Brahma-Samhita: Adhyaya 5
with Jiva Gosvami's commentary Digdarsanatika

[Based on Haridas Shastri's edition, 1981]

NOTE:
- mula text marked with asterisk line
- original reference system added between slashes (e.g.: // BrS_5.1 //)



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Brahma-saṃhitā - Śrī-Jīva-gosvāmi-kṛta-dig-darśanī-ṭīkā-sahitā

**************************************************************
īśvaraḥ paramaḥ kṛṣṇaḥ saccidānanda-vigrahaḥ |
anādir ādir govindaḥ sarva-kāraṇa-kāraṇam ||1|| // BrS_5.1 //
**************************************************************

śrī-śrī-rādhā-kṛṣṇābhyāṃ namaḥ |

sanātana-samo yasya jyāyān śrīmān sanātanaḥ |
śrī-vallabho'nujaḥ so'sau śrī-rūpo jīva-sad-gatiḥ ||
śrī-kṛṣṇa-rūpa-mahimā mama citte mahīyatām |
yasya prasādād vyākartum icchāmi brahma-saṃhitām ||
duryojanāpi yuktārthā suvicārād ṛṣi-smṛtiḥ |
vicāre tu mamātra syād ṛṣīṇāṃ sa ṛṣir gatiḥ ||
yadyapy adhyāya-śata-yuk saṃhitā sā tathāpy asau |
adhyāyaḥ sūtra-rūpatvāt tasyāḥ sarvāṅgatāṃ gataḥ ||
śrīmad-bhāgavatādyeṣu dṛṣṭaḥ yan mṛṣṭa-buddhibhiḥ |
tad evātra parāmṛṣṭaṃ tato hṛṣṭaṃ mano mama ||
yad yac chrī-kṛṣṇa-sandarbhe vistārād vinirūpitam |
atra tat punar āmṛśya vyākhyātuṃ spṛśyate mayā ||

atha śrīmad-bhāgavate yad uktaṃ ete cāṃśa-kalāḥ puṃsaḥ kṛṣṇas tu bhagavān
svayam [BhP 1.3.28] iti tad eva prathamam āha īśvara iti | atra kṛṣṇa ity eva
viśeṣya tan-nāmaiva | kṛṣṇāvatārotsavety ādau
śrī-śukādi-mahājana-prasiddhyā | kṛṣṇāya vāsudevāya devakī-nandanāya
ity ādau sāmopaniṣadi ca | prathama-pratītatvena
tan-nāma-vargāvirbhāva-kṛtā gargeṇa prathamam uddiṣṭatvena tathā yaṃ
mantram adhikṛtya so'yam ārambhaḥ tatrāgrataḥ paricitatvena mūla-rūpatvāt |
tad uktaṃ padma-purāṇe prabhāsa-khaṇḍe nārada-kuśadhvaja-saṃvāde
śrī-bhagavad-uktau - nāmnāṃ mukhyatamaṃ nāma kṛṣṇākhyaṃ me
parantapa iti |

ataiva brahmāṇḍa-purāṇe śrī-kṛṣṇāṣṭottara-śata-nāma-stotre -

sahasra-nāmnāṃ puṇyānāṃ trir-āvṛttyā tu yat phalam |
ekāvṛttyā tu kṛṣṇasya nāmaikaṃ tat prayacchati ||

ity atra śrī-kṛṣṇasyety evoktaṃ yat tv agre govinda-nāmnā stoṣyate tat khalu
kṛṣṇatve'pi tasya gavendratva-vaiśiṣṭya-darśanārtham eva |

tad evaṃ rūḍhitvena prādhānyāt tasya iśvara ity ādīni viśeṣaṇāni | atha
guṇa-dvārāpi tad dṛśyate | yathāha gargaḥ -

āsan varṇās trayo hy asya gṛhṇato 'nuyugaṃ tanūḥ |
śuklo raktas tathā pīta idānīṃ kṛṣṇatāṃ gataḥ ||
bahūni santi nāmāni rūpāṇi ca sutasya te |
guṇa-karmānurūpāṇi tānya ahaṃ veda no janāḥ || [BhP 10.8.13-14]

anayor arthaḥ | asya kṛṣṇatvena dṛśyamānasya prati-yugaṃ tanūr nānāvatārān
gṛhṇataḥ prakāśyataḥ śuklādayas trayo āsan prakāśam avāpuḥ | sa ca sa ca
śuklādir avatāra idānīṃ sākṣād asyāvatāra-samaye kṛṣṇāṅgataḥ etasminn
evāntarbhūtaḥ | ataiva kṛṣṇe kartṛtvāt sarvotkarṣakatvāt kṛṣṇa iti mukhyaṃ
nāma | tasmād asyaiva tāni rūpāṇīty āha bahūnīti | tad evaṃ guṇa-dvārā
tan-nāmni prādhyānya-sūcakasya kṛṣṇasya tan-nāmnaḥ prādhānye labdhe -

kṛṣir bhū-vācakaḥ śabdo ṇaś ca nirvṛtivācakaḥ |
tayor aikyaṃ paraṃ brahma kṛṣṇa ity abhidhīyate ||

iti yoga-vṛttitve tasya tādṛśatvaṃ labhyate | na cedaṃ padyam anya-param |
tad-upāsanā-tantra-gautamīya-tantre aṣṭādaśākṣara-vyākhyāyāṃ tad etat
tulyaṃ padyaṃ dṛśyate -

kṛṣi-śabdaś ca sattārtho ṇaś cānanda-svarūpakaḥ |
sukha-rūpo bhaved ātmā bhāvānanda-mayatvataḥ || iti |

tasmād ayam arthaḥ - bhavanty asmāt sarve'rthā iti bhūḥ dhātv-artha ucyate
bhāva-śadavat sa cātra karṣter evārthas tasyaiva prāptatvāt | gautamīye
bhū-śabdasya sattā-vācakatve'pi tad-dhātv-artha-sattaivocyate | ghaṭatvaṃ
sattā-vācakam ity ukte ghaṭa-sattaiva gamyate na tu paṭa-sattā na vā
sāmānya-satteti |

atha nivṛttir ānandas tayor aikyaṃ sāmānādhikaraṇyena vyaktaṃ yat paraṃ
brahma sarvato'pi sarvasyāpi bṛṃhaṇaṃ vastu tat bṛhattamaṃ kṛṣṇa ity
abhidhīyate kintu kṛṣer ākarṣa-mātrārthatvena ṇa-śabdasya ca
pratipādyenānandena saha sāmānādhikaraṇyāsambhavād dhetu-mator
abhedopacāraḥ kāryaḥ | tac cākarṣa-prācuryārtham āyur ghṛtam itivat |
brahma-śabdasya tat-tad-arthatvaṃ ca bṛhattvād bṛṃhaṇatvāc ca tad brahma
paramaṃ vidur [ViP 1.12.57] iti viṣṇu-purāṇāt |

evam evoktaṃ bṛhad-gautamīye -

kṛṣi-śabdaś ca sattārtho ṇaś cānanda-svarūpakaḥ |
sattā-svānandayor yogāt cit paraṃ brahma cocyate || iti |

advaya-vādibhir api sattānandayor aikyaṃ tathā mantavyam | śābdikair
bhinnābhidheyatvena pratīteḥ | sattā-śabdena cātra sarveṣāṃ satāṃ
pravṛtti-hetur yat paramaṃ sa tad evocyate | sad eva saumyedam agra āsīd
[Chā 6.2.1] iti śruteḥ | abhinnābhidheyatve'pi vṛkṣas tarur ityvad
viśeṣaṇa-viśeṣyatvāyogād ekasya vaiyarthyāc ca | gautamīyaṃ padyaṃ caiva
vyākhyeyam | pūrvārdhe sarvākarṣaṇa-śakti-viśiṣṭa ānandaḥ kṛṣṇa ity
arthaḥ | uttarārdhe yasmād evaṃ sarvākarṣaka-sukha-rūpo'sau tasmād ātmā
jīvaś ca tatra sukha-rūpo bhavet | tatra hetu-bhāvaḥ premā
tanmayānandatvād iti |

tad evaṃ svarūpa-guṇābhyāṃ parama-bṛhattamaḥ sarvākarṣaka ānandaḥ
kṛṣṇa-śabda-vācya iti jñeyam | sa ca śabdaḥ śrī-devakīnandana eva rūḍhaḥ |
asyaiva sarvānandakatvaṃ vāsudevopaniṣadi dṛṣṭam - devakī-nandano
nikhilam ānandayat iti | āhuś ca nāma-kaumudī-kārāḥ - kṛṣṇa-śabdasya
tamāla-śyāmala-tviṣi śrī-yaśodā-stanandhaye para-brahmaṇi rūḍhiḥ iti | tataś
cāsau śabdo nānyatra saṅkramaṇīyaḥ | yathāha bhaṭṭaḥ -

labdhātmikā satī rūḍhir bhaved yogāpahāriṇī |
kalpanīyā tu labhante nātmānaṃ yoga-bādhataḥ ||

iti para-brahmatvaṃ ca śrīmad-bhāgavate gūḍhaṃ paraṃ brahma
manuṣya-liṅgam [BhP 7.15.58] iti, yan-mitraṃ paramānandaṃ pūrṇaṃ brahma
sanātanam iti [BhP 10.14.32] | śrī-viṣṇu-purāṇe - yatrāvatīrṇaṃ kṛṣṇākhyaṃ
paraṃ brahma narākṛti [ViP 4.11.2] iti | śrī-gītāsu ca brahmaṇo hi
pratiṣṭhāham [Gītā 14.27] iti | śrī-gopāla-tāpanīṣu ca yo'sau paraṃ brahma
gopālaḥ iti |

atha mūlam anusarāmaḥ | yasmād eva tādṛk kṛṣṇa-śabda-vācyas tasmād
īśvaraḥ sarva-vaśāyitā | tad idam upalakṣitaṃ bṛhad-gautamīye
kṛṣṇa-śabdasyaivārthāntareṇa |

athavā karṣayet sarvaṃ jagat sthāvara-jaṅgamam |
kāla-rūpeṇa bhagavān tenāyaṃ kṛṣṇa ucyate || iti |

kalayati niyamayati sarvam iti kāla-śabdārthaḥ | tathā ca tṛtīye tam
uddiśoddhavasya pūrṇa eva nirṇayaḥ |

svayaṃ tv asāmyātiśayas tryadhīśaḥ
svārājya-lakṣmy-āpta-samasta-kāmaḥ |
baliṃ haradbhiś cira-loka-pālaiḥ
kirīṭa-koṭy-eḍita-pāda-pīṭhaḥ || [BhP 3.2.21] iti |

śrī-gītāsu viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat [Gītā 10.42] iti |
śrī-gopāla-tāpanyām-eko vaśī sarvagaḥ kṛṣṇa īḍyaḥ [GTU 1.19] iti | yasmād
eva tādṛg-īśvaraḥ, tasmāt paramaḥ | sarvotkṛṣṭā mā lakṣmī-rūpāḥ śaktayo
yasmin | tad uktaṃ śrī-bhāgavate --reme ramābhir nija-kāma-samplutaḥ
[BhP 10.59.43] iti | nāyaṃ śriyo'ṅga u nitānta-rateḥ prasādaḥ [BhP 10.47.60]
ityādi | tatrātiśuśubhe tābhir bhagavān devakī-sutaḥ [BhP 10.33.6] iti | tābhir
vidhūta-śokābhir bhagavān acyuto vṛtaḥ | vyarocatādhikam [BhP 10.32.20] iti
ca | atraivāgre vakṣyate - śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ [BrahmaS
5.56] iti | tāpanyāṃ ca -kṛṣṇo vai paramaṃ daivatam [GTU 1.3] iti | yasmād eva
tādṛk paramas tasmād ādiś ca | tad uktaṃ śrī-daśame -

śrutvājitaṃ jarāsandhaṃ nṛpater dhyāyato hariḥ |
āhopāyaṃ tam evādya uddhavo yam uvāca ha || [BhP 10.72.15] iti |

ṭīkā ca svāmi-pādānām - ādyo hariḥ śrī-kṛṣṇa ity eṣā | ekādaśe tu tasya
śreṣṭhatvam ādyatvaṃ ca yugapad āha | puruṣam ṛṣabham ādyaṃ
kṛṣṇa-saṃjñaṃ nato'smi iti |

na caitad āditvaṃ tad-avatārāpekṣaṃ kintu anādi na vidyate ādir yasya
tādṛśaḥ | tāpanyāṃ ca -- eko vaśī sarvagaḥ kṛṣṇa īḍyaḥ ity uktvāha nityo
nityānām iti ca yasmād eva tādṛśatayā ādis tasmāt sarva-kāraṇa-kāraṇam |
tathā ca daśame taṃ prati devakī-vākyam -

yasyāṃśāṃśāṃśa-bhāgena viśvotpatti-layodayāḥ |
bhavanti kila viśvātmaṃs taṃ tvādyāhaṃ gatiṃ gatā || [BhP 10.85.31] iti |

ṭīkā ca - yasyāṃśaḥ puruṣas tasyāṃśo māyā tasyā aṃśā guṇās teṣāṃ
bhāgena paramāṇu-mātra-leśena viśvotpatty-ādayo bhavanti | taṃ tvā tvāṃ
gatiṃ śaraṇaṃ gatāsmi ity eṣā | tathā ca brahma-stutau - nārāyaṇo'ṅga
nara-bhū-jalāyanāt [BhP 10.14.3] iti |

narāj jātāni tattvāni nārāṇīti vidur budhāḥ |
tasya tāny ayanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ ||

ity anena lakṣito yo nārāyaṇaḥ sa tavāṅgaṃ tvaṃ punar aṅgīty arthaḥ |
śrī-gītāsu viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat iti | tad evaṃ
kṛṣṇa-śabdasya yaugikārtho'pi sādhitaḥ |

ye ca tac-chabdena kṛṣiṇābhyāṃ paramānanda-mātraṃ vācayanti te'pi
īśvarādi-viśeṣaṇais tatra svābhāvikī śaktiṃ manyeran | tasmin na
dvitīyatvena sarva-kāraṇatvena ca vastv-antara-śaktiṃ manyeran | tasmin na
dvitīyatvena sarva-kāraṇatvena ca vastv-antara-śakty-āropāyogāt | tathā ca
śrutiḥ - ānando brahma iti | ko hy evānyāt kaḥ prāṇyād yad eṣa ākāśa
ānando na syāt | ānandād dhīmāni bhūtāni jāyante | [TaittU 2.7.1]

na tasya kāryaṃ karaṇaṃ ca vidyate
na tat-samaś cābhyadhikaś ca dṛśyate |
parāsya śaktir vividhaiva śrūyate
svābhāvikī jñāna-bala-kriyā ca || [ŚvetU 6.8] iti |

nanu sva-mate yoga-vṛttau ca sarvākarṣakaṃ parama-bṛhattamānandaḥ kṛṣṇa
ity abhidhānāt avigraha eva sa ity avagamyate ānandasya vigrahānavagamāt |
satyam | kintv ayaṃ paramo'pūrvaḥ pūrva-siddhānanda-vigrahaḥ iti |
sac-cid-ānanda-lakṣaṇo yo vigrahas tad-rūpa evety arthaḥ | tathā ca
śrī-daśame brahmaṇaḥ stave tvayy eva nitya-sukha-bodha-tanāv iti |
tāpanī-hayaśīrṣayor api - sac-cid-ānanada-rūpāya kṛṣṇāyākliṣṭa-kāriṇe iti |
brahmāṇḍe ca śrī-kṛṣṇāṣṭottara-śata-nāma-stotre nanda-vraja-janānandī
sac-cid-ānanda-vigrahaḥ iti |

etad uktaṃ bhavati | sattvaṃ khalv avyabhicāritvam ucyate tad-rūpatvaṃ ca tasya
śrī-daśame brahmādi-vākye -

satye pratiṣṭhitaḥ kṛṣṇaḥ satyam atra pratiṣṭhitam |
satyāt satyaṃ ca govindas tasmāt satyo hi nāmataḥ || [Mbh 5.68.12] iti |

śrī-devakī-vākye ca --

naṣṭe loke dvi-parārdhāvasāne
mahā-bhūteṣv ādi-bhūtaṃ gateṣu |
vyakte 'vyaktaṃ kāla-vegena yāte
bhavān ekaḥ śiṣyate 'śeṣa-saṃjñaḥ || [BhP 10.3.25]

martyo mṛtyu-vyāla-bhītaḥ palāyan
lokān sarvān nirbhayaṃ nādyagacchat |
tat-pādābjaṃ prāpya yadṛcchayādya
svasthaḥ śete mṛtyur asmād apaiti || [BhP 10.3.24] ity ādi |

eko'si prathamam [BhP 10.14.18] ity ādi śrī-brahmaṇo vākye tad amitaṃ
brahmādvayaṃ śiṣyate iti | śrī-gītāsu brahmaṇo hi pratiṣṭhāham iti |

yasmāt kṣaram atīto'ham akṣarād api cottamaḥ |
ato'smi loke vede ca prathitaḥ puruṣottamaḥ || iti |

tāpanyām -

janma-jarābhyāṃ bhinnaḥ sthānur ayam acchedyo'yaṃ yo'sau saurye tiṣṭhati |
yo'sau goṣu tiṣṭhati, yo'sau gāḥ pālayati, yo'sau gopeṣu tiṣṭhati govindān
mṛtyur bibheti || [GTU 2.23] ity ādi ca | tatra pūrvatra saurya iti | saurī
yamunā, tad adūra-deśe vṛndāvane ity arthaḥ |

atha cid-rūpatvaṃ sva-prakāśatvena para-prakāśatvam | tac coktaṃ śrī-daśame
brahmaṇā ekas tvam ātmā ity ādau svayaṃ jyotīr iti | tāpanyāṃ -

yo brahmāṇaṃ vidadhāti pūrvaṃ
yo vidyāstasmai gopāyati sma kṛṣṇaḥ |
taṃ ha daivamātmabuddhiprakāśaṃ
mumukṣurvai śaraṇamanuvrajeta || [GTU 1.26] iti |

na cakṣuṣā paśyati rūpam asya
yam evaiṣa vṛṇute tena labhyas
tasyaiṣa ātmā vṛṇute tanuṃ svām || ity śruty-antaravat |

yathānanda-svarūpatvaṃ sarvāṃśena nirupādhi-parama-premāspadatvam | tac
ca śrī-daśame brahma-stavānte - brahman parodbhave kṛṣṇe [BhP 10.14.49]
ity-ādi-praśnottarayor vyaktam | tathā cānubhūtam ānakadundubhinā --

vidito 'si bhavān sākṣāt puruṣaḥ prakṛteḥ paraḥ
kevalānubhavānanda- svarūpaḥ sarva-buddhi-dṛk || [BhP 10.3.13] iti |

ānandaṃ brahmaṇo rūpaṃ iti śruty-antaravat |

tad evaṃ tasya sac-cid-ānanda-vigraha-rūpatve siddhe, vigraha evātmā
tathātmaiva vigraha iti siddham | tato jīvavad dehitvaṃ tasya nety api
siddhāntitam | yathoktaṃ śrī-śukena -

kṛṣṇam enam avehi tvam ātmānam akhilātmanām |
jagad-dhitāya so'py atra dehīvābhāti māyayā || [BhP 10.14.55] iti |

tathāpi tasya dehival-līlā-kṛpā-paravaśatayaivety arthaḥ | māyā dambhe
kṛpāyāṃ ca iti viśva-prakāśaḥ | tad evam asya tathā
tathā-lakṣaṇa-śrī-kṛṣṇa-rūptave siddhe cobhaya-līlābhiniviṣṭatvena kvacid
vṛṣṇīndratvaṃ kvacid govindatvaṃ ca dṛśyate | tathāha dvādaśe śrī-sūtaḥ --

śrī-kṛṣṇa-kṛṣṇa-sakha-vṛṣṇy-ṛṣabhāvani-dhrug-
rājanya-vaṃśa-dahanānapavargya-vīrya |
govinda gopa-vanitā-vraja-bhṛtya-gīta-
tīrtha-śravaḥ śravaṇa-maṅgala pāhi bhṛtyān || [BhP 12.11.25] iti |

tad evam api svābhīṣṭa-rūpa-līlā-parikara-viśiṣṭatayā govindatvam eva
svārādhyatvena yojayati govinda iti | yathā atraivāgre stoṣyate
cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa iti | abhiṣekānte govinda iti
cābhyadhāt [BhP 10.27.23] ity uktvā tat prakaraṇārambhe śrī-śuka-prārthanā
prīyān na indro gavām [BhP 10.26.25] iti gavāṃ sarvāśrayatvād
gavendratvenaiva sarvendratva-siddheḥ | na cedaṃ nyūnaṃ mantavyam | tathā
hi go-sūktam -

gobhyo yajñāḥ pravartante gobhyo devāḥ samutthitāḥ |
gobhir vedāḥ samudgīrṇāḥ ṣaḍ-aṅga-padaka-kramāḥ || iti |

astu tāvat parama-golokāvatīrṇānāṃ tāsāṃ gavām indratvam iti tāpanīṣu ca
brahmaṇā tadīyam eva svenārādhanaṃ prakāśitam -- govindaṃ
sac-cid-ānanda-vigrahaṃ vṛndāvana-sura-bhūruha-talāsīnaṃ satataṃ
samarud-gaṇo'haṃ toṣayāmi | [GTU 1.37] iti |

tathaiva daśame -- tad bhūri bhāgyam iha janma kim apy aṭavyām
[BhP 10.14.34] ity ādi, śrī-nanda-nandanatvenaiva ca taṃ labdhuṃ prārthanā |
naumīḍya te'bhra-vapuṣe taḍid-ambarāya ity ādi paśupāṅgajāya [BhP 10.14.1]
iti |
tad evaṃ govinda-śabdasya nānā-pāramaiśvarya-mayy anyārthatāpi tena
nābhimatā | tathā coktaṃ - īśvaratve
parameśvaratvānuvāda-pūrvaka-tātparyāvasānatayā gautamīya-tantre
śrīmad-daśākṣara-mantrārtha-kathane -

gopīti prakṛtiṃ vidyāj janas tattva-samūhakaḥ |
anayor āśrayo vyāptyā kāraṇatvena ceśvaraḥ |
sāndrānandaṃ paraṃ jyotir vallabhatvena kathyate ||
athavā gopī prakṛtir janas tad-aṃśa-maṇḍalam |
anayor vallabhaḥ proktaḥ svāmī kṛṣṇākhya īśvaraḥ ||
kārya-kāraṇayor īśaḥ śrutibhis tena gīyate ||
aneka-janma-siddhānāṃ gopīnāṃ patir eva vā |
nanda-nandana ity uktas trailokyānanda-vardhanaḥ || iti.

prakṛtim iti māyākhyāṃ jagat-kāraṇa-śaktim ity arthaḥ tattva-samūhako
mahad-ādi-rūpaḥ | anayor āśrayaḥ sāndrānandaṃ paraṃ jyotir īśvarao
vallabha-śabdena kathyate | īśvaratve hetur vyāptyā kāraṇatvena ceti |
prakṛtir iti svarūpa-bhūtā māyātītā vaikuṇṭhādau prakāśamānā
mahā-lakṣmy-ākhyā śaktir ity arthaḥ | aṃśa-maṇḍalaṃ saṅkarṣaṇādi-rūpam |
aneka-janma-siddhānām ity atra | bahūni me vyatītāni janmāni tava cārjuna
[Gītā 4.5] iti śrī-bhagavad-gītā-vacanām anādi-janma-paramparāyām eva
tātparyam |

tad evam atrāpi nanda-nandanatvam evābhimataṃ śrī-gargeṇa ca yathoktam |
prāg ayaṃ vāsudevasya kvacij jātas tavātmajaḥ [BhP 10.8.14] iti | ātmajatvaṃ
hi tasya śrī-vasudevasyāpi manasy āvirbhūtatvam evābhimatam |
āviveśāṃśa-bhāgena mana ānakadundubheḥ [BhP 10.2.16] iti | śrī-devakyām
api dadhāra sarvātmakam ātma-bhūtaṃ kāṣṭhā yathānanda-karaṃ manastaḥ
[BhP 10.2.18] ity ādeḥ | śrī-vrajeśvarayo'pi tathāsīd eva phalena
phala-kāraṇam anumīyate | śrī-bhagavat-prādurbhāvasya
pūrvāvyavahita-kālaṃ vyāpya tathā tathā sarvatra darśanāt | kintv ātmani
tasyāvirbhāve saty apy ātmajatvāya pitṛ-bhāva-maya-śuddha-mahā-premaiva
prayojakam | brahmaṇaḥ sakāśād varāha-devasyāvirbhāve'pi parasparaṃ tathā
bhāva-darśanābhāvāt | tathā nṛsiṃha-devaḥ stambhayor api | na ca vaktavyam
udara-praveśe sati putratvaṃ syāt | parīkṣid-rakṣaṇārthaṃ tan-mātur
udara-praviṣṭe ca tayos tādṛśa-vyavahārābhāvāt | tasmāt
vātsalyābhidha-premaiva putratve kāraṇam | tādṛśa-śuddha-premā tu
śrī-vrajeśvarayor eva śrī-vasudeva-devakyos tu paramaiśvarya-jñānaṃ
pratibandhakaṃ iti sādhūktaṃ prāg ayaṃ vasudevasya iti |

atha śrī-śukadevena tathaiva nirṇītaṃ nāyaṃ sukhāpo bhagavān dehināṃ
gopikā-sutaḥ [BhP 10.9.21] iti | āgama-vidbhir api sakala-loka-maṅgalo
nanda-gopa-tanayo devatā iti | ataḥ śrīmad-daśākṣara-viniyoge'pi tan-maya
eva dṛśyate iti | atha viśeṣaḥ śrī-vaiṣṇava-toṣaṇyāṃ nandas tv ātmaja
utpannaḥ [BhP 10.5.1] ity ādau draṣṭavyaḥ |

________________________________________________________________________
**************************************************************
sahasra-patra-kamalaṃ gokulākhyaṃ mahat padam |
tat-karṇikāraṃ tad-dhāma tad-anantāṃśa-sambhavam ||2|| // BrS_5.2 //
**************************************************************

atha tasya tad-rūpatā-sādhakaṃ nityaṃ dhāma pratipādayati sahasra-patraṃ
kamalam ity ādinā | sahasrāṇi patrāṇi yatra tat kamalam | bhūmiś
cintāmaṇi-gaṇamayīti vakṣyamāṇānusāreṇa cintāmaṇi-mayaṃ padmaṃ
tad-rūpaṃ mahat sarvotkṛṣṭaṃ padaṃ sthānam | mahataḥ śrī-kṛṣṇasya
mahā-bhagavato vā padaṃ mahā-vaikuṇṭhādi-rūpaṃ ity arthaḥ | rūḍhir
yogam apaharatīti nyāyena tasyaiva pratīteḥ | etad abhipretyoktaṃ śrī-daśame
bhagavān gokuleśvaraḥ iti śīlārthe tv atra varac-pratyayaḥ |

ataiva tad-anukūlatvenottara-grantho'pi vyākhyeyaḥ | tad eva cāmnātaṃ
gokulaṃ vana-vaikuṇṭham iti | tasya śrī-kṛṣṇasya dhāma
śrī-nanda-yaśodādibhiḥ saha vāsa-yogyaṃ mahāntaḥ-puraṃ taiḥ
sahavāsitātvagre samuddekṣyate | tasya svarūpam āha tad iti | anantasya
śrī-baladevasyāṃśena jyotir-vibhāga-viśeṣeṇa sambhavaḥ sadāvirbhāvo yasya
tat tathā tantreṇaitad api bodhyate | ananto'ṃśo yasya tasya śrī-baladevasyāpi
sambhavo nivāso yatra tad iti |

**************************************************************
karṇikāraṃ mahad yantraṃ ṣaṭ-koṇaṃ vajra-kīlakam |
ṣaḍ-aṅga-ṣaṭ-padī-sthānaṃ prakṛtyā puruṣeṇa ca || // BrS_5.3 //
premānanda-mahānanda-rasenāvasthitaṃ hi yat |
jyotī-rūpeṇa manunā kāma-bījena saṅgatam ||3|| // BrS_5.4 //
**************************************************************

sarva-gaṇa-sevitasya śrīmad-aṣṭadaśākṣara-mantra-rājasya bahu-pīṭhasya
mukhya-pīṭham idam ity āha karṇikāram iti dvayena | mahad-yantram iti |
yat prakṛtir eva sarvatra mantratvena pūjārthaṃ likhyate ity arthaḥ | yantram
eva darśayati ṣaṭ-koṇā abhyantare yasya tat | vajra-kīlakaṃ karṇikāre
bīja-rūpa-hīra-kakolaka-śobhitam || yantre ca-kāropalakṣitā | caturthy-antā
catur-akṣarī kīla-rūpā jñeyā | ṣaṭ-koṇatve prayojanam āha ṣaḍ-aṅgāni
yasyāḥ sā ṣaṭ-padī śrīmad-aṣṭādaśākṣarī tasyāḥ sthānam | prakṛtir
mantrasya svarūpaṃ svayam eva śrī-kṛṣṇaḥ, kāraṇa-rūpatvāt | tac coktam
ṛṣy-ādi-smaraṇe - kṛṣṇaḥ prakṛtir iti |

puruṣaś ca sa eva tad-adhiṣṭhātṛ-devatā-rūpaḥ | tābhyām avasthitam
adhiṣṭhitam | sa hi mantre caturdhā pratīyate | mantrasya kāraṇa-rūpatvena,
adhiṣṭhātṛ-devatā-rūpatvena, varṇa-samudāya-rūpatvena, ārādhya-rūpatvena
ca | tatra kāraṇa-rūpatvena adhiṣṭhātṛ-devatā-rūpatvenātrocyate |
ārādhya-rūpatvena prāg uktaḥ | īśvaraḥ paramaḥ kṛṣṇa iti |
varṇa-rūpatvenāgre uddhariṣyate kāmaḥ kṛṣṇāya iti | yathoktaṃ
hāyaśīrṣa-pañcarātre -
vācyatvaṃ vācakatvaṃ devatā-mantrayor iha |
abhedenocyate brahma tattva-vidbhir vicārataḥ || iti |

gopāla-tāpanī-śrutiṣu -

vāyur yathaiko bhuvanaṃ praviṣṭo
janye janye pañca-rūpo babhūva |
kṛṣṇas tathaiko'pi jagad-dhitārthaṃ
śabdenāsau pañca-pado vibhāti || iti |

kvacid durgāyā adhiṣṭhātṛtvaṃ śakti-śaktimator abheda-vivakṣayā yathā ca
bṛhad-gautamīye -

rādhā durgā śivā durgā lakṣmī durgā prakīrtitā |
gopāla-viṣṇu-pūjāyām ādy-antā na tu madhyamā ||

ataivoktaṃ gautamīya-kalpe --
yaḥ kṛṣṇaḥ saiva durgā syād yā durgā kṛṣṇa eva saḥ |
anayor antarādarśī saṃsārān no vimucyate || ity ādi |

ataḥ svayam eva śrī-kṛṣṇas tatra svarūpa-śakti-rūpeṇa durgā nāmeti | tasmān
neyaṃ māyāṃśa-bhūtā durgātigamyate | niruktiś cātra kṛcchreṇa
durgārādhanādi bahu-prayāsena gamyate jñāyate iti | tathā ca
nārada-pañcarātre śruti-vidyā-saṃvāde -

jānāty ekā parā-kāntaṃ saiva durgā tad-ātmikā |
yā parā paramā śaktir mahā-viṣṇu-svarūpiṇī ||
yasyā vijñāna-mātreṇa parāṇāṃ paramātmanaḥ |
muhūrtād eva devasya prāptir bhavati nānyathā ||
ekeyaṃ prema-sarvasva-svabhāvā śrī-kuleśvarī |
anayā sulabho jñeya ādi devo'khileśvaraḥ ||
bhaktir bhajana-sampattir bhajate prakṛtiḥ priyam |
jñāyate'tyanta duḥkhena seyaṃ prakṛtir ātmanaḥ ||
durgeti gīyate sadbhir akhaṇḍa-rasa-vallabhā |
asyā āvarikā śaktir mahā-māyākhileśvarī |
yayā mugdhaṃ jagat sarvaṃ sarva-dehābhimānataḥ || iti ca |

tathā ca sammohana-tantre jayāṃ prati śrī-durgā-vacanaṃ -

yan nāmnā nāmnī durgāhaṃ guṇair guṇavatī hy aham |
yad-vaibhavā mahā-lakṣmī rādhā nityāparā dvayā || iti |

kiṃ ca prema-rūpā ye ānanda-mahānanda-rasās tat paripāka-bhedās
tad-ātmakena tathā jyotī-rūpeṇa sva-prakāśakena manunā mantra-rūpeṇa
kāma-bījena saṅgatam iti mūlāntargatatve'pi kāma-bījasya pṛthag-uktiḥ
kutracana svātantryāpekṣayā ||3||

**************************************************************
tat-kiñjalkaṃ tad-aṃśānāṃ tat-patrāṇi śriyām api ||4|| // BrS_5.5 //
**************************************************************

tad evaṃ tad-dhāmoktvā tad-āvaraṇāny āha tad ity ardhena | tasya
karṇikā-rūpa-dhāmnaḥ kiñjalkāḥ śikharāvali-valita-prācīra-paṅktya ity
arthaḥ | tac ca tad-aṃśānāṃ tasminn aṃśodāyo vidyate yeṣāṃ
parama-prema-bhājāṃ sajātīyānāṃ dhāmety arthaḥ | gokulākhyam ity uktir
eva | teṣāṃ sajātīyatvaṃ coktaṃ śrī-bādarāyaṇinā -

evaṃ kakudminaṃ hatvā stūyamānaḥ dvijātibhiḥ |
viveśa goṣṭhaṃ sa-balo gopīnāṃ nayanotsavaḥ || [BhP 10.36.15] iti |

kaṃsa-vadhānte śrī-vraja-rājaṃ prati svayaṃ bhagavatā - jñātīn vo draṣṭum
eṣyāmo vidhāya suhṛdāṃ sukham [BhP 10.45.23] iti | ataiva kamalasya patrāṇi
śriyāṃ tat-preyasīnāṃ gopī-rūpāṇāṃ śrī-rādhādīnām upavana-rūpāṇi
dhāmānīty arthaḥ | gopī-rūpatvaṃ cāsāṃ mantrasya tan-nāmnāliṅgitatvāt
rādhāditvaṃ ca -

devī kṛṣṇamayī proktā rādhikā para-devatā |
sarva-lakṣmī-mayī sarva-kāntiḥ sammohinī parā || iti bṛhad-gautamīyāt |

vārāṇasyāṃ viśālākṣī vimalā puruṣottame |
rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane || iti matsya-purāṇāt |

rādhayā mādhavo devo mādhavenaiva rādhikā | vibhrājante janeṣv ā iti
ṛk-pariśiṣṭa-śrutau ca |

atra viśeṣa-jijñāsāyāṃ kṛṣṇārcana-dīpikā draṣṭavyā | tatra patrāṇām
ucchrita-prāntānāṃ vartmāṇy agrima-sandhiṣu tu goṣṭhāni jñeyāni |
akhaṇḍa-kamalasya gokulatvāt tathaiva gokula-samāveśāc ca goṣṭhaṃ tathaiva
yat tu sthānāntare vacanam asti -

sahasrāraṃ padmaṃ dala-tatiṣu devībhir abhitaḥ
parīto go-saṅghair api nikhila-kiñjalka-militaiḥ |
varāṭe yasyāsti svayam akhila-śaktyā prakaṭita-
prabhāvaḥ satyaḥ śrī-parama-puruṣas taṃ kila bhaje || iti padma-bīja-koṣe ity
arthaḥ |
tatra go-saṅkhyair iti tu pāṭhaḥ samañjasaḥ | go-saṅkhyāś ca gopāḥ iti | gope
gopāla-gosaṅkhya-godhug-ābhīra-vallabhā ity amaraḥ | akhila-śaktyā
prakaṭitaḥ prabhāvaḥ yena saḥ parama-puruṣaḥ śrī-kṛṣṇa ity arthaḥ ||4||


**************************************************************
catur-asraṃ tat-paritaḥ śvetadvīpākhyam adbhutam |
catur-asraṃ catur-mūrteś catur-dhāma catuṣ-kṛtam || // BrS_5.6 //
caturbhiḥ puruṣārthaiś ca caturbhir hetubhir vṛtam |
śūlair daśabhir ānaddham ūrdhvādho dig-vidikṣv api || // BrS_5.7 //
aṣṭabhir nidhibhir juṣṭam aṣṭabhiḥ siddhibhis tathā
manu-rūpaiś ca daśabhir dik-pālaiḥ parito vṛtam || // BrS_5.8 //
śyāmair gauraiś ca raktaiś ca śuklaiś ca pārṣadarṣabhaiḥ
śobhitaṃ śaktibhis tābhir adbhutābhiḥ samantataḥ ||5|| // BrS_5.9 //
**************************************************************

atha gokulāvaraṇāny āha caturasram iti caturbhiḥ | tasya gokulasya bahiḥ
sarvataś caturasraṃ catuṣkoṇātmakaṃ sthānaṃ śvetadvīpākhyam | tad etad
upalakṣaṇaṃ golokākhyaṃ cety arthaḥ | yadyapi gokule śvetadvīpatvam asty
eva tad-avāntara-bhūmimayatvāt | tathāpi viśeṣa-nāmnoktatvāt tenaiva tat
pratīyate iti tathoktam | kintu caturasre'py antar-maṇḍalaṃ
śrī-vṛndāvanākhyaṃ jñeyam | tathā ca svāyambhuvāgame - dhyāyet
tatra-viśuddhātmā idaṃ sarvaṃ krameṇa ca ity ādikam uktvā tan-madhye
vṛndāvanaṃ kusumitaṃ nānā-vṛkṣa-vihaṅgamaṃ saṃsmaret ity uktam | tathā
ca bṛhad-vāmane śrutīnāṃ prārthanā pūrvakāṇi padyāni

ānanda-mātram iti yad vadanti hi purāvidaḥ |
tad-rūpe darśayāsmākaṃ yadi deyo varo hi naḥ ||
śrutvaitad darśayāmāsa svaṃ lokaṃ prakṛteḥ param |
kevalānubhavānanda-mātram akṣaram avyayam ||
yatra vṛndāvanaṃ nāma vanaṃ kāma-dughair drumaiḥ |
manorama-nikuñjāḍhyaṃ sarvartu-sukha-saṃyutam || ity ādi tac ca caturasram |


catur-mūrteś catur-vyūhasya vāsudevādi-catuṣṭayasya | catuṣkṛtaṃ caturdhā
vibhaktam catur-dhāma | kintu deva-līlatvāt tad-upari-vyoma-yāna-sthā eva
jñeyā hetubhiḥ | tat-puruṣārtha-sādhanaiḥ | manu-rūpaiḥ
sva-sva-mantrātmakaiḥ | dik-pālaiḥ indrādibhiḥ | śyāmādayaḥ catvāro vedāḥ
tair ity arthaḥ | kṛṣṇaṃ ca tatra chandobhiḥ stūyamānaṃ suvismitāḥ iti
daśamāt | śaktibhiḥ vimalādibhiḥ |

tad evaṃ goloka-nāmā ayaṃ lokaḥ śrī-bhāgavate sādhitaḥ |

nandas tv atīndriyaṃ dṛṣṭvā loka-pāla-mahodayam |
kṛṣṇe ca sannatiṃ teṣāṃ jñātibhyo vismito 'bravīt ||
te cautsukya-dhiyo rājan matvā gopās tam īśvaram |
api naḥ svagatiṃ sūkṣmām upādhāsyad adhīśvaram ||
iti svānāṃ sa bhagavān vijñāyākhila-dṛk svayam |
saṅkalpa-siddhaye teṣāṃ kṛpayaitad acintayat ||
jano vai loka etasminn avidyā-kāma-karmabhiḥ |
uccāvacāsu gatiṣu na veda svāṃ gatiṃ bhraman ||
iti sañcintya bhagavān mahā-kāruṇiko hariḥ |
darśayāmāsa lokaṃ svaṃ gopānāṃ tamasaḥ param ||
satyaṃ jñānam anantaṃ yat brahma jyotiḥ sanātanam |
yad dhi paśyanti munayo guṇāpāye samāhitāḥ ||
te tu brahma-hradaṃ nītā magnāḥ kṛṣṇena coddhṛtāḥ |
dadṛśur brahmaṇo lokaṃ yatrākrūro 'dhyagāt purā ||
nandādayas tu taṃ dṛṣṭvā paramānanda-nirvṛtāḥ |
kṛṣṇaṃ ca tatra cchandobhiḥ stūyamānaṃ suvismitāḥ || [BhP 10.28.10-17] iti |

atīndriyam adṛṣṭa-pūrvam | sva-gatiṃ sva-dhāma | sūkṣmāṃ durjñeyām |
upādhāsyan upadhāsyati | asmān prāpayiṣyatīty arthaḥ | iti saṅkalpitavanta
iti śeṣaḥ | jano'sau vraja-vāsī mama svajanaḥ | sālokya-sārṣṭi- [BhP 3.29.12]
ity ādi padye janā itivad ubhayatrāpy anya-janatvam aprastutatam iti |
vraja-janasya tu tadīya-svajanatamatvaṃ tena svayam eva vibhāvitam -

tasmān mac-charaṇaṃ goṣṭhaṃ man-nāthaṃ mat-parigraham |
gopāye svātma-yogena so'yaṃ me vrata āhitaḥ || [BhP 10.25.18] ity anena |

sa etasmin prāpañcike loke avidyābhir yā uccāvacā deva-tiryag-ādi-rūpā
gatayas tāsu svāṃ gatiṃ bhraman tan-miśratayābhivyakteḥ tan-nirviśeṣatayā
jānan, tām eva svāṃ gatiṃ bhaved ity arthaḥ madīya-laukika-līlāveśena
jñānāṃśa-tirodhānād iti bhāvaḥ |

iti nandādayo gopāḥ kṛṣṇa-rāma-kathāṃ mudā |
kurvanto ramamāṇāś ca nāvindan bhava-vedanām || [BhP 10.11.28]

iti śrī-daśamokter avidyā-kāma-karmaṇāṃ tatrāsāmarthyāt | gopīnāṃ svāṃ
lokaṃ golokam iti | arthāt tān praty eva sandarśayāmāsa | tamasaḥ prakṛteḥ
param svarūpa-śaktyābhivyaktatvāt | ataiva saccidānanda-rūpa evāsau loka ity
āha satyam iti |

atha śrī-vṛndāvane tādṛśa-darśanaṃ katama-deśa-sthitānāṃ teṣām ity ata
āha te tv iti | brahma-hradaṃ akrūra-tīrthaṃ kṛṣṇena nītā punaś ca tenaiva
magnāḥ majjitāḥ punaś ca tasmāt tenaivoddhṛtāḥ | uddhṛtya punaḥ
sva-sthāna-prāpitāḥ santo, brahmaṇaḥ parama-bṛhattamasya tasyaiva lokaṃ
golokākhyaṃ dadṛśuḥ | mūrdhabhiḥ satya-lokas tu brahma-lokaḥ sanātanaṃ
[BhP 2.5.38] iti dvitīye | vaikuṇṭhāntarasyāpi tat tayākhyāteḥ |

ko'sau brahma-hradaḥ ? tatrāha yatreti | purety etat-prasaṅgād bhāvi-kāla ity
arthaḥ | purā purāṇe nikaṭe prabandhātīta-bhāviṣu iti koṣa-kārāḥ | seyaṃ
ca paripāṭī tat tīrthaṃ mahimānaṃ lakṣyam eva vidhātum iti bhāvaḥ | tatra
svāṃ gatim iti tadīyatā-nirdeśo gopānāṃ svaṃ lokam iti ṣaṣṭhī-sva-śabdayor
nirdeśaḥ | kṛṣṇam iti sākṣān-nirdeśaś ca vaikuṇṭhāntaraṃ vyavacchidya
śrī-golokam eva sthāpitavān iti |

tathā ca harivaṃśe śakra-vacanam -

svargād ūrdhvaṃ brahma-loko brahmarṣi-gaṇa-sevitaḥ |
tatra soma-gatiś caiva jyotiṣāṃ ca mahātmanām ||
tasyopari gavāṃ lokaḥ sādhyās taṃ pālayanti hi |
sa hi sarva-gataḥ kṛṣṇa mahākāśa-gato mahān ||
upary upari tatrāpi gatis tava tapomayī |
yāṃ na vidmo vayaṃ sarve pṛcchanto'pi pitāmaham |
gatiḥ śama-damāḍhyānāṃ svargaḥ sukṛta-karmaṇām ||
brāhmye tapasi yuktānāṃ brahma-lokaḥ parā gatiḥ |
gavām eva tu yo loko durāroho hi sā gatiḥ ||
sa tu lokas tvayā kṛṣṇa sīdamānaḥ kṛtātmanā |
dhṛto dhṛtimatā vīra nighantopdadravān gavām || [HV 2.19.29-35] iti |

tatrāpāta-pratītārthāntare svargād ūrdhvaṃ brahmaṇo loka ity ayuktaṃ syāt
loka-trayam atikramyokteḥ | tatra soma-gatiś caivety api na sambhavati
candrasyānyeṣām api jyotiṣāṃ dhruva-lokādhastād eva gateḥ | tatra sādhyās
taṃ pālayantīty api nopapadyate | deva-yoni-rūpāṇāṃ teṣāṃ svarga-lokasyāpi
pālanam asambhavyam | kim uta tad-upari golokasya | tathā tasya lokasya
surabhi-lokatve sati sarva-gata ity anupapannaṃ syāt |
śrī-bhagavad-vigraha-lokayor acintya-śaktitvena vibhutvaṃ ghaṭate na punar
asyeti | ataiva sarvātītatvāt tatrāpi tava gatir ity api śabdo vismaye prayuktaḥ |
yāṃ na vidmo vayaṃ sarve ity-ādikaṃ coktam |

tasmāt prākṛta-golokād anya evāsau goloka iti siddham | tathā ca
mokṣa-dharme nārāyaṇīyopākhyāne śrī-bhagavad-vākyaṃ -

evaṃ bahu-vidhai rūpaiś carāmīha vasundharām |
brahma-lokaṃ ca kaunteya golokaṃ ca sanātanam || [Mbh 12.330.68] iti |

tasmād ayam arthaḥ svarga-śabdena --

bhūr-lokaḥ kalpitaḥ padbhyāṃ bhuvar-loko 'sya nābhitaḥ |
hṛdā svar-loka urasā mahar-loko mahātmanaḥ || [BhP 2.5.42]

iti dvitīyānusāreṇa svar-lokam ārabhya satya-loka-paryantaṃ loka-pañcakam
ucyate | tasmād ūrdhvam upari brahma-loko brahmātmako loko brahma-lokaḥ
sac-cid-ānanda-rūpatvāt | brahmaṇo bhagavato loka iti vā | mūrdhabhiḥ
satya-lokas tu brahma-lokaḥ sanātanaḥ [BhP 2.5.38] iti dvitīyāt | tathā ca ṭīkā
-brahma-loko vaikuṇṭhākhyaḥ | sanātano nityaḥ | na tu sṛjyaḥ
prapañcāntarvartī | ity eṣā | śrutiś ca eṣa brahma-lokaḥ | eṣa ātma-lokaḥ |
iti |

sa ca brahmarṣi-gaṇa-sevitaḥ | brahmāṇi mūrtimanto vedāḥ | ṛṣayaś ca
śrī-nāradādayaḥ | gaṇāś ca śrī-garuḍa-viṣvaksenādayaḥ | taiḥ sevitaḥ | evaṃ
nityāśritān uktvā tad-gamanādhikāriṇa āha | tatra brahma-loke umayā saha
vartata iti somaḥ śrī-śivas tasya gatiḥ |

sva-dharma-niṣṭhaḥ śata-janmabhiḥ pumān
viriñcatām eti tataḥ paraṃ hi mām |
avyākṛtaṃ bhāgavato 'tha vaiṣṇavaṃ
padaṃ yathāhaṃ vibudhāḥ kalātyaye || [BhP 4.24.29] iti caturthe
śrī-rudra-gītam |

someti supāṃ sulug ity ādinā ṣaṣṭhyā luk chāndasaḥ | tata uttaratrāpi gatir
ity asyānvayaḥ | jyotir brahma tad-aikātmya-bhāvānāṃ muktānām ity arthaḥ |

nanu tādṛśām api sarveṣāṃ kintu mahātmanāṃ mahāśayānāṃ
mokṣānādaratayā bhajatāṃ śrī-sanakādi-tulyānām ity arthaḥ |

muktānām api siddhānāṃ nārāyaṇa-parāyaṇaḥ
sudurlabhaḥ praśāntātmā koṭiṣv api mahā-mune || [BhP 6.14.5] iti ṣaṣṭhāt |

yoginām api sarveṣāṃ madgatenāntarātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || [Gītā 6.47] iti
gītābhyaś ca |

teṣv eva mahattva-paryavasanāt | tasya ca brahma-lokasyopari
sarvordhva-pradeśe gavāṃ lokaḥ śrī-goloka ity arthaḥ | taṃ ca golokaṃ
sādhyāḥ prāpañcika-devānāṃ prasādhanīyā mūla-rūpā
nitya-tadīya-deva-gaṇāḥ pālayanti dik-pālatayā vartante te ha nākaṃ
mahimānaḥ sacantaḥ yatra pūrve sādhyāḥ santi devāḥ [Rk 10.90.16] iti śruteḥ |


tatra pūrve ye ca sādhyā viśve devāḥ sanātanāḥ |
te ha nākaṃ mahimānaḥ sacantaḥ śubha-darśanāḥ || iti
mahā-vaikuṇṭha-varṇane pādmottara-khaṇḍāc ca |

yad vā tad bhūri-bhāgyam iha janma kim apy aṭavyāṃ yad gokule'pi
[BhP 10.14.34] iti śrī-brahma-stavānusāreṇa tad-vidha-parama-bhaktānām api
sādhyās tādṛśa-siddhi-prāptaye prāsādhanīyāḥ śrī-gopī-prabhṛtayas taṃ
pālayanti |

tad evaṃ sarvopari-gatatve'pi | hi prasiddhau | sa śrī-golokaḥ sarva-gataḥ
śrī-nārāyaṇa iva prāpañcikāprāpañcika-vastu-vyāpakaḥ | kaiścit
krama-mukti-vyavasthayā tathā prāpyamāno'py asau
dvitīya-skandha-varṇita-kamalāsana-dṛṣṭa-vaikuṇṭhavat śrī-vraja-vāsinbhir
atrāpi yasmād dṛṣṭa iti bhāvaḥ |

ataiva mahān bhagavad-rūpa eva | mahāntaṃ vibhum ātmānam [KaṭhU 2.22]
iti śruteḥ | tatra hetuḥ | mahākāśaḥ parama-vyomākhyaḥ
brahma-viśeṣaṇa-lābhād ākāśas tal-liṅgād [Vs 1.1.22] iti nyāya-prasiddheś
ca | tad-gata-brahmākārodayāntaram eva vaikuṇṭha-prāpteḥ yathājāmilasya |
tad evam upary upari sarvopary api virājamāne tatra śrī-goloke'pi tava gatiḥ |
śrī-govinda-rūpeṇa krīḍā vartata ity arthaḥ |

ataiva sā ca gatiḥ sādhāraṇī na bhavati kintu tapomayī |
tapo'trānavacchinnaiśvaryaṃ sahasra-nāma-bhāṣye'pi paramaṃ yo mahat tapaḥ
ity atra tatra vyākhyātam | sa tapo'tapyata iti parameśvara-viṣayaka-śruteḥ |
aiśvaryaṃ prākāśayad iti tatrārthaḥ | ataiva brahmādi-durvitarkyatvam apy
āha yām iti | adhunā tasya śrī-goloka ity ākhyā bījam abhivyañjayati gatir
iti | brāhmye brahma-loka-prāpake tapasi viṣṇu-viṣayaka-manaḥ-praṇidhāne
yuktānāṃ yata-cittānāṃ tat-prema-bhaktānām ity arthaḥ | yasya jñāna-mayaṃ
tapaḥ iti śruteḥ | brahma-loko vaikuṇṭha-lokaḥ | parā prakṛtyatītā | gavāṃ
vraja-vāsi-mātrāṇāṃ mocayan vraja-gavāṃ dina-tāpam [BhP 10.35.25]
ity-uktānusāreṇa atraiva nighnatopadravān gavām ity uktyā ca
goloka-vāsi-mātrāṇāṃ svatas tad-bhāva-bhāvitānāṃ ca sādhana-vaśād ity
arthaḥ | atas tad-bhāvasya durlabhatvād durārohā | tad evaṃ golokaṃ
varṇayitvā tasya gokulena sahābhedam āha sa tv iti |
sa eva tu sa loko dhṛto rakṣitaḥ śrī-govardhanoddharaṇeneti | evam eva
mokṣa-dharma-śrī-nārāyaṇīyopākhyāne śrī-bhagavad-vākyam -

evaṃ bahu-vidhai rūpaiś carāmīha vasundharām |
brahma-lokaṃ ca kaunteya golokaṃ ca sanātanam || [Mbh 12.330.68] iti |

tathā ca mṛtyu-sañjaya-tantre --

ekadā sāntarīkṣāc ca vaikuṇṭhaṃ svecchayā bhuvi |
gokulatvena saṃsthāpya gopīmaya-mahotsavā |
bhakti-rūpāṃ satāṃ bhaktim utpāditavatī bhṛśam || iti |

evaṃ nārada-pañcarātre vijayākhyāne -

tat sarvopari goloke śrī-govindaḥ sadā svayam |
viharet paramānandī gopī-gokula-nāyakaḥ || iti |

tathā ṛkṣu cāyam eva pradiṣṭaḥ -

tāṃ vāṃ vāstūny uśmasi gamadhyai
yatra gāvo bhūri-śṛṅgā ayāsaḥ |
atrāha tad urugāyasya vṛṣṇaḥ
paramaṃ padam avabhāti bhūri || iti |
vyākhyātaṃ ca - tāṃ tāni vāṃ yuvayoḥ kṛṣṇa-rāmayor vāstūni līlā-sthānāni
gamadhyai prāptuṃ uśmasi kāmayāmahe | tāni kiṃ viśiṣṭāni ? yatra yeṣu
bhūri-śṛṅgā mahā-śṛṅgyo gāvo bahu-śubha-lakṣaṇā iti vā | ayāsaḥ śubhāḥ |
ayaḥ śubhāvaho vidhir ity amaraḥ | devāsa itivat jasantaṃ padam | atra
bhūmau tal-loke vede ca prasiddhaṃ śrī-golokākhyaṃ urugāyasya svayaṃ
bhagavato tac-caraṇāravindasya paramaṃ prapañcātītaṃ padaṃ sthānaṃ bhūri
bahudhā avabhātīty āha veda iti |

yajuḥsu - mādhyandinīyā stūyate dhāmāny uśmasi ity ādau | viṣṇoḥ
paramaṃ padam avabhātīti bhūrīti cātra prakārāntaraṃ paṭhanti śeṣaṃ
samānam ||5||

**************************************************************
evaṃ jyotir-mayo devaḥ sad-ānandaṃ parāt paraḥ |
ātmārāmasya tasyāsti prakṛtyā na samāgamaḥ ||6|| // BrS_5.10 //
**************************************************************

atha mūla-vyākhyām anusarāmaḥ | virāṭ-tad-antaryāminor abheda-vivakṣayā
puruṣa-sūktādāv eka-puruṣatvaṃ yathā nirūpitaṃ, tathā
goloka-tad-adhiṣṭhātror apy āha evam iti | devo golokas
tad-adhiṣṭhātṛ-śrī-govinda-rūpaḥ | sadānandam iti tat-svarūpam ity arthaḥ |
napuṃsakatvaṃ vijñānam ānandaṃ brahma iti śruteḥ | ātmārāmasya
anya-nirapekṣasya prakṛtyā māyayā na samāgamaḥ | yathoktaṃ dvitīye - na
yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ [BhP 2.9.10] ||6||

**************************************************************
māyayāramamāṇasya na viyogas tayā saha |
ātmanā ramayā reme tyakta-kālaṃ sisṛkṣayā | // BrS_5.11 //
niyatiḥ sā ramā devi tat-priyā tad-vaśaṃ tadā ||7|| // BrS_5.12ab //
**************************************************************

atha prapañcātmanas tad-aṃśasya puruṣasya tu na tādṛśatvam ity āha
māyayeti | prākṛta-pralaye'pi tasmiṃs tasyālayāt yasyāṃśāṃśāṃśa-bhāgenety
ādeḥ |

nanu tarhi jīvavat-tal-liptatvena aniīśvaratvaṃ syāt ? tatrāha ātmaneti | sa tu
ātmanā antarvṛtyā tu ramayā svarūpa-śaktyaiva reme ratiṃ prāpnoti | bahir
eva māyayā sevya ity arthaḥ |

eṣa prapanna-varado ramayātma-śaktyā
yad yat kariṣyati gṛhīta-guṇāvatāraḥ || [BhP 3.9.23] iti tṛtīye brahma-stavāt |

atra -māyāṃ vyudasya cic-chaktyā kaivalye sthita ātmani [BhP 1.7.23] iti
prathame śrīmad-arjuna-vacanāt | tarhi tat-preraṇaṃ vinā kathaṃ sṛṣṭis
tatrāha | sisṛkṣayā sraṣṭum icchayā tyaktaḥ sṛṣṭy-arthaṃ prahitaḥ kālaḥ
yasmāt ramaṇāt tādṛśaṃ yathā syāt tathā reme | prathamānta-pāṭhas tu
sugamaḥ | tat prabhāva-rūpeṇa tenaiva sā sidhyatīti bhāvaḥ |

prabhāvaṃ pauruṣaṃ prāhuḥ kālam eke yato bhayam [BhP 3.26.16]

kāla-vṛttyā tu māyāyāṃ guṇa-mayyām adhokṣajaḥ |
puruṣeṇātma-bhūtena vīryam ādhatta vīryavān || [BhP 3.5.26] iti ca tṛtīyāt |

nanu ramaiva sā kā tatrāha niyatir ity ardhena | niyamyate svayaṃ
bhagavatyeva nityatā bhavatīti niyatiḥ svarūpa-bhūtā tac-chaktiḥ | devī
dyotamānā sva-prakāśa-rūpā ity arthaḥ | tad-uktaṃ dvādaśe - anapāyinī
bhagavatī śrīḥ śākṣād ātmano hareḥ [BhP 12.11.20] iti | ṭīkā ca --
anapāyinī hareḥ śaktiḥ | tatra hetuḥ sākṣād ātmana iti svarūpasya
cid-rūpatvāt tasyās tad-abhedād ity arthaḥ | ity eṣā |

atra sākṣāt-śabdena vilajjamānayā yasya sthātum īkṣā-pathe'muyā ity
ā̆dy-uktyā māyā neti dhvanitam | tatrānapāyitvaṃ yathā viṣṇu-purāṇe

nityaiva sā jagan-mātā viṣṇoḥ śrīr anapāyinī
yathā sarva-gato viṣṇus tathaiveyaṃ dvijottamaḥ || [ViP 1.8.17] iti |

evaṃ yathā jagat-svāmī deva-devo janārdanaḥ |
avatāraṃ karoty eṣā tathā śrīs tat-sahāyinī || [ViP 1.9.142] iti ca |

devatve deva-dehā sā mānuṣatve ca mānuṣī |
harer dehānṛ-rūpāṃ vai karoty eṣātmanas tanum || [ViP 1.9.145] iti ca |

hayaśīrṣa-pañcarātre - na viṣṇunā vinā devī na hariḥ padmajāṃ vinā iti ||
7 ||

**************************************************************
tal-liṅgaṃ bhagavān śambhur jyoti-rūpaḥ sanātanaḥ |
yā yoniḥ sāparā śaktiḥ kāmo bījaṃ mahad dhareḥ ||8|| // BrS_5.12 //
**************************************************************

nanu kutrāpi śiva-śaktyoḥ kāraṇatā śrūyate, tatra virāḍ-varṇanavat
kalpanayeti tad-aṅga-viśeṣatvenāha - tal-liṅgam iti | yasyāyutāyutāṃśāṃśe
viśva-śaktir iyaṃ sthitā iti viṣṇu-purāṇānusāreṇa prapañcātmanas
tasyamahā-bhagavad-aṃśasya svāṃśa-jyotir-ācchannatvād aprakaṭa-rūpasya
puruṣasya liṅgaṃ liṅga-sthānīyaḥ yaḥ prapañcotpādako'ṃśaḥ sa eva
śambhuḥ | anyas tu tad-āvirbhāva-viśeṣatvād eva śambhur ucyate ity arthaḥ |
vakṣyate ca kṣīraṃ yathā dadhi-vikāra-viśeṣa-yogād sañjāyate na tu tataḥ
pṛthag asti hetor ity ādi |

tathā tasya vīryāvadhāna-sthāna-rūpāyā māyāyā apy aprakaṭa-rūpāyā yā
yonir yoni-sthānīyo'ṃśaḥ saivāparā pradhānākhyā śaktir iti pūrvavat | tatra
ca hares tasya puruṣākhya-hary-aṃśasya kāmo bhavati sṛṣṭy-arthaṃ
tad-didiṛkṣā jāyate ity arthaḥ | tataś ca mahad iti sa-jīva-mahat-tattva-rūpaṃ
tu māyāyām iti tṛtīyāc ca || 8 ||

**************************************************************
liṅga-yony-ātmikā jātā imā māheśvarī-prajāḥ ||9|| // BrS_5.13 //
**************************************************************

vastutas tu pūrvābhiprāyatvam evety āha liṅgety ardhena | māheśvarīḥ
māheśvaryaḥ || 9 ||

**************************************************************
śaktimān puruṣaḥ so 'yaṃ liṅga-rūpī maheśvaraḥ |
tasminnāvirabhūlliṅge mahā-viṣṇur jagat-patiḥ ||10|| // BrS_5.14 //
**************************************************************

śaktimān ity ardhena tad evānūdya tasmin pūrvoktāprakaṭa-rūpasya
prakaṭa-rūpatayāpunar abhivyaktir ity āha tasminn ity ardhena | tasmāl
liṅga-rūpī prapañcotpādakas tad-aṃśo'pi śaktimān puruṣocyate |
maheśvaro'py ucyate tataś ca tasmin bhūta-sūkṣma-paryantatāṃ prāpte liṅge
svayaṃ tad-aṃśī mahā-viṣṇur āvirabhūt prakaṭa-rūpeṇāvirbhavati | yato
jagatāṃ sarveṣāṃ parāvareṣāṃ jīvānāṃ sa eva patir iti || 10 ||

**************************************************************
sahasra-śīrṣā puruṣaḥ sahasrākṣaḥ sahasra-pāt |
sahasra-bāhur viśvātmā sahasrāṃśaḥ sahasra-sūḥ ||11|| // BrS_5.14 //
**************************************************************

tad evaṃ rūpaṃ vivṛṇoti sahasra-śīrṣeti | sahasram aṃśā avatārā yasya sa
sahasrāṃśaḥ | sahasraṃ sūte sṛjati yaḥ sa sahasra-sūḥ |
sahasra-śabda-sarvatrāsaṅkhyatā-paraḥ | dvitīye ca tasyaiva rūpam idam
uktam -- ādyo'vatāraḥ puruṣaḥ parasya [BhP 2.6.42] iti | asya ṭīkāyāṃ - yasya
sahasra-śīrṣety ukto līlā-vigrahaḥ parasya bhūmnaḥ ādyo'vatāraḥ iti ||11||


**************************************************************
nārāyaṇaḥ sa bhagavān āpas tasmāt sanātanāt |
āvirāsīt kāraṇārṇo nidhiḥ saṅkarṣaṇātmakaḥ |
yoga-nidrāṃ gatas tasmin sahasrāṃśaḥ svayaṃ mahān ||12|| // BrS_5.16 //
**************************************************************

ayam eva kāraṇārṇavaśāyīty āha nārāyaṇa iti sārdhena | tāḥ āpa eva
kāraṇārṇo-nidhir āvirāsīt sa tu nārāyaṇaḥ saṅkarṣaṇātmakaḥ iti | pūrvaṃ
golokāvaraṇatayā yaś caturvyūha-madhye saṅkarṣaṇaḥ sammataḥ
tasyaivāṃśo'yam ity arthaḥ | tad uktaṃ -

āpo nārā iti proktā āpo vai nara-sūnavaḥ |
tasya tā ayanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ ||12||

**************************************************************
tad-roma-bila jāleṣu bījaṃ saṅkarṣaṇasya ca |
haimāny aṇḍāni jātāni mahā-bhūtāvṛtāni tu ||13|| // BrS_5.17 //
**************************************************************

tasmād eva brahmāṇḍānām utpattim āha tad rometi | tad iti tasyety arthaḥ
tasya saṅkarṣaṇātmakasya yad bījaṃ yoni-śaktāvadhyas taṃ tad eva pūrvaṃ
bhūta-sūkṣma-paryantatāṃ prāptaṃ sat paścāt tasya loma-bila-jāleṣu vivareṣu
antarbhūtaṃ ca sat haimāni aṇḍāni jātāni tāni cāpañcī-kṛtāṃśaiḥ
mahābhūtair jātānīty arthaḥ | tad uktaṃ daśame brahmaṇā -

kvedṛg-vidhāvigaṇitāṇḍa-parāṇu-caryā-
vātādhva-roma-vivarasya ca te mahitvam || [BhP 10.14.11] iti |

tṛtīye ca -
vikāraiḥ sahito yuktair viśeṣādibhir āvṛtaḥ |
āṇḍakośo bahir ayaṃ pañcāśat-koṭi-vistṛtaḥ ||
daśottarādhikair yatra praviṣṭaḥ paramāṇuvat |
lakṣyate 'ntar-gatāś cānye koṭiśo hy aṇḍa-rāśayaḥ || [BhP 3.11.39-40] iti ||13||

**************************************************************
praty-aṇḍam evam ekāṃśād ekāṃśād viśati svayam | // BrS_5.18 //
sahasra-mūrdhā viśvātmā mahā-viṣṇuḥ sanātanaḥ ||14|| // BrS_5.18add //
**************************************************************

tataś ca teṣu brahmāṇḍeṣu pṛthak pṛthak svarūpaiḥ svarūpāntaraiḥ sa eva
praviveśety āha pratyaṇḍam iti | ekāṃśād ekāṃśād ekenaikenāṃśenety
arthaḥ || 14 ||


**************************************************************
vāmāṅgād asṛjad viṣṇuṃ dakṣiṇāṅgāt prajāpatim |
jyotir-liṅga-mayaṃ śambhuṃ kūrca-deśād avāsṛjat ||15|| // BrS_5.19 //
**************************************************************

punaḥ kiṃ cakāra tatrāha - vāmāṅgād iti | viṣṇv-ādaya ime sarveṣām eva
brahmāṇḍānāṃ pālakādayaḥ prati brahmāṇḍāntaḥ sthitānāṃ viṣṇv-ādīnāṃ
svāṃśānāṃ prayoktāraḥ | yathā prati-brahmāṇḍe tathā adhi
brahmāṇḍa-maṇḍalam abhyupagantavyam iti bhāvaḥ | yeṣu prajāpatir ayaṃ
hiraṇyagarbha-rūpa eva na tu vakṣyamāṇa-caturmukha-rūpa eva, so'yaṃ
tat-tad-āvaraṇa-gata-tat-tad-devānāṃ sraṣṭeti | viṣṇu-śambhū api
tat-tat-pālana-saṃhāra-kartārau jñeyau | kūrca-deśāt bhruvor madhyāt | eṣāṃ
jalāvaraṇa eva sthānāni jñeyāni || 15 ||

**************************************************************
ahaṅkārātmakaṃ viśvaṃ tasmād etad vyajāyata ||16|| // BrS_5.20 //
**************************************************************

tatra śambhoḥ kāryāntaram apy āha ahaṅkārātmakam ity ardhena | etad
viśvaṃ tasmād evāhaṅkārātmakaṃ vyajāyata babhūva |
viśvasyāhaṅkārātmakatā tasmāj jātety arthaḥ sarvāhaṅkārādhiṣṭhātṛtvāt
tasya || 16 ||

**************************************************************
atha tais tri-vidhair veśair līlām udvahataḥ kila |
yoga-nidrā bhagavatī tasya śrīr iva saṅgatā ||17|| // BrS_5.21 //
**************************************************************

brahmāṇḍa-praviṣṭasya tu tat-tad-rūpasya līlām āha atha tair ity ādi | tais tat
sadṛśais trividhaiḥ prati-brahmāṇḍa-gata-viṣṇv-ādibhir veśai rūpair līlāṃ
brahmāṇḍāntargata-pālanādi-rūpām udvahato
brahmāṇḍāntargata-puruṣasyeti tām udvahati | tasminn ity arthaḥ |
yoga-nidrā - pūrvokta-mahā-yoga-nidrāṃśa-bhūtā bhagavatī
svarūpānanda-samādhimayatvād antarbhūta-sarvaiśvaryā saṅgatā śrīr iveti |
tatra yathā śrīr apy aṃśena saṅgatā tathā sāpīty arthaḥ ||17||

**************************************************************
sisṛkṣāyāṃ tato nābhes tasya padmaṃ viniryayau |
tan-nālaṃ hema-nalinaṃ brahmaṇo lokam adbhutam ||18|| // BrS_5.22 //
**************************************************************

tataś ca sisṛkṣāyām iti | nālaṃ nāla-yuktaṃ tad-dhema-nalinaṃ brahmaṇo
janma-śayanayoḥ sthānatvāt loka ity arthaḥ ||18||
**************************************************************
tattvāni pūrva-rūḍhāni kāraṇāni parasparam |
samavāyāprayogāc ca vibhinnāni pṛthak pṛthak || // BrS_5.23 //
cic-chaktyā sajjamāno 'tha bhagavān ādi-pūruṣaḥ |
yojayan māyayā devo yoga-nidrām akalpayat ||19|| // BrS_5.24 //
**************************************************************

tathā asaṅkhya-jīvātmakasya samaṣṭi-jīvasya prabodhaṃ vaktuṃ punaḥ
kāraṇārṇonidhi-śāyinas tṛtīya-skandhoktānusāriṇīṃ sṛṣṭi-prakriyāṃ
vivṛtyāha - tattvānīti trayeṇa | tatra dvayam āha - māyayā sva-śaktyā
parasparaṃ tattvāni yojayann iti yojanānantaram eva nirīhatayā yoga-nidrām
eva svīkṛtavān ity arthaḥ || 19 ||

**************************************************************
yojayitvā tu tāny eva praviveśa svayaṃ guhām |
guhāṃ praviṣṭe tasmiṃs tu jīvātmā pratibudhyate ||20|| // BrS_5.25 //
**************************************************************

atha tṛtīyam āha yojayitveti | yojayitvā tad yojanā-yoga-nidrayor antarāle ity
arthaḥ | guhāḥ virāḍ-vigraham | pratibudhyate pralaya-svāpāj jāgarti || 20 ||

**************************************************************
sa nityo nitya-sambandhaḥ prakṛtiś ca paraiva sā ||21|| // BrS_5.26 //
**************************************************************

jīvasya svābhāvikī sthitim āha sa nity ity ardheneti |
nityo'nādy-ananta-kāla-bhāvī nitya-sambandho bhagavatā saha samavāyo
yasya saḥ | sūryeṇa tad-raśmi-jālasyeveti bhāvaḥ |

yat-taṭasthaṃ tu cid-rūpaṃ sva-saṃvedyād vinirgatam |
rañjitaṃ guṇa-rāgeṇa sa jīva iti kathyate || iti nārada-pañcarātrāt |

mamaivāṃśo jīva-loke jīva-bhūtaḥ sanātanaḥ || iti śrī-gītopaniṣadbhyaś ca |

ataiva prakṛtiḥ sākṣi-rūpeṇa svarūpa-sthita eva | sva-pratibimba-rūpeṇa
pramātṛ-rūpeṇa prakṛtim iva prāptaś cety arthaḥ | prakṛtiṃ viddhi me parām
jīva-bhūtām iti śrī-gītāsv eva | dvā suparṇā sayujā sakhāyā iti śrutiś ca
nitya-svarūpaṃ darśayati || 21 ||

**************************************************************
evaṃ sarvātma-sambandhaṃ nābhyāṃ padmaṃ harer abhūt |
tatra brahmābhavad bhūyaś catur-vedi catur-mukhaḥ ||22|| // BrS_5.27 //
**************************************************************

atha tasya samaṣṭi-jīvāsthānaṃ guhā-praviṣṭāt puruṣād udbhūtam ity āha
evam iti | tataḥ samaṣṭi-dehābhimāninas tasya hiraṇya-garbha-brahmaṇas
tasmāt bhoga-vigrahotpattim āha tatreti || 22 ||

**************************************************************
sa jāto bhagavac-chaktyā tat-kālaṃ kila coditaḥ |
sisṛkṣāyāṃ matiṃ cakre pūrva-saṃskāra-saṃskṛtaḥ |
dadarśa kevalaṃ dhvāntaṃ nānyat kim api sarvataḥ ||23|| // BrS_5.28 //
**************************************************************

atha tasya caturmukhasya ceṣṭām āha sa jāta ity sārdhena | spaṣṭam || 23 ||

**************************************************************
uvāca puratas tasmai tasya divya sarasvatī |
kāmaḥ kṛṣṇāya govinda he gopī-jana ity api |
vallabhāya priyā vahner mantram te dāsyati priyam ||24|| // BrS_5.29 //
**************************************************************

atha tasmin pūrvopāsanā-bhāgya-labdhāṃ bhagavat-kṛpām āhovāceti
sārdhena | spaṣṭam || 24 ||

**************************************************************
tapas tvaṃ tapa etena tava siddhir bhaviṣyati ||25|| // BrS_5.30 //
**************************************************************

etad eva sparśeṣu yat ṣoḍaśam ekaviṃśam iti tṛtīya-skandhānusāreṇa yojayati
tapa tvaṃ ity ardhena | spaṣṭam || 25 ||

**************************************************************
atha tepe sa suciraṃ prīṇan govindam avyayam |
śvetadvīpa-patiṃ kṛṣṇaṃ goloka-sthaṃ parāt param || // BrS_5.31 //
prakṛtyā guṇa-rūpiṇyā rūpiṇyā paryupāsitam |
sahasra-dala-sampanne koṭi-kiñjalka-bṛṃhite || // BrS_5.32 //
bhūmiś cintāmaṇis tatra karṇikāre mahāsane |
samāsīnaṃ cid-ānandaṃ jyoti-rūpaṃ sanātanam || // BrS_5.33 //
śabda-brahma-mayaṃ veṇuṃ vādayantaṃ mukhāmbuje |
vilāsinī-gaṇa-vṛtaṃ svaiḥ svair aṃśair abhiṣṭutam ||26|| // BrS_5.34 //
**************************************************************

sa tu tena mantreṇa sva-kāmanā-viśeṣānusārāt sṛṣṭikṛt-śakti-viśiṣṭatayā
vakṣyamāṇas tavānusārāt gokulākhya-pīṭha-gatatayā śrī-govindam
upāsitavān ity āha -- atha tepe ity ādi caturbhiḥ | guṇa-rūpiṇyā
sattva-rajas-tamo-guṇa-mayyā rūpiṇyā mūrtimatyā paryupāsitaṃ paritas tad
gokulād bahiḥ-sthitayopāsitam dhyānādinā arcitam | māyā parety abhimukhe
ca vilajjamānā [BhP 2.7.47] iti | balim udvahanty ajayā nimiṣā iti ca
śrī-bhāgavatāt | aṃśais tad-āvaraṇa-sthaiḥ parikaraiḥ || 26 ||

**************************************************************
atha veṇu-ninādasya trayī-mūrti-mayī gatiḥ |
sphurantī praviveśāśu mukhābjāni svayambhuvaḥ || // BrS_5.35 //
gāyatrīṃ gāyatas tasmād adhigatya sarojajaḥ |
saṃskṛtaś cādi-gunuṇā dvijatām agamat tataḥ ||27|| // BrS_5.36 //
**************************************************************

tad evaṃ dīkṣātaḥ parastād eva tasya dhruvasyeva dvijatva-saṃskāras
tad-ārādhitāt tan-mantrādhidevāj jātaḥ ity āha atha veṇv iti dvayena |
trayī-mūrtir gāyatrī veda-mātṛtvāt | dvitīya padye tasya eva vyaktibhāvitvāc
ca | tan-mayī gatiḥ paripāṭī | mukhābjāni praviveśety aṣṭa-karṇaiḥ
praviveśety arthaḥ | ādi-guruṇā śrī-kṛṣṇena ||27||

**************************************************************
trayyā prabuddho 'tha vidhir vījñāta-tattva-sāgaraḥ |
tuṣṭāva veda-sāreṇa stotreṇānena keśavam ||28|| // BrS_5.37 //
**************************************************************

tataś ca trayīm api tasmāt prāpya tam eva tuṣṭāvety āha trayyeti | keśān
aṃśūna vayati vistārayatīti keśavas tam |

aṃśavo ye prakāśante mam te keśa-saṃjñitāḥ |
sarvajñāḥ keśavaṃ tasmān mām āhur muni-sattamāḥ ||

iti sahasra-nāma-bhāṣyotthāpita-keśava-niruktau bhārata-vacanāt || 28 ||

**************************************************************
cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa-
lakṣāvṛteṣu surabhir abhipālayantam |
lakṣmī-sahasra-śata-sambhrama-sevyamānaṃ
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||29|| // BrS_5.38 //
**************************************************************

stutim āha cintāmaṇīty ādibhiḥ | tatra goloke'smin mantra-bhedena
tad-eka-deśeṣu bṛhad-dhyāna-mayādiṣv ekasyāpi mantrasya rāsa-mayādiṣu
ca pīṭheṣu satsv api madhyasthatvena mukhyatayā prathamaṃ
golokākhya-pīṭha-nivāsa-yogya-līlayā stauti cintāmṇīty ekena |

abhi sarvato-bhāvena
vana-nayana-cāraṇa-go-sthānānayana-sambhālana-prakāreṇa pālayantaṃ
sa-snehaṃ rakṣantam | kadācid rahasi tu vailakṣaṇyam ity āha lakṣmīti
lakṣmyo'tra gopa-sundarya eveti vyākhyātam eva ||29||

**************************************************************
veṇuṃ kvaṇantam aravinda-dalāyatākṣam-
barhāvataṃsam asitāmbuda-sundarāṅgam |
kandarpa-koṭi-kamanīya-viśeṣa-śobhaṃ
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||30|| // BrS_5.39 //
**************************************************************

tad evaṃ cintāmaṇi-prakara-sadma-mayīṃ kathā-gānaṃ nāṭyaṃ gamanam
apīti vakṣyamāṇānusāreṇa golokhākhya-vilakṣaṇa-pīṭha-gatāṃ līlām uktvā
eka-sthāna-sthitikāṃ kathā-gānādi-rahitāṃ bṛhad-dhyānādi-dṛṣṭāṃ
dvitīya-pīṭha-gatāṃ līlām āha veṇum iti dvayena | veṇum iti tatra
spaṣṭam ||30||

**************************************************************
ālola-candraka-lasad-vanamālya-vaṃśī-
ratnāṅgadaṃ praṇaya-keli-kalā-vilāsam |
śyāmaṃ tri-bhaṅga-lalitaṃ niyata-prakāśaṃ
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||31|| // BrS_5.40 //
**************************************************************

ālolety ādi | praṇaya-pūrvako yaḥ keli-parihāsas tatra yā vaidagdhī saiva
vilāso yasya taṃ, drava-keli-parīhāsā ity amaraḥ ||31||

**************************************************************
aṅgāni yasya sakalendriya-vṛtti-manti
paśyanti pānti kalayanti ciraṃ jaganti |
ānanda-cinmaya-sad-ujjvala-vigrahasya
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||32|| // BrS_5.41 //
**************************************************************

tad evaṃ līlā-dvayam uktvā paramācintya-śaktyā vaibhava-viśeṣān āha
aṅgānīti caturbhiḥ | tatra śrī-vigrahasya aṅgāni hasto'pi draṣṭuṃ śaknoti,
cakṣur api pālayituṃ pārayati, tathā anyad anyad apy aṅgam anyad anyat
kalayituṃ prabhavatīti | evam evoktaṃ - sarvataḥ pāṇi-pādaṃ tat
sarvato'kṣi-śiro-mukham ity ādi | jagantīti | līlā-parikareṣu tat-tad-aṅgaṃ
yathā-svam eva vyavaharatīti bhāvaḥ | tatra ca tasya vigrahasya vailakṣaṇyam
eva hetur ity āha ānandeti ||32||

**************************************************************
advaitam acyutam anādim ananta-rūpam
ādyaṃ purāṇa-puruṣaṃ nava-yauvanaṃ ca |
vedeṣu durlabham adurlabham ātma-bhaktau
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||33|| // BrS_5.42 //
**************************************************************

vailakṣaṇyam eva puṣṇāti advaitam iti tribhiḥ | advaitaṃ pṛthivyā mayam
advaito rājetvad atulyam ity arthaḥ | vismāpanaṃ svasya ca
tṛtīya-sthasyoddhava-vākyāt | acyutaṃ

na cyavante hi yad bhaktāḥ mahatyāṃ pralayāpadi |
ato'cyuto'khile loke sa ekaḥ sarvago'vyayaḥ || iti kāśī-kāṇḍa-vacanāt |

kaṃso batādyākṛtam ety anugrahaṃ
drakṣye'ṅghri-padmaṃ prahito'munā hareḥ |
kṛtāvatārasya duratyayaṃ tamaḥ
pūrve'taran yan nakha-maṇḍala-tviṣā ||

yad-arcitaṃ brahma-bhavādibhiḥ suraiḥ śriyā ca ity ādi
daśama-sthākrūra-vākyān |

yā vai śriyārcitam ajādibhir āpta-kāmair
yogeśvarair api yad ātmani rāsa-goṣṭhyām |
kṛṣṇasya tad bhagavataś caraṇāravindaṃ
nyastaṃ staneṣu vijahuḥ parirabhya tāpam || [BhP 10.47.62] iti
śrīmad-uddhava-vākyam |

darśayāmāsa lokaṃ svaṃ gopānāṃ tamasaḥ param [BhP 10.28.14] ity uktvā,

nandādayas tu taṃ dṛṣṭvā
paramānanda-nirvṛtāḥ |
kṛṣṇaṃ ca tatra cchandobhiḥ
stūyamānaṃ suvismitāḥ || [BhP 10.28.17] iti śrī-śuka-vākyāc ca |

anādim ity ādi-trayaṃ yathaikādaśa-sāṅkhya-kathane, kālo māyā-maye jīvaḥ
[BhP 11.24.27] ity ādau mahā-pralaye sarvāvaśiṣṭatvena brahmopadiśya tadāpi
tasya draṣṭṛtvaṃ svayaṃ bhagavān svasminn āha --

eṣa sāṅkhya-vidhiḥ proktaḥ saṃśaya-granthi-bhedanaḥ |
pratilomānulomābhyāṃ parāvara-dṛśā mayā || [BhP 11.24.29] iti |

purāṇa puruṣaḥ -- ekas tvam ātmā puruṣaḥ purāṇaḥ [BhP 10.14.20] iti
brahma-vākyāt gūḍhaḥ purāṇa-puruṣo vana-citra-mālyaḥ [BhP 7.15.58] iti
māthura-vākyāc ca |

tathāpi nava-yauvanaṃ -- purāpi navaḥ purāṇa iti nirukteḥ | gopyas tapaḥ kim
acaran yad amuṣya rūpam [BhP 10.44.14] ity ādau | anusavābhinavaṃ iti
daśamāt | yasyānanaṃ makara-kuṇḍalādi nityotsavam [BhP 9.24.65] iti
navamāt | satyaṃ śaucam ity ādau saubhaga-kānty-ādīn paṭhitvā,

ete cānye ca bhagavan nityā yatra mahā-guṇāḥ |
prārthyā mahattvam icchadbhir na viyanti sma karhicit || [BhP 1.16.3] iti
prathamāt |

bṛhad-dhyānādau tathā śravaṇāt -- gopa-veśam abhrābhaṃ taruṇaṃ
kalpa-drumāśritam [GTU 1.8] iti tāpanī-śrutau | tad-dhyāne taruṇa-śabdasya
nava-yauvana eva śobhā vidhānatvena tātparyāt |

vedeṣu durlabhaṃ -- bhejur mukunda-padavīṃ śrutibhir vimṛgyām
[BhP 10.47.61] iti | adyāpi yat-pada-rajaḥ śruti-mṛgyam eva [BhP 10.14.34] iti
ca śrī-daśamāt |

adurlabham ātma-bhaktau -- bhaktyāham ekayā grāhyaḥ [BhP 11.14.11] ity
ekādaśāt | pureha bhūman [BhP 10.14.5] ity ādi śrī-daśamāc ca |

yad vā, nanu tasyātulyatve kim iti svārthaḥ | kathaṃ vātulyatvaṃ
nija-bhaktebhyaḥ ātmano dehasyāpi pradānāt | kiṃ vāvaśiṣyata ity āha
acyutam iti | nija-bhaktebhya ātma-pradānādināpi na vidyate cyutir yasya
sadaiva eka-rasam ity arthaḥ | tarhi kiṃ nārāyaṇaṃ stauṣi tasyaivācyutatvād
anādeś ca nety āha anādim iti na vidyate ādir yasya yasmād vā sarveṣāṃ
parama-kāraṇaṃ svayaṃ tu sva-prakāśaṃ kāraṇa-śūnyam ity arthaḥ | nanv
ekena kathaṃ sarveṣāṃ paripālanaṃ ghaṭate ity ata āha ananteti | anantaṃ
rūpaṃ yasya | athavā prapañca-gatatvena nāsty anto yasya | athavā anantasya
rūpaṃ svarūpaṃ yasya | yasmād evāṃśenānantādīnām utpattiḥ |

nanu nārāyaṇād evānantādi prākāṭya-prasiddhir ity āha ādyaṃ yasya
vilāsa-rūpo nārāyaṇas tam | nanu jñātaṃ tasyaiva puruṣākhyānaṃ, nety āha
purāṇeti yasya vilāsa-vapuḥ puruṣākhyas taṃ nanv āyātaṃ tasya vṛddhatvam
ity āha nava-yauvanam iti kaiśoram ity arthaḥ | ca-kārāt ya eva purātanaḥ |
sa eva kiśora-vayā ity anirvacanatvaṃ nityatvaṃ ca | nanu vedeṣu nārāyaṇa eva
gīyate ity āha | vedeṣv iti vedais tattvaṃ jñāyate cet teṣu sulabham ity arthaḥ |
bhaktiṃ vinā na jñāyate ity āha adurlabham iti || 33 ||
**************************************************************
panthās tu koṭi-śata-vatsara-sampragamyo
vāyor athāpi manaso muni-puṅgavānām |
so 'py asti yat-prapada-sīmny avicintya-tattve
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||34|| // BrS_5.43 //
**************************************************************

panthās tv iti prapada-sīmni caraṇāravindayor agre |

citraṃ bataid ekena vapuṣā yugapat pṛthak |
gṛheṣu dvy-aṣṭa-sāhasraṃ striya eka udāvahat || [BhP 10.69.2]

eko vaśī sarvagaḥ kṛṣṇa īḍya
eko'pi san bahudhā yo'vabhāti | [GTU 1.19] iti gopāla-tāpanyām |

tatra siddhāntam āha avicintya-tattve iti | ātmeśvaro'tarkya-sahasra-śaktiḥ iti
tṛtīyāt |

acintyāḥ khalu ye bhāvā na tāṃs tarkena yojayet |
prakṛtibhyaḥ paraṃ yac ca tad acintyasya lakṣaṇam || [Mbh 6.6.11] iti skāndād
bhāratāc ca |

śrutes tu śabda-mūlatvāt [Vs 2.1.27] iti brahma-sūtrāt | acintyo hi
maṇi-mantra-mahauṣadhīnāṃ prabhāvaḥ iti bhāṣya-yukteś ceti bhāvaḥ || 34 ||

**************************************************************
eko 'py asau racayituṃ jagad-aṇḍa-koṭiṃ
yac-chaktir asti jagad-aṇḍa-cayā yad-antaḥ |
aṇḍāntara-stha-paramāṇu-cayāntara-stham-
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||35|| // BrS_5.44 //
**************************************************************

acintya-śaktim āha - eko'py asāv iti |

tāvat sarve vatsa-pālāḥ paśyato'jasya tat-kṣaṇāt |
vyadṛśyanta ghana-śyāmāḥ pīta-kauśeya-vāsasaḥ || [BhP 10.13.46]

ity ārabhya taiḥ vatsa-pālādibhir
evānanta-brahmāṇḍa-sāmagrī-yuta-tat-tadhi-puruṣāṇāṃ tenāvirbhāvanāt |
jagad-aṇḍa-cayā iti na cāntar na bahir yasya [BhP 10.9.13] ity ādeḥ | aṇor
aṇīyān mahato mahīyān [ŚvetU 3.20] ity ādi śruteḥ | yo'sau sarveṣu bhūteṣu
āviśya bhūtāni vidadhāti sa vo hi svāmī bhavati [GTU 2.22] | yo'sau
sarva-bhūtātmā gopālaḥ [GTU 2.94] | eko devaḥ sarva-bhūteṣu gūḍhaḥ [GTU
2.96] ity ādi tāpanībhyaḥ ||35||

**************************************************************
yad-bhāva-bhāvita-dhiyo manujās tathaiva
samprāpya rūpa-mahimāsana-yāna-bhūṣāḥ |
sūktair yam eva nigama-prathitaiḥ stuvanti
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||36|| // BrS_5.45 //
**************************************************************

atha tasya sādhaka-cayeṣv api bhakteṣu vadānyatvaṃ vadann ity eṣu
kaimutyam āha yad-bhāveti | yathā samāna-guṇa-śīla-vayo-vilāsa-veśaiś cety
āgama-rītyā nitya-tat-saṅgināṃ tat sāmyaṃ śrūyate tathaiva sambhāvyety
arthaḥ -

vaireṇa yaṃ nṛpatayaḥ śiśupāla-pauṇḍra-
śālvādayo gati-vilāsa-vilokanādyaiḥ |
dhyāyanta ākṛta-dhiyaḥ śayanāsanādau
tat-sāmyam āpur anurakta-dhiyāṃ punaḥ kim || [BhP 11.5.48] ity ekādaśāt ||
36 ||

**************************************************************
ānanda-cinmaya-rasa-pratibhāvitābhis
tābhir ya eva nija-rūpatayā kalābhiḥ |
goloka eva nivasaty akhilātma-bhūto
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||37|| // BrS_5.46 //
**************************************************************

tat-preyasīnāṃ tu kiṃ vaktavyam, yataḥ parama-śrīṇāṃ tāsāṃ sāhityenaiva
tasya tal-loke vāsa ity āha ānandeti | akhilānāṃ goloka-vāsināṃ anyeṣām api
priya-vargānāṃ ātma-bhūtaḥ parama-preṣṭhatayātmavad avyabhicāry api
tābhir eva saha nivasatīti tāsām atiśayitvaṃ darśitam | atra hetuḥ - kalābhiḥ
hlādinī-śakti-vṛtti-rūpābhiḥ | atrāpi vaiśiṣṭyam āha - ānanda-cinmayo yo
rasaḥ, parama-prema-maya ujvvala-nāmā, tena prati bhāvitābhiḥ | pūrvaṃ
tāvat tāsāṃ tan-nāmnā rasena so'yaṃ bhāvito vāsito jātaḥ | tataś ca tena yāḥ
pratibhāvitā jātāḥ, tābhiḥ saha ity arthaḥ | pratiśabdāl labhyate | yathā
praty-upakṛtaḥ sa ity ukteḥ | tasya prāg-upakāritvam āyāti tadvat tatrāpi
nija-rūpatayā sva-dāratvenaiva na tu prakaṭa-līlāvat
para-dāratva-vyavahāreṇety arthaḥ | parama-lakṣmīṇāṃ tāsāṃ
tat-para-dāratvāsambhavād asya sva-dāratva-maya-rasasya
kautukāvaguṇṭhitatayā saumutkaṇṭhā poṣaṇārthaṃ prakaṭa-līlāyāṃ
māyayaiva tādṛśatvaṃ vyañjitam iti bhāvaḥ | ya eva ity eva-kāreṇa yat
prāpañcika-prakaṭa-līlāyāṃ tāsu para-dāratā-vyavahāreṇa nivasati so'yaṃ ya
eva tad-aprakaṭa-līlāyāṃ tāsu para-dāratā vyavahāreṇa nivasati so'yaṃ ya eva
tad-aprakaṭa-līlāspade goloke nija-rūpatā-vyavahāreṇa nivasatīti vyajyate |
tathā ca vyākhyātaṃ gautamīya-tantre
tad-aprakaṭa-nitya-līlā-śīlana-daśārṇa-vyākhyāne - aneka-janma-siddhānām
ity ādau darśitam eva | goloka evety eva-kāreṇa seyaṃ līlā tu kvāpi nānyatra
vidyate iti prakāśyate || 37 ||

**************************************************************
premāñjana-cchurita-bhakti-vilocanena
santaḥ sadaiva hṛdayeṣu vilokayanti |
yaṃ śyāmasundaram acintya-guṇa-svarūpaṃ
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||38|| // BrS_5.47 //
**************************************************************

yadyapi goloka eva nivasati tathāpi premāñjaneti | acintya-guṇa-svarūpam api
premākhyaṃ yad añjana-cchuritavad uccaiḥ prakāśamānaṃ
bhakti-rūpa-vilocanaṃ tenety arthaḥ | tena pratibimbavad dūrād apy uditaṃ
hṛdaye manasy api paśyantīty arthaḥ | bhaktir atra samādhiḥ | tad uktaṃ
śrī-gītāsu - ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham [Gītā 9.29]
iti ||38||

**************************************************************
rāmādi-mūrtiṣu kalā-niyamena tiṣṭhan
nānāvatāram akarod bhuvaneṣu kintu |
kṛṣṇaḥ svayaṃ samabhavat paramaḥ pumān yo
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||39|| // BrS_5.48 //
**************************************************************

sa eva kadācit prapañce nijāṃśena svayam avataratīty āha rāmādīnti yaḥ
kṛṣṇākhyaḥ paramaḥ pumān kalā-niyamena tatra tatra niyatānām eva
śaktīnāṃ prakāśena rāmādi-mūrtiṣu tiṣṭhan tat-tan-mūrtīḥ prakāśayan
nānāvatāram akarot | ya eva svayaṃ samabhavad avatatāra | taṃ līlā-viśeṣeṇa
govindaṃ santam ahaṃ bhajāmīty arthaḥ | tad uktaṃ śrī-daśame devaiḥ --

matsyāśva-kacchapa-nṛsiṃha-varāha-haṃsa-
rājanya-vipra-vibudheṣu kṛtāvatāraḥ |
tvaṃ pāsi nas tri-bhuvanaṃ ca yathādhuneśa
bhāraṃ bhuvo hara yadūttama vandanaṃ te || [BhP 10.2.40] iti || 39 ||

**************************************************************
yasya prabhā prabhavato jagad-aṇḍa-koṭi-
koṭiṣv aśeṣa-vasudhādi vibhūti-bhinnam |
tad brahma niṣkalam anantam aśeṣa-bhūtaṃ
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||40|| // BrS_5.49 //
**************************************************************

tad evaṃ tasya sarvāvatāritvena pūrṇatvam uktvā svarūpeṇāpy āha yasyeti |
dvayor eka-rūpatve'pi viśiṣṭatayāvirbhāvāt śrī-govindasya dharmi-rūpatvam
aviśiṣṭatayāvirbhāvāt brahmaṇo dharma-rūpatvaṃ tataḥ pūrvasya
maṇḍala-snānīyatvam iti bhāvaḥ | tatra viṣṇu-purāṇam api sampravadate
śubhāśrayaḥ sa-cittasya sarvagasya tathātmanaḥ [ViP 6.7.76] iti | vyākhyātaṃ
ca śrīdhara-svāmibhiḥ - sarvagasyātmanaḥ ppara-brahmaṇo apy āśrayaḥ
pratiṣṭhā | tad uktaṃ bhagavatā brahmaṇo hi pratiṣṭhāham [Gītā 14.27] iti |

ataivaikādaśe sva-vibhūti-gaṇanāyāṃ tad api svayaṃ gaṇitam --

pṛthivī vāyur ākāśa āpo jyotir ahaṃ mahān |
vikāraḥ puruṣo 'vyaktaṃ rajaḥ sattvaṃ tamaḥ param || [BhP 11.16.37] iti |

ṭīkā cātra - paraṃ brahma ca ity eṣā | śrī-matsya-devenāpy aṣṭame
tathoktam - madīyaṃ mahimānaṃ ca paraṃ brahmeti śabditam [BhP 8.24.38] |
ataiva śrī-yāmunācārya-caraṇair api -

yad-aṇḍāntara-gocaraṃ ca yad
daśottarāṇy āvaraṇāni yāni ca |
guṇāḥ pradhānaṃ puruṣaḥ paraṃ padaṃ
parātparaṃ brahma ca te vibhūtayaḥ || [Stotra-ratnam 14] iti |

ataivāha dhruvaś caturthe -

yā nirvṛtis tanu-bhṛtāṃ tava pāda-padma-
dhyānād bhavaj-jana-kathā-śravaṇena vā syāt |
sā brahmaṇi sva-mahimany api nātha mā bhūt
kiṃ tv antakāsi-lulitāt patatāṃ vimānāt || [BhP 4.9.10]

ataivātmārāmāṇām api tad guṇenākarṣaḥ śrūyate |

ātmārāmāś ca munayo nirgranthā apy urukrame |
kurvanty ahaitukīṃ bhaktim itthambhūto guṇo hariḥ || [BhP 1.7.11] iti |

atra viśeṣa-jijñāsā cet śrī-bhāgavata-sandarbho dṛśyatām ity alam
ativistareṇa || 40 ||

**************************************************************
māyā hi yasya jagad-aṇḍa-śatāni sūte
traiguṇya-tad-viṣaya-veda-vitāyamānā |
sattvāvalambi-para-sattvaṃ viśuddha-sattvam-
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||41|| // BrS_5.50 //
**************************************************************

tad evaṃ tasya svarūpa-gata-māhātmyaṃ darśayitvā jagad-gata-māhātmyaṃ
darśayati dvābhyām | tatra bahiraṅga-śakti-māyācintya-kārya-gatam āha
māyā hīti | māyayā hi tasya sparśo nāstīty āha sattveti | sattvasya
rajas-tamo-miśrasyāśrayi yat paraṃ tad amiśraṃ śuddhaṃ sattvaṃ tasmād api
viśuddhaṃ cic-chakti-vṛtti-rūpaṃ sattvaṃ yasya tam | tathoktaṃ
śrī-viṣṇu-purāṇe -

sattvādayo na santīśe yatra ca prākṛtā guṇāḥ |
sa śuddhaḥ sarva-śuddhebhyaḥ pumān ādyaḥ prasīdatu ||
hlādinī sandhinī saṃvit tvayy ekā guṇa-saṃśraye |
hlāda-tāpa-karī miśrā tvayi no guṇa-varjite || [ViP 1.9.44-45] iti |

viśeṣataḥ śrī-bhāgavata-sandarbhe tad idam api vivṛtam asti || 41 ||

**************************************************************
ānanda-cinmaya-rasātmatayā manaḥsu
yaḥ prāṇināṃ pratiphalan smaratām upetya |
līlāyitena bhuvanāni jayaty ajasram-
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||42|| // BrS_5.51 //
**************************************************************

atha tan-maya-mohanatvam āha ānandeti | ānanda-cin-mayasya ujjvalākhyaḥ
prema-rasaḥ | tad-ātmatayā tad-āliṅgitatayā prāṇināṃ manaḥsu
pratiphalan-sarva-mohana-svāṃśa-cchurita-paramāṇu-pratibimbatayākiñcid
udayann api smaratām upetyety ādi yojyam | yad uktaṃ rāsa-pañcādhyāyyāṃ
- sākṣān manmatha-manmathaḥ [BhP 10.32.2] iti, cakṣuṣaś cakṣuḥ [KenaU
1.2] itivat | tad evaṃ tat-kāraṇatve'pi smarāveśasya duṣṭatvaṃ
jagad-āveśavat ||42||

**************************************************************
goloka-nāmni nija-dhāmni tale ca tasya
devi maheśa-hari-dhāmasu teṣu teṣu |
te te prabhāva-nicayā vihitāś ca yena
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||43|| // BrS_5.52 //
**************************************************************

tad idaṃ prapañca-gataṃ māhātmyam uktvā nija-dhāma-gata-māhātmyam
āha goloketi | devī-maheśety-ādi-gaṇanaṃ vyutkrameṇa jñeyam |
devy-ādīnāṃ yathottara-mūrdhārdha-prabhavatvāt tal-lokānām
ūrdhvordhva-bhāvitvam iti | golokasya sarvordhva-gāmitvaṃ vyāpakatvaṃ ca
vyavasthāpitam asti | bhuvi prakāśamānasya vṛndāvanasya tu tenābhedaḥ
pūrvatra darśitaḥ |

sa tu lokas tvayā kṛṣṇa sīdamānaḥ kṛtātmanā |
dhṛto dhṛtimatā vīra nighantopdadravān gavām || [HV 62.33] iti |

ity anenābhedenaiva hi goloka eva nivasatīty eva-kāraḥ saṃghaṭate | yato
bhuvi prakāśamāne'smin vṛndāvane'pi tasya nitya-vihāritvaṃ śrūyate | yathā
ādi-vārāhe -

vṛndāvanaṃ dvādaśamaṃ vṛndayā parirakṣitam |
hariṇādhiṣṭhitaṃ tac ca brahma-rudrādi-sevitam ||

tatra ca viśeṣataḥ -
kṛṣṇa-krīḍā-setu-bandhaṃ mahāpātaka-nāśanam |
valabhīṃ tatra krīḍārthaṃ kṛtvā devo gadādharaḥ ||
gopakaiḥ sahitas tatra kṣaṇam ekaṃ dine dine |
tatraiva ramaṇārthaṃ hi nitya-kālaṃ sa gacchati || iti |

ataiva gautamīye śrī-nārada uvāca --

kim idaṃ dvādaśābhikhyaṃ vṛndāraṇyaṃ viśāmpate |
śrotum icchāmi bhagavan yadi yogo'smi me vada ||

śrī-kṛṣṇa uvāca --
idaṃ vṛndāvanaṃ ramyaṃ mama dhāmaiva kevalam |
atra ye paśavaḥ pakṣi-vṛkṣā kīṭā narāmarāḥ |
ye vasanti mamādhiṣṇye mṛtā yānti mamālayam ||
atra yā gopa-kanyāś ca nivasanti mamālaye |
yoginyas tā mayā nityaṃ mama sevā-parāyaṇāḥ ||
pañca-yojanam evāsti vanaṃ me deha-rūpakam |
kālindīyaṃ suṣumnākhyā paramāmṛta-vāhinī ||
atra devāś ca bhūtāni vartante sūkṣma-rūpataḥ |
sarva-deva-mayaś cāhaṃ na tyajāmi vanaṃ kvacit ||
āvirbhāvas tirobhāvo bhaven me 'tra yuge yuge |
tejo-mayam idaṃ ramyam adṛśyaṃ carma-cakṣuṣā || iti

etad-rūpam evāśritya vārāhādau te nitya-kadambādayo varṇitāḥ | tasmād
adṛśyamānasyaiva vṛndāvanasya asmad-adṛśya tādṛśa-prakāśa-viśeṣa eva
goloka iti labdham | yadā cāsmad-dṛśyamāne prakāśe sa-parikaraḥ śrī-kṛṣṇa
āvirbhavati tadaiva tasyāvatāra ucyate | tadaiva ca rasa-viśeṣa-poṣāya
saṃyoga-virahaḥ, punaḥ saṃyogādimaya-vicitra-līlā-pāradāryādi-vyavahāraś
ca gamyate | yadā tu yathātra yathā vānyatra
tantra-yāmala-saṃhitā-pañcarātrādiṣu tathā dig-darśanena viśeṣā jñeyāḥ |
tathā ca daśame jayati jananivāso devakī janma-vādaḥ [BhP 10.90.48] ity ādi |
tathā ca pādme nirvāṇa-khaṇḍe śrī-bhagavad-vyāsa-vākye -

paśya tvaṃ darśayiṣyāmi svarūpaṃ veda-gopitam |
tato'paśyam ahaṃ bhūpa bālaṃ kālāmbuda-prabham ||
gopa-kanyāvṛtaṃ gopaṃ hasantaṃ gopa-bālakaiḥ || iti |

anena atra yā gopa-kanyāś ceti pūrvoktena ca
anālabdha-strī-dharma-vayaskatādi-bodhakena kanyā-padena tāsām
anyādṛśatvaṃ nirākriyate | tathā ca gautamīye caturthādhyāye - atha
vṛndāvanaṃ dhyāyet ity ārabhya tad-dhyānaṃ -

svargād iva paribhraṣṭa kanyakā-śata-maṇḍitam |
gopa-vatsa-gaṇākīrṇaṃ vṛkṣa-ṣaṇḍaiś ca maṇḍitam ||
gopa-kanyā-sahasrais tu padma-patrāyatekṣaṇaiḥ |
arcitaṃ bhāva-kusumais trailokyaika-guruṃ param || ity ādi |

tad-darśanādikārī ca darśitas tatraiva sad-ācāra-prasaṅge -

ahar-niśaṃ japen mantraṃ mantrī niyata-mānasaḥ |
sa paśyati na sandeho gopa-veśa-dharaṃ harim || iti |

ataiva tāpanyāṃ brahma-vākyam - tad u hovāca brahmaṇo'sāv anavarataṃ me
dhyātaḥ stutaḥ | parārdhānte so'budhyata | gopaveśo me puruṣaḥ purastād
āvirbabhūva || iti tasmāt kṣīroda-śāyy ādy-avatāratayā tasya yat kathanaṃ tat
tu tad-aṃśānāṃ tatra praveśāpekṣayā alam ativistareṇa śrī-kṛṣṇa-sandarbhe
darśita-careṇa || 43 ||

**************************************************************
sṛṣṭi-sthiti-pralaya-sādhana-śaktir ekā
chāyeva yasya bhuvanāni bibharti durgā |
icchānurūpam api yasya ca ceṣṭate sā
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||44|| // BrS_5.53 //
**************************************************************

atha prastutam anusarāmaḥ | pūrvaṃ devī-maheśa-hari-dhāmnām
uparicara-dhāmatvaṃ tasya caritaṃ, samprati tu tat-tad-āśrayatvād eva yogyam
iti darśayati sṛṣṭīti pañcabhiḥ | yathoktaṃ śrutibhiḥ | tvam akaraṇaḥ svarāḍ
akhila-kāraka-śakti-dharas tava balim udvahanti samadantyajayā nimiṣā iti ||
44 ||

**************************************************************
kṣīraṃ yathā dadhi vikāra-viśeṣa-yogāt
sañjāyate na hi tataḥ pṛthag asti hetoḥ |
yaḥ śambhutām api tathā samupaiti kāryād
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||45|| // BrS_5.54 //
**************************************************************

atha krama-prāptaṃ maheśaṃ nirūpayati kṣīram iti |
kārya-kāraṇa-bhāva-mātrāṃśe dṛṣṭānto'yaṃ dārṣṭāntika-kāraṇasya
nirvikāratvāt cintāmaṇy-ādivat acintya-śaktyaiva tad-ādi-kāryatayāpi
sthitatvāt | śrutiś ca eko nārāyaṇa evāgra āsīt, na brahmā na ca śaṅkaraḥ,
sa munir bhūtvā samacintayat | tata evaite vyajāyanta viśvo hiraṇyagarbho'gnir
varuṇa-rudrendrāḥ iti tathā sa brahmaṇā sṛjati rudreṇa nāśayati |
so'nutpatti-laya eva hariḥ | kāraṇa-rūpaḥ paraḥ paramānandaḥ | iti |
śambhor api kāryatvaṃ guṇa-saṃvalanāt | yathoktaṃ śrī-daśame -

harir hi nirguṇaḥ sākṣāt puruṣaḥ prakṛteḥ paraḥ
sa sarva-dṛg upadraṣṭā taṃ bhajan nirguṇo bhavet || [BhP 10.88.5] iti |

etad evoktaṃ - vikāra-viśeṣa-yogād iti | kutracid abhedoktir yā dṛśyate tām
api samādadhāti tato hetoḥ pṛthaktvaṃ nāstīti | yathoktam ṛg-veda-śirasi -
atha nityo deva eko nārāyaṇaḥ | brahmā nārāyaṇaḥ | śivaś ca nārāyaṇaḥ |
śakraś ca nārāyaṇaḥ | dvādaśādityāś ca nārāyaṇaḥ | vāsavo nārāyaṇaḥ |
aśvinī nārāyaṇaḥ | sarve ṛṣayo nārāyaṇaḥ | kālaś ca nārāyaṇaḥ | diśaś ca
nārāyaṇaḥ | adhaś ca nārāyaṇaḥ | ūrdhvaś ca nārāyaṇaḥ | antar bahiś ca
nārāyaṇaḥ | nārāyaṇa evedaṃ sarvaṃ jātaṃ jagatyāṃ jagad ity ādi | dvitīye
brahmaṇā tv evam uktaṃ -

sṛjāmi tan-niyukto 'haṃ haro harati tad-vaśaḥ |
viśvaṃ puruṣa-rūpeṇa paripāti tri-śakti-dhṛk || [BhP 2.6.33] iti ||45||


**************************************************************
dīpārcir eva hi daśāntaram abhyupetya
dīpāyate vivṛta-hetu-samāna-dharmā |
yas tādṛg eva hi ca viṣṇutayā vibhāti
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||46|| // BrS_5.55 //
**************************************************************

atha krama-prāptaṃ hari-svarūpam ekaṃ nirūpayan
guṇāvatāra-maheśa-prasaṅgād guṇāvatāraṃ viṣṇuṃ nirūpayati dīpārcir iti |
tādṛktve hetuḥ | vivṛta-heta-samāna-dharmeti | yadyaḸ śrī-govindāṃśāṃśaḥ
kāraṇārṇava-śāyī tasya garbhodaka-śāyī, tasya cāvatāro'yaṃ viṣṇur iti
labhyate tathāpi mahā-dīpāt
krama-paramparayātisūkṣma-nirmala-dīpasyoditasya | jyoti-rūpatvāṃśe yathā
tena saha sāmyam | tathā govindena viṣṇur gamyate | śambhos tu
tamo'dhiṣṭhānatvāt kajjvala-maya-sūkṣma-dīpa-śikhā-sthānīyasya na tathā
sāmyam iti bodhanāya tad ittham ucyate | mahā-viṣṇor api kalā-viśeṣatvena
darśayiṣyamāṇatvāt ||46||

**************************************************************
yaḥ kāraṇārṇava-jale bhajati sma yoga-
nidrām ananta-jagad-aṇḍa-sa-roma-kūpaḥ |
ādhāra-śaktim avalambya parāṃ sva-mūrtiṃ
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||47|| // BrS_5.56 //
**************************************************************

atha kāraṇārṇava-śāyinaṃ nirūpayati | ananta-jagad-aṇḍaiḥ saha roma-kūpā
yasya saḥ | saha-śabdasya pūrva-nipātābhāvaḥ, ārṣaḥ | ādhāra-śakti-mayīṃ
parāṃ sva-mūrtiṃ, śeṣākhyām ||47||

**************************************************************
yasyaika-niśvasita-kālam athāvalambya
jīvanti loma-vilajā jagad-aṇḍa-nāthāḥ |
viṣṇur mahān sa iha yasya kalā-viśeṣo
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||48|| // BrS_5.57 //
**************************************************************

tatra sarva-brahmāṇḍa-pālako yas tavāvatāratayā
mahā-brahmādi-sahacaratvena tad-atibhinnatvena ca mahā-viṣṇur darśitaḥ |
atra ca tam apy evaṃ tat-salakṣaṇatayā varṇayati | tat-taj-jagad-aṇḍa-nāthā
viṣṇv-ādayaḥ jīvanti tat-tad-adhikāritayā jagati prakaṭaṃ tiṣṭhanti ||48||

**************************************************************
bhāsvān yathāśma-śakaleṣu nijeṣu tejaḥ
svīyam kiyat prakaṭayaty api tadvad atra |
brahmā ya eṣa jagad-aṇḍa-vidhāna-kartā
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||49|| // BrS_5.58 //
**************************************************************

tad evaṃ devy-ādīnāṃ tad-āśrayakatvaṃ darśayitvā prasaṅga-saṅgatyā
brahmaṇaś ca darśayan atīva-bhinnatayā jīvatvam eva spaṣṭayati bhāsvān
iti | bhāsvān sūryo, yathā nijeṣu nitya-svīyatvena vikhyāteṣu aśma-sakaleṣu
sūrya-kāntākhyeṣu svīyaṃ kiñcit tejaḥ prakaṭayati | api-śabdāt tena
tad-upādhikāṃśena dāhādi-kāryaṃ svayam eva karoti | tathā ya eva
jīva-viśeṣa-kiñcit-tejaḥ prakaṭayati | tena tad-upādhikāṃśena svayam eva
brahmā san jagad-aṇḍe brahmāṇḍe vidhāna-kartā vyaṣṭi-sṛṣṭi-kartā
bhavatīty arthaḥ | yad vā mahā-brahmaivāyaṃ varṇyate | tad-upalakṣito
mahā-śivaś ca jñeyaḥ | tataś ca jagad-aṇḍānāṃ vidhāna-kartṛtvaṃ ca yuktam
eva | yadyapi durgākhyā māyā kāraṇārṇava-śāyina eva karmakarī | yadyapi
ca brahma-viṣṇv-ādyā garbhodaka-śāyina evāvatārās tathāpi tasya
sarvāśrayatayā te'pi tad-āśritatayā gaṇitāḥ | evam uttaratrāpi ||49||

**************************************************************
yat-pāda-pallava-yugaṃ vinidhāya kumbha-
dvandve praṇāma-samaye sa gaṇādhirājaḥ |
vighnān vihantum alam asya jagat-trayasya
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||50|| // BrS_5.59 //
**************************************************************

atha sarve sarva-vighna-nivāraṇārthaṃ prathamaṃ gaṇapatiṃ stuvantīti tasyaiva
stuti-yogyatety āśaṅkayā pratyācaṣṭe yat-pādeti | kaimutyena tad evaṃ
dṛḍhīkṛtaṃ śrī-kapila-devena -- yat-pāda-niḥsṛta-sarit-pravarodakena tīrthena
mūrdhny adhikṛtena śivaḥ śivo 'bhūt [BhP 3.28.22] iti || 50 ||

**************************************************************
agnir mahi gaganam ambu marud diśaś ca
kālas tathātma-manasīti jagat-trayāṇi |
yasmād bhavanti vibhavanti viśanti yaṃ ca
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||51|| // BrS_5.60 //
**************************************************************

tac ca yuktam ity āha agnir mahīti | sarvaṃ spaṣṭam ||51||

**************************************************************
yac-cakṣur eṣa savitā sakala-grahāṇāṃ
rājā samasta-sura-mūrtir aśeṣa-tejāḥ |
yasyājñayā bhramati sambhṛta-kāla-cakro
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||52|| // BrS_5.61 //
**************************************************************

kecit sa-vitāraṃ sarveśvaraṃ vadanti yathāha yac-cakṣur iti ya eva cakṣuḥ
prakāśako yasya saḥ |

yad āditya-gataṃ tejo jagad bhāsayate'khilam |
yac candramasi yac cāgnau tat tejo viddhi māmakam || iti gītābhyaḥ |

bhīṣāsmād vātaḥ pavate bhīṣodeti sūryaḥ || ity ādi śruteḥ | virāḍ-rūpasyaiva
savitṛ-cakṣuṣṭvāc ca || 52 ||

**************************************************************
dharmo 'tha pāpa-nicayaḥ śrutayas tapāṃsi
brahmādi-kīṭa-patagāvadhayaś ca jīvāḥ |
yad-datta-mātra-vibhava-prakaṭa-prabhāvā
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||53|| // BrS_5.62 //
**************************************************************

kiṃ bahunā, dharma iti | ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate
[Gītā 10.8] iti śrī-gītābhyaḥ || 53 ||

**************************************************************
yas tv indragopam athavendram aho sva-karma-
bandhānurūpa-phala-bhājanam ātanoti |
karmāṇi nirdahati kintu ca bhakti-bhājāṃ
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||54|| // BrS_5.63 //
**************************************************************

ataiva sarveśvaras tu parjanyavad draṣṭavyaḥ iti nyāyena
karmānurūpa-phala-dātṛtvena sāmye'pi bhakte tu pakṣapāta-viśeṣaṃ karotīty
āha yas tv indreti |

samo'haṃ sarva-bhūteṣu na me dveṣo'sti na priyaḥ |
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham || [Gītā 9.29] iti |

ananyāś cintayanto māṃ ye janāḥ paryupāsate |
teṣāṃ nityābhiyuktānāṃ yoga-kṣemaṃ vahāmy aham || [Gītā 9.22] iti ca
śrī-gītābhyaḥ || 54 ||

**************************************************************
yaṃ krodha-kāma-sahaja-praṇayādi-bhīti-
vātsalya-moha-guru-gaurava-sevya-bhāvaiḥ |
sañcintya tasya sadṛśīṃ tanum āpur ete
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||55|| // BrS_5.64 //
**************************************************************
ya eva ca vairbhyo'py anya-durlabha-phalaṃ dadāti kim uta
sva-viṣayaka-kāmādinā niṣkāma-śreṣṭhebhyaḥ | tataḥ ko vānyo bhajanīya
iti bhajāmīty anta-prakaraṇam upasaṃharati yaṃ krodheti | sahaja-praṇayaṃ
sakhyam | vātsalya-pitrādy-ucita-bhāvaḥ | mohaḥ
sarva-vismaraṇa-maya-bhāvaḥ | para-brahmatayāsphūrtiḥ | guru-gauravaṃ
svasmin pitṛtvādi-bhāvanāmayam | sevyo'yaṃ memeti bhāvanā dāsyam ity
arthaḥ | tasya sadṛśīṃ krodhāveśino'prākṛta-mātrāṃśena, tu tat tad bhāvanā
yogya-rūpa-guṇāṃśa-lābha-tāratamyena tulyam ity arthaḥ | adṛṣṭānyatamaṃ
loke śīlaudārya-guṇaiḥ samam iti śrī-vāsudeva-vākyasya |
jagad-vyāpāra-varjam [Vs. 4.4.17] iti brahma-sūtrasya, prayojyamāne mayi tāṃ
śuddhāṃ bhāgavatīṃ tanum iti śrī-nārada-vākyasya ca dṛṣṭyā sarvathā
tat-sadṛśatve virodhāt | vaireṇa yaṃ nṛpatayaḥ ity ādau anurakta-dhiyām
punaḥ kim ity anurakta-dhīṣu suṣṭhv iti | anena
goloka-stha-prapañcāvatīrṇayor ekatvam eva darśitam | tad uktaṃ -
nandādayas tu taṃ dṛṣṭvā ity ādi || 55 ||

**************************************************************
śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ kalpa-taravo
drumā bhūmiś cintāmaṇi-gaṇa-mayi toyam amṛtam |
kathā gānaṃ nāṭyaṃ gamanam api vaṃśī priya-sakhi
cid-ānandaṃ jyotiḥ param api tad āsvādyam api ca || // BrS_5.65 //
sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca su-mahān
nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ |
bhaje śvetadvīpaṃ tam aham iha golokam iti yaṃ
vidantas te santaḥ kṣiti-virala-cārāḥ katipaye ||56|| // BrS_5.66 //
**************************************************************

tad evaṃ nijeṣṭa-devaṃ bhajanīyatvena stutvā tena viśiṣṭaṃ tal lokaṃ tathā
stauti śriyaḥ kāntā iti yugmakena | śriyaḥ śrī-vraja-sundarī rūpās tāsām eva
mantre dhyāne ca sarvatra prasiddheḥ | tāsām anantānām apy eka eva kāntaḥ
iti parama-nārāyaṇādibhyo'pi tasya tat-tal-lokebhyo'pi tadīya-lokasya cāsya
māhātmyaṃ darśitam | kalpa-taravo drumāḥ iti teṣāṃ sarveṣām eva
sarva-pradatvāt tvāt tathaiva prathitam |

bhūmir ity ādikaṃ ca tadvad bhūmir api sarva-spṛhāṃ dadāti kim uta
kaustubhādi | toyam apy amṛtam iva svādu kim utāmṛtam ity ādi | vaṃśī
priya-sakhīva sarvataḥ śrī-kṛṣṇasya sukha-sthiti-śrāvakatvena jñeyam |
cid-ānanda-lakṣaṇaṃ vastv eva jyotiś candra-sūryādi-rūpam |
samānodita-candrārkam iti vṛndāvana-viśeṣaṇaṃ gautamīya-tantra-dvaye | tac
ca nitya-pūrṇa-candratvāt tathā tad eva param api tat tat prakāśyam apīty
arthaḥ |

tathā tad eva teṣām āsvādyaṃ bhogyam api ca cic-chaktimayatvād iti bhāvaḥ |
darśayāmāsa lokaṃ svaṃ gopānāṃ tamasaḥ param [BhP 10.28.14] iti
śrī-daśamāt | hayaśīrṣa-pañcarātre ca vaikuṇṭhastha-tattva-nirūpaṇe --

dravya-tattvaṃ śṛṇu brahman pravakṣyāmi samāsataḥ |
sarva-bhoga-pradā yatra pādapāḥ kalpa-pādapāḥ ||
gandha-rūpaṃ svādu-rūpaṃ dravyaṃ puṣpādikaṃ ca yat |
heyāṃśānām abhāvāc ca rasa-rūpaṃ bhavec ca tat ||
tvag-bījaṃ caiva heyāṃśaṃ kaṭhināṃśaṃ ca yad bhavet |
sarvaṃ tad bhautikaṃ viddhi nahi bhūtamayaṃ hi tat |
rasavad bhautikaṃ dravyam atra syād rasa-rūpakam || iti |

surabhībhyaś ca saratīti tvadīya-vaṃśī-dhvany-ādy-āveśād iti bhāvaḥ |
vrajati nahīti tad-āveśena te tad-vāsinaḥ kālam api na jānantīti bhāvaḥ |
kāla-doṣās tatra na santīti vā | na ca kālaḥ vikramaḥ [BhP 2.9.10] iti dvitīyāt |
ataiva śvetaṃ śuddhaṃ dvīpaṃ anyāsaṅga-rahitam | yathā -- sarasi padmaṃ
tiṣṭhati tathā-bhūmyāṃ hi tiṣṭhati [GTU 2.27] iti tāpanībhyaḥ | kṣitīti | tad
uktaṃ yaṃ na vidmo vayaṃ sarve pṛcchanto'pi pitāmaham [HV 62.29] iti || 56 ||

**************************************************************
athovāca mahā-viṣṇur bhagavantaṃ prajāpatim |
brahman mahattva-vijñāne prajā-sarge ca cen matiḥ |
pañca-ślokīm imāṃ vidyāṃ vatsa dattāṃ nibodha me ||57|| // BrS_5.67 //
**************************************************************

tad evaṃ tasya stutim uktvā śrī-bhagavat-prasāda-lābham āha atheti | sarvaṃ
spaṣṭam || 57 ||

**************************************************************
prabuddhe jñāna-bhaktibhyām ātmany ānanda-cin-mayī |
udety anuttamā bhaktir bhagavat-prema-lakṣaṇā ||58|| // BrS_5.68 //
**************************************************************

tatra prasāda-rūpāṃ pañca-ślokīm āha prabuddha iti |
jñāna-vijñāna-sampanno bhaja māṃ bhakti-bhāvitaḥ || [BhP 11.19.5] ity
ekādaśāt || 58 ||

**************************************************************
pramāṇais tat-sad-ācārais tad-abhyāsair nirantaram |
bodhayan ātmanātmānaṃ bhaktim apy uttamāṃ labhet ||59|| // BrS_5.69 //
**************************************************************

prema-lakṣaṇa-bhakteḥ sādhana-jñāna-rūpayoḥ bhaktyoḥ prāpty-upāyam āha
pramāṇair iti | pramāṇair bhagavac-chāstrais tat-sadācārais tadīyā ye santas
teṣām ācārair anusṭānais tad-abhyāsais teṣām eva paunaḥpuṇyena bāhulyena
ātmanā ātmānaṃ bodhayati svayam eva svaṃ bhagavad-āśritaḥ
śuddha-jīva-rūpam anubhavati, tato'py uttamāṃ śuddhāṃ bhaktiṃ labhata iti |
tathā ca śruti-stave -

sva-kṛta-pureṣv amīṣv abahir-antara-saṃvaraṇaṃ
tava puruṣaṃ vadanty akhila-śakti-dhṛto 'ṃśa-kṛtam |
iti nṛ-gatiṃ vivicya kavayo nigamāvapanaṃ
bhavata upāsate 'ṅghrim abhavaṃ bhuvi viśvasitāḥ || [BhP 10.87.20] iti || 59 ||

**************************************************************
yasyāḥ śreyas-karaṃ nāsti yayā nirvṛtim āpnuyāt |
yā sādhayati mām eva bhaktiṃ tām eva sādhayet ||60|| // BrS_5.70 //
dharmān anyān parityajya mām ekaṃ bhaja viśvasan |
yādṛśī yādṛśī śraddhā siddhir bhavati tādṛśī || // BrS_5.71 //
kurvan nirantaraṃ karma loko 'yam anuvartate |
tenaiva karmaṇā dhyāyan māṃ parāṃ bhaktim icchati ||61|| // BrS_5.72 //
**************************************************************

punaḥ śuddhām eva sādhana-bhaktiṃ draḍhayann akāmair api tām eva
kuryād ity āha - dharmān anyān iti | tad uktaṃ -

akāmaḥ sarva-kāmo vā mokṣa-kāma udāra-dhīḥ |
tīvreṇa bhakti-yogena yajeta puruṣaṃ param || [BhP 2.3.10] iti || 61 ||

**************************************************************
ahaṃ hi viśvasya carācarasya
bījaṃ pradhānaṃ prakṛtiḥ pumāṃś ca |
mayāhitaṃ teja idaṃ bibharṣi
vidhe vidhehi tvam atho jaganti ||62|| // BrS_5.73 //
**************************************************************

tasmāt tava sisṛkṣāpi phaliṣyatīti sa-yuktikam āha - ahaṃ hīti | pradhānaṃ
śreṣṭhaṃ bījaṃ, pūrṇa-bhagavad-rūpaṃ prakṛtir avyaktaṃ, pumān tad-draṣṭā,
kiṃ bahunā tavam api mayā āhitaṃ arpitaṃ teja idaṃ bibharṣi, tasmāt tena
mat-tejasā jaganti sarvāṇi sthāvara-jaṅgamāni he vidhe hi kurv iti ||62||

iti śrī-brahma-saṃhitāyāṃ mūla-sūtrākhyasya pañcamādhyāyasya
śrīla-śrīpāda-śrī-jīva-gosvāmi-kṛtā dig-darśanī nāmnī ṭīkā samāptā ||