Prabodhananda Sarasvati Gosvami: Caitanyacandramrta

Input by ...



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








There are two numbering systems for this text. The material is
sometimes organized into twelve themes and numbered accordingly.
Those numbers are given in brackets. The editions used were:
- Stava-kalpa-druma, (ed.) Bhakti Saranga Goswami. Vrindavan, 1959
- śrī-śrī-caitanya-candrāmṛta, (ed.) Bhakti Vilasa Tirtha. Mayapur,
Chaitanya Math. 3rd edition, 1992.
Texts without an alternative number are not found in either one of
the editions. No attempt has been made to provide alternative readings.

stumas taṃ caitanyākṛtim ativimaryāda-paramā-
dbhutaudāryaṃ varyaṃ vraja-pati-kumāraṃ rasayitum |
viśuddha-sva-premonmada-madhura-pīyuṣa-laharīṃ
pradātuṃ cānyebhyaḥ para-pada-navadvīpa-prakaṭam ||1|| (1)

sarvair āmnāya-cūḍāmaṇibhir api na saṃlakṣyate yat svarūpaṃ
śrīśa-brahmādy-agamyā sumadhura-padavī kāpi yasyāsti ramyā |
yenākasymāj jagac-chrī-hari-rasa-madirā-mattam etad vyadhāyi
śrīmac-caitanya-candraḥ sa kim u mama girāṃ gocaraś cetaso vā ||2|| (137)

dharme niṣṭhāṃ dadhad anupamāṃ viṣṇu-bhaktiṃ gariṣṭhāṃ
saṃbibhrāṇo dadhad ahaha hṛt-tiṣṭhatīvāśma-sāram |
nīco goghrād api jagad aho plāvayaty aśru-pūraiḥ
ko vā jānāty ahaha gahanaṃ heama-gaurāṅga-raṅgam ||3|| (127)

dharmāspṛṣṭaḥ satata-paramāviṣṭa evātyadharme
dṛṣṭiṃ prāpto na hi khalu satāṃ sṛṣṭiṣu kvāpi no san |
yad datta-śrī-hari-rasa-sudhā-svāda-mattaḥ pranṛtya-
ty uccair gāyaty atha viluṭhati staumi taṃ kañcid īśam ||4|| (2)

akasmād evāvirbhavati bhagavan-nāma-laharī
parītānāṃ pāpair api purubhir eṣāṃ tanu-bhṛtām |
aho vajra-prāyaṃ hṛd api navanītāyitam abhūn
nṝṇāṃ yasmin loke'vatarati sa gauro mama gatiḥ ||5|| (110)

na yogo na dhyānaṃ na ca japa-tapas-tyāga-niyamā
na vedā nācāraḥ kva nu bata niṣiddhādy-uparatiḥ |
akasmāc caitanye'vatarati dayāsāra-hṛdaye
pumarthānāṃ mauliṃ param iha mudā luṇṭhati janaḥ ||6|| (111)

yan nāptaṃ karma-niṣṭhair na ca samadhigataṃ yat tapo-dhyāna-yogai-
rvairāgyais tyāga-tattva-stutibhir api na yat tarkitaṃ cāpi kaiścit |
govinda-prema-bhājām api na ca kalitaṃ yad-rahasyaṃ svayaṃ tan-
nāmnaiva prādurāsīd avatarati pare yatra taṃ naumi gauram ||7|| (3)

dhig astu brahmāhaṃ vadana-pariphullān jaḍa-matīn
kriyāsaktān dhig dhig vikaḍa-tapaso dhik ca yaminaḥ |
kim etān śocāmo viṣaya-rasa-mattān nara-paśūn
na keṣāṃcil leśo'py ahaha milito gaura-madhunaḥ ||8|| (32)

badhnan prema-bhara-prakampita-karo granthīn kaṭī-ḍorakaiḥ
saṅkhyātuṃ nija-loka-maṅgala-hare-kṛṣṇeti-nāmnāṃ japan |
aśru-snāta-mukhaḥ svam eva hi jagannāthaṃ didṛkṣur gatā-
yātair gaura-tanur vilocana-mudaṃ tanvan hariḥ pātu vaḥ ||9|| (16)

pāṣāṇaḥ pariṣocito'mṛta-rasair naivāṅkuraḥ sambhavet
lāṅgūlaṃ saramāpater vivṛṇataḥ syād asya naivārjavam |
hastāv unnayatā budhāḥ katham aho dhāryaṃ vidhor maṇḍalaṃ
sarvaṃ sādhanam astu gaura-karuṇābhāve na bhāvotsavaḥ ||10|| (36)

saundarye kāma-koṭiḥ sakala-jana-samāhlādane candra-koṭir
vātsalye mātṛ-koṭis tridaśa-viṭapito'py adbhutaudārya-koṭiḥ |
gāmbhīrye'mbhodhi-koṭir madhuramaṇi sudhā-kṣīra-mādhvīka-koṭir
gauro devaḥ sa jīyān praṇaya-rasa-pade darśitāś carya-koṭiḥ ||11|| (101)

premā nāmādbhutārthaḥ śravaṇa-patha-gataḥ kasya nāmnāṃ mahimnaḥ
ko vettā kasya vṛndāvana-vipina-mahā-mādhurīṣu praveśaḥ |
ko vā jānāti rādhāṃ parama-rasa-camatkāra-mādhurya-sīmām
ekaś caitanya-candraḥ parama-karuṇayā sarvam āviścakāra ||12|| (130)

namaś caitanya-candrāya koṭi-candrānana-tviṣe |
premānandābdhi-candrāya cāru-candrāṃśu-hāsine ||13|| (8)

yasyaiva pādāmbuja-bhakti-labhyaḥ
pramābhidhānaḥ paramaḥ pumarthaḥ |
tasmai jagan-maṅgala-maṅgalāya
caitanya-candrāya namo namas te ||14|| (9)

dadhan mūrdhany ūrdhvaṃ mukulita-karāmbhoja-yugalaṃ
galan-netrāmbhobhiḥ snapita-mṛdu-gaṇḍa-sthala-yugam |
dukūlenāvītaṃ nava-kamala-kiñjalka-rucinā
paraṃ jyotir gauraṃ kanaka-rucira-cauraṃ praṇamata ||15|| (81)

siṃha-skandhaṃ madhura-madhuraṃ smera-gaṇḍa-sthalāntaṃ
durvijñeyojjvala-rasa-mayāścarya-nānā-vikāram |
bibhrat kāntiṃ vikaca-kanakāmbhoja-garbhābhirāmām
ekībhūtaṃ vapur avatu vo rādhayā mādhavasya ||16|| (13)

pūrṇa-prema-rasāmṛtābdhi-laharī-lolāṅga-gaura-cchaṭā-
koṭy-ācchādita-viśvam īśvara-vidhi-vyāsādibhiḥ saṃstutam |
durlakṣyāṃ śruti-koṭibhiḥ prakaṭayan mūrtiṃ jagan-mohinīm
āścaryaṃ lavaṇoda-rodhasi paraṃ brahma svayaṃ nṛtyati ||17|| (131)

uddāma-dāmanaka-dāma-gaṇābhirāma-
mārāmarāmam avirāma-gṛhīta-nāmā |
kāruṇya-dhāma kanakojjvala-gaura-dhāma
caitanya-nāma paramaṃ kalayāma dhāma ||18|| (69)

avatīrṇe gaura-candre vistīrṇe prema-sāgare |
suprakāśita-ratnaughe yo dīno dīna eva saḥ ||19|| (34)

śravaṇa-manana-saṅkīrtyādi-bhaktyā murārer
yadi parama-pumarthaṃ sādhayet ko'pi bhadram |
mama tu parama-pāra-prema-pīyūṣa-sindhoḥ
kim api rasa-rahasyaṃ dhāma gauraṃ namasyam ||20|| (58)

niṣṭhāṃ prāptā vyavahṛti-tatir laukikī vaidikī yā
yā vā lajjā prahasan-samudgāna-nāṭyotsaveṣu |
ye vābhuvann ahaha sahaja-prāṇa-dehārtha-dharmā
gauraś cauraḥ sakalam aharat ko'pi me tīvra-vīryaḥ ||21|| (60)

mahākarma-sroto-nipatitam api sthairyam ayate
mahā-pāṣāṇebhyo'py atikaṭhinam eti drava-daśām |
naṭaty ūrdhvaṃ niḥsādhanam api mahā-yogi-manasāṃ
bhuvi śrī-caitanye'vatarati manaś citra-vibhave ||22|| (112)

strī-putrādi-kathāṃ jahur viṣayiṇaḥ śāstra-pravādaṃ budhā
yogīndrā vijahur marun-niyama-ja-kleśaṃ tapas tāpasāḥ |
jñānābhyāsa-vidhiṃ jahuś ca yatayaś caitanya-candre parām
āviṣkurvati bhakti-yoga-padavīṃ naivānya āsīd rasaḥ ||23|| (113)

bhrāntaṃ yatra munīśvarair api purā yasmin kṣamā-maṇḍale
kasyāpi praviveśa naiva dhiṣaṇā yad veda no vā śukaḥ |
yatra kvāpi kṛpāmayena ca nije'py udghāṭitaṃ śauriṇā
tasminn ujjvala-bhakti-vartmani sukhaṃ khelanti gaura-priyāḥ ||24|| (18)

īśaṃ bhajantu puruṣārtha-catuṣṭayāśā
dāsā bhavantu ca vidhāya harer upāsāḥ |
kiñcid rahasya-pada-lobhita-dhīr ahaṃ tu
caitanya-candra-caraṇaṃ śaraṇaṃ karomi ||25|| (59)

apy agaṇya-mahā-puṇyam ananya-śaraṇaṃ hareḥ |
anupāsita-caitanyam adhanyaṃ manyate matiḥ ||26|| (31)

bhrātaḥ kīrtaya nāma gokula-pater uddāma-nāmāvalīṃ
yad vā bhāvaya tasya divya-madhuraṃ rūpaṃ jagan-mohanam |
hanta prema-mahā-rasojjvala-pade nāśāpi te sambhavet
śrī-caitanya-mahāprabhor yadi kṛpā-dṛṣṭiḥ paten na tvayi ||27|| (82)

bhūto vā bhavitāpi vā bhavati vā kasyāpi yaḥ ko'pi vā
sambandho bhagavat-padāmbuja-rase nāsmin jagan-maṇḍale |
tat sarvaṃ nija-bhakti-rūpa-paramaiśvaryeṇa vikrīḍato
gaurasyaiva kṛpā-vijṛmbhitatayā jānanti nirmatsarāḥ ||28|| (28)

svādaṃ svādaṃ madhurima-bharaṃ svīya-nāmāvalīnāṃ
mādaṃ mādaṃ kim api vivaśībhūta-visrasta-gātraḥ |
vāraṃ vāraṃ vraja-pati-guṇān gāya gāyeti jalpan
gauro dṛṣṭaḥ sakṛd api na yair durghaṭā teṣu bhaktiḥ ||29|| (38)

abhūd gehe gehe tumula-hari-saṅkīrtana-ravo
babhau dehe dehe vipula-pulakāśru-vyatikaraḥ |
api snehe snehe parama-madhurotkarṣa-padavī
davīyasyāmnāyād api jagati gaure'vatarati ||30|| (114)

jāḍyaṃ karmasu kutracij japa-tapo-yogādikaṃ kutracid-
govindārcana-vikriyā kvacid api jñānābhimānaḥ kvacit |
śrī-bhaktiḥ kvacid ujjvalāpi ca harer vāṅ-mātra eva sthitā
hā caitanya kuto gato'si padavī kutrāpi te nekṣyate ||31|| (138)

vinā bījaṃ kiṃ nāṅkura-jananam andho'pi na kathaṃ
prapaśyen no paṅgur giri-śikharam ārohati katham |
yadi śrī-caitanye hari-rasa-mayāścarya-vibhave'
py abhaktānāṃ bhāvī katham api para-prema-rabhasaḥ ||32|| (39)

akasmād evaitad bhuvanam abhitaḥ plāvitam abhūn
mahā-premāmbhodheḥ kim api rasa-vanyābhir akhilam |
akasmāc cādṛṣṭa-śruta-cara-vikārair alam abhūc
camatkāraḥ kṛṣṇe kanaka-rucirāṅge'vatarati ||33|| (115)

are mūḍhā gūḍhāṃ vicinuta harer bhakti-padavīṃ
davīyasyā dṛṣṭyāpy aparicita-pūrvāṃ munivaraiḥ |
na viśrambhaś citte yadi yadi ca daurlabhyam iva tat
parityajyāśeṣaṃ vrajata śaraṇaṃ gaura-caraṇam ||34|| (80)

tāvad brahma-kathā vimukta-padavī tāvan na tiktī-bhavet
tāvac cāpi viśṛṅkhalatvam ayate no loka-veda-sthitiḥ |
tāvac chāstra-vidāṃ mithaḥ kala-kalo nānā-bahir-vartmasu
śrī-caitanya-padāmbuja-priya-jano yāvan na dig-gocaraḥ ||35|| (19)

sadā raṅge nīlācala-śikhara-śṛṅge vilasato
harer eva bhrājan-mukha-kamala-bhṛṅgekṣaṇa-yugam |
samuttuṅga-premonmada-rasa-taraṅgaṃ mṛga-dṛśām
anaṅgaṃ gaurāṅgaṃ smaratu gata-saṅgaṃ mama manaḥ ||36|| (70)

kvacit kṛṣṇāveśān naṭati bahubhaṅgīm abhinayan
kvacid rādhāviṣṭo hari hari harīty ārta-ruditaḥ |
kvacid riṅgan bālaḥ kvacid api ca gopāla-carito
jagad gauro vismāpayati bahu-bhaṅgī-madhurimā ||37|| (128)

aye na kuru sāhasaṃ tava hasanti sarvodyamaṃ
janāḥ parita unmadā hari-rasāmṛtāsvādinaḥ |
idaṃ tu nibhṛtaṃ śṛṇu praṇaya-vastu prastūyate
yad eva nigameṣu tat patir ayaṃ hi gauraḥ param ||38|| (83)

udgṛhṇanti samasta-śāstram abhito durvāra-garvāyitā
dhanyaṃ-manya-dhiyaś ca karma-tapa-ādy-uccāvaceṣu sthitāḥ |
dvitrāṇy eva japanti kecana harer nāmāni vāmāśayāḥ
pūrvaṃ samprati gauracandra udite premāpi sādhāraṇaḥ ||39|| (116)

pāpīyān api hīna-jātir api duḥśīlo'pi duṣkarmaṇāṃ
sīmāpi śvapacādhamo'pi satataṃ durvāsanāḍhyo'pi ca |
durdeśa-prabhavo'pi tatra vihitāvāso'pi duḥsaṅgato
naṣṭo'py uddhṛta eva yena kṛpayā taṃ gauram eva stumaḥ ||40|| (78)

acaitanyam idaṃ viśvaṃ yadi caitanyam īśvaram |
na viduḥ sarva-śāstra-jñā hy api bhrāmyanti te janāḥ ||41|| (37)

deve caitanya-nāmany avatarati sura-prārthya-pādābja-seve
viṣvadrīcīḥ pravistārayati sumadhura-prema-pīyūṣa-vīcīḥ |
ko bālaḥ kaś ca vṛddhaḥ ka iha jaḍa-matiḥ ko budhaḥ ko varākaḥ
sarveṣām aikarasyaṃ kim api hari-pade bhakti-bhājāṃ babhūva ||42|| (117)

dattvā yaḥ kam api prasādam atha sambhāṣya smita-śrī-mukhaṃ
dūrāt snigdha-dṛśā nirīkṣya ca mahā-premotsavaṃ yacchati |
yeṣāṃ hanta kutarka-karkaśa-dhiyāṃ tatrāpi nātyādaraḥ
sākṣāt pūrṇa-rasāvatāriṇi harau duṣṭā amī kevalam ||43|| (45)

kāśī-vāsān api na gaṇaye kiṃ gayāṃ mārgaye'haṃ
muktiḥ śuktībhavati yadi me kaḥ parārtha-prasaṅgaḥ |
trāsābhāsaḥ sphurati na mahā-raurave'pi kva bhītiḥ
strī-putrādau yadi kṛpayate deva-devaḥ sa gauraḥ ||44|| (99)

belāyāṃ lavaṇodadher madhurima-prāg-bhāva-sāra-sphural-
līlāyāṃ nava-vallavī-rasa-nidher āveśayantī jagat |
khelāyām api śaiśave nija-rucā viśvaika-saṃmohinī
mūrtiḥ kācana kāñcana-drava-mayī cittāya me rocate ||45|| (129)

dṛṣṭvā mādyati nūtanāmbuda-cayaṃ saṃvīkṣya barhaṃ bhaved
atyantaṃ vikalo vilokya valitāṃ guñjāvalīṃ vepate |
dṛṣṭe śyāma-kiśorake'pi cakitaṃ dhatte camatkāritām
itthaṃ gaura-tanuḥ pracārita-nija-premā hariḥ pātu vaḥ ||46|| (14)

duṣkarma-koṭi-niratasya duranta-ghora-
durvāsanā-nigaḍa-śṛṅkhalitasya gāḍham |
kliśyan mateḥ kumati-koṭi-kadarthitasya
gauraṃ vinādya mama ko bhaviteha bandhuḥ ||47|| (51)

hā hanta citta-bhuvi me paramoṣarāyāṃ
sad-bhakti-kalpa-latikāṅkuritā kathaṃ syāt |
hṛdy ekam eva paramāśasatnīyam asti
caitanya-nāma kalayan na kadāpi śocyaḥ ||48|| (53)

kṛpā-sindhuḥ sandhyāruṇa-rucira-citrāmbara-daro-
jjvalaḥ pūrṇa-premāmṛta-maya-mahājyotir amalaḥ |
śacī-garbha-kṣīrābmbudhibhava udārādbhuta-kalaḥ
kalānāthaḥ śrīmān udayatu mama svānta-nabhasi ||49|| (15)

kva tāvad vairāgyaṃ kva ca viṣaya-vārtāsu narake-
ṣvivodvegaḥ kvāsau vinaya-bhara-mādhurya-laharī |
kva tat tejo vālaukikam atha mahā-bhakti-padavī
kva sā vā sambhāvyā yad avakalitaṃ gaura-gatiṣu ||50|| (20)

sva-pādāmbhojaika-praṇaya-laharī-sādhana-bhṛtāṃ
śiva-brahmādīnām api ca sumahā-vismaya-bhṛtām |
mahā-premāveśāt kim api naṭanām unmada iva
prabhur gauro jīyāt prakaṭa-paramāścarya-mahimā ||51|| (102)

sarve nārada-śaṅkarādaya ihāyātāḥ svayaṃ śrīr api
prāptā deva-halāyudho'pi milito jātāś ca te vṛṣṇayaḥ |
bhūyaḥ kiṃ vraja-vāsino'pi prakaṭā gopāla-gopyādayaḥ
pūrṇa-prema-raseśvare'vatarati śrī-gauracandre bhuvi ||52|| (118)

bhṛtyāḥ snigdhā atha sumadhura-projjvalodāra-bhājas
tat-pādābja-dvitaya-savidhe sarva evāvatīrṇāḥ |
prāpuḥ pūrvādhikatara-mahāprema-pīyūṣa-lakṣmīṃ
sva-premāṇaṃ vitarati jagaty adbhutaṃ hema-gaure ||53|| (119)

alaukikyā premonmada-rasa-vilāsa-prathanayā
na yaḥ śrī-govindānucara-saciveṣv eṣu kṛtiṣu |
mahāścaryaṃ premotsavam api haḍhād dātari na yan
matir gaure sākṣāt para iha sa mūḍho nara-paśuḥ ||54|| (40)

asaṅkhyāḥ śruty-ādau bhagavad-avatārā nigaditāḥ
prabhāvaṃ kaḥ sambhāvayatu param īśād itarataḥ |
kim anyat mat-preṣṭhe kati kati satāṃ nāpy anubhavās
tathāpi śrī-gaure hari hari na mūḍhā hari-dhiyaḥ ||55|| (41)

rakṣo-daitya-kulaṃ hataṃ kiyad idaṃ yogādi-vartma-kriyā-
mārgo vā prakaṭī-kṛtaḥ kiyad idaṃ sṛṣṭy-ādikaṃ vā kiyat |
mediny-uddharaṇādikaṃ kiyad idaṃ premojjvalāyā mahā-
bhakter vartma-karīṃ parāṃ bhagavataś caitanya-mūrtiṃ stumaḥ ||56|| (7)

sākṣān-mokṣādikārthān vividha-vikṛtibhis tucchatāṃ darśantaṃ
premānandaṃ prasūte sakala-tanu-bhṛtāṃ yasya līlā-kaṭākṣaḥ |
nāsau vedeṣu gūḍho jagati yadi bhaved īśvaro gauracandras
tat-prāpto'nīśa-vādaḥ śiva śiva gahane viṣṇu-māye namaste ||57|| (42)

vāso me varam astu ghora-dahana-vyālāvalī-pañjare
śrī-caitanya-padāravinda-vimukhair mā kutracit saṅgamaḥ |
vaikuṇṭhādi-padaṃ svayaṃ ca militaṃ no me mano lipsate
pādāmbhoja-rasa-cchaṭā yadi manāk gaurasya no rasyate ||58|| (65)

sakṛn nayana-gocarīkṛta-tad-aśru-dhārākula-
praphulla-kamalekṣaṇa-praṇaya-kātara-śrī-mukhaḥ |
na gaura-caraṇaṃ jihāsati kadāpi lokottara-
sphuran-madhurimārṇavaṃ nava-navānurāgonmadaḥ ||59|| (21)

ācarya dharmaṃ paricarya viṣṇuṃ
vicarya tīrthāni vicārya vedān |
vinā na gaura-priya-pāda-sevāṃ
vedādi-duṣprāpa-padaṃ vidanti ||60|| (22)

jñānādi-vartma-viruciṃ vraja-nātha-bhakti-
rītiṃ na vedmi na ca sad-guravo milanti |
hā hanta hanta mama kaḥ śaraṇaṃ nigūḍha-
gauro haris tava na karṇa-pathaṃ gato'sti ||61|| (84)

mṛgyāpi sā śiva-śukoddhava-nāradādyair
āścarya-bhakti-padavī na davīyastī naḥ |
durbodha-vaibhava-pate mayi pāmare'pi
caitanya-candra yadi te karuṇā-kaṭākṣaḥ ||62|| (55)

vṛthāveśaṃ karmasv apanayata vārtām api manāk
na karṇābhyarṇe'pi kvacana nayatādhyātma-saraṇeḥ |
na mohaṃ dehādau bhajata paramāścarya-madhuraḥ
pumarthānāṃ maulir milati bhavatāṃ gaura-kṛpayā ||63|| (85)

alaṃ śāstrābhyāsair alam ahaha tīrthāṭanikayā
sadā yoṣid-vyāghryās trasata vitathaṃ thūtkuruta re |
tṛṇaṃ-manyā dhanyāḥy śrayata kila sannyāsi-kapaṭaṃ
naṭantaṃ gaurāṅgaṃ nija-rasa-madād ambudhi-taṭe ||64|| (86)

uccair āsphālayantaṃ kara-caraṇam aho hema-daṇḍa-prakāṇḍau
bāhū proddhṛtya sat-tāṇḍava-tarala-tanuṃ puṇḍarīkāyatākṣam |
viśvasyāmaṅgalaghnaṃ kim api hari-harīty unmadānanda-nādair
vande taṃ deva-cūḍāmaṇim atula-rasāviṣṭa-caitanya-candram ||65|| (10)

huṅkārair daśa-diṅmukhaṃ mukharayann aṭṭahāsa-cchaṭā-
vīcībhiḥ sphuṭa-kundakairava-gaṇa-prodbhāsi kurvan nabhaḥ |
sarvāṅgaḥ pavanoccalac-cala-dala-prāya-prakampaṃ dadhan
mattaḥ prema-rasonmadāpluta-gatir gauro hariḥ śobhate ||66|| (106)

kva sā niraṅkuśa-kṛpā kva tad-vaibhavam adbhutam |
kva sā vatsalatā śaure yādṛk gaure tavātmani ||67|| (56)

ānanda-līlā-maya-vigrahāya
hemābha-divya-cchavi-sundarāya |
tasmai mahā-prema-rasa-pradāya
caitanya-candrāya namo namas te ||68|| (11)

mahā-puruṣa-mānināṃ sura-munīśvarāṇāṃ nijaṃ
padāmbujam ajānatāṃ kim api garva-nirvāsanam |
aho nayana-gocaraṃ nigama-cakra-cūḍā-cayaṃ
śacī-sutam acīkarat ka iha bhūri-bhāgyodayaḥ ||69|| (29)

āstāṃ nāma mahān mahān iti ravaḥ sarva-kṣamā-maṇḍale
loke vā prakaṭāstu nāma mahatī siddhiś camatkāriṇī |
kāmaṃ cāru-caturbhujatvam ayatām ārādhya viśveśvaraṃ
ceto me bahumanyate nahi nahi śrī-gaura-bhaktiṃ vinā ||70|| (66)

nirdoṣaś cāru-nṛtyo vidhuta-malinatā-vakra-bhāvaḥ kadācin
niḥśeṣa-prāṇi-tāpa-traya-haraṇa-mahā-prema-pīyūṣa-varṣī |
udbhūtaḥ ko'pi bhāgyodaya-rucira-śacīgarbha-dugdhāmbu-rāśer
bhaktānāṃ hṛc-cakora-svadita-pada-rucir bhāti gaurāṅga-candraḥ ||71|| (107)

devā dundubhi-vādanaṃ vidadhire gandharva-mukhyā jaguḥ
siddhāḥ santata-puṣpa-vṛṣṭibhir imāṃ pṛthvīṃ samācchādayan |
divya-stotra-parā maharṣi-nivahāḥ prītyopatasthur nija-
premonmādini tāṇḍavaṃ racayati śrī-gauracandre bhuvi ||72|| (133)

matta-keśari-kiśora-vikramaḥ
prema-sindhu-jagad-āplavodyamaḥ |
ko'pi divya-nava-hema-kandalī-
komalo jayati gaura-candramāḥ ||73|| (100)
alaṅkāraḥ paṅkeruha-nayana-niḥsyandi-payasāṃ
pṛṣadbhiḥ san-muktā-phala-sulalitair yasya vapuṣi |
udañcad-romāñcair api ca paramā yasya suṣamā
tam ālambe gauraṃ harim aruṇa-rociṣṇu-vasanam ||74|| (71)

kandarpād api sundaraḥ surasarit-pūrād aho pāvanaḥ
śītāṃśor api śītalaḥ sumadhuro mādhvīka-sārād api |
dātā kalpa-mahīruhād api mahān snigdho jananyā api
premṇā gaura-hariḥ kadā nu hṛdi me dhyātuḥ padaḥ dhāsyati ||75|| (72)

puñjaṃ puñjaṃ madhura-madhur-prema-mādhvī-rasānāṃ
dattvā dattvā svayam urudayo modayan viśvam etat |
eko devaḥ kaṭi-taṭa-milan-mañju-māñjiṣṭa-vāsā
bhāsā nirbhartsita-nava-taḍit-koṭir eva priyo me ||76|| (73)

dṛṣṭaḥ spṛṣṭaḥ kīrtitaḥ saṃsmṛto vā
dūrasthair apy ānato vādṛto vā |
premṇaḥ sāraṃ dātum īśo ya ekaḥ
śrī-caitanyaṃ naumi devaṃ dayālum ||77|| (4)

siñcan siñcan nayana-payasā pāṇḍu-gaṇḍa-sthalāntaṃ
muñcan muñcan pratimuhur aho dīrgha-niḥśvāsa-jātam |
uccaiḥ krandan karuṇa-karuṇo dīrgha-hā-heti-nādo
gauraḥ ko'pi vraja-virahiṇī-bhāva-magnaś cakāsti ||78|| (108)

kiṃ tāvad bata durgameṣu viphalaṃ yogādi-mārgeṣv aho
bhaktiṃ kṛṣṇa-padāmbuje vidadhataḥ sarvārtham āluṇṭhataḥ |
āśā prema-mahotsave yadi śiva-brahmādy-alabhye'dbhute
gaure dhāmani durvigāha-mahimodāre tadā rajyatām ||79|| (87)

hasanty uccair uccair ahaha kula-vadhvo'pi parito
dravībhāvaṃ gacchanty api kuviṣaya-grāva-ghaṭitāḥ |
tiraskurvanty ajñā api sakala-śāstrajña-samitiṃ
kṣitau śrī-caitanye'dbhuta-mahima-sāre'vatarati ||80|| (120)

prāyaś caitanyam āsīd api sakala-vidāṃ neha pūrvaṃ yad eṣāṃ
khaarvā sarvārtha-sāre'py akṛta nahi padaṃ kuṇṭhitā buddhi-vṛttiḥ |
gambhīrodāra-bhāvojjvala-rasa-madhura-prema-bhakti-praveśaḥ
keṣāṃ nāsīd idānīṃ jagati karuṇayā gaura-candre'vatīrṇe ||81|| (121)

abhivyakto yatra druta-kanaka-gauro harir abhūn
mahimnā tasyaiva praṇaya-rasa-magnaṃ jagad abhūt |
abhūd uccair uccais tumula-hari-saṅkīrtana-vidhiḥ
sa kālaḥ kiṃ bhūyo'py ahaha parivartate madhuraḥ ||82|| (139)

saiveyaṃ bhuvi dhanya-gauḍa-nagarī velāpi saivāmbudheḥ
so'yaṃ śrī-puruṣottamo madhupates tāny eva nāmāni ca |
no kutrāpi nirīkṣyate hari hari premotsavas tādṛśo
hā caitanya kṛpā-nidhāna tava kiṃ vikṣe punar vaibhavam ||83|| (140)

apārāvāraṃ cedam ṛtamaya-pāthodhim adhikaṃ
vimathya prāptaṃ syāt kim api paramaṃ sāram atulam |
tathāpi śrī-gaurākṛti-madana-gopāla-caraṇa-
cchaṭā-spṛṣṭānāṃ tad vahati vikaṭām eva kaṭutām ||84|| (23)

tṛṇād api sunīcatā sahaja-saumya-mugdhākṛtiḥ
sudhā-madhura-bhāṣitā viṣaya-gandha-thūthūtkṛtiḥ |
hari-praṇaya-vihvalā kim api dhīranārambhitā
bhavanti kila sad-guṇā jagati gaura-bhājām amī ||85|| (24)

kadā śaure gaure vapuṣi parama-prema-rasade
sad-eka-prāṇe niṣkapaṭa-kṛta-bhāvo'smi bhavitā |
kadā vā tasyālaukika-sad-anumānena mama hṛdy
akasmāt śrī-rādhā-pada-nakha-maṇi-jyotir udabhūt ||86|| (68)

aśrūṇāṃ kim api pravāha-nivahaiḥ kṣauṇīṃ puraḥ paṅkilī-
kurvan pāṇi-tale nidhāya badarī-pāṇḍuṃ kapola-sthalīm |
āścaryaṃ lavaṇoda-rodhasi vasan śoṇaṃ dadhāno'ṃśukaṃ
gaurībhūya hariḥ svayaṃ vitanute rādhā-padābje ratim ||87|| (135)

sāndrānandojjvala-nava-rasa-prema-pīyūṣa-sindhoḥ
koṭiṃ varṣan kim api kaaurṇa-snigdha-netrāñcalena |
ko'yaṃ devaḥ kanaka-kadalī-garbha-gaurāṅga-yaṣṭiś
ceto'kasmān mama nija-pade gāḍham uptaṃ cakāra ||88|| (61)

yathā yathā gaura-padāravinde
vindeta bhaktiṃ kṛta-puṇya-rāśiḥ |
tathā tathotsarpati hṛdy akasmāt
rādhā-padāmbhoja-sudhāṃśu-rāśiḥ ||89|| (88)

ko'yaṃ paṭṭa-ghaṭī-virājita-kaṭī-deśaḥ kare kaṅkaṇaṃ
hāraṃ vakṣasi kuṇḍalaṃ śravaṇayor bibhrat pade nūpurau |
ūrdhvīkṛtya nibaddha-kuntala-bhara-protphulla-mallī-sragā-
pīḍaḥ krīḍati gaura-nāgara-varo nṛtyan nijair nāmabhiḥ ||90|| (132)

saṃsāra-duḥkha-jaladhau patitasya kāma-
krodhādi-nakra-makaraiḥ kavalīkṛtasya |
durvāsanā-nigaḍitasya nirāśrayasya
caitanya-candra mama dehi padāvalambam ||91|| (54)

kāntyā nindita-koṭi-koṭi-madanaḥ śrīman-mukhendu-cchaṭā-
vicchāyīkṛta-koṭi-koṭi-śarad-unmīlat-tuṣāra-cchaviḥ |
audāryeṇa ca koṭi-koṭi-guṇitaṃ kalpa-drumaṃ hy alpayan
gauro me hṛdi koṭi-koṭi-januṣāṃ bhāgyaiḥ padaṃ dhāsyati ||92|| (74)

kṣaṇaṃ hasati roditi kṣaṇam atha kṣaṇaṃ mūrcchati
kṣaṇaṃ luṭhati dhāvati kṣaṇam atha kṣaṇaṃ nṛtyati |
kṣaṇaṃ śvasiti muñcati kṣaṇam udāra-hāhā-ravaṃ
mahā-praṇaya-līlayā viharatīha gauro hariḥ ||93|| (134)

kṣaṇaṃ kṣīṇaḥ pīnaḥ kṣaṇam ahaha sāśruḥ kṣaṇam atha
kṣaṇaṃ smeraḥ śītaḥ kṣaṇam anala-taptaḥ kṣaṇaṃ api |
kṣaṇaṃ dhāvan stabdhaḥ kṣaṇam adhika-jalpan kṣaṇam aho
kṣaṇaṃ mūko gauraḥ sphuratu mama deho bhagavataḥ ||94|| (76)

kaivalyaṃ narakāyate tri-daśa-pūr ākāśa-puṣpāyate
durdāntendriya-kāla-sarpa-paṭalī protkhāta-daṃṣṭrāyate |
viśvaṃ pūrṇa-sukhāyate vidhi-mahendrādiś ca kīṭāyate
yat-kāruṇya-kaṭākṣa-vaibhavavatāṃ taṃ gauram eva stumaḥ ||95|| (5)

pravāhair aśrūṇāṃ nava-jalada-koṭīr iva dṛśor
dadhānaṃ premārdhyā parama-pada-koṭi-prahasanam |
vamantaṃ mādhuryair amṛta-nidhi-koṭīr iva tanū-
cchaṭābhis taṃ vande harim ahaha sannyāsa-kapaṭam ||96|| (12)

sva-tejasā kṛṣṇa-padāravinde
mahā-rasāveśita-viśvam īśam |
kam apy aśeṣa-śruti-gūḍha-veśaṃ
gaurāṅgam aṅgīkuru mūḍha-cetaḥ ||97|| (57)

caitanyeti kṛpāmayeti paramodāreti nānāvidha-
premāveśita-sarva-bhūta-hṛdayety āścarya-dhāmann iti |
gaurāṅgeti guṇārṇaveti rasarūpeti svanāma-priye-
ty āśrāntaṃ mama jalpato janir iyaṃ yāyād iti prārthaye ||98|| (67)

mādyantaḥ paripīya yasya caraṇāmbhoja-sravat-projjvala-
premānanda-mayāmṛtādbhuta-rasān sarve suparveḍitāḥ |
brahmādīṃś ca hasanti nātibahumanyante mahā-vaiṣṇavān
dhik-kurvanti sca jñāna-karma-viduṣas taṃ gauram eva stumaḥ ||99|| (6)

yo mārgo dura-śūnyo ya iha bata balat-kaṇṭako yo'tidurgo
mithyārtha-bhrāmako yaḥ sapadi rasamayānanda-niḥsyandano yaḥ |
sadyaḥ pradyotayaṃs taṃ prakaṭita-mahimā snehavad-dhṛd-guhāyāṃ
ko'py antardhvānta-hantā sa jayati navadvīpa-dīpyat-pradīpaḥ ||100|| (104)

dūrād eva dahan kutarka-śalabhān koṭīndu-saṃśītala-
jyotiḥkandala-saṃvalan-madhurimā bāhyāntara-dhvānta-hṛt |
sasnehāśaya-vṛtti-divya-visarat-tejāḥ suvarṇa-dyutiḥ
kāruṇyād iha jājvalīti sa navadvīpa-pradīpo'dbhutaḥ ||101|| (105)

svayaṃ devo yatra druta-kanaka-gauraḥ karuṇayā
mahā-premānandojjvala-rasa-vapuḥ prādurabhavat |
navadvīpe tasmin praibhavana-bhakty-utsava-maye
mano me vaikuṇṭhād api ca madhure dhāmni ramate ||102|| (62)

bibhrad-varṇaṃ kim api dahanottīrṇa-sauvarṇa-sāraṃ
divyākāraṃ kim api kalayan dṛpta-gopāla-mauleḥ |
āviṣkurvan kvacid avasare tat-tad-āścarya-līlāṃ
sākṣād rādhā-madhuripur-vapur bhāti gaurāṅga-candraḥ ||103|| (109)

yat tad vadantu śāstrāṇi yat tad vyākhyāntu tārkikāḥ |
jīvanaṃ mama caitanya-pādāmbhoja-sudhaiva tu ||104|| (63)

pādāghāta-ravair diśo mukharayan netrāmbhasāṃ veṇībhiḥ
kṣauṇiṃ paṅkilayann aho viśadayann aṭṭāṭṭahāsair nabhaḥ |
candra-jyotir udāra-sundara-kaṭi-vyālola-śoṇāmbaraḥ
ko devo lavaṇoda-kūla-kusumodyāne mudā nṛtyati ||105|| (136)

dhig astu kulam ujjvalaṃ dhig api vāgmitāṃ dhig yaśo
dhig adhyayanam ākṛtiṃ nava-vayaḥ śriyaṃ cāpi dhik |
dvijatvam api dhik para:a vimalam āśramādyaṃ ca dhik
na cet paricitaḥ kalau prakaṭa-gaura-gopī-patiḥ ||106|| (43)

dhyāyanto giri-kandareṣu bahavo brahmānubhūyāsate
yogābhyāsa-parāś ca santi bahavaḥ siddhā mahī-maṇḍale |
vidyā-śaurya-dhanādibhiś ca bahavo valganti mithyoddhatāḥ
ko vā gaura-kṛpāṃ vinādya jagati premonmado nṛtyatu ||107|| (98)

antardhvānta-cayaṃ samasta-jagatām unmūlayantī haṭhāt
premānanda-rasāmbudhiṃ niravadhiṃ prodvelayantī balāt |
viśvaṃ śītalayanty atīva vikalaṃ tāpa-trayeṇāniśaṃ
sāsmākaṃ hṛdaye cakāstu satataṃ caitanya-candra-cchaṭā ||108|| (17,75)

upāsatāṃ vā guru-varya-koṭīr
adhīyatāṃ vā śruti-śātra-koṭīḥ |
caitanya-kāruṇya-kaṭākṣa-bhājāṃ
sadyaḥ paraṃ syād dhi rahasya-lābhaḥ ||109|| (25)

apārasya premojjvala-rasa-rahasyāmṛta-nidher
nidhānaṃ brahmeśārcita iha hi caitanya-caraṇaḥ |
atas taṃ dhyāyantu praṇaya-bharato yāntu śaraṇaṃ
tam eva pronmattās tam iha kila gāyantu kṛtinaḥ ||110|| (89)

śrīmad-bhāgavatasya yatra paramaṃ tātparyam uṭṭaṅkitaṃ
śrī-vaiyāsakinā duranvayatayā rāsa-prasaṅge'pi yat |
yad rādhā-rati-keli-nāgara-rasāsvādaika-sad-bhājanaṃ
tad-vastu-prathanāya gaura-vapuṣā loke'vatīrṇo hariḥ ||111|| (122)

pātrāpātra-vicāraṇaṃ na kurute na svaṃ paraṃ vīkṣate
deyādeya-vimarśako na hi na vā kāla-pratīkṣaḥ prabhuḥ |
sadyo yaḥ śravaṇekṣaṇa-praṇamana-dhyānādinā durlabhaṃ
datte bhakti-rasaṃ sa eva bhagavān gauraḥ paraṃ me gatiḥ ||112|| (77)

kecid dāsyam avāpur uddhava-mukhāḥ ślāghyaṃ pare lebhire
śrī-dāmādi-padaṃ vrajāmbu-dṛśāṃ bhāvaṃ bhejuḥ pare |
anye dhanyatamā dhayanti madhuraṃ rādhā-rasāmbhonidhiṃ
śrī-caitanya-mahāprabhoḥ karuṇayā lokasya kāḥ sampadaḥ ||113|| (123)

sarvajñair muni-puṅgavaiḥ pravitate tat-tan-mate yuktibhiḥ
pūrvaṃ naikataratra ko'pi sudṛḍhaṃ viśvasta āsīj janaḥ |
sampraty apratima-prabhāva udite gaurāṅga-candre punaḥ
śruty-artho hari-bhaktir eva paramaḥ kair vā na nirdhāryate ||114|| (124)

vañcito'smi vañcito'smi vañcito'smi na saṃśayaḥ |
viśvaṃ gaura-rase magnaṃ sparśo'pi mama nābhavat ||115|| (46)

aho vaikuṇṭha-sthair api ca bhagavat-pārṣada-varaiḥ
saromāñcaṃ dṛṣṭā yad anucara-vakreśvara-mukhāḥ |
mahāścarya-premojjvala-rasa-sadāveśa-vivaśī-
kṛtāṅgās taṃ gauraṃ katham akṛta-puṇyaḥ praṇayatu ||116|| (44)

kair vā sarva-pumartha-maulir akṛtāyāsair ihāsād ito
nāsīd gaura-padāravinda-rajasā spṛṣṭe mahī-maṇḍale |
hā hā dhig mama jīvitaṃ dhig api me vidyāṃ dhig apy āśramaṃ
yad daurbhāgya-bharād aho mama na tad-sambandho-gandho'py abhūt ||117|| (47)

viśvaṃ mahā-praṇaya-sīdhu-sudhā-rasaika-
pāthonidhau sakalam eva nimajjayantam |
gaurāṅga-candra-nakha-candra-maṇi-cchaṭāyāḥ
kañcid vicitram anubhāvam ahaṃ smarāmi ||118|| (125)

jitaṃ jitaṃ mayādyāpi gaura-smṛty-anubhāvataḥ |
tīrṇāḥ kumata-kāntārāḥ pūrṇāḥ sarva-manorathāḥ ||119|| (?)

dante nidhāya tṛṇakaṃ padayor nipatya
kṛtvā ca kāku-śatam etad ahaṃ bravīmi |
he sādhavaḥ sakalam eva vihāya dūrād
gaurāṅga-candra-caraṇe kurutānurāgam ||120|| (90)

patanti yadi siddhayaḥ karatale svayaṃ durlabhāḥ
svayaṃ ca yadi sevakī-bhavitum āgatāḥ syuḥ surāḥ |
kim anyad idam eva me yadi caturbhujaṃ syād vapus
tathāpi na mano manāk calati gauracandrān mama ||121|| (64)

aho na durlabhā muktir na ca bhaktiḥ sudurlabhā |
gauracandra-prasādas tu vaikuṇṭhe'pi sudurlabhaḥ ||122|| (91)

so'py āścarya-mayaḥ prabhur nayanayor yan nābhavad gocaro
yan nāsvādi hareḥ padāmbuja-rasas tad yad gataṃ tad gatam |
etāvan mama tāvad astu jagatīṃ ye'dyāpy alaṅkurvate
śrī-caitanya-pade nikhāta-manasas tair yat prasaṅgotsavaḥ ||123|| (50)

utsasarpa jagad eva pūrayan
gauracandra-karuṇā-mahārṇavaḥ |
bindu-mātram api nāpatan mahā-
durbhage mayi kim etad adbhutam ||124|| (48)

kālaḥ kalir balina indriya-vairi-vargāḥ
śrī-bhakti-mārga iha kaṇṭaka-koṭi-ruddhaḥ |
hā hā kva yāmi vikalaḥ kim ahaṃ karomi
caitanya-candra yadi nādya kṛpāṃ karoṣi ||125|| (49)

kalinda-tanayā-taṭe sphurad-amanda-vṛndāvanaṃ
vihāya lavaṇāmbudheḥ pulina-puṣpa-vāṭīṃ gataḥ |
dhṛtāruṇa-paṭaḥ parākṛta-supīta-vāsā haris
tirohita-nija-cchaviḥ prakaṭa-gaurimā me gatiḥ ||126|| (79)

āstāṃ vairāgya-koṭir bhavatu śama-dama-kṣānti-maitry-ādi-koṭis
tattvānudhyāna-koṭir bhavatu bhavatu vā vaiṣṇavī bhakti-koṭiḥ |
koṭy-aṃśo 'py asya na syāt tad api guṇa-gaṇo yaḥ svataḥ-siddha āste
śrīmac-caitanyacandra-priya-caraṇa-nakha-jyotir āmoda-bhājām ||127|| (26)

bhajantu caitanya-padāravindaṃ
bhavantu sad-bhakti-rasena pūrṇāḥ |
ānandayantu tri-jagad-vicitra-
mādhurya-saubhāgya-dayā-kṣamādyaiḥ ||128|| (92)

jñāna-vairāgya-bhakty-ādi
sādhayantu yathā tathā |
caitanya-caraṇāmbhoja-
bhakti-labhya-samaṃ kutaḥ ||129|| (94)

hā hanta hanta paramoṣara-citta-bhūmau
vyarthībhavanti mama sādhana-koṭayo'pi |
sarvātmanā tad aham adbhuta-bhakti-bījaṃ
śrī-gauracandra-caraṇaṃ śaraṇaṃ karomi ||130|| (52)

sarva-sādhana-hīno'pi paramāścarya-vaibhave |
gaurāṅge nyasta-bhāvo yaḥ sarvārtha-pūrṇa eva saḥ ||131|| (30)

brahmeśādi-mahāścarya-mahimāpi mahāprabhuḥ |
mugdha-bāloditaṃ śrutvā snigdho'vaśyaṃ bhaviṣyati ||132|| (142)

dṛṣṭaṃ na śāstraṃ guravo na pṛṣṭā
vivecitaṃ nāpi budhaiḥ sva-buddhyā |
yathā tathā jalpatu bāla-bhāvāt
tathāpi me gaurahariḥ prasīdatu ||133|| (143)

kecit sāgara-bhūdharān api parākrāmanti nṛtyanti vai
kecid deva-purandarādiṣ mahā-kṣepaṃ kṣipante muhuḥ |
ānandodbhaṭa-jāla-vihvalatayā te'dvaita-candrādayaḥ
ke kiṃ no kṛtavanta īdṛśi punaś caitanya-nṛtyotsave ||134|| (27)

avatīrṇe gauracandre vistīrṇe prema-sāgare |
ye na majjanti majjanti te mahānartha-sāgare ||135|| (35)

prasārita-mahā-prema-pīyūṣa-rasa-sāgare |
caitanya-candre prakaṭe yo dīno dīna eva saḥ ||136|| (36)

gītā-bhāgavataṃ paṭhatv avirataṃ tīrthāni saṃsevatāṃ
śālagrāma-śilāṃ samarcayatu vā kāla-trayaṃ pratyaham |
muktibhyo mahatīṃ pumān na labhate tat-koṣa-bhūṣāṅkarīṃ
bhaktiṃ premamayīṃ śacīsuta-pada-dvandvānukampāṃ vinā ||137|| (?)

āśā yasya pada-dvandve caitanyasya mahāprabhoḥ |
tasyendro dāsavad bhāti kā kathā nṛpa-kīṭake ||138|| (96)

yasyāśā kṛṣṇa-caitanye rāja-dvāri kim arthinaḥ |
cintāmaṇi-cayaṃ prāpya ko gūḍho rajataṃ vrajet ||139|| (97)

mādyat-koṭi-mṛgendra-huṅkṛti-ravas tigmāṃśu-koṭi-cchaviḥ
koṭīndūdbhava-śītalo gati-jita-pronmatta-koṭi-dvipaḥ |
nāmnā duṣkṛta-koṭi-niṣkṛti-karo brahmādi-koḍīśvaraḥ
koṭy-advaita-śiromaṇir vijayate śrī-śrī-śacī-nandanaḥ ||140|| (103)

ati-puṇyair ati-sukṛtaiḥ kṛtārthīkṛtaḥ ko'pi pūrvaiḥ |
evaṃ kair api na kṛtaṃ yat premābdhau nimajjitaṃ viśvam ||141|| (126)

yadi nigadita-mīnādy-aṃśavad gauracandro
na tad api sa hi kaścic chakti-līlā-vikāśaḥ |
atula-sakala-śaktyāścarya-līlā-prakāśair
anadhigata-mahattvaḥ pūrṇa evāvatīrṇaḥ ||142|| (141)

saṃsāra-sindhu-taraṇe hṛdayaṃ yadi syāt
saṅkīrtanāmṛta-rase ramate manaś cet |
premāmbudhau viharaṇe yadi citta-vṛttiś
caitanya-candra-caraṇe śaraṇaṃ prayātu ||143|| (93)
acaitanyam idaṃ viśvaṃ yadi caitanyam īśvaram |
bhajet sarvato mṛtyur upāsyam amarottamaiḥ ||??|| (95)