ध्यनचन्द्र गोस्वमि: गौरगोविन्दर्चनस्मरनपद्धति ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ श्रीपाद ध्यान-चन्द्र गोस्वामी साधको ब्राह्म-मुहूर्ते चोत्थाय निजेष्ट-नामानि स्मरेत् कीर्तयेद् वा-- स जयति विशुद्ध-विक्रमः कनकाभः कमलायतेक्षणः । वर-जानु-लम्बि-सद्-भुजो बहुधा भक्ति-रसाभिनर्तकः ॥ GGS_1 ॥ श्री-रामेति जनार्दनेति जगतां नाथेति नारायणे-* त्यानन्देति दयापरेति कमलाकान्तेति कृष्णेति च । श्रीमन् नाम-महामृताब्धि-लहरी-कल्लोल-मग्नं मुहुर् मुह्यन्तं गलद्-अश्रु-नेत्रम् अवशं मां नाथ नित्यं कुरु ॥ GGS_2 ॥ श्री-कान्त कृष्ण करुणामय कञ्जनाभ कैवल्य-वल्लभ मुकुन्द मुरान्तकेति । नामावलीं विमल-मौक्तिक-हार-लक्ष्मी- लावण्य-वञ्चन-करीं करवाणि कण्ठे ॥ GGS_3 ॥ कृष्ण राम मुकुन्द वामन वासुदेव जगद्गुरो मत्स्य कच्छप नरसिंह वराह राघव पाहि माम् । देव-दानव-नारदादि मुनीन्द्र-वन्द्य दयानिधे देवकी-सुत देहि मे तव पाद-भक्तिम् अचञ्चलाम् ॥ GGS_4 ॥ हे गोपालक हे कृपा-जल-निधे हे सिन्धु-कन्या-पते हे कंसान्तक हे गजेन्द्र-करुणा-पारीण हे माधव । हे रामानुज हे जगत्त्रय-गुरो हे पुण्डरीकाक्ष मां हे गोपी-जन-नाथ पालय परं जानामि न त्वां विना ॥ GGS_5 ॥ श्री-नारायण पुण्डरीक-नयन श्री-राम सीता-पते गोविन्दाच्युत नन्द-नन्दन मुकुन्दानन्द दामोदर । विष्णो राघव वासुदेव नृहरे देवेन्द्र-cƬÃmaïe संसारार्णव-कर्ण-धारक हरे श्री-कृष्ण तुभ्यं नमः ॥ GGS_6 ॥ भाण्डीरेण शिखण्ड-मण्डन वर श्रीखण्ड-लिप्ताङ्ग हे वृन्दारण्य-पुरन्दर स्फुरद्-अमन्देन्दीवर श्यामल । कालिन्दी-प्रिय नन्द-नन्दन परानन्दारविन्देक्षण श्री-गोविन्द मुकुन्द सुन्दर-तनो मां दीनम् आनन्दय ॥ GGS_7 ॥ (पद्यावली 33-38) समुद्र-मेखले देवि पर्वत-स्तन-मण्डले । विष्णु-पत्नि नमस् तुभ्यं पाद-स्पर्शं क्षमस्व मे ॥ GGS_8 ॥ ततो बहिर् गत्वा मैत्र-कृत्यादि-विधिं कुर्यात्, दन्त-धावनादिम् आचरेत्, शुद्धआसने पूर्वाभिमुखी उपविश्य निश्चल-मनाः - स्मरेत् श्रीमद् गौर-चन्द्रं स्वर्धुन्या दक्षिणे तटे । चिन्तामणि-चित्त-धाम्नि श्री-नवद्वीप-नामके ॥ GGS_9 ॥ स्वर्धुन्यां चारु-तीरे स्फुरितम् अतिबृहत्-कुर्म-पृष्ठाभ-गात्रं रम्यारामावृतं सन्मणि-कनक-महा-सद्म-षण्डैः परीतम् । नित्यं प्रत्यालयोद्यत्-प्रणय-भर-लसत्-कृष्ण-संकीर्तनाट्यं श्री-वृन्दाटव्य् अभिन्नं त्रि-जगद् अनुपमं श्री-नवद्वीपम् Ŭe ॥ GGS_10 ॥ फुल्लच्-छ्रीमद् द्रुम-वल्ली-तल्लज-लसत्-तीरा तरङ्गावली- रम्या मन्द-मरुम्-मराल-जलज-श्रेणिषु भृङ्गास्पदम् । सद्-रत्नाचित-दिव्य-तीर्थ-निवहा श्री-गौर-पादाम्बुज- धूलि-धूसरिताङ्ग-भाव-निचिता गङ्गास्ति सम्पावनी ॥ GGS_11 ॥ तस्यास् तीर-सुरम्य-हेम-सुरसा-मध्ये लसच् छ्री-नव- द्वीपो भाति सुमङ्गलो मधु-रिपोर् आनन्द-वन्यो महान् । नाना-पुष्प-phalìhya-वृक्ष-लतिकारम्यो महत् सेवितो नाना-वर्ण-विहङ्गमालि-निनदैर् हृत्-कर्ण-हारी हि यः ॥ GGS_12 ॥ काण्डं मारकतं प्रभूत-विटपी-शाखा सुवर्णात्मिका पत्रालिः कुरुविन्द-कोमल-मयी प्रावालिकाः कोरकाः । पुष्पाणां निकरः सुहीरक-मयो वैदूर्यकीया फल- श्रेणी यस्य स को ऽपि शाखि-निकरो यत्रातिमात्रोज्ज्वलः ॥ GGS_13 ॥ तन् मध्ये द्विज-भव्य-लोक-निकरागारालि-रम्याङ्गनम् आरामोपवनालि-विलसद् वेदी-विहारास्पदम् । सद्-भक्ति-प्रभया विराजित-महा-भक्तालि-नित्योत्सवं प्रत्य् आगारम् अघारि-मूर्ति-सुमहद्-भातीह यत् पत्तनम् ॥ GGS_14 ॥ एवंभूते श्री-नवद्वीप-मध्ये मनसि निवासं कृत्वा तत्र श्री-गुरुदेवस्य शय्योत्थान-मुख-प्रक्षालन-दन्त-धावनादि-क्रमेण यथा-योग्यं सेवां कुर्यात् सेवानन्तरं ध्यायेत् यथा यामले-- तत्र श्री-गुरु-ध्यानम्-- कृपा-मरन्दान्वित-पाद-पङ्कजं श्वेताम्बरं गौर-रुचिं सनातनम् । शन्दं सुमाल्याभरणं गुणालयं स्मरामि सद्-भक्तम् अहं गुरुं हरिम् ॥ GGS_15 ॥ श्री-गुरु-परम-गुरु-परात्पर-गुरु-परमेष्ठि-गुरूणाम् अनुगामित्वेन श्रीमन् महाप्रभोर् मन्दिरं गच्छेत् । तत्र तद्-आज्ञया श्री-नवद्वीप-चन्द्रस्य शय्योत्थानं सुवासित-जलेन श्री-मुख-प्रक्षालनादि-क्रमेण सेवां कुर्यात् । तत्र श्रीमन् महाप्रभोर् ध्यानं यथा ऊर्द्ध्वाम्नाये (3.15)-- द्वि-भुजं स्वर्ण-रुचिरं वराभय-करं तथा । प्रेमालिङ्गन-सम्बद्धं गृणन्तं हरि-नामकम् ॥ GGS_16 ॥ अनन्तरं श्री-वृन्दावनं ध्यायेत्-- वृन्दावनं दिव्य-लता-परीतं लताश् च पुष्प-स्फुरिताग्र-भाजः । पुष्पाण्य् अपि स्फीत-मधु-व्रतानि मधु-व्रताश् श्रुति-हारि-गीताः ॥ GGS_17 ॥ मध्ये वृन्दावने रम्ये पञ्चाशत्-कुञ्ज-मण्डिते । कल्प-वृक्ष-निकुञ्जे तु दिव्य-रत्न-मये गृहे ॥ GGS_18 ॥ तत्र सिद्ध-देहेन श्री-राधा-कृष्णयोर् निशान्त-लीलां स्मरेद् यथा-- निशावसाने श्री-राधा-कृष्णौ श्री-वृन्दा-नियुक्त-रसमय-परम-विदग्ध-शुक-शारि-वृन्द-पद्य-पठन-जनित-प्रबोधाव् अपि gìhopagÆhana-सुख-भङ्गाद् असहिष्णुतया क्षणम् अवकाश्यमान-जागरौ तत्-तत्-पद्य-प्रपठित-निशावसान-सातङ्कौ पुष्पमयानन्द-तल्पोत्थितौ स्व-स्व-कुञ्जात् तत्-कालागत-श्रीमल्-ललिता-विशाखादि-प्रिय-सखी-वृन्द-सनर्म-वाग्-विलासेन सान्तरानन्दौ कक्खट्य्-उदित-जटिला-श्रवणात् स-शङ्कौ सङ्ग-त्याग-भयम् असहमानौ तौ भीत्योत्कण्ठाकुलौ स्व-स्व-गृहं गच्छतः । एवं क्रमेण श्री-गौरचन्द्रस्य श्री-राधा-कृष्णयोर् लीलां स्मरेत् । निशान्त-लीला-स्मरणानन्तरं गुर्व्-आदीन् दण्डवत् प्रणमेत् यथा-- अज्ञान-तिमिरान्धस्य j¤Ãnäjana-शलाकया । चक्षुर् उन्मीलितं येन तस्मै श्री-गुरवे नमः ॥ GGS_19 ॥ इति मन्त्रं पठित्वा श्री-गुरुं दण्डवत् प्रशम्य एवं परम-गुरु-परात्पर-गुरु-परमेष्ठि-गुरु-गोस्वामि-चरणान् क्रमेण दण्डवत् प्रणमेत् । ततः श्री-गौरचन्द्रं प्रणमेत्-- विश्वम्भराय गौराय चैतन्याय महात्मने । शची-पुत्राय मित्राय लक्ष्मीशाय नमो नमः ॥ GGS_20 ॥ नित्यानन्दम् अहं वन्दे कर्णे लम्बित-मौक्तिकम् । चैतन्याग्रज-रूपेण पवित्री-कृत-भूतलम् ॥ GGS_21 ॥ निस्तारिताशेष-जनं दयालुं प्रेमामृताब्धौ परिमग्न-चित्तम् । चैतन्य-चन्द्रादृतम् अर्चितं तम् अद्वैत-चन्द्रं शिरसा नमामि ॥ GGS_22 ॥ गदाधर नमस् तुभ्यं यस्य गौराङ्गो जीवनम् । नमस् ते श्री-श्रीनिवास-पण्डित प्रेम-विग्रह ॥ GGS_23 ॥ एवं क्रमेण गौर-भक्त-गणान् दण्डवत् प्रणमेत् । श्री-नवद्वीप-धाम्ने नमः । श्री-गङ्गायै नमः । श्री-सङ्कीर्तनाय नमः । श्री-गौड-मण्डलाय नमः । कन्दर्प-कोटि-रम्याय स्फुरद्-इन्दीवर-त्विषे । जगन्-मोहन-लीलाय नमो गोपेन्द्र-सूनवे ॥ GGS_24 ॥ तप्त-käcana-गौराङ्गि राधे वृन्दावनेश्वरि । वृषभानु-सुते देवि प्रणमामि हरि-प्रिये ॥ GGS_25 ॥ श्री-राधिका-प्राण-समां कनीयसीं विशाखिका-शिक्षित-सौख्य-सौष्ठवाम् । लीलामृतेनोच्छलिताङ्ग-माधुरीम् अनङ्ग-पुर्वां प्रणमामि मञ्जरीम् ॥ GGS_26 ॥ ललितादि-परम-प्रेष्ठ-सखी-वृन्देभ्यो नमः । कुसुमिकादि-सखी-वृन्देभ्यो नमः । कस्तूर्यादि-नित्य-सखी-वृन्देभ्यो नमः । शशिमुख्यादि-प्राण-सखी-वृन्देभ्यो नमः । कुरङ्गाक्ष्यादि-प्रिय-सखी-वृन्देभ्यो नमः । श्री-रूपादि-मञ्जरीभ्यो नमः । श्रीदामादि-सखि-वृन्देभ्यो नमः । सर्व-गोप-गोपीभ्यो नमः । व्रज-वासिभ्यो नमः । श्री-वृन्दा-विपिनेभ्यो नमः । श्री-रास-मण्डलाय नमः । श्री-यमुनायै नमः । श्री-राधा-कुण्ड-श्याम-कुण्डाभ्यां नमः । श्री-गोवर्धनाय नमः । श्री-द्वादश-विपिनेभ्यो नमः । श्री-व्रज-मण्डलाय नमः । श्री-मथुरा-मण्डलाय नमः । सर्वावतारेभ्यो नमः । अनन्त-कोटि-वैष्णवेभ्यो नमः । vächÃ-कल्प-तरुभ्यश् च कृपा-सिन्धुभ्य एव च । पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः ॥ GGS_27 ॥ अथ स्नानम् आचरेत् यथा--नद्य् आदौ प्रवाहाभिमुखे तडागादिषु पूर्वाभिमुखी तीर्थानि आह्वयेद् यथा-- गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धो कावेरि जले ऽस्मिन् सन्निधिं कुरु ॥ GGS_28 ॥ महा-पाप-भङ्गे दयालो नु गङ्गे महेशोत्तमाङ्गे लसच् चित्त-रङ्गे । द्रव-ब्रह्म-धामाच्युताङ्घ्र्यब्जजे मा पुनीहीन-कन्ये प्रवाहोर्मि-धन्ये ॥ GGS_29 ॥ विष्णोर् नाभ्य्-अम्बु-मध्याद् वर-कमलम् अभूत् तस्य नाली-सुमेरोर् मध्ये निःस्यन्दमाना त्वम् असि भगवति ब्रह्म-लोकात् प्रसूता । खाद्-भ्रष्टा रुद्र-मूर्ध्नि प्रणिपतित-जला गां गतासीति गङ्गा कस् त्वां यो नाभिवन्देन् मधु-मथन-हर-ब्रह्म-सम्पर्क-पूताम् ॥ GGS_30 ॥ गङ्गा गङ्गेति यो ब्रूयात् योजनानां शतैर् अपि । मुच्यते सर्व-पापेभ्यो विष्णु-लोकं स गच्छति ॥ GGS_31 ॥ चिदानन्द-भानोः सदा नन्द-सूनोः पर-प्रेम-पात्री द्रव-ब्रह्म-गात्री । अघानां लवित्री जगत्-क्षेम-धात्री पवित्री-क्रियान् नो वपुर् मित्र-पुत्री ॥ GGS_32 ॥ राधिका-सम-सौभाग्य सर्व-तीर्थ-प्रवन्दित । प्रसीद राधिका-कुण्ड स्नामि ते सलिले शुभे ॥ GGS_33 ॥ ततः शुक्ल-वस्त्रे परिधाय श्री-हरि-मन्दिर-धारणं कृत्वा श्री-हरि-नामाक्षरम् अङ्कयेद् गात्रे-- ललाटे केशवं ध्यायेन् नारायणम् अथोदरे । वक्षः-स्थले माधवं तु गोविन्दं कण्ठ-कूपके ॥ GGS_34 ॥ विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् । त्रिविक्रमं कन्धरे तु वामनं वाम-पार्श्वके ॥ GGS_35 ॥ श्रीधरं वाम-बाहौ तु हृषीकेशं च कन्धरे । पृष्ठे तु पद्म-नाभं च कट्यां दामोदरं न्यसेत् । तत् प्रक्षालन-तोयं तु वासुदेवेति मूर्धनि ॥ GGS_36 ॥ पूर्ववत् स्थिरासने स्थिर-चित्तः तत्रादौ श्री-नवद्वीप-मध्ये श्री-रत्न-मन्दिरे रत्न-सिंहासनोपरि भक्त-वृन्द-परिसेवितं श्री-श्री-कृष्ण-चैतन्य-देवं गुर्वादि-क्रमेण ध्यात्वा पूजयेत् । तत्रादौ श्री-जगन्नाथ-मिश्रस्य मन्दिरं ध्यायेत् । यथा चैतन्यार्चन-चन्द्रिकायाम्-- श्री-जगन्नाथ-मिश्रस्य मन्दिराङ्गनम् उत्तमैः । नाना-रत्न-मणि-युक्तैर् विचित्र-मन्दिर-पुरम् ॥ GGS_37 ॥ तन्-मध्ये रवि-कान्ति-निन्दि-कनक-प्राकार-सतोरशं श्री-नारायण-गेहम् अग्र-विलसत् संकीर्तन-प्राङ्गणम् । लक्ष्म्य्-अन्तःपुर-पाक-भोग-शयन-श्री-चन्द्रशालं पुरं यद्-गौराङ्ग-हरेर् विभाति सुखदं स्वानन्द-संवृहितम् ॥ GGS_38 ॥ तन्-मध्ये नव-cƬa-रत्न-कलसं व्रजेन्द्र-रत्नान्तरा* मुक्ता-दाम-विचित्र-हेम-पटलं सद्-भक्ति-रत्नाचितम् । वेद-द्वार-सद्-अष्ट-मृष्ट-मणि-रुट्-शोभा-कवाटान्वितं सच्-चन्द्रातप-पद्म-राग-विधु-रत्नालम्बियन्-मन्दिरम् ॥ GGS_39 ॥ तन्-मध्ये मणि-चित्र-हेम-रचिते मन्त्रार्ण-यन्त्रान्विते षट्-कोणान्तर-कर्णिकार-शिखर-श्री-केशरैः सन्निभे । कूर्माकार-महिष्ठ-योग-महसि श्री-योग-पीठाम्बुजे राकेशावलि-सूर्य-लक्ष-विमले यद्-भाति सिंहासनम् ॥ GGS_40 ॥ पार्श्वाधः-पद्म-पटि-घटित-हरि-मणि-स्तम्भ-वैदूर्य-पृष्ठं चित्र-छादावलम्बि-प्रवर-मणि-महा-मौक्तिकं कान्ति-जालम् । तूलान्तश् चीन-चेलासनम्-उडुप-मृदु-प्रान्त-पृष्ठोपधानं स्वर्णान्तश् चित्र-मन्त्रं वसु-हरि-चरण-ध्यान-gamyëÂa-कोशम् ॥ GGS_41 ॥ तन्-मध्ये श्री-गौर-चन्द्रं वामे श्रील-गदाधरम् । तद्-दक्षिणे ऽवधूतेन्द्रं श्रीलाद्वैतं ततः स्मरेत् ॥ GGS_42 ॥ तद्-दक्षिणे श्रीनिवासं स्मरेत् श्री-पण्डितोत्तमम् । स्मरेत् श्री-भक्त-वृन्दं च चतुर्-दिक्षु सुवेष्टितम् ॥ GGS_43 ॥ श्रीमद्-गौर-भक्त-वृन्दे स्वीय-स्वीय-गणान्विते । रूप-स्वरूप-प्रमुखे स्व-गण-स्थान् गुरून् स्मरेत् ॥ GGS_44 ॥ तत्रादौ श्री-गुरु-स्मरणं यथा सनत्-कुमार-संहितायाम्-- शशाङ्कायुत-संकाशं वराभय-लसत्-करं । शुक्लाम्बर-धरं दिव्य-शुक्ल-माल्यानुलेपनम् ॥ GGS_45 ॥ प्रसन्न-वदनं शान्तं भजनानन्द-निर्वृतम् । दिव्य-रूप-धरं ध्यायेद् वरदं कमलेक्षणम् ॥ GGS_46 ॥ रूप-पूर्व-गुरु-गणान्-उगतं सेवनोत्सुकम् । एवं रूपं गुरुं ध्यायेन् मनसा साधकः शुचिः ॥ GGS_47 ॥ तत्-समीपे सेवोत्सुकम् आत्मानं भावयेद् यथा-- दिव्य-श्री-हरि-mandirìhya-तिलकं कण्ठं सुमालान्वितं वक्षः श्री-हरि-नाम-वर्ण-सुभगं श्रीखण्ड-लिप्तं पुनः । शुद्धं शुभ्र-नवाम्बरं विमलतां नित्यं वहन्तीं तनुं ध्यायेच्-छ्री-गुरु-पाद-पद्म-निकटे सेवोत्सुकां चात्मनः ॥ GGS_48 ॥ श्रीमन्-मौक्तिक-दाम-बद्ध-चिकुरं सुस्मेर-चन्द्राननं श्रीखण्डागुरु-चारु-चित्र-वसनं स्रग्-दिव्य-bhƫäcitam । नृत्यावेश-रसानुमोद-मधुरं कन्दर्प-वेशोज्ज्वलं चैतन्यं कनक-द्युतिं निज-जनैः संसेव्य्मानं भजे ॥ GGS_49 ॥ कञ्जारेन्द्र-विनिन्दि-सुन्दर-गतिं श्री-पादम् इन्दीवर* श्रेणी-श्याम-सद्-अम्बरं तनु-रुचा सान्ध्येन्दु-संमर्दकम् । प्रेमोद्घूर्ण-सुकञ्ज-खञ्जन-मदा-जिन्-नेत्र-हास्याननं नित्यानन्दम् अहं स्मरामि सततं भूषोज्ज्वलाङ्ग-श्रियम् ॥ GGS_50 ॥ सद्-भक्तालि-निषेविताङ्घ्रि-कमलं कुन्देन्दु-शुक्लाम्बरं शुद्ध-स्वर्ण-रुचिं सुबाहु-युगलं स्मेराननं सुन्दरम् । श्री-चैतन्य-दृशं वराभय-करं प्रेमाङ्ग-bhƫäcita* मद्वैतं सततं स्मरामि परमानन्दैक-कन्दं प्रभुम् ॥ GGS_51 ॥ कारुण्यैक-मरन्द-पद्म-चरणं चैतन्य-चन्द्र-द्युतिं ताम्बूलार्पण-भङ्गि-दक्षिण-करं श्वेताम्बरं सद्-वरम् । प्रेमानन्द-तनुं सुधा-स्मित-मुखं श्री-गौर-चन्द्रेक्षणं ध्यायेच् छ्रील-गदाधरं द्विज-वरं माधुर्य-भूषोज्ज्वलम् ॥ GGS_52 ॥ श्रि-चैतन्य-पदारविन्द-मधु-पाः सत्-प्रेम-भूषोज्ज्वलाः शुद्ध-स्वर्ण-रुचो दृग्-अम्बु-पुलक-स्वेदैः सद्-अङ्ग-श्रियः । सेवोपायन-पाणयः स्मित-मुखाः शुक्लाम्बराः सद्-वराः श्रीवासादि-महाशयान् सुख-मयान् ध्यायेम तान् पार्षदान् ॥ GGS_53 ॥ इति स्मरणानन्तरं श्री-गुरोर् आज्ञया श्रीमन्-महाप्रभुं षोडशोपचारादिभिः तन्-मूल-मन्त्रेणैव पूजयेत् । श्रीमन्-महाप्रभु-मन्त्रोद्धारो यथा ऊर्द्ध्वाम्नाये श्री-व्यासं प्रति श्री-नारद-वाक्यम् (3.14-16) अहो gƬhatama÷ प्रश्नो भवता परिकीर्तितः । मन्त्रं वक्ष्यामि ते ब्रह्मन् महा-पुण्य-प्रदं शुभम् ॥ GGS_54 ॥ क्लीं गौराय नम इति सर्व-लोकेषु पूजितः । माया-रमानङ्ग-बीजैः वाग्-बीजेन च पूजितः । षडक्षरः कीर्तितो ऽयं मन्त्र-राजः सुर-द्रुमः ॥ GGS_55 ॥ मन्त्रो यथा--क्लिं गौराय नमः; ह्रीं, श्रीं, क्लीं, ऐं गौराय नमः । एतत् पाद्यम्, एतद् अर्घ्यम्, एतद् आचमनीयम्, एष गन्धः, एतत् पुष्पम्, एष धूपः, एष दीपः, एतन् नैवेद्यम्, एतत् पानीय-जलम्, इदम् आचमनीयम्, एतत् ताम्बूलम्, एतद् गन्ध-माल्यम्, एष pu«päjalir इत्यादि । एवं श्री-नित्यानन्द-प्रभुं पूजयेत्, श्रीमन्-नित्यानन्द-प्रभोर् मन्त्रोद्धारो यथा (ब्रह्माण्ड-पुराणे धरणी-शेष-सम्वादे)-- इति nÃmëÂa-शतकं मन्त्रं निवेदितं शृणु । मया त्वयि पुरा प्रोक्तं काम-बीजेति संज्ञकम् ॥ GGS_56 ॥ वह्नि-बीजेन पूतान्ते चादौ देव नमस् तथा । जाह्नवी-पदं तत्रैव वल्लभाय ततः परम् । इति मन्त्रो द्वादशार्णः सर्वत्रैव मनोहरः ॥ GGS_57 ॥ मन्त्रो यथा--क्लिं देव-जाह्नवी-वल्लभाय स्वाहा । इति मन्त्रेणैव पूजयेत् । एवं श्री-अद्वैत-प्रभुं पूजयेत् । अथ श्री-अद्वैत-प्रभोर् मन्त्रोद्धारो यथा पाद्मे-- अहो gƬhatama÷ प्रश्नो नारद मुनि-सत्तम । न प्रकाश्यस् त्वया ह्य् एतद् गुह्याद् गुह्यतरं महत् ॥ GGS_58 ॥ काम-बीज-समायुक्ता अद्वैत-वह्नि-नायिका । ङे ऽन्ता वै ऋषि-वर्णो ऽयं मन्त्रः सर्वातिदुर्लभः ॥ GGS_59 ॥ मन्त्रो यथा--क्लीं अद्वैताय स्वाहा । तद्-अनन्तरं श्रीमन्-महाप्रभोः शेष-निर्माल्येन श्री-गदाधर-पण्डितं पूजयेत् तन्-मन्त्रेणैव, श्री-गदाधर-पण्डित-मन्त्रो यथा--श्रीं गदाधराय स्वाहा । अथ तथैव श्री-श्रीवासादि-भक्तान् गुरु-वर्गादीन् महाप्रभु-निर्माल्य-प्रसादेन पूजयेत्, स्व-स्व-नाम-चतुर्थ्यन्तेन श्री-गुरु-देवं तु तन्-मूल-मन्त्रेणैव पूजयेत् । श्री-गुरु-मन्त्रोद्धरो यथा बृहद्-ब्रह्माण्ड-पुराणे सूत-शौनक-सम्वादे-- श्रीं गुम् इत्य् एव भगवद्-गुरवे वह्नि-वल्लभा । दशार्ण-मन्त्र-राजश् च सर्व-कार्येषु रक्षिता ॥ GGS_60 ॥ मन्त्रो यथा--श्रीं गुं भगवद्-गुरवे स्वाहा । ततो ऽवशेष-निर्माल्यादिकं गृह्णीयात्; स्थानान्तरे च संस्थाप्य प्रभुपाद-पद्मे pu«päjaliæ दत्त्वा आरात्रिकं कुर्यात् । तद्-अन्तरं चामर-व्यजनादिकं कृत्वा श्री-गुरु-पार्श्वे तिष्ठन् ध्यानानुक्रमेण निरीक्षणं कृत्वा ततो बहिः-पूजयेत् । बहिः-पूजां कृत्वानन्तरं स्व-स्व-गायत्री-मन्त्रान् जपेत् क्रमात्-- तत्रादौ श्री-गुरु-गायत्री यथा पाद्मे--श्रीं गुरुदेवाय विद्महे गौर-प्रियाय धीमहि तन् नो गुरुः प्रचोदयात् । प्रथमं मन्त्र-गुरोः पूजा पश्चाच् चैव ममार्चनम् । कुर्वन् सिद्धिम् अवाप्नोति ह्य् अन्यथा निष्फलं भवेत् ॥ GGS_61 ॥ ध्यानादौ श्री-गुरोर् मूर्तिं पूजादौ च गुरोः पूजाम् । जपादौ च गुरोर् मन्त्रं ह्य् अन्यथा निष्फलं भवेत् ॥ GGS_62 ॥ ततो जप-लक्षणं यथा (श्री-हरि-भक्ति-विलासः 17.143, 129)-- न कम्पयेच् छिरो ग्रीवां दन्तान् नैव प्रकाशयेत् । मनः-संहरणं शौचं मौनं मन्त्रार्थ-चिन्तनम् ॥ GGS_63 ॥ मनो-मध्ये स्थितो मन्त्रो मन्त्र-मध्ये स्थितं मनः । मनो-मन्त्रं समायुक्तम् एतद् धि जप-लक्षणम् ॥ GGS_64 ॥ अथ जपाङ्गुल्यादि-नियमः (श्री-हरि-भक्ति-विलासः 17.116-120)-- तत्राङ्गुलि-जपं कुर्वन् साङ्गुष्ठाङ्गुलिभिर् जपेत् । अङ्गुष्ठेन विना कर्म कृतस् तद् अफलं भवेत् ॥ GGS_65 ॥ कनिष्ठानामिका मध्या चतुर्थी तर्जनी मता । तिस्रो ऽङ्गुल्यस् त्रि-पर्वा स्युर् मध्यमा चैक-पर्विका ॥ GGS_66 ॥ पर्व-द्वयं मध्यमाया जप-काले विवर्जयेत् । एवं मेरुं विजानीयाद् ब्रह्मणा दूषितं स्वयम् ॥ GGS_67 ॥ आरभ्यानामिका-मध्यात् प्रदक्षिणम् अनुक्रमात् । तर्जनी-मूल-पर्यन्तं क्रमाद् दशसु पर्वसु ॥ GGS_68 ॥ अङ्गुलिर् न वियुञ्जीत किञ्चित् सङ्कोचयेत् तलम् । अङ्गुलीनां वियोगे तु छिद्रेषु स्रवते जपः ॥ GGS_69 ॥ मध्यमा चैक-पर्विका इत्य् उक्तेः केचित् मध्यमा-मध्य-पर्व गृह्णन्ति तन् न । अथ जप-क्रमो यथा-- प्रथमं गुरुदेवस्य मन्त्र-गायत्रीं संस्मरेत् । ततः श्री-गौरचन्द्रस्य गायत्र्य् उच्चारणं तथा ॥ GGS_70 ॥ श्रीलावधूतेन्द्राद्वैत-मन्त्र-गायत्रीं संस्मरेत् । ततः श्री-गदाधरस्य श्रीवास-पण्डितस्य च ॥ GGS_71 ॥ श्री-गुरुदेवस्य मन्त्रो यथा--श्रीं गुं भगवद्-गुरवे स्वाहा । अथ गायत्री--श्रीं गुरुदेवाय विद्महे, गौर-प्रियाय धीमहि, तन् नो गुरुः प्रचोदयात् । इति श्री-गुरु-गायत्री-स्मरणानन्तरं गुरु-वर्गान् स्मरेत्; स्मरण-क्रमो यथा-- श्री-गुरु-परम-गुरुर् इत्यादि-क्रमेण स्व-स्व-प्रणाल्य्-अनुसारेण स्व-स्व-परिवारेश्वर-परम-परमेष्ठि-गुरु-पर्यन्तं ध्यानं कृत्वा स्वीय-स्वीय-नामानि चतुर्थ्यन्तं कृत्वा जपानन्तरं श्री-श्री-चैतन्य-महाप्रभोर् मन्त्रं गायत्रीं च स्मरेत् । मन्त्रो यथा -क्लीं गौराय स्वाहा । गायत्री यथा -क्लीं चैतन्याय विद्महे विश्वम्भराय धीमहि तन् नो गौरः प्रचोदयात् । मन्त्रो यथा -क्लीं देव-जाह्नवी-वल्लभाय स्वाहा । गायत्री यथा -क्लीं नित्यानन्दाय विद्महे सङ्कर्षणाय धीमहि तन् नो बलः प्रचोदयात् । मन्त्रो यथा -क्लीं अद्वैताय स्वाहा । गायत्री यथा -क्लीं अद्वैताय विद्महे महा-विष्णवे धीमहि तन् नो अद्वैतः प्रचोदयात् । मन्त्रो यथा -श्रीं गदाधराय स्वाहा । गायत्री यथा -गां गदाधराय विद्महे पण्डिताख्याय धीमहि तन् नो गदाधरः प्रचोदयात् । मन्त्रो यथा -श्रीं श्रीवासाय स्वाहा । गायत्री यथा -श्रीं श्रीवासाय विद्महे नारदाख्याय धीमहि तन् नो भक्तः प्रचोदयात् । श्री श्री गौर-गदाधर मन्त्रो यथा -क्लीं श्रीं गौर-गदाधराय स्वाहा । अनन्तरं स्तव-प्रणामादि कृत्वा श्री-gauracandrëÂa-कालीय-सूत्रानुसरेण स्मरेत्-- गौरस्य शयनोत्थानात् पुनस् तच्-छयनावधि । नानोपकरणैः कुर्यात् सेवनं तत्र साधकः ॥ GGS_72 ॥ श्री-नवद्वीप-चन्द्रस्य चरितामृतम् अद्भुतम् । चिन्त्यतां चिन्त्यतां नित्यं मानस-सेवनोत्सुकः ॥ GGS_73 ॥ निशान्ते गौरचन्द्रस्य शयनं च निजालये । प्रातः-काले कृतोत्थानं स्नानं तद्-भोजनादिकम् ॥ GGS_74 ॥ पूर्वाह्न-समये भक्त-मन्दिरे परमोत्सुकम् । मध्याह्ने परमाश्चर्य-केलिं सुर-सरित्-तटे ॥ GGS_75 ॥ अपराह्ने नवद्वीप-भ्रमणं भूरि-कौतुकम् । सायाह्ने गमनं चारु-शोभनं निज-मन्दिरे ॥ GGS_76 ॥ प्रदोषे प्रिय-vargìhyaæ श्रीवास-भवने तथा । निशायां स्मरेद् आनन्दं श्रीमत्-संकीर्तनोत्सवम् ॥ GGS_77 ॥ एवं श्री-चैतन्य-देवं निषेव्य सिद्ध-देहेन श्री-कृष्ण-सेवाङ्गं विदध्यात् । अत्र कारिका-- तच् चिन्तनादि-समये कुर्यात् तद् अनुसारतः । चिन्तनं तु तयोस् तत्र वसन् गुरु-गणान्वितः ॥ GGS_78 ॥ पुनश् चाक्षुष-लीले ऽस्मिन् सिद्ध-देहेन साधकः । मनसा मानसीं सेवाम् अष्ट-कालोचितां व्रजेत् ॥ GGS_79 ॥ साधकः सिद्ध-देहेन कुर्यात् कृष्ण-प्रिया-गृहे । गुरु-रूप-प्रिया-पार्श्वे ललितादि सखी-गणे ॥ GGS_80 ॥ निवासं यावटे नित्यं गुरु-रूपा-सखी-युतः । श्री-यावट-पुरे श्रीमद्-वृषभानु-पुरे ऽपि च ॥ GGS_81 ॥ नन्दीश्वर-पुरे राधा-कृष्ण-कुण्ड-तट-द्वये । श्रीमद्-वृन्दावने रम्ये श्रीमद्-वृन्दावनेशयोः ॥ GGS_82 ॥ प्रातर् आद्यष्ट-समये सेवनं तु क्रमेण च । नानोपकरणैर् दिव्यैर् भक्ष्य-भोज्यादिभिः सदा । चामर-व्यजनाद्यैश् च पाद-संवाहनादिभिः ॥ GGS_83 ॥ किशोरी गोप-वनिता सर्वालङ्कार-भूषिता । पृथु-तुङ्ग-कुच-द्वन्द्वा चतुःषष्टि-गुणान्विता ॥ GGS_84 ॥ nigƬha-भावा गोविन्दे मदनानन्द-मोहिनी । नाना-रस-कलालाप-शालिनी दिव्य-रूपिनी ॥ GGS_85 ॥ सङ्गीत-रस-संजात-भावोल्लास-भरान्विता । दिवा-निशं मनो-मध्ये द्वयोः प्रेमा-भराकुला ॥ GGS_86 ॥ सर्व-लक्षन-सम्पन्ना भाव-हावादि-भूषिता । गुरु-प्रसाद-जननी गुरु-रूपा-प्रियानुगा । गान्धर्विका-स्व-यूथ-स्था ललितादि-गणान्विता ॥ GGS_87 ॥ स्व-यूथेश्वर्य्-अनुगता यावट-ग्राम-वासिनी । चिन्तनीयाकृतिः सा च काम-रूपानुगामिनी ॥ GGS_88 ॥ चिद्-आनन्द-रसमयी द्रुत-हेम-सम-प्रभा । सुचीन-नील-वसना नानालङ्कार-भूषिता ॥ GGS_89 ॥ श्री-राधा-कृष्णयोः पार्श्व-वर्तिनी नव-यौवना । गुरु-दत्तस्य नाम्नो ऽस्या माता वर्गाद्य-मञ्जरी । पिता वर्ग-तृतीयाख्यो वर्गान्ताह्वयकः पतिः ॥ GGS_90 ॥ निवासो यावटे तस्या दक्षिणा मृद्विका हि सा । श्री-राधा-वस्त्र-sevìhyà नानालङ्कार-भूषिता ॥ GGS_91 ॥ अस्यैव सिद्ध-देहस्य साधनानि यथा-क्रमम् । एकादश-प्रसिद्धानि लक्ष्यन्ते ऽतिमनोहरम् ॥ GGS_92 ॥ नाम रूपं वयो वेशः सम्बन्धो यूथ एव च । आज्ञा सेवा parÃkëÂhà पाल्य-दासी निवासकः ॥ GGS_93 ॥ एतेषां विशेष-लक्षणान्य् उच्यन्ते-- श्री-रूप-मञ्जरीत्यादि-नामाख्यानानुरूपतः । चिन्तनीयं यथा-योग्यं स्वनाम व्रज-सुभ्रुवाम् ॥ GGS_94 ॥ रूपं यूथेश्वरी-रूपं भावनीयं प्रयत्नतः । त्रैलोक्य-मोहनं कामोद्-दीपनं गोपिका-पतेः ॥ GGS_95 ॥ वयो नाना-विधं तत्र यत् तु त्रिदश-वत्सरम् । माधुर्याद्भुत-कैशोरं विख्यातं व्रज-सुभ्रुवाम् ॥ GGS_96 ॥ वेशो नील-पटाद्यैश् च विचित्रालङ्कृतैस् तथा । स्वस्य देहानुरूपेण स्वभाव-रस-सुन्दरः ॥ GGS_97 ॥ सेव्य-सेवक-सम्बन्धः स्वमनोवृत्ति-भेदतः । प्राणात्यये ऽपि सम्बन्धं न कदा परिवर्तयेत् ॥ GGS_98 ॥ यथा यूथेश्वरी-यूथः सदा तिष्ठति तद्-वशे । तथैव सर्वथा तिष्ठे-द्भूत्वा तद्-वश-वर्तिनी ॥ GGS_99 ॥ यूथेश्वर्याः शिरस्य् आज्ञा-मादाय हरि-राधयोः । यथोचितां च शुश्रूषां कुर्याद् आनन्द-संयुता ॥ GGS_100 ॥ चामर-व्यजनादीनां सर्वाज्ञा-प्रतिपालनम् । इति सेवा परिज्ञेया यथा-मति विभागशः ॥ GGS_101 ॥ श्री-राधा-कृष्णयोर् यद्वद् रूप-मञ्जरिकादयः । प्राप्त नित्य-सखीत्वं च तथा स्याम् इति भावयेत् ॥ GGS_102 ॥ पाल्य-दासी च सा प्रोक्ता परिपाल्या प्रियंवदा । स्व-मनो-वृत्ति-रूपेण या नित्य-परिचारिका ॥ GGS_103 ॥ निवासो व्रज-मध्ये तु राधा-कृष्ण-स्थली मता । वंशी-वटश् च श्री-नन्दी-श्वरश् चाप्य् अतिकौतुकः ॥ GGS_104 ॥ अनङ्ग-मञ्जरी प्रोक्ता विलास-मञ्जरी तथा । अशोक-मञ्जरी चेति रस-मञ्जरिका तथा ॥ GGS_105 ॥ रसाल-मञ्जरी नाम्ना तथा कमल-मञ्जरी । करुणा-मञ्जरी ख्याता विख्याता गुण-मञ्जरी ॥ GGS_106 ॥ एवं सर्वाश् च विख्याताः स्व-स्व-नामाक्षरैः पराः । मञ्जर्यो बहुशः रूप-गुण-शील-वयो ऽन्विताः ॥ GGS_107 ॥ नाम-रूपादि तत् सर्वं गुरु-दत्तं च भावयेत् । तत्र तत्र स्थिता नित्यं भजेत् श्री-राधिका-हरी ॥ GGS_108 ॥ भावयन् साधको नित्यं स्थित्वा कृष्ण-प्रिया-गृहे । तद् आज्ञा-पालको भूत्वा कालेष्व् अष्टसु सेवते ॥ GGS_109 ॥ सखीनां सङ्गिनी-रूपाम् आत्मानं भावना-मयीम् । आज्ञा-सेवा-parÃkëÂhÃ-कृपालङ्कार-भूषिताम् । ततश् च मञ्जरी-रूपान् गुर्वादीन् अपि संस्मरेत् ॥ GGS_110 ॥ अथ प्रातः-पूर्वाह्न-लीलां स्मृत्वा मध्याह्ने सङ्ग-मितौ राधा-कृष्णौ परस्पर-सङ्ग-जनित-नाना-सात्त्विक-विकार-भूषितौ ललितादि-प्रिय-सखी-वृन्द-सनर्म-वाग्-विलासेन जनित-परमानन्दौ नाना-रस-विलास-चिह्नौ सम्मग्न-मानसौ विहितारण्य-लीलौ वृन्दारण्ये सुमहीरुह-मूले योग-पीठोपरि उपविष्टौ एवम्भूतौ राधा-कृष्णौ संस्मरेत् । प्रथमं षड्-दलं पद्मं तद्-बहिर् वसु-पत्रकम् । तद्-बहिर् दश-पत्रं च दशोपदल-संयुतम् ॥ GGS_111 ॥ श्रीमद्-राधा-कृष्ण-लीला-रस-पूरित-विग्रहम् । तत्-तद्-इच्छा-वशेनैवोन्-मीलितं भाति मुद्रितम् ॥ GGS_112 ॥ प्राकारास् तद्-बहिस् तत्र दिक्षु द्वार-चतुष्टयम् । चतुष्-कोणाश् च षड्-दल्यां षट्-पद्य्-अष्टादशाक्षरी ॥ GGS_113 ॥ यथा ब्रह्म-संहितायाम् (2-4) सहस्र-पत्रं कमलं गोकुलाख्यं महत् पदम् । तत्-कर्णिकारं तद्-धाम तद्-अनन्तांश-सम्भवम् ॥ GGS_114 ॥ कर्णिकारं महद् यन्त्रं षट्-कोशं वज्र-कीलकम् । षड्-अङ्गं षट्-पदी-स्थानं प्रकृत्या पुरुषेण च ॥ GGS_115 ॥ प्रेमानन्द-महानन्द-रसेनावस्थितं हि यत् । ज्योती-रूपेण मनुना काम-बीजेन सङ्गतम् ॥ GGS_116 ॥ तत्-किञ्जल्कं तद्-अंशानाम् तत्-पत्राणि श्रियाम् अपि ॥ GGS_117 ॥ एवम्भूत योग-पीठे श्री-श्री-राधा-कृष्णौ स्मरेत् । अथ श्री-कृष्ण-चन्द्रस्य वयो-वेशादयो ऽखिलाः । रस-शास्त्रानुसारेण निरूप्यन्ते यथामति ॥ GGS_118 ॥ (भक्ति-रसामृत-सिन्धु 2.1.308, 9)-- वयः कौमार-पौगण्ड-कैशोरम् इति तत् त्रिधा ॥ GGS_119 ॥ कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि । ëo¬aÓÃc च कैशोरं यौवनं स्यात् ततः परम् ॥ GGS_120 ॥ आद्य-मध्यान्त-भेदेन कौमारादीनि च त्रिधा । अष्ट-मासाधिकं वर्षं भागत्वेन च कीर्तितम् ॥ GGS_121 ॥ तद् यथा--आद्य-कौमारम् अष्ट-मासाधिकम् एक-वर्षम् एवं मध्य-कौमारम्, एवं च शेष-कौमारम्; एवं पञ्चम-वर्ष-पर्यन्तं कौमारं ज्ञेयम् । आद्य-पौगण्डम् अष्ट-मासाधिकम् एक-वर्षम्; एवं मध्य-पौगण्डम्; एवं च शेष-पौगण्डम्; एवं च क्रमेण षष्ठ-वर्षम् आरभ्य दश-वर्ष-पर्यन्तं पौगण्डं ज्ञेयम् । आद्य-कैशोरं सार्ध-दिन-द्वयोत्तरैकादश-मासाधिकम् एक-वर्षम्; एवं मध्य-कैशोरम्; एवं शेष-कैशोरम्; क्रमेणैकादश-वर्षम् आरभ्य पञ्च-दश-वर्ष-नव-मास-सार्ध-सप्त-दिन-पर्यन्तं कैशोरं ज्ञेयम् । अथ श्री-कृष्णस्य व्रज-लीला--तत्र श्री-कृष्णस्य व्रज-लीला पञ्च-दिनोत्तर-षड्-मासाधिक-दश-वर्षीया ज्ञेया (10-6-5) अथ च (BhP 3.2.26)-- एकादश-समास् तत्र gƬhÃrci÷ सबलो ऽवसत् ॥ GGS_122 ॥ महाराज-कुमारतया भोगातिशयेन समृद्ध्या वर्ष-मास-दिनानां सार्धतया सार्ध-सप्त-दिनोत्तर-नव-मासाधिक-पञ्च-दश-वर्ष-परिमितं श्री-कृष्णस्य वयो ज्ञेयम् (15-9-7 1/2) / अत्रैव शेष-कैशोरे षोडश-हायने सदा । व्रजे विहारं कुरुते श्रीमन् नन्दस्य नन्दनः ॥ GGS_123 ॥ वंशी-पाणिः पीत-वासा इन्द्रनील-मणि-द्युतिः । कण्ठे कौस्तुभ-Óobhìhyo मयूर-दल-भूषणः ॥ GGS_124 ॥ गुञ्जा-हार-लसद्-वक्षा रत्न-हार-विराजितः । वन-माला-धरो निष्क शोभोल्लसित-कण्ठकः ॥ GGS_125 ॥ वाम-भाग-स्थित-स्वर्ण-रेखा-राजद्-उरः-स्थलः । वैजयन्ती-लसद्-वक्षा गज-मौक्तिक-नासिकः ॥ GGS_126 ॥ कर्णयोर् मकराकार-कुण्डलाभ्यां विराजितः । रत्न-कङ्कन-युग् घस्तः कौङ्कुमं तिलकं दधत् ॥ GGS_127 ॥ किङ्किणी-युक्त-कटिको रत्न-नूपुर-युक्-पदः । मालती-मल्लिके जाति-यूथी केतकी-चम्पके ॥ GGS_128 ॥ नागकेशर इत्यादि पुष्प-माला-स्वलङ्कृतः । इति वेश-धरः श्रीमान् ध्येयः श्री-नन्दनन्दनः ॥ GGS_129 ॥ शृङ्गं वामोदर-परिसरे तुन्द-बन्धान्तर-स्थं दक्षे तद्वन् निहित-मुरलीं रत्न-चित्रां दधानः । वामेनासौ सरल-लगुणं पाणिना पीत-वर्णं लीलाम्भोजं कमल-नयनः कम्पयन् दक्षिणेन ॥ GGS_130 ॥ अस्यैव कृष्ण-चन्द्रस्य मन्त्राः सन्ति त्रयो ऽमलाः । सिद्धाः कृष्णस्य सत्-प्रेम-भक्ति-सिद्धि-करा मताः ॥ GGS_131 ॥ तत्रादौ मन्त्रोद्धारो यथा सनत्-कुमार-संहितायाम्-- हरे-कृष्णौ द्विर् आवृत्तौ कृष्ण तादृक् तथा हरे । हरे राम तथा राम तथा तादृग् घरे मनुः ॥ GGS_132 ॥ हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे । हरे राम हरे राम राम राम हरे हरे ॥ GGS_133 ॥ अस्य ध्यानं यथा तत्रैव-- ध्यायेद् वृन्दावने रम्ये गोप-गोभिर् अलङ्कृते । कदम्ब-पादप-च्छाये यमुना-जल-शीतले ॥ GGS_134 ॥ राधया सहितं कृष्णं वंशी-वादन-तत्-परम् । त्रिभङ्ग-ललितं देवं भक्तानुग्रह-कारकम् ॥ GGS_135 ॥ विशेषतो दशार्णो ऽयं जप-मात्रेण सिद्धि-दः । पञ्चाङ्गान्य् अस्य मन्त्रस्य विज्ञेयानि मनीषिभिः ॥ GGS_136 ॥ इति गौतमीय-तन्त्र-वाक्यात् राग-मार्गे दशाक्षर-गोपाल-मन्त्रस्य प्रसिद्धिः; तद्-उद्धारो लिख्यते, स यथा गौतमीय-तन्त्रे-- खान्ताक्षरं समुद्धृत्य त्रयोदश-स्वरान्वितम् । पार्णं तुर्य-स्वर-युतं छान्तं धान्तं तथा द्वयम् ॥ GGS_137 ॥ अमृतार्णं मांस-युग्मं मुख-वृत्तेन संयुतम् । भार्शं तु मुख-v­ttìhyaæ पवनार्णं तथैव च ॥ GGS_138 ॥ बीज-शक्ति-समायुक्तो मन्त्रो ऽयं समुदाहृतः । गुप्त-बीज-स्वभावत्वाद् दशार्णः खलु कथ्यते ॥ GGS_139 ॥ ब्रह्मार्णं तुर्य-संयुक्तं मांस-द्वय-समन्वितम् । नाद-बिन्दु-समायुक्तं जगद्-बीजम् उदाहृतम् ॥ GGS_140 ॥ शुक्रार्णम् अमृतार्णेन मुख-वृत्तेन संयुतम् । गगनं मुख-वृत्तेन प्रोक्ता शक्तिः परात्परा ॥ GGS_141 ॥ दशाक्षरो मन्त्रो, यथा --क्लीं गोपीजन-वल्लभाय स्वाहा । अष्टादशाक्षरो मन्त्रो, यथा --क्लीं कृष्णाय गोविन्दाय गोपीजन-वल्लभाय स्वाहा । फुल्लेन्दीवर-कान्तिम् इन्दु-वदनं बर्हावतंस-प्रियं श्रीवत्साङ्कम् उदार-कौस्तुभ-धरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चित-तनुं गो-गोप-सङ्घावृतं गोविन्दं कल-वेणु-वादन-परं दिव्याङ्ग-भूषं भजे ॥ GGS_142 ॥ अथ काम-गायत्री-मन्त्रोद्धारो यथा स्वायम्भुवागमे-- क्लीं ततः काम-देवाय विद्महे च पदं ततः । ततश् च पुष्प-बाणाय धीमहीति पदं ततः ॥ GGS_143 ॥ ततस् तन् नो ऽनङ्ग इति ततश् चैव प्रचोदयात् । एषा वै काम-गायत्री चतुर्विंशाक्षरी माता ॥ GGS_144 ॥ काम-गायत्री, यथा -क्लीं कामदेवाय विद्महे पुष्प-बाणाय धीमहि तन् नो ऽनङ्गः प्रचोदयात् । krŬÃsakto मदन-वश-गो राधयालिङ्गिताङ्गः स-भ्रू-भङ्गः स्मित-सुवदनो मुग्ध-नेपथ्य-शोभः । वृन्दारण्ये प्रति-नव-लता-सद्मसु प्रेम-पूर्णः पूर्णानन्दो जयति मुरलीं वादयानो मुकुन्दः ॥ GGS_145 ॥ यथा बृहद्-गौतमीय-तन्त्रे-- देवी कृष्ण-मयि प्रोक्ता राधिका पर-देवता । सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ GGS_146 ॥ ऋक्-परिशिष्टे च-- राधया माधवो देवो माधवेनैव राधिका विभ्राजन्ते जनेष्व् आ ॥ GGS_147 ॥ मात्स्ये च-- वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे । रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ GGS_148 ॥ पाद्मे च (UN 4.5)-- यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा । सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥ GGS_149 ॥ (UN 4.3-4, 6-7)-- महा-भाव-स्वरूपेयं गुणैर् अतिवरीयसी । गोपालोत्तर-तापन्यां यद् गान्धर्वेति विश्रुता ॥ GGS_150 ॥ ह्लादिनी या महा-शक्तिः सर्व-शक्ति-वरीयसी । तत्-सार-भाव-रूपेयम् इति तन्त्रे प्रतिष्ठिता ॥ GGS_151 ॥ सुष्ठु-कान्त-स्वरूपेयं सर्वदा वार्षभानवी । धृत-षोडश-शृङ्गारा द्वादशाभरणान्विता ॥ GGS_152 ॥ तत्र सुष्ठु-कान्त-स्वरूपा, यथा श्री-कृष्ण-वाक्यम् (UN 4.8)-- कचास् तव सुकुञ्चिता मुखम् अधीर-दीर्घेक्षणं कठोर-कुच-भाग्-उरः क्रशिम-शालि मध्य-स्थलम् । नते शिरसि दोर्लते करज-रत्न-रम्यौ करौ विधूनयति राधिके त्रि-जगद् एष रुपोत्सवः ॥ GGS_153 ॥ धृत-षोडश-शृङ्गारा यथा (UN 4.9)-- स्नाता नासाग्र-जाग्रन्-मणि-रसित-पटा सूत्रिणी बद्ध-वेणी सोत्तंसा चर्चिताङ्गी कुसुमित-चिकुर स्रग्विणी पद्म-हस्ता । ताम्बूलास्योरु-बिन्दु-स्तवकित-चिबुका कज्जलाक्षी सुचित्रा राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी षोडशा-कल्पिनीयम् ॥ GGS_154 ॥ द्वादशाभरणाश्रिता यथा (UN 4.10)-- दिव्यश् cƬÃmaïÅndra÷ पुरट-विरचिताः कुण्डल-द्वन्द्व-käci* निष्काश् चक्री-शलाका-युग-वलय-घटाः कण्ठ-भूषोर्मिकाश् च । हारास् तारानुकार भुज-कटक-तुलाकोटयो रत्न-k प्ता* स्तुङ्गा पादाङ्गुरीय-च्छविर् इति रविभिर् भूषणैर् भाति राधा ॥ GGS_155 ॥ मध्ये वयसि कैशोर एव तस्याः स्थितिः । पूर्ववद् दिवस-गणनया विंशति-दिनोत्तर-पञ्च-मासाधिक-नव-वर्ष-परिमितं मध्य-कैशोरं वयः (9-5-20); राज-कुमारीत्वाद् भोगातिशयेन समृद्ध्या वर्ष-मास-दिनानां सार्धतया पञ्च-दश-दिनोत्तर-मास-द्वयाधिक-चतुर्दश-वर्ष परिमितं वयो ऽस्याः ज्ञेयम् (14-2-15) / अस्या मदीयता-भावो मधु-स्नेहस् तथैव च । मञ्जिष्ठाख्यो भवेद् रागः समर्था केवला रतिः ॥ GGS_156 ॥ कन्दर्प-कौतुकं कुञ्जं गृहम् अस्यास् तु यावटे । मातास्याः कीर्तिदा प्रोक्ता वृषभानुः पिता स्मृतः ॥ GGS_157 ॥ अभिमन्युः पतिस् तस्या दुर्मुखो देवरः स्मृतः । जटिलाख्या स्मृता श्वश्रूर् ननन्दा कुटिला मता ॥ GGS_158 ॥ यथा स्युर् नायकावस्था निखिला एव माधवे । तथैव नायिकावस्था राधायां प्रायशो मताः ॥ GGS_159 ॥ (UN 4.50-54)-- तस्या वृन्दावनेश्वर्याः सख्यः पञ्च-विधा मताः । सख्यश् च नित्य-सख्यश् च प्राण-सख्यश् च काश्चन । प्रिय-सख्यश् च परम-प्रेष्ठ-सख्यश् च विश्रुताः ॥ GGS_160 ॥ सख्यः कुसुमिका-विन्ध्या-धनिष्ठाद्याः प्रकीर्तिताः । नित्य-सख्यश् च कस्तूरी-मणि-मञ्जरिकादयः ॥ GGS_161 ॥ प्राण-सख्यः शशिमुखी-वासन्ती-लासिकादयः । गता वृन्दावनेश्वर्याः प्रायेणेमाः स्वरूपताम् ॥ GGS_162 ॥ प्रिय-सख्यः कुरङ्गाक्षी सुमध्या मदनालसा । कमला माधुरी मञ्जु-केशी कन्दर्प-सुन्दरी । माधवी मालती काम-लता शशिकलादयः ॥ GGS_163 ॥ परम-प्रेष्ठ-सख्यस् तु ललिता स-विशाखिका । स-चित्रा चम्पकलता तुङ्गविद्येन्दुलेखिका । रङ्गदेवी सुदेवी चेत्यष्टौ सर्व-गणाग्रिमाः ॥ GGS_164 ॥ (UN 3.61)-- यूथाधिपात्वे ऽप्य् औचित्यं दधाना ललितादयः । स्वेष्ट-राधादि-भावस्य लोभात् सख्य-रुचिं दधुः ॥ GGS_165 ॥ मदीयता-भाव-लक्षणं यथा-- शृङ्गार-रस-सर्वस्वः कृष्णः प्रियतमो मम । इति यः प्रौढ-निर्बन्धो भावः स स्यान् मदीयता ॥ GGS_166 ॥ उदाहरणं यथा - शिखि-पिञ्छ-लसन्-मुखाम्बुजो मुरलीवान् मम जीवनेश्वरः । क्व गतो ऽत्र विहाय माम् इतो वद नारायण सर्व-वित्तम ॥ GGS_167 ॥ भुज-चतुष्टयं क्वापि नर्मणा दर्शयन्न् अपि । वृन्दावनेश्वरी-प्रेम्णा द्वि-भुजः क्रियते हरिः ॥ GGS_168 ॥ यथा (UN 5.7)-- रासारम्भ-विधौ निलीय वसता कुञ्जे मृगाक्षी-गणइ-* र्दृष्टं गोपयितुं समुद्धुर-धिया या सुष्ठु संदर्शिता । राधायाः प्रणयस्य हन्त महिमा यस्य श्रिया रक्षितुं सा शक्या प्रभविष्णुनापि हरिणा नासीच् चतुर्-बाहुता ॥ GGS_169 ॥ मधु-स्नेह-लक्षणं यथा (UN 14.93-94)-- मदीयतातिशय-भाक् प्रिये स्नेहो भवेन् मधु । स्वयं प्रकट-माधुर्यो नाना-रस-समाहृतिः ॥ GGS_170 ॥ मत्ततोष्म-धरः स्नेहो मधु-साम्यान् मधूच्यते ॥ GGS_171 ॥ उदाहरणं यथा (UN 14.95)-- राधा स्नेहमयेन हन्त रचिता माधुर्य-सारेण सा सौधीव प्रतिमा घनाप्य् उरु-गुणैर् भावोष्मणा विद्रुता । यन्-नामन्य् अपि धामनि श्रवणयोर् याति प्रसङ्गेन मे सान्द्रानन्दमयी भवत्य् अनुपमा सद्यो जगद्-विस्मृति ॥ GGS_172 ॥ mäji«Âha-राग-लक्षणं यथा (UN 14.139)-- अहार्यो ऽनन्य-सापेक्षो यः कान्त्या वर्द्धते सदा । भवेन् mäji«Âha-रागो ऽसौ राधा-माधवयोर् यथा ॥ GGS_173 ॥ उदाहरणं यथा (UN 14.141)-- धत्ते द्राग् अनुपाधि जन्म विधिना केनापि नाकम्पते सूते ऽत्य् आहित-सञ्चयैर् अपि रसं ते चेन् मिथो वर्त्मने । ऋद्धिं सञ्चिनुते चमत्कृति-करोद्दाम-प्रमोदोत्तरां राधा-माधवयोर् अयं निरुपमः प्रेमानुबन्धोत्सवः ॥ GGS_174 ॥ समर्था-रतेर् लक्षणं यथा (UN 14.52-53)-- कञ्चिद् विशेषम् आयान्त्या सम्भोगेच्छा ययाभितः । रत्या तादात्म्यम् आपन्ना सा समर्थेति भण्यते ॥ GGS_175 ॥ स्व-स्वरूपात् तदीयाद् वा जाता यत् किञ्चिद् अन्वयात् । समर्था सर्व-विस्मारि-गन्धा सान्द्रतमा मता ॥ GGS_176 ॥ उदाहरणं यथा (UN 14.54, 55, 57)-- प्रेक्ष्याशेषे जगति मधुरां स्वां वधूं शङ्कया ते तस्याः पार्श्वे गुरुभिर् अभितस् त्वत्-प्रसङ्गो न्यवारि । श्रुत्वा दूरे तद् अपि भवतः सा तुला-कोटि-नादं हा कृष्णेत्य् अश्रुत-चरम् अपि व्याहरन्त्य् उन्मदासीत् ॥ GGS_177 ॥ सर्वाद्भुत-विलासोर्मि-चमत्कार-कर-श्रियः । सम्भोगेच्छा-विशेषो ऽस्या रतेर् जातु न भिद्यते । इत्य् अस्यां कृष्ण-सौख्यार्थम् एव केवलम् उद्यमः ॥ GGS_178 ॥ इयम् एव रतिः प्रौढा महाभाव-दशां व्रजेत् । या मृग्या स्याद् विमुक्तानां भक्तानां च वरीयसाम् ॥ GGS_179 ॥ यथा श्री-दशमे (10.47.58)-- एताः परं तनु-भृतो भुवि गोप-वध्वो गोविन्द एव निखिलात्मनि rƬha-भावाः । vächanti यद् भव-भियो मुनयो वयं च किं ब्रह्म-जन्मभिर् अनन्त-कथारसस्य ॥ GGS_180 ॥ श्री-राधा-मन्त्रोद्धारो यथा गौरी-तन्त्रे-- श्री-नाद-बिन्दु-संयुक्ता तथाग्निर् मुख-वृत्त-युक् । चतुर्थी वह्नि-जायान्ता rÃdhikëÂÃk«aro मनुः ॥ GGS_181 ॥ मन्त्रो यथा -श्रीं रां राधिकायै स्वाहा । गायत्री यथा -श्री-राधिकायै विद्महे, प्रेम-रूपायै धीमहि, तन् नो राधा प्रचोदयात् । अस्या ध्यानं यथा तत्रैव-- स्मेरां श्री-कुङ्कुमाभां स्फुरद्-अरुण-पट-प्रान्त-k प्तावगुण्ठां रम्यां वेशेन वेणी-कृत-चिकुर-शिखालम्बि-पद्मां किशोरीम् । तर्ज्जन्य्-अङ्गुष्ठ-युक्त्या हरि-मुख-कमले युञ्जतीं नागवल्ली-* पर्णं कर्णायताक्षीं त्रि-जगति मधुरां राधिकाम् अर्चयामि ॥ GGS_182 ॥ तप्त-हेम-प्रभां नील-कुन्तल-बद्ध-मल्लिकाम् । शरच्-चन्द्र-मुखीं नृत्य-चकोरी-चञ्चलेक्षणाम् ॥ GGS_183 ॥ बिम्बाधर-स्मित-ज्योत्स्नां जगज्-जीवन-दायिकाम् । चारु-रत्न-स्तनालम्बि-मुक्तादाम-विभूषणाम् ॥ GGS_184 ॥ नितम्ब-नील-वसनां किङ्किणी-जाल-मण्डिताम् । नाना-रत्नादि-निर्माण-रत्न-नूपुर-धारिणीम् ॥ GGS_185 ॥ सर्व-लावण्य-मुग्धाङ्गीं सर्वावयव-सुन्दरीम् । कृष्ण-पार्श्व-स्थितां नित्यं कृष्ण-प्रेमैक-विग्रहाम् । आनन्द-रस-सम्मग्नां किशोरीम् आश्रये वने ॥ GGS_186 ॥ सौरीं रक्ताम्बरां रम्यां सुनेत्रां सुस्मिताननाम् । श्यामां श्यामाखिलाभीष्टां राधिकाम् आश्रये वने ॥ GGS_187 ॥ विना राधा-प्रसादेन कृष्ण-प्राप्तिर् न जायते । ततः श्री-राधिका-कृष्णौ स्मरणीयौ सुसंयुतौ ॥ GGS_188 ॥ यथा भविष्योत्तरे-- प्रेम-भक्तौ यदि श्रद्धा मत्-प्रसादं यदीच्छसि । तदा नारद भावेन राधायाराधको भव ॥ GGS_189 ॥ तथा च नारदीये-- सत्यं सत्यं पुनः सत्यं सत्यम् एव पुनः पुनः । विना राधा-प्रसादेन मत्-प्रसादो न विद्यते ॥ GGS_190 ॥ श्री-राधिकायाः कारुण्यात् तत्-सखी-संगतिम् इयात् । तत्-सखीनां च कृपया योषिद्-अङ्गम् अवाप्नुयात् ॥ GGS_191 ॥ अनङ्ग-सुखदाख्यो ऽस्ति कुञ्जस् तस्योत्तरे दले । विज्ञेयो ऽयं तडिद्-वर्णो नाना-पुष्प-द्रुमावृतः ॥ GGS_192 ॥ ललितानन्ददो नित्यम् उत्तरे कुञ्ज-राजकः । गोरोचनाभा ललिता तत्र तिष्ठति नित्यशः ॥ GGS_193 ॥ मयूर-पिञ्छ-सदृश-वसना कृष्ण-वल्लभा । खण्डिता-भावम् आपन्ना रति-युक्ता हरौ सदा ॥ GGS_194 ॥ चन्द्र-ताम्बूल-sevìhyà दिव्याभरण-मण्डिता । सप्त-विंशत्य्-अहो yuktëÂa-मास-मनु-हायना (14-8-27) ॥ GGS_195 // अस्या वयः-प्रमाणं यत् पिता माता विशोककः । शारदा च पतिर् यस्या भैरवाख्यो मतो बुधैः ॥ GGS_196 ॥ स्वरूप-दामोदरतां प्राप्ता गौर-रसे त्व् इयम् । इयं तु वाम-प्रखरा गृहम् अस्यास् तु यावटे ॥ GGS_197 ॥ खण्डिता-लक्षणं, यथा (UN 5.85-86)-- उल्लङ्घ्य समयं यस्याः प्रेयान् अन्योपभोगवान् । भोग-लक्ष्माङ्कितः प्रातर् आगच्छेत् सा हि खण्डिता । एषा तु रोष-निःश्वास-तूष्णीं-भावादि-भाग् भवेत् ॥ GGS_198 ॥ यावैर् धूमलितं शिरो भुज-तटीं ताटङ्क-मुद्राङ्कितां संक्रान्त-स्तन-कुङ्कुमोज्ज्वल-मुरो मालां परिम्लापिताम् । घूर्णा-कुड्मलिते दृशौ व्रज-पतेर् दृष्ट्वा प्रगे श्यामला चित्ते रुद्र-गुणं मुखे तु सुमुखी भेजे मुनीनां व्रतम् ॥ GGS_199 ॥ वाम-प्रखरा-लक्षणं यथा (UN 6.2-5)-- सौभाग्यादेर् इहाधिक्याद् अधिका साम्यतः समा । लघुत्वाल् लघुर् इत्य् उक्तास् त्रिधा गोकुल-सुभ्रुवः ॥ GGS_200 ॥ प्रत्येकं प्रखरा मध्या मृद्वी चेति पुनस् त्रिधा ॥ GGS_201 ॥ प्रगल्भ-वाक्या प्रखरा ख्याता दुर्लङ्घ्य-bhëità । तद् ऊनत्वे भवेन् मृद्वी मध्या तत्-साम्यम् आगता ॥ GGS_202 ॥ तत्र लघु-प्रखरा (UN 8.31) -- सा लघु-प्रखरा द्वेधा भवेद् वामाथ दक्षिणा ॥ GGS_203 ॥ तत्र वामा (UN 8.32)-- मान-ग्रहे सदोद्युक्ता तच् छैथिल्ये च कोपना । अभेद्या नायके प्रायः क्रूरा वामेति कीर्त्यते ॥ GGS_204 ॥ (UN 8.37)-- यूथे ऽत्र वाम-प्रखरा ललिताद्याः प्रकीर्तिताः ॥ GGS_205 ॥ वाम-प्रखरोदाहरणं, यथा (UN 8.36)-- अमूर् व्रज-मृगेक्षणाश् चतुर्-अशीति-लक्षाधिकाः प्रतिस्वम् इति कीर्तितं सवयसा तवैवामुना । इहापि भुवि विश्रुता प्रिय-सखी महार्घ्येत्य् असौ कथं तद् अपि साहसी शठ! जिघृक्षुर् एनाम् असि ॥ GGS_206 ॥ अस्या यूथो, यथा (श्री-कृष्ण-गणोद्देश-दीपिका 1.242)-- रत्नरेखा (-प्रभा) रति-कला सुभद्रा चन्द्र (भद्र-) रेखिका । सुमुखी च धनिष्ठा च कलहंसी कलापिनी ॥ GGS_207 ॥ अस्या मन्त्रोद्धारो, यथा सम्मोहन-तन्त्रे-- लक्ष्मी लीला च ललिता ङे ततो वह्नि-नायिका । एषो ऽष्टार्णो महा-मन्त्रो ललितायास् तु राग-दः ॥ GGS_208 ॥ मन्त्रो यथा--श्रीं लां ललितायै स्वाहा । अस्या ध्यानं, यथा तत्रैव-- गोरोचना-द्युति-विडम्बि-तनूं सुवेशीं मयूर-पिञ्छ-वसनां शुभ-bhÆ«aïìhyÃm । ताम्बूल-सेवन-रतां व्रज-राज-सूनोः श्री-राधिका-प्रिय-सखीं ललितां स्मरामि ॥ GGS_209 ॥ ईशान-दल आनन्द-नामकं कुञ्जम् अस्ति हि । मेघ-वर्णं श्री-विशाखा यत्रास्ते कृष्ण-वल्लभा ॥ GGS_210 ॥ स्वाधीन-भर्तृका-भावम् आपन्ना हि हरौ सदा । वस्त्रालङ्कार-sevìhyà गौराङ्गी तारकाम्बरा ॥ GGS_211 ॥ पक्षाहर्-युग्-युग्म-मास-संयुक्त-मनु-हायना (14-2-15) / अस्या वयः पिता माता पावनो दक्षिणा क्रमात् ॥ GGS_212 ॥ पतिर् यस्या बाहुकाख्यो ऽप्य् असौ गौर-रसे पुनः । राय-रामानन्दतया विख्याताभूत् कलौ युगे ॥ GGS_213 ॥ इयं त्व् अधिक-मध्या हि गृहम् अस्यास् तु यावटे ॥ GGS_214 ॥ स्वाधीन-भर्तृका-लक्षणम् (UN 5.91)-- स्वायत्तासन्न-दयिता भवेत् स्वाधीन-भर्तृका । सलिलारण्य-vikrŬÃ-कुसुमावचयादि-कृत् ॥ GGS_215 ॥ उदाहरणं यथा (UN 5.92)-- मुदा कुर्वन् पत्राङ्कुरम् अनुपमं पीन-कुचयोः श्रुति-द्वन्द्वे गन्धाहृत-मधुपम् इन्दीवर-युग्मम् । सखेलं धम्मिल्लोपरि च कमलं कोमलम् असौ निरावाधां राधां रमयति चिरं केशि-दमनः ॥ GGS_216 ॥ (UN 8.19)-- अत्र यूथे विशाखाद्या भवन्त्य् अधिक-मध्यमाः ॥ GGS_217 ॥ अधिक-मध्योदाहरणं यथा (UN 8.17)-- दामार्प्यतां प्रिय-सखी-प्रहितां त्वयैव दामोदरे कुसुमम् अत्र मयावचेयम् । नाहं भ्रमाच् चतुरिके सखि सूचनीया कृष्णः कदर्थयति माम् अधिकं यद् एषः ॥ GGS_218 ॥ अस्या यूथो यथा (कृष्ण-गणोद्देश-दीपिका 1.243)-- मालती माधवी चन्द्र-रेखा चापि शुभानना । कुञ्जरी हरिणी चैव सुरभिश् चपलापि च ॥ GGS_219 ॥ अस्या मन्त्रोद्धारो, यथा बृहद्-गौतमीये-- वाग्-भवः सौं ततो ङे ऽन्ता विशाखा वह्नि-जायिका । अष्टाक्षरो विशाखाया मन्त्रो ऽयं प्रेम-वृद्धि-दः ॥ GGS_220 ॥ मन्त्रो यथा -ऐं सौं विशाखायै स्वाहा । अस्या ध्यानं, यथा तत्रैव-- सच्-चम्पकावलि-विडम्बि-तनुं सुशीलां ताराम्बरां विविध-भूषण-शोभमानाम् । श्री-नन्दनन्दन-पुरो वसनादि-भूषा-* दाने रतां सुकुतुकां च भजे विशाखाम् ॥ GGS_221 ॥ चित्रं पूर्व-दले कुञ्जं पद्म-किञ्जल्क-नामकम् । श्री-चित्रा स्वामिनी तत्र वर्तते कृष्ण-वल्लभा ॥ GGS_222 ॥ अभिसारिकात्वम् आपन्ना हरौ रति-समन्विता । लवङ्ग-माला-sevìhyà काश्मीर-वर्ण-संयुता ॥ GGS_223 ॥ काच-तुल्याम्बरा चासौ सदा चित्र-गुणान्विता । अस्याश् चैव वयोमानं मनु-संख्या-दिनान्वितम् ॥ GGS_224 ॥ ऋषि-मासाधिकं शक्र-हायनं चेति विश्रुतम् (14-7-14) ॥ GGS_225 // चतुरो ऽस्याः पिता प्रोक्तो जनन्य् अस्याश् च चर्च्चिका । पतिः पीठरकश् चास्या असौ गौर-रसे पुनः ॥ GGS_226 ॥ गोविन्दानन्दतां प्राप्ता चतुर्थ-युग-मध्यके । इयं त्व् अधिक-मृद्वी च गृहम् अस्यास् तु यावटे ॥ GGS_227 ॥ अभिसारिका-लक्षणं यथा (UN 5.71-72)-- याभिसारयते कान्तं स्वयं वाभिसरत्य् अपि । सा ज्योत्स्नी तामसी यान-योग्य-वेषाभिसारिका ॥ GGS_228 ॥ लज्जया स्वाङ्ग-लीनेव निःशब्दाखिल-मण्डना । कृतावगुष्ठा स्निग्धैक-सखी-युक्ता प्रियं व्रजेत् ॥ GGS_229 ॥ उदाहरणं यथा तत्र (1) ज्योत्स्न्य्-अभिसारिकायाः (UN 5.74)-- इन्दुस् तुन्दिल-मण्डलं प्रणयते वृन्दावने चन्द्रिकां सान्द्रां सुन्दरि नन्दनो व्रज-पतेस् त्वद् वीथिम् उद्वीक्षते । त्वं candräcita-चन्दनेन खचिता क्षौमेण चालङ्कृता किं वर्त्मन्य् अरविन्द-चारु-चरण-द्वन्द्वं न सन्धित्ससि ॥ GGS_230 ॥ (2) तामस्य्-अभिसारिकायाः (ViM 4.22, UN 5.75)-- तिमिर-मसिभिः संवीताङ्ग्यः कदम्ब-वनान्तरे सखि बक-रिपुं पुण्यात्मानः सरन्त्य् अभिसारिकाः । तव तु परितो विद्युद्-वर्णास् तनु-द्युति-सूचयो हरि हरि घन-ध्वान्तान्येताः स्ववैरिणि भिन्दते ॥ GGS_231 ॥ (UN 8.21)-- अधिका मृदवश् चात्र चित्रा मधुरिकादयः ॥ GGS_232 ॥ अधिक-मृद्व्य्-उदाहरणं, यथा (UN 8.20)-- दरापि न दृग्-अर्पिता सखि शिखण्ड-cƬe मया प्रसीद बत मा कृथा मयि वृथा पुरोभागिताम् । नटन्-मकर-कुण्डलं सपदि चण्डि लीला-गतिं तनोत्य् अयम् अदूरतः किम् इह संविधेयं मया ॥ GGS_233 ॥ अस्या यूथो यथा (श्री-कृष्ण-गणोद्देश-दीपिका 1.245)-- रसालिका तिलकिनी शौरसेनी सुगन्धिका । वामनी वामनयना नागरी नागवल्लिका ॥ GGS_234 ॥ अस्या मन्त्रोद्धारो, यथा स्कान्दे-- लक्ष्मीश् चित्रा चतुर्थ्यन्ता वह्नि-जाया षडक्षरः । मन्त्रो ऽयं चित्रिका-नाम्न्याः कृष्ण-सख्या उदीरितः ॥ GGS_235 ॥ मन्त्रो यथा--श्रीं चित्रायै स्वाहा । अस्या ध्यानं, यथा तत्रैव-- काश्मीर-वर्णां सहितां विचित्र-* गुणैः स्मिता-शोभि-मुखीं च चित्राम् । काचाम्बरां कृष्ण-पुरो लवङ्ग*- माला-प्रदाने नितरां स्मरामि ॥ GGS_236 ॥ आग्नेय-पत्रे पूर्णेन्दु-कुञ्ज-स्वर्णाभ-वर्णके । श्री-इन्दुलेखा वसत्य् अत्र हरिताल-समाङ्गिका ॥ GGS_237 ॥ dìimba-कुसुमोद्भासि-वसना कृष्ण-वल्लभा । प्रोषित-भर्तृका-भावम् आपन्ना रति-युग्-घरौ ॥ GGS_238 ॥ अमृताशन-sevìhyà यासौ नन्दात्मजस्य वै । वयोमानं भवेत् तस्याः सर्व-शास्त्रेषु सम्मतम् ॥ GGS_239 ॥ सार्ध-दिग्-वासरैर् युक्ता द्वि-मास-मनु-हायना (14-2-10 1/2) / असौ तु वाम-प्रखरा हरेश् चामर-सेविनी ॥ GGS_240 ॥ गृहम् अस्यास् तु यावटे पिता सागर-संज्ञकः ॥ GGS_241 ॥ अस्या माता भवेद् वेला पतिर् अस्यास् तु दुर्बलः । वसु-रामानन्दतया ख्याता गौर-रसे ह्य् असौ ॥ GGS_242 ॥ प्रोषित-भर्तृका-लक्षणं यथा (UN 5.89)-- दूर-देशं गते कान्ते भवेत् प्रोषित-भर्तृका । प्रिय-संकीर्तनं दैन्यम् अस्यास् तानव-जागरौ । मालिन्यम् अनवस्थानं jìya-चिन्तादयो मताः ॥ GGS_243 ॥ उदाहरणं यथा (UN 5.90)-- विलासी स्वच्छन्दं वसति मथुरायां मधु-रिपु* र्वसन्तः सन्तापं प्रथयति समन्ताद् अनुपदम् । दुराशेयं वैरिण्य् अहह मद्-अभीष्टोद्यम-विधौ विधत्ते प्रत्यूहं किम् इह भविता हन्त शरणम् ॥ GGS_244 ॥ वाम-प्रखरा-लक्षणोदाहरणे तूक्ते; अस्या यूथो यथा श्री-कृष्ण-गणोद्देश-दीपिकायाम् (1.247)-- तुङ्गभद्रा चित्रलेखा सुरङ्गी रङ्गवाटिका । मङ्गला सुविचित्राङ्गी मोदिनी मदनापि च ॥ GGS_245 ॥ अस्या मन्त्रोद्धारो यथा ईशान-संहितायाम्-- वाग्-भवश् चेन्दुलेखा च चतुर्थी वह्नि-जायिका । मन्त्रः स्याच् चेन्दुलेखाया अष्टार्णः समुदीरितः ॥ GGS_246 ॥ मन्त्रो यथा--ऐम् इन्दुलेखायै स्वाहा । अस्या ध्यानं यथा तत्रैव-- हरिताल-समान-देह-कान्तिं विकसद्-दारिम-पुष्प-शोभि-वस्त्राम् । अमृतं ददतीं मुकुन्द-वक्त्रे भज आलीम् अहम् इन्दुलेखिकाख्याम् ॥ GGS_247 ॥ दक्षिणे ऽस्मिन् दले काम-लता-नामास्ति कुञ्जकम् । अत्यन्त-सुखदं तप्त-जाम्बूनद-सम-प्रभम् ॥ GGS_248 ॥ श्री-चम्पकलता तिष्ठ-त्यमुष्मिन् कृष्ण-वल्लभा । असौ वासक-सज्जात्वम् आपन्ना रति-युग्-घरौ ॥ GGS_249 ॥ वाम-मध्या चम्पकाभा चातकाभ-शुभाम्बरा । तत्-सेवा रत्न-मालाया दानं चामर-चालनम् ॥ GGS_250 ॥ सार्ध-त्रयोदश-दिन-मास-द्वय-समन्विताः । मनु-संख्या-हायनाश् च वयोमानं भवेत् पुनः (14-2-13 1/2) ॥ GGS_251 // मातास्या वाटिका ख्याता पिता चाराम-संज्ञकः । अस्याश् च भर्ता चण्डाख्यस् तथा गौर-रसे ह्य् असौ । शिवानन्दतया ख्यातिम् आगता हि कलौ युगे ॥ GGS_252 ॥ वासक-सज्जा-लक्षणं यथा (UN 5.76-77)-- स्ववासक-वशात् कान्ते समेष्यति निजं वपुः । सज्जी-करोति गेहं च या सा वासक-सज्जिका ॥ GGS_253 ॥ चेष्टास्याः स्मर-saækrŬÃ-सङ्कल्प-वर्त्म-वीक्षणम् । सखी-विनोद-वार्त्ता च मुहुर् दूति-क्षणादयः ॥ GGS_254 ॥ उदाहरणं यथा (UN 5.78)-- रति-krŬÃ-कुञ्जं कुसुम-शयनीयोज्ज्वल-रुचिं वपुः सालङ्कारं निजम् अपि विलोक्य स्मित-मुखी । मुहुर् ध्यायं ध्यायं किम् अपि हरिणा सङ्गम-विधिं समृद्ध्यन्ति राधा मदन-मद-माद्यन् मतिर् अभूत् ॥ GGS_255 ॥ वाम-प्रखरा-लक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (कृष्ण-गणोद्देशे 1.244)-- कुरङ्गाक्षी सुरचिता मण्डली मणिमण्डना । चण्डिका चन्द्रलतिका कन्दुकाक्षी सुमन्दिरा ॥ GGS_256 ॥ अस्या मन्त्रोद्धारो यथा गारुडे-- आदौ च चम्पकलता ङे ऽन्ता वैश्वानर-प्रिया । मन्त्रो ऽयं चम्पकलता-प्रेमदो वसु-वर्णकः ॥ GGS_257 ॥ मन्त्रो यथा--चम्पकलतायै स्वाहा । अस्या ध्यानं यथा तत्रैव-- चम्पकावलि-समान-कान्तिकां चातकाभ-वसनां सुभूषणाम् । रत्न-माल्य-युत-चामरोद्यतां चारु-चम्पकलतां सदा भजे ॥ GGS_258 ॥ रक्षोदले श्याम-वर्णे कुञ्जे श्री-रङ्गदेविका । सुखदाख्ये निवसति नित्यं श्री-हरि-वल्लभा ॥ GGS_259 ॥ पद्म-किञ्जल्क-वर्णाभा जबा-पुष्प-निभाम्बरा । उत्कण्ठिता-भाव-युक्ता श्री-कृष्णे रति-भाक् सदा ॥ GGS_260 ॥ असौ चन्दन-sevìhyà वाम-मध्या भवेत् पुनः । गृहम् अस्या यावटे तु वयोमानं भवेत् पुनः ॥ GGS_261 ॥ सार्ध-वेद-दिनैर् युक्तं द्वि-मासं मनु-हायनम् (14-2-4 1/2) / माता श्री-करुणा प्रोक्ता पिता श्री-रङ्गसागरः ॥ GGS_262 ॥ पतिर् वक्रेक्षणः प्रोक्तो ह्य् असौ गौर-रसे पुनः । गोविन्दानन्द-घोषाख्याम् आपन्ना हि कलौ युगे ॥ GGS_263 ॥ उत्कण्ठिता-लक्षणं यथा (UN 5.79-80)-- अनागसि प्रियतमे चिरयत्य् उत्सुका तु या । विरहोत्कण्ठिता भाव-वेदिभिः सा समीरिता ॥ GGS_264 ॥ अस्यास् तु चेष्टा हृत्-तापो वेपथुर् हेतु-तर्कणम् । अरतिर् vëpa-मोक्षण् च स्वावस्था-कथनादयः ॥ GGS_265 ॥ उदाहरणं यथा (UN 5.81)-- सखि किम् अभवद् बद्धो राधा-कटाक्ष-गुणैर् अयं समरम् अथवा किं प्रारब्धं सुरारिभिर् उद्धुरैः । अहह bahulëÂamyÃæ प्राची-मुखे ऽप्य् उदिते विधौ विधु-मुखि! न यन् मां सस्मार व्रजेश्वर-नन्दनः ॥ GGS_266 ॥ वाम-मध्या-लक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (श्री-कृष्ण-गणोद्देशे 1.248) कलकण्ठी शशिकला कमला प्रेम-मञ्जरी । माधवी मधुरा काम-लता कन्दर्प-सुन्दरी ॥ GGS_267 ॥ अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे-- लक्ष्मीर् अग्नि-रङ्गदेवी ङे ऽन्ता वह्नि-प्रिया ततः । रङ्गदेव्यास् तु मन्त्रो ऽयम् अष्टार्णो राग-भक्ति-दः ॥ GGS_268 ॥ मन्त्रो यथा--श्रीं रां रङ्गदेव्यै स्वाहा । अस्या ध्यानं च तत्रैव-- राजीव-किञ्जल्क-समान-वर्णां जबा-प्रसूनोपम-वासस्-ìhyÃm । श्रीखण्ड-सेवा-सहितां व्रजेन्द्र- सूनोर् भजे रास-ग-रङ्गदेवीम् ॥ GGS_269 ॥ कुञ्जो ऽस्ति पश्चिमे दले ऽरुण-वर्णः सुशोभनः । तुङ्गविद्यानन्ददो नाम्नेति विख्यातिम् आगतः ॥ GGS_270 ॥ नित्यं तिष्ठति तत्रैव तुङ्गविद्या समुत्सुका । विप्रलब्धात्वम् आपन्ना श्री-कृष्णे रति-युक् सदा ॥ GGS_271 ॥ चन्द्र-चन्दन-भूयिष्ठ-कुङ्कुम-द्युति-शालिनी । पाण्डु-मण्डन-वस्त्रेयं दक्षिण-प्रखरोदिता ॥ GGS_272 ॥ मेधायां पौष्कराजाता पतिर् अस्यास् तु बालिशः । नृत्य-गीतादि-sevìhyà गृहम् अस्यास् तु यावटे ॥ GGS_273 ॥ द्वाविंशति-दिनैर् युक्ता द्वि-मास-मनु-हायनाः (14-2-22) ॥ GGS_274 // अस्या वयः-प्रमाणं स्याद् असौ गौर-रसे पुनः । वक्रेश्वर इति ख्यातिम् आपन्ना हि कलौ युगे ॥ GGS_275 ॥ विप्रलब्धा-लक्षणं यथा (UN 5.83-84)-- कृत्वा सङ्केतम् अप्राप्ते दैवाज् जीवित-वल्लभे । व्यथमानान्तरा प्रोक्ता विप्रलब्धा मनीषिभिः । निर्वेद-चिन्ता-खेदाश्रु-मूर्छा-निःश्वसितादि-भाक् ॥ GGS_276 ॥ उदाहरणं यथा-- विन्दति स्म दिवम् इन्दुर् इन्दिरा-* नायकेन सखि वञ्छिता वयम् । कुर्महे किम् इह शाधि सादरं द्राग् इति क्लममगान् मृगेक्षणा ॥ GGS_277 ॥ दक्षिणा-लक्षणं यथा (UN 8.38, 42)-- असहा मान-निर्बन्धे नायके युक्त-वादिनी । सामभिस् तेन भेद्या च दक्षिणा परिकीर्तिता ॥ GGS_278 ॥ तुङ्गविद्यादिका चात्र दक्षिण-प्रखरा भवेत् ॥ GGS_279 ॥ उदाहरणं यथा (श्री-गीत-गोविन्दे 9.10)-- स्निग्धे यत् परुषासि यत् प्रणमति स्तब्धासि यद् रागिणि द्वेषं यासि यद् उन्मुखे विमुखतां यातासि तस्मिन् प्रिये । तद् युक्तं विपरीत-कारिणि! तव श्रीखण्ड-चर्चा विषं शीतांशुस् तपनो हिमं हुतवहः krŬÃ-मुदो यातनाः ॥ GGS_280 ॥ अस्या यूथो यथा (श्री-कृष्ण-गणोद्देशे 1.246)-- मञ्जुमेधा सुमधुरा सुमध्या मधुरेक्षणा । तनूमध्या मधुस्यन्दा guïacƬà वराङ्गदा ॥ GGS_281 ॥ अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे-- लक्ष्मी-पूर्वा तुङ्गविद्या चतुर्थी हुत-भुक्-प्रिया । मन्त्रो ऽयं तुङ्गविद्याया वसु-वर्णः समीरितः ॥ GGS_282 ॥ मन्त्रो यथा--श्रीं तुङ्गविद्यायै स्वाहा । अस्या ध्यानं, यथा तत्रैव-- candrìhyair अपि चन्दनैः सुललितां श्री-कुङ्कुमाभ-द्युतिं सद्-रत्नान्वित-bhÆ«aïäcita-तनुं शोणाम्बरोल्लासिताम् । सद्-गीतावलि-संयुतां बहु-गुणां डम्फस्य शब्देन वै नृत्यन्तीं पुरतो हरे रसवतीं श्री-तुङ्गविद्यां भजे ॥ GGS_283 ॥ वायव्य-दलके कुञ्जम् आस्ते हरित-वर्णकम् । वसन्त-सुखदम् अत्र सुदेवी वर्तते सदा ॥ GGS_284 ॥ कलहान्तरिता-भावम् आपन्ना रति-युग्-घरौ । पद्म-किञ्जल्क-रुचिरा जबा-पुष्प-निभाम्बरा ॥ GGS_285 ॥ असौ च जल-sevìhyà वामा प्रखरिका मता । वेद-वासर-संयुक्त-द्वि-मास-मनु-हायना (14-2-4) ॥ GGS_286 // अस्या वयः-परिमाणं यावटे तु निकेतनम् । मातास्याः करुणा प्रोक्ता जनको रङ्गसागरः ॥ GGS_287 ॥ भ्रात्रा वक्रेक्षणस्येयम् परिणीता कनीयसा । श्री-वासुदेव-घोषाख्याम् आप्ता गौर-रसे त्व् असौ ॥ GGS_288 ॥ कलहान्तरिता-लक्षणं यथा (UN 5.87)-- या सखीनां पुरः पाद-पतितं वल्लभं रुषा । निरस्य पश्चात् तपति कलहान्तरिता हि सा । अस्याः प्रलाप-सन्ताप-ग्लानि-निःश्वसितादयः ॥ GGS_289 ॥ उदाहरणं यथा (UN 5.88)-- स्रजः क्षिप्ता दूरे स्वयम् उपहृताः केशि-रिपुणा प्रिय-वाचस् तस्य श्रुति-परिसरान्ते ऽपि न कृताः । नमन्न् एष क्षौनी-विलुठित-शिखं प्रैक्षि न मया मनस् तेनेदं मे स्फुटति पुटपाकार्पितम् इव ॥ GGS_290 ॥ वाम-प्रखरा-लक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (श्री-कृष्ण-गणोद्देशे 1.249)- कावेरी चारुकवरी सुकेशी मञ्जुकेशिका । हारहिरा हारकण्ठी हारवल्ली मनोहरा ॥ GGS_291 ॥ अस्या मन्त्रोद्धारो यथा रुद्र-यामले-- द्वे वाग्-भवे रमा ङे ऽन्ता सुदेवी दहन-प्रिया । उक्तः सुदेव्या मन्त्रो ऽयम् अष्टार्णः प्रेम-भक्ति-दः ॥ GGS_292 ॥ मन्त्रो यथा--ऐं सौं श्रीं सुदेव्यै स्वाहा । अस्या ध्यानं यथा तत्रैव-- अम्भोज-केशर-समान-रुचिं सुशीलां रक्ताम्बरां रुचिर-हास-विराजि-वक्त्राम् । श्री-नन्दनन्दन-पुरो जल-sevanìhyÃæ सद्-भूषणावलि-युतां च भजे सुदेवीम् ॥ GGS_293 ॥ कुञ्जो ऽस्ति रूपोल्लासाख्यो ललिता-कुञ्जकोत्तरे । सदा तिष्ठति तत्रैव सुशोभा रूप-मञ्जरी ॥ GGS_294 ॥ प्रिय-नर्म-सखी-मुख्या सुन्दरी रूप-मञ्जरी । गोरोचना-समाङ्ग-श्रीः केकि-पत्रांशुक-प्रिया ॥ GGS_295 ॥ सार्ध-त्रिदश-वर्षासौ (13-6) वाम-मध्यात्वम् आश्रिता । रङ्गण-मालिका चेति प्रवदन्ति मनीषिणः ॥ GGS_296 ॥ इयं लवङ्ग-मञ्जर्या एकेनाह्ना कनीयसी । कलौ गौर-रसे रूप-गोस्वामित्वं समागता ॥ GGS_297 ॥ अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे-- श्री-बीजेन समायुक्ता ङे ऽन्ता वै रूप-मञ्जरी । अयम् अष्टाक्षरो रूप-मञ्जर्या मन्त्र ईरितः ॥ GGS_298 ॥ मन्त्रो यथा--श्रीं रूप-मञ्जर्यै स्वाहा । अस्या ध्यानं यथा तत्रैव-- गोरोचना-निन्दि-निजाङ्ग-कान्तिं मायूर-पिञ्छाभ-सुचीन-वस्त्राम् । श्री-राधिका-पाद-सरोज-दासीं रूपाख्यकां मञ्जरिकां भजे ऽहम् ॥ GGS_299 ॥ रत्यम्बुजाख्यः कुञ्जो ऽस्ति इन्दुलेखा-कुञ्ज-दक्षिणे । तत्रैव तिष्ठति सदा सुरूपा रति-मञ्जरी ॥ GGS_300 ॥ तारावली-दुकूलेयं तडित्-तुल्य-तनु-च्छविः । दक्षिणा मृद्वीका ख्याता तुलसीति वदन्ति याम् ॥ GGS_301 ॥ अस्या वयो द्वि-mÃsìhya-हायनास् तु त्रयोदश (13-2) / इयं श्री-रघुनाथाख्यां प्राप्ता गौर-रसे कलौ ॥ GGS_302 ॥ अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे-- नाद-बिन्दु-युतो वह्निर् मुख-वृत्त-समन्वितः । स्वाहान्ता मञ्जरी ङे ऽन्ता रति-मञ्जरिका-मनुः ॥ GGS_303 ॥ मन्त्रो यथा--रां रति-मञ्जर्यै स्वाहा अस्या ध्यानं यथा तत्रैव-- तारालिवासो-युगलं वसानां तडित्-समान-स्वतनु-च्छविं च । श्री-राधिकाया निकटे वसन्तीं भजे सुरूपां रति-मञ्जरीं ताम् ॥ GGS_304 ॥ कुञ्जस्य तुङ्गविद्यायाः कुञ्जः पूर्वत्र वर्तते । लवङ्ग-सुखदो नाम्ना सुदृशां सुमनोहरः ॥ GGS_305 ॥ लवङ्ग-मञ्जरी तत्र मुदा तिष्ठति सर्वदा । सा तु रूपाख्य-मञ्जर्या एकेनाह्ना वरीयसी ॥ GGS_306 ॥ उद्यद्-विद्युत्-समान-श्रीस् तारावली-पटावृता । श्री-कृष्णानन्ददा नित्यं दक्षिणा मृद्विका मता ॥ GGS_307 ॥ वय एक-दिनं सार्ध-हायनास् तु त्रयोदश (13-6-1) / श्री-सनातन-नामासौ ख्याता गौर-रसे कलौ ॥ GGS_308 ॥ अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे-- श्री-लीलाभ्यां समायुक्ता ङे ऽन्ता लवङ्ग-मञ्जरी । स्वाहा लवङ्ग-मञ्जर्या मन्त्रो ऽयं दश-वर्णकः ॥ GGS_309 ॥ मन्त्रो यथा--श्रीं लां लवङ्ग-मञ्जर्यै स्वाहा अस्या ध्यानं यथा तत्रैव-- चपला-द्युति-निन्दि-कान्तिकां शुभ-तारावलि-शोभिताम्बराम् । व्रज-राज-सुत-प्रमोदिनीं प्रभजे तां च लवङ्ग-मञ्जरीम् ॥ GGS_310 ॥ रसानन्द-प्रदो नाम्ना चित्रा-कुञ्जस्य पश्चिमे । कुञ्जो ऽस्ति तत्र वसति सर्वदा रस-मञ्जरी ॥ GGS_311 ॥ श्री-रूप-मञ्जरी-सम्यग्-जिवातु सा प्रकीर्तिता । हंस-पक्ष-दुकूलेयं फुल्ल-चम्पक-कान्ति-भाक् ॥ GGS_312 ॥ लवङ्ग-मञ्जरी-तुल्या प्रायेण गुण-सम्पदा । अतीव प्रियतां प्राप्ता श्री-रूप-मञ्जरी-श्रिता ॥ GGS_313 ॥ सन्धान-चतुरा सेयं दौत्ये कौशलम् आगता । त्रयोदश-शरद्-युक्ता (13) दक्षिणा मृद्विका मता ॥ GGS_314 ॥ सा कलौ रघुनाथाख्या-युक्त-भट्टत्वम् आगता ॥ GGS_315 ॥ अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे-- मुख-वृत्त-युतो वह्नि-नाद-बिन्दु-समन्वितः । स्वाहान्त-सम्प्रदानान्तो मन्त्रो वै रस-मञ्जरी ॥ GGS_316 ॥ मन्त्रो यथा--रां रस-मञ्जर्यै स्वाहा । अस्या ध्यानं यथा तत्रैव-- हंस-पक्ष-रुचिरेण वाससा संयुतां विकच-चम्पक-द्युतिम् । चारु-रूप-गुण-सम्पदान्वितां सर्वदापि रस-मञ्जरीं भजे ॥ GGS_317 ॥ ऐशान्ये चम्पकलता-कुञ्जात् कुञ्जो ऽस्ति शोभनः । गुणानन्द-प्रदो नाम्ना तत्रास्ते गुण-मञ्जरी ॥ GGS_318 ॥ रूप-मञ्जरिका-saukhyÃbhilëà सा प्रकीर्तिता । जबा-राजि-दुकूलेयं तडित्-प्रकर-कान्ति-भाक् ॥ GGS_319 ॥ कनिष्ठेयं भवेत् तस्यास् तुलस्यास् तु त्रिभिर् दिनैः । श्री-कृष्णामोद-दाक्षिण्यम् आश्रिता प्रखरोदिता ॥ GGS_320 ॥ वयो ऽस्या एक-mÃsìhyà हायनास् तु त्रयोदश । सप्त-विंशतिभिर् युक्तं दिनैश् च समुदीरितम् (13-1-27) ॥ GGS_321 // गोपाल-भट्ट-नामासौ ख्याता गौर-रसे कलौ ॥ GGS_322 ॥ अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे-- गणेशो मुख-v­ttìhyo नाद-बिन्दु-समन्वितः । ङे ऽन्ता वह्नि-प्रियान्ता च मन्त्रो वै गुण-मञ्जरी ॥ GGS_323 ॥ मन्त्रो यथा--गां गुण-मञ्जर्यै स्वाहा अस्या ध्यानं यथा तत्रैव-- जबा-निभ-dukÆlìhyÃæ तडिद्-आलि-तनु-च्छविम् । कृष्णामोद-कृतापेक्षां भजे ऽहं गुण-मञ्जरीम् ॥ GGS_324 ॥ लीलानन्द-प्रदो नाम्ना सुदेव्याः कुञ्जकोत्तरे । तत्रैव तिष्ठति सदा मञ्जुलाली सुमञ्जरी ॥ GGS_325 ॥ रूप-मञ्जरिका-सख्य-प्राया सा गुण-सम्पदा । जबा-राजि-दुकूलेयं तप्त-हेम-तनु-च्छविः ॥ GGS_326 ॥ लीला-मञ्जरी नामास्या वाम-मध्यात्वम् आश्रिता । वयः-सप्ताह-युक्तासौ सार्ध-त्रिदश-हायना (13-6-7) ॥ GGS_327 // कलौ गौर-रसे लोक-नाथ-गोस्वामितां गता ॥ GGS_328 ॥ अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे-- लक्ष्मी-युक्ता मञ्जुलाली मञ्जरी वह्नि-जायिका । चतुर्थ्यन्ता भवेन् मन्त्रो दशार्णः खलु कथ्यते ॥ GGS_329 ॥ मन्त्रो यथा--श्रीं मञ्जुलाली-मञ्जर्यै स्वाहा अस्या ध्यानं यथा तत्रैव-- प्रतप्त-हेमाङ्ग-रुचिं मनोज्ञां शोणाम्बरां चारु-subhÆ«aïìhyÃm । श्री-राधिका-पाद-सरोज-दासीं तां मञ्जुलालीं नियतं भजामि ॥ GGS_330 ॥ वैशाख-कुञ्जाद् आग्नेये कुञ्जो ऽस्ति सुमनोहरः विलासानन्ददो नाम्ना-त्रास्ते विलास-मञ्जरी ॥ GGS_331 ॥ विलास-मञ्जरी रूप-मञ्जरी-सख्यम् आश्रिता । स्वकान्त्या सदृशीं चक्रे या दिव्यां स्वर्ण-केतकीम् ॥ GGS_332 ॥ चञ्चरीक-दुकूलेयं वामा मृद्वीत्वम् आश्रिता कनिष्ठा रस-मञ्जर्याश् चतुर्भिर् दिवसैर् इयम् (12-11-26) ॥ GGS_333 // जीव-गोस्वामितां प्राप्ता कलौ गौर-रसे त्व् असौ ॥ GGS_334 ॥ अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे-- श्रिया प्रचेतसा चैव नाद-बिन्द्व् आस्य-वृत्त-गा । विलास-मञ्जरी ङे ऽन्ता स्वाहान्तो मनुर् ईरितः ॥ GGS_335 ॥ मन्त्रो यथा--श्रीं वां विलास-मञ्जर्यै स्वाहा अस्या ध्यानं यथा तत्रैव-- स्वर्ण-केतक-विनिन्दि-कायकां निन्दित-भ्रमर-कान्तिकाम्बराम् । कृष्ण-पाद-कमलोपसेवनीम् अर्चयामि सुविलास-मञ्जरीम् ॥ GGS_336 ॥ नैरृते श्री-रङ्गदेवी-कुञ्जात् कुञ्जो ऽस्ति पश्चिमः । कौस्तूर्यानन्ददो नाम्ना तत्रास्ते कौस्तूरी-मञ्जरी ॥ GGS_337 ॥ काच-तुल्याम्बरा चासौ शुद्ध-हेमाङ्ग-कान्ति-भाक् । वयस् त्रिदश-वर्षासौ वामा मृद्वीत्वम् आश्रिता ॥ GGS_338 ॥ श्री-कृष्ण-कविराजाख्यां प्राप्ता गौर-रसे कलौ ॥ GGS_339 ॥ अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे-- श्री-बीजेन समायुक्ता ङे ऽन्ता कौस्तूरी-मञ्जरी । स्वाहान्त इति वै प्रोक्तो नवार्ण-मन्त्र उच्यते ॥ GGS_340 ॥ मन्त्रो यथा --श्रीं कस्तूरी-मञ्जर्यै स्वाहा । अस्या ध्यानं यथा तत्रैव-- विशुद्ध-हेमाब्ज-कलेवराभां काच-द्युति-चारु-मनोज्ञ-चेलाम् । श्री-राधिकाया निकटे वसन्तीं भजाम्य् अहं कौस्तूरी-मञ्जरिकाम् ॥ GGS_341 ॥ अथ वृन्दावनाधीशौ पद्म-केशर-मध्य-गौ । कोटि-कन्दर्प-लावण्यौ ध्यायेत् प्रिय-सखी-वृतौ ॥ GGS_342 ॥ उक्त-वेश-वयो-रूप-संयुतौ सुमनोहरौ । संस्मरेत् सिद्ध-देहेन साधकः साधनैर् युतः ॥ GGS_343 ॥ तत्रादौ मञ्जरी-रूपान् गुर्वादीन् तु स्वीयान् स्वीयान् प्रणाल्य्-अनुसारेण संस्मरेत् श्री-गुरु-परम-गुरु-क्रमेणेति ततः श्री-राधिकां ध्यायेत् । ततः श्री-नन्दनन्दनम् । अथ युगल-मन्त्रोद्धारो यथा सनत्-कुमार-संहितायाम्-- गोपीजन-वल्लभेति चरणान् इति च क्रमात् । शरणं च प्रपद्ये च तत एतत् पद-द्वयम् ॥ GGS_344 ॥ पद-त्रयात्मको मन्त्रः षोडशार्ण उदाहृतः । नमो गोपीजनेत्य् उक्त्वा वल्लभाभ्यां वदेत् ततः । पद-द्वयात्मको मन्त्रो दशार्णः खलु कथ्यते ॥ GGS_345 ॥ मन्त्रो यथा--गां गोपीजन-वल्लभ-चरणान् शरणं प्रपद्ये, नमो गोपीजन-वल्लभाभ्याम् । अस्य ध्यानं यथा तत्रैव-- अथ ध्यानं प्रवक्ष्यामि मन्त्रस्यास्य द्विजोत्तम । पीताम्बरं घन-श्यामं द्वि-भुजं वन-मालिनम् ॥ GGS_346 ॥ बर्हि-बर्ह-कृतापीशं शशि-कोटि-निभाननम् । घूर्णायमान-नयनं कर्णिकारावतंसिनम् ॥ GGS_347 ॥ अभितश् चन्दनेनाथ मध्ये कुङ्कुम-बिन्दुना । विचित्र-तिलकं भाले विभृतं मण्डलाकृतिम् ॥ GGS_348 ॥ तरुणादित्य-सङ्काश-कुण्डलाभ्यां विराजितम् । घर्माम्बु-कणिका-राजद्-दर्पणाभ-कपोलकम् ॥ GGS_349 ॥ प्रिया-मुखे कृतापाङ्ग-लीलया चोन्नत-भ्रुवम् । अग्र-भाग-लसन्-मुक्ता-स्फुरद्-उच्च-सुनासिकम् ॥ GGS_350 ॥ दशन-ज्योत्स्नया राजत्-पक्व-बिम्ब-फलाधरम् । केयूराङ्गद-सद्-रत्न-मुद्रिकादि-लसत्-करम् ॥ GGS_351 ॥ विभृतं मुरलीं वामे पाणौ पद्मं तथोत्तरे । käcÅ-दाम-स्फुरन्-मध्यं नूपुराभ्यां लसत्-पदम् ॥ GGS_352 ॥ रति-केलि-रसावेश-चपलं चपलेक्षणम् । हसन्तं प्रियया सार्धं हासयन्तं च तां मुहुः ॥ GGS_353 ॥ इत्थं कल्प-तरोर्-मूले रत्न-सिंहासनोपरि । वृन्दारण्ये स्मरेत् कृष्णं संस्थितं प्रियया सह ॥ GGS_354 ॥ वाम-पार्श्वे स्थितां तस्य राधिकां च स्मरेत् ततः । सुचीन-नील-वसनां द्रुत-हेम-सम-प्रभाम् ॥ GGS_355 ॥ paÂäcalenÃv­tÃÇgÃæ स-स्मितानन-पङ्कजाम् । कान्त-वक्त्रे न्यस्त-नृत्यच्-चकोरीं चञ्चलेक्षणाम् ॥ GGS_356 ॥ अङ्गुष्ठ-तर्ज्जनीभ्यां च निज-प्रिय-मुखाम्बुजे । अर्पयन्तीं नाग-वल्लीं पूग-चूर्ण-समन्विताम् ॥ GGS_357 ॥ मुक्ताहार-स्फुरच्-चारु-पीनोन्नत-पयोधराम् । क्षीण-मध्यां पृथु-श्रोणिं किङ्किणी-जाल-मण्डिताम् ॥ GGS_358 ॥ रत्न-tìaÇka-मञ्जीर-रत्न-पादाङ्गुलीयकाम् । लावण्य-सार-मुग्धाङ्गीं सर्वावयव-सुन्दरीम् ॥ GGS_359 ॥ आनन्द-रस-सम्मग्नां प्रसन्नां नव-यौवनम् । सख्यश् च तस्या विप्रेन्द्र तत्-समान-वयो-गुणाः । तत्-सेवन-परा भाव्याश् चामर-व्यजनादिभिः ॥ GGS_360 ॥ अथ च-- दीव्यद्-वृन्दारण्य-कल्प-द्रुमाधः- श्रीमद्-रत्नागार-सिंहासन-स्थौ । श्रीमद्-राधा-श्रील-गोविन्द-देवौ प्रेष्ठालीभिः सेव्यमानौ स्मरामि ॥ GGS_361 ॥ स्मरेद् एवं क्रमेणैव सिद्ध-देहेन साधकः । स-साधनेन पद्मस्य व्रजेशौ केशर-स्थितौ ॥ GGS_362 ॥