ध्यनचन्द्र गोस्वमि: रधक्र्स्नस्तकलियलिलस्मरनक्रमपद्धति ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ श्री श्री राधा-k­«ïëÂa-कालीय-लीला-स्मरण-क्रम-पद्धतिः एवं पद्मोपरि ध्यात्वा राधा-कृष्णौ ततस् तयोः । अष्ट-कालोचितां सेवां विदध्यात् सिद्ध-देहतः । गुरु-वर्गाज्ञया तत्र पूजयेद् राधिका-हरी ॥ RKK_1 ॥ बाह्य-पूजां ततः कृत्वा पाद्यम् अर्घ्यं क्रमेण च । विधि-पूर्वक-शुश्रूषा-नन्तरं साधकः क्रमात् । द्वात्रिंशद्-अक्षर-मुखान्ज् अपेन् मन्त्रान् अतन्द्रितः ॥ RKK_2 ॥ महा-मन्त्रं जपेद् आदौ दशार्णं तद्-अन्तरम् । ततः श्री-राधिका-मन्त्रं गायत्रीं कामिकीं ततः ॥ RKK_3 ॥ ततो युगल-मन्त्रं च जपेद् रास-स्थली-प्रदम् । ततो ऽष्टानां सखीनां च जपेन् मन्त्रान् यथा-क्रमम् । ततो ऽष्ट-मञ्जरीणां च स्व-स्व-मन्त्रान् क्रमाज् जपेत् ॥ RKK_4 ॥ अष्ट-कालीय-सूत्रम् आह, यथा-- निशान्तः प्रातः पूर्वाह्नो मध्याह्नश् चापराह्नकः । सायं प्रदोषो रात्रिश् च काला अष्टौ यथा-क्रमम् ॥ RKK_5 ॥ मध्याह्नो यामिनी चोभौ षण्-मुहूर्त-मितौ स्मृतौ । त्रि-मुहूर्त-मिता ज्ञेया निशान्त-प्रमुखाः परे ॥ RKK_6 ॥ तेषु सिद्ध-देहेन सेवनं यथा सनत्-कुमार-संहितायाम्, श्री-नारद उवाच- भगवन् सर्वम् आख्यातं यद् यत् पृष्ठं त्वया गुरो । अधुना श्रोतुम् इच्छामि राग-मार्गम् अनुत्तमम् ॥ RKK_7 ॥ श्री-सदाशिव उवाच-- साधु पृष्ठं त्वया विप्र सर्व-लोक-हितैषिणा । रहस्यम् अपि वक्ष्यामि तन् मे निगदितं शृणु ॥ RKK_8 ॥ परकीयाभिमानिन्यस् तथास्य च प्रिया जनाः । प्रचुरेणैव भावेन रमयन्ति निज-प्रियम् ॥ RKK_9 ॥ आत्मानं चिन्तयेत् तत्र तासां मध्ये मनोरमाम् । रूप-यौवन-सम्पन्नां किशोरीं प्रमदाकृतिम् ॥ RKK_10 ॥ नाना-शिल्प-कलाभिज्ञां कृष्ण-भोगानुरूपिणीम् । प्रार्थिताम् अपि कृष्णेन ततो भोग-पराङ्-मुखीम् ॥ RKK_11 ॥ राधिकानुचरीं नित्यं तत्-सेवन-परायणाम् । कृष्णाद् अप्य् अधिकं प्रेम राधिकायां प्रकुर्वतीम् ॥ RKK_12 ॥ प्रीत्यानुदिवसं यत्नात् तयोः सङ्गम-कारिणीम् । तत्-सेवन-सुखास्वाद-भरेणातिसुनिर्वृताम् ॥ RKK_13 ॥ इत्य् आत्मानं विचिन्त्यैव तत्र सेवां समाचरेत् । ब्राह्म-मुहूर्तम् आरभ्य यावत् सान्ता महा-निशा ॥ RKK_14 ॥ श्री-नारद उवाच-- हरेर् अत्र गतां लीलां श्रोतुम् इच्छामि तत्त्वतः । लीलाम् अजानतां सेव्यो मनसा तु कथं हरिः ॥ RKK_15 ॥ श्री-सदाशिव उवाच-- नाहं जानामि तां लीलां हरेर् नारद तत्त्वतः । वृन्दा-देवीं समागच्छ सा ते लीलां प्रवक्ष्यति ॥ RKK_16 ॥ अविदूरे इतः स्थानात् केशी-तीर्थ-समीपतः । सखीभिः संवृता सास्ते गोविन्द-परिचारिका ॥ RKK_17 ॥ श्री-सनत्-कुमार उवाच-- इत्य् उक्तस् तं परिक्रम्य गुरुं नत्वा पुनः पुनः । वृन्दा-स्थानं जगामासौ नारदो मुनि-सत्तमः ॥ RKK_18 ॥ वृन्दापि नारदं दृष्ट्वा प्रणम्यापि पुनः पुनः । उवाच तं मुनि-श्रेष्ठं कथम् अत्रागतिस् तव ॥ RKK_19 ॥ श्री-नारद उवाच-- त्वत्तो वेदितुम् इच्छामि नैत्यिकं चरितं हरेः । तद् आदितो मम ब्रुहि यदि योग्यो ऽस्मि शोभने ॥ RKK_20 ॥ श्री-वृन्दा-देव्य् उवाच-- रहस्यं त्वां प्रवक्ष्यामि कृष्ण-भक्तो ऽसि नारद । न प्रकाश्यं त्वया ह्य् एतद् गुह्याद् गुह्यतरं महत् ॥ RKK_21 ॥ अथ निशान्त-सेवा-- मध्ये वृन्दावने रम्ये पञ्चाशत्-कुञ्ज-मण्डिते । कल्प-वृक्ष-निकुञ्जे तु दिव्य-रत्न-मये गृहे ॥ RKK_22 ॥ निद्रितौ तिष्ठतस् तल्पे निविडालिङ्गितौ मिथः । मद्-आज्ञा-कारिभिः पश्चात् पक्षिभिर् बोधिताव् अपि ॥ RKK_23 ॥ gìhÃliÇgana-निर्भेदम् आप्तौ तद्-भङ्ग-कातरौ । न मनस् कुरुतस् तल्पात् समुत्थातुं मनाग् अपि ॥ RKK_24 ॥ ततश् च शारिका-संघैः शुकाद्यैर् अपि तौ मुहुः । बोधितौ विविधैः पद्यैः स्व-तल्पाद् उदतिष्ठताम् ॥ RKK_25 ॥ उपविष्टौ ततो दृष्ट्वा सख्यस् तल्पे मुदान्वितौ । प्रविश्य चक्रिरे सेवां तत्-कालस्योचितां तयोः ॥ RKK_26 ॥ पुनश् च शारिका-वाक्यैर् उत्थाय तौ स्व-तल्पतः । गच्छतः स्व-स्व-भवनं भीत्य्-उत्कण्ठाकुलौ मिथः ॥ RKK_27 ॥ इति निशान्त-सेवा अथ प्रातः-सेवा-- प्रातश् च बोधितो मात्रा तल्पाद् उत्थाय सत्वरम् । कृत्वा कृष्णो दन्त-këÂhaæ बलदेव-समन्वितः ॥ RKK_28 ॥ मात्रानुमोदितो याति गोशालां दोहनोत्सुकः । राधापि बोधिता वृद्ध-वयस्याभिः स्व-तल्पतः ॥ RKK_29 ॥ उत्थाय दन्त-këÂhÃdi कृत्वाभ्यङ्ग समाचरेत् । स्नान-वेदीं ततो गत्वा स्नापिता ललितादिभिः ॥ RKK_30 ॥ भूषा-गृहं व्रजेत् तत्र वयस्या भूषयन्त्य् अपि । भूषणैर् विविधैर् दिव्यैर् गन्ध-माल्यानुलेपनैः ॥ RKK_31 ॥ ततश् च स्व-जनैस् तस्याः श्वश्रूं सम्प्रार्थ्य यत्नतः । पक्तुम् आहूयते तूर्णं स-सखी सा यशोदया ॥ RKK_32 ॥ श्री-नारद उवाच-- कथम् आहूयते देवि पाकार्थं सा यशोदया । सतीषु पाक-कर्त्रीषु रोहिणी-pramukhëv अपि ॥ RKK_33 ॥ श्री-वृन्दोवाच-- दुर्वाससा स्वयं दत्तो वरस् तस्यै महर्षिणा । इति कात्यायनी-वक्त्राच् छ्रुतम् आसीन् मया पुरा ॥ RKK_34 ॥ त्वया यत् पच्यते देवि तद्-अन्नं मद्-अनुग्रहात् । मिष्टं स्वाद्व्-अमृत-स्पर्द्धि भोक्तुर् आयुष्करं तथा ॥ RKK_35 ॥ इत्य् आह्वयति तां नित्यं यशोदा पुत्र-वत्सला । आयुष्मान् मे भवेत् पुत्रः स्वादु-लोभात् तथा सती ॥ RKK_36 ॥ श्वश्र्वानुमोदिता सापि हृष्टा नन्दालयं व्रजेत् । स-सखी-प्रकरा तत्र गत्वा पाकं करोति च ॥ RKK_37 ॥ कृष्णो ऽपि दुग्ध्वा गाः काश्चिद् दोहयित्वा जनैः पराः । आगच्छति पितुर् वाक्यात् स्व-गृहं सखिभिर् वृतः ॥ RKK_38 ॥ अभ्यङ्ग-मर्दनं कृत्वा दासैः संस्नापितो मुदा । धौत-वस्त्र-धरः स्रग्वी चन्दनाक्त-कलेवरः ॥ RKK_39 ॥ द्वि-फाल-बद्ध-केशैश् च ग्रीवा-भालोपरि स्फुरन् । चन्द्राकार-स्फुरद्-भाल-तिलकालक-रञ्जितः ॥ RKK_40 ॥ कङ्कणाङ्गद-केयूर-रत्न-मुद्रालसत्-करः । मुक्ताहार-स्फुरद्-वक्षा मकराकृति-कुण्डलः ॥ RKK_41 ॥ मुहुर् आकारितो मात्रा प्रविशेद् भोजनालये । अवलम्ब्य करं मातुर् बलदेवम् अनुव्रतः ॥ RKK_42 ॥ भुक्त्वा च विविधान्नानि मात्रा च सखिभिर् वृतः । हासयन् विविधैर् वाक्यैः सखींस् तैर् हासितः स्वयम् ॥ RKK_43 ॥ इत्थं भुक्त्वा तथाचम्य दिव्य-खट्टोपरि क्षणात् । विश्रमेत् सेवकैर् दत्तं ताम्बूलं विभजन्न् अदन् ॥ RKK_44 ॥ राधापि भोजनानन्दं दृष्ट्वा यशोदयाहूत । ललितादि-सखी-वृता भुङ्क्ते ऽन्नं लज्जयान्विता ॥ RKK_45 ॥ इति प्रातः-सेवा अथ पूर्वाह्न-सेवा-- गोप-वेश-धरः कृष्णो धेनु-वृन्द-पुरः-सरः । व्रज-वासि-जनैः प्रीत्या सर्वैर् अनुगतः पथि ॥ RKK_46 ॥ पितरं मातरं नत्वा नेत्रान्तेन प्रिया-गणान् । यथायोग्यं तथा चान्यान् सन्निवर्त्य वनं व्रजेत् ॥ RKK_47 ॥ वनं प्रविश्य सखिभिः krŬitvà च क्षणं ततः । वञ्चयित्वा च तान् सर्वान् द्वि-त्रैः प्रिय-सखैर् युतः ॥ RKK_48 ॥ सङ्केतकं व्रजेद् धर्षात् प्रिया-सन्दर्शनोत्सुकः । सापि कृष्णे वनं याते दृष्ट्वा तं गृहम् आगता ॥ RKK_49 ॥ सूर्यादि-पूजा-व्याजेन कुसुमाद्य्-आहृति-च्छलात् । वञ्चयित्वा गुरून् याति प्रिय-सङ्गेच्छया वनं ॥ RKK_50 ॥ इति पूर्वाह्न-सेवा अथ मध्याह्न-सेवा-- इत्थं तौ बहु-यत्नेन मिलित्वा स्व-गणैर् वृतौ । विहारैर् विविधैस् तत्र वने vikrŬato मुदा ॥ RKK_51 ॥ स्यन्दोलिका-samÃrƬhau सखीभिर् दोलितौ क्वचित् । क्वचिद् वेणुं कर-स्रस्तं प्रियया चोरितं हरिः ॥ RKK_52 ॥ अन्वेषयन्न् उपालब्धो विप्रलब्धः प्रिया-गणैः । हासितो बहुधा ताभिर् हृत-स्व इव तिष्ठति ॥ RKK_53 ॥ वसन्त-ऋतुना जुष्टं वन-खण्डं क्वचिन् मुदा । प्रविश्य चन्दनाम्भोभिः कुङ्कुमादि-जलैर् अपि ॥ RKK_54 ॥ विषिञ्चतो यन्त्र-मुक्तैस् तत्-पङ्केनापि तौ मिथः । सख्यो ऽप्य् एवं विषिञ्चन्ति ताश् च तौ सिञ्चतः पुनः ॥ RKK_55 ॥ तथान्यर्तुसु जुष्टासु krŬato वन-राजिषु । तत्-तत्-कालोचितैर् नाना-विहारैः स-गणौ द्विज ॥ RKK_56 ॥ श्रान्तौ क्वचिद् वृक्ष-मूलम् आसाद्य मुनि-सत्तम । उपविश्यासने दिव्ये मधु-पानं प्रचक्रतुः ॥ RKK_57 ॥ ततो मधु-मदोन्मत्तौ निद्रया मीलितेक्षणौ । मिथः पाणिं समालम्ब्य काम-बाण-वशङ्गतौ ॥ RKK_58 ॥ रिरंसु विशतः कुञ्जं स्खलत्-पादाब्जकौ पथि । ततो vikrŬatas तत्र करिणी-यूथपौ यथा ॥ RKK_59 ॥ सख्यो ऽपि मधुभिर् मत्ता निद्रया पिहितेक्षणाः । अभितः कुञ्ज-पुञ्जेषु सार्वा एव विलिल्यिरे ॥ RKK_60 ॥ पृथग् एकेन वपुषा कृष्णो ऽपि युगपद् विभुः । सर्वासां सन्निधिं गच्छेत् प्रियाणां परितो मुहुः ॥ RKK_61 ॥ रमयित्वा च ताः सर्वाः करिणी-gajarì इव । प्रियया च तथा ताभिः सरोवरम् अथाव्रजेत् ॥ RKK_62 ॥ श्री-नारद उवाच-- वृन्दे श्री-नन्द-पुत्रस्य माधुर्य-krŬane कथम् । ऐश्वर्यस्य प्रकाशो ऽभूद् इति मे छिन्धि संशयम् ॥ RKK_63 ॥ श्री-वृन्दोवाच-- मुने माधुर्य-मय्य् अस्ति लीला-शक्तिर् हरेर् दृशा । तया पृथक्-कृतः krŬed गोपिकाभिः समं हरिः ॥ RKK_64 ॥ राधया सह रूपेण निजेन रमते स्वयम् । इति माधुर्य-लीलायाः शक्तिर् नेशताया हरेः ॥ RKK_65 ॥ जल-सेकैर् मिथस् तत्र krŬitvà स-गणौ ततः । वासः-स्रक्-चन्दनैर् दिव्य-भूषणैर् अपि भूषितौ ॥ RKK_66 ॥ तत्रैव सरसस् तीरे दिव्य-रत्न-मये गृहे । अश्नीतः फल-मूलानि कल्पितानि मयैव हि ॥ RKK_67 ॥ हरिस् तु प्रथमं भुक्त्वा कान्तया परिवेशितम् । द्वि-त्राभिः सेवितो गच्छेच् छय्यां पुष्प-विनिर्मिताम् ॥ RKK_68 ॥ ताम्बूलैर् व्यजनैस् तत्र पाद-संवाहनादिभिः । सेव्यमानो भृशन्ताभिर् मोदितः प्रेयसीं स्मरन् ॥ RKK_69 ॥ श्री-राधापि हरौ सुप्ते स-गणा मुदितान्तरा । कान्त-दत्तं प्रीत-मना उच्छिष्टं बुभुजे ततः ॥ RKK_70 ॥ किञ्चिद् एवो ततो भुक्त्वा व्रजेच् छय्या-निकेतनम् । द्रष्टुं कान्त-मुखाम्भोजं चकोरीवन् निशा-करम् ॥ RKK_71 ॥ ताम्बूल-चर्वितं तस्य तत्रत्याभिर् निवेदितम् । ताम्बूलान्य् अपि चाश्नाति विभजन्ति प्रियालिषु ॥ RKK_72 ॥ कृष्णो ऽपि तासां शुश्रूषुः स्वच्छन्दं bhëitaæ मिथः । प्राप्त-निद्र इवाभाति विनिद्रो ऽपि पटावृतः ॥ RKK_73 ॥ ताश् च क्ष्वेलीं क्षणं कृत्वा मिथः कान्त-कथाश्रयाः । व्याज-निद्रां हरेर् ज्ञात्वा कुतश्चिद् अनुमानतः ॥ RKK_74 ॥ विमृश्य वदनं दृग्भिः पश्यन्त्यो ऽन्योन्य-माननम् । लीना इव लज्जया स्युः क्षणम् उचुर् न किञ्चनम् ॥ RKK_75 ॥ क्षणाद् एव ततो वस्त्रं दूरी-कृत्य तद् अङ्गतः । साधु निद्रां गतो ऽसीति हासयन्त्यो हसन्ति तम् ॥ RKK_76 ॥ एवं तौ विविधैर् हासइ रममाणौ गणैः सह । अनुभूय क्षणं निद्रा-सुखं च मुनि-सत्तम ॥ RKK_77 ॥ उपविश्यासने दिव्ये स-गणौ विस्तृते मुदा । पणी-कृत्य मिथो हार-चुम्बाश्लेष-परिच्छदान् ॥ RKK_78 ॥ अक्षैर् vikrŬita÷ प्रेम्णा नर्मालाप-पुरःसरम् । पराजितो ऽपि प्रियया जितम् इत्य् अवदन् मृषा ॥ RKK_79 ॥ हारादि-ग्रहणे तस्याः प्रवृत्तस् tìyate तया । तयैवं tìita÷ कृष्णः कर्णोत्पल-सरोरुहैः ॥ RKK_80 ॥ विषण्ड-वदनो भूत्वा गत-स्व इव नारद । जितो ऽस्मि च त्वया देवि गृह्यतां यत् पणी-कृतम् ॥ RKK_81 ॥ चुम्बनादि मया दत्तम् इत्य् उक्त्वा च तथाचरत् । कौटिल्यं तद्-भ्रुवोर् द्रष्टुं श्रोतुं तद्-भर्त्सनं वचः ॥ RKK_82 ॥ ततः शारी-शुकानां च श्रुत्वा वागाहवं मिथः । निर्गच्छतस् ततः स्थानाद् गन्तुकामो गृहं प्रति ॥ RKK_83 ॥ कृष्णः कान्ताम् अनुज्ञाप्य गवाम् अभिमुखं व्रजेत् । सा तु सूर्य-गृहं गच्छेत् सखी-मण्डल-संयुता ॥ RKK_84 ॥ कियद्-दूरं ततो गत्वा परावृत्य हरिः पुनः । विप्र-वेशं समास्थाय याति सूर्य-गृहं प्रति ॥ RKK_85 ॥ सूर्यं च पूजयेत् तत्र प्रार्थितस् तत्-सखी-जनैः । तद् एव कल्पितैर् वेदैः परिहास्यावगर्भितैः ॥ RKK_86 ॥ ततस् ता अपि तं कान्तं परिज्ञाय विचक्षणाः । आनन्द-सागरे लीना न विदुः स्वं न चापरम् ॥ RKK_87 ॥ विहारैर् विविधैर् एवं सार्ध-याम-द्वयं मुने । नीत्वा गृहं वजेषुस् ताः स च कृष्णो गवां व्रजेत् ॥ RKK_88 ॥ इति मध्याह्न-सेवा अथापराह्न-सेवा-- सङ्गम्य तु सखीन् कृष्णो गृहीत्वा गाः समन्ततः । आगच्छति व्रजं कर्षन्न् उत्तान-मुरली-रवैः ॥ RKK_89 ॥ ततो नन्दादयः सर्वे श्रुत्वा वेणु-रवं हरेः । गो-धूलि-पटलैर् व्याप्तं दृष्ट्वा चापि नभः-स्थलम् ॥ RKK_90 ॥ विसृज्य सर्व-कर्माणि स्त्रियो बालादयो ऽपि च । कृष्णस्याभिमुखं यान्ति तद्-दर्शन-समुत्सुकाः ॥ RKK_91 ॥ राधिकापि समागत्य गृहं स्नात्वा विभूषिता । सम्पाच्य कान्त-भोगार्थं द्रव्याणि विविधानि च । सखी-संघ-युता यान्ति कान्तं द्रष्टुं समुत्सुकाः ॥ RKK_92 ॥ राज-मार्गे व्रज-द्वारि यत्र सर्वे व्रजौकसः । कृष्णो ऽप्य् एतान् समागम्य यथावद् अनुपूर्वशः ॥ RKK_93 ॥ दर्शनैः स्पर्शनैर् वापि स्मित-पुर्वावलोकनैः । गोप-वृद्धान् नमस्कारैः कायिकैर् वाचिकैर् अपि ॥ RKK_94 ॥ sëÂÃÇga-पातैः पितरौ रोहिणीम् अपि नारद । नेत्रान्त-सूचितेनैव विनयेन प्रियास् तथा ॥ RKK_95 ॥ एवं तैश् च यथा-योग्यं व्रजौकोभिः प्रपूजितः । गवालयं तथा गाश् च सम्प्रवेश्य समन्ततः ॥ RKK_96 ॥ पितृभ्याम् अर्थितो याति भ्रात्रा सह निजालयम् । स्नात्वा पित्वा तथा किञ्चिद् भुक्त्वा मात्रानुमोदितः । गवालयं पुनर् याति दोग्धु-कामो गवां पयः ॥ RKK_97 ॥ इत्य् अपराह्न-सेवा अथ सायं-सेवा-- ताश् च दुग्ध्वा दोहयित्वा पाययित्वा च काश्चन । पित्रा सार्धं गृहं याति पयो-भारि-शतानुगः ॥ RKK_98 ॥ तत्रापि मातृ-वृन्दैश् च तत्-पुत्रैश् च बलेन च । संभुङ्क्ते विविधान्नानि चर्व्य-चूष्यादिकानि च ॥ RKK_99 ॥ इति सायं-सेवा अथ प्रदोष-सेवा-- तन्-मातुः प्रार्थनात् पूर्वं राधयापि तदैव हि । प्रस्थाप्यन्ते सखी-द्वारा पक्वान्नानि तद्-आलयम् ॥ RKK_100 ॥ श्लाघयंश् च हरिस् तानि भुक्त्वा पित्रादिभिः सह सभा-गृहं व्रजेत् तैश् च जुष्टं वन्दि-जनादिभिः ॥ RKK_101 ॥ पक्वान्नानि गृहीत्वा याः सख्यस् तत्र समागताः । बहूनि च पुनस् तानि प्रदत्तानि यशोदया ॥ RKK_102 ॥ सख्या तत्र तया दत्तं कृष्णोच्छिष्टं तथा रहः सर्वं ताभिः समानीय राधिकायै निवेद्यते ॥ RKK_103 ॥ सापि भुक्त्वा सखी-वर्ग-युता तद्-अनुपूर्वशः सखीभिर् मण्डित तिष्ठेद् अभिसर्तुं मुदान्विता ॥ RKK_104 ॥ प्रस्थाप्यते ऽनया काचिद् इत एव ततः सखी । तयाभिसारिता सा 'थ यमुनायाः समीपतः ॥ RKK_105 ॥ कल्प-वृक्स-निकुञ्जे ऽस्मिन् दिव्य-रत्न-मये गृहे । सित-कृष्ण-निशायोग्य-वेश याति सखी-युता ॥ RKK_106 ॥ कृष्णो ऽपि विविधं तत्र दृष्ट्वा कौतुहलं ततः । कवित्वानि मनोज्ञानि श्रुत्वा च गीतकान्य् अपि ॥ RKK_107 ॥ धन-धान्यादिभिस् तांश् च प्रीणयित्वा विधानतः । जनैर् आकारितो मात्रा याति शय्या-निकेतनम् ॥ RKK_108 ॥ मातरि प्रस्थितायान्तु भोजयित्वा ततो गृहात् । सङ्केतकं कान्तयात्र समागच्छेद् अलक्षितः ॥ RKK_109 ॥ इति प्रदोष-सेवा अथ रात्रि-सेवा- मिलित्वा ताव् उभाव् अत्र krŬato वन-राजिषु । विहारैर् विविधैर् हास्य-लास्य-गीत-पुरःसरैः ॥ RKK_110 ॥ सार्ध-याम-द्वयं नीत्वा रात्रेर् एवं विहारतः । सुषुप्सू विशतः कुञ्जं पञ्च-षाभिर् अलक्षितौ ॥ RKK_111 ॥ निर्वृन्त-कुसुमैः k प्ते केलि-तल्पे मनोरमे । सुप्तावतिष्ठतां तत्र सेव्यमानौ प्रियालिभिः ॥ RKK_112 ॥ इति रात्रि-सेवा श्री-नारद उवाच-- श्रोतुम् इच्छामि भो देव व्रज-राज-सुतस्य च । वृन्दावने रसं दिव्यं राधयैकान्तिकं सह ॥ RKK_113 ॥ श्री-सदाशिव उवाच-- शृणु नारद वक्ष्यामि राधा-कृष्ण-रसं शुचिं । सु-गोप्यं परमोदारं न वक्तव्यं हि कस्यचित् ॥ RKK_114 ॥ ऐकान्तिक-रसास्वादं कर्तुं वृन्दावने मुने । व्रज-राज-कुमारं च बहु-कालम् अभावयम् ॥ RKK_115 ॥ मयि प्रसन्नः श्री-कृष्णो मन्त्र-युग्मम् अनुत्तमम् । युगलाख्यं ददौ मह्यं स्वीयोज्ज्वल-रसाप्लुतम् ॥ RKK_116 ॥ समब्रवीत् तदा कृष्णः स्व-शिष्यं मां स्वकं रसम् । ब्रवीमि त्वां शृणुष्वाद्य ब्रह्मादीनाम् अगोचरम् ॥ RKK_117 ॥ व्रज-राज-सुतो वृन्दा-वने पूर्णतमो वसन् । सम्पूर्ण-षोडश-कला विहारं कुरुते सदा ॥ RKK_118 ॥ वासुदेवः पूर्णतरो मथुरायां वसन् पुरि । कलाभिः पञ्च-दशभिर् युतः krŬati सर्वदा ॥ RKK_119 ॥ द्वारकाधिपतिर् द्वार-वत्यां पूर्णस् त्व् असौ वसन् । चतुर्-दश-कलायुक्तो विहरत्य् एव सर्वदा ॥ RKK_120 ॥ एकया कलया द्वाभ्यां मथुरा-द्वारकाधिपौ । वृन्दावन-पते रूपौ पूर्णौ स्वे स्वे पदे रसे ॥ RKK_121 ॥ मथुरा-नाथो वृन्दावनाधिपापेक्षया स्वरूपेण लीलया च एकया कलया ऊनः । मथुरा-लीलायां मथुरायां च सम्पूर्ण-षोडश-कलः । तथा द्वारका-नाथो वृन्दावनाधिपापेक्षया स्वरूपेण लीलया च । द्वाभ्यां कलाभ्याम् ऊनः । द्वारकायां द्वारका-लीलायां च पूर्ण-षोडश-कलः । श्रीर् भू-लीला योगमाया चिन्त्याचिन्त्या तथैव च । मोहिनी कौशलीत्य् अष्टौ बहिरङ्गाश् च शक्तयः ॥ RKK_122 ॥ लीला प्रेम-स्वरूपा चस्थापन्य् आकर्षणी तथा । संयोगिनी वियोगिन्या-ह्लादिनीत्य् अन्तरङ्गिका ॥ RKK_123 ॥ व्रजे श्री-कृष्ण-चन्द्रस्य सन्ति षोडश-शक्तयः । पोषिका मधुरस्यैव तस्यैता वै सनातनाः ॥ RKK_124 ॥ ह्लादिनी य महा-शक्तिः सर्व-शक्ति-वरीयसी । तत्-सार-भाव-रूपा श्री-राधिका परिकीर्तिता ॥ RKK_125 ॥ तया श्री-कृष्ण-चन्द्रस्य क्रिडायाः समये मुने । तद्-आविष्टं वासुदेवं सह क्षीराब्धि-नायकम् ॥ RKK_126 ॥ अन्तरीक्ष्य-गतं कुर्याच् छक्तिर् आकर्षणी हरेः । krŬÃnte स्थापयेत् तन्तु स्थापनी कृष्ण-देहतः ॥ RKK_127 ॥ सम्पूर्ण-षोडश-कलः केवलो नन्द-नन्दनः । vikrŬan राधया सार्धं लभते परमं सुखम् ॥ RKK_128 ॥ श्री-नारद उवाच-- गते मधु-पुरीं कृष्णे विप्रलम्भ-रसः कथम् । वासुदेवे राधिकायाः संशयं छिन्धि मे प्रभो ॥ RKK_129 ॥ श्री-सदाशिव उवाच-- शक्तिः संयोगिनी कामा वामा शक्तिर् वियोगिनी । ह्लादिनी कीर्तिदा-पुत्री चैवं राधा-त्रयं व्रजे ॥ RKK_130 ॥ मम प्राणेश्वरः कृष्णस् त्यक्त्वा वृन्दावनं क्वचित् । कदाचिन् नैव यातीति जानीते कीर्तिदा-सुता ॥ RKK_131 ॥ कामा-वामे न जानीत इति च ब्रह्म-नन्दन । रासारम्भ इवान्तर्धिं गतवान् नन्द-नन्दनः ॥ RKK_132 ॥ मथुरां मथुरा-नाथो वासुदेवो जगाम ह । अन्तर्-हिते नन्द-सुते श्रीमद्-वृन्दावने मुने ॥ RKK_133 ॥ प्रवासाख्यं रसं लेभे राधा वै कीर्तिदा-सुता । ततो वदन्ति मुनयः प्रवासं सङ्ग-विच्युतिम् ॥ RKK_134 ॥ मम जीवन-नेता च त्यक्त्वा मां मथुरां गतः । इति विह्वलिता वामा राधा या विरहाद् अभूत् ॥ RKK_135 ॥ यमुनायां निमग्ना सा प्रकाशं गोकुलस्य च । गोलकं प्राप्य तत्राभूत् संयोग-रस-पेशला ॥ RKK_136 ॥ कामा राधा च मथुरा-विरहेण nipŬità । कुरुक्षेत्रं गता तीर्थ-यात्रा-परम-लालसा ॥ RKK_137 ॥ नन्द-नन्दन-भाव-ज्ञ उद्धवो व्रजम् आगतः । सान्त्वयिष्यन् कीर्तिदायाः सुतां मास-द्वये गते ॥ RKK_138 ॥ राधाम् आस्वादयामास श्रीमद्-भागवतार्थकं । कथायां भागवत्यान्तु जातायां मुनि-पुङ्गव ॥ RKK_139 ॥ व्रजेन्द्र-नन्दनः श्रीमांस् तदा प्रत्यक्षतां गतः ॥ RKK_140 ॥ अतएव पाद्मोत्तर-खण्डोक्तं द्वारकाधिपतेर् वृन्दावनं प्रति-गमनं क्षीराब्धिशाय्य् आविष्टत्वात् क्षीराब्धिशायिनो द्रोणादीनां लब्ध-वर-त्वात्, तेषां पुनः स्व-स्थान-प्रापणार्थम् एवेत्य् अवगन्तव्यम् । श्रीमद्-भागवत-वाक्यानाम् एवं विचारो ऽवगन्तव्यः पद्मोत्तर-खण्डे तु “कालिन्दि-पुलिने रम्ये” इत्य् अत्र श्री-द्वारका-नाथस्य श्री-नन्द-नन्दन-मधुर-लीला-संदर्शने सोत्कण्ठत्वाद् व्योम-यानैर् एत्य श्री-वृन्दावने मास-द्वयम् उवासेत्य् अभिप्रायो ज्ञेयः । तद् यथा श्री-ललित-माधवे (8.34)--“अपरिकलित-पूर्वः” इत्यादि । इति ते सर्वम् आख्यातं नैत्यिकं चरितं हरेः । पापिनो ऽपि विमुच्यन्ते स्मरणाद् यस्य नारद ॥ RKK_141 ॥ अष्ट-कालोक्त-शुश्रूषा-नन्तरं साधकः क्रमात् । द्वात्रिंशद्-अक्षर-मुख्यान् जपेन् मन्त्रान् अतन्द्रितः ॥ RKK_142 ॥ महा-मन्त्रं जपेद् आदौ दशार्णं तद्-अनन्तरम् । ततः श्री-राधिका-मन्त्रं गायत्रीं कामकीं तथा ॥ RKK_143 ॥ ततो युगल-मन्त्रं च जपेद् रास-स्थली-प्रदम् । ततो ऽष्टानां सखीनां च जपेन् मन्त्रान् यथा-क्रमम् । ततः षण्-मञ्जरीणां च स्व-स्व-मन्त्रान् क्रमाज् जपेत् ॥ RKK_144 ॥ यथा आदि-पुराणे-- गोपी-भावेन ये भक्ता माम् एव पर्युपासते । तेषु तास्व् इव तुष्टो ऽस्मि सत्यं सत्यं धनञ्जय ॥ RKK_145 ॥ वेश-भूषा-वयो-रूपैर् गोपिका-भावम् आश्रिताः । भावुकीयाश् च तद्-भावं यान्ति पाद-रजो ऽर्चनात् ॥ RKK_146 ॥ यथा एकाम्र-पुराणे-- अहो भजन-माहात्म्यं वृन्दावन-पतेर् हरेः । पुमान् योषिद् भवेद् यत्र योषिद्-आत्म-समानिका ॥ RKK_147 ॥ पाद्मे च (उत्तर-खण्डे)-- पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः । रामं दृष्ट्वा हरिं तत्र भोक्तुम् ऐच्छन् सु-विग्रहम् ॥ RKK_148 ॥ ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले । हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ RKK_149 ॥ बृहद्-वामन-सिद्धाश् च श्रुतयो ऽपि यथा पुरा । गोपी-भावेन संसेव्य समुद्भूता हि गोकुले ॥ RKK_150 ॥ यद्-उक्तं श्री-रूप-गोस्वामि-चरणैः-- हरिं सु-राग-मार्गेण सेवते यो नरोत्तमः । केवलेनैव स तदा गोपिकात्वम् इयाद् व्रजे ॥ RKK_151 ॥ भक्ति-तत्त्व-कौमुद्याम्-- एकस्मिन् वासना-देहे यदि चान्यस्य भावना । तर्हि तत् साम्यम् एव स्यात् यथा वै भरते नृपे ॥ RKK_152 ॥ यथा सनत्-कुमार-संहितायाम्-- श्री-नारद उवाच-- धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि त्वया देवि न संशयः । हरेर् मे नैत्यिकी लीला यतो मे ऽद्य प्रकाशिता ॥ RKK_153 ॥ श्री-सनत्-कुमार उवाच-- इत्य् उक्त्वा तां परिक्रम्य तया चापि प्रपूजितः । अन्तर्धानं गतो राजन् नारदो मुनि-सत्तमः ॥ RKK_154 ॥ मयाप्य् एतद् आनुपूर्व्यं सर्वं तत् परिकीर्तितम् । जपन् नित्यं प्रयत्नेन मन्त्र-युग्मम् अनुत्तमम् ॥ RKK_155 ॥ कृष्ण-वक्त्राद् इदं लब्धं पुरा रुद्रेण यत्नतः । तेनोक्तं नारदायाथ नारदेन मयोदितम् ॥ RKK_156 ॥ संसाराग्नि-विनाशाय मयाप्य् एतत् तवोदितम् । त्वया चैतद् गोपनीयं रहस्यं परमाद्भुतम् ॥ RKK_157 ॥ श्री-अम्बरीष उवाच-- कृत-कृत्यो ऽभवं साक्षात् त्वत् प्रसादाद् अहं गुरो । रहस्यातिरहस्यं यत् त्वया मह्यं प्रकाशितम् ॥ RKK_158 ॥ श्री-सनत्-कुमार उवाच-- धर्मान् एतान् उपादिष्टो जपन् मन्त्रम् अहर् निशम् । अचिराद् एव तद्-दास्यम् अवाप्स्यसि न संशयः ॥ RKK_159 ॥ “एतान् धर्मान्--अष्ट-काल-सेवा-रूपान्; मन्त्रम्--युगल-मन्त्रम्; तद्-दास्यम्--तयोः श्री-राधा-कृष्णयोर् दास्यं दासी-भावम्” इति । मयापि गम्यते राजन् गुरोर् आयतनं मम । वृन्दावने यत्र नित्यं गुरुर् मे ऽस्ति सदाशिवः ॥ RKK_160 ॥ द्वात्रिंशद्-अक्षरादीनां मन्त्राणां क्रमेण फलं यथा पाद्मे-- द्वात्रिंशद्-अक्षरं मन्त्रं नाम-षोडशकान्वितम् । प्रजपन् वैष्णवो नित्यं राधा-कृष्ण-स्थलं लभेत् ॥ RKK_161 ॥ गौतमीय-तन्त्रे च-- अहर्-निशं जपेन् मन्त्रं मन्त्री नियत-मानसः । स पश्यति न सन्देहो गोप-रूपिणम् ईश्वरम् ॥ RKK_162 ॥ गौरी-तन्त्रे च-- श्रीमद्-अष्टाक्षरं मन्त्रं राधायाः प्रेम-सिद्धि-दम् । प्रजपेत् साधको यस् तु स राधान्तिकम् आप्नुयात् ॥ RKK_163 ॥ सनत्-कुमार-संहितायाम्-- जपेद् यः काम-गायत्रीं काम-बीज-समन्विताम् । तस्य सिद्धिर् भवेत् प्रेम राधा-कृष्ण-स्थलं व्रजेत् ॥ RKK_164 ॥ एतां पञ्च-पदीं जप्त्वा श्रद्धया 'श्रद्धयासकृत् । वृन्दावने तयोर् दास्यं गच्छत्य् एव न संशयः ॥ RKK_165 ॥ किशोरी-तन्त्रे च-- एतान् सखीनाम् अष्टानां मन्त्रान् यः साधको जपेत् । श्री-राधा-कृष्णयोः क्षिप्रं विहार-स्थलम् आप्नुयात् ॥ RKK_166 ॥ तत्रैव-- मन्त्रान् एतान् मञ्जरीणाम् अष्टानां यो जपेत् सदा । प्रेम-सिद्धिर् भवेत् तस्य श्री-वृन्दावनम् आप्नुयात् ॥ RKK_167 ॥ स्मरणानन्तरं सिद्ध-देहस्यैव च साधकः । अष्ट-कालोदितां लीलां संस्मरेत् साधकाङ्गकः ॥ RKK_168 ॥ कालौ निशान्त-पूर्वाह्नाव् अपराह्न-प्रदोषकौ । विज्ञेयौ त्रि-त्रि-घटिकौ प्रातः सायं द्वयं द्वयम् ॥ RKK_169 ॥ द्वि-द्वि-प्रघटिकौ ज्ञेयौ मध्याह्न-रात्रिकाव् इति ॥ RKK_170 ॥ एतेषु समयेष्व् एवं या या लीला पुरोदिता । तां ताम् एव यथा-कालं संस्मरेत् साधको जनः ॥ RKK_171 ॥ इति श्री-ध्यान-चन्द्र-गोस्वामि-विरचिता श्री श्री राधा-k­«ïëÂa-कालीय-लीला-स्मरण-क्रम-पद्धतिः ।