Dhyanacandra Gosvami:
Radhakrsnastakaliyalilasmaranakramapaddhati





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







śrī śrī rādhā-kṛṣṇāṣṭa-kālīya-līlā-smaraṇa-krama-paddhatiḥ

evaṃ padmopari dhyātvā rādhā-kṛṣṇau tatas tayoḥ /
aṣṭa-kālocitāṃ sevāṃ vidadhyāt siddha-dehataḥ /
guru-vargājñayā tatra pūjayed rādhikā-harī // RKK_1 //
bāhya-pūjāṃ tataḥ kṛtvā pādyam arghyaṃ krameṇa ca /
vidhi-pūrvaka-śuśrūṣā-nantaraṃ sādhakaḥ kramāt /
dvātriṃśad-akṣara-mukhānj apen mantrān atandritaḥ // RKK_2 //
mahā-mantraṃ japed ādau daśārṇaṃ tad-antaram /
tataḥ śrī-rādhikā-mantraṃ gāyatrīṃ kāmikīṃ tataḥ // RKK_3 //
tato yugala-mantraṃ ca japed rāsa-sthalī-pradam /
tato 'ṣṭānāṃ sakhīnāṃ ca japen mantrān yathā-kramam /
tato 'ṣṭa-mañjarīṇāṃ ca sva-sva-mantrān kramāj japet // RKK_4 //
aṣṭa-kālīya-sūtram āha, yathā--
niśāntaḥ prātaḥ pūrvāhno madhyāhnaś cāparāhnakaḥ /
sāyaṃ pradoṣo rātriś ca kālā aṣṭau yathā-kramam // RKK_5 //
madhyāhno yāminī cobhau ṣaṇ-muhūrta-mitau smṛtau /
tri-muhūrta-mitā jñeyā niśānta-pramukhāḥ pare // RKK_6 //
teṣu siddha-dehena sevanaṃ yathā sanat-kumāra-saṃhitāyām,
śrī-nārada uvāca-
bhagavan sarvam ākhyātaṃ yad yat pṛṣṭhaṃ tvayā guro /
adhunā śrotum icchāmi rāga-mārgam anuttamam // RKK_7 //
śrī-sadāśiva uvāca--
sādhu pṛṣṭhaṃ tvayā vipra sarva-loka-hitaiṣiṇā /
rahasyam api vakṣyāmi tan me nigaditaṃ śṛṇu // RKK_8 //
parakīyābhimāninyas tathāsya ca priyā janāḥ /
pracureṇaiva bhāvena ramayanti nija-priyam // RKK_9 //
ātmānaṃ cintayet tatra tāsāṃ madhye manoramām /
rūpa-yauvana-sampannāṃ kiśorīṃ pramadākṛtim // RKK_10 //
nānā-śilpa-kalābhijñāṃ kṛṣṇa-bhogānurūpiṇīm /
prārthitām api kṛṣṇena tato bhoga-parāṅ-mukhīm // RKK_11 //
rādhikānucarīṃ nityaṃ tat-sevana-parāyaṇām /
kṛṣṇād apy adhikaṃ prema rādhikāyāṃ prakurvatīm // RKK_12 //
prītyānudivasaṃ yatnāt tayoḥ saṅgama-kāriṇīm /
tat-sevana-sukhāsvāda-bhareṇātisunirvṛtām // RKK_13 //
ity ātmānaṃ vicintyaiva tatra sevāṃ samācaret /
brāhma-muhūrtam ārabhya yāvat sāntā mahā-niśā // RKK_14 //
śrī-nārada uvāca--
harer atra gatāṃ līlāṃ śrotum icchāmi tattvataḥ /
līlām ajānatāṃ sevyo manasā tu kathaṃ hariḥ // RKK_15 //
śrī-sadāśiva uvāca--
nāhaṃ jānāmi tāṃ līlāṃ harer nārada tattvataḥ /
vṛndā-devīṃ samāgaccha sā te līlāṃ pravakṣyati // RKK_16 //
avidūre itaḥ sthānāt keśī-tīrtha-samīpataḥ /
sakhībhiḥ saṃvṛtā sāste govinda-paricārikā // RKK_17 //
śrī-sanat-kumāra uvāca--
ity uktas taṃ parikramya guruṃ natvā punaḥ punaḥ /
vṛndā-sthānaṃ jagāmāsau nārado muni-sattamaḥ // RKK_18 //
vṛndāpi nāradaṃ dṛṣṭvā praṇamyāpi punaḥ punaḥ /
uvāca taṃ muni-śreṣṭhaṃ katham atrāgatis tava // RKK_19 //
śrī-nārada uvāca--
tvatto veditum icchāmi naityikaṃ caritaṃ hareḥ /
tad ādito mama bruhi yadi yogyo 'smi śobhane // RKK_20 //
śrī-vṛndā-devy uvāca--
rahasyaṃ tvāṃ pravakṣyāmi kṛṣṇa-bhakto 'si nārada /
na prakāśyaṃ tvayā hy etad guhyād guhyataraṃ mahat // RKK_21 //
atha niśānta-sevā--
madhye vṛndāvane ramye pañcāśat-kuñja-maṇḍite /
kalpa-vṛkṣa-nikuñje tu divya-ratna-maye gṛhe // RKK_22 //
nidritau tiṣṭhatas talpe niviḍāliṅgitau mithaḥ /
mad-ājñā-kāribhiḥ paścāt pakṣibhir bodhitāv api // RKK_23 //
gāḍhāliṅgana-nirbhedam āptau tad-bhaṅga-kātarau /
na manas kurutas talpāt samutthātuṃ manāg api // RKK_24 //
tataś ca śārikā-saṃghaiḥ śukādyair api tau muhuḥ /
bodhitau vividhaiḥ padyaiḥ sva-talpād udatiṣṭhatām // RKK_25 //
upaviṣṭau tato dṛṣṭvā sakhyas talpe mudānvitau /
praviśya cakrire sevāṃ tat-kālasyocitāṃ tayoḥ // RKK_26 //
punaś ca śārikā-vākyair utthāya tau sva-talpataḥ /
gacchataḥ sva-sva-bhavanaṃ bhīty-utkaṇṭhākulau mithaḥ // RKK_27 //
iti niśānta-sevā
atha prātaḥ-sevā--
prātaś ca bodhito mātrā talpād utthāya satvaram /
kṛtvā kṛṣṇo danta-kāṣṭhaṃ baladeva-samanvitaḥ // RKK_28 //
mātrānumodito yāti gośālāṃ dohanotsukaḥ /
rādhāpi bodhitā vṛddha-vayasyābhiḥ sva-talpataḥ // RKK_29 //
utthāya danta-kāṣṭhādi kṛtvābhyaṅga samācaret /
snāna-vedīṃ tato gatvā snāpitā lalitādibhiḥ // RKK_30 //
bhūṣā-gṛhaṃ vrajet tatra vayasyā bhūṣayanty api /
bhūṣaṇair vividhair divyair gandha-mālyānulepanaiḥ // RKK_31 //
tataś ca sva-janais tasyāḥ śvaśrūṃ samprārthya yatnataḥ /
paktum āhūyate tūrṇaṃ sa-sakhī sā yaśodayā // RKK_32 //
śrī-nārada uvāca--
katham āhūyate devi pākārthaṃ sā yaśodayā /
satīṣu pāka-kartrīṣu rohiṇī-pramukhāṣv api // RKK_33 //
śrī-vṛndovāca--
durvāsasā svayaṃ datto varas tasyai maharṣiṇā /
iti kātyāyanī-vaktrāc chrutam āsīn mayā purā // RKK_34 //
tvayā yat pacyate devi tad-annaṃ mad-anugrahāt /
miṣṭaṃ svādv-amṛta-sparddhi bhoktur āyuṣkaraṃ tathā // RKK_35 //
ity āhvayati tāṃ nityaṃ yaśodā putra-vatsalā /
āyuṣmān me bhavet putraḥ svādu-lobhāt tathā satī // RKK_36 //
śvaśrvānumoditā sāpi hṛṣṭā nandālayaṃ vrajet /
sa-sakhī-prakarā tatra gatvā pākaṃ karoti ca // RKK_37 //
kṛṣṇo 'pi dugdhvā gāḥ kāścid dohayitvā janaiḥ parāḥ /
āgacchati pitur vākyāt sva-gṛhaṃ sakhibhir vṛtaḥ // RKK_38 //
abhyaṅga-mardanaṃ kṛtvā dāsaiḥ saṃsnāpito mudā /
dhauta-vastra-dharaḥ sragvī candanākta-kalevaraḥ // RKK_39 //
dvi-phāla-baddha-keśaiś ca grīvā-bhālopari sphuran /
candrākāra-sphurad-bhāla-tilakālaka-rañjitaḥ // RKK_40 //
kaṅkaṇāṅgada-keyūra-ratna-mudrālasat-karaḥ /
muktāhāra-sphurad-vakṣā makarākṛti-kuṇḍalaḥ // RKK_41 //
muhur ākārito mātrā praviśed bhojanālaye /
avalambya karaṃ mātur baladevam anuvrataḥ // RKK_42 //
bhuktvā ca vividhānnāni mātrā ca sakhibhir vṛtaḥ /
hāsayan vividhair vākyaiḥ sakhīṃs tair hāsitaḥ svayam // RKK_43 //
itthaṃ bhuktvā tathācamya divya-khaṭṭopari kṣaṇāt /
viśramet sevakair dattaṃ tāmbūlaṃ vibhajann adan // RKK_44 //
rādhāpi bhojanānandaṃ dṛṣṭvā yaśodayāhūta /
lalitādi-sakhī-vṛtā bhuṅkte 'nnaṃ lajjayānvitā // RKK_45 //
iti prātaḥ-sevā

atha pūrvāhna-sevā--
gopa-veśa-dharaḥ kṛṣṇo dhenu-vṛnda-puraḥ-saraḥ /
vraja-vāsi-janaiḥ prītyā sarvair anugataḥ pathi // RKK_46 //
pitaraṃ mātaraṃ natvā netrāntena priyā-gaṇān /
yathāyogyaṃ tathā cānyān sannivartya vanaṃ vrajet // RKK_47 //
vanaṃ praviśya sakhibhiḥ krīḍitvā ca kṣaṇaṃ tataḥ /
vañcayitvā ca tān sarvān dvi-traiḥ priya-sakhair yutaḥ // RKK_48 //
saṅketakaṃ vrajed dharṣāt priyā-sandarśanotsukaḥ /
sāpi kṛṣṇe vanaṃ yāte dṛṣṭvā taṃ gṛham āgatā // RKK_49 //
sūryādi-pūjā-vyājena kusumādy-āhṛti-cchalāt /
vañcayitvā gurūn yāti priya-saṅgecchayā vanaṃ // RKK_50 //
iti pūrvāhna-sevā
atha madhyāhna-sevā--
itthaṃ tau bahu-yatnena militvā sva-gaṇair vṛtau /
vihārair vividhais tatra vane vikrīḍato mudā // RKK_51 //
syandolikā-samārūḍhau sakhībhir dolitau kvacit /
kvacid veṇuṃ kara-srastaṃ priyayā coritaṃ hariḥ // RKK_52 //
anveṣayann upālabdho vipralabdhaḥ priyā-gaṇaiḥ /
hāsito bahudhā tābhir hṛta-sva iva tiṣṭhati // RKK_53 //
vasanta-ṛtunā juṣṭaṃ vana-khaṇḍaṃ kvacin mudā /
praviśya candanāmbhobhiḥ kuṅkumādi-jalair api // RKK_54 //
viṣiñcato yantra-muktais tat-paṅkenāpi tau mithaḥ /
sakhyo 'py evaṃ viṣiñcanti tāś ca tau siñcataḥ punaḥ // RKK_55 //
tathānyartusu juṣṭāsu krīḍato vana-rājiṣu /
tat-tat-kālocitair nānā-vihāraiḥ sa-gaṇau dvija // RKK_56 //
śrāntau kvacid vṛkṣa-mūlam āsādya muni-sattama /
upaviśyāsane divye madhu-pānaṃ pracakratuḥ // RKK_57 //
tato madhu-madonmattau nidrayā mīlitekṣaṇau /
mithaḥ pāṇiṃ samālambya kāma-bāṇa-vaśaṅgatau // RKK_58 //
riraṃsu viśataḥ kuñjaṃ skhalat-pādābjakau pathi /
tato vikrīḍatas tatra kariṇī-yūthapau yathā // RKK_59 //
sakhyo 'pi madhubhir mattā nidrayā pihitekṣaṇāḥ /
abhitaḥ kuñja-puñjeṣu sārvā eva vililyire // RKK_60 //
pṛthag ekena vapuṣā kṛṣṇo 'pi yugapad vibhuḥ /
sarvāsāṃ sannidhiṃ gacchet priyāṇāṃ parito muhuḥ // RKK_61 //
ramayitvā ca tāḥ sarvāḥ kariṇī-gajarāḍ iva /
priyayā ca tathā tābhiḥ sarovaram athāvrajet // RKK_62 //
śrī-nārada uvāca--
vṛnde śrī-nanda-putrasya mādhurya-krīḍane katham /
aiśvaryasya prakāśo 'bhūd iti me chindhi saṃśayam // RKK_63 //
śrī-vṛndovāca--
mune mādhurya-mayy asti līlā-śaktir harer dṛśā /
tayā pṛthak-kṛtaḥ krīḍed gopikābhiḥ samaṃ hariḥ // RKK_64 //
rādhayā saha rūpeṇa nijena ramate svayam /
iti mādhurya-līlāyāḥ śaktir neśatāyā hareḥ // RKK_65 //
jala-sekair mithas tatra krīḍitvā sa-gaṇau tataḥ /
vāsaḥ-srak-candanair divya-bhūṣaṇair api bhūṣitau // RKK_66 //
tatraiva sarasas tīre divya-ratna-maye gṛhe /
aśnītaḥ phala-mūlāni kalpitāni mayaiva hi // RKK_67 //
haris tu prathamaṃ bhuktvā kāntayā pariveśitam /
dvi-trābhiḥ sevito gacchec chayyāṃ puṣpa-vinirmitām // RKK_68 //
tāmbūlair vyajanais tatra pāda-saṃvāhanādibhiḥ /
sevyamāno bhṛśantābhir moditaḥ preyasīṃ smaran // RKK_69 //
śrī-rādhāpi harau supte sa-gaṇā muditāntarā /
kānta-dattaṃ prīta-manā ucchiṣṭaṃ bubhuje tataḥ // RKK_70 //
kiñcid evo tato bhuktvā vrajec chayyā-niketanam /
draṣṭuṃ kānta-mukhāmbhojaṃ cakorīvan niśā-karam // RKK_71 //
tāmbūla-carvitaṃ tasya tatratyābhir niveditam /
tāmbūlāny api cāśnāti vibhajanti priyāliṣu // RKK_72 //
kṛṣṇo 'pi tāsāṃ śuśrūṣuḥ svacchandaṃ bhāṣitaṃ mithaḥ /
prāpta-nidra ivābhāti vinidro 'pi paṭāvṛtaḥ // RKK_73 //
tāś ca kṣvelīṃ kṣaṇaṃ kṛtvā mithaḥ kānta-kathāśrayāḥ /
vyāja-nidrāṃ harer jñātvā kutaścid anumānataḥ // RKK_74 //
vimṛśya vadanaṃ dṛgbhiḥ paśyantyo 'nyonya-mānanam /
līnā iva lajjayā syuḥ kṣaṇam ucur na kiñcanam // RKK_75 //
kṣaṇād eva tato vastraṃ dūrī-kṛtya tad aṅgataḥ /

sādhu nidrāṃ gato 'sīti hāsayantyo hasanti tam // RKK_76 //
evaṃ tau vividhair hāsai ramamāṇau gaṇaiḥ saha /
anubhūya kṣaṇaṃ nidrā-sukhaṃ ca muni-sattama // RKK_77 //
upaviśyāsane divye sa-gaṇau vistṛte mudā /
paṇī-kṛtya mitho hāra-cumbāśleṣa-paricchadān // RKK_78 //
akṣair vikrīḍitaḥ premṇā narmālāpa-puraḥsaram /
parājito 'pi priyayā jitam ity avadan mṛṣā // RKK_79 //
hārādi-grahaṇe tasyāḥ pravṛttas tāḍyate tayā /
tayaivaṃ tāḍitaḥ kṛṣṇaḥ karṇotpala-saroruhaiḥ // RKK_80 //
viṣaṇḍa-vadano bhūtvā gata-sva iva nārada /
jito 'smi ca tvayā devi gṛhyatāṃ yat paṇī-kṛtam // RKK_81 //
cumbanādi mayā dattam ity uktvā ca tathācarat /
kauṭilyaṃ tad-bhruvor draṣṭuṃ śrotuṃ tad-bhartsanaṃ vacaḥ // RKK_82 //
tataḥ śārī-śukānāṃ ca śrutvā vāgāhavaṃ mithaḥ /
nirgacchatas tataḥ sthānād gantukāmo gṛhaṃ prati // RKK_83 //
kṛṣṇaḥ kāntām anujñāpya gavām abhimukhaṃ vrajet /
sā tu sūrya-gṛhaṃ gacchet sakhī-maṇḍala-saṃyutā // RKK_84 //
kiyad-dūraṃ tato gatvā parāvṛtya hariḥ punaḥ /
vipra-veśaṃ samāsthāya yāti sūrya-gṛhaṃ prati // RKK_85 //
sūryaṃ ca pūjayet tatra prārthitas tat-sakhī-janaiḥ /
tad eva kalpitair vedaiḥ parihāsyāvagarbhitaiḥ // RKK_86 //
tatas tā api taṃ kāntaṃ parijñāya vicakṣaṇāḥ /
ānanda-sāgare līnā na viduḥ svaṃ na cāparam // RKK_87 //
vihārair vividhair evaṃ sārdha-yāma-dvayaṃ mune /
nītvā gṛhaṃ vajeṣus tāḥ sa ca kṛṣṇo gavāṃ vrajet // RKK_88 //
iti madhyāhna-sevā

athāparāhna-sevā--
saṅgamya tu sakhīn kṛṣṇo gṛhītvā gāḥ samantataḥ /
āgacchati vrajaṃ karṣann uttāna-muralī-ravaiḥ // RKK_89 //
tato nandādayaḥ sarve śrutvā veṇu-ravaṃ hareḥ /
go-dhūli-paṭalair vyāptaṃ dṛṣṭvā cāpi nabhaḥ-sthalam // RKK_90 //
visṛjya sarva-karmāṇi striyo bālādayo 'pi ca /
kṛṣṇasyābhimukhaṃ yānti tad-darśana-samutsukāḥ // RKK_91 //
rādhikāpi samāgatya gṛhaṃ snātvā vibhūṣitā /
sampācya kānta-bhogārthaṃ dravyāṇi vividhāni ca /
sakhī-saṃgha-yutā yānti kāntaṃ draṣṭuṃ samutsukāḥ // RKK_92 //
rāja-mārge vraja-dvāri yatra sarve vrajaukasaḥ /
kṛṣṇo 'py etān samāgamya yathāvad anupūrvaśaḥ // RKK_93 //
darśanaiḥ sparśanair vāpi smita-purvāvalokanaiḥ /
gopa-vṛddhān namaskāraiḥ kāyikair vācikair api // RKK_94 //
sāṣṭāṅga-pātaiḥ pitarau rohiṇīm api nārada /
netrānta-sūcitenaiva vinayena priyās tathā // RKK_95 //
evaṃ taiś ca yathā-yogyaṃ vrajaukobhiḥ prapūjitaḥ /
gavālayaṃ tathā gāś ca sampraveśya samantataḥ // RKK_96 //
pitṛbhyām arthito yāti bhrātrā saha nijālayam /
snātvā pitvā tathā kiñcid bhuktvā mātrānumoditaḥ /
gavālayaṃ punar yāti dogdhu-kāmo gavāṃ payaḥ // RKK_97 //
ity aparāhna-sevā

atha sāyaṃ-sevā--
tāś ca dugdhvā dohayitvā pāyayitvā ca kāścana /
pitrā sārdhaṃ gṛhaṃ yāti payo-bhāri-śatānugaḥ // RKK_98 //
tatrāpi mātṛ-vṛndaiś ca tat-putraiś ca balena ca /
saṃbhuṅkte vividhānnāni carvya-cūṣyādikāni ca // RKK_99 //
iti sāyaṃ-sevā
atha pradoṣa-sevā--
tan-mātuḥ prārthanāt pūrvaṃ rādhayāpi tadaiva hi /
prasthāpyante sakhī-dvārā pakvānnāni tad-ālayam // RKK_100 //
ślāghayaṃś ca haris tāni bhuktvā pitrādibhiḥ saha
sabhā-gṛhaṃ vrajet taiś ca juṣṭaṃ vandi-janādibhiḥ // RKK_101 //
pakvānnāni gṛhītvā yāḥ sakhyas tatra samāgatāḥ /
bahūni ca punas tāni pradattāni yaśodayā // RKK_102 //
sakhyā tatra tayā dattaṃ kṛṣṇocchiṣṭaṃ tathā rahaḥ
sarvaṃ tābhiḥ samānīya rādhikāyai nivedyate // RKK_103 //
sāpi bhuktvā sakhī-varga-yutā tad-anupūrvaśaḥ
sakhībhir maṇḍita tiṣṭhed abhisartuṃ mudānvitā // RKK_104 //
prasthāpyate 'nayā kācid ita eva tataḥ sakhī /
tayābhisāritā sā 'tha yamunāyāḥ samīpataḥ // RKK_105 //
kalpa-vṛksa-nikuñje 'smin divya-ratna-maye gṛhe /
sita-kṛṣṇa-niśāyogya-veśa yāti sakhī-yutā // RKK_106 //
kṛṣṇo 'pi vividhaṃ tatra dṛṣṭvā kautuhalaṃ tataḥ /
kavitvāni manojñāni śrutvā ca gītakāny api // RKK_107 //
dhana-dhānyādibhis tāṃś ca prīṇayitvā vidhānataḥ /
janair ākārito mātrā yāti śayyā-niketanam // RKK_108 //
mātari prasthitāyāntu bhojayitvā tato gṛhāt /
saṅketakaṃ kāntayātra samāgacched alakṣitaḥ // RKK_109 //
iti pradoṣa-sevā

atha rātri-sevā-
militvā tāv ubhāv atra krīḍato vana-rājiṣu /
vihārair vividhair hāsya-lāsya-gīta-puraḥsaraiḥ // RKK_110 //
sārdha-yāma-dvayaṃ nītvā rātrer evaṃ vihārataḥ /
suṣupsū viśataḥ kuñjaṃ pañca-ṣābhir alakṣitau // RKK_111 //
nirvṛnta-kusumaiḥ k pte keli-talpe manorame /
suptāvatiṣṭhatāṃ tatra sevyamānau priyālibhiḥ // RKK_112 //
iti rātri-sevā

śrī-nārada uvāca--
śrotum icchāmi bho deva vraja-rāja-sutasya ca /
vṛndāvane rasaṃ divyaṃ rādhayaikāntikaṃ saha // RKK_113 //
śrī-sadāśiva uvāca--
śṛṇu nārada vakṣyāmi rādhā-kṛṣṇa-rasaṃ śuciṃ /
su-gopyaṃ paramodāraṃ na vaktavyaṃ hi kasyacit // RKK_114 //
aikāntika-rasāsvādaṃ kartuṃ vṛndāvane mune /
vraja-rāja-kumāraṃ ca bahu-kālam abhāvayam // RKK_115 //
mayi prasannaḥ śrī-kṛṣṇo mantra-yugmam anuttamam /
yugalākhyaṃ dadau mahyaṃ svīyojjvala-rasāplutam // RKK_116 //
samabravīt tadā kṛṣṇaḥ sva-śiṣyaṃ māṃ svakaṃ rasam /
bravīmi tvāṃ śṛṇuṣvādya brahmādīnām agocaram // RKK_117 //
vraja-rāja-suto vṛndā-vane pūrṇatamo vasan /
sampūrṇa-ṣoḍaśa-kalā vihāraṃ kurute sadā // RKK_118 //
vāsudevaḥ pūrṇataro mathurāyāṃ vasan puri /
kalābhiḥ pañca-daśabhir yutaḥ krīḍati sarvadā // RKK_119 //
dvārakādhipatir dvāra-vatyāṃ pūrṇas tv asau vasan /
catur-daśa-kalāyukto viharaty eva sarvadā // RKK_120 //
ekayā kalayā dvābhyāṃ mathurā-dvārakādhipau /
vṛndāvana-pate rūpau pūrṇau sve sve pade rase // RKK_121 //

mathurā-nātho vṛndāvanādhipāpekṣayā svarūpeṇa līlayā ca ekayā kalayā ūnaḥ /
mathurā-līlāyāṃ mathurāyāṃ ca sampūrṇa-ṣoḍaśa-kalaḥ /
tathā dvārakā-nātho vṛndāvanādhipāpekṣayā svarūpeṇa līlayā ca /
dvābhyāṃ kalābhyām ūnaḥ /
dvārakāyāṃ dvārakā-līlāyāṃ ca pūrṇa-ṣoḍaśa-kalaḥ /

śrīr bhū-līlā yogamāyā cintyācintyā tathaiva ca /
mohinī kauśalīty aṣṭau bahiraṅgāś ca śaktayaḥ // RKK_122 //
līlā prema-svarūpā casthāpany ākarṣaṇī tathā /
saṃyoginī viyoginyā-hlādinīty antaraṅgikā // RKK_123 //
vraje śrī-kṛṣṇa-candrasya santi ṣoḍaśa-śaktayaḥ /
poṣikā madhurasyaiva tasyaitā vai sanātanāḥ // RKK_124 //
hlādinī ya mahā-śaktiḥ sarva-śakti-varīyasī /
tat-sāra-bhāva-rūpā śrī-rādhikā parikīrtitā // RKK_125 //
tayā śrī-kṛṣṇa-candrasya kriḍāyāḥ samaye mune /
tad-āviṣṭaṃ vāsudevaṃ saha kṣīrābdhi-nāyakam // RKK_126 //
antarīkṣya-gataṃ kuryāc chaktir ākarṣaṇī hareḥ /
krīḍānte sthāpayet tantu sthāpanī kṛṣṇa-dehataḥ // RKK_127 //
sampūrṇa-ṣoḍaśa-kalaḥ kevalo nanda-nandanaḥ /
vikrīḍan rādhayā sārdhaṃ labhate paramaṃ sukham // RKK_128 //
śrī-nārada uvāca--
gate madhu-purīṃ kṛṣṇe vipralambha-rasaḥ katham /
vāsudeve rādhikāyāḥ saṃśayaṃ chindhi me prabho // RKK_129 //
śrī-sadāśiva uvāca--
śaktiḥ saṃyoginī kāmā vāmā śaktir viyoginī /
hlādinī kīrtidā-putrī caivaṃ rādhā-trayaṃ vraje // RKK_130 //
mama prāṇeśvaraḥ kṛṣṇas tyaktvā vṛndāvanaṃ kvacit /
kadācin naiva yātīti jānīte kīrtidā-sutā // RKK_131 //
kāmā-vāme na jānīta iti ca brahma-nandana /
rāsārambha ivāntardhiṃ gatavān nanda-nandanaḥ // RKK_132 //
mathurāṃ mathurā-nātho vāsudevo jagāma ha /
antar-hite nanda-sute śrīmad-vṛndāvane mune // RKK_133 //
pravāsākhyaṃ rasaṃ lebhe rādhā vai kīrtidā-sutā /
tato vadanti munayaḥ pravāsaṃ saṅga-vicyutim // RKK_134 //
mama jīvana-netā ca tyaktvā māṃ mathurāṃ gataḥ /
iti vihvalitā vāmā rādhā yā virahād abhūt // RKK_135 //
yamunāyāṃ nimagnā sā prakāśaṃ gokulasya ca /
golakaṃ prāpya tatrābhūt saṃyoga-rasa-peśalā // RKK_136 //
kāmā rādhā ca mathurā-viraheṇa nipīḍitā /
kurukṣetraṃ gatā tīrtha-yātrā-parama-lālasā // RKK_137 //
nanda-nandana-bhāva-jña uddhavo vrajam āgataḥ /
sāntvayiṣyan kīrtidāyāḥ sutāṃ māsa-dvaye gate // RKK_138 //
rādhām āsvādayāmāsa śrīmad-bhāgavatārthakaṃ /
kathāyāṃ bhāgavatyāntu jātāyāṃ muni-puṅgava // RKK_139 //
vrajendra-nandanaḥ śrīmāṃs tadā pratyakṣatāṃ gataḥ // RKK_140 //

ataeva pādmottara-khaṇḍoktaṃ dvārakādhipater vṛndāvanaṃ prati-gamanaṃ kṣīrābdhiśāyy āviṣṭatvāt kṣīrābdhiśāyino droṇādīnāṃ labdha-vara-tvāt, teṣāṃ punaḥ sva-sthāna-prāpaṇārtham evety avagantavyam /
śrīmad-bhāgavata-vākyānām evaṃ vicāro 'vagantavyaḥ padmottara-khaṇḍe tu ôkālindi-puline ramyeö ity atra śrī-dvārakā-nāthasya śrī-nanda-nandana-madhura-līlā-saṃdarśane sotkaṇṭhatvād vyoma-yānair etya śrī-vṛndāvane māsa-dvayam uvāsety abhiprāyo jñeyaḥ /
tad yathā śrī-lalita-mādhave (8.34)--ôaparikalita-pūrvaḥö ityādi /


iti te sarvam ākhyātaṃ naityikaṃ caritaṃ hareḥ /
pāpino 'pi vimucyante smaraṇād yasya nārada // RKK_141 //
aṣṭa-kālokta-śuśrūṣā-nantaraṃ sādhakaḥ kramāt /
dvātriṃśad-akṣara-mukhyān japen mantrān atandritaḥ // RKK_142 //
mahā-mantraṃ japed ādau daśārṇaṃ tad-anantaram /
tataḥ śrī-rādhikā-mantraṃ gāyatrīṃ kāmakīṃ tathā // RKK_143 //
tato yugala-mantraṃ ca japed rāsa-sthalī-pradam /
tato 'ṣṭānāṃ sakhīnāṃ ca japen mantrān yathā-kramam /
tataḥ ṣaṇ-mañjarīṇāṃ ca sva-sva-mantrān kramāj japet // RKK_144 //

yathā ādi-purāṇe--
gopī-bhāvena ye bhaktā mām eva paryupāsate /
teṣu tāsv iva tuṣṭo 'smi satyaṃ satyaṃ dhanañjaya // RKK_145 //
veśa-bhūṣā-vayo-rūpair gopikā-bhāvam āśritāḥ /
bhāvukīyāś ca tad-bhāvaṃ yānti pāda-rajo 'rcanāt // RKK_146 //

yathā ekāmra-purāṇe--
aho bhajana-māhātmyaṃ vṛndāvana-pater hareḥ /
pumān yoṣid bhaved yatra yoṣid-ātma-samānikā // RKK_147 //

pādme ca (uttara-khaṇḍe)--
purā maharṣayaḥ sarve daṇḍakāraṇya-vāsinaḥ /
rāmaṃ dṛṣṭvā hariṃ tatra bhoktum aicchan su-vigraham // RKK_148 //
te sarve strītvam āpannāḥ samudbhūtāś ca gokule /
hariṃ samprāpya kāmena tato muktā bhavārṇavāt // RKK_149 //
bṛhad-vāmana-siddhāś ca śrutayo 'pi yathā purā /
gopī-bhāvena saṃsevya samudbhūtā hi gokule // RKK_150 //

yad-uktaṃ śrī-rūpa-gosvāmi-caraṇaiḥ--
hariṃ su-rāga-mārgeṇa sevate yo narottamaḥ /
kevalenaiva sa tadā gopikātvam iyād vraje // RKK_151 //

bhakti-tattva-kaumudyām--
ekasmin vāsanā-dehe yadi cānyasya bhāvanā /
tarhi tat sāmyam eva syāt yathā vai bharate nṛpe // RKK_152 //

yathā sanat-kumāra-saṃhitāyām--
śrī-nārada uvāca--
dhanyo 'smy anugṛhīto 'smi tvayā devi na saṃśayaḥ /
harer me naityikī līlā yato me 'dya prakāśitā // RKK_153 //
śrī-sanat-kumāra uvāca--
ity uktvā tāṃ parikramya tayā cāpi prapūjitaḥ /
antardhānaṃ gato rājan nārado muni-sattamaḥ // RKK_154 //
mayāpy etad ānupūrvyaṃ sarvaṃ tat parikīrtitam /
japan nityaṃ prayatnena mantra-yugmam anuttamam // RKK_155 //
kṛṣṇa-vaktrād idaṃ labdhaṃ purā rudreṇa yatnataḥ /
tenoktaṃ nāradāyātha nāradena mayoditam // RKK_156 //
saṃsārāgni-vināśāya mayāpy etat tavoditam /
tvayā caitad gopanīyaṃ rahasyaṃ paramādbhutam // RKK_157 //
śrī-ambarīṣa uvāca--
kṛta-kṛtyo 'bhavaṃ sākṣāt tvat prasādād ahaṃ guro /
rahasyātirahasyaṃ yat tvayā mahyaṃ prakāśitam // RKK_158 //
śrī-sanat-kumāra uvāca--
dharmān etān upādiṣṭo japan mantram ahar niśam /
acirād eva tad-dāsyam avāpsyasi na saṃśayaḥ // RKK_159 //

ôetān dharmān--aṣṭa-kāla-sevā-rūpān; mantram--yugala-mantram; tad-dāsyam--tayoḥ śrī-rādhā-kṛṣṇayor dāsyaṃ dāsī-bhāvamö iti /

mayāpi gamyate rājan guror āyatanaṃ mama /
vṛndāvane yatra nityaṃ gurur me 'sti sadāśivaḥ // RKK_160 //

dvātriṃśad-akṣarādīnāṃ mantrāṇāṃ krameṇa phalaṃ yathā pādme--

dvātriṃśad-akṣaraṃ mantraṃ nāma-ṣoḍaśakānvitam /
prajapan vaiṣṇavo nityaṃ rādhā-kṛṣṇa-sthalaṃ labhet // RKK_161 //

gautamīya-tantre ca--
ahar-niśaṃ japen mantraṃ mantrī niyata-mānasaḥ /
sa paśyati na sandeho gopa-rūpiṇam īśvaram // RKK_162 //

gaurī-tantre ca--
śrīmad-aṣṭākṣaraṃ mantraṃ rādhāyāḥ prema-siddhi-dam /
prajapet sādhako yas tu sa rādhāntikam āpnuyāt // RKK_163 //

sanat-kumāra-saṃhitāyām--
japed yaḥ kāma-gāyatrīṃ kāma-bīja-samanvitām /
tasya siddhir bhavet prema rādhā-kṛṣṇa-sthalaṃ vrajet // RKK_164 //
etāṃ pañca-padīṃ japtvā śraddhayā 'śraddhayāsakṛt /
vṛndāvane tayor dāsyaṃ gacchaty eva na saṃśayaḥ // RKK_165 //

kiśorī-tantre ca--
etān sakhīnām aṣṭānāṃ mantrān yaḥ sādhako japet /
śrī-rādhā-kṛṣṇayoḥ kṣipraṃ vihāra-sthalam āpnuyāt // RKK_166 //

tatraiva--
mantrān etān mañjarīṇām aṣṭānāṃ yo japet sadā /
prema-siddhir bhavet tasya śrī-vṛndāvanam āpnuyāt // RKK_167 //

smaraṇānantaraṃ siddha-dehasyaiva ca sādhakaḥ /
aṣṭa-kāloditāṃ līlāṃ saṃsmaret sādhakāṅgakaḥ // RKK_168 //
kālau niśānta-pūrvāhnāv aparāhna-pradoṣakau /
vijñeyau tri-tri-ghaṭikau prātaḥ sāyaṃ dvayaṃ dvayam // RKK_169 //
dvi-dvi-praghaṭikau jñeyau madhyāhna-rātrikāv iti // RKK_170 //
eteṣu samayeṣv evaṃ yā yā līlā puroditā /
tāṃ tām eva yathā-kālaṃ saṃsmaret sādhako janaḥ // RKK_171 //

iti śrī-dhyāna-candra-gosvāmi-viracitā
śrī śrī rādhā-kṛṣṇāṣṭa-kālīya-līlā-smaraṇa-krama-paddhatiḥ /