स्कन्धे तत्रैव [BhP 11.14.28]- बाध्यमानो ऽपि मद्-भक्तो विषयैर् अजितेन्द्रियः । प्रायः प्रगल्भया भक्त्या विषयैर् नाभिभूयते ॥ Hbhv_11.552 // कर्माधिकार-निरसनत्वं तत्रैव [BhP 11.20.9]- तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ Hbhv_11.553 // अतैवोक्तं प्रथम-स्कन्धे [BhP 1.5.17]- त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर् भजन्न् अपक्वो ऽथ पतेत् ततो यदि । यत्र क्व वाभद्रम् अभूद् अमुष्य किं को वार्थ आप्तो ऽभजतां स्व-धर्मतः ॥ Hbhv_11.554 // एकान्ति-लक्षणे यच् च लिखितं शरणागतौ । लेख्यं च तत्-तद्-वचनैर् एतत् सुदृढताम् इयात् ॥ Hbhv_11.555 // मनः-प्रसादकत्वम् प्रथम-स्कन्धे [BhP 1.2.6]- स वै पुंसां परो धर्मो यतो भक्तिर् अधोक्षजे । अहइतुक्य् अप्रतिहता ययात्मा सुप्रसीदति ॥ Hbhv_11.556 // अतैवोक्तम् एकादशे [BhP 11.14.22]- धर्मः सत्य-दयोपेतो विद्या वा तपसान्विता । मद्-भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि ॥ Hbhv_11.557 // तत्रैव [BhP 11.14.21]- भक्तिः पुनाति मन्-निष्ठा श्वपाकान् अपि सम्भवात् ॥ Hbhv_11.558 // षष्ठे [BhP 6.3.22]- एतावान् एव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः । भक्ति-योगो भगवति तन्-नाम-ग्रहणादिभिः ॥ Hbhv_11.559 // अतैवोक्तं पाद्मे- किं तस्य बहुभिः मन्त्रैः शास्त्रैः किं बहु-विस्तरैः । वाजपेय-सहस्रैः किं भक्तिर् यस्य जनार्दने ॥ Hbhv_11.560 // सर्व-गुणादि-सेव्यता-कारित्वम् पञ्चम-स्कन्धे प्रह्लादोक्तौ [BhP 5.18.12]- यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः । हराव् अभक्तस्य कुतो महद्-गुणा मनोरथेनासति धावतो बहिः ॥ Hbhv_11.561 // चतुर्थे श्री-ध्रुवं प्रति मनूत्कौ [BhP 4.11.30]- त्वं प्रत्यग्-आत्मनि तदा भगवत्य् अनन्त आनन्द-मात्र उपपन्न-समस्त-शक्तौ । भक्तिं विधाय परमां शनकैर् अविद्या- ग्रन्थिं विभेत्स्यसि ममाहम् इति prarƬham ॥ Hbhv_11.562 // श्री-पृथुं प्रति श्री-सनकादिभिः [BhP 4.22.39]- यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः । तद्वन् न रिक्त-मतयो यतयो ऽपि रुद्ध- स्रोतो-गणास् तम् अरणं भज वासुदेवम् ॥ Hbhv_11.563 // सर्व-मार्गाधिकत्वम् तृतीये श्री-कापिलेये [BhP 3.25.19]- न युज्यमानया भक्त्या भगवत्य् अखिलात्मनि । सदृशो ऽस्ति शिवः पन्था योगिनां ब्रह्म-सिद्धये ॥ Hbhv_11.564 // षष्ठे च [BhP 6.1.17]- सध्रीचीनो ह्य् अयं लोके पन्थाः क्षेमो ऽकुतो-भयः । सुशीलाः साधवो यत्र नारायण-परायणाः ॥ Hbhv_11.565 // अतैवोक्तं द्वितीये श्री-बादरायणिना [BhP 2.2.33-34]- न ह्य् अतो ऽन्यः शिवः पन्था विशतः संसृताव् इह । वासुदेवे भगवति भक्ति-योगो यतो भवेत् ॥ Hbhv_11.566 // भगवान् ब्रह्म कार्त्स्न्येन त्रिर् अन्वीक्ष्य मनीषया । तद् अध्यवस्यत् कूट-स्थो रतिर् आत्मन्य् अतो भवेत् ॥ Hbhv_11.567 // बृहन्-नारदीये श्री-नारदोक्तं (1.4.4, 30)- यथा समस्त-लोकानां जीवनं सलिलं स्मृतम् । तथा समस्त-सिद्धीनां जीवनं भक्तिर् इष्यते ॥ Hbhv_11.568 // जीवन्ति जन्तवः सर्वे यथा मातरमाश्रिताः । तथा भक्तिं समाश्रित्य सर्वे जीवन्ति धार्मिकाः ॥ Hbhv_11.569 // ध्वजारोपण-माहात्म्ये श्री-विष्णु-दूतोक्तौ- महा-पातक-युक्तो वा युक्तो वा सर्व-पातकैः । ईप्सितां भगवद्-भक्त्या लभते परमां गतिम् ॥ Hbhv_11.570 // पाद्मे वैशाख-माहात्म्ये यम-ब्राह्मण-संवादे- अपत्यं द्रविणं दारा हारा हर्म्यं हया गजाः । सुखानि स्वर्ग-मोक्षौ च न दूरे हरि-भक्तितः ॥ Hbhv_11.571 // प्रथम-स्कन्धे [BhP 1.2.7]- वासुदेवे भगवति भक्ति-योगः प्रयोजितः । जनयत्य् आशु वैराग्यं ज्ञानं च यद् अहइतुकम् ॥ Hbhv_11.572 // एकादशे च [BhP 11.20.32-33]- यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् । योगेन दाम-धर्मेण श्रेयोभिर् इतरैर् अपि ॥ Hbhv_11.573 // सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा । स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि vächati ॥ Hbhv_11.574 // अतैवोक्तं द्वितीये [BhP 2.3.10]- अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः । तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ Hbhv_11.575 // मोक्षाधिकत्वम् तृतीये कापिलेये [BhP 3.25.32]- अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी । जरयत्य् आशु या कोषं निगीर्णम् अनलो यथा ॥ Hbhv_11.576 // पञ्चमे श्री-ऋषभदेव-चरितान्ते [BhP 5.6.17]- यस्याम् एव कवय आत्मानम् अविरतं विविध-वृजिन-संसार-परितापोपतप्यमानम् अनुसवनं स्नापयन्तस् तयैव परया निर्वृत्या ह्य् अपवर्गम् आत्यन्तिकं परम-पुरुषार्थम् अपि स्वयम् आसादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्त-सर्वार्थाः ॥ Hbhv_11.577 // द्वादशे च श्री-मार्कण्डेयम् उद्दिश्य श्री-शिवोक्तौ [BhP 12.10.6]- नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत । भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ Hbhv_11.578 // अतैवोक्तं पञ्चमे श्री-भगवन्तम् उद्दिश्य बादरायणिना [BhP 5.14.43]- यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान् प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् । नैच्छन् नृपस् तद्-उचितं महतां मधुद्विट्- सेवानुरक्त-मनसाम् अभवो ऽपि फल्गुः ॥ Hbhv_11.579 // एकादशे च भगवता [BhP 11.14.14]--- न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं न सार्वभौमं न रसाधिपत्यम् । न योग-सिद्धीर् अपुनर्-भवं वा मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥ Hbhv_11.580 // अतैवोक्तं षष्ठे श्री-रुद्रेण [BhP 6.17.32]---- वासुदेवे भगवति भक्तिम् उद्वहतां नॄणाम् । ज्ञान-वैराग्य-वीर्याणां नेह कश्चिद् व्यपाश्रयः ॥ Hbhv_11.581 // विष्णु-पुराणे च श्री-प्रह्लादेन [ViP 1.20.27] धर्मार्थ-कामैः किं तस्य मुक्तिस् तस्य करे स्थिता । समस्त-जगतां मूले यस्य भक्तिः स्थिता त्वयि ॥ Hbhv_11.582 // अतैवोक्तं नारसिंहे- पत्रेषु पुष्पेषु फलेषु तोयेस्व् अक्रीत-लभ्येषु सदैव सत्सु । भक्त्या सुलभ्ये पुरुषे पुराणे मुक्तौ किम् अर्थं क्रियते प्रयत्नः ॥ Hbhv_11.583 // अतैवोक्तं प्रथम-स्कन्धे [BhP 1.7.10]- आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे । कुर्वन्त्य् अहइतुकीं भक्तिम् इत्थम्भूत-गुणो हरिः ॥ Hbhv_11.584 // श्री-वैकुण्ठ-लोक-प्रापकत्वम् वामने- येषां चक्र-गदा-पाणौ भक्तिर् अव्यभिचारिणी । ते यान्ति नियतं स्थानं यत्र योगेश्वरो हरिः ॥ Hbhv_11.585 // स्कान्दे- मुनिर् जाप्यपरो नित्यं दृढ-भक्तिर् जितेन्द्रियः । स्व-गृहेऽपि वसन् याति तद् विष्णोः परमं पदम् ॥ Hbhv_11.586 // तृतीय-स्कन्धे श्री-वैकुण्ठ-वर्णने [BhP 3.15.25]- यच् च व्रजन्त्य् अनिमिषां ऋषभानुवृत्त्या दूरे यमा ह्य् उपरि नः स्पृहणीय-शीलाः । भर्तुर् मिथः सुयशसः कथनानुराग- वैक्लव्य-bëpa-कलया पुलकी-कृताङ्गाः ॥ Hbhv_11.587 // दशमे च श्री-ब्रह्म-स्तुतौ [BhP 10.14.5]-- पुरेह भूमन् बहवो ऽपि योगिनस् त्वद्-अर्पितेहा निज-कर्म-लब्धया । विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरेऽञ्जो ऽच्युत ते गतिं पराम् ॥ Hbhv_11.588 // बृहन्-नारदीये भगवत्-तोष-प्रश्नोत्तरे [1.1.50]- सर्व-देव-मयो विष्णुः शरणार्ति-प्रनाशनः । स्व-भक्त-वत्सलो देवो भक्त्या तुष्यति नान्यथा ॥ Hbhv_11.589 // सप्तम-स्कन्धे श्री-प्रह्लादस्य बालोपदेशे [BhP 7.7.51-52]- नालं द्विजत्वं देवत्वं ऋषित्वं वासुरात्मजाः । प्रीणनाय मुकुन्दस्य न वृत्तं न बहु-ज्ञता ॥ Hbhv_11.590 // न दानं न तपो नेज्या न शौचं न व्रतानि च । प्रीयतेऽमलया भक्त्या हरिर् अन्यद् विडम्बनम् ॥ Hbhv_11.591 // श्री-नृसिंह-स्तुतौ च [BhP 7.9.9]- मन्ये धनाभिजन-रूप-तपः-श्रुतौजस्- तेजः-प्रभाव-बल-पौरुष-बुद्धि-योगाः । नाराधनाय हि भवन्ति परस्य पुंसो भक्त्या तुतोष भगवान् गज-यूथपाय ॥ Hbhv_11.592 // अन्यत्रापि [पद्यावली 8]- व्याधस्याचरणं ध्रुवस्य च वयो विद्या गजेन्द्रस्य का कुब्जायाः किम् उ नाम रूपम् अधिकं किं तत् सुदाम्नो धनम् । वंशः को विदुरस्य यादवपतेर् उग्रस्य किं पौरुषं भक्त्या तुष्यति केवलं न च गुणैर् भक्ति-प्रियो माधवः ॥ Hbhv_11.593 // अतैवोक्तं श्री-भगवता [GÅtà 9.26]- पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तद् अहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः ॥ Hbhv_11.594 // प्रथम-स्कन्धे* श्री-हनुमतोक्तम्- न जन्म नूनं महतो न सौभगं न वाङ् न बुद्धिर् नाकृतिस् तोष-हेतुः । तैर् यद् विसृष्टान् अपि नो वनौकसश् चकार सखे बत लक्ष्मणाग्रजः ॥ Hbhv_11.595 // श्री-भगवत्-सङ्गमकत्वम् श्री-भगवद्-गीतासु [11.15]- भक्त्या त्व् अनन्यया शक्य अहम् एवंविधो ऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ Hbhv_11.596 // एकादश-स्कन्धे च श्री-भगवद्-उद्धव-संवादे [BhP 11.14.25]- यथाग्निना हेम-मलं जहाति ध्मातं पुनः स्वं भजते च रूपम् । आत्मा च कर्मानुशयं विधूय मद्-भक्ति-योगेन भजत्य् अथो माम् ॥ Hbhv_11.597 // किं च [BhP 11.18.45]- भक्त्योद्धवानपायिन्या सर्व-लोक-महेश्वरम् । सर्वोत्पत्त्य्-अप्ययं ब्रह्म कारणं मोपयाति सः ॥ Hbhv_11.598 // श्री-भगवद्-वशीकारत्वम् पाद्मे कार्त्तिक-माहात्म्ये श्री-नारद-शौनक-संवादे- भुक्तिं मुक्तिं हरिर् दद्यात् अर्चितो ऽन्यत्र सेविनाम् । भक्तिं च ददात्य् एष यतो वश्य-करी हरेः ॥ Hbhv_11.599 // तत्रैव वैशाख-माहात्म्ये (5.85.39) श्री-नारदाम्बरीष-संवादे- मायाजानिरमायो ऽसौ भक्त्या राजन् न मायया । साध्यते साधु-पुरुषैः स्वयं जानाति तद् भवान् ॥ Hbhv_11.600 // एकादश-स्कन्धे च तत्रैव [BhP 11.14.20-21]- न साधयति मां योगो न साङ्ख्यं धर्म उद्धव । न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता ॥ Hbhv_11.601 // धर्मः सत्य-दयोपेतो विद्या वा तपसान्विता । मद्-भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि ॥ Hbhv_11.602 // स्वतः परम-पुरुषार्थता तृतीय-स्कन्धे श्री-कापिलेये [BhP 3.29.13]- सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत । दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥ Hbhv_11.603 // नवम-स्कन्धे चाम्बरीषोपाख्याने श्री-भगवद्-उक्तौ [BhP 9.4.67]- मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतो ऽन्यत् काल-विप्लुतम् ॥ Hbhv_11.604 // इति । माहात्म्यं यच् च भगवद्-भक्तानां लिखितं पुरा । तद्-भक्तेर् अपि विज्ञेयं तेषां भक्त्यैव तत्त्वतः ॥ Hbhv_11.605 // तथा पूजा तद्-अङ्गानां श्रीमन्-नाम्नो ऽपरस्य च । द्रष्टव्यम् इह माहात्म्यं तेषां भक्त्य्-अङ्गता यतः ॥ Hbhv_11.606 // अथ श्रीमद्-भगवद्-भक्ति-नित्यता यावज् जनो भजति नो भुवि विष्णु-भक्ति- वार्ता-सुधा-रस-विशेष-रसैक-सारम् । तावज् जरा-मरण-जन्म-शताभिघात- दुःखानि तानि लभते बहु-देहजानि ॥ Hbhv_11.607 // दशमे ब्रह्म-स्तुतौ [BhP 10.14.4]- श्रेयः-सृतिं भक्तिम् उदस्य ते विभो क्लिश्यन्ति ये केवेल-बोध-लब्धये । तेषाम् असौ क्लेशल एव शिष्यते नान्यद् यथा स्थूल-तुषावघातिनाम् ॥ Hbhv_11.608 // एकादशे [BhP 11.5.2-3]- मुख-बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥ Hbhv_11.609 // य एवं पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् । न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥ Hbhv_11.610 // अतैवोक्तं श्री-भगवता [GÅtà 7.15] - न मां दुष्कृतिनो mƬhÃ÷ प्रपद्यन्ते नराधमाः । माययापहृत-ज्ञाना आसुरं भावम् आश्रिताः ॥ Hbhv_11.611 // नित्यत्वं यद् यद् अङ्गानां भक्तेर् विलिखितं पुरा । तेन तेनैव नित्यत्वम् अस्यां संसाधितं परम् ॥ Hbhv_11.612 // लक्षणानि च तद्-भक्तेः श्रीमद्-भागवतादिषु । ख्यातानि श्रवणादीनि लिख्यन्तेऽथापि कानिचित् ॥ Hbhv_11.613 // अथ श्रीमद्-भक्ति-लक्षणानि तत्र सामान्य-लक्षणम् तृतीय-स्कन्धे श्री-कापिलेये [BhP 3.25.32] - देवानां गुण-लिङ्गानाम् आनुश्रविक-कर्मणाम् । सत्त्व एवैक-मनसो वृत्तिः स्वाभाविकी तु या । अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी ॥ Hbhv_11.614 // अथ विशेष-साधन-भक्ति-लक्षणानि गौतमीय-तन्त्रे - देवतायां च मन्त्रे च तथा मन्त्र-प्रदे गुरौ । भक्तिर् अष्ट-विधा यस्य तस्य कृष्णः प्रसीदति ॥ Hbhv_11.615 // तद्-भक्त-जन-वात्सल्यं पूजायां चानुमोदनम् । सुमना अर्चयेन् नित्यं तद्-अर्थे दम्भ-वर्जनम् ॥ Hbhv_11.616 // तत्-कथा-श्रवणे रागस् तद्-अर्थे चाङ्ग-विक्रिया । तद्-अनुस्मरणं नित्यं यस् तन्-नामोपजीवति ॥ Hbhv_11.617 // भक्तिर् अष्ट-विधा ह्य् एषा यस्मिन् म्लेच्छेऽपि वर्तते । स मुनिः सत्य-वादी च कीर्तिमान् स भवेन् नरः ॥ Hbhv_11.618 // भक्तिर् अष्ट-विधा ह्य् एषा यस्मिन् म्लेच्छेऽपि वर्तते । स मुनिः सत्यवादी च कीर्तिमान् स भवेन् नरः ॥ Hbhv_11.619 // सप्तम-स्कन्धे प्रह्लादोक्तौ [BhP 7.5.23-24] - श्रवणं कीर्तनं विष्णोः स्मरणं पाद-सेवनम् । अर्चनं वन्दनं दास्यं सख्यम् आत्म-निवेदनम् ॥ Hbhv_11.620 // इति पुंसार्पिता विष्णौ भक्तिश् चेन् नव-लक्षणा । क्रियेत भगवत्य् अद्धा तन् मन्येऽधीतम् उत्तमम् ॥ Hbhv_11.621 // तत्रैव श्री-नारद-युधिष्ठिर-संवादे [BhP 7.11.11] - श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः । सेवेज्यावनतिर् दास्यं सख्यम् आत्म-समर्पणम् ॥ Hbhv_11.622 // पाद्मे कार्त्तिक-माहात्म्ये श्री-यम-धूम्र-केतु-संवादे - श्रवणं कीर्तनं पूजा सर्व-कर्मार्पणं स्मृतिः । परिचर्या नमस्कारः प्रेम स्वात्मार्पणं हरौ ॥ Hbhv_11.622 // तत्रैवोत्तर-खण्डे श्री-शिव-पार्वती-संवादे [पद्मप् 6.224.23-27] आद्यं तु वैष्णवं प्रोक्तं शङ्ख-चक्राङ्कनं हरेः । धारणं चोर्ध्वर्पुण्ड्राणान्तन्मन्त्राणां परिग्रहः ॥ Hbhv_11.623 // अर्चनं च जपो ध्यानं तन्-नाम-स्मरणं तथा । कीर्तनं श्रवणं चैव वन्दनं पाद-सेवनम् ॥ Hbhv_11.624 // तत्-पादोदक-सेवा च तन्-निवेदित-भोजनम् । तदीयानां च सेवां च द्वादशी-व्रत-निष्ठितम् ॥ Hbhv_11.625 // तुलसी-रोपणं विष्णोर् देव-देवस्य शार्ङ्गिणः । भक्तिः षोडशधा प्रोक्ता भव-बन्ध-विमुक्तये ॥ Hbhv_11.626 // इति । किं च - दर्शनं भगवन्-मूर्तेः स्पर्शनं क्षेत्र-सेवनम् । आघ्राणं धूप-शेषादेर् निर्माल्यस्य च धारणम् ॥ Hbhv_11.627 // नृत्यं भगवद्-अग्रे च तथा वीणादि-वादनम् । कृष्ण-लीलाद्य्-अभिनयः श्री-भागवत-सेवनम् ॥ Hbhv_11.628 // पद्माक्ष-माला-विधृतिर् एकादश्यादि-जागरः । प्रासाद-रचनाद्य्-अन्यज् ज्ञेयं शास्त्रानुसारतः ॥ Hbhv_11.629 // लिखिता भगवद्-धर्मा भक्तानां लक्षणानि च । तानि ज्ञेयानि सर्वाणि भक्तेर् वै लक्षणां न हि ॥ Hbhv_11.630 // तेषु ज्ञेयानि गौणानि मुख्यानि च विवेकिभिः । बहिरङ्गान्तरङ्गाणि प्रेम-सिद्धौ च तानि यत् ॥ Hbhv_11.631 // भेदास् तु विविधा भक्तेर् भक्त-भावादि-भेदतः । मुक्ता-फलादि-ग्रन्थेभ्यो ज्ञेयास् तल् लिखनैर् अलम् ॥ Hbhv_11.632 // प्रेम-भक्तौ च सिद्धायां सर्वेऽर्थाः सेवकाः स्वयम् । भगवांश् चातिवश्यः स्याल् लिख्यतेऽस्याः सुलक्षणम् ॥ Hbhv_11.633 // अथ प्रेम-भक्ति-लक्षणम् नारद-पञ्चरात्रे- अनन्य-ममता विष्णौ ममता प्रेम-सम्प्लुता । भक्तिर् इत्य् उच्यते भीष्म-प्रह्लादोद्धव-नारदैः ॥ Hbhv_11.634 // इति । अथ श्रीमद्-भक्तेर् दुर्लभत्वम् प्रेम-भक्तेश् च माहात्म्यं भक्तेर् माहात्म्यतः परम् । सिद्धम् एव यतो भक्तेः फलं प्रेमैव निश्चितम् ॥ Hbhv_11.635 // चिह्नानि प्रेम-सम्पत्तेर् बाह्यान्य् अभ्यन्तराणि च । कियन्त्य् उल्लिखता तस्या महिमैव विलिख्यते ॥ Hbhv_11.636 // सप्तम-स्कन्धे श्री-प्रह्लादस्य प्रह्लादस्य बालानुशासने [BhP 7.7.34-36]- निशम्य कर्माणि गुणान् अतुल्यान् वीर्याणि लीला-तनुभिः कृतानि । यदातिहर्षोत्पुलकाश्रु-गद्गदं प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥ Hbhv_11.637 // यदा ग्रह-ग्रस्त इव क्वचिद् धसत्य् आक्रन्दते ध्यायति वन्दते जनम् । मुहुः श्वसन् वक्ति हरे जगत्-पते नारायणेत्य् आत्म-मतिर् गत-त्रपः ॥ Hbhv_11.638 // तदा पुमान् मुक्त-समस्त-बन्धनस् तद्-भाव-भावानुकृताशयाकृतिः । निर्दग्ध-बीजानुशयो महीयसा भक्ति-प्रयोगेण समेत्य् अधोक्षजम् ॥ Hbhv_11.639 // एकादशे च श्री-कवि-योगेश्वरोत्तरे [BhP 11.2.39-40]- शृण्वन् सुभद्राणि रथाङ्ग-पाणेर् जन्मानि कर्माणि च यानि लोके । गीतानि नामानि तद्-अर्थकानि गायन् विलज्जो विचरेद् असङ्गः ॥ Hbhv_11.640 // एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या जातानुरागो द्रुत-चित्त उच्चैः । हसत्य् अथो रोदिति रौति गायत्य् उन्माद-वन् नृत्यति लोक-बाह्यः ॥ Hbhv_11.641 // तत्रैव श्री-प्रबुद्ध-योगेश्वरोत्तरे [BhP 11.3.31-32]- स्मरन्तः स्मारयन्तश् च मिथो ऽघौघ-हरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् ॥ Hbhv_11.642 // क्वचिद् रुदन्त्य् अच्युत-चिन्तया क्वचिद् धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः । नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ Hbhv_11.643 // श्री-भगवद्-उद्धव-संवादे च [BhP 11.14.23-24]- कथं विना रोम-हर्षं द्रवता चेतसा विना विनानन्दाश्रु-कलया शुध्येद् भक्त्या विनाशयः ॥ Hbhv_11.644 // वाग् गद्गदा द्रवते यस्य चित्तं रुदत्य् अभीक्ष्णं हसति क्वचिच् च । विलज्ज उद्गायति नृत्यते च मद्-भक्ति-युक्तो भुवनं पुनाति ॥ Hbhv_11.645 // यथोक्त-भक्त्य्-अशक्तौ तु भगवच्-चरणाम्बुजम् । शरणागत-भावेन कृत्स्न-भीति-घ्नम् आश्रयेत् ॥ Hbhv_11.646 // अथ शरणापत्तिः श्रीमद्-भगवद्-गीतासु [18.66] सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ Hbhv_11.647 // एकादश-स्कन्धे च श्री-भगवद्-उद्धव-संवादे [BhP 11.12.14-15]- तस्मात् त्वम् उद्धवोत्सृज्य चोदनां प्रतिचोदनाम् । प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतम् एव च ॥ Hbhv_11.648 // माम् एकम् एव शरणम् आत्मानं सर्व-देहिनाम् । याहि सर्वात्म-भावेन मया स्या ह्य् अकुतो-भयः ॥ Hbhv_11.649 // तन्-नित्यता च ब्रह्म-वैवर्ते--- प्राप्यापि दुर्लभतरं मानुष्यं विबुधेप्सितम् । यैर् आश्रितो न गोविन्दस् तैर् आत्मा वञ्चितश् चिरम् ॥ Hbhv_11.650 // अशीति-चतुरश् चैव लक्षांस् तान् जीव-जातिषु । भ्रमद्भिः पुरुषैः प्राप्य मानुष्यं जन्म-पर्ययात् ॥ Hbhv_11.651 // तद् अप्य् अफलतां जातं तेषाम् आत्माभिमानिनाम् । वराकानाम् अनाश्रित्य गोविन्द-चरण-द्वयम् ॥ Hbhv_11.652 // अथ शरणापत्ति-माहात्म्यम् उक्तं च रामायणे श्री-रघुनाथेन विभीषण-गमन-प्रसङ्गे- सकृद् एव प्रपन्नो यस् तवास्मीति च याचते । अभयं सर्वदा तस्मै ददाम्य् एतद् व्रतं हरेः ॥ Hbhv_11.653 // नारसिंहे वैकुण्ठ-नाथेन- त्वां प्रपन्नो ऽस्मि शरणं देव-देवं जनार्दनम् । इति यः शरणं प्राप्तस् तं क्लेशाद् उद्धराम्य् अहम् ॥ Hbhv_11.654 // नामापराध-प्रसङ्गे पाद्मे श्री-नारदं प्रति श्री-सनत्-कुमारेण- सर्वाचार-विवर्जिताः शठ-धियो व्रात्या जगद्-वञ्चका दम्भाहङ्कृति-पान-पैशुन-पराः पापान्त्यजा निष्ठुरा । ये चान्ये धन-दार-पुत्र-निरताः सर्वाधमास् तेऽपि हि श्री-गोविन्द-पदारविन्द-शरणा मुक्ता भवन्ति द्विज ॥ Hbhv_11.655 // ब्रह्म-वैवर्ते- न हि नारायणं नाम नराः संश्रित्य शौनक । प्राप्नुवन्त्य् aÓubhaa सत्यम् इदम् उक्तं पुनः पुनः ॥ Hbhv_11.656 // बृहन्-नारदीये कलि-प्रसङ्गे- परमार्थम् अशेषस्य जगताम् आदि-कारणम् । शरण्यं शरणं यातो गोविन्दः नावसीदति ॥ Hbhv_11.657 // शान्ति-पर्वणि [MBh 12.111.26-27] राज-धर्मे भीष्म-युधिष्ठिर-संवादे- स्थितः प्रियहिते जिष्णोः स एव पुरुषर्षभ । राजंस् तव च दुर्धर्षो वैकुण्ठः पुरुषोत्तमः ॥ Hbhv_11.658 // य एनं संश्रयन्तीह भक्त्या नारायणं हरिम् । ते तरन्तीह दुर्गाणि न मेऽत्रास्ति विचारणा ॥ Hbhv_11.659 // तृतीय-स्कन्धे विदुर-मैत्रेय-संवादे [BhP 3.22.37]- शारीरा मानसा दिव्या वैयासे ये च मानुषाः । भौतिकाश् च कथं क्लेशा बाधन्ते हरि-संश्रयम् ॥ Hbhv_11.660 // वामने श्री-प्रह्लाद-बलि-संवादे- ये संश्रिता हरिम् अनन्तम् अनादि-मध्यं नारायणं सुर-गुरुं शुभदं वरेण्यम् । शुद्धं खगेन्द्र-गमनं कमलालयेशं ते धर्म-राज-करणं न विशन्ति धीराः ॥ Hbhv_11.661 // ये शङ्ख-चक्राब्ज-करं स-शार्ङ्गिणं खगेन्द्र-केतुं वरदं श्रियः पतिम् । समाश्रयन्ते भव-भीति-नाशं तेषां भयं नास्ति विमुक्ति-भाजाम् ॥ Hbhv_11.662 // बृहन्-नारदीये प्रायश्चित्त-प्रकरणान्ते- संसारेऽस्मिन् महा-घोरे मोह-निद्रा-समाकुले । ये हरिं शरणं यान्ति ते कृतार्था न संशयः ॥ Hbhv_11.663 // ब्रह्म-पुराणे- कर्मणा मनसा वाचा येऽच्युतं शरणं गताः । न समर्थो यमस् तेषां ते मुक्ति-फल-भागिनः ॥ Hbhv_11.664 // दशम-स्कन्धे [BhP 10.14.58]- समाश्रिता ये पद-पल्लव-प्लवं महत्-पदं पुण्य-यशो मुरारेः । भवाम्बुधिर् वत्स-पदं परं पदं पदं पदं यद् विपदां न तेषाम् ॥ Hbhv_11.665 // प्रथमे [BhP 1.1.15]- यत्-पाद-संश्रयाः सूत मुनयः प्रशमायनाः । सद्यः पुनन्त्य् उपस्पृष्टाः स्वर्धुन्य्-आपो ऽनुसेवया ॥ Hbhv_11.666 // द्वितीये श्री-शुकोक्तौ [BhP 2.4.18]- किरात-हूणान्ध्र-पुलिन्द-पुल्कशा आभीर-शुम्भा यवनाः खसादयः । येऽन्ये च पापा यद्-अपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ Hbhv_11.667 // तृतीये मैत्रेयोक्तौ [BhP 3.23.42]- किं दुरापादनं तेषां पुंसाम् उद्दाम-चेतसाम् । यैर् आश्रितस् तीर्थ-पदश् चरणो व्यसनात्ययः ॥ Hbhv_11.668 // दशमे नागपत्नी-स्तुतौ [BhP 10.16.37]- न नाक-पृष्ठं न च पारमेष्ठ्यं न सार्व-भौमं न रसाधिपत्यम् । न योग-सिद्धीर् अपुनर्-भवं वा समञ्जस त्वा विरहय्य काङ्क्षे ॥ Hbhv_11.669 // एकादशे च श्री-करभाजन-योगेश्वरोत्तरे [BhP 11.5.41]-- देवर्षि-भूताप्त-नॄणां पितॄणां नायं किङ्करो नायं ऋणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥ Hbhv_11.670 // अतैवोक्तं श्री-भगवन्तं प्रति उद्धवेन [BhP 11.19.9]- ताप-त्रयेणाभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश । पश्यामि नान्यच् छरणं तवाङ्घ्रि- द्वन्द्वातपत्राद् अमृताभिवर्षात् ॥ Hbhv_11.671 // इत्थं च बोध्यं विद्वद्भिः शरणापत्ति-लक्षणम् । वाचा हृदा च तन्वापि कृष्णैकाश्रयणं हि यत् ॥ Hbhv_11.672 // अथ शरणापत्ति-लक्षणम् स्कन्धे- गोविन्दं परमानन्दं मुकुन्दं मधुसूदनम् । त्यक्त्वान्यं वै न जानामि न भजामि स्मरामि न ॥ Hbhv_11.673 // न नमामि न च स्तौमि न पश्यामि स्व-चक्षुषा । न स्पृहामि न गायामि न वा यामि हरिं विना ॥ Hbhv_11.674 // इति । केचिद् आहुश् च शरणागतत्वं षट्-प्रकारकम् । प्रायः सख्य-प्रकारे तत् पर्यवस्येद् विचारतः ॥ Hbhv_11.675 // तच् चोक्तं वैष्णव-तन्त्रे- आनुकूल्यस्य सङ्कल्पः प्रातिकूल्य-विवर्जनम् । रक्षिष्यतीति विश्वासो गोप्तृत्वे वरणं तथा । आत्म-निक्षेप-कार्पण्ये षड्-विधा शरणागतिः ॥ Hbhv_11.676 // इति । तवास्मीति वदन् वाचा तथैव मनसा विदन् । तत्-स्थानम् आश्रितस् तन्वा मोदते शरणागतः ॥ Hbhv_11.677 // अतैवोक्तं दशमे श्री-भगवन्तं प्रति अक्रूरेण [BhP 10.48.26]- कः पण्डितस् त्वद् अपरं शरणं समीयाद् भक्त-प्रियाद् ऋत-गिरः सुहृदः कृत-ज्ञात् । सर्वान् ददाति सुहृदो भजतो ऽभिकामान् आत्मनम् अप्य् उपचयापचयौ न यस्य ॥ Hbhv_11.678 // तृतीये श्री-उद्धवेन [BhP 3.2.23]- अहो बकी यं स्तन-काल-कूटं जिघांसयापाययद् अप्य् असाध्वी । लेभे गतिं धात्र्य्-उचितां ततो ऽन्यं कं वा दयालुं शरणं व्रजेम ॥ Hbhv_11.679 // इति । अथाचारा बहु-विधाः शिष्टाचारानुसारतः । श्री-वैष्णवानां कर्तव्या लिख्यन्तेऽत्र समासतः ॥ Hbhv_11.680 // अथाचाराः श्री-विष्णु-पुराणे और्व-सगर-संवादे गृहस्थाचार-कथनारम्भे [ViP 3.12.1-20]- देव-गो-ब्राह्मणान् सिद्धान् वृद्धाचार्यांस् तथार्चयेत् । द्विकालं च नमेत् सन्ध्याम् अग्नीन् उपचरेत् तथा ॥ Hbhv_11.681 // सदानुपहते वस्त्रे प्रशस्तां च तथौषधीः । गारुडानि च रत्नानि विभृयात् प्रयतो नरः ॥ Hbhv_11.682 // प्रस्निग्धामल-केशश् च सुगन्धश् चारु-वेश-धृक् । किंचित् परस्वं न हरेत् नाल्पम् अप्य् अप्रियं वदेत् ॥ Hbhv_11.683 // प्रियं च नानृतं ब्रूयान् नान्य-दोषान् उदीरयेत् नान्य-स्त्रियं तथा वैरं रोचयेत् पुरुषर्षभ ॥ Hbhv_11.684 // न दुष्टं यानम् आरोहेत् कुल-च्छायां न संश्रयेत् ॥ Hbhv_11.685 // विद्विष्ट-पतितोन्मत्त-बहु-वैरादि-कीटकैः । बन्धकी बन्धकी-भर्तुः क्षुद्रानृत-कथैः सह ॥ Hbhv_11.686 // तथातिव्यय-शीलैश् च परिवाद-रतैः शठैः । बुधो मैत्रीं न कुर्वीत नैकः पन्थानम् आश्रयेत् ॥ Hbhv_11.687 // नावगाहेज् जलौघस्य वेगम् अग्रे नरेश्वर । प्रदीप्तं वेश्म न विशेन् नारोहेच् छिखरं तरोः ॥ Hbhv_11.688 // न कुर्याद् दन्त-सङ्घर्षं कुष्णीयाच् च न नासिकाम् । नासंवृत-मुखो जृम्भेच् छ्वासकासौ विसर्जयेत् ॥ Hbhv_11.689 // नोच्चैर् हसेत् स-शब्दं च न मुञ्चेत् पवनं बुधः । नखान् न खादयेच् छिन्द्यान् न तृणं न महीं लिखेत् ॥ Hbhv_11.690 // न श्मश्रु भक्षयेल् लोष्टं न मूद्नीयाद् विचक्षणः ॥ Hbhv_11.691 // ज्योतींष्य् अमेध्य-शस्तानि नाभिवीक्षेत च प्रभो ॥ Hbhv_11.692 // न हुङ्कुर्याच् छवं गन्धं शव-गन्धो हि सोमजः ॥ Hbhv_11.693 // चतुष्पथं चिअत्य-तरुं श्मशानोपवनानि च । दुष्ट-स्त्री-सन्निकर्षं च वर्जयेन् निशि सर्वदा । पूज्य-देव-द्विज-ज्योतिश्-छायां नातिक्रमेद् बुधः ॥ Hbhv_11.694 // नैकः शून्याटवीं गच्छेत् तथा शून्य-गृहे वसेत् ॥ Hbhv_11.695 // केशास्थि-कण्टकामेध्य-बलि-भस्म-तुषांस् तथा । स्नानार्द्र-धरणीं चैव दूरतः परिवर्जयेत् ॥ Hbhv_11.696 // नानार्थानाश्रयेत् कांश्चिन् न जिह्मं रोचयेद् बुधः ॥ Hbhv_11.697 // उपसर्पेन् न वै व्यालं चिरं तिष्ठेन् न चोत्थितः । यथेष्ट-भोजकांश् चैव तथा देव-पराङ्मुखान् । वर्णाश्रम-क्रियातीतान् दूरतः परिवर्जयेत् ॥ Hbhv_11.698 // अतीव जागर-स्वप्नौ तद्वत् स्थानासने बुधः । न सेवेत तथा शय्यां व्यायामं च नरेश्वर ॥ Hbhv_11.699 // दंष्ट्रिणः शृङ्गिणश् चैव प्राज्ञो दूरेण वर्जयेत् ॥ Hbhv_11.700 // अवश्यायं च राजेन्द्र पुरो वातातपौ तथा । न स्नायान् न स्वपेन् नग्नो न चैवोपस्पृशेद् बुधः ॥ Hbhv_11.701 // मुक्त-कच्छश् च नाचामेद् देवाद्य्-अर्चां च वर्जयेत् । नैक-वस्त्रः pravartetaa द्विज-वाचनिके जपे ॥ Hbhv_11.702 // किं च [ViP 3.12.24-31, 36, 38-9]- न च निर्धूनयेत् केशान् नाचामेच् चैव चोत्थितः । पादेन नाक्रमेत् पादं न पूज्याभिमुखं नयेत् ॥ Hbhv_11.703 // अपसव्यं न गच्छेच् च देवागार-चतुष्पथान् । मङ्गल्य-पूज्यांश् च तथा विपरीतान् न दक्षिणाम् ॥ Hbhv_11.704 // सोमार्काग्न्य्-अम्बु-वायूनां पूज्यानां च न सम्मुखम् । कुर्यान् निष्ठीव-विण्-मूत्र-समुत्सर्गं च पण्डितः ॥ Hbhv_11.705 // तिष्ठन् न मूत्रयेत् तद्वत् पथिष्व् अपि न मूत्रयेत् । श्लेष्म-विण्-मूत्र-रक्तानि सर्वदैव न लङ्घयेत् ॥ Hbhv_11.706 // श्लेष्म-ष्टीवनकोत्सर्गो नान्न-काले प्रशस्यते । बलि-मङ्गल-जप्यादौ न होमे न महाजने ॥ Hbhv_11.707 // योषितो नावमन्येत न चासां विश्वसेद् बुधः । न चैवेर्ष्युर् भवेत् तासु नाधिकुर्यात् कदाचन ॥ Hbhv_11.708 // मङ्गल्य-पुष्प-रत्नाज्य-पूज्याननभिवाद्य च । न निष्क्रामेद् गृहात् प्राज्ञः सदाचार-परो नरः ॥ Hbhv_11.709 // अकाल-गर्जितादौ तु पर्वस्वशौचकादिषु । अनध्यायं बुधः कुर्याद् उपरागादिके तथा ॥ Hbhv_11.710 // वर्षातपादिके छत्री दण्डी रात्र्य्-अटवीषु च । शरीर-त्राण-कामो वै सोपानत्कः सदा व्रजेत् ॥ Hbhv_11.711 // नोर्ध्वं न तिर्यग्-दूरं वा निरीक्षन् पर्यटेद् बुधः । युग-मात्रं मही-पृष्ठं नरो गच्छेद् विलोकयन् ॥ Hbhv_11.712 // किं च [ViP 3.12.44-45]- प्रियम् उक्तं हितं नैतद् इति मत्वा न तद् वदेत् । श्रेयस् तद्-रहितं वाच्यं यद्यप्य् अत्यन्त-विप्रियम् ॥ Hbhv_11.713 // प्राणिनाम् उपकाराय यद् एवेह परत्र च । कर्मणा मनसा वाचा तद् एव मतिमान् भजेत् ॥ Hbhv_11.714 // बृहन्-नारदीये सद्-आचार-प्रसङ्गे- [1.25.35-43] असाव् अहम् इति ब्रूयाद् द्विजो वै ह्य् अभिवादने । श्राद्धं व्रतं तथा दानं देवताभ्यर्चनं तथा । यज्ञं च तर्पणं चैव कुर्वन्तं नाभिवादयेत् ॥ Hbhv_11.715 // तथा स्नानं प्रकुर्वन्तं धावन्तम् अशुचिं तथा । भुञ्जानं च अभ्यक्त-शिरसं तथा ॥ Hbhv_11.716 // भिक्षान्न-धारिणं चैव रमन्तं जल-मध्य-गम् । कृतेऽभिवादने यस् तु न कुर्यात् प्रतिवादनम् । नाभिवाद्यः स विज्ञेयो यथा शूद्रस् तथैव सः ॥ Hbhv_11.717 // मार्कण्डेय-पुराणेमद्राल-सालर्क-संवादे- मार्कण्डेय-पुराणेमद्राल-सालर्क-संवादे- असत्-प्रलापम् अनृतं व्क्-पारुष्यं च वर्जयेत् । असच्-छास्त्रम् असद्-वादम् असत्-सेवां च पुत्रक ॥ Hbhv_11.718 // केश-प्रसाधनादर्श-दर्शनं दन्त-धावनम् । पूर्वाह्न एव कार्याणि देवतानां च तर्पणम् ॥ Hbhv_11.719 // उदक्या दर्शनं स्पर्शं वर्जेत sambhëaïaæ तथा ॥ Hbhv_11.720 // न चाभीक्ष्णं शिरः-स्नानं कुर्यान् निष्कारणं नरः । शिरः-स्नातश् च तैलेन नाङ्गं किंचिद् अपि स्पृशेत् ॥ Hbhv_11.721 // पन्था देयो ब्राह्मणानां राजो दुःखातुरस्य च । विद्याधिकस्य गुर्विण्या भारार्तस्य महीयसः ॥ Hbhv_11.722 // मूकान्ध-वधिराणां च मत्तस्योन्मत्तकस्य च । पुंश्चल्याः कृत-वैरस्य बालस्य पतितस्य च ॥ Hbhv_11.723 // उपानद्-वस्त्र-माल्यानि धृतान्य् अन्यैर् न धारयेत् । उपवीतम् अलङ्कारं कवलं चैव वर्जयेत् ॥ Hbhv_11.724 // न क्षिप्त-बाहु-जङ्घश् च प्राज्ञस् तिष्ठेत् कदाचन । न चापि विक्षिपेत् पादौ वाससा न च धूनयेत् ॥ Hbhv_11.725 // मूर्खोन्मत्त-व्यसनिनो विरूपान् मायिनस् तथा । न्यूनाङ्गानधमांश् चैव नोपहासेन् न दूषयेत् ॥ Hbhv_11.726 // परस्य दण्डं नोद्यच्छेत् शिक्षार्थं पुत्र-शिष्ययोः । नानुलेपनम् आदद्याद् अस्नातः स्नातकी क्वचित् ॥ Hbhv_11.727 // न चापि रक्त-वासाः स्याच् चित्र-वास-धरो ऽपि वा । क्षुर-कर्मणि चान्ते च स्त्री-सम्भोगे च पुत्रक । स्नायीत चेलवान् प्राज्ञः कट-भूमिम् उपेत्य च ॥ Hbhv_11.728 // युगपज् जलम् अग्निं च बिभृयान् न विचक्षणः । नाचक्षीत धयन्तीं गां जलं näjalinà पिबेत् ॥ Hbhv_11.729 // शौच-कालेषु सर्वेषु गुरुष्व् अल्पेषु वा पुनः । न विलम्बेत शौचार्थं न मुखेनानलं धमेत् ॥ Hbhv_11.730 // विपुर्षो मक्षिकाद्याश् च हस्त-सङ्गाद् अदोषिणः । अजाश्वौ मुहतो मेध्यौ न गोर् वत्सस्य चाननम् ॥ Hbhv_11.731 // मातुः प्रस्नवने मेध्यं शकुनिः फल-पातने । उदक्याशौचिनग्नांश् च सूतिकान्त्याचसायिनः । स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृत-हारिणः ॥ Hbhv_11.732 // नारं स्पृष्ट्वास्थि स-स्नेहं स्नातः शुध्यति मानवः । आचम्यैव तु निस्नेहं गाम् आलभ्यार्कम् ईक्ष्य वा ॥ Hbhv_11.733 // न चालपेज् जनं द्विष्टं वीर-हीनां तथा स्त्रियम् । देवतातिथि-सच्-छास्त्र-यज्ञ-सिद्धादि-निन्दकैः ॥ Hbhv_11.734 // कृत्वा तु स्पर्शतालापं शुध्येद् अर्कावलोकनात् । अवलोक्य तथोदक्याम् अन्त्यजान् पतितं शठम् । विधर्मि-सूतिका-षण्ड-विवस्त्रान्यावसायिनः ॥ Hbhv_11.735 // मृत-निर्यातकाश् चैव पर-दार-रताश् च ये । एतद् एव हि कर्तव्यं प्राज्ञैः शोधनम् आत्मनः ॥ Hbhv_11.736 // किं च- यच् चापि कुर्वतो नात्मा जुगुप्साम् एति पुत्रक । तत् कर्तव्यम् अशङ्केन यन् न गोप्यं महाजने ॥ Hbhv_11.737 // भविष्योत्तरे श्री-कृष्ण-युधिष्ठिर-संवादे- उपासते न ये पूर्वां द्विजाः सन्ध्यां न पश्चिमाम् । सर्वाम्स् तान् धार्मिको राजा शूद्र-कर्मणि योजयेत् ॥ Hbhv_11.738 // दूराद् आवसथान् मूत्रं दूरात् पादावसेचनम् । उच्छिष्टोत्सर्जनं भूप सदा कार्या हितैषिणा ॥ Hbhv_11.739 // उच्छिष्टौ न स्पृशेच् छीर्षं सर्वे प्राणास् तद्-आश्रयाः । केश-ग्राहान् प्रहारांश् च शिरस्य् एतानि वर्जयेत् । न पाणिभ्याम् उभाभ्यां तु कण्डूयाज् जातु वै शिरः ॥ Hbhv_11.740 // किं च- सुवासिनीर् गुर्विणीश् च वृद्धं बालातुरौ तथा । भोजयेत् संस्कृतान्न् एव प्रथमं चरमं गृही ॥ Hbhv_11.741 // अघं स केवलं भुङ्क्ते वृद्धे गो-वाहनादिके । यो भुङ्क्ते पाण्डव-श्रेष्ठ प्रेक्षताम् अप्रदाय च ॥ Hbhv_11.742 // वर्जयेद् दधि-शक्तुं च रात्रौ धानाश् च वासरे ॥ Hbhv_11.743 // किं च- स्रजश् च नावकर्षेत न बहिर् धारयेत च । गृहे पारावता धन्याः शुकाश् च सह-सारिकाः ॥ Hbhv_11.744 // कौर्मे व्यास-गीतायाम्- तृणं वा यदि वा शाकं मूलं वा जलम् एव वा । परस्यापहरन् जन्तुर् नरकं प्रतिपद्यते ॥ Hbhv_11.745 // न राज्ञः प्रतिगृह्णीयान् न शूद्रात् पतिताद् अपि । नान्यस्माद् याचकत्वं च निन्दिताद् वर्जयेद् बुधः ॥ Hbhv_11.746 // नित्यं याचनको न स्यात् पुनस् तत्रैव याचयेत् । प्राणान् अपहरत्य् एष याचकस् तस्य दुर्मतिः ॥ Hbhv_11.747 // न देव-द्रव्य-हारी स्याद् विशेषेण द्विजोत्तमाः । ब्रह्मस्वं च नापहरेद् आपद्य् अपि कदाचन ॥ Hbhv_11.748 // न विषं विषम् इत्य् आहुर् ब्रह्मस्वं विषम् उच्यते । देवस्वं वापि यत्नेन सदा परिहरेत् ततः ॥ Hbhv_11.749 // न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्री-शूद्र-दम्भनम् । प्रेत्येह चेदृशो विप्रो गर्ह्येत ब्रह्म-वादिभिः ॥ Hbhv_11.750 // देव-द्रोहाद् गुरु-द्रोहः कोटि-कोटि-गुणाधिकः । ज्ञानापवाओ नास्तिक्यं तस्माद् कोटि-गुणाधिकम् ॥ Hbhv_11.751 // किं च- हिमवद्-विन्ध्ययोर् मध्ये पूर्व-पश्चिमयोः शुभम् । मुक्त्वा समुद्रयोर् देशं नान्यत्र निवसेद् द्विजः ॥ Hbhv_11.752 // कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः । पुण्याश् च विश्रुता नद्यस् तत्र वा निवसेद् द्विजः । अर्ध-क्रोशान् नदी-कुलं वर्जयित्वा द्विजोत्तमाः ॥ Hbhv_11.753 // किं च- अग्निना भस्मना चैव सलिलेन विशेषतः । द्वारेण स्तम्भ-मार्गेण पद्भिः पङ्क्तिर् विभिद्यते । पर-क्षेत्रे चरन्तीं गां न चाचक्षीत कस्यचित् ॥ Hbhv_11.754 // नषुर्य-परिवेशं वा नेन्द्रचापं न चाग्निकम् । परस्मै कथयेद् विद्वान् शशिनं वा कथंचन । तिथिं पक्षस्य न ब्रूयान् नक्षत्राणि विनिर्दिशेत् ॥ Hbhv_11.755 // न देव-गुरु-विप्राणां दीयमानं तु वारयेत् । निन्दयेद् यो गुरून् देवान् वेदं वा सोपबृंहितम् । कल्प-कोटि-शतं साग्रं रौरवे पच्यते नरः ॥ Hbhv_11.756 // तूष्णीम् आसीत निन्दायां न ब्रूयात् किंचिद् उत्तरम् । कर्णौ पिधाय गन्तव्यं न चैनम् अवलोकयेत् ॥ Hbhv_11.757 // वर्जयेद् रहस्यं च परेषां गूहयेद् बुधः । विवादं स्वजनैः सार्धं न कुर्याद् वै कदाचन ॥ Hbhv_11.758 // न पापं पापिनं ब्रूयाद् अपापं वा द्विजोत्तमाः ॥ Hbhv_11.759 // नेक्षेतोद्यन्तम् आदित्यं शशिनं वा निमित्ततः ॥ Hbhv_11.760 // आस्तं यान्तं न वारिस्थं नोपसृष्टं न मध्यगम् । तिरोहितं वाससा वा न दर्शान्तर-गामिनम् ॥ Hbhv_11.761 // नग्नां स्त्रियं पुमांसं वा पुरीषं मूत्रम् एव वा । पतित-व्यङ्ग-चाण्डालान् उच्छिष्टानुच्छिष्टान् नावलोकयेत् ॥ Hbhv_11.762 // न मुक्त-बन्धनां गां वा नोन्मत्तं मत्तम् एव वा । स्पृशेन् न भोजने पत्नीं नैनाम् ईक्षेत मेहतीम् ॥ Hbhv_11.763 // क्षुबन्तीं जृम्भमाणां वा नासनस्थां यथा सुखम् । नोदके चात्मनो रूपं नकुलं श्वभ्रम् एव वा ॥ Hbhv_11.764 // न शूद्राय मतिं दद्यात् कृषरं पायसं दधि । नोच्छिष्टं वा घृत-मधु न च कृष्णाजिनं हविः ॥ Hbhv_11.765 // न कुर्यात् कस्यचित् pŬÃæ सुतं शिष्यं च tìayet । नात्मानम् अवमन्येत दैन्यं यत्नेन वर्जयेत् । न च शिष्यान्नं सत्कुर्यान् नात्मानं शंसयेद् बुधः ॥ Hbhv_11.766 // न नदीं च नदीं ब्रूयात् पर्वतेषु न पर्वतम् । आवसेत् तेन नैवापि यस् त्यजेत् सहवासिनम् ॥ Hbhv_11.767 // शिरो ऽभ्यङ्गावशिष्टेन तलेनाङ्गं न लेपयेत् । रोमाणि च रहस्यानि स्वानि खानि न च स्पृशेत् ॥ Hbhv_11.768 // न पाणि-पाद-वाङ्-नेत्र-चापलानि समाश्रयेत् । नाभिहन्याज् जलं पद्भ्यां पाणिना न कदाचन ॥ Hbhv_11.769 // न घातयेद् इष्टकाभिः फलानि न फलेन च । न म्लेच्छ-bhëaïaæ शिक्षेन् न कर्षेच् च पदासनम् ॥ Hbhv_11.770 // नोत्सङ्गे भक्षयेद् भक्ष्यान् गां च संवेशयेन् न हि । नाक्षैः krŬen न धावेत स्त्रीभिर् वादं च चाचरेत् ॥ Hbhv_11.771 // न दन्तैर् नख-लोमानि छिन्द्यात् सुप्तं न बोधयेत् । न बालातपम् आसेवेत् प्रेत-धूमं विवर्जयेत् ॥ Hbhv_11.772 // नैकः सुप्यात् शून्य-गृहे स्वयं नोपानहौ हरेत् । नाकारणाद् वा निष्ठीवेन् न बाहुभ्यां नदीं तरेत् ॥ Hbhv_11.773 // न पाद-क्षालनं कुर्यात् पादेनैव कदाचन । नाग्नौ प्रतापयेत् पादौ न कांस्ये धारयेद् बुधः ॥ Hbhv_11.774 // नाभिप्रतारयेद् देवान् ब्राह्मणान् गाम् अथापि वा । न स्पृशेत् पानिनोच्छिष्टो विप्रा गो-ब्राह्मणानलान् । न चैवान्नं पदा वापि न देव-प्रतिमां स्पृशेत् ॥ Hbhv_11.775 // नोत्तरेद् अनुपस्पृश्य स्रवन्तीं नो व्यतिक्रमेत् । चैत्यं बृह्मं नैव छिन्द्यान् नाप्सु ष्ठीवनम् उत्सृजेत् । न चाग्निं लङ्घयेद् धीमान् नोपदध्याद् अधः क्वचित् ॥ Hbhv_11.776 // न चैनं पादतः कुर्यात् तिल-बद्धं निशि त्यजेत् । न कूपम् अवरोहेत नाचक्षीताशुचिः क्वचित् ॥ Hbhv_11.777 // अग्नौ न प्रक्षिपेद् अग्निं नाद्भिः प्रशमयेत् तथा । सुहृन्-मरणम् आर्तिं वा न स्वयं श्रावयेत् परान् । अपण्यम् अथ पण्यं वा विक्रयं न प्रयोजयेत् ॥ Hbhv_11.778 // पुण्य-स्थानोदक-स्थाने सीमान्तं वा कृषेन् न तु । भिन्द्यात् पूर्व-समयं सत्र्योपेतं कदाचन ॥ Hbhv_11.779 // परस्परं पशून् व्यालान् पक्षिणो न च योधयेत् । कारयित्वा स्व-कर्माणि कारून् विद्वान् न वञ्चयेत् ॥ Hbhv_11.780 // बहिर् गन्धं च कुद्वार-प्रवेशं च विवर्जयेत् । नैकश् चरेत् सभां विप्रः समवायं च वर्जयेत् ॥ Hbhv_11.781 // न वीजयेद् वा वस्त्रेण न देवायतने स्वपेत् । नाग्नि-गो-ब्राह्मणादीनाम् अन्तरेण व्रजेत् क्वचित् ॥ Hbhv_11.782 // नाक्रामेत् कामतश् छायां ब्राह्मणानां गवाम् अपि । स्वान्तु नाक्रामयेच् छायं पतिताद्यैर् न रोगिभिः ॥ Hbhv_11.783 // नाश्नीयात् पयसा तक्रं न बीजान्य् उपबीजयेत् । विवत्सायाश् च गोः क्षीरम् औष्ट्रं वा निर्दशस्य च । आविकं सन्धिनी-क्षीरम् अपेयं मनुर् अब्रवीत् ॥ Hbhv_11.784 // हन्त-कारम् अथाग्र्यं वा भिक्षां वा शक्तितो द्विजः । दद्याद् अतिथये नित्यं बुध्येत परमेश्वरम् ॥ Hbhv_11.785 // भिक्षाम् आहुर् ग्रास-मात्रम् अग्र्यं तस्माच् चतुर्गुणम् । पुष्कलं हन्त-कारं तु तच् चतुर्गुणम् इष्यते ॥ Hbhv_11.786 // मार्कण्डेये- भोजनं हन्त-कारं वा अग्र्यं भिक्षाम् अथापि वा । अदत्त्वा तु न भोक्तव्यं यथा-विभवम् आत्मनः ॥ Hbhv_11.787 // काशी-खण्डे- नैवोत्कटासनेऽश्नीयान् नाग्नौ वस्त्व् अशुचि क्षिपेत् । श्राद्धं कृत्वा पर-श्राद्धे यो ऽश्नीयाज् ज्ञान-वर्जितः । दातुः श्राद्ध-फलं नास्ति भोक्ता किल्बिष-भुग् भवेत् ॥ Hbhv_11.788 // नोत्पाटयेल् लोम-नखं दशनेन कदाचन । करजैः करज-च्छेदं करेणैव विवर्जयेत् ॥ Hbhv_11.789 // अपद्वारे न गन्तव्यं स्व-वेश्म-पर-वेश्मनोः । उत्कोच-द्युत-दौत्यार्थ-द्रव्यं दूरात् परित्यजेत् ॥ Hbhv_11.790 // निष्ठीवनं च श्लेष्माणं गृहाद् दूरे विनिक्षिपेत् । उद्धृत्य पञ्च मृत्-पिण्डान् स्नायात् पर-जलाशये । अनुद्धृत्य च तत्-कर्तुर् एनसः स्यात् तुरीय-भाक् ॥ Hbhv_11.791 // ब्राह्मे- यस् तु पाणि-तले भुङ्क्ते यस् तु फुत्कार-संयुतम् । प्रसृताङ्गुलिभिर् यस् तु तस्य गो-मांसवच् च तत् ॥ Hbhv_11.792 // अत्रि-स्मृतौ- न्यूनाधिक-स्तनी या गौर् याथवाभक्ष्य-चारिणी । तयोर् दुग्धं न होतव्यं न पातव्यं कदाचन ॥ Hbhv_11.793 // अजा गावो महिष्यश् च यामेध्यम् अपि भक्षयेत् । हव्ये कव्ये च तद्-दुग्धं गोमयं च विवर्जयेत् ॥ Hbhv_11.794 // अङ्गुल्या दन्त-këÂhaæ च प्रत्यक्ष-लवणं तथा । मृत्तिका-प्राशनं चैव तुल्यं गोमांस-भक्षणैः ॥ Hbhv_11.795 // अत्रापवादो मनु-स्मृतौ- सामुद्रं सैन्धवं चैव लवणे परमाद्भुते । प्रत्यक्षे अपि ते ग्राह्ये निषेधस् त्व् अन्य-गोचरः ॥ Hbhv_11.796 // अत्रि-स्मृतौ- दिवा कपित्थ-च्छाया च निशायां दधि-भोजनम् । कार्पासं दन्त-këÂhaæ च शक्राद् अपि हरेत् श्रियम् ॥ Hbhv_11.797 // विष्णु-स्मृतौ च- कपिलायाः पयः पीत्वा शूद्रस् तु नरकं व्रजेत् । होम-शेषं पिबेद् विप्रो विप्रः स्याद् अन्यथा पशुः ॥ Hbhv_11.798 // परिहर्तुं पुनर् लेखं तत्-तत्-शास्त्रोक्तम् अन्यथा । यद् अत्र लिखितं किञ्चित् तत् क्षन्तव्यं महात्मभिः ॥ Hbhv_11.799 // आचाराश् चेदृशाः सन्ति परेऽपि बहुलाः सताम् । ते लोक-शास्त्रतो ज्ञेया अपेक्ष्या यदि वैष्णवैः ॥ Hbhv_11.800 // नित्यत्वम् एषां माहात्म्यम् अप्य् अत्र लिखितात् पुरा । सद्-आचारस्य नित्यत्वान् माहात्म्याच् च सुसिध्यति ॥ Hbhv_11.801 // इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे नित्य-कृत्य-समापनो नाम एकादशो विलासः *************************************************************************