Bhrgu-Samhita (a text of the Vaikhanasa-tradition) Bh­gusaæhità Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. An attempt has been made to give the text some structure. In spite of these changes and a large number of corrections, the text is launched with great reservations. THE TEXT IS NOT PROOF-READ! Sequence between 32.4 and 32.82 unclear! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ atha prathamo 'dhyÃya÷ ÓrÅyainama÷ ÓrÅrÃmacandrÃyanama÷ ÓrÅmadvikhanasamahÃguravenama÷ ÓrÅmadbhyobh­gumarÅcyatrikaÓyapebhyonama÷ prakÅrïÃdhikÃra÷. athaprathamo 'dhyÃya÷. ÓrautasmÃrtÃdikaÇkarma nikhilaæyenasÆtritam / tasmaisamastavedÃrthavide vikhanasenama÷ // BhS_1.Mang1 // Órutism­tinadÅpÆrïaæ ÓÃstrakallolasaækulam / vi«ïubhaktyudakaæÓuddhaæ vandevaikhÃnasÃrïavam // BhS_1.Mang2 // ­«ipraÓyottaram. ­«aya Æcu÷- brahmaputramuniÓre«Âha namastedehinÃævara / tvamevasarvavettÃsitvamevavadatÃævara÷ // BhS_1.1 // tatoj¤Ãtuæhivi«ïorvai bhÆparÅk«Ãdi«ukramam / icchÃmastvatprasÃdena dÅnÃÓÓi«yajanÃ÷prabho // BhS_1.2 // vistÃraj¤ohisarve«Ãæ vistarÃdvaktumarhasi / kenamÃrgeïakairmantrai÷kaæ devaæpÆjayannara÷ // BhS_1.3 // kÃnlokÃnsamavÃpnoti tattvametadvadasvana÷ / bh­guruvÃca- praïamyadevadeveÓaæ cakrapÃïiækha¬gadhvajam // BhS_1.4 // vistÃreïapravak«yÃmi ÓruïudhvaæsusamÃhitÃ÷ / muhÆrtavicÃra÷ sarvÃraæbhepraÓastaæsyÃd Ãdityecottarasthate // BhS_1.5 // apraÓastamitikhyÃta mayanedak«iïetathà / pu«yamÃsÃdi«aïmÃsà devÃnÃntudivÃsm­tÃ÷ // BhS_1.6 // yasminmÃsek­taæsarvaæ viv­ddhyarthamitism­tam / rÃtrirëìamÃsÃdi rayuktassarvakarmasu // BhS_1.7 // prathamÃcadvitÅyÃca t­tÅyÃpa¤camÅtathà / «a«ÂhÅcasaptamÅcÃpi daÓamyekÃdaÓÅtathà // BhS_1.8 // trayodaÓÅcatithaya÷ paurïamÃsÅÓubhÃssmatÃ÷ / prÃjÃpatyÃÓvayukcaumya ti«yapau«ïatriruttarÃ÷ // BhS_1.9 // maitrÃdityamaghÃsvÃtÅ hastÃÓcaÓravaïaæÓubhÃ÷ / rÃÓayaÓcaravarjyÃs syurubhÅtacchobhanaæsthiram // BhS_1.10 // gurubhÃrgavasaumyendu vÃrÃÓÓre«ÂhatamÃsm­tà / e«ÃmaæÓaÓcadrekkÃïahorÃdarÓanami«yate // BhS_1.11 // e«ÃmevodayaæÓastaæ tatrasomodayaævinà / krÆrecatu«yanak«atre vyÃdhipŬÃækarotihi // BhS_1.12 // sÆryasauriÓcasaumyaÓcatri«a¬ÃyasthitÃÓÓubhÃ÷ / tadhaivalagnagÃ÷kuryur vyÃdhiÓokabhayÃnitu.// BhS_1.13 // a«ÂamasthÃgrahÃssarve kartu÷kurvantidusthitim / ekÃdaÓagatÃssarve k«emÃrogyakarÃsm­tÃ÷ // BhS_1.14 // bhayak­dbhÃrgava÷proktodvisaptadaÓamasthita÷ / dvisaptapa¤canavama sthitojÅvassuÓobhana÷ // BhS_1.15 // rëÂrasyayajamÃnasya mahatsaukhyaÇkarotihi / sÆryavÃreÓubhovi«ïu hastapau«ïatriruttarÃ÷ // BhS_1.16 // mandavÃreÓubhauproktà brÃhmasvÃtyaucatattathà / varjayedbudhavÃreïa hastamÃÓvayujantathà // BhS_1.17 // guruvÃreïa varjyautu tathÃsaumyottarà ubhau / Óravaïa¤caivapu«ya¤ca ÓukravÃreïavarjayet // BhS_1.18 // uttarëìhÃnak«atraæ somavÃretu Óobhanam / dvitÅyÃbudhayuktÃca «a«ÂhÅjÅvasamÃyutà // BhS_1.19 // soma ekÃvaÓÅyukta÷ karotiprÃïasaæÓayam / pau«ïastusaptamÅyukto dahatyagnirivaprajÃ÷ // BhS_1.20 // kÃïastÆïÃndhanak«atra guruvi«Årvivarjayet / bhÆmikaæpediÓÃndÃhe durdinecaï¬amÃrute // BhS_1.21 // aÓanidhvaniyogeca ninditandivasaæsm­taæ / ayanevi«uvecaiva saætyÃjaÇgrahaïÅtathà // BhS_1.22 // «a¬aÓÅtimughevÃpi k­taævÃstuvinaÓyati / evaæparÅk«yakartavya miccheccecchreya Ãtmana÷ // BhS_1.22:1 // karïÃdiprati«ÂhÃntaæ karmakuryÃdvicak«aïa÷ / athabhÆmiæparÅk«yaiva pÆrvaÇkar«aïamÃrabhet // BhS_1.23 // bhÆparÅk«Ã ÓvetÃtubrÃhmaïÅbhÆmÅ daktÃtu k«atriyÃtathà / pÅtÃtuvaiÓyÃk­«ïÃtu ÓÆdrÃbhÆmirudÃh­tà // BhS_1.24 // mok«adÃbrÃhmaïÅproktà k«atriyÃvijayapradà / vaiÓyÃtudhanadÃbhÆmi ÓÓÆdrÃputrasam­ddhidà // BhS_1.25 // pratilomÃdibhirju«ÂÃæ valmÅkìhya¤cavarjayet / hastamÃtraÇkhanitvÃtu pÆrayet tattupÃæsunà // BhS_1.26 // adhikepu«kalÃbhÆmir nyÆnevarjyÃsamesamà / guptantrirÃtreæ'kurati grÃhyabhÆmistunÃnyathà // BhS_1.27 // padmaÇkuæbhasthatoyena pÆritetatk­tÃvale / mukhyaæpradak«iïÃvarta mudakaæÓÃstabudbuda÷ // BhS_1.28 // savyÃvartantathÃne«Âa mudakaæbahubudbuda÷ / uttÃnapadmakaÇgrÃhyaæ natvadhomukhapadmakam // BhS_1.29 // evaæparÅk«yag­hïÅyÃtpuïyÃhamapivÃcayet / evaæparÅk«yabahudhà kuryÃtkar«aïamuttamam // BhS_1.30 // kar«aïam Óvetau vÃkapilau vÃtha nÃÇgaÇaÅnauv­«autathà / athavÃnÃnyavarïau và arogaubalaÓÃlinau // BhS_1.31 // k«Årav­k«ayugaæbaddhvà ÓamÅv­k«ayutantathà / asanaÇkhadiraævÃtha halaÇk­tvÃsanehakaæ // BhS_1.32 // yantrayitvÃyugenÃtha govÃlak­tarajjunà / tasyapaÓcimadeÓetu prapÃÇk­tvÃvidhÃnata÷ // BhS_1.33 // dhÃnyapÅÂhÃnik­tvaiva trivedisahitaÇkramÃt / purvandeveÓamabhyarcya cakraæpaÓcÃtsamarcayet // BhS_1.34 // vi«vakcena¤cagaru¬aæ samabhyarcyanivedayet / vÃstuyaj¤a¤cahutvÃtu puïyÃhamapivÃcayet // BhS_1.35 // toyadhÃrÃæpurask­tya prÃdak«iïyavaÓenatu / acÃryo 'hatavastreïa cottarÅyÃÇgulÅyakai // BhS_1.36 // alaÇk­tyavidhÃnena ÓvetamÃlyÃnulepanai÷ / samÃdÃyav­«antatra "tvaæv­«abha'' itibruvan.// BhS_1.37 // v­«abhandak«iïeyojya"saurabheya'' itibruvan / tatassaæyojayetpaÓcÃd balÅvardaibalÃnvità // BhS_1.38 // "yugaæyugaÓruÇgam'' itiyojayeccahalaæpuna÷ / "­«iÇg­hïÃ'' mitimantreïa ­«iæsamyak prag­hyaca // BhS_1.39 // "vi«ïurmÃærak«a''tvitica svÃtmarak«ÃæsamÃcaret / "ye 'smindeÓejÅvanta'' ityÃÓritÃæÓcavisarjayet // BhS_1.40 // "halak­«Âe''timantreïa dÃrayettÃmilÃæÓubhÃm / kar«ayedvai«ïavairmantrai÷ prÃgudakp­vaïÃæmahÅm // BhS_1.41 // tata÷kar«akamÃhÆya sarvatraivatukar«ayet / ayÃryaæpÆjayitvÃtu tathaivasahalauv­«au // BhS_1.42 // prathamaÇkar«aïaæ k­tvà dvitÅyaæ kar«aïa¤caret / bÅjaæsarvaæsamÃdÃya prok«aïai÷prÃk«aïa¤caret // BhS_1.43 // "imebÅjÃ÷praro''heti saptagrÃmyÃïyata÷param / vÃpayitvÃtubÅjÃni "devitvayi'' samuccaran // BhS_1.44 // "duhatÃæuhadiva'' mityuktvÃto yantatrasamarpayet / rak«ÃæsamyagvidhÃyÃtra cÃcÃryamabhipÆjayet // BhS_1.45 // "sasyÃ'' imetimantreïa sasyaæpakvaæpraïamyaca / vi«vakcenÃdibhirmantraiÓÓÃnta¤cÃpisamarcayet // BhS_1.46 // "ÓuddhÃ'' imetimantreïa gobhyassamyaÇnivedayet // BhS_1.47 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre prathamo 'dhyÃya÷. _____________________________________________________________ atha dvitÅyo 'dhyÃya÷ athadvitÅyo 'dhyÃya÷. ÓaÇkusthÃpanam ata÷paraæpravak«yÃmi ÓaÇkusthÃpanamuttamam / me«antathaivav­«abhaÇgate sÆryedinetathà // BhS_2.1 // k­tvÃsamatalÃæbhÆmiæ gomayenatulevayet / tadbahibhrÃmayetsÆ tradvayantenai vamÃnata÷ // BhS_2.2 // prÃcÅsÃdhanam pÆrvÃhïecÃparÃhïeca ÓaÇkuchÃyÃntulächayet / tatassÆtratrayaævÃthapÃti yecchaÇkumathyame // BhS_2.3 // bhrÃmayedadhiker'«antu nyÆnetÃvadvivardhayet / prÃcÅntatsÆtramÃnena madhyamenai vakalbayet // BhS_2.4 // udaksÆtraæbhavettatra k­tvÃtucaturaÓrakam / pa¤cagavyenasaæprok«ya puïyÃhamapivÃcayet // BhS_2.5 // vÃstupada devatÃpÆjanam ekÃÓÅtipadÃnk­tvÃvÃstu devÃnprapÆjayet / ÅÓÃnÃdi samabhyarcya dvÃtriæÓatbadabhÃgina÷ // BhS_2.6 // ÅÓÃna¤caivaparjanyaæ jayasta¤camahendrakam / Ãdityaæsatyakaæbh­Óamanta rik«a¤capÆrvagÃn // BhS_2.7 // agni÷pÆ«Ãcavitatha grahÃk«atayamÃstathà / gantharvobh­ÇgarÃjar«Å dak«iïepadadevatÃ÷ // BhS_2.8 // paÓcimenir ­tiÓcaiva dauvÃrikastathaivaca / sugrÅva÷pu«padantaÓca varuïaÓcÃsurastathà // BhS_2.9 // Óo«aïaÓcaivarÃgaÓcate cëÂaukadhitÃssurÃ÷ / uttarejavanonÃga mukhyaubhallÃÂa evaca // BhS_2.10 // somor'galo 'ditiÓcaiva sÆridevastathaivaca / brahmÃnavapadaæbhuÇkai vÃstumadhyeviÓe«ata÷ // BhS_2.11 // aryamÃdaï¬a bh­ccaivapÃÓabh­ddhanadastathà / brahmaïaÓcacaturdik«u sthitë«aÂpadabhÃgina÷ // BhS_2.12 // apaÓcaivÃpavatsaÓca savitÃsÃvitra evaca / indraÓcaivatathendrÃjo rudrorudrÃja evaca // BhS_2.13 // etedvipadabhoktÃro vidik«a«ÂausthitÃssurÃ÷ / carakÅdevatÃriÓca pÆtanÃpÃparÃk«asÅ // BhS_2.14 // ÅÓÃnÃdi«ukoïe«u bÃhyasthÃ÷padavarjitÃ÷ / evaæ vinyasyadevÃæntu vÃstu devaæ prakalpayet // BhS_2.15 // vÃstupuru«alak«aïam-pÆjà vÃstunaÓÓira ÅÓÃnepÃdau nair­tikecaret / hastausaritpatauj¤eyÃvagnau bÃhurudÃh­ta÷ // BhS_2.16 // apikaïÂhaitiproktaæ h­daya¤cÃpavatsake / nÃbhirbrahmaïisaækhyÃtà kuk«assavit­saæj¤ake // BhS_2.17 // indraindrÃjake guhyamÆrumÆlevidhÃnata÷ / pÃrÓvantudak«iïaæ proktaævÃmamevaæ prakalpayet // BhS_2.18 // ÓetevÃstubhuvaæ prÃpyavÃstudevastvadhomukha÷ / puïyÃhaævÃcayitvÃtu prok«aïai÷prok«aïa¤caret // BhS_2.19 // pu«pairgandhaistathÃdhÆpairdÅ paiÓcÃpiprapÆjayet / namaskÃraiÓcasaæyuktai÷ praïavÃdyaissvanÃmabhi÷ // BhS_2.20 // ÓalyaparÅk«Ã pÆjanÃntesp­Óetkartà yamaÇgantannirÅk«ayet / vÃstudehe 'pitatraivaÓalyaæ brÆyÃdyathÃrthata÷ // BhS_2.21 // astiÓalyaæÓirassparÓe taddhastadvayamÃnata÷ / kaïÂhasparÓegalecaiva hastamÃtresamÃdiÓet // BhS_2.22 // upasparÓÃttribhirhÃstai ÓÓruÇkhalÃÓalyamÃdiÓet / hastamÃtraikarasparÓÃt khaÂyÃpÃdaæsamÃdiÓet // BhS_2.23 // bahusaæsparÓanÃtkartu raÇgÃrastutrihastata÷ / gulbhaisarpÃdibhirdu«Âaæ vitastidvayamÃnata÷ // BhS_2.24 // pÃdekaïÂakamityuktaæ «a¬vitastipramÃïata÷ / kani«ÂhÃÇgu«Âhayossp­rÓÃddhastantatrasamÃcaret // BhS_2.25 // vyayÃdhikecaturhÃste jÃnusparÓÃttata÷param / ÓalyaæviÓodhyabhÆmintÃæ talaÇk­tvÃsamÃnata÷ // BhS_2.26 // pa¤cagavyenasaæprok«ya vÃstudevÃnprapÆjayet / vÃstudevatÃbali÷ droïandroïÃrthakaævÃpitaï¬ulÃnpÃcayettata÷ // BhS_2.27 // dadhigu¬Ãjyasaæyuktaæ sarve«Ã¤cabalindadet / brahmadÅnÃænamostaævà svÃhÃstaævÃbalirbhavet // BhS_2.28 // k­tvÃtu balidÃna¤ca puïyÃhamapivÃcayet // BhS_2.29 // itiÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre dvitÅyo 'dhyÃya÷ _____________________________________________________________ atha t­tÅyo 'dhyÃya÷ atha t­tÅyo 'dhyÃya÷ vimÃnabhedÃ÷ athavinyÃsarÆpÃïi pravak«anteyathÃkramam / ÓrÅvatsaæprathamaæproktaæ nandyÃvartandvitÅyakam // BhS_3.1 // t­tÅyaæsvastikaævindyÃccaturthaæbhadrakaæsm­tam / daï¬akaæpa¤camantvÃhur vedikaæ«a«Âhamucyate // BhS_3.2 // kuæbhakaæsaptamaævindyà da«Âamaæpadmakantathà / navamaæsyÃdrathapadaæ daÓamantuprakÅrïakam // BhS_3.3 // ete«ÃmÃk­tiævak«ye yathÃvadanupÆrvaÓa÷ / nyatradaï¬akÃtsarvaæ bahirvÅdhÅsamanvitam // BhS_3.4 // tasyacÃstagantaiÓcihnaiÓÓrÅvatsÃdyaævidhÅyate / ekaprÃcÅnavÅdhÅka mudÅcÅnÃnyavÅthikam // BhS_3.5 // ÓrÅvatsamitivij¤eyaæ sarvavidyÃsamaæmatam / madhyekoïaæ caturdvÃraæ prÃgÅÓÃdipradak«iïam // BhS_3.6 // tannigantojavÅthÅkaæ nandyÃvartamitism­tam / svastikantvojavÅthyantaæ bhadraæmadhyapratolikam // BhS_3.7 // ekaprÃcÅnakandaï¬aæ caturaÓrantuvedikam / v­ttaÇkuæbhakamuddi«Âaæ padmakaæsyÃddvivedikam // BhS_3.8 // brahmakoÓëÂakadvÃravÅthÅrathapadÃk­ti÷ / prÃgudakpravaïa¤caiva prakÅrïakamudÃh­tam // BhS_3.9 // dvidvÃraævÃcatudvÃnraæ manastoyuktitobhavet / ayuktadvÃradevasya bhajanaænÃbhidhÅyate // BhS_3.10 // daï¬akastenamÃnena yonigrahaïamucyate / ÓarÅramaÇgaæpratyaÇgaæ j¤ÃtvÃyoniæprakalpayet // BhS_3.11 // grÃmaæÓarÅramaÇgaæssyÃd devadvijaparigraham / pratyaÇgamaÇgaæsaæv­ttaæ vimÃnabhavanÃdikam // BhS_3.12 // daï¬enapÆrvayorvÃdaæ hastenÃnyatradhÅyate / daï¬evistÃramÃyÃma mekaikaÇguïayettribhi÷ // BhS_3.13 // ekaikaæ«a«Âibhihintvà Ói«ÂaæyoniæsamÃdiÓet / hastenadvayasaæsarge triguïaævasubhihanret // BhS_3.14 // Óe«aæyoniævijÃniyÃddhvajadhÆmÃdikaÇkramÃt / sarvatrakalpayedyoniæ tayorvargaphalenavà // BhS_3.15 // yonermahÃdiÓÃÓre«Âhà divisaptatrigahintà / pravÅïa¤caturaÓraæsyÃc ce«ÃïÃmÃyataævidu÷ // BhS_3.16 // a«Âa«aÂcaturaæÓÃssyu ritare«ÃæyathÃkramam / evamÃyÃmayogastu pratyaÇgasyaivakalpayet // BhS_3.17 // aÇgedviguïamÃyÃmaæ pÃdanyÆnamadhÃdhikam / ardhaænavÃhayennyÆna madhikantuvidhÅyate // BhS_3.18 // ÃtmÃvÃstuÓarÅrasya vistÃrÃdadhikaævidu÷ / pÃdÃyÃmaÓikhÃvÃpi dviguïaævÃviÓe«ata÷ // BhS_3.19 // samaævÃsarvata÷kuryÃc carÅrandaï¬akÃd­te / vardhayedadhikÃyÃmaæ daï¬a«o¬aÓakenavà // BhS_3.20 // daï¬e a«ÂaguïaÇkuryà dÃyÃmaæyuktito 'thavà / aÇgamÃgamavistÃro daï¬abhedo 'piyojyate // BhS_3.21 // anyatradaï¬anechindyÃccare«utuviÓe«ata÷ / pÃtaævistÃrasÆtre«u vidussÆtradvaye 'pivà // BhS_3.22 // kaïÂhasÆtradvayevÃpi pratyaÇgenaiva kÃrayet / vidhibhedantukartavyaæ brahmabhÃgeviÓe«ata÷ // BhS_3.23 // evaÇkrameïa ÓÃstraj¤aÓÓarÅraæ saæprakalpayet // BhS_3.24 // vi«ïusthÃpanam sahasrabhÆsurÃdÆrdhve brahmÃæÓevÃyudeÓake / pa¤camÆrtividhÃnena sthÃpayitvà janÃrdhanam // BhS_3.25 // vaikhÃnasai mahÃbhÃgair vaidikÃrcanatatparai÷ / vedÃntavedibhirvipraira¤cayet puru«ottamam // BhS_3.26 // ÓaÇkarÃdi sthÃpanam ÅÓÃna ÅÓvara¤caiva someÓÃnÃvathÃpivà / paÓcimekeÓavasthÃna maiÓÃnyÃæÓaÇkarÃlayam // BhS_3.27 // anukalpaævikalpa¤ca kalpa¤caivatridhÃbhavet / bhÆparÅk«Ãdiyatkarma anukalpamitism­tam // BhS_3.28 // devÃdÅnÃæmunÅnäca kalpayettuvikalpakam / gabhenm­dÃlayeyatra prati«ÂhÃyÃntukalpakam // BhS_3.29 // evandeÓaæviniÓcitya mÆlasthÃna¤canirdiÓet / nirmite 'travimÃnasyaco tsedhÃrthaæsamantuvà // BhS_3.30 // jalÃstaævÃÓilÃntaæ vÃkhÃnayeducitaæsudhÅ÷ / vistÃrÃyÃmasÅmÃntÃdbÃhyekhÃtvÃd­¬hÃyaca // BhS_3.31 // ekahastandvihastaævà trihastaævÃdhikaÇkramÃt / vÃlukairviÓvata÷pÆrya d­¬hÅkaraïamÃdiÓet // BhS_3.32 // bÃlÃlayantuÓaktÃnÃmaÓaktÃnÃævinÃbhavet / dhruvÃrcÃyÃ÷prati«ÂhÃce dbÃlÃgÃraænakalpayet // BhS_3.33 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre t­tÅyo 'dhyÃya÷ _____________________________________________________________ atha caturtho 'dhyÃya÷. athacaturtho 'dhyÃya÷. adye«Âakà sthÃpanam. athÃtassaæpravak«yÃmi vÃstuna÷prathame«ÂakÃm / sÃdhayitvÃpÆrvarÃtrau catasra÷prathame«ÂakÃ÷ // BhS_4.1 // ÓilÃyÃæm­ïmayevÃtha kuryÃllak«aïasaæyutÃ÷ / ÓailÃdo«avinirmuktÃs supakvà atham­ïmayÃ÷ // BhS_4.2 // vistÃreïe«ÂakÃ÷proktà «aÂpa¤cacaturaÇgulÃ÷ / uttamÃdikriyÃdeva vistÃradviguïÃyatÃ÷ // BhS_4.3 // vistÃrÃrthaÇghanaæprokta mi«ÂakÃnÃæpramÃïata÷ / ÃlayÃbhimukhecaiva prapÃÇk­tvÃvicak«aïa÷ // BhS_4.4 // tanmadhyevedikÃÇk­tvà hastamÃtrapramÃïata÷ / vistÃrantatsama¤cauna mutsethantutadardhakam // BhS_4.5 // sabhyÃgniæ vidhivatk­tvÃtu vidhinÃghoramÃcaret / bhÆmiyaj¤a¤cak­tvÃtu kalaÓaissaptabhi÷kramÃt // BhS_4.6 // saæsnÃpyanavavastreïa cÃcchÃdyaÓayanopari / kautukaæbandhayitvÃtu ÓayaneÓÃyayettata÷ // BhS_4.7 // hutvÃtupauru«aæsÆktaæ vi«ïusÆktamata÷param / caturvedÃdimantrÃæÓca ÓrÅbhÆsÆkteyajetkramÃt // BhS_4.8 // i«ÂakÃvÃÓilÃvÃtha tannÃmÃdyak«araæsmaret / n­ttaigenyaiÓcavÃdyaiÓcarÃtriÓe«aænayetkramÃt // BhS_4.9 // prabhÃtepÆjayetpÆrvamÃcÃryaæÓilpibhissaha / ÃcÃryomantrayogyastu Óilpibhi÷karmayogyakai÷ // BhS_4.10 // dvÃrasyadak«iïepÃÓenvsthÃnamasyapraÓasyate / sumuhÆrtenyasedvidvÃni«ÂakÃæÓcatura÷kramÃt // BhS_4.11 // vinyÃsetucaturdik«u caturvedÃdimastrata÷ / te«ÃæmadhyetadÃgarte pÆrayedudakenatu // BhS_4.12 // tatraivanavaratnÃni vilyasedanupÆrvaÓa÷ / gabhannyÃsavidhi÷ athavak«yeviÓe«eïa gabhannyÃsavidhikramam // BhS_4.13 // prÃsÃdogabhansaæyukta÷ kurutesarvasaæpadam / tasmÃdÃdauprakartavya÷ gabhannyÃsassam­ddhida÷ // BhS_4.14 // traya÷prÃsÃdamÆlesyÃt pÆrvantuprathame«Âake / upÃnoparimadhyaæsyÃt prateruparicÃntata÷ // BhS_4.15 // bhÆgataæÓÆdrajÃtÅnà mupÃnen­pavaiÓyayo÷ / praterupariviprÃïà mÃnulomyenakÃrayet // BhS_4.16 // sarve«ÃæbhÆgataÇkÃryaæ sarvasiddhikaraæÓubham / aindrapÃvakayormadhye prÃgdvÃre«uprakalpayet // BhS_4.17 // dvÃrasyadak«iïekuryÃtpaÓcimaipitadhaivahi / kavÃÂÃrgalayogevÃnya stavyaÇgabhanbhÃyanam // BhS_4.18 // phelà tathÃtÃmramayÅphelà sphÃÂikÃvÃpraÓasyate / pÃdavi«kaæbhavistÃrÃæ phelÃntattvapadäcitÃæ // BhS_4.19 // khaï¬asphuÂitavajÃnysà ........ / ghanaæviæÓatibhÃgaikaæ tadardhÃrdhÃæÓamevavà // BhS_4.20 // vistÃrasyacatubhÃngaæ ko«Âhabhittyucchrayaæbhavet / uttamantusamotsedhaæ tripÃdaæmadhyamaæsm­taæ // BhS_4.21 // athama¤cÃrdhamutsedhaæ trividhantatpracak«ate / tribhÃgaikavidhÃnaæsyÃd dvibhÃgaæbhÃgikaæbhavet // BhS_4.22 // antarecÃægulÃyÃmaæ tadardhaæbhinnattikam / saæyogÃrdhavihÅnaæsyÃd vidhÃne 'bhyantaretathà // BhS_4.23 // prak«Ãlyapa¤cagavyena viÓuddhaÇgabhanbhÃjanam / ÃlayÃtpramukhecaiva maïÂapesamalaÇk­te // BhS_4.24 // gomayenopalipyaiva puïyÃhaævÃcayettata÷ / raktabÅjÃnidhÃtÆæÓca sannyasenmastravittama÷ // BhS_4.25 // vai«ïavaævi«ïusÆkta¤ca pauru«aæsÆktamuccaran / "vi«ïuryoni'mityuktvÃtu gabhaæntranidhÃpayet // BhS_4.26 // itiÓrÅvaikhÃnase bhagavacchÃstrebh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre caturtho 'dhyÃya÷ _____________________________________________________________ atha pa¤camo 'dhyÃya÷ prÃsÃdalak«aïam. athavak«yeviÓe«eïa prÃsÃdÃnÃntulak«aïam / prasÃdaÇkuruteyena prÃsÃdair atikÅrtitam // BhS_5.1 // aÇgulabheda÷ trividhantusamÃkhyÃtamaÇgulaæsyÃtpramÃïata÷ / mÃnÃÇgulantuprathamaæ mÃtrÃÇgulamata÷param // BhS_5.2 // t­tÅyantusamÃkhyÃtaæ dehalabdhapramÃïata÷ / rathareïvaïura«ÂÃbhirÅk«ÃyÆ kÃyavÃstathà // BhS_5.3 // kramaÓo '«Âakuïairviddhi mÃnÃÇgulamitism­tam / madhyamÃÇgulimadhyantu paryamÃtrÃÇguliæsm­tam // BhS_5.4 // pratimÃyÃvibhÃgena tÃlagaïyena? bhÃjanam / aÇgulantu samÃkhyÃtaæ dehalabdhapramÃïata÷ // BhS_5.5 // prÃsÃdamaï¬apÃnäca mÃnÃÇgulavidhÃnata÷ / yÃgopakaraïÃnÃstu mÃtrÃÇgulavidhÃnata÷ // BhS_5.6 // dehalabdhapramÃïena pratimÃÇkÃrayettathà / aÇgulai÷ki«kurityuktaæ caturviæÓatibhistathà // BhS_5.7 // pa¤caviæÓatibhiÓcaiva prÃjÃpatyamudÃh­tam / «a¬vintiÓadhannurmu«Âhi saptaviæÓaddhanugranha÷ // BhS_5.8 // hastÃnÃælak«aïaæproktaæ mÃnÃÇgulavidhÃnata÷ / ekatalÃdikalpanam trihastÃdisamÃrabhya navahastÃntamevaca // BhS_5.9 // ayugmairathahastaistukuryÃdekatalaæbudha÷ / dvitalantutata÷kuryÃtsatrayodaÓahastakai÷ // BhS_5.10 // pa¤cÃdhikadaÓaihanstaiprÃsÃdassyÃttribhÆmika÷ / talaæpratyadhikaÇkuryÃt «a¬¬hastantuviÓe«ata÷ // BhS_5.11 // ÃdvÃdaÓatalÃdevaæ kuryÃdvistÃramÃnakam / vistÃradviguïotsedha muttamantupracak«ate // BhS_5.12 // vistÃraæsaptadhÃk­tvà dvÃdaÓÃæÓantumadhyamam / ekÃdaÓÃæÓamadhamaæ vistÃresaptadhÃk­te // BhS_5.13 // ÃdvÃdaÓatalÃdevamutsedhantuvidhÅyate / prÃÇmukhodaÇmukhaissÆtrai÷(?) padaÇkuryÃttu«o¬haÓam // BhS_5.14 // gabhangehassamÃkhyÃto madhyamantucatu«padam / bÃhyatodvÃdaÓapadaæ bhittyarthamupakalpayet // BhS_5.15 // «a¬bhi««a¬bhistadhÃsÆtrai÷(?) padÃnÃæpa¤caviæÓati÷ / navagabhang­haæmathyebhittyarthaæ Óe«amucyate // BhS_5.16 // trividhantusamÃkhyÃtaæ? prÃsÃdÃk­tayastathà / nÃgarandrÃvi¬a¤ceti vesara¤catridhÃbhavet // BhS_5.17 // nthÆpyanta¤caturaÓraæsyÃn nÃgaraæsamudÃh­tam / kaïÂhaprabh­ticëÂÃÓraæ prÃsÃdandrÃvi¬aæbhavet // BhS_5.18 // kaïÂhaprabh­tiv­ttaæya dvesarantatpracak«ate / bera÷pÆrvaæsthitoyatra tatraberavaÓÃdbhavet // BhS_5.19 // yÃvadberantribhÃgaikaæ vistÃraæpÅÂhamevahi / pÅÂhasyatriguïaÇgabhaæn garbhÃrdhaæbhittirucyate // BhS_5.20 // gabhangehatribhÃgaikaæ bhittiævÃtatrakÃrayet / agratomaï¬apaÇkuryÃt prÃsÃdasamavist­tam // BhS_5.21 // prÃsÃdasya samÃyÃmaæ daÓÃæÓaæmukhamaï¬apam / prÃsÃdasyÃgratodvÃraæ prakuryÃllak«aïÃnvitam // BhS_5.22 // vrateruparisÅmÃntaæ dvÃrasyotsedhaucyate / uttamandvÃravistÃramutsethÃrdhamudÃh­tam // BhS_5.23 // utsedhÃrdha daÓÃæÓena hÅnaæmadhyamamucyate / viæÓatyÃparihÅnaæsyà dvistÃramadhamaæbhavet // BhS_5.24 // kÃya¤cÃpyanukÃya¤ca kuryÃdutsedhamÃnata÷ / bhÃgamekamadhi«ÂhÃnamutse dhovasudhÃbhavet // BhS_5.25 // pÃdÃyÃmodvibhÃgassyÃd bhÃga÷prastÃraucyate / bhÃga÷kaïÂhaitiproktaæ dvibhÃsaæÓikharaæbhavet // BhS_5.26 // bhÃgasthyÆpiritikhyÃta mevamutsedhaucyate / kÃmamevaæsamÃkhyÃta manukÃyamadhocyate // BhS_5.27 // kuryÃtprÃsÃdavistÃraæ caturviæÓatibhÃgikam / ekabhÃgastuvistÃraæ bhÃgamekantalantathà // BhS_5.28 // daÓÃÇgulaæscÃddvitale tritaledvÃdaÓÃÇgulam / yugÃÇgulaviv­ddhyÃtu kartavyaæsyÃttalaæprati // BhS_5.29 // pÃdamasyatuvi«kaæbha ma«ÂabhÃgaævihÅnakam / staæbhÃgreïaivagartavya manukÃyapramÃïata÷ // BhS_5.30 // upÃnasyatuvi«kaæbha magrepÃdadvayaæbhavet / adhi«ÂhÃnantridhÃk­tvà bhÃgovaijagatÅbhavet // BhS_5.31 // kumudantudvitÅyena bhÃgenaivatukÃrayet / k­tvÃÓe«a¤cataæbhÃnga mekÃæÓainapaÂcaÂikÃm // BhS_5.32 // kuryÃtsÃrdhenakaïÂhantu Óe«aævÃjinamucyate / pÃdabandhamitikhyÃtaæ sarvakÃrye«upÆjitam // BhS_5.33 // pratikramaævÃkartavya madhi«ÂhÃnapramÃïata÷ / jagatÅntadvadevÃtha kumudaæp­ttamucyate // BhS_5.34 // bhÃgenapÆrvavatk­tvà caturthaæÓe«amÃcaret / paÂÂikenaivakartavya megamastarikantathà // BhS_5.35 // dvÃbhyÃæpratimukhaÇkuryÃt pratikramamidaæbavet / adhi«ÂhÃnamitikhyÃtaæ pÃdamÃnaæpravak«yate // BhS_5.36 // caturaÓramathëÂÃÓraæ v­tta¤caivatridhÃbhavet / kuæbhayuktantathÃke citkecitkuæbhavihÅnakam // BhS_5.37 // kaicidvaikuæbhamaïÅbhyÃæ yuktaæpÃdaæsmarantihi / vistÃreïasamaævÃpi dviguïaævÃpimÆlata÷ // BhS_5.38 // caturaÓramadhohitvà v­ttama«ÂÃÓramevavà / kartavyantuyadhÃyukta mathavëo¬aÓÃÓrakam // BhS_5.39 // pÃdÃnÃmÃk­ti÷proktà kuæbhalak«aïamucyate / pÃdÃdhikamadhÃdhyarthaæ pÃdonandviguïantuvà // BhS_5.40 // dviguïantusamutsedhaæ pÃdavi«kaæbhamÃnata÷ / ÓrÅkara¤candrakÃsta¤ca saumukhyaæpriyadarÓanam // BhS_5.41 // yathÃkrameïanÃmÃni kartavyÃniviÓe«ata÷ / ÓrÅkaraæv­ttapÃdÃnÃæ kalÃÓrÃïÃntathaivaca // BhS_5.42 // caændrakÃntamathëÂÃÓraæ somakhaï¬amitism­tam / atibhÃre«u staæbhe«u priyadarÓanamucyate // BhS_5.43 // k­tvÃnavÃæÓakaÇkuæbhaæ bhÃgamekaæh­ducyate / kuæbha¤caturbhiraæÓaistu kaïÂhabhÃgamudÃh­tam // BhS_5.44 // ÃsyamekÃæÓamityuktaæ Óe«aÇkuryÃddvidaï¬am / ekenapadmakenaiva v­ttamekenavÃtathà // BhS_5.45 // vist­tau staæbhavistÃrau dviguïaukuæbhamucyate / adhyarthamÃsyavistÃraæ hÃrodhÃmÆlapÃdavat? // BhS_5.46 // vistÃramevamuktaæsyÃnmaï¬ailank«aïamucyate / maï¬aistripÃdamutsedhaæ vistÃrantucatugunïam // BhS_5.47 // tribhÃgaikaæbhavetpadmaæ vetramekantathaivaca / bhÃgÃvÃphalakÃrÃmà vetrÃvÃpÃdarÆpavat // BhS_5.48 // pÃdÃgrakarmamÃnena skandhaÇkuryÃdvidhÃnata÷ / staæbhÃgrasamavistÃraæ vÅrakÃntantripÃdata÷ // BhS_5.49 // tadÆrdhvepÃdatÃÇkuryÃdvistÃraæpÃdavist­tam / samantripÃdamardhaævà bodhikotsedhaucyate // BhS_5.50 // tridaï¬amadhamÃyÃme caturdaï¬antumadhyamam / uttamaæpa¤cadaï¬aæsyà dbodhikotsedhaucyate // BhS_5.51 // jagatyantekumudÃnte paÂÂikÃnte 'thavÃpuna÷ / jalaniryÃïamÃgaænca nÃlaniganmanaÇkriyÃt // BhS_5.52 // haæsapÃdantripÃdaævà vitastirvÃviÓe«ata÷ / pratebÃnhyavini«krÃntyà nÃlÅæÓailamayÅntathà // BhS_5.53 // gajo«Âhasad­ÓÃkÃrÃæ siæhÃk­timukhottarÃm / bhÆtasiæhopamÃmÆrdhvasÃravÃrÃdhikÃrayet // BhS_5.54 // dvidaï¬a¤catridaï¬aævà gabhangehetuveÓmana÷ / berodayasamaævÃtha dviguïaævÃdhyarthamevavà // BhS_5.55 // praïÃlamÆlavistÃraæ tribhÃgaikÃgravistaram / vyÃsatribhÃgaæbhÃgonaæ bahulantutribhÃgabhÃm // BhS_5.56 // vÃrisaæcÃragaæbhÅratÃraæ jhajhanralak«aïam / animnonnatamÃbhitte stadÃtyaÓraÇkramÃnnatam // BhS_5.57 // sarvavÃdyasamÃyuktaæ tadÃmaÇgalavÃcakai÷ / vÃstuhomantata÷k­tvà ÃcÃryavÆjayettata÷ // BhS_5.58 // ÓilpinaæpÆjayetpaÓcÃtsumuhÆrtesulagnake / ÃcÃryassuprasannÃtmà vÃruïaæsÆktamuccaret // BhS_5.59 // tak«akasthsÃpayennÃlÅæ susnigdhÃæsud­¬hÃÇkramÃt / beraprÃsÃdagabhansya yÃvattÃlasyacÃvadhi // BhS_5.60 // dhÃrÃntukevalaÇkuryÃd bhittautÃlasyadhÅmata÷? / Óre«Âhamadhyakani«ÂhÃni berasyasthÃpanantridhà // BhS_5.61 // dhÃrÃdalasamÃptautu sthÃpana¤cottamaæbhavet / dvÃrabandhasyapÆrvetu sthÃpanaæmadhyamaæbhavet // BhS_5.62 // mÆrdhopalasyapÆrvetu sthÃpanaæsyÃtkanÅyasam / ya÷karotyanyathÃcÃsmà dabhicÃrÃyacaivahi // BhS_5.63 // evaænÃla¤casaæsthÃpya prastara¤cottarÃdikam / vi«kaæbhaæpÃdavistÃra mutsedhantrividhaæbhavet // BhS_5.64 // uttamantusamotsedhaæ tripÃdaæmadhyamaæbhavet / adhama¤cÃrdhamutsedha muttamaæsyÃdvidhÃnata÷ // BhS_5.65 // staæbhÃgraikatribhÃgaikaæ tasyordhvepaÂÂikÃbhavet / tatsamaæniganmaæproktaæ paÂÂikÃlak«aïantvidam // BhS_5.66 // dvibhÃgenatadÆrdhvetu kartavyaæpadmapaÂÂikam / dvidaï¬antukapotaæsyà dupÃnasamaniganmam // BhS_5.67 // Óe«aæprastÃramÃnantu kartavyaæpa¤cabhÃgikam / ekenapaÂÂikÃÇkuryÃt kaïÂhamekenakÃrayet // BhS_5.68 // dvÃbhyÃntadÆrdhve kartavyamekÃæÓenatupaÂÂikÃm / evaæprastÃramÃkhyÃtaæ toraïaævak«yate 'thunà // BhS_5.69 // pÃÓvanyo÷p­«ÂhataÓcÃpi kartavyanto raïantathà / prateruttarasÅmÃnte toraïasyÃÓrayobhavet // BhS_5.70 // vistÃrantutadardhaæsyà dvistÃraæpa¤cabhÃgikam / makarÃæÓantriyaæÓena Óe«aæpÃdamitism­tam // BhS_5.71 // pÃdÃntarÃgramadhavÃvistÃrantoraïasyatu / pÆrvoktamevakartavyaæ makarÃæÓapramÃïata÷ // BhS_5.72 // pramÃïanto raïasyoktaæ nÃsikÃyÃstulak«aïam / vak«yatetupramÃïena yathÃÓÃstraviniÓcitam // BhS_5.73 // gabhangehÃrdhavistÃraæ mahÃnÃsÅtikÅrtyate / niganmantutadardhaæsyÃt tripÃdaæsamamevacà // BhS_5.74 // Óikhare«u caturdhik«u kuryÃdekÃntunÃsikÃm / vistÃrantutadardhaæsyÃtka pote«va«ÂanÃsikÃ÷ // BhS_5.75 // kÆÂasyalak«aïaæproktaæ kÆÂaÓÃlaævidhÅyate / k­tvÃprÃsÃda«a¬bhÃgamekabhÃgaævidhÅyate // BhS_5.76 // bhÃgenakÆÂaÓÃlaæ syÃdbhÃgÃrdhaæpa¤camaæbhavet / caturguïaæbhavetkÆyaæ ÓÃlÃsyÃdgopurÃk­ti÷ // BhS_5.77 // ÓÃlÃvistÃramÃnena pÃÓvanyonÃnsikÃbhavet / ekanÃsikayÃyuktaæ pa¤jaraæsamudÃh­tam // BhS_5.78 // tata÷kaïÂhÃrdhamÃnena Óikharaævardhayettata÷ / kaïÂhÃddvidaï¬amityuktaæ Óikharasyatuniganmam // BhS_5.79 // niganmÃdvartanÃdbÃhye vardhanantutadardhakam / sthÆpiÇkubhasamÃyuktaæ kuryÃddaï¬aævidhÃnata÷ // BhS_5.80 // vistÃrantatpramÃïena Óikharantatracocyataæ / tadÆrdhvekaïÂhamityuktaæ phalakÃcatadÆrdhvata÷ // BhS_5.81 // krameïak­ÓatÃæ kuryÃdyÃnadantastumÃk«mata÷ iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre pa¤camo 'dhyÃya÷ _____________________________________________________________ atha «a«Âho 'dhyÃya÷. atha«a«Âho 'dhyÃya÷ mÆdhen«ÂakÃvidhi÷ athavak«yeviÓe«eïa kramaæmÆrdhe«ÂakÃvidhe÷ / pramukheyÃgaÓÃläca k­tvÃcaivavicak«aïa // BhS_6.1 // madhyevediæprakalpyaiva sthÆpikÅlapramÃïata÷ / sabhyaæprakalpyacaprÃcyà mÃghÃraævidhivadyajet // BhS_6.2 // vedimadhyenyasedvidvÃn susnigdhÃnirvraïÃd­¬hÃ÷ / vai«ïava¤cajapitvaivacatasraÓce«ÂakÃ÷kramÃt // BhS_6.3 // ki¤cidagraæbhavennimnaæ mÆlevaiki¤cidunnatam / adhobhÃgebhavetp­«Âa mÆrdhvabhÃgemukhaæbhavet // BhS_6.4 // ÓÃlipi«ÂamayenÃtha lekhayedak«arÃïitu / yakÃraæpÆrvatolekhya rakÃrandak«iïenyaset // BhS_6.5 // lakÃraæpaÓcimelekhyavakÃre cottarelikhet / lohajÃndÃrujÃævÃtha sthÆpintatranyasedbudha÷ // BhS_6.6 // pÃdÃyÃmasamandÅghaæn vistÃraæpÃdasammitam / agramaÇgulavistÃra mÃnupÆrvyÃtk­Óantathà // BhS_6.7 // caturaÓraæbhavenmÆlaæ tribhÃgai kaæsamaæyathà / v­ttantadÆrdhvata÷kuryÃc chÅlÅpÃdamadhonyaset // BhS_6.8 // vistÃratriguïÃyÃmaæ vistÃrasamavistaraæ / taddvayenasamÃyojya namaæÓÆlaæsthitaæyadhà // BhS_6.9 // pa¤cagavyaissamabhyuk«ya puïyÃhamapivÃcayet / vÃstujoma¤cahutvaiva paryagnikaraïa¤caret // BhS_6.10 // mÆrdhe«ÂakÃvidhÃnena homaÇk­tvÃvicak«aïa÷ / puna÷prabhÃtedharmÃtmà yajamÃnayutoguru÷ // BhS_6.11 // ÓilÃdÅn saæprag­hyaiva vimÃneropayettadhà / pÃïibhyÃæsaæprag­hyaiva prÃÇmukhodaÇmukho 'pivà // BhS_6.12 // caturvedÃdimantraiÓca Óilà indrÃdi«unyaset / dhruvasÆkta¤japitvÃtu mathyesthÆpiænyasettadhà // BhS_6.13 // kÃleÓilpinamÃhÆya pÆjayitvà viÓe«ata÷ / ÓilÃdyuparivinyasya d­¬hÅkaraïamÃcaret // BhS_6.14 // pÃdabandhegalecaiva vimÃne parita÷kramÃt vimÃnadevÃ÷ / prÃcyÃæ vi«ïuæ prakurvÅta yasya garbhag­hesthiti÷ // BhS_6.15 // dak«iïesatyamÆrtestu paÓcimecà cyutasya ca / uttarecÃniruddhasya sthitimevaæ prakalpayet // BhS_6.16 // galepuru«amÆrtistu dak«iïe nÃrasiæhaka÷ / paÓcime tu varÃhaÓca hayagrÅvastathottare // BhS_6.17 // sukhasanasamÃluktaæ sarvÃlaÇkÃrasaæyutam / vyÃloddhvakoïaka¤caiva vÅÓaæ vÃtha m­geÓvaram // BhS_6.18 // vakratuï¬aæ ca durgÃæ cÃpyagramaï¬apabhitti«u / sthitamevaæ susaæsthÃpya yathÃlÃbhaæ samarcayet // BhS_6.19 // dvÃre«u dvÃrapÃlÃnÃæ sthitimevaæ prakalpayet / prÃsÃdalak«aïaæproktaæ maï¬apÃnÃmathocyate // BhS_6.20 // staæbhai««o¬aÓabhiryuktaæ maï¬apaæ ÓrÅprati«Âhitam / dvÃdaÓastaæbhasaæyuktaæ bÅjÃsanamiti sm­tam // BhS_6.21 // dvÃtriæÓadgÃtrasaæyuktaæ jayabhadretikÅrtyate / «aÂtriæÓadgÃtrasaæyuktaæ nandyÃvartaæ suÓobhanam // BhS_6.22 // caturbhi««a«Âibhistsaæbhair yuktaæÓrÅbhadrakaæ sm­tam / staæbhÃnÃæ tu Óatairyuktaæ viÓÃlamiti saæj¤itam // BhS_6.23 // prÃsÃdavatsamÃkhyÃtaæ prastÃraæ tatpramÃïata÷ / vÃjinopari kartavyaæ dhÃrakastu kalÃstathà // BhS_6.24 // staæbhavi«kaæbhamutsedhaæ caturbhÃgenavist­tam / tulÃvistÃramÃnena jayantÅsyÃtsamonnatà // BhS_6.25 // tato daï¬ÃrdhabÃhulya manumÃrgaæ tadÆrdhvata÷ / i«ÂakÃbhistadÆrdhvaæ tu chÃdayedgala kÃnvitam // BhS_6.26 // pÃdÃdhikamadhÃdhyardhaæ dviguïaæ pÃdahÅnakam / caturvidhamathÃyÃmaæ kartavyaæ maï¬apasyatu // BhS_6.27 // ÃyÃme tu yathÃyuktaæ staæbhÃnÃæ vidhirucyate / dvihastaæ vÃtrihastaæ và caturhastamathÃpivà // BhS_6.28 // staæbhÃntaraæ prakartavyaæ yathÃyukti viÓe«ata÷ / evaÇkramÃtsamÃkhyÃtaæ prÃkÃramadhunocyate // BhS_6.29 // pÃkÃraæ parita÷ kuryÃt prÃsÃdasya pramÃïata÷ / prÃkÃrasyatuvistÃraæ tasyadaï¬amihocyate // BhS_6.30 // antarmaï¬alamityÃhu radhyardhaæ daï¬amÃnata÷ / antarbhÃramitiprostaæ madhyabhÃraæ dvidaï¬ata // BhS_6.31 // caturdaï¬apramÃïena yuktà maryÃdabhittikà / mahÃmaryÃdabhittissyÃtsaptadaï¬apramÃïata÷ // BhS_6.32 // adhyardhadviguïaæ vÃpi triguïaæ và caturguïam / mukhÃyÃmamiti proktaæ prÃkÃrÃïÃæ viÓe«ata÷ // BhS_6.33 // kapotà ntaæsamutsedhaæ bhittihastapramÃïata÷ / kÆÂaÓÃlÃyutaæ vÃpi kuryÃtprÃkÃrasaæyutam // BhS_6.34 // mÆlajaæ tu talotsedhaæ hastamevaæ vidhÅyate / yathÃlÃbhonnataæ vÃpi pradhamÃvaraïaæ sm­tam // BhS_6.35 // «a¬aÇgulaæ kramÃtkuryÃnnyÆnaprÃkÃrakaævidu÷ / jalaniryÃïamÃrgaæ syÃtpadÃnte taÂake 'pivà // BhS_6.36 // pradhamÃvaraïadvÃraæ pramukhekalpayettathà / dvitÅyÃvaraïadvÃro vyastaÓchennÃstidÆ«aïam // BhS_6.37 // vimÃnotsedhaturyaæ và podonaæ cÃrthameva và / p­dhaggopurasaæyukta mucchritaæ tu samantuvà // BhS_6.38 // pa¤caprÃkÃramityevaæ triprÃkÃramathÃpivà / triprÃkÃre«a¬aÇgulyaæ tridhÃdhastalanimnagam // BhS_6.39 // prÃkÃrehucchrayaæ vindyÃtkapotÃntaæ taduttamam / madhyamaæ cotkarÃntena kalaÓÃntaæ tathÃdhamam // BhS_6.40 // evaæ prÃkÃrasaægena tÆtsedhaæ trividhaæ kramÃt / utsedhÃtpa¤cabhÃgaikaæ caturaæÓakameva và // BhS_6.41 // «a¬bhÃgaikena vÃkuryÃttrividhaæ bhittivistaram atha và / prÃsÃdabhittistu tatsamaæ bhittimeva ca // BhS_6.42 // garbhe '«ÂÃæÓocchrayaæ Óre«Âhaæ saptabhÃgedvimadhyamam / pa¤cabhÃgaikamadhamaæ balipÅÂhaæ tathÃbhavet // BhS_6.43 // garbhapa¤catribhÃgaikaæ ... / navÃæÓe«aÂcaturbhÃgaæ madhyamÃdhamamuttamam // BhS_6.44 // tridhà paiÓÃcikaæ pÅÂhÃddhastamÃtraæ kramÃdbhavet / dvihastÃntaæ trihastÃntaæ caturhastÃntamucyate // BhS_6.45 // adhamaæ madhyamaæ Óre«Âhaæ tridhà paiÓÃcapÅÂhakam / saptaviæÓatibhÃgaiÓca samamevaæ samunnatam // BhS_6.46 // dvyaæÓaæ ca pÃdukà j¤eyaæ caturaæÓaæ janiæ vidu÷ / t«aæÓaæ tu kuæbhamityÃhu ÓcaturthaÇkaïÂhameva ca // BhS_6.47 // «a¬bhÃgaæ karaïetyÃhurdvyaæÓaæ valakameva ca / caturaæÓe kapotÃÓca aæÓecaivÃgrapaÂÂikà // BhS_6.48 // adhyardhaæ padmapu«pantu ekÃrdhaæ padmapu«pakam / evaæ samyagviditvÃtu bhÃgebhÃge vinirdiÓet // BhS_6.49 // iti ÓrÅvaikhÃnase bhagavaccÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre «a«Âho 'dhyÃya÷. _____________________________________________________________ atha saptamo 'dhyÃya÷. atha saptamo 'dhyÃya÷. parivÃrÃlayalak«aïam. athÃta÷ parivÃrÃïÃmÃlayasya ca lak«aïam / vimÃnÃtpÃdahÅnaæ và tadardhaæ và samÃcaret // BhS_7.1 // varïayuktaæ tataÓÓre«Âhaæ kaniyovarïahÅnakam / someÓÃnadvayormadhye vi«vaksenaæ prakalbayet // BhS_7.2 // dvÃrasya dak«iïe cendra mÃgneyyÃæ pacanÃlayam / tasya paÓcimadeÓetu pÃnÅyasthÃnamevaca // BhS_7.3 // yÃmye Óayanamuddi«Âaæ tatpÆrve yÃgamaï¬apam / aiÓÃnye pu«padeÓantu dak«iïe vastrasaæcayam // BhS_7.4 // ÅÓÃnasomayormadhye sthÃpanaæ ... tathà / indrÃgnyormadhyamecaiva dhÃnyasthÃnaæ praÓasyate // BhS_7.5 // sopÃnamadhye ÓrÅbhÆtamarcayedbahirÃnanam / purastÃdgaru¬aæ tasya devÃbhimukhamarcayet // BhS_7.6 // vimÃnapÃlÃn dikpÃlÃn bhÃskareïa samÃyutam / cakraæ dhvajaæ ca ÓaÇkhaæ ca bhÆtaæ vai bhÆtanÃyakam // BhS_7.7 // prathamÃvaraïe dehustattaddeÓe samarcayet / utsavaæ balimÃrabhya anapÃyiviÓe«ata÷ // BhS_7.8 // amitasyÃpi tantatra pradak«iïamathÃcaret / devasya kaïÂhasÅmÃntaæ bÃhyantaæ stanasammitam // BhS_7.9 // nÃbhyantaæ và viÓe«eïa parivÃrodayaæ kramÃt / dhÃtrÃdibhÆtaparyantaæ parivÃrÃnviÓe«ata÷ // BhS_7.10 // varïavÃhanaketvÃdyairnÃmanak«atrapÆrvakam / mayÃkriyÃdhikÃre tu vyaktamuktantulak«aïam // BhS_7.11 // beralak«aïam-(ÓailÃdi bheda÷) atha vak«ye viÓe«eïa beralak«aïamuttamam / Óailajaæ ratnajaæ caiva dhÃtujaæ dÃravaæ tathà // BhS_7.12 // m­ïmayaæ syÃttathaiveti pa¤cadhÃberamucyate / caturvidhaæ tu Óailaæ syÃtsaptadhà ratnajaæ tathà // BhS_7.13 // a«Âadhà dhÃtujaæ proktaæ dÃrujaæ «o¬aÓocyate / m­ïmayaæ dvividhaæ proktaæ kramÃllak«aïamucyate // BhS_7.14 // Óailajalak«aïam Óvetaæ raktaæ tathà pÅtaæ k­«ïaæ caiva catu«Âayam / Óailajaæ bhedamÃkhyÃtaæ tasya lak«aïamucyate // BhS_7.15 // gok«ÅrasannibhÃcaiva ÓaÇkhakundendu sannibhà / ÓÅlà Óvetà samÃkhyÃtà sà tu vaÓyapradÃyikà // BhS_7.16 // japÃkusumasaækÃÓà Óilà Óoïitasannibhà / bandhÆkapu«papratimà jÃtihiÇgulikopamà // BhS_7.17 // Óilà raktà samÃkhyÃtà jayadà lak«aïÃnvità / pÅtà suvarïasad­Óà rajanÅcÆrïasannibhà // BhS_7.18 // Óilà lak«aïasaæyuktà dhanadhÃnyasukhapradà / mëamudgala?saækÃÓà tathÃjaæbÆphalopamà // BhS_7.19 // bh­Çga? mutpalasaækÃÓà prajÃv­ddhikarÃsm­tà / Óilà k­«ïà tu sarve«Ãæ sarvasiddhipradÃyikà // BhS_7.20 // viprak«atriyavaiÓyÃnÃæ ÓÆdrÃïäca yadhÃvidhi / Óvetà raktà tathà pÅtà k­«ïà caiva yathÃkramam // BhS_7.21 // dvijÃnÃæ ca trivarïÃnÃæ Óilà raktà jayapradà / Óvetà mok«apradà proktà brÃhmaïÃnÃæ viÓe«ata÷ // BhS_7.22 // etaintudhruvaberantu kÃrayedyadibhaktita÷ / mÃïikyaæ ca pravÃlaæ ca vaidÆryaæ sbhaÂikaæ tathà // BhS_7.23 // maratakaæ pu«yarÃgaæ ca nÅlaæ caite«uratnajÃ÷ / mÃïikyaæ ÓrÅkaraæ proktaæ pravÃlaæ vaÓyakÃrakam // BhS_7.24 // Ãkar«aïaæ tu vai¬hÆryaæ sphÃÂikaæ putrav­ddhidam / vidve«aïaæ maratakaæ staæbhanaæ pÆ«yarÃgakam // BhS_7.25 // nÅlaæ turamaïai÷ kÃryaæ ratnajÃnÃæ phalaæ bhavet / ete«Ãæ kautukaæ kuryà danye«Ãæ ca vidhÅyate // BhS_7.26 // haimaæ raipyaæ tathÃtÃmraæ kÃæsyaæ caivÃrakÆÂakam / Ãyasaæ sÅsakaæ caiva trapukaæ ceti dhÃtujam // BhS_7.27 // haimantu ÓrÅpradaæ proktaæ raupyaæ rÃjyapradÃyakam / tÃmraæ putrasamaddhyarthaæ kÃæsyaæ vidve«akÃrakam // BhS_7.28 // proccÃraïe cÃrakÆÂa mÃyasaæ k«ayakÃraïam / sÅsaæ nÅraugakaraïaæ trapurÃyurvinÃÓanam // BhS_7.29 // evaæ tu lohajaæ proktaæ tato dÃrujamucyate / devadÃruÓÓamÅv­k«aæ pippalaæ nandanaæ tathà // BhS_7.30 // asanaæ khadira¤caiva vakulaæ ÓaÇkhi vÃtanam / mayÆrapadma¬uï¬Æka karïikÃraæ tathaiva ca // BhS_7.31 // nibÆkäjanikÃcaiva plak«amauduæbaraæ tathà / etairvarjyÃstu? catvÃro dvijÃtikramayogata÷ // BhS_7.32 // m­ïmayaæ dvividhaæ proktaæ pakvÃpakvaæ tathaiva ca / pakvaæ ca nÃÓakaæ caivam apakvaæ sarvasiddhitam // BhS_7.33 // nimittadarÓanam-(ÓubhanimittÃni) yasmin deÓe ÓilÃstÅti gacchenniÓcitamÃnasa÷ / prayÃïakÃle Óakunà ÓÓubhÃÓÓubha phalapradÃ÷ // BhS_7.34 // ÓubhavÃkyodakuæbhÃsthi gajarÃjadvijottamÃ÷ / carmamÃæsadadhik«Åra dundabhidhvanayaÓÓubhÃ÷ // BhS_7.35 // (aÓubhanimittÃni) aÓobhanÃæstathÃvak«yeÓapamÃnà yathÃyati / vikÅrïakeÓÃvipraikyagh­tatailÃktadarÓanam // BhS_7.36 // riktakuæbhanirodhokti tailabhÃjanadarÓanam / prayÃïakÃle na«ÂÃstu viparÅtaphalapradÃ÷ // BhS_7.37 // Óubhe prayÃïaæ kartavyaæ sthitvà Óobhanalak«aïam / ÓilÃæ prÃpya ÓubhesthÃne vÃstuhomaæ samÃcaret // BhS_7.38 // vai«ïavaæ pauru«aæ sÆktaæ ÓrÅbhÆsÆktaæ tathaiva ca / pari«ekaæ tata÷k­tvà kalaÓÃn pa¤ca sunyaset // BhS_7.39 // m­dgandhÃk«atajapyÃæÓca sarvau«adhyudakantathà / saæsthÃpyÃbhyarcya pÃdyÃdyai ntattaddevÃæ tsamarcayet // BhS_7.40 // abhi«i¤cecchilÃæ sÆtre? muhÆrtekaraïÃnvite / atodevÃdimantreïa ÓilÃæ chitvÃvicak«aïa÷ // BhS_7.41 // adhobhÃgaæ mukhaæ tatra Óira Ærdhva prakalpayet / pÆrvataÓcottare vÃtha ÓirobhÃgaæ prakalpayet // BhS_7.42 // mukhaæ p­«Âhaæ tathÃpÃdaæ pÃrÓvaæ caiva Óirastathà / lächayitvà vidhÃnena tatastak«aïa mÃcaret // BhS_7.43 // bÃlà ca yuvatÅ v­ddhÃj¤Ãtavyà lak«aïÃnvità / snigdhà m­dvÅ natà caiva bÃlà k«ÅrasvarÃtathà // BhS_7.44 // susvarà kà ntisaæyuktà yuvatÅ sà Óilà sm­tà / asità jhargharà rÆk«Ã v­ddhà yà nissvarÃÓilà // BhS_7.45 // bÃlà k«ayapradà proktà yuvatÅ susam­ddhidà / kÃryanÃÓakarÅ v­ddhà grÃhyà j¤ÃtvÃÓilÃstathà // BhS_7.46 // mÆrdhanastak«aïaÇk­tvà ÓilÃdo«Ãæntu lak«ayet / ÓilÃæ pralipyak«Åreïa sarpi«Ã sÅsagairikai÷ // BhS_7.47 // ekarÃtro«itaÓilÃæ saæprak«ÃlyÃæbhasÃtata÷ / ÓilÃdo«aæ parÅk«yaiva kartavyaæ vidhicoditam // BhS_7.48 // rekhÃbindu÷ kalaÇkaÓca ÓilÃdo«Ã÷ prakÅrtitÃ÷ / maï¬alaæ tu bhavettatra yatra garbhaæ vinirdiÓet // BhS_7.49 // site tu maï¬ale sarporaktetu k­kalÃsakam / pÅte tu maï¬ale godhà ma¤ji«Âhe darduro bhavet // BhS_7.50 // kapile mÆ«ikà proktÃsitavarïe tu v­Ócika÷ / ÓvetaraktavimiÓretu v­ÓcikaÓÓvetaraktake // BhS_7.51 // raktamiÓretu maï¬Æko maï¬alobhavet / siædÆravarïe khadyota÷ kapote g­hagaulikà // BhS_7.52 // gu¬avarïetu pëÃïaæ nissvaÓobhe jalaæ bhavet / varjayedgarbha saæyuktÃæ vimalair a¤cintÃæ tathà // BhS_7.53 // vimalaæ hemakÃæsyÃkhyaæ lohÃkhyaæ catridà sm­tam / parÅk«yaivaæ prakartavyameva meva pramÃïata÷ // BhS_7.54 // prÃsÃdagarbhamÃnaæ và hastamÃnamathÃpi và / pratyekaæ tritribhedaæ syÃddvÃramÃnaæ pravak«yate // BhS_7.55 // dvÃrÃdadhyardhakaæ caiva dvÃrÃtpÃdÃdhikaæ tathà / madhyamaæ ca kanÅyassyÃddvÃramevaæ vidhÅyate // BhS_7.56 // adhamottamayormadhye tva«Âadhà kÃrayedbudha÷ / kanÅyastrÅïi vij¤eyaæ trÅïi madhyamakaæ tathà // BhS_7.57 // trÅïi cottamakaæ vidyÃdutsedhaæ navathà bhavet / staæbhÃdadhyardhakaæ tuÇgamuttamaæ tu viÓe«u÷ // BhS_7.58 // uttamÃdhamayormadhye dvÃramÃnena yojayet / garbhagehasamaæ madhyaæ tripÃdaæ cÃdhamaæ bhavet // BhS_7.59 // pÃdÃdhikaæ tu vij¤eyaæ Óre«Âhamevaæ vidhÅyate / (uttamÃdhamayormadhye dvÃramÃnena yojayet) / hastamÃnaæ tadhÃvak«ye navahastaæ tadhottamam // BhS_7.60 // «a¬aÇgulaissahÃnyÃntu sÃrdhadvihastakÃvadhi / evamutsedhamÃnantu sthÃvarasya praÓasyate // BhS_7.61 // jaÇgamÃnÃæ bhavennÃma mÆlaberavaÓÃttathà / biæbodayaæ caturviæÓadbhÃgÃna«ÂÃæÓakaæ tathà // BhS_7.62 // biæbodayaæ caturviæÓadbhÃgÃna«ÂÃæÓakaæ tathà / vedÃæÓaæ tu bhaveduccaæ jaÇgamasya prakÅrtitam // BhS_7.63 // mÃnÃÇgulena saptÃdi dvidvyaÇgulavidhÃnata÷ / pa¤cÃÓatsavanÃÇgulyà vidhissarvovidhÅyate // BhS_7.64 // mÆlaberÃægulÃnmÃnamÃrabhyaikÃdaÓÃægulam / dvidvyaÇgulaviv­ddhyÃtu sa«a«Âit«aÇgulaæ? bhavet // BhS_7.65 // pratyekaæ tu tribhedaæ syÃduttamÃdhamamadhyata÷ / utk­«Âaæ navatuÇgaæ syÃnmadhyamaæ navatuÇgakam // BhS_7.66 // nik­«Âaæ tu tathà proktaæ saptaviæÓatituÇgakam / etairuttamamÃnaæ syÃsmadhyamaæ ca tathaiva hi // BhS_7.67 // karmÃrcotsavasnÃnÃcca yojyaæ syÃdanyadhà natu / adhamaistu bhavedyatra baliberaæ vidhÅyate // BhS_7.68 // mÃtrÃægulena yanmÃraæ g­hÃrcÃïÃæ tu nÃnyathà // BhS_7.69 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre saptamo 'dhyÃya÷. _____________________________________________________________ athëÂamo 'dhyÃya÷. athëÂamo 'dhyÃya÷. pÅÂhamÃnam atha pÅÂhodayaæ paÓcÃtthsÃnakasya viÓe«ata÷ / bhuvaÇgasya samaæ vÃtha adhyarthaæ triguïaæ tu và // BhS_8.1 // parita÷ pÃvayorasya nÅtvÃvai bhÃgamaÇgulam / dhruvÃrcÃyÃmaÓe«eïa «aïmÃnasahitaæ Óubham // BhS_8.2 // vak«yÃmi devyormÃnaæ tatkaïÂhÃntaæ nÃsikÃntakam / hanvastaæ bÃhusÅmÃntaæ nÃbhyantaæ vÃdha kÃrayet // BhS_8.3 // caturdhaikÃæÓakaæ vÃpi t­tÅyaikÃæÓakaæ tu và / dhruvÃrcÃyÃæ viÓe«eïa pÅÂhamevaæ prakalpayet // BhS_8.4 // caturaÓraæ suv­ttaæ và dalai««o¬aÓabhiryutam / sthÃnakaæ cÃsanaæ vÃpi yÃnakaæ và samÃcaret // BhS_8.5 // garbhÃgÃratribhÃgaikaæ caturaÓraæ trimekhalam / tasyordhvavedivistÃraæ caturaÇgulameva hi // BhS_8.6 // utsedhaæ tasya cÃrdhantuparitaÓcaturaÇgulam / vistÃrotsedhamÃnantu madhyenimnaæ «a¬aÇgulam // BhS_8.7 // udÅcyÃntu pratÅcyÃntu vÃrimÃrgantu kÃrayet / prÃÇmukhodaÇmukhaæ sÆtraæ daÓa sapta samarcayet // BhS_8.8 // madhye kalÃpadaæ brÃhmaæ parito daivikaæ tathà / vaidÃthikÃÓÅtipadaæ mÃnu«aæ ca tathaiva ca // BhS_8.9 // padaæ syÃt «aïnavatikaæ «a«Âi÷paiÓÃcikaæ bhavet / arcÃsthÃnaæ tu brahmÃæÓaæ tridhà k­tya ca daivikam // BhS_8.10 // tathaiva paÓcime bhÃge madhye và sthÃnakÃya ca / asanaæ vÃpi ca tadhà devamÃnu«amadhyame // BhS_8.11 // ÓayÃnaæ mÃnu«e pÅÂhe sthÃpayitvà viÓe«ata÷ / dhruvÃrcane viÓe«eïa nÃgasÆtrÃn samarpya ca // BhS_8.12 // ko«ÂamekÃna pa¤cÃÓadbhavati brÃhmamandiram / daivikaæ cëÂabhÃgantu mÃnu«aæ cÃrtvijaæ padam // BhS_8.13 // Óe«aæ paiÓÃcamevaæ syÃcchÃntipau«Âikadaivikam / brahmasthÃne viÓe«aïa sthÃpayedyogavÅrakau // BhS_8.14 // bhogameva dhruvÃrcÃyÃæ devamÃnu«amadhyame / vÅrakaæ sthÃpayedvidvÃn paiÓÃce kramaÓassudhÅ÷ // BhS_8.15 // grÃmamadhye dhruvÃrcÃyÃæ sthÃpayed bhogameva tu / yogapÅÂhe dhruvÃrcà cettadgrÃmasya vipadbhavet // BhS_8.16 // anye«Ãæ tu dhruvÃrcÃyÃæ bhogaæ và yogameva và / Ãlayoddak«iïe vÃpi vÆrve vÃpi prapÃæ tathà // BhS_8.17 // vediæ tanmadhyame kuryÃdbiæbÃdhyardhapramÃïata÷ / sabhyÃgnikuï¬aæ tatprÃcyÃæ snÃnavediæ tathottare // BhS_8.18 // bhÆmiyaj¤aæ ca k­tvÃtu paryagni prok«aïaæ caret / kalaÓaissaptabhissnÃpya vedyÃmÃropayettathà // BhS_8.19 // ÃcchÃdya navavastreïa kautukaæ bardhayettathà / prÃk«ÅraÓÓÃyayettatra ÓrÅbhÆmyorubhayorapi // BhS_8.20 // mahÃkÃyak­te bere prok«ayetpa¤cagavyakai÷ / anyatsarvakriyÃæ k­tvÃhautraÓaæsanamÃcaret // BhS_8.21 // ÃdimÆrtyÃdi sarvÃstamÃvÃhanamathÃcaret / avÃhanakrameïaiva nirupyÃjyÃhutÅryatet // BhS_8.22 // vai«ïavaæ pauru«aæ sÆktaæ vi«ïusÆktaæ tathaiva ca / ÓrÅbhÆsÆktaæ tato hutvà brÃhmaæ raudrantathaivaca // BhS_8.23 // n­ttairgeyaiÓca vÃdyaiÓca rÃtriÓe«aæ vinÅya ca / snÃtvà prabhÃte tvÃcÃryo devamutthÃpya cÃdarÃt // BhS_8.24 // garbhÃgÃraæ praviÓyaiva sthÃpite vihite 'pi và / nyasya pÅÂhantu tanmadhye ratnÃdÅnvinyasettadà // BhS_8.25 // dhruvasÆktena saæsthÃpya ato devÃdimuccaran / tattanmantreïa devyÃdÅn sthÃpayedvihite pade // BhS_8.26 // vidhinà cëÂabandhantu saæyojyaiva tu pÆrayet / antahomaæ tato hutvà dadyÃdÃcÃryadak«iïÃm // BhS_8.27 // Óilbinaæ ca samÃhÆya ÓarkarÃæ lepayetkramÃt / ÓilÃprati«Âhà caivaæ syÃddÃrusaægrahaïaæ tata÷ // BhS_8.28 // dÃrusaægrahaïam candanaæ khadiraæ tÃlamasanaæ / raktacandanam rÃjÃnaæ ciribilva¤ca aÓokaæ stimitaæ tathà // BhS_8.29 // khÃdiraæ dhanvinaæ caivaÓirÅ«aæ padmakaæ tathà / ityevamÃdayo v­k«Ã g­hyante berakarmaïi // BhS_8.30 // caï¬ÃlasthÃnapÃrÓve tu du«ÂaprÃïini«evite / mÃt­sthÃnasamudbÆte? ÓmaÓÃne devamandire // BhS_8.31 // kÆpavÃpÅtaÂÃkÃnte munivÃse sahÃlaye / yogasthÃnapade dharmaÓÃlÃyÃæ mÃrgamadhyame // BhS_8.32 // pretabhÆtÃlaye corasattvÃnÃæ ca ni«evite / prasthÃnaÓalabhasthÃne kalpÃsdhinilaye 'pi ca? // BhS_8.33 // sau«ÂÃbhÆtasamudbhÆtadeÓe? rauïika deÓake / evaæ sthÃne samudbhÆtaæ na g­hïanti drumaæ tata÷ // BhS_8.34 // pÃdÃnapÃvanaæ tardhi maÓaneryÃtipŬanam / asÃk«ikaæ sarpanilayaæ bahuvalmÅka saæyutam // BhS_8.35 // sujanaæ taruïaæ rÆk«aæ bahupak«asamÃkulam / asthiraæ bahucakraæ ca suÓÃkhaæ caikaÓÃkhinam // BhS_8.36 // karmÃntarag­hitaæ ca karmÃntaraprayojanam / evamÅd­gvidhaæ v­k«aæ varjayedberakarmaïi // BhS_8.37 // ÃmÆlÃgraæ samaæ v­ttam­juæ caiva pradak«iïam / vistÃrayÃmasaæpannaæ ÓubhÃyaiva samÃyutam // BhS_8.38 // sumadhyavayasopetaæ kÃlapu«paphalapradam / Åd­gvidhaæ mahÃv­k«aæ ÓÆlÃrthaæ parig­hïate // BhS_8.39 // evaæ lak«aïa saæpannaæ drumaæ gatvà prasannadhÅ÷ / tanmÆle gomayenÃpi lepayeccaturaÓrakam // BhS_8.40 // divyalak«aïasaæyuktaæ drumaæ k­tvà pradak«iïam / "vanarÃjebhya' ityuktvÃpÃyasaæ ca baliæ dadet // BhS_8.41 // paraÓaæ ca samÃdÃya secayetpa¤cagavyakai÷ / mÆlamantraæ japitvà tu dhmÃyedvi«ïuæ parÃtparam // BhS_8.42 // paraÓu¤ca samÃdÃya bhedayettu vicak«aïa÷ / paya÷ parisrave tatra Óubhamevaæ vidhÅyate // BhS_8.43 // Óoïitaprasrave tatra nirdaÓedaÓubhaæ puna÷ / pÆrvaæ tupatanaæ ÓastamÃgneyyÃæ tu bhayÃvaham // BhS_8.44 // yÃmyÃyÃæ maraïaæ vindyÃnnair­tyÃæ vyÃdhimÃdiÓet / paÓmimetu janÃnÃæ tu k«utpipÃsÃvivardhanaæ // BhS_8.45 // vÃyavye ca bhavellÃbha uttare dhanadhÃnyakaæ / aiÓÃnyÃæ ÓÃntikaæ tatra sarvav­ddhikaraæ n­ïÃm // BhS_8.46 // tadv­k«apatane kÃlekoÓassarvom­durbhavet / sihavyÃghragajÃdÅnÃæ sarvasaæpatkaraæ bhavet // BhS_8.47 // v­k«Ãgraæ bhevayitvà tu tvacaæ samyagvyapohya ca / prak«ÃlyavÃriïà ÓvetacandanenÃnulepayet // BhS_8.48 // Óvetavastreïa saæde«Âya jayamaÇgalagho«aïai÷ / rathevà ÓakaÂe vÃthaskanthe và k«ipya veÓayet // BhS_8.49 // grÃmaæ pradak«iïaÇk­tyà svastisÆktaæ samuccaran / Ói«ÂacchÃyesame deÓetÃlukopariÓÃyayet // BhS_8.50 // hemarÆpyak­taæ ÓÆlaæ sarvasaæpatsam­ddhidam / lohairanyairnakartavya mabhicÃrasya kÃraïam // BhS_8.51 // vi«ïuÓÆlaæ tu keÓÃnÃæ Óre«Âhaæ paÂÂikameva ca / dhyeyaæ me¬hrÃdayaÓbordhvaæ samaæ bhÃgasya yattrayam // BhS_8.52 // ÆrukeÓÃntaparyantaæ tasyÃrthaæ ca takaæ mukham / sarandhrayavakaæ cordhve mÃnaÓÆlaæ Óirodharam // BhS_8.53 // hikkÃyÃæ «a¬yavaæ pa¤cÃÇgulaæ nÃbhyantakaæ matam / trayodaÓÃÇgulayavaæ tato me¬hrantu nÃbhyadha÷ // BhS_8.54 // yonernÃbhesturyÃdaÓraæ brÃhmama«Âaumataæ tata÷ / hikkÃstaæ vai«ïavaæ bhÃgaæ tato v­ttaæ ÓivÃæÓakam // BhS_8.55 // u«ïÅ«aæ mÃt­kaæ ÓÆlaæ sthÃnÃdÅnÃæ sanÃtanam / sthÃnÃsanaÓayÃnÃnÃæ caturaÓrëÂavartulam // BhS_8.56 // yathÃkrameïa yu¤jÅyÃdevaæ và pÆrvamuktavat / sarve«Ãæ devatÃnÃæ ca sÃmÃnyaæ ca turaÓrakam // BhS_8.57 // caturmÃtrÃrdhavistÃraæ ÓÆlamÆlaviÓÃlakam / agratÃraæ caturmÃtrama«ÂÃæÓonamathÃpi và // BhS_8.58 // dvÃtriæÓadaÇgulÃyÃmaæ vak«odaï¬asya cocyate / tarma? vist­tayorbÃhye mÃt­sÆtrasamordhayo÷ // BhS_8.59 // vak«odaï¬Ãyataæ svena mukhena dviguïaæ matam / uktvÃsamantu bÃhyagretatsaptÃæÓavihÅnakam // BhS_8.60 // tÃraæ saptÃÇgulaæ te«Ãæ yena sÃrthaæ trimÃtrakam / «o¬haÓëÂa caturmÃtrÃyÃmatÃrasamanvitam // BhS_8.61 // kaÂidaï¬aæ bhavettasya pÃrÓvamadhyamanimnakam / k­tvaiva nimnakaæ vak«odaï¬amadhye prakalpayet // BhS_8.62 // Óe«ayorvaæÓadaï¬e tu nÃbhyantaæ nimnamadhyakam / dak«iïe mÆlamadhye tu agraæ kuryÃddvayorapi // BhS_8.63 // vak«odaï¬asyamÆlÃgre Óikhà sÆdasradÃyatam / kÃlÃÇgulakalÃtÃraæ kalÃrdhavipulaæ matam // BhS_8.64 // evaæ caturbhujaæ k­tvÃdvibhuje dviÓikhaæ tathà / catasraÓÓibikà stasmÃttasyà mevëÂabÃhuke // BhS_8.65 // yÃvanto bÃhavastasmiæ stÃvatyaÓca Óikhà matÃ÷ / adhyardhÃÇgulavistÃraæ ÓikhÃyÃmaæ tadeva hi // BhS_8.66 // kaÂidaï¬aæ ÓikhÃyÃmaæ tÃre dvit«aÇgule kramÃt / vina?dvimÃtrameva syÃddviÓikhaæ kaÂidaï¬akam // BhS_8.67 // ÓroïibhÃgÃdadhastena Óe«ayedvaæÓadaï¬akam / Ærudaï¬Ãlayaæ saptaviæÓadaÇgulamucyate // BhS_8.68 // jÃnubhÃgaæ tato jaÇghà pyÆrdhvadaï¬asamÃyatà / pÃdabhÃgÃbhave dÆrurjaÇghayorjhÃnumÃnakam // BhS_8.69 // Ãropya mÃnayejjÃnudaï¬asyÃsaæbhavÃdapi / pÃdadaï¬e samÃropya mÃnayettalatuÇgakam // BhS_8.70 // Ærudaï¬aviÓÃlaæ syÃnmÆlebhÃgaæ tadaÓrake / kalÃÇgulaæ tadekaæ syÃjjaÇghÃmÆlaviÓÃlakam // BhS_8.71 // kalÃviÓÃlaæ jaÇghÃgraæ kalÃyÃmaæ daÓÃÇgulam / trimÃtrakalamÆlasya tÃramagre 'dhikÃægulam // BhS_8.72 // saptaviæÓati vÃgro«aæ daï¬adÅrghaæ tata÷ kalà / korparassyÃtprako«Âhasya dÅrghaæ daÓakalÃÇgulam // BhS_8.73 // prako«ÂhabÃhvairÃropya korparaæ jÃnuvadbhavet / t«aÇgulaæ dvyaÇgulaæ bÃhudaï¬amÆlÃgravistaram // BhS_8.74 // prako«Âhaæ daï¬amÆlasya viÓÃlaæ cadvimÃtrakam / adhyardhÃÇgulamagrasya viÓÃlaæ lak«aïÃnvitam // BhS_8.75 // vak«odaï¬aÓikhÃmadhye bÃhumÆlagate Óikhe / bÃhumÆlagatÃbhyÃæ tu vak«odaï¬aÓikhÃgatÃm // BhS_8.76 // Óe«ayedagrabhÃgebhya÷ korpare Óe«ayettata÷ / prako«ÂhamÆlagÃbhyÃæ tu vak«odaï¬aÓikhÃgatÃm // BhS_8.77 // kaÂidaï¬orudaï¬ÃbhyÃæ tacche«aæ bÃhudaï¬avat / jÃnukorparamuddi«Âaæ tasyatu dviÓikhematam // BhS_8.78 // Óe«ayennalakÃnÃntu prako«Âhe tu bhavedbudhÃ÷ / prasÃritÃnÃæ pÃdÃnÃæ jÃnusandhautu g­hyatÃm // BhS_8.79 // tathaiva vis­jÃnÃæ ca budhÃnÃæ korparaæ matam / sthÃnÃdÅnÃæ kramÃschÆlasaæghÃtaæ vak«yate 'pi ca // BhS_8.80 // vaæÓadaï¬aæ tathà vak«ye daï¬aæ ca kaÂidaï¬akam / jÃnudaï¬advayaæ caiva pÃdadaï¬advayaæ tathà // BhS_8.81 // bÃhudaï¬ÃÓca catvÃra ÓcatvÃraÓca prako«ÂhakÃ÷ / tathà caraïadaï¬au dvau daï¬Ãssapta daÓa sm­tÃ÷ // BhS_8.82 // kaÂidaï¬ÃrdhamÃrabhya yÃvadÃsÅnarapi / tÃrassyÃtp­«Âhaphalakà tÃramÆrau ca bandhayet // BhS_8.83 // kaÂidaï¬ÃdadhastÃcca vak«odaï¬adharas tathà / yojayedupayÃnÅlaæ? p­«Âhato v­ttameva và // BhS_8.84 // vaæÓadaï¬aæ tathà tena kleÓayedviÓikhena tu / ÓikhÃgrasu«Åre kÅlaæ lohaæ và skÃmathÃpi và // BhS_8.85 // dÃr¬hyÃrthaæ yojayecchÆlaæ sthitaæ vai ÓÆlakarmaïi / anyatkÅlaæ tu su«iraæ kartavyaæ katha¤cana // BhS_8.86 // evaæ sthÃnasya saæproktamÃsanasya pravak«yate / me¬hramÆlÃdadhomÆlaæ nÃhama«ÂÃægulaæ bhavet // BhS_8.87 // bhÃgamÃsanamÃnasya bhÃgaæ ÓvabhrapraveÓanam / me¬hrasÆtrasame samyak Óe«ayetkaÂidaï¬akam // BhS_8.88 // kaÂidaï¬aÓikhÃhyÆru daï¬amÆlaÓikhÃni ca / Ãsane Óayane caiva jÃnusandhi÷ praÓasyate // BhS_8.89 // ekonaviæÓatiÓÓÆladaï¬ÃnÃæ tu samÃk­ti÷ / ne«yate korpare saædhiÓayane daï¬ahastake // BhS_8.90 // tasmÃdatha daÓa proktà ÓÆlasaækhyà caturbhuje / pa¤cÃnye dvibhuje daï¬a daï¬Ã haste caturdaÓa // BhS_8.91 // dak«iïe vak«odaï¬asyÃyatamekÃdaÓÃægulam / Óikhà pÆrvavaduddi«Âà bÃhumÆlaÓikhÃnvità // BhS_8.92 // tayorupari cÃbhogaæ chÃyayecchÃstravittama÷ / kaÂŬaï¬advayÃdanyat sthÃnasyoktavadÃcaret // BhS_8.93 // uktaæ hi Óayane yÃne vak«yatetha trivikramam / uddaï¬asyorudaï¬asya Óikhà bhÃgÃyate sm­te // BhS_8.94 // tÃvatya÷ kaÂidaï¬asya ÓikhÃyÃssamyaganvaye / tadÃyataæ tu kÃryÃrthaæ taladaï¬aæ tu taddvitam // BhS_8.95 // sthitÃÇghristhsitimÃn proktaÓÓe«aæ cedaæ ÓayÃnavat / evama«Âabhujopetaæ caturbhujasamanvite // BhS_8.96 // ÓÆlasaækhyÃnurÆpeïa yojayettu vicak«aïa÷ / ÓÆlaæ cakratanau vakramavakre vakratÃæ nayet // BhS_8.97 // strÅïÃæ ÓÆlavibhÃgantu lak«myÃdÅnÃæ pravak«yate / nÃsÃmÃnavibhÃgaæ ca ÓÆladaï¬Ãyataæ matam // BhS_8.98 // bhÃgatÃraæ bhavedvaæÓaæ daï¬aæ taccaturaÓrakam / yaduktaæ bÃhuparyantaæ tÃraæ tasmÃddvipÃrÓvayo÷ // BhS_8.99 // bÃhumÆlaviÓÃlÃrdhaæ tyaktvà yÃvattadantaram / tÃvattu paramaæ vak«odaï¬asyÃyÃmamucyate // BhS_8.100 // kacchÃæÓonaæ karÃkÃraæ kaÂidaï¬Ãyataæ matam / ÆrutÃraæ tu turyÃæÓà dÆrudaï¬aviÓÃlakam // BhS_8.101 // jaÇghÃdaï¬aæ tribhÃgaikaæ tÃvaÓce?da«ÂÃæÓadaï¬akam / mÆlameva mataæ cai«Ãmagrama«ÂÃæÓahÅnakam // BhS_8.102 // pÃrÓvadaï¬aæ na yoktavyaæ strÅïÃæ ÓÆle kathaæ cana / puru«ÃïÃæ prayoktavya madhyardhÃÇgulivistaram // BhS_8.103 // sarve«Ãmasi tÃlÃnÃæ ÓÆlamevaæ vidurbudhÃ÷ / bhuvaÇgasya samaæ proktaæ sthÃnake pÅÂhakonnatam // BhS_8.104 // bhuvaÇgoparitÃlaæ syÃddhruvapÅÂhasya connati÷ / dhruvaberasya pÃdasya pratidikcaturaÇgulam // BhS_8.105 // vistÃramÆrdhvavedyÃntu padmapatradalair yutam / maï¬alaæ caturaÓraæ và pÅÂhaæ kuryÃttadarhakam // BhS_8.106 // daivikaæ tu tridhà k­tvà dvibhÃgaæ puratastyajet / apare sthÃnakaæ sthÃpya madhyabhÃge 'tha và pula÷ // BhS_8.107 // devamÃnu«ayÃrmadhye vÃ'sanaæ saæprakalpayet / kiæ ciddaivikasaæyukte mÃnu«e Óayanaæ sm­tam // BhS_8.108 // evaæ samyagviditvaiva mÃsane ca pravak«yate / dhruvaberaæ tathà k­tvà cordhvaæ siæhÃsanocchrayam // BhS_8.109 // tadarhavist­taæ prokta mupadhÃnena saæyutam / pÃdÃÓrayeïa pÅÂhena padmÃkÃrau? ca saæyutam // BhS_8.110 // yathÃsaindaryakaæ k­tvà Óe«aæ yuktyà samÃcaret / berÃyÃmaæ caturbhÃgaæ ÓayanocchrÃyamucyate // BhS_8.111 // tatturÅyÃæÓakotsedhaæ ÓirobhÃge viÓe«ata÷ / pÃdayorubhayoÓcaiva samaæ tatraiva mÆhya ca // BhS_8.112 // Óe«abhogaæ trirÃve«Âya pa¤cavarïasamÃyutam / adha÷pucchaæ ÓiraÓcordhvaæ sarpadehe tu ve«Âite // BhS_8.113 // tadutsaægagataæ devaæ ÓayÃnaæ saæpracak«ate / phaïÃnÃæ pa¤cakaæ kuryÃdvi«avegasamanvitam // BhS_8.114 // evameva prakurvÅta sthÃnÃsanaÓayÃnakÃn / pÅÂhaæ k­tvà prayatnena sthÃpanÃraæbhamÃcaret // BhS_8.115 // aÇkurÃnarpayitvaiva yÃgaÓÃlÃæ prakalpayet / ÓilÃsthÃpanasÃrgeïa sarvaæ k­tvÃprayatnata÷ // BhS_8.116 // athÃcÃrya÷prabhÃte tu snÃtvà nityaæ samÃpya ca / yajamÃnasamÃyukto garbhagehaæ praviÓya ca // BhS_8.117 // sthÃnÃsanaÓayÃnÃnÃæ padamuktaæ vicÃrya ca / pÅÂhaæ tadarhakaæ kuryÃdyuktenaiva vidhÃnata÷ // BhS_8.118 // prati«Âhoktakrameïaiva ratnanyÃsaæ samÃcaret / ÃcÃryasthÃpakÃdÅnÃm­tvijÃæ dak«iïÃæ dadet // BhS_8.119 // ÓÆle sÃrthaæ samÃdÃya gÃyatrÅæ vai«ïavaæ japan / sthÃpayeddevadevasya ÓÆlaæ devyostata÷kramÃt // BhS_8.120 // ÃdhÃradaï¬ayo÷ paÓcÃcchi«Âadaï¬Ãnniyojayet / puïyÃhaæ vÃcayitvÃtu sabhyamagniæ vis­jya ca // BhS_8.121 // tataÓÓilpinamÃhÆya ÓÃstrÅyaæ priyadarÓanam? / vastrairÃbharaïaiÓcÃpi pÆjayitvÃnvavek«ya ca // BhS_8.122 // rajjubandhÃdikaæ karma beroktaæ tatra kÃrayet / atrÃnuktaæ tata÷ kuryÃcchilpaÓÃstroktamÃrgata÷ // BhS_8.123 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­suproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre '«Âamo 'dhyÃya÷. _____________________________________________________________ atha navamo 'dhyÃya÷. atha navamo 'dhyÃya÷. rajjubandhanam athÃtas saæpravak«yÃmi rajjubandhavidhiæ kramÃt / yathoktaæ ca m­dassarvÃssamÃh­tya vidhÃnata÷ // BhS_9.1 // saæpi«ya Óodhayitvaiva yathoktaæ sarva mau«adham / cÆrïÃni ca yathoktÃni ka«ÃyÃïi vidhÃnata÷ // BhS_9.2 // yojayitvà yathÃbhÃgaæ gavyairapi ihaivaca / niryÃsena kapiddhasya yuktaæ nÃdeyavÃriïà // BhS_9.3 // pe«ayitvà m­dà samyaksaæpi«ya ca vidhÃnata÷ / sÃdhayitvÃtha và vÃmaæ sÃrdhaævÃpi nidhÃya ca // BhS_9.4 // nÃlikerasya sÃreïa triv­tÃæ rajjumÃharet / sarajjuæ bandhayec chÆlaæ yathÃtatsud­¬haæ tathà // BhS_9.5 // bandhayitvëÂabandhaæ ca ÓÆlamÃlipya sarvaÓa÷ / m­daæ ca tÃæ samÃdÃya ÓÆla mÃlopayettathà // BhS_9.6 // ÓÆlopari pramÃïaæ yaccaturbhÃgaæ vibhajyaca / tattribhÃgaæ m­dÃkuryà drajjubandhasamÃyutam // BhS_9.7 // ghaÂaÓarkarayà vastramauktikair varïakair yutam / pÆraye danyabhÃgaæ ca tatpramÃïavidhÃnata÷ // BhS_9.8 // ÓarkarÃæ ca samÃlipya paÂaæ saæyojya pÆrvavat / mauktikÃk­ti mÃlipya bhÆ«aïÃni prakalpyaca // BhS_9.9 // yathoktena vidhÃnena varïÃnapi suyojayet / m­ïmayaæ dhravaberaæ cetkÃraye devamaiva tat // BhS_9.10 // ardhacitraæ na kurvÅta dhruvaberaæ tu m­ïmayam / ÓÆlÃrdhaæ tu dvayaæ kuryÃttÃmranÃlasamÃyutam // BhS_9.11 // khÃdiraæ tÃmradaï¬aæ vÃbhittisthaæ sud­¬haæ caret / chidraæ k­tvÃtadÃdhÃre ÓÆlaæ yantreïa yojayet // BhS_9.12 // d­¬haæ tadyojayitvaiva berap­«Âhasya madhyame / tatp­«Âheskandhamadhye ca tadÃdhÃreïa yojayet // BhS_9.13 // ÓÆle chidraæ nakartavyaæ kuryÃcchetsa vinaÓyati / tÃmreïa dhruvaberaæ cenmadhÆcchi«ÂavidhÃnata÷ // BhS_9.14 // m­ïmayaæ dvividhaæ prokta mapakvaæ pakvamityapi / pÆrvoktaæ m­ïmayaæ yattadapakva mabhidhÅyate // BhS_9.15 // m­dÃk­tvÃgvinÃdagdhaæ yattatpakvamitÅritam / apakvaæ m­ïmaye vi«ïo÷ kÃrayettu vidhÃnata÷ // BhS_9.16 // yadi pakvaæ tu kuryÃcchettadvinÃÓakaæ bhavet / yogÃdisthÃnÃni sthÃnaæ caturvidhaæ vindyÃdyogaæ bhogaæ tathaiva ca // BhS_9.17 // s­«Âi÷ saæhÃra itye«Ãæ sthÃnabheda÷ pravak«yate / sarvato bhadrakaæ nandyÃvartakaæ ÓrÅprati«Âhitam // BhS_9.18 // svastikaæ parvatÃkÃraæ v­ttabhedaæ tathaivaca / pralÅnaka mathodyogaæ padma¤caiva caturmukham // BhS_9.19 // brahmÃdÅÓÃnaparyantaæ krameïaiva niveÓayet / yogakÃntaæ bhavedyogaæ sthÃnakasya vidhÅyate // BhS_9.20 // caturaÓraæ v­ttagehaæ prÃsÃdaæ sthÃnakasya tu / ÃsanÃnÃæ caturbhedaæ pÆrvoktena krameïa tu // BhS_9.21 // pralÅnaæ sarvatobhadraæ vimÃnaæ và caturmukham / vi«ïuchandavimÃnaæ ca ÓrÅprati«Âhitakaæ tathà // BhS_9.22 // parvatÃk­tika¤caiva nandyÃvartaæ tathaiva ca / mahÃpadmavimÃnaæ ca pralÅnaka vÅmÃnakam // BhS_9.23 // a«ÂÃÇgaæ sarmatobhadraæ citraÓilpaæ tathaiva ca / mahÃpadmaæ ca v­ttaæ ca caturmukhavimÃnakam // BhS_9.24 // evaæ vimÃnakaæ caiva Ãsanasya vidhÅyate / svastikaæ v­ttabhadraæ ca v­ttagarbha mavedikam // BhS_9.25 // prek«ya g­hÃlpabhÆrÃjachandaæ ca ÓrÅprati«Âhitam / martalaæ ca Óanairyogaæ mÃrtÃï¬aæ ca catu«phuÂam // BhS_9.26 // gaïikÃviÓÃlaæ saæÓuddhaæ svastikaæ dhvajamÃnakam / evamÃkhyÃya tantrÃïi vartulÃdyÃyutÃni ca // BhS_9.27 // ÓayÃnakena yogyÃni kathitÃni manÅ«ibhi÷ / ÃyÃdivicÃra÷ ÃyavyayÃdi ­k«ÃæÓcayoni÷ paÓcÃdvidhÅyate // BhS_9.28 // berodayaæ triguïitaæ Ói«ÂamÃyaæ nage h­te / caturbhirguïitaæ sapta sauravÃrÃdikaæ dinam // BhS_9.29 // berocca ma«Âaguïitaæ saptaviÓadibhirh­tam / Ói«Âa maÓvyÃdibhaæ vindyÃttacche«aæ syÃccaturguïam // BhS_9.30 // randhreh­te navÃæÓaæ tacche«aæ bhÃæÓayugairh­tam / berodayaæ triguïitaæ yonissyà da«Âabhirh­tam // BhS_9.31 // ÃyÃdhikye Óubhaæ prokta m­ïav­ddhir vyayÃdhike / vÃre«u saurisÆryÃrairvinÃnye ÓubhadÃssm­tÃ÷ // BhS_9.32 // taskaraæ bhuktiÓaktÅ ca dhanaæ rÃjyaæ klibÃdi ca / nirh­tya cÃdhanaæ pre«yaæ tannÃmasad­Óaæ phalam // BhS_9.33 // nÃmakart­n­park«Ãdyà nÃmark«Ãnuguïaæ bhavet / yadÃkÃraæ dhruvÃkÃraæ tadÃkÃraæ ca kautukam // BhS_9.34 // Ãsane sthÃnakaævÃpi ÓayÃne sthÃna mÃsanam / deve sthite na devyau ca ÃsÅne sthÃnakÃsane // BhS_9.35 // viparÅtaæ na kurvÅta sarvaÓÃstraviÓÃradÃ÷ / tÃlaniyama÷ Óre«Âhaæ prÃdurbhavaæ tÃlaæ kevalaæ keÓavasya tu // BhS_9.36 // taddevÅnÃæ sarasvatyà madhyamaæ daÓatÃlakam / candrendrÃnalakÅnÃÓavaruïÃnilaÓÆlina÷ // BhS_9.37 // ­«ayo vasavo rudrà mÃrkaï¬eyo 'mito bh­gu÷ / ÃryÃÓcaiva guho hÅnadaÓatÃlamità matÃ÷ // BhS_9.38 // maruto 'pi ca yak«eÓadevavadhvaÓÓubhÃgrahÃ÷ / tadhÃnyetu tridhà sÃdhyà navatÃlamità matÃ÷ // BhS_9.39 // daityayak«eÓa? randhÃÓca siddhagandharvacÃraïÃ÷ / kujÃrkarÃhava ÓÓre«ÂhanavatÃlena sammatÃ÷ // BhS_9.40 // navatÃlair munÅæÓcaiva gaïÃæÓcaiva tu mÃnayet / uÇgÃÓcÃraïÃÓcÃnye navatÃlamitodayÃ÷ // BhS_9.41 // martyÃÓcëÂÃyatÃ÷ proktÃ÷ pretÃnÃæ saptatÃlakam / «a¬yamÃ÷ kubjakÃ÷ proktà vÃmanÃ÷ pa¤catÃlagÃ÷ // BhS_9.42 // bhÆgatÃnÃæ catustÃlaæ kinnarÃstu tritÃlakÃ÷ / kÆÓmÃï¬Ã dvitayÃÓcaiva kabandhà stvekatÃlakÃ? // BhS_9.43 // Óre«Âhamadhyakani«ÂhÃni tritÃlÃnÃntu tatra nai / pravak«yÃmi madhÆcchi«ÂakriyÃæ pratividhÃnata÷ // BhS_9.44 // yajamÃnag­hevÃpi Ãlaye và manorame / alaÇk­tya vitÃnÃdyai÷ kuï¬a maupÃsanaæ kriyÃt // BhS_9.45 // ÃghÃraæ vidhivatk­tvà vai«ïavaæ ca yajettathà / vi«ïusÆktaæ ca hutvÃtu brÃhmaæ raudraæ tathaiva ca // BhS_9.46 // vÅÓaÓai«ikacakrÃæÓca vighneÓaæ ca suhÆyate / tasyÃgner dak«iïe kuryà dvrÅhibhi sthsaæ¬ilaæ tathà // BhS_9.47 // caturaÓraæ tato v­ttaæ samÃstÅrya yathà Óubham / cakraÓai«ikavÅÓÃæÓca krameïaiva supÆjayet // BhS_9.48 // Óodhitaæ tu madhÆcchi«Âa mÃdÃya praïavena tu / "i«etvorje'tveti mantreïa pradhÃnÃægaæ prakalpayet // BhS_9.49 // ak«arÃïi ca sannyasya caivaæ dhyÃtvÃbhim­Óya ca / vai«ïavaæ ca tato hutvà devà nanyÃn vis­jya ca // BhS_9.50 // devyÃdÅn pÃr«adÃæ statra tattanmantreïa hÆyatÃm / tatsiddhaæ Óilpihaste tu nidhÃyaiva hariæsmaran // BhS_9.51 // yathà nagendriyaæ grÃhyaæ yoni«veva samarpayet / tathà tantu g­hÅtvaiva sthÃpanÅyantu garbhakam // BhS_9.52 // mÃnonmÃnapramÃïena matimÃn ÓilpinÃcaret / ÓanairÃlipya saæÓo«ya m­dbhiÓca bahirÃyasai÷ // BhS_9.53 // paÂÂairÃbaddhya vidhinà punarÃlipya Óo«ayet / yajamÃnÃnukÆlark«e pÆrvavaddhoma mÃcaret // BhS_9.54 // tathà tulyaæ ca saæsthÃpya jalatulyakrameïa vai / yuktÃæ siddhiæ ca saæprÃpya taæ ca garbhaæ pratÃpayet // BhS_9.55 // Óanair m­dbhedanaæ k­tvà vidhinà beramÃharet // BhS_9.56 // iti ÓrÅvaikhÃnase phagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre navamo 'dhyÃya÷. _____________________________________________________________ atha daÓamo 'dhyÃya÷. atha daÓamo 'dhyÃya÷. aÇkurÃrpaïam ata÷paraæ pravak«yÃmi bhÆparÅk«ÃdikarmaïÃm / devadevasya vi«ïortu vidhinà cÃækurÃrpaïam // BhS_10.1 // navame saptamevÃpi pa¤came vÃt«ahe 'tha và / ÃlayÃbhimukhe vÃpi aiÓÃnye cottare 'pi và // BhS_10.2 // rudrahastaæ dvijÃtÅnÃæ n­pÃïÃæ navahastakam / vaiÓyÃnÃæ munihastantu ÓÆdrÃïÃæ pa¤cahastakam // BhS_10.3 // «o¬aÓastaæbha saæyuktaæ caturdvÃrasamÃyutam / maï¬apaæ vÃta kÆÂaæ và prapÃæ và vidhinà caret // BhS_10.4 // gomayÃlepanaæ k­tvà "ÓÃmya'ntviti ca? mantrata÷ / ÓvetatanttulacÆrïaæ và sudhÃcÆrïa mathÃpi và // BhS_10.5 // sÆk«macÆrïaæ ca k­tvà tu vÃlukairmiÓritaæ tathà / prÃgragaæ cottarÃgraæ ca "somaærÃ'jeti mantrata÷ // BhS_10.6 // yugmaæ ca srÃyitvÃtu darÓanÅyaæ ca sundaram / cakravÃlÃdyalaÇk­tya pÃlikÃækuraÓobhitai÷? // BhS_10.7 // madhyecakraæ ca k­tvÃtu darÓanÅyaæ ca kÃrayet / vitÃnais staæbhave«ÂaiÓca darbhamÃlÃdyalaÇk­tam // BhS_10.8 // dharmaæ j¤Ãnaæ ca vairÃgya maiÓvaryaæ ca catu«Âayam / antastsaæbha catu«koÓe sthÃpayedadhidevatÃ÷ // BhS_10.9 // bÃhyÃnÃæ dvÃdaÓÃdityà dvÃdaÓÃnÃntu devatÃ÷ / arcayitvà yadhÃnyÃyyaæ tattadvidhimadhÃcaret // BhS_10.10 // pa¤cahastaæ trihastaæ và ekahasta mathÃpivà / pa¤caviæÓatpadaæ k­tvà madhye brahmÃsanaæ caret // BhS_10.11 // saæcÃrÃrthaæ phavantya«Âa paritaÓca padÃni vai / prÃgÃdimadhyamÃ÷ proktà dvÃrà ÓcatvÃra evaca // BhS_10.12 // Óe«itÃrkapade dhÅmÃn pÃlikÃnÃæ sthitiæ caret / vrÅhibhi staï¬ulairvÃpi paÇktiæ kuryà dvidhÃnata÷ // BhS_10.13 // «o¬aÓÃægula mÃyÃmaæ yathÃlÃbhasamunnatam / trivedisahitaæ kuryà dvedÃÓraæ brÃhma mÃsanam // BhS_10.14 // pÆrvadvÃrottare Óe«aæ dak«iïadvÃrapÆrvake / vakratuï¬asya pÅÂhaæ syÃt paÓcimadvÃradak«iïe // BhS_10.15 // paÇktÅÓa muttaradvÃra paÓcime somapÅÂhakam / kuæbhe vÃtha samabhyarcyet tatpÆrveÓÃnta marcayet // BhS_10.16 // «aïïÃæ pÅÂhaæ prakalpyaiva brahmaïa Ócoktavaccaret / aindrÃdica tathaiÓÃntaæ jayÃdyapsarasor'cayet // BhS_10.17 // ìhakaæ và tadardhaæ và pÃdaæ và taï¬urai÷ p­thak / bÃhye '«ÂÃægulivistÃre pÅÂhe và sthaï¬ile 'pivà // BhS_10.18 // caturaÓraæ suv­ttaæ catrikoïaæ dhanurÃk­ti / daï¬ÃkÃraæ ca padmÃbhaæ vasvaÓraæ samav­ttakam // BhS_10.19 // jayÃdÅnÃæ kramÃtpÅÂhaæ pÃlikÃbÃhyata Ócharet / dikpÃlÃnÃntuÓaktaÓce nmaï¬alÃni tu kÃrayet // BhS_10.20 // bhÆmyÃæ và pÆjayet tadvatkuÓakÆrce«u satvara÷ / caturaÓraæ trikÃïaæ ca suv­ttaæ vajrameva ca // BhS_10.21 // ardhacandraæ ca «aÂkoïaæ v­ttaæ nÆpurameva ca / digÅÓamaï¬alÃkÃra manye«Ãæ caturaÓrakam // BhS_10.22 // aÓvadthapallavaæ dÆrvÃæ kuÓaæ cÃbaddhya madhyame / pÃlikÃdÅn krameïaiva m­dà vÃpÆrayec chuci÷ // BhS_10.23 // gÃyatrÅmantramuccÃrya praïavenÃdÃyamantravit / medinÅmantra muccÃrya caiÓÃnyÃdi«u pÃlikÃ÷ // BhS_10.24 // sannyasyaiva tata÷ kuæbhÃn dvÃravÃme ca sannyaset / "rÃkÃmahaæ' samuccÃrya dvÃradak«iïata÷ puna÷ // BhS_10.25 // "sinÅvÃ'lÅti mantreïa ÃcÃrya÷ sannyasetkramÃt / jÃtikrameïa caiÓÃstaæ pÃlikÃnÃæ pade pade // BhS_10.26 // brahmaïo dak«iïe pÃrÓva ÃcÃrya ÓcottarÃmugha÷ / brÃhmamÃsana mÃsthÃya devadeva manusmaran // BhS_10.27 // brahmÃdyÃn h­dayÃtpÆrvaæ praïidhyÃæ sanniveÓayet / sthaï¬ilopari kÆrce«u pÃtrà dÃvÃhayetkramÃt // BhS_10.28 // caturmukhaæ caturbÃhuæ sarvÃbharaïa bÆ«itam / abhayaæ dak«iïaæ hastaæ vÃmamÆruprati«Âhitam // BhS_10.29 // kuï¬ikà mak«amÃläca vahantaæ dak«avÃmayo÷ / padmÃsanasthaæ hemÃbhaæ ÓyÃmavastra¤ca padmajam // BhS_10.30 // mÆrtimantraissamÃvÃhya brahmÃïaæ prÃÇmukhaæ yajet / prÃgdvÃre prÃÇmukhaæ caiva dak«iïadvÃrake tathà // BhS_10.31 // pratyagdvÃravimÃne 'pi cottaradvÃrake tadhà / abjajaæ prÃÇmukha¤cÃnyÃn yathÃvidhi ca saæsmaret // BhS_10.32 // bhavanaæ prÃÇmukhÃdÅnÃæ prÃÇmukhaÓca prajÃpati÷ / paÇktimadhye samabhyarcye dbrÃhmamantraæ samuccaran // BhS_10.33 // hemÃÇgaæ pÅtavastraæ ca dvibhujaæ padmadhÃriïam / sdhitaæ karaï¬ikÃmauliæ Óe«aæ tatpaÓcimÃmukham // BhS_10.34 // anantaæ sarvanÃgÃnà madhipaæ vÃruïÅpatim / phaïasaptakasaæyuktaæ sitÃbhaæ präjaliæ smaret // BhS_10.35 // pravÃlÃbhaæ gajamukha mÃsÅnaæ cottarÃmukham / kadalÅcÆtapanasapÃÓÃækuÓadharaæ prabhum // BhS_10.36 // ekadaæ«Âraæ caturbÃhuæ vagratuï¬aæ smaredbudha÷ / pÅtÃæbare taæ ÓyÃmÃbhaæ kha¬gakheÂakadhÃriïam // BhS_10.37 // dvibhujaæ karaï¬ikÃmauliæ paÇktÅÓaæ prÃÇmukhaæ smaret / sitaæ ÓyÃmÃæbaraæ saunyuæ dvibhujaæ daï¬adhÃriïam // BhS_10.38 // karaï¬amakuÂasaæyuktaæ susthitaæ dak«iïÃmugham / abhrÃbhÃæraktavastrÃntÃæ dvihastÃæbujadhÃriïÅm // BhS_10.39 // sarvabhÆ«ÃbhÆ«itÃÇgÃæ jayÃmaindrapader'cayet / nÅlÃbhÃæ pÅtavastrÃæ tÃæ dvikarÃæbujadhÃriïÅm // BhS_10.40 // bhÆ«ÃbhÆ«itasarvÃÇgÃæ vijayà manaler'cayet / kumudÃbhÃæ haridvastrÃæ dvikarÃæpaÇkajÃÇkitÃm // BhS_10.41 // nÃnÃbhÆ«ÃbhÆ«itÃÇgÃæ vindÃæ yÃmyapader'cayet / dhÃtakÅpatra saækÃÓÃæ nÅlanÅlÃæbarÃv­tÃm // BhS_10.42 // dvikarÃmaæbujadharÃæ nandÃænair­tipader'cayet / dhautÃbhÃæ pÅtavastrÃæ tÃæ dvihastÃæbujadhÃriïÅm // BhS_10.43 // pu«pÃbharaïasaæyuktÃæ pu«ÂikÃæ vÃruïer'cayet / svarïÃbhÃæ raktavastrÃæ tÃæ dvihastÃæbujadhÃriïÅm // BhS_10.44 // kumudvatÅæ bhÆ«itÃÇgÃæ vÃyavye cÃrcayetkramÃt / raktÃbhà mabhrasaækÃÓavasanÃæ bhÆ«aïairv­tÃm // BhS_10.45 // dvikarà maæbujadharÃæ saumye cotbalakÃæ yajet / hÃÂakÃbhÃæ haridvastrÃæ padmasaæyutabÃhukÃm // BhS_10.46 // sarvÃlaÇkÃra saæyuktÃæ viÓogà marcayettata÷) / raktÃbhÃæ hÃÂakÃbhÃæ ca hariïÅæ nÅlavarïakÃm // BhS_10.47 // dhÃtakÅpadra saætÃÓÃæ kumudotpalasannibhÃm / aÓokÃbhÃæ kramÃdetà dvibhujÃ÷ padmadhÃriïÅ÷ // BhS_10.48 // viparÅtÃæbaradharÃ÷ sukhÃsÅnà stadÃsanÃ÷ / jayÃdyÃssarvabhÆ«Ãægà dhyÃyedatreti kecana // BhS_10.49 // medinÅæ caiva rÃkÃæ ca sinÅvÃlÅæ smaredbudha÷ / medinÅæ pÅdavastrÃntÃæ ÓyÃmÃÇgÅæ dvibhujÃæ sthitÃm // BhS_10.50 // hastayo÷ pÃlikÃæ dh­tvà sukeÓÅæ taddigÃnanÃm / pÆrïacandrapriyÃæ devÅæ pÆrïacandranibhÃnanÃm // BhS_10.51 // hemÃÇgÅæ raktavastrÃntÃæ rÃkÃæ kuæbhadharÃæ sthitÃm / Óe«aæ tadvacchinÅvÃlÅæ sitÃægÅæ ÓyÃmalÃæbarÃm // BhS_10.52 // ÓarÃvaæ dadhatÅæ manye medinÅsad­ÓÃæ tathà / dhyÃtvÃtattatpade samyagÃsÅnÃæ vÃtha cÃr'cayet // BhS_10.53 // bÅjesomaæ tathà dhyÃtvà hastÃbhyÃæ bÅjadhÃriïam / sthÃnakaæ vÃthacÃsÅvaæ cottare dak«iïÃmukham // BhS_10.54 // evaæ dhyÃtvà tatodeva mÃsanÃdibhirarcayet / havi÷ samyaÇmi vedyaiva baliæ và dÃpaye dbudha÷ // BhS_10.55 // jayÃdÅnÃæ kramÃdvarïa÷ prÃdak«iïyakrameïatu / vitasti÷ pÃlikotsedhaæ tadardhaæ vipulaæ mukham // BhS_10.56 // adhovipulanÃhena madhyanÃhaæ daÓÃægulam / kuæbhodayaæ tu tattulyaæ rasamÃtraæ mukhÃyatam // BhS_10.57 // kuæbho«Âhamiva vaktavyaæ kuæbhakuk«irdaÓÃægulam / ÃÓramadvÃra saæyuktaæ Óe«aæ tatpÃlikÃsamam // BhS_10.58 // tÃrotsedhaæ ÓarÃvaæ syÃnmukhaæ tatpÃlikÃsamam / Ãlayasyottare vÃpi aiÓÃnye và viÓe«ata÷ // BhS_10.59 // gomayenopalipyaiva medinÅæ tu samarcayet / cakraæ ÓÃntaæ samabhyarcya harettajjaÂhare m­dam // BhS_10.60 // kÃæsyapÃtre nusannyasya Ói«yasya Óirasi nyaset / grÃmaæ pradak«iïaæ k­tvà Ãlayaæ và pradak«iïam // BhS_10.61 // pÃlikÃdÅn prapÆryaiva gÃyatrÅmantra muccaran / aiÓÃnyÃdi«u koïe«u sthÃpayet tÃÓca pÃlikÃ÷ // BhS_10.62 // dvÃravÃme tu kuæbhaæ syÃccharÃvaæ dvÃradak«iïe / navavastraissamÃve«Âya pÃlikÃdÅn samarcayet // BhS_10.63 // kaÇkumudgayavÃÓcÃpini«pÃvÃ÷ sar«apÃstathà / caïakà stilatilvÃÓca pÃtredhÃnyÃnicÃharet // BhS_10.64 // havi÷pÃtraæ tu saæg­hya vÃyavye soma marcayet / puïyÃhaæ vÃcya tatkÃle tÆryagho«aïa mÃcaret // BhS_10.65 // "imebÅ'jeti mantreïa vÃpayedaÇkurÃæ stata÷ / vi«ïusÆktaæ samuccÃrya yajamÃnayuto guru÷ // BhS_10.66 // "somaæ rÃ' jeti mantreïa vÃpayedaÇkurÃæ stata÷ / vÃruïaæ mantramuccÃrya jalanekaæ tu kÃrayet // BhS_10.67 // ÓÆdrastu yajamÃnaÓcen napapastrairguruæ puna÷ / saæpÆjya dak«iïÃæ datvÃtatastenaiva vÃpayet // BhS_10.68 // praïavenÃr kapatrairvÃtathà cairaï¬apatrakai÷ / ÃcchÃdaye dyÃvadantaæ trikÃlÃbhyarcanaæ matam // BhS_10.69 // atra devÃn vis­jyaiva guptedeÓe nidhÃpayet / vastrairnavai÷ samÃcchÃdya pÃlikÃdÅn samarcayet // BhS_10.70 // amÃvÃsyÃvyavahite kuryÃt sadyà eækurÃrpaïam / saækramavyavadhÃne 'pi sadya eveti ke ca na // BhS_10.71 // sadyà eækuraÓcedrÃtrau và divÃvÃpi ca kÃrayet / tathà sarvakriyÃæ k­tvà pu«pairvà taï¬urais tathà // BhS_10.72 // vÃpayetkarmaïa stasyasadya evatu kÃrayet / pÃtrÃlÃbheÓarÃvevà yathÃlÃbhaæ ca kÃrayet // BhS_10.73 // arcayettaï¬ulÃn ÓuddhÃn sadya÷kÃlÃækurÃrpaïe / g­hïÅyÃt pÃlikà eva navapa¤caikakalpane // BhS_10.74 // brahmaïo 'bhimukhecaikaæ Óe«Ãntu paritodiÓi / tattaddigÅÓa mabhyarcya tattanmantreïacÃr'cayet // BhS_10.75 // e«a eva viÓe«assyà danyatsarvaæ khiloktavat / lak«aïaæ ca tathaivoktaæ tatraiva ca guïÃguïÃ÷ // BhS_10.76 // ajasradÅpadÃnaæ tu sarvatra vidhinà caret / karmÃnte jalamadhyetu nik«ipe dvijayÃækurÃn // BhS_10.77 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre daÓamo 'dhyÃya÷ _____________________________________________________________ athaikÃdaÓo 'dhyÃya÷. athaikÃdaÓo 'dhyÃya÷. bhagavatprati«ÂhÃvidhi÷ athÃtassaæpravak«yÃmi prati«ÂhÃvidhimuttamam supraÓaste muhÆrte vai prati«ÂhÃæ kÃrayedbudha÷ // BhS_11.1 // ÃcÃryalak«aïam vaikhÃnasena sÆtreïa ni«ekÃdikriyÃnvitÃn / viprÃn vedavidaÓÓre«ÂhÃn dhÃrmikÃn j¤ÃpatatparÃn // BhS_11.2 // saumyÃn jitendriyÃn ÓuddhÃn vi«ïorÃrÃdhane parÃn / ÆhÃpohavidhÃnena dhvastasaæÓayamÃnasÃn // BhS_11.3 // patnyapatyayutÃn ÓÃntÃn snÃnaÓÅlÃn surÆpiïa÷ / ÃhÆya pÆjyatatraikaæ sarvakÃryopadeÓakam // BhS_11.4 // ÃcÃryaæ varayitvaiva tenoktaæ sarva mÃcaret / bhÆmi÷ parÅk«ità yena guruïà vidhipÆrvakam // BhS_11.5 // kar«aïÃdiprati«ÂhÃntaæ karma tenaiva kÃrayet / ÆrdhvepyÃcÃryakarmÃïi tatra tenaiva kÃrayet // BhS_11.6 // tadabhÃve tu tatputraæ pautraæ naptÃrameva và / tasyaiva bhrÃtaraæ Ói«yaæ praÓi«yaæ gurumeva và // BhS_11.7 // sabrahmacÃriïaæ vÃpi pÆrvÃbhÃve tathottaram / tadanuj¤Ãta mitara mÃcÃryatve niyojayet // BhS_11.8 // anyadhà ce nmahÃndo«o rÃjà rëÂraæ ca naÓyati / k«Åyante varïadharmÃÓca jÃyate varïasaækara÷ // BhS_11.9 // agnihotrà na sÅdanti svÃdhyÃyo na pravartate / viparÅtÃni cÃnyÃni bhavi«yantyadharottaram // BhS_11.10 // tasmÃcchÃstroktavidhinà sarvakarmÃïi kÃrayet / ÓvetagandhÃnulepaiÓca Óvetapu«pÃægulÅyakai÷ // BhS_11.11 // ÃcÃryÃdÅn samaphyarcya namask­tya svadaivavat / "karmedaæ me kuru'«veti yÃce dÃcÃrya mÃdarÃt // BhS_11.12 // Ói«ya÷ samarpayetsarvaæ bharamÃcÃryapÃdayo÷ / ÃcÃrya÷ suprasannÃtmà Ói«yÃnugrahatatpara÷ // BhS_11.13 // tathaiveti susaækalpya kuryÃccaivÃækurÃrpaïam / aÇkurÃrpaïakÃdÆrdhva mÃraæbhadivasÃdadha÷ // BhS_11.14 // kÆÓmÃï¬ahoma mabjÃgnaukÃrayedgururatvara÷ / ÓuddhadantanakhaÓcaiva ÓvetavastrottarÅyaka÷ // BhS_11.15 // tri«avaïasnÃnanirato havi«yÃÓÅ jitendriya÷ / evaæ krameïavai vidvÃn ­tvigbhi÷ sÃrthamÃcaret // BhS_11.16 // araïÅæ srukcruvaucaiva juhÆmupabh­taæ tathà / maÇgalÃni ca darvÅæ ca toraïÃni yathÃkramam // BhS_11.17 // nyagrodhaplak«Ã paÓvadthaæ pit­v­k«ayutaæ tathà / toraïÃrthaæ samÃh­tya lak«aïena samanvitam // BhS_11.18 // athëÂamaÇgalaæ vak«yedvitÃlÃyatameva ca / prÃdeÓavist­taæ kuryÃt «a¬aÇgula mathÃpi và // BhS_11.19 // ghanaæ syÃc caturaÇgulya? mata và dvyaÇgulaæbhavet / tasya madhye likhe dvidvÃn tattadrÆpaæ p­thak p­thak // BhS_11.20 // ÓrÅvatsaæ pÆrïakuæbhaæ ca bherÅ mÃdarÓanaæ tathà / matsyayugmÃÇkuÓau ÓaÇkha mÃvartaæ cëÂamaÇgalam // BhS_11.21 // Ãvartalak«aïaæ vak«ye pa¤caviæÓatpadaæ tathà / ÅÓÃdinair­tÃntantu padaæ tristri÷krameïa ca // BhS_11.22 // pÆrvamadhyamapÃÓcÃtyapadÃnyevatu yojayet / vÃyuvye tvagnikoïÃnta mudaÇmadhyamadak«iïe // BhS_11.23 // antarÃlapadÃæÓcëÂau vinaiva tu vicak«aïa÷ / etaiÓca saptadaÓabhi rÃvarta mabhidhÅyate // BhS_11.24 // ÓaÇkhacakragadÃcÃpà asi÷ pa¤cÃyudhÃnyapi / sruca÷ sruvasya daï¬aæ tu prÃdeÓatraya mÃyatam // BhS_11.25 // mÆlaæ prÃdeÓamÃtraæ syà dagranÃhaæ tadardhakam / agre bilvaphalÃkÃraæ prÃdeÓa pratimaï¬alam // BhS_11.26 // dvyaÇgulaæ syÃttadÃsyantu kartaæ mëadvayÃvadhi / sruvamevaæ prakurvÅta dviprÃdeÓa mathÃpivà // BhS_11.27 // juhÆdaï¬asamÃyÃmaæ caturviæÓatakÃÇgulam / nÃhaæ tadardha mityuktaæ padmasya mukulopamam // BhS_11.28 // «a¬aÇgulaæ tu tasyÃgraæ nÃhaæ tasya vicak«aïa÷ / yugÃÇgulÃgravistÃra ma«ÂÃægula mathÃyatam // BhS_11.29 // Óe«aæ tu t«aÓra mityuktaæ vist­tonnata maÇgulam / madhyagartÃnupÆrvyeïa juhvÃÓcaivakramaæ vidu÷ // BhS_11.30 // paÓcÃdupabh­taæ kuryÃt prÃdeÓatraya mÃyatam / prÃdeÓaæ nÃhamityuktaæ mÆlÃdagraæ tadardhakam // BhS_11.31 // ÃnupÆrvyÃtk­Óaæ daï¬aæ galÃntamiti saæj¤itam / Ærdhve prÃdeÓamÃyÃmaæ caturaÓraæ «a¬aÇgulam // BhS_11.32 // tadÆrdhver'dhÃÇgulÃyÃmaæ kaïÂha mevaæ pracak«ate / Óe«aæ tu t«aÓrakaæ kuryÃt tatra tenaiva kÃrayet // BhS_11.33 // unnatÃsyÃÇgulÃrdhaæ syÃdbhittyuccamiti kathyate / o«Âha mekÃÇgulaæ j¤Ãtvà tanmadhyenimna mÃcaret // BhS_11.34 // pÆrïacantrÃk­tiæ k­tvà prÃdeÓaæ tasya nÃhakam / nimnaæ caturyavÃgìha magrÃntastu kramÃdbudha÷ // BhS_11.35 // atha darvyÃstathÃyÃmaæ caturviæÓatikÃægulam / «a¬aÇgulaæ tadagraæ syÃt pucchaæ pa¤cÃægulaæ bhavet // BhS_11.36 // Óe«aæ trayodaÓÃægulyÃdaï¬a mityucyate kramÃt / mÆlasthÆlaæ bhavennÃrÅ agrasthÆlaæ napuæsakam // BhS_11.37 // mÆlÃdagraæ kramÃdv­ttaæ puærÆpa mÅtikathyate / darbhairmÃlÃæ ca k­tvaiva tasyÃæ parvaïi parvaïi // BhS_11.38 // dvaudvaudarbhau vivik«ipya dvitÃlaæ laæbayetkramÃt / dvitÃlÃyÃmasaæyuktaæ khÃdiraæ daï¬ameva ca // BhS_11.39 // daÓÃægulaparÅïÃhaæ samav­ttaæ tathaiva hi / ÓÃkhÃægulasamÃyuktaæ mÆlÃdagraæ tu bandhayet // BhS_11.40 // tattÃmrÃyasapaÂÂairvÃbandhayitvà vicak«aïa÷ / tanmÆle su«iraæ k­tvà golakaæ tatpramÃïakam // BhS_11.41 // evantu manthadaï¬assyÃt kuryÃt tacchÃstrapÃraga÷ / ÓamÅjÃta mathÃÓvadtha maraïyarthaæ prag­hya ca // BhS_11.42 // «a¬aÇgulaæ tu vistÃraæ golakaæ tu ghanaæ bhavet / dairghyaæ tasya dvitÃlaæ syÃtphalakÃæ kÃrayedbudha÷ // BhS_11.43 // tathaivopari paÂÂiæ ca k­tvà tatra vicak«aïa÷ / mai¤jyaiva triv­tÃæ rajjuæ manthanÃrthÃya kÃrayet // BhS_11.44 // daÓëÂanavabhirhastairvastra mÃyata mucyate / tricatu÷pa¤catÃlaæ vÃvist­taæ vastramucyate // BhS_11.45 // gavyaæ gh­taæ cÃhareta kÃpilaæ tu gavÃdi«u / Ãjaæ ca mÃhi«aæ tyÃjyaæ pak«ÃtÅtaæ ca varjayet // BhS_11.46 // pÃdauprak«ÃlyacÃcamya pÆrvodaÇmukha evavà / brÃhmamÃsasa mÃsthÃya vai«ïavaæ mantramuccaran // BhS_11.47 // paristaraïakÆrcÃdÅn samithÃdÅn prag­hyaca / kÆrcaæ pradak«iïÃvartaæ g­hïÅyà dvidhivittama÷ // BhS_11.48 // pramukhe dak«iïe vÃpi yÃgaÓÃlÃæ prakalpayet / yÃgaÓÃlà «o¬aÓastaæbhasaæyuktaæ maï¬apaæ kÆÂamevavà // BhS_11.49 // prapÃæ và tatra kurvÅta madhye kÆÂaæ ca kÃrayet / nimnonnataæ vibhajyaiva jalasthalasamÅpakam // BhS_11.50 // pÆrvoktena vidhÃnena alaÇk­tya yathÃkramam / madhye vediæ prakalpyaivabiæbÃdhyardha pramÃïata÷ // BhS_11.51 // tadbahi÷pÆrvabhÃgetu sabhyakuï¬aæ prakalpayet / sabhyasya pÆrvabhÃgetu kuï¬a mÃhavanÅyakam // BhS_11.52 // uttarevÃpuna÷ kuryà daupÃsanavidhÃnata÷ / sabhyasya dak«iïe kuï¬aæ paiï¬arÅkaæ prakalpayet // BhS_11.53 // vedyÃstu dak«iïekuï¬amanvÃhÃryaæ prakalpayet / nair­te devatÃsthÃnaæ kalpayetta dvicak«aïa÷ // BhS_11.54 // vaidyÃntu paÓcime bhÃge gÃrhapatyaæ prakalpayet / vÃyavye saæcayasthÃnaæ kalpayet tadvidhÃnata÷ // BhS_11.55 // vedyÃstathottare bhÃge tvÃvasadhyaæ prakalpayet / aiÓÃnye snÃpanaÓvabhraæ kalpayet tadvidhÃnata÷ // BhS_11.56 // sabhyasya paiï¬arÅkasya maikhalÃtrayamucyate / anye«Ãæ caiva kuï¬ÃnÃæ mekhalÃdvayameva hi // BhS_11.57 // ekaikavedyà vistÃra munnataæ caturaÇgulam / sabhyasya madhyamaæ pa¤ca padmasyÃdha««a¬aÇgulam // BhS_11.58 // aupÃsananorthvavedyÃssyà dunnataæ tu dviyaÇgulam / dak«iïottarayoÓcaiva saæsthÃnaæ brahmasomayo÷ // BhS_11.59 // dvÃdaÓÃægulasaæyuktaæ caturaÓraæ suv­ttakam / Óalyalo«Âatu«ÃægÃrat­ïabhasmÃdihÅnayà // BhS_11.60 // m­dà và vÃlukais tatra p­thakkuï¬aæ prakalpayet / yÃgasthÃnasya pÆrvetu prapÃæ k­tvà vicak«aïa÷ // BhS_11.61 // nayanonmÅlanÃr'thÃya yÃgaÓÃlÃæ prakalpayet / nayanonmÅlanam uktakriyÃvasÃne tu beramÃdÃyacÃtvara÷ // BhS_11.62 // Óilpinà ÓÃstramÃrgeïa kÃrayedak«imocanam / devasya pramukhe kuryÃd dhÃnyarÃÓiæ viÓe«ata÷ // BhS_11.63 // hemaÓruÇgÃæ raupyakhurÃæ savatsÃæ kÃæsyadohanÃm / savatsÃægÃæ samÃdÃya devasya pramukhe nyaset // BhS_11.64 // gh­taæ madhudadhik«Åraæ g­hÅtvà kÃæsyabhÃjane / rukmantatraiva nik«ipya dÅpayuktaæ tu vinyaset // BhS_11.65 // hemapÃtraistu sÆcÅbhyÃæ rajatairvÃpi cÃharet / hÆlikÃæ tÃÂanŤcaiva ÓÅlÃæ lohamayasyavai // BhS_11.66 // biæbasya cottare pÃrÓve vÃstuhomaæ yajettata÷ / paryagni caiva k­tvÃtu prok«ayet pa¤cagavyakai÷ // BhS_11.67 // uttarÃbhimukho dehaghuddhiæ k­tvà gurustata÷ / hÆlikÃæ tÃÂanŤcaiva g­hÅtvà mantrapÆrvakam // BhS_11.68 // "vi«ïustvÃæ rak«a'tvityuktvà vi«ïusÆktaæ ca saæsmaran / paÂasya cÃntardevasya mÆrdhÃdÅn saæsp­ÓetkramÃt // BhS_11.69 // vi«ïugÃyatrÅ muccÃrya tatra karma samÃcaret / devÅbhyÃæ ca krameïaiva tattanmastraæ japettadà // BhS_11.70 // paÓcÃttupÃtre sÆcÅbhyÃæ k­hÅtvà cÃk«imocanam / «aïmaï¬alÃni saæskuryÃdadhideva manusmaran // BhS_11.71 // pak«mavarma ca rakta¤ca Óvetaæ k­«ïaæ ca taijasam / etaistu maï¬alaæ dhyÃtvà d­¬hÅk­tvÃtvara÷ kramÃt // BhS_11.72 // hitvÃr'karÃhusaurÃïà mudayantu dvilocane / nayanonmÅlanaæ kuryÃtsarvasaæpatsam­ddhaye // BhS_11.73 // andhanak«atrake kuryÃtsarvanÃÓaæ na saæÓaya÷ / puru«asÆktaæ japitvaiva dak«iïe nayane nyaset // BhS_11.74 // tadhaiva vÃmanetretu vai«ïavaæ mantra muccaran / tatsÆktÃbhyÃæ viÓe«eïa ÓrÅbhÆmyoÓca samÃcaret // BhS_11.75 // devasyÃægaæ sp­Óan hutvà maulimÃlÃdipÆrvakam / tathà devyoÓca hutvÃtu dadbhyassyÃhÃdinà p­thak // BhS_11.76 // vimÃnaæ nÆtanaæ cettu sdhÆpyÃdÅnÃæ hutaæ caret / par«adÃæ mÆrtimantreïa kÃrayenmantravittama÷ // BhS_11.77 // vai«ïavaæ vi«ïusÆkta¤ca svi«ÂÃkÃraæ ca hÆyatÃm / godÃnasÆkta muccÃrya kavÃdÅnabhim­Óya ca // BhS_11.78 // paÂaæ paÓcà dvis­jyaiva gavÃdÅn saæpradarÓayet / gavÃdidravya mÃdÃya dadyÃcca gurave tata÷ // BhS_11.79 // kautukÃdÅ nviÓe«eïa pÆrvoktena krameïavai / berapÅÂhe ca saæpÃdya ratnÃdÅni vinik«ipet // BhS_11.80 // ratnaæ dhÃtÆæÓca bÅjÃni suvarïaæ cà 'tra nik«ipet / evaæ saæsthÃpya matimÃn saætÃpyaiva d­¬haæ yathà // BhS_11.81 // dhruvaberoktavatk­tvà nayanonmÅlanaæ caret / paÓcÃjjalÃdhivÃsÃdÅn kuryÃt tanmantrapÃraga÷ // BhS_11.82 // pa¤cagavyaæ prag­hyaiva prok«ayitvà vicak«aïa÷ / vaso÷pavitramityuktvÃtatra kÃryaæ samcaret // BhS_11.83 // paÓcÃt k«Åraæ samÃdÃya prok«ayitvà samÃhita÷ / "Óanno devÅ'ritiprocya tena karma samÃcaret // BhS_11.84 // arthadarÓÅ prag­hyaiva devasyÃgre nidhÃyaca / pradÅpa marpaye dvadvÃn jale tatrÃdhivÃsayet // BhS_11.85 // eva¤cÃtrÃdhivÃsyaiva cÃsyabere«uvai puna÷ / pa¤cagavyÃdhivÃsaæ ca tathà k«ÅrÃdhivÃsanam // BhS_11.86 // etaddvayaæ vinà tatra kuryÃttoyÃdhivÃsanam / grÃme sarvatra tadrÃtrau prabhÆtaæ nik«ipedbalim // BhS_11.87 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre ekÃdaÓo 'dhyÃya÷. _____________________________________________________________ atha dvÃdaÓo 'dhyÃya÷. bhagavatprati«ÂhÃvidhi÷ athaprado«e dharmÃtmà jalasthaæ devamuddharet / snÃnadravyÃïi cÃh­tya devaæ saæsnÃpya mantravit // BhS_12.1 // k«aumapaÂÂÃdinà chÃdya maïihemÃdikai÷ puna÷ / vividhai÷ pu«pamÃlÃdyair alaÇk­tya manoharam // BhS_12.2 // yÃna mÃropya deveÓaæ svaktisÆktaæ samuccaran / toyadhÃrÃæ purask­tya nÅtvà grÃmaæ pradak«iïam // BhS_12.3 // Óvabhrasya paÓcime bhÃge sthÃpayitvà viÓe«ata÷ / uttare yÃgaÓÃlÃyÃæ vÃstu homaæ samÃcaret // BhS_12.4 // mathitvÃgniæ prag­hïÅyà dvÃstu homÃgnimeva và / saæsk­tya vidhinÃdÃya praïaye dgÃrhapatyake // BhS_12.5 // trissaæsk­to laukikÃgnir mathitÃgnisamo bhavet / ÃghÃraæ vidhivatk­tvà vai«ïavÃntaæ samÃcaret // BhS_12.6 // tato 'nvÃhÃryakuï¬e ca paÓcÃdÃhavanÅyake / Ãvasathyetatassabhye tata÷padmÃnalekramÃt // BhS_12.7 // sÆtroktena vidhÃnena sarvatrÃghÃramÃcaret / dvÃtriæÓatprasthasaæpÆrïaæ ghaÂamÃdÃyacÃtvara÷ // BhS_12.8 // "i«e tvorje'tvÃdi japan tantunà parive«Âya ca / "ÓucÅ vo havya' ityuktvà kuæbhaprak«Ãlanaæ caret // BhS_12.9 // nadÅtoyaæ samÃdÃya samutpÆya ca pÆrayet / vastrayugmena cÃve«Âya alaÇkuryÃt prayatnata÷ // BhS_12.10 // elÃtakkolakarpÆrair gandhoÓÅrÃk«atai÷kramÃt / anyairgandhayutai÷ pu«pairvÃsayitvà vidhÃnata÷ // BhS_12.11 // suvarïaratnadhÃtÆæÓca nyasitvà mantravittama÷ / govÃlakuÓadarbhaiÓca k­taæ kÆrcaæ tu nik«ipet // BhS_12.12 // atha và nik«ipet kÆrcaæ k­taæ darbhaistu kevalai÷ / asthi ratnaæ sirà stantur mÃæso m­tsnà prakÅrtità // BhS_12.13 // Óoïitaæ raktam­dbhintu jalaæ medastathaiva ca / Óukrantu kÆrcamityuktaæ vastraæ syÃccarma vai«Âitam // BhS_12.14 // sapta dhÃtava ityete kuæbhe«u karake«u ca / ete«vekaæ vinÃkuryÃnnÃsti tatrÃsya sannidhi÷ // BhS_12.15 // devasya dak«iïe pÃrÓve kuæbhaæ tatra niveÓya ca / alaÇk­tastathÃcÃryo vastrÃbharaïakuï¬alai÷ // BhS_12.16 // sraggandhairve«Âito dh­tmà mukhasyo«ïÅ«abandhanam / kuæbhasya dak«iïe bhÃge prÃÇmukhodaÇmukho 'pivà // BhS_12.17 // svastikÃsana mÃsthÃya ­jukÃya÷ samÃhita÷ / lalÃÂÃdi«u sthÃne«u keÓavÃdÅn praïamyaca // BhS_12.18 // akÃrÃdyak«araæ sarvaæ nyasitvà sarvasandhi«u / paÓcÃtkuæbhaæ susaætp­Óya kramÃtsÆktÃdikaæ japet // BhS_12.19 // ÃtmasÆktantato japtvà pauru«aæ sÆktameva ca / sÆktamekÃk«araæ japtvà vi«ïusÆkta mata÷ param // BhS_12.20 // ÓrÅbhÆsÆktaæ tato japtvà "sahasraÓÅr«aæ'samuccaran / vai«ïavaæ tu tatojaptvà dhyÃyet samyaksamÃhita÷ // BhS_12.21 // prÃïÃyÃmaæ tata÷ kuryÃt recapÆrakakuæbhakai÷ / etatphalaæ kramÃdvak«ye trividhaæ tatp­thagvidham // BhS_12.22 // tatraiva recakaæ pÆrvaæ sarvapÃpasyadÃhakam / paÓcÃttu pÆrakaæ kuryà dam­tÃpyÃyanaæ tata÷ // BhS_12.23 // t­tÅyaæ kuæbhakaæ kuryà dam­tatvaæ ca saæsmaret / tasmÃtsarvaprayatnena recakÃdÅni kÃrayet // BhS_12.24 // kuæbhagantu jalaæ sm­tvà vÃruïaæ maï¬alaæ budha÷ / ardhacandrÃk­tiæ sm­tvà tasya bÅjÃk«araæ nyaset // BhS_12.25 // tamoÇkÃreïa saæve«Âya bandhayuktaæ? tu niÓmalam / Ãdityamaï¬alÃntasthaæ devaæ tatraiva cÃhvayet // BhS_12.26 // ÃdibÅjaæ suvarïÃbhaæ praïavai÷ parive«Âitam / paÓcÃddevaæ samabhyarcya kuryà darghyÃnta marcanam // BhS_12.27 // biæbaæ kuæbhaæ ca saæg­hya snÃnaÓvabhre niveÓayet / Óvabhrasya pÆrvabhÃge tu daï¬apaÇktiæ ca kÃrayet // BhS_12.28 // kalaÓai÷ snÃpayetsamya kcaturdaÓabhirevatu / devaæ sarvatra saæsnÃpya dÅpÃntaæ ca samarcayet // BhS_12.29 // nair­te vi«Âare nyasya nameddevÃæ tsamÃhita÷ / evaæ devyau samÃdÃya snÃpaye datvaraæ budha÷- // BhS_12.30 // pÃdyamÃcamanaæ datvà devadevaæ praïamya ca / pÃtraæ tu taï¬ulai÷ pÆrïaæ g­hÅtvÃtra viÓe«ata÷ // BhS_12.31 // sauvarïaæ rÃjataæ vÃpi kautukaæ tatra nik«ipet / atha và tantu mÃh­tya nyasitvà taï¬ulopari // BhS_12.32 // tÃæbÆlasahite pÃtre? devasyÃgre nidhÃyaca / puïyÃhaæ vÃcya tatkÃlesvastisÆktaæ samuccaran // BhS_12.33 // devasya dak«iïehaste devyoryai vÃmahastayo÷ / "svastidÃ' vÅtimantreïa kautukaæ bandhayetkramÃt // BhS_12.34 // vedamantraj¤a ÃcÃryo rak«Ãmantraæ samuccaran / «a¬droïaæ dhÃnyamardhaæ và vedikopari cÃstaret // BhS_12.35 // tadardhaæ taï¬ulÃæÓcaiva tadagdhaæ tu tilÃnapi / tadagdhaæ yavamÃdÃya tadardhaæ tilvameva ca // BhS_12.36 // aï¬ajaæ muï¬ajaæ caivaromajaæ vÃmajaæ tathà / carmajaæ cÃstaretpa¤ca Óayanaæ vedikopari // BhS_12.37 // alÃbhe tu tathaitai«Ãæ pa¤cavastrÃïi vÃstaret / mÆrdhopadhÃnaæ kartavyamÆrdhve 'nastaæ samarcayet // BhS_12.38 // devaæ devyau samÃdÃya yaddigdvÃraæ tathà Óira÷ / ÓÃyayecchayane vidvÃn "yadvai«ïava'miti bruvan // BhS_12.39 // devyoÓcÃpi tathà kuryÃttattatsÆktaæ japetkramÃt / uttarÃcchÃdanaæ kuryÃdgalÃntaæ tatra nik«ipet? // BhS_12.40 // ÓayyÃvedyÃstuparitassarvÃn devÃntsamarcayert / iÓÃnÃdikramÃddevÃn balyantantu samarcayet // BhS_12.41 // ÓaÇkaraæ balirak«aæ ca vÃgdevÅæ baliÓrakrakau / agniæ pavitraæ ÓailÆ«aæ prÃcyÃæ pratyaÇmukhÃn kramÃt // BhS_12.42 // bhaumaæ guhaæ ca durgÃæ ca yamaæ mandaæ ca nair­tim / rohiïÅæ saptamÃtÌÓca dak«iïe cottarÃmukhÃn // BhS_12.43 // paÓcime nair­tÃdyÃdÅnarcayettadanukramÃt / vai«ïavÅæ puru«aæ caiva budhaæ jye«ÂhÃæ tathaiva ca // BhS_12.44 // pu«parak«akavÃyÆ ca prÃÇmukhÃæÓca samarcayet / vÃyavyÃdÅÓaparyastaæ dak«iïÃbhimÆkhÃn kramÃt // BhS_12.45 // Óukraæ caiva bh­guæ ÓÃntaæ tathà sapta ­«Ånapi / bhÃgÅrathÅæ kuberaæ ca candraæ bhÆtÃni cÃr'cayet // BhS_12.46 // dvÃre dvÃre ca dhÃtrÃdÅn dvÃradevÃntsamarcayet / vimÃnaæ parito bhyarcya nyak«ÃdÅnarcayetkramÃt // BhS_12.47 // devasyÃgre prasannÃtmà pÆjayedanapÃyina÷ / bhÆtadvayaæ tathà tÃrk«yaæ tathà caivÃmitaæ budha÷ // BhS_12.48 // cakraÓaÇkhÃravindÃni devasyÃgrer'cayedbudha÷ / vedÃnadhyÃpayeddik«u "­cÃæ prÃ'cÅriti Óruti÷ // BhS_12.49 // saæbhÃravedyÃmÃstÅrya dhÃnyaæ vastrovarikramÃt / hemÃdipÃtre ratnÃdÅæ tsannyasyaivÃdhidaivatam // BhS_12.50 // vi«ïumabhyarcya vidhinà kÃrayitvÃdhivÃsanam / vi«ïusÆktaæ samuccÃrya vastreïÃcchÃdayedbudha÷ // BhS_12.51 // paÓcÃddhotÃramÃhÆya yathoktaguïasaæyutam / pÃdauprak«Ãlya cÃcamya kÆrcayuktaæ samÃhitam // BhS_12.52 // alaÇkuryÃcca pu«pÃdyai÷ pa¤cÃÇgocitabhÆ«aïai÷ / sabhyasya pÆrvabhÃge tu paÓcimÃbhimukha÷sthita÷ // BhS_12.53 // sabhyÃdhvaryuæ samÅk«yaiva hotà praïavamuccaret / "hotarehi' pade uktetato hotà samuccaret // BhS_12.54 // "adhvaryo deva'tetyuktvà pÃdau prak«Ãlya cÃcamet / pÆrvavattatra casthitvà "oæ nama÷ pravaktre' bruvan // BhS_12.55 // hotà ca nÃma ÓarmÃntaæ saæyojyaiva samuccaret / "bhÆte bhavi«ya'tÅtyuktvà brÆyÃd "dhiæ'kÃrapÆrvakam // BhS_12.56 // "bhÆrbhuvassuva' rityeva prÃÇmukhaÓca pradak«iïam / adadhyÃtsamidho 'dhvaryu÷ pratyoÇkÃraæ tato 'nale // BhS_12.57 // hotrÃ"gne mahÃ'mityukteprabhau÷ pravara i«yate / rÃj¤o và rÃjapatmyà và tathÃmÃtyasya và bhavet // BhS_12.58 // grÃmaÓcedyajamÃnastu vasi«Âhapravaraæ vadet / atha và kÃrayedvidvÃn kÃÓyapravaraæ vadan // BhS_12.59 // vaiÓyÃdanyatra jÃtÅyo yajamÃno bhavedyadi / tasya tu pravaraæ hitvà kÃÓyapapravaraæ vadet // BhS_12.60 // tata "ÃyÃtu bhagavÃ'nuktvà paÓcimadiÇmukha÷ / vi«ïvÃdi bhÆta paryantaæ sarvamÆrtÅ stadÃhvayet // BhS_12.61 // nanadhoktena mÃrgeïa pÃr«adÃnÃhvayedbudha÷ / ÃvÃhana krameïaiva nirupyÃ'jyÃhutÅryajet // BhS_12.62 // sabhyÃgniæ ca paristÅrya prÃïÃyÃmÃdipÆrvakam / "svasticai'veti hutvÃtu tathà caiva "prajÃpate÷' // BhS_12.63 // "agnirdhÅmata'yetyuktvà "Ãdityebhya'stathaiva ca / "viÓvebhyo devebhya'Ócaiva "marudgaïebhya'eva ca // BhS_12.64 // "bhÆragnaye'caivamÃdyÃÓcatasro vyÃh­tÅryajet / daÓabhiÓsataÓastvetaissahasrÃhutirucyate // BhS_12.65 // sruveïa srÃvayan vidvÃnavicchinnaæ samÃcaret / vi«ïusÆktaæ samuccÃrya sÆktaæ pauru«ameva ca // BhS_12.66 // ÓrÅsÆktaæ bhÆmidaivatya matodevÃdi vai«ïavam / ekÃk«arÃdisÆktaæ tu vi«ïugÃyatriyà yutam // BhS_12.67 // etaintu saptabhissÆktaiÓcaturÃvartya hÆyatÃm / etatkartumaÓaktaÓcetsak­dvÃtra samÃcaret // BhS_12.68 // a«ÂÃk«areïa mantreïa dvÃdaÓÃk«arakeïa và / vai«ïavaæ vi«ïugÃyatrÅæ juhuyÃditi ke cana // BhS_12.69 // tataÓcÃhÃvanÅyÃgnikuï¬e samyagyathÃkramam / yajetpuru«asÆktaæ tu «o¬aÓÃvartya yatnata÷ // BhS_12.70 // anvÃhÃrvÃgnikuï¬e tu vi«ïusÆktaæ suhÆyatÃm / brÃhma¤ca vyÃh­tÅÓcaiva jayÃdÅn juhuyÃtkramÃt // BhS_12.71 // ÓrÅsÆktaæ vai«ïavaæ caiva juhuyÃdgÃrhapatyake / Ãvasadthye viÓe«eïa vai«ïavaæ rudrasÆktakam // BhS_12.72 // mahÅsÆktaæ ca juhuyatsÆktamekÃk«arÃdikam / paiï¬arÅke tu juhuyÃtpÃramÃtmikasaæyutam // BhS_12.73 // raktÃbjaæ bilvapatraæ ca ÓvetÃbjÃnÃmasaæbhave / gh­tenÃplutya juhuyÃdvi«ïugÃyatriyà budha÷ // BhS_12.74 // samidÃjyaæ carur lÃjÃ÷ sar«apÃÓca yavÃstathà / tilaæ tilvaæ tathà mudgà mëÃssakturgu¬aæ tathà // BhS_12.75 // madhvapÆpà dadhi k«Åraæ homadravyamitÅritam / etaissaptadaÓadravyair vai«ïavaæ juhuyÃdbudha÷ // BhS_12.76 // juhvÃcaivopajuhvà ca vi«ïusÆktaæ suhÆyatÃm / sabhye ca vaiï¬arÅke ca svi«ÂÃkÃraæ vinà caret // BhS_12.77 // agni«vÃhavanÅyÃdi«vantahomaæ samÃcaret / ­gÃdÅæÓca caturdik«u vedÃnadhyÃpayetkramÃt // BhS_12.78 // evamadhyayanaæ prokta"m­cÃæ prÃcÅ'riti Óruti÷ / n­ttaigenyaiÓca vÃdyaiÓca rÃtriÓe«aæ nayatkramÃt // BhS_12.79 // tata÷prabhÃte dharmÃtmà snÃtvÃsnÃnavidhÃnata÷ / brahmayaj¤aæ ca k­tvà tu japetsÆktÃni dvÃdaÓa // BhS_12.80 // pÃdau prak«yÃlya cÃcamya devÃnuddhÃpya mantravat / pÆrvavastraæ vis­jyaiva punaranyadvibhÆ«ya ca // BhS_12.81 // brahmasthÃne viÓe«eïa pÅÂhaæ samyak prakalpayet / tadÆrdhve kalpayedvidvÃn navabhÃgaæ vibhajya ca // BhS_12.82 // pÆrvoktena krameïaiva ratnanyÃse samÃcaret / sudhayà paripÆryaiva k«aumenÃcchÃdayedbudha÷ // BhS_12.83 // yajamÃnastu tatkÃle ÃcÃryÃdÅn praïamyaca / sapÃdanavani«kaæ ca gurave dak«iïÃæ dadet // BhS_12.84 // pratyekaæ sthÃpakÃdÅnÃæ pa¤cani«kaæ dadettadà / sabhyÃdhvaryorviÓe«eïa hotuÓcÃpi tathaiva ca // BhS_12.85 // paiï¬arÅkasya cÃdhvaryo÷ pratyekaæ pa¤cani«kakam / anye«vÃhavanÅyÃdi«vadhvaryÆïÃæ catubhanvet // BhS_12.86 // pa«anddhÃmasu cÃdhvaryoranye«Ãæ ca p­thak p­thak / ni«kaæ pÃdÃdhikaæ dadyÃtsaæpÆrïamiti paÂhyate // BhS_12.87 // ÃcÃryasya niyogena dak«iïÃdÃnamÅritam / yajamÃnassvatantreïa na kuryÃditi ÓÃsanam // BhS_12.88 // hantyalpadak«iïo yaj¤o yajamÃnaæ viÓe«ata÷ / adak«iïaæ tu yajanaæ ni«phalaæ tviti ÓÃsanam // BhS_12.89 // muhÆrte samanuprÃpte vÃdyagho«asamanvitam / toyadhÃrÃsamÃyuktaæ svastisÆktaæ samuccaran // BhS_12.90 // ÃcÃrya÷ kuæbhamÃdÃya vrajetpÆrvaæ tata÷kramÃt / nayeyusthsÃpakÃ÷ paÓcÃddevaæ depyÃdisaæyutam // BhS_12.91 // pradak«iïaæ Óanaigantvà devÃgÃraæ praviÓya ca / pÅÂhasya dak«iïe bhÃge dhÃnyapÅÂhe prakalpite // BhS_12.92 // ÃcÃryassannyasetkuæbhaæ devaæ cÃdÃyacÃtvara÷ / kautukaæ brahmasthÃne tu sthÃpayitvà vicak«aïa÷ // BhS_12.93 // "bhÆrasi bhÆæ' ityuktvà pÅÂhe devaæ suyojayet / tasya dak«iïapÃÓenv tu ÓrÅdevÅæ sthÃpayedbudha÷ // BhS_12.94 // tathaiva vÃmapÃÓenv tu bhÆmiæ kuryÃtprati«ÂhitÃm / devasya vÃmabhÃge tu sthÃpayedbiæbamotsavam // BhS_12.95 // snÃpanaæ baliberaæ ca dak«iïe sthÃpayedbudha÷ / vi«ïusÆktaæ ca japtyaiva puru«asÆktayutaæ tathà // BhS_12.96 // dhruvasÆktaæ vai«ïavaæ ca devÅbhyÃæ ca p­thak p­thak / ÓrÅbhÆsÆktaæ p­thak japtvà paÓcÃnnyÃsaæ samÃcaret // BhS_12.97 // "suvabhunvabhÆn'rityuktvà cÃk«arÃïi viÓe«ata÷ / pÃdayorantare vidvÃn yakÃraæ vinyasettata÷ // BhS_12.98 // biæbasya h­daye samyaÇnyasedbÅjÃk«araæ param / rukmÃbhaæ paramaæ bÅjaæ sarvakÃraïakÃraïam // BhS_12.99 // taruïÃrka sahasrÃbhaæ brahmeÓÃbhyÃæ namask­tam / padmÃsanasthaæ deveÓaæ ÓrÅvatkÃlaÇk­torasam // BhS_12.100 // ÓaÇkhacakradharaæ saumyaæ sarvÃbharaïa bhÆ«itam / "o'mityekÃk«araæ brahma praïava÷ paripaÂhyate // BhS_12.101 // "ÓrÅ'kÃraæ Óriya ityuktvà "la'kÃraæ bhuva ityapi / kÆrcenÃdÃya tattoyaæ kuæbhasthaæ Óaktisaæyutam // BhS_12.102 // "idaæ vi«ïu'ssamuccÃrya samÃdÃya samÃhita÷ / "ÃyÃtu bhagavÃ'nuktvÃdhruvaberasya mÆrdhavi // BhS_12.103 // vi«ïuæ ca puru«aæ satyamacyutaæ cÃniruddhakam / acale devadeveÓo vyÃpya ti«ÂhatÅti Óruti÷ // BhS_12.104 // "Óriye jÃ'teti mantreïa ÓriyamÃvÃhayedbudha÷ / "medi'nÅti ca mantreïa hariïÅæ samyagÃhvayet // BhS_12.105 // kautukecautsavecaiva snÃpane baliberake / praïidhimuddh­tya tatkÃle dÅpÃddÅpamiva kramÃt // BhS_12.106 // dhruvaberÃtsamÃvÃhya kÆrcenÃvÃhayetkramÃt / navadhà mÃrgamÃlokya yathe«Âaæ karturicchayà // BhS_12.107 // avicchinnÃr'canaæ nityaæ vidhinaiva prakalpayet / aÓaktaÓcettathÃkartuæ prati«ÂhÃæ naiva kÃrayet // BhS_12.108 // ìhyassarvasamastyÃgÅ cikÅr«urvi«ïumandiram / svÃrthaæ k­tvà tridhaikÃæÓaæ kuÂuæbÃrthe vidhÃya ca // BhS_12.109 // aæÓÃbhyÃmavaÓi«ÂÃbhyÃæ vimÃnÃrcanamÃrabhet / Ãpadyapi ca ka«ÂÃyÃæ na druhyedÃtmane budha÷ // BhS_12.110 // avicchinnà yathà pÆjà vidhinà saæpravartate / tathà prakalpayedvidvÃn bhÆmibhogena vai sthitim // BhS_12.111 // arcakasyÃr'canÃr'thaæ ca kuÂuæbÃrthaæ ca yatnata÷ / atyantapu«kalÃæ bhÆmiæ bahusasyocitÃæ tathà // BhS_12.112 // karagrahÃdi rahitÃmarcakÃya samarpayet / tataÓca tÃmrapaÂÂÃdau lekhya sÅmÃviniÓcayam // BhS_12.113 // devanÃmnaiva tÃæ bhÆmiæ dadyÃdarcakajÅvikÃm / idamagre prakurvÅti tadadhÅnà sthitirhare÷ // BhS_12.114 // pità haristu bhagavÃnarcaka÷ putra ucyate / putrasyana likhennÃma sannidhÃne pitu÷kramÃt // BhS_12.115 // arcakassuprasannÃtmà harideva hi kevalam / atha và vilikhedvidvÃn nÃmnà và pÆjaka sya ca // BhS_12.116 // tathÃr'cakasya cÃvÃsamÃlayasya samÅpata÷ / ÓilÃbhissud­¬haæ k­tvà vÃsÃyÃsya praÓasyate // BhS_12.117 // akleÓena yathà jÅvedarcakassusamÃhita÷ / yÃvaccandradivÃnÃthaæ tathà kuryÃtprayatnata÷ // BhS_12.118 // arcake kleÓayuktetu kliÓyate bhagavÃn hari÷ / arcake tu susaætu«Âe tadà tu«Âo janÃrdana÷ // BhS_12.119 // rÆpadvayaæ hare÷ proktaæ biæbamarcaka evaca / biæbe tvÃvÃhanÃdarvÃksadà sannihitor'cake // BhS_12.120 // punarvicintya dharmÃtmà yajamÃno mudÃnvita÷ / Óaktilobhamak­tvaiva karoti vibhavÃntaram // BhS_12.121 // pa¤caparvasu saækrÃntau puïyÃhe«vitare«u ca / viÓe«a pÆjanÃrtha¤ca havirarthaæ ca yatnata÷ // BhS_12.122 // snapanÃrthaæ cotsavÃrthaæ prÃyaÓcittÃrthameva ca / naÂanartakadÃsÅnÃÇgÃyakÃnÃæ caÓaktita÷ // BhS_12.123 // vidyÃrthinÃæ ca bhaktÃnÃmanyasya vibhavasya ca / v­ttiæ tuparikalpyaiva bhÆrÆpÃæ purato hare÷ // BhS_12.124 // dadÃtyÃcÃryahaste tu mantrodakapurassaram / anye«Ãæ vibhavÃnÃæ catathaivÃnyapadÃrthinÃm // BhS_12.125 // tattannÃmnaiva bhÆmyÃdiæ dÃpayeddeÓikottama÷ / ÃcÃryasyÃpi tannÃmnà kalpayedv­ttimuttamÃm // BhS_12.126 // evaæ ya÷ kurute bhaktyà aihikÃmu«mikaæ phalam / paÓubh­tyÃdibhogÃæÓca vÃhanÃdÅn viÓe«ata÷ // BhS_12.127 // suvarïaratnadhÃnyÃdÅnatyantaæ samavÃpnuyÃt / tasya kÃyak­taæ pÃpaæ tatk«aïÃdeva naÓyati // BhS_12.128 // yaæ yaæ kÃmayate sarvantaæ tamÃpnotyasaæÓayam / pÆrvajÃtigatÃstasya pitara÷ pituranvaye // BhS_12.129 // mÃt­pak«e ca yejÃtÃstasya mÃtÃmahÃdaya÷ / sarvepi tridivaæ yÃnti modante tridive ciram // BhS_12.130 // tato yÃsyanti vaikuïÂhaæ nissamÃbhyadhikaæ maha÷ / yassamyakpÃlayedetadadhikaæ yaÓca vardhayet // BhS_12.131 // Ãdye«ÂakÃdi nirmÃïaphalameva prapadyate / sarvÃÓubhavinÃÓaæ ca labdhvÃce«ÂamavÃpya ca // BhS_12.132 // ante vimÃnamÃruhya vi«ïoryÃti paraæ padam / kiæ bahÆktena vidhinà na daivaæ keÓavÃtparam // BhS_12.133 // taæ vi«ïuæ pÆjayennityaæ sarvasÃdhanasÃdhanam / sarvamuktipradaæ nityaæ sarvakÃmaphalapradam // BhS_12.134 // grÃmÃgrahÃrayossamyagarcanaæ tatra vÃsinÃm / sarvasiddhipradaæ nityaæ putrapautrapravardhanam // BhS_12.135 // sÃmÃnyamagni hotraæ syÃdanagnÅnÃæ tapodhanÃ÷ / sÃgnÅnÃmapyavij¤ÃtaprÃyaÓcittÃya kalpate // BhS_12.136 // tasmÃtkuryÃdavicchinnamarcanaæ sarvayatnata÷ // BhS_12.136 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre dvÃdaÓo 'dhyÃya÷. _____________________________________________________________ atha trayodaÓo 'dhyÃya÷. atha trayodaÓo 'dhyÃya÷. nava«aÂpa¤camÆrtividhÃnam ata Ærdhvaæ pravak«yÃmi nava«aÂpa¤camÆrtikam / vi«ïuæ ca puru«aæ satyamacyutaæ cÃviruddhakam // BhS_13.1 // naranÃrÃyaïÃbhyÃæ tu vÃrÃhaæ nÃrasiæhakam / evaæ tu navamÆrtistu sthÃpayitvà yadhÃvidhi // BhS_13.2 // vi«ïvÃdipa¤camÆrtÅstu adimÆrtintathÃkramÃt / sthÃpayet tatkrameïaiva «aïmÆrtikamihocyate // BhS_13.3 // vi«ïvÃdÅnÃæ tu pa¤cÃnÃæ sthÃpanaæ pa¤camÆrtikam / daÓÃvatÃrakalpa÷ matsya÷ kÆrmovarÃhaÓca nÃrasiæho 'tha vÃmana÷ // BhS_13.4 // rÃmo rÃmaÓca rÃmaÓca k­«ïa÷ karkirime daÓa / sargakÃle tu bhagavÃn s­«Âvà vikhanasaæ gurum // BhS_13.5 // vedÃnupÃdiÓattasmai lokasaærak«aïak«amÃn / purà madhvÃdaya÷ kÃle saæbhÆya bhuvi rÃk«asÃ÷ // BhS_13.6 // apÃharaæstu tÃn vedÃn balÃtk­tva vidhiæ muhu÷ / tadà tu somakaæ hantuæ rÃk«asaæ raïavikramam // BhS_13.7 // antarhitamakÆpÃre mÃtsyaæ bhÃvaæ gato hari÷ / hatvà tu somaÇkaæ paÓcÃdvedÃnabjabhuve dadau // BhS_13.8 // grÃmÃdi«u ca sarvatra madhyame paÓcime 'pivà / hastip­«ÂhavimÃne tu kuæbhÃkÃravimÃnake // BhS_13.9 // dvitÃlenottamaæ kuryÃnmÃnametadudÃh­tam / avatÃrasya sarvasya kautukaæ syÃcchaturbhujam // BhS_13.10 // viÓe«amatra vak«yÃmi pradhÃne 'bjÃvale kramÃt / hautrapraÓaæsanaæ k­tvà devatÃvÃhanaæ caret // BhS_13.11 // "matsyaæ ca jalajaæ ceti bhadraæ krŬÃtmakaæ'tathà / evamÃdibhirÃvÃhya cÃnyatpÆrvavadÃcaret // BhS_13.12 // "yassvayaæ s­«Âa'mityuktvà Óatama«Âottaraæ yajet / yathoktenaiva mÃrgeïa saæsthÃpya vidhinÃr'cayet // BhS_13.13 // kÆrma÷ devÃsurÃrthaæ m­te k­tayuge hari÷ / kacchapassamabhÆddhartuæ mandharaæ taæ mahÃcalam // BhS_13.14 // grÃmÃdau vÃstumadhye ca parvatÃgre viÓe«ata÷ / nandyÃvartavimÃne và phelÃkÃravimÃnake // BhS_13.15 // ekatÃlena mÃnena kÆrmarÆpaæ vidhÅyate / kÆrmarÆpaæ dhruvaæ kuryÃt kautukaæ tu caturbhujam // BhS_13.16 // prati«ÂhÃæ pÆrvavatkuryÃdgÃrhapatye viÓe«ata÷ / hautramatra praÓaæsanti mÆrtimastramathocyate // BhS_13.17 // "akÆpÃraæ kÆrmarÆpaæ vi«ïuæ ca vasudhÃdharam' / "akÆpÃraæ jalaæ kÆrmaæ kacchapaæ'tviti ke ca na // BhS_13.18 // samÃvÃhya tu taireva nirupyÃjyÃhutÅryajet / "rÃyÃmÅÓa'ssamuccÃrya Óatama«ÂÃdhikaæ yajet // BhS_13.19 // uktavatthsÃpayedvidvÃn vidhinà samyagarcayet / matsyakÆrmau dvidhà proktaukiæ cidbhedaæ pracak«ate // BhS_13.20 // dvibhujau kecidicchanti kecidi«Âabhujau budhÃ÷ / varÃha÷ devamÃnu«atirya¤ca sthÃvarà jaÇgamÃs tathà // BhS_13.21 // purÃs­«Âà yathà sarve catvÃro bhuvi jantava÷ / jarÃyujÃï¬ajodbhijjanvedajÃÓceti jÃtita÷ // BhS_13.22 // evaæ pravartamÃne tu hiraïyÃk«o mahÃbala÷ / rasÃtalamagÃddh­tvà carÃcaradharÃæ mahÅm // BhS_13.23 // mahÃvarÃhavapu«Ã tÃæ tadoddh­tavÃn hari÷ / varÃhastrividha÷ prokto devasyÃvi«k­tau puna÷ // BhS_13.24 // kramÃdÃdivarÃhaÓca varÃha÷ pralayÃtmaka÷ / yaj¤avÃrÃha ityevaæ trividhissaæprakÅrtita÷ // BhS_13.25 // vimÃne parvatÃkÃre ÓrÅprati«Âhitake tathà / daÓatÃlena mÃnena devaæ sÆkaramÃcaret // BhS_13.26 // catubÃnhusamÃyuktaæ ÓaÇkhacakradharaæ param / vÃmapÃdaæ samÃku¤cya mahÅmuddh­tya sÃdaram // BhS_13.27 // dak«iïaæ caï¬itaæ kuryÃnmahÅmÆrau samÃcaret / mahÅæ ca ÓyÃmavarïÃæ tu kuryÃccaiva vidhÃnata÷ // BhS_13.28 // evamÃdivarÃhantu kÃrayellak«aïÃnvitam / avÃntaramanuprÃpya yadà tu pralayaæ hari÷ // BhS_13.29 // tattoyamupasaæhartuæ varÃhaæ rÆpamÃsthita÷ / tata÷ pralayavÃrÃhaæ purÃbhÆtaæ ca kÃrayet // BhS_13.30 // ÓaÇkhacakradharaæ saumyaæ pÅtÃæbaradharaæ harim / dak«iïaæ cÃbhayaæ hastaæ vÃmaæ kaÂyavalaæbitam, // BhS_13.31 // mahÅæ tu dak«iïe kuryÃtsaÓyÃmanibhÃæ tathà / sukhÃsanakrameïaiva cÃsÅnÃæ và svalaÇk­tÃm // BhS_13.32 // evaæ pralayavÃrÃhaæ kÃrayettu vicak«aïa÷ / hiraïyÃk«a÷purà rak«o balavÃn balinÃæ vara÷ // BhS_13.33 // vareïa garvÃddurbuddhiryaj¤avidve«ako 'v­dhat / avÃtarattadà vi«ïuvan rasÆkaramÆrtimÃn // BhS_13.34 // hatvà sadaityaæ sabalaæ paÓcÃdyaj¤Ãnnyavartayat / tasmÃdyaj¤avarÃhaæ tu ta¤ca kuryÃdvidhÃnata÷ // BhS_13.35 // Óvetaæ yaj¤avarÃhaæ tu ÓrÅbhÆmibhyÃæ sahaiva và / sukhÃsane samÃsÅnaæ kuryÃllak«aïasaæyutam // BhS_13.36 // trayÃïÃæ ca varÃhÃïÃæ sthÃpane bheda ucyate / pÆrvoktena krameïaiva sarvaæ k­tvà viÓe«ata÷ // BhS_13.37 // sabhyÃgnikuï¬e rÃtrautu hautraÓaæsanamÃcaret / "varÃhaæ varadaæ vi«ïumurvÅsaædhÃraïaæ tathà // BhS_13.38 // vajradaæ«Âra'miti procya devamÃdivarÃhakam / "mahÅæ tÃæ p­thulÃmurvÅ'miti devÅæ mahÅæ kramÃt // BhS_13.39 // ÃvÃhayedyathÃnyÃyamanvatsarvaæ samÃcaret / "vÃrÃhaæ pralayaharaæ bhÆteÓaæ vi«ïumeva ca // BhS_13.40 // jagattrayÃtmakaæ' coktvà varÃhaæ pralayÃtmakam / "varÃhaæ devarÆpaæ ca yaj¤eÓaæ yaj¤avardhakam // BhS_13.41 // vi«ïuæ' ceti tathà devaæ yaj¤avÃrÃhamÃhvayet / ÃvÃhanÃdisarvatra pÆrvavatkÃrayedbudha÷ // BhS_13.42 // "k«mÃmekÃ'miti mantreïa yajeda«Âottaraæ Óatam / hareruktavidhÃnena sarvaæ pÆrvavadÃcaret // BhS_13.43 // nÃrasiæha÷ hiraïyakaÓipurnÃma daityÃnÃæ prabalo 'bhavat / vareïa garvÃddaityendro hiraïyakaÓipustadà // BhS_13.44 // devairm­gairmanu«yairvà jÅvibhirvÃpyajÅvibhi÷ / divà và yadi và rÃtrau vadho me na bhavediti // BhS_13.45 // lokÃnudvejayamÃsa tadà taæ daityasattamam / hantukÃma÷ k­todyogaÓcintayitvà hari÷ prabhu÷ // BhS_13.46 // tatpÃlitapurÃdbÃhye mahÃparvatamastake / rak«asà pŬitairdevai÷ prÃrthita÷ karuïÃnidhi÷ // BhS_13.47 // narasiæhavapurbhÆtvà divà rÃtriæ vyapohya ca / saædhyÃkÃle 'vadhÅttantu bhuvaÇge sa nakhÃyatha÷ // BhS_13.48 // bÃhyamÃbhyastaraæ hitvà jÅvÃjÅvairnakhaiÓÓubhai÷ / evaæ daityavadhaæ k­tvà parvate 'ntarabhÆt hari÷ // BhS_13.49 // tatastamarcayedbhaktyà vijayÃrthaæ viv­ddhaye / parvatÃk­tike vÃpi ÓrÅprati«Âhitake 'pivà // BhS_13.50 // daÓatÃlena mÃnena narasiæhaæ prakalpayet / girijaæ sthÆïajaæ caiva sudarÓanan­siæhakam // BhS_13.51 // tathà lak«mÅn­siæhaæ ca pÃtÃlanarasiæhakam / tathà pucchan­siæhaæ ca n­siæhaæ «a¬vidhaæ vidu÷ // BhS_13.52 // siæhÃsane samÃsÅnaæ sarvÃbharaïa bhÆ«itam / nÃrasiæhaæ caturbÃhuæ ÓaÇkhacakradharaæ param // BhS_13.53 // pÃdau dvau ca samÃku¤cya nyasya siæhÃsane sthitam / prasÃrya hastau dvau jÃnvostayorÆrdhve nidhÃya ca // BhS_13.54 // vastreïa corÆ baddhvaivamÃsÅnaæ girijaæ tathà / Óriyaæ kanakavarïÃbhÃæ medinÅæ ÓyÃmasannibhÃm // BhS_13.55 // brahmeÓau vandamÃnau tu dak«iïottarayo÷ kramÃt / vÃhanaæ sÃmavedaæ ca pramukhe saæprakalpayet // BhS_13.56 // sÃma ÓyÃmanibhaæ kuryÃtsarvÃbharaïabhÆ«itam / bhÆmÅÓo nÃmagandharvo Óai«ikasthÃnamÃÓrita÷ // BhS_13.57 // kÃrayeduktavarïantaæ sarvÃbharaïabhÆ«itam / sthÆïajaæ saæpravak«yÃmi sthÆïÃdÃvirbabhau hari÷ // BhS_13.58 // vÃmapÃdaæ samÃku¤cya dak«iïaæ saæprasÃrya ca / caturbhujadharaæ devaæ ÓaÇkhacakreca kÃrayet // BhS_13.59 // hastaæ tu dak«iïaæ pÆrvaæ kuryÃddÃnakaraæ tadhà / vÃmahastaæ prabaddhyaiva Ærau ca tu suvinyaset // BhS_13.60 // saÂÃkandharasaæyuktaæ tÅk«ïadaæ«Âraæ bhayÃnakam / ÓaÇkhakundendudhavalaæ sarvÃbharaïabhÆ«etam // BhS_13.61 // sudarÓanan­siæhasya lak«aïaæ saæpravak«yate / sÆryakoÂipratÅkÃÓaæ cakraæ vimalamujjvalam // BhS_13.62 // b­hadbhÃnupuradvandvaæ cakramadhye prakalpayet / cakramadhye samÃsÅnaæ n­siæhamaruïaprabham // BhS_13.63 // atyantabhÅ«aïÃkÃraæ bhaktÃnÃmabhayapradam / cakrÃyudhaæ caturbÃhuæ devadevaæ prakalpayet // BhS_13.64 // vak«yelak«mÅr­siæhasya lak«aïaæ munisattamÃ÷ / vÃmapÃdaæ samÃku¤cya dak«iïaæ saæprasÃrya ca // BhS_13.65 // vÃmorau ÓriyamÃsÅnÃæ prÃæjalÅk­tavÃstakÃm / vÃmahastena dehyaÓca kurvantamupagÆhanam // BhS_13.66 // dak«iïaæ tvabhayaæ kuryÃtparÃbhyÃæ ÓaÇkacakrake / pÃtÃlanÃrasiæhÃkhyamÃsÅnaæ pÆrvavattathà // BhS_13.67 // phaïaistu pa¤cabhissamyak channamÆrdhÃnameva ca / dak«iïÃdak«iïaæ hastaæ varadaæ kaÂÅkaæ tathà // BhS_13.68 // vak«ye pucchan­siæhastu pucchayuktaæ tu kÃrayet / abhayaæ dak«iïaæ hastaæ vÃmamÆruprati«Âhitam // BhS_13.69 // dak«iïaæ pÃdamÃku¤cya sarvÃbharaïabhÆ«itam / nÃrasiæhamidaæ k­tvÃsthÃpanÃraæbhamÃcaret // BhS_13.70 // tatracÃhavanÅyÃgnau hautraÓaæsanamÃcaret / "nÃrasiæhaæ taponÃthaæ mahÃvi«ïuæ mahÃbalam // BhS_13.71 // bhaktavatsala' mityuktvà narasiæhaæ samÃhvayet / "taponidhiæ' samuccÃrya Óatama«ÂÃdhikaæ yajet // BhS_13.72 // snÃpanaæ cotsavaæ caiva hareriva vidhÃnata÷ // BhS_13.73 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre trayodaÓo 'dhyÃya÷. _____________________________________________________________ atha caturdaÓo 'dhyÃya÷. atha caturdaÓo 'dhyÃya÷. daÓÃvatÃrakalpa÷ (vÃmana÷) athÃtassaæpravak«yÃmi vÃmanasya kramaæ yathà / vairocanasutohyugro balÅ ca balinÃæ vara÷ // BhS_14.1 // tadbalasyÃpahÃrÃrthaæ kÃÓyapÃjjÃyate hari÷ / harirvÃmanarÆpo 'bhÆcchatrÅ daï¬Å ca vedavit // BhS_14.2 // vaÂabÅjena sad­Óa÷ kevalaæ sÆtradaï¬abh­t / vartamÃne mahÃyaj¤e balervairocane÷ purà // BhS_14.3 // tadyaj¤aÓÃlÃæ saæprÃpya vaÂurÆpo mahÃhari÷ / tvaæ dehi tripadÅæ mahyaæ gÃmityÆce svamÃyayà // BhS_14.4 // baliÓca tripadaæ tasmaiprÃdÃttoyasamanvitam / hastejale patatyÃÓu bhadraæ rÆpamavÃpya ca // BhS_14.5 // devastraivikramaæ rÆpaæ sarvaæ lokaæ tadÃgrahÅt / trivikramaprati«ÂhÃyÃæ viÓe«assaæpravak«yate // BhS_14.6 // vasantvimÃne và bhadrake hastibhadrake (?) / dÅrghaÓÃre mahÃkÆÂe sthÃpanaæ sarvasiddhidam // BhS_14.7 // daÓatÃlena mÃnena devadevaæ prakalpayet / savyaæ pÃdaæ sthitaæ kuryÃddak«iïaæ codthitaæ bhavet // BhS_14.8 // caturbhujaæ prakurvÅta saæyutaæ vëÂabhirbhujai÷ / dak«iïe ÓÃrÇgamÃlaæbya bhÆmyÃæ caiva prasrya ca // BhS_14.9 // Óaraæ ca dak«iïe haste kha¬gaæ caiva tathà bhavet / gadà vÃmakare proktà tathà kheÂakameva ca // BhS_14.10 // cakraÓaÇkhetathà kuryÃdÆrdhvabÃhorvicak«aïa÷ / evameva prakurvÅta vasuhastaæ prakalpayan // BhS_14.11 // sasyaÓyÃmanibhaæ kuryÃddhar«a vegasamanvitam / sarvÃbharaïa saæyuktaæ kÅrÅÂÃdivibhÆ«itam // BhS_14.12 // indraæ sasyanibhaæ kuryÃdvÃmapÃrÓve ca susthitam / dak«iïe dharmarÃjaæ ca pu«pamÃlÃdharaæ puna÷ // BhS_14.13 // dak«iïe bhittiporÓve tu brahmÃïaæ ca prakalbayet / hastÃbhyÃæ kuæbhayoÓcaiva pÃdaprak«Ãlanaæ caret // BhS_14.14 // tasyapÃdÃæbuje caiva jÃtÃæ gaÇgÃæ ca sundarÅm / präjalÅk­tya hastÃbhyÃæ nÃbherÆlrÃvaæ ÓarÅragau // BhS_14.15 // pÃrÓvayorubhayoÓcÃpi candrÃdityau ca pÆrvavat / jÃæbavantaæ tathà bherÅæ tìayastaæ narÃk­tim // BhS_14.16 // indraæ ÓyÃmanibhaæ kuryÃdyamama¤janasannibham / Ãdityaæ cÃgni varïaæ ca candraæ Ótetaæ tathà caret // BhS_14.17 // pÅtavarïaæ baliæ kuryÃnnÅlÃbhaæ jÃæbavantakam / brahmÃïaæ pÅtavarïaæ ca ÓyÃmavarïÃæ ca jÃhnavÅm // BhS_14.18 // evaæ varïakrameïaiva citrÃbhÃsaæ ca kÃrayet / pÆjakau tu prakurvÅta tathà Óakrab­haspatÅ // BhS_14.19 // ÓaÇkhaæ dak«iïata÷ kuryÃccakraæ vÃme samarcayet / amÆrtaæ và samÆrtaæ và kalpayitvà yathÃkramam // BhS_14.20 // Óukraæ Óuklanibhaæ kuryÃtpÅtavarïaæ b­haspatim / mahÅæ dak«iïata÷ pÃrÓvesthitÃmevaæ prakalpayet // BhS_14.21 // udaÇmukhÅæ ca kurdÅta padmahastÃæ ca dak«iïe / vÃme prasÃritÃæ caiva sarvaratna vibhÆ«itÃm // BhS_14.22 // tasyÃ÷pÆrve tathà kuryÃtprahlÃdaæ cottarÃmukham / jaÂÃmukuÂasaæyuktaæ sarvÃbharaïabhÆ«itam // BhS_14.23 // h­dayeæjalisaæyuktaæ ÓukavatranibhÃæbaram / tasyacottarapÃrÓve tu brahmÃsÆtrasya dak«iïe // BhS_14.24 // asurendraæ tathÃsÅnaæ vinataæ paÓcimÃmukham / brahmäjali samÃyuktaæ kÅrÅÂÃdivibhÆ«itam // BhS_14.25 // evaæ vairocaniæ kuryÃtpu«pÃæbaradharaæparam / namuciæ ca samÃsÅnaæ pÃdapÅÂhÃvalaæbinam // BhS_14.26 // vÃmapÃrÓve samÃsÅnaæ pÆrvabhittisamÃÓrayam / kalpayitvà yathÃmÃrgaæ Óukraæ caiva samÃgatam // BhS_14.27 // vÃmapÃdaæ samÃsÅnaæ dak«iïaæ ku¤citaæ tathà / abhayaæ dak«iïaæ hastaæ vÃmaæ kaÂyavalaæbitam // BhS_14.28 // sarvÃbharaïa saæyuktaæ paÓcimÃmukhameva ca / tasya cottarapÃrÓvetu pak«irÃjaæ prakalpayet // BhS_14.29 // dak«iïÃmukhasaæyuktaæ Óukremu«ÂiprahÃriïam / evaæ garbhag­he proktaæ vidhinà kÃrayedbudha÷ // BhS_14.30 // maï¬ape nimnitasthÃne anantaæ cottarÃmukham / h­dayeæjalisaæyuktaæ sthitamevaæ prakalpayet // BhS_14.31 // phaïaistu pa¤cabhiryuktaæ sarvÃbharaïabhÆ«itam / uttare bhittipÃrÓvetu vÃsukÅæ ca prakalpayet // BhS_14.32 // ana ntavattathà kuryÃddhar«a vegasamanvitam / evameva vidhÃnena kalpayitvà yathÃkramam // BhS_14.33 // ÓyÃmavarïÃæ tathà devÅæ prahgÃdaæ pÅtameva ca / kanakÃbhaæ bali¤caiva namuciæ ca tathai va ca // BhS_14.34 // Óakraæ tu pÆrvavatkuryÃtpa¤cavarïaæ khagÃdhipam / anantaæ pÅtavarïaæ ca vÃsukiæ ÓyÃmameva ca // BhS_14.35 // evaæ sthÃnakrameïaiva kÆÂayuktena kÃrayet / atha và bhittipÃrÓve tu citrÃbhÃse 'dhamÃdhamam // BhS_14.36 // trivikramaæ pravak«yÃmi yathà kuryÃjjagattraye / ekaæ jÃnusamaæ kuryÃddvitÅyaæ nÃbhitassamam // BhS_14.37 // t­tÅyaæ tu lalÃÂÃntaæ trividhaæ syÃttrivikramam / mahÅæ devÅæ tathà caiva prahlÃdaæ tu baliæ tathà // BhS_14.38 // namuciæ ca tathà Óukraæ garu¬aæ ca tathà caret / anantaæ vÃsukÅæ caiva ma«ÂÃægasthÃpanaæ caret // BhS_14.39 // vi«ïuæ trivikramaæ ceti trilokeÓamata÷ param / viÓveÓvaraæ trimÆrti ca sarpÃdhÃra' mitÅrayet // BhS_14.40 // "pÅtavarïaæ guruæ caiva tai«yaæ caiva b­haspatim' / "samuciæ kanakÃbhaæ ca pÅtavÃsasamityapi // BhS_14.41 // ÓyÃmalÃÇgamiti proktaæ' mÆrtimantraæ yathÃkramam / "hariïÅæ ca tathà pau«ïÅæ k«auïŤcaiva tathà mahÅm.' // BhS_14.42 // "prahlÃdaæ vÅryavittaæ ca vi«ïu bhaktaæ mahÃbalam' / "asurendraæ baliæ ceti vadÃnyaæ vÅra'meva ca // BhS_14.43 // Óukrasya pÆrvamevoktaæ garu¬asya vidhÃnata÷ / "kÃÓyapaæ garu¬aæ caiva vainateyaæ khagÃdhipam // BhS_14.44 // "sahasraÓÅr«aæ Óe«aæ ca nÃgarÃjamitÅrya ca / anastaæ' ca samuccÃrya Óe«asyÃvÃhanaæ caret // BhS_14.45 // "vÃsukÅæ nÃgarÃjaæ ca kÃdraveyaæ manoramam / evaæ mÆrtikramaÓcaiva ma«ÂÃægasthÃpane caret // BhS_14.46 // prati«Âhoktakrameïaiva sarvaæ pÆrvavadÃcaret / trivikramaprati«ÂhÃyÃmanvÃhÃrye viÓe«ata÷ // BhS_14.47 // tathà hautraæ praÓaæsyaiva mÆrtyÃvÃhanamÃcaret / ju«ÂÃkÃraæ ca k­tvaiva pÆrvavatsarvamÃcaret // BhS_14.48 // "yo và trimÆrti'rityevaæ Óatama«ÂÃdhikaæ yajet / kar«aïÃdiprati«ÂhÃntaæ pÆrvavatsamyagÃcaret // BhS_14.49 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre caturdaÓo 'dhyÃya÷. _____________________________________________________________ atha pa¤cadaÓo 'dhyÃya÷. atha pa¤cadaÓo 'dhyÃya÷. daÓÃvatÃra kalpa÷ (rÃma÷) bhÃrgava÷ ata÷ paraÓurÃmasya sthÃpanaæ vak«yate 'dhunà / bahubhirbalavadbhistu rÃjabhirdharaïÅ hatà // BhS_15.1 // tadvadhÃya k­todyogo jamadagnisuto hari÷ / bhÆtvÃvatÅrïo lokesmin bhÃranirharaïÃya vai // BhS_15.2 // paraÓuæ ca g­hÅtvorvyÃæ n­pÃn sarvÃn prag­hya ca / jaghÃna kilabhÆyo 'pi rÃmo bhÅmaparÃkrama÷ // BhS_15.3 // sthÃpayecchatrunÃÓÃya rÃmaæ paraÓudhÃriïam / ÓrÅprati«Âhitake caiva aÇganÃkÃra eva ca // BhS_15.4 // madhyamaæ daÓatÃlena rÃmaæ dvibhujamÃcaret / paraÓaæ dak«iïe haste dh­tvÃcaiva vicak«aïam // BhS_15.5 // vÃmamuddeÓahastaæ ca jaÂÃmukuÂaÓobhitam / raktavarïayutaæ caiva ÓvetÃæbaradharaæ tathà // BhS_15.6 // sarpÃbharaïasaæyuktaæ sthÃnakaæ tatra kÃrayet / tadrÆpaæ kautukaæ kuryÃdatha và taæ caturbhujam // BhS_15.7 // anvÃhÃrye pradhÃnÃgnau hautraÓaæsanamÃcaret / "rÃmaæ ­«isutaæ vi«ïuæ paraÓupÃïi'mitÅrayet // BhS_15.8 // ityevamuktvà cÃvÃhya nirupyÃjyÃhutÅryajet / "vi«ïurvari«Âha' ityuktvà Óatama«ÂÃdhikaæ yajet // BhS_15.9 // utsavasnapanÃdÅni vi«ïuvatsarvamÃcaret dÃÓaradhi÷ / rÃvaïo bahubhi÷ krÆrai rÃk«asaiÓca mahÃbalai÷ // BhS_15.10 // trÅn lokÃn pŬayÃmÃsa varadÃnena garvita÷ / devÃssaæpŬitÃssarve munayaÓcÃkhilÃstathà // BhS_15.11 // tairdevairmunibhissarvai÷ saæstuto hariravyaya÷ / tadvadhÃya k­todyogo mÃnu«aæ rÆpamÃsthita÷ // BhS_15.12 // avatÅrïassuto bhÆtvà rÃj¤o daÓarathasya ca' / rÃmastu rÃk«asÃn hatvà sarvÃn lokÃnapÃlayate // BhS_15.13 // pu«ÂyarthÅ vijayÃrthÅ ca vÅrÃrthÅ ca viÓe«ata÷ / kÆÂÃgÃreæganÃkÃre phelÃkÃraæ catu«phuÂam // BhS_15.14 // svastikaæ và vimÃnastu k­tvÃcaiva vicak«aïa÷ / rÃghavaæ tu prati«ÂhÃpya yathà vatsaæprapÆjayet // BhS_15.15 // athÃtassaæpravak«yÃmi rÃmalak«maïa lak«aïam / sÅtÃyà vÃyuputrasya bharatasyÃsujasya ca // BhS_15.16 // mÃnonmÃnapramÃïÃni vak«ye saæk«epata÷ kramÃt / uttamaæ daÓatÃlena madhyamena yathÃkramam // BhS_15.17 // uttamaæ rÃghavendrasya madhyamaæ lak«maïasya ca / antenai va tu mÃsena sÅtÃyÃstÆcchrayo bhavet // BhS_15.18 // navatÃlena mÃnena vÃyuputraæ prakalpayet / adhamaæ daÓatÃlena bharatasyÃnujasya ca // BhS_15.19 // evaæ yuktiyutenaiva kriyate ÓÃstravittamai÷ / garbhadvÃravimÃnÃbhyÃæ beramÃnamihocyate // BhS_15.20 // utsava pratimÃyÃntu sarve«ÃmÃlaye«u vai / taddevabhedaæ mÆrtÅnÃæ tatpramÃïena yojayet // BhS_15.21 // i«yate garbhamÃnantu pu«yamÃnaæ? vibhajya ca / uttamaæ pa¤cabhÃgaæ tu caturbhÃgaæ tu madhyamam // BhS_15.22 // tribhÃgamadhamaæ proktaæ yathÃvacchÃstravittamÃ÷ / garbhamÃnaæ pravak«yanti dvÃramÃnantu vak«yate // BhS_15.23 // saptabhÃge caturbhÃgamuttamaæ tu vidhÅyate / t«aæÓaæ tu madhyamaæ proktamarthÃæÓamadhamaæ bhavet // BhS_15.24 // dvÃramÃnamidaæ proktaæ kriyÃyÃntu viÓe«ata÷ / rÃmasyÃtha lalÃÂÃntaæ nÃsÃntaæ lak«maïocchrayam // BhS_15.25 // ÃsyÃntamatha và kuryÃdvÃyuputrasya lak«aïam / bharatasyÃmajasyÃpi tathà galasamaæ bhavet // BhS_15.26 // u«ïÅ«ÃtpÃdaparyantaæ caturviæÓacchatÃÇgulam / «a«Âidvigolagaæ vidyÃdekat«aæÓatribhÃgÅkam? // BhS_15.27 // tÃlÃni daÓabhÃgaikamuttamaæ daÓatÃlakam / caturbhÃgëÂabhÃgaæ syÃccatustÃlaæ tathaiva ca // BhS_15.28 // daÓatÃlasya t«aæÓena uttamaæ madhyamÃdhamam / madhyamÃdadhamaæ hÅnaæ mukhe vÃrdhÃÇgulak«ayam // BhS_15.29 // u«ïÅ«amaÇgulaæ netraæ Óirast«aÇgulami«yate / lalÃÂe hanuparyantaæ trayodaÓÃrdhÃÇgulaæ bhavet // BhS_15.30 // galaæ caturyavÃ÷ proktÃgrÅvà sÃrdhatriyaÇgulà / hikkà h­dayÃnÃbhyantaæ me¬hramÆlaæ mukhatrayam // BhS_15.31 // mukhÃyÃmaæ caturmÃtraæ liÇgaæ pa¤cÃÇgulÃyatam / nÃbhirardhÃÇgulaæ j¤eyaæ nimnÃrdhavaritÃlakà // BhS_15.32 // ÓroïÅ bhÃgÃrdhamevaæ syÃtkaÂi÷ pa¤cÃÇgulaæ bhavet / me¬hramÆlÃdijÃnvantaæ saptaviæÓatikÃægulam // BhS_15.33 // jÃnubhÃgamiti proktaæ jaÇghorÆ susamÃyutau / caraïaæ caturaÇgulyaæ manordeÓavidhÃnata÷ // BhS_15.34 // brahmÃÇgulamÆkhÃyÃmaæ trayodaÓÃægulameva ca / kani«ÂhÃægulamÃyÃmamekÃdaÓÃægulaæ bhavet // BhS_15.35 // ak«ïÃmu«ïÅ«aparyantaæ bhÃgÃrdhÃÇgulamucchrayam / hikkÃsÆtrÃntamevaæ svÃtskandhamÆladvayaæ bhavet // BhS_15.36 // skandhaæ bhujasamotsedhaæ bhujordhvaæ golakaæ bhavet / bhujadvimukhamÃyÃmaæ kÆrparaæ ca kalÃyatam // BhS_15.37 // prako«Âhaæ viæÓadaÇgulyaæ hastÃyÃmamiti sm­tam / nÃsyÃni nÃbhivÃmebhyo rak«Ãntaæ sÆtradak«iïam // BhS_15.38 // ÃdisÆtramidaæ proktamanyatsÆtraæ ca kÃrayet / Å«atku¤citamÃtrantu mÃtrÃrdhaæ samaku¤citam // BhS_15.39 // dvikalÃku¤citaæ j¤eyaæ trividhaæ ku¤citaæ bhavet / pëïonyrantarasaæyuktaæ pa¤cÃgulasamanvitam // BhS_15.40 // pÃdÃÇgu«ÂhÃntaraæ caiva trayodaÓÃægulamÅritam / u«ïÅ«ÃtpÃrÓvakarïÃntaæ vÃmahastocchrayaæ bhavet // BhS_15.41 // nÅvraæ kaïÂhayavÃnÃnta dvimukhaæ vistaraæ bhavet / dak«iïe laæbahastantu ÆrumÆlau samaæ bhavet // BhS_15.42 // nÅvraæ pa¤cÃægulaæ caivatrayodaÓÃægulamÅritam / hastantu dvyaÇgula ceti kaÂÅbÃhÆ «a¬aÇgulam // BhS_15.43 // triyujà ku¤citaæ sthityà tribhaÇgÃgra virÃjitam / dak«iïe kaÂideÓe tu vÃmamak«Ãnvitaæ bhavet // BhS_15.44 // dak«iïaæ mukhamÃÓritya tribhaÇgÃÇga mathocyate / ÓruÇgÃraguïasaæyuktaæ kirÅÂaæ và viÓe«ata÷ // BhS_15.45 // vajraæ pulliÇgavÃyuktaæ makarakuï¬alamaæyutam / kirÅÂamukuÂau j¤eyo hÃrakeyÆrasaæyutam // BhS_15.46 // u«ïÅ«aæ keÓap­«ÂhÃnte trayodaÓÃægulamÃyatam / grÅvÃyÃæ madhyamaæ bhÃgaæ kakudbhÃgÃtkramonnati÷ // BhS_15.47 // jÃnakÅæ samabhaÇgena vÃmahasteva pu«padh­t / dak«iïaæ saæprasÃryaiva rukmavarïÃntu kÃrayet // BhS_15.48 // ÓyÃmavastradharÃæ caiva divyastrÅmaï¬anopamÃm / lak«maïaæ samabhaÇgena taptakäcanasannibham // BhS_15.49 // bharataæ ÓyÃmavarïantu Óatrughnantu suvarïakam / lak«maïasyÃtha vÃme tu sthitau bÃïadhanurdharau // BhS_15.50 // hanÆmantaæ piÇgalÃbhaæ vÃrtÃvij¤Ãpane param / evaæ sÃyudhavargantu vak«yate 'tra nirÃyudham // BhS_15.51 // prasÃri dak«iïaæ pÃdamitaraccaiva ku¤citam / dak«iïe nÃbhayaæ hastaæ vÃmaæ kaÂikamucyate // BhS_15.52 // sthÃpanÃdikriyÃssarvÃ÷ pÆrvavatkÃrayettata÷ / dak«iïÃgnau pradhÃnetu hautraÓaæsanamÃcaret // BhS_15.53 // "rÃmaæ dÃÓarathiæ vi«ïuæ kÃkutstha'miti cÃhvayet / "sÅtÃmayonijÃæ lak«mÅæ vaidehÅ'miti cÃhvayet // BhS_15.54 // "rÃmÃnujaæ ca saumitriæ lak«maïaæ lak«mivardhanam' / "bharataæ rÃmapriyaæ ceti kaikaiyÅsutameva ca // BhS_15.55 // sadv­tta'miti cÃvÃhya bharatasya viÓe«ata÷ / "Óatrughnaæ sumanaskaæ ca lak«maïÃnujameva ca // BhS_15.56 // daÓarathodbhava'mityeva Óatrughnaæ ca samÃhvayet kapirÃjaæ hanÆmantaæ ÓabdarÃÓiæ mahÃmatim, // BhS_15.57 // ju«ÂÃkÃrÃdisarvaæ ca pÆrvavatkÃrayedbudha÷ / "rÃyÃmÅ'Óeti mantreïa Óatama«ÂÃdhikaæ yajet // BhS_15.58 // "Óriye jÃta'Óca sÅtÃyà home mantra udÅrita÷ / "tanmà yaÓogra' mantreïa bharatasya ca hÆyate // BhS_15.59 // "Óanno nidhattÃ'muccÃrya lak«maïasya hunetsudhÅ÷ / "bhÆmÃnantogra' ityuktvà Óatrughnasya samÃcaret // BhS_15.60 // "maruta÷ paramÃ'tmeti mÃrutasyeva mÃrute / sarvatra juhuyÃnmantraæ Óatama«ÂÃdhikaæ budha÷ // BhS_15.61 // arcanaæ cotsavaæ caiva snapane ca hareriva / halÅ daityÃnÃæ tu vadhÃrthÃya yaduÓre«Âhaæ malÃbalam // BhS_15.62 // balabhadraæ vidusso 'pi vasudevasya saæbabhau / bhÆbhÃramocanÃrthÃya vi«ïussabalabhadraka÷ // BhS_15.63 // hatvÃnarakakaæsÃdÅn sarvÃn lokÃnapÃlayat / evaæ sthÃpayituæ rÃmamicchetkÃrayitaæ ca ya÷ // BhS_15.64 // somachandavimÃne và hastip­«Âhe 'tha vÃbudha÷ / t­tÅyaæ rÃmamÃsthÃpya dvibhujaæ svetavarïakam // BhS_15.65 // daÓatÃnena mÃnena k­tvà rÆpaæ samÃhita÷ / dak«iïetarahastÃbhyÃæ musalaæ kha¬gameva ca // BhS_15.66 // ÓroïÅnÆtrasamenaiva mu«Âiæ samusalaæ d­¬ham / bÃhusÆtrasamaæ kuryÃddhalaæ vÃme tathaivaca // BhS_15.67 // tasya dak«iïapÃrÓvetu lak«mÅvadrohiïÅæ caret / evaæ tu sÃyudhaæ kuryÃdvak«ye 'haæ tu nirÃyudham // BhS_15.68 // vÃmapÃdaæ samÃku¤cya dak«iïaæ saæprasÃrya ca / abhayaæ dak«iïaæ hastaæ vÃmamÆrau ca vinyaset // BhS_15.69 // agnÃvÃhavanÅyetu hautraæ tatra praÓaæsayet / "rÃmaæ yaduvaraæ vi«ïuæ halÃyudha'mitikramÃt // BhS_15.70 // "indirÃæ revatÅæ caiva lak«mÅæ rÃmapriyÃ'miti / evamÃvÃhanaæ k­tvÃju«ÂÃkÃrÃdi pÆrvavat // BhS_15.71 // "k«mÃmekÃ'miti mantreïa Óatama«ÂÃdhikaæ yajet / arcanaæ cotsavaæ caiva snapanaæ ca hareriva // BhS_15.72 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïa'dhikÃre pa¤cadaÓo 'dhyÃya÷ _____________________________________________________________ atha «o¬aÓo 'dhyÃya÷. atha «o¬aÓo 'dhyÃya÷. daÓÃvatÃrakalpa÷(k­«ïa÷) athÃtassaæpravak«yÃmi k­«ïasya sthÃpanaæ budhÃ÷ / k­«ïasyÃlayamuddi«Âaæ kuæbhÃkÃravimÃnake // BhS_16.1 // kÆÂe và gopure vÃpi parvatÃk­tike 'pivà / k­«ïasya bÃlarÆpasya vayasà tÃlamÃnakam // BhS_16.2 // ekavar«aæ samÃrabhya yÃvatba¤cÃbdamÃdarÃt / tÃlatrayakrameïaiva yathÃyogaæ prakalpayet // BhS_16.3 // vedavar«aæ samÃrabhya«aÂtÃlatrayameva và / saptavar«aæ samÃrabhya saptatÃlatrayaæ tathà // BhS_16.4 // daÓavar«aæ samÃrabhya a«ÂatÃlatrayaæ tathà / trayodaÓa samÃrabhya navatÃlatrayaæ tathà // BhS_16.5 // evaæ vaya÷krameïaiva tÃlamÃnaæ tathocyate / ti«ÂhantamekapÅÂhasthaæ rukmiïyà satyabhÃmayà // BhS_16.6 // k­«ïaæ ca bÃlavapu«aæ ÓyÃmalaæ pÅtavÃsasam / rukmiïÅæ kanakÃbhÃæ tÃæ satyabhÃmÃæ ca ÓyÃmalÃm // BhS_16.7 // vÃsudevaæ gu¬ÃkeÓaæ sarvÃbharaïabhÆ«itam / krŬaya«Âidharaæ devaæ tribhaÇgadhyÃnasaæyutam // BhS_16.8 // svastikaæ dak«iïaæ pÃdaæ vÃmapÃdaæ tu ku¤citam / ti«ÂhantamaÇgulisthÃne cÃægu«ÂhasthitimÃcaret // BhS_16.9 // ki¤citku¤citajÃnvantavÃmapÃdasthitirbhavet / vaktraæ caiva tathà gÃtraæ kaÂibhÃgaæ tathaiva ca.// BhS_16.10 // tri«umÃrge«u bhaÇgitvÃttribhaÇgitvaæ vidhÅyate / vaktraæ dak«iïato bhÃge madhyabhÃgaæ tu vÃmata÷ // BhS_16.11 // kaÂÅrdak«iïato bhÃge bhaÇgatrayamudÃh­tam / dak«iïaæ kaÂikaæ hastaæ krŬÃya«Âisamanvitam // BhS_16.12 // dak«iïe ya«Âihastantu nÃbhisÆtrÃdadhonnatam / bhÆtavedaguïÃÇgulyà vidhinà sahitÃlata÷? // BhS_16.13 // vÃmaæ devyorbhujÃsaktaæ vÃmahastamadhomukham / hikkÃsÆtrÃdadho vÃmaæ kÆrparaæ syÃddaÓÃÇgulam // BhS_16.14 // «aÂsaptëÂÃægulÃdhikyonnataæ và kÃlayetkramÃt / vÃmahastatalÃgrantu nÃbhimÃtrantu yojayet // BhS_16.15 // veïuæ ca taravegaæ tu hastÃbhyÃæ pŬayetkramÃt / ÆrdhvakÃyasamaæ veïuæ krŬÃya«Âiæ tu tatsamam // BhS_16.16 // triïataæ ÓyÃmalÃÇgaæ ca dvibhujaæ raktavÃsasam / caturbhujaæ và kurvÅta ÓaÇkhacakradharaæ param // BhS_16.17 // susthitaæ vÃmapÃdena dak«iïenaiva bandhayet / sarvÃbharaïasaæyuktaæ sundaraæ saumyalocanam // BhS_16.18 // devÅbhyÃæ sahitaæ kuryà drahitaæ vÃtra kecana / devasya vÃme garu¬aæ präjalÅk­tya nusthitam // BhS_16.19 // pak«advayayutaæ kuryÃttÃlapatrasya mÆlavat / navanÅtanaÂaæ kuryÃttathà kÃlÅyamardanam // BhS_16.20 // pÃrthasÃrathirÆpaæ tu devyoÓca rahitaæ kramÃt / pÅÂhaæ ca pratimotsethaæ pa¤cabhÃgaæ tribhÃgikaæ // BhS_16.21 // navÃæÓÃtsaptabhÃgaæ catribhÃgadvayamucyate / laukikapratimotsedhaæ mÃnÃægulamiti kramÃt // BhS_16.22 // prathamaæ tu navÃÇgulyaæ dvadvyaÇgulavivardhanam / navasaækhyamiti proktaæ mÃnamevaæ vidhÅyate // BhS_16.23 // etena tu tribhedaæ syÃduttamÃdhamamadhyamam / mÃnaæpramÃïamunmÃnaæ laæbamÃnopamÃnakam // BhS_16.24 // pa¤catÃlamiti proktaæ laæbamÃnaæ vidhÅyate / sÃttvikaæ rÃjasaæ caiva tÃmasaæ tu vivarjayet // BhS_16.25 // dak«iïaæ mÃnamuddh­tya nÃbhisÆtrapramÃïakam / kaÂiyonisamaæ vÃtha dak«iïaæ pÃdameva hi // BhS_16.26 // daï¬ahastantu mÃnena mÆrdhni keÓÃk«ameva và / abhayaæ dak«iïaæ hastaæ bhrÆmÃtraæ kÆrparÃdaya÷ // BhS_16.27 // dak«iïena mukhaæ caiva ki¤citprahasitÃnanam / keÓakaæbalamityuktaæ sÆtraæ vÃmÃÓrayaæ bhavet // BhS_16.28 // u«ïÅ«asthapade madhye nÃsÃgre puÂavÃmake / nÃbhimadhyagate vÃpi mu«kamÃlorudak«iïe // BhS_16.29 // pÃde dak«iïapÃïyante agrÃnmakuÂavÃmake / laæbayenmadhyasÆtraæ cedanyatsÆtraæ na kÃrayet // BhS_16.30 // u«ïÅ«amaÇgulÃrdhaæ ca mukhama«ÂÃægulaæ bhavet / galamarthÃægulaæ tasya grÅvÃntaæ dvyaÇgulaæ bhavet // BhS_16.31 // hikkÃntaæ h­dayÃntaæ ca nÃbhyantaæ me¬hramÆlakam / a«ÂÃdaÓÃægulaæ caiva mÆrdhvakÃyaæ vidhÅyate // BhS_16.32 // trayodaÓÃægulaæ caiva mÆrudÅrÇaæ vidhÅyate / jÃnussyÃddvyaÇgulaæ caiva jaÇghà coruÓca tatsamà // BhS_16.33 // caraïaæ dvyaÇgulaæ caiva mÃnameva na saæÓaya÷ / hÅkkÃsÆtrÃntato bÃhurdaÓÃÇgulamiti sm­tam // BhS_16.34 // prako«Âhama«ÂÃÇgulÃyÃmaæ saptÃÇgulatalÃyatam / mukhaæ mukhaviÓÃlaæ syÃtkarïavistÃramaÇgulam // BhS_16.35 // grÅvÃvistÃramevaæ syÃccaturaÇgula caturyavam / abhayaæ bÃhumÃnaæ caturviæÓatiraÇgulam // BhS_16.36 // kak«ayorantaraæ caiva caturdaÓÃægula vistaram / ÆrurdaÓÃægulaæ caiva ÓroïirekÃdaÓÃægulam // BhS_16.37 // kaÂivistÃramevaæ syÃttrayodaÓÃægulami«yate / ÆrumÆlasuvistÃrama«ÂÃægulamiti kramÃt // BhS_16.38 // «a¬aÇgulaæ jÃnutÃraæ jaÇghÃtÃraæ ca saptakam / t«aÇgulÃrdhaæ ca vij¤eyaæ nÃlikÃvistaraæ bhavet // BhS_16.39 // pÃdavistÃramevoktaæ sarvalak«aïasaæyutam / kalÃpakusumaÓyÃmaæ ÓaÇkhacakragadÃmbujam // BhS_16.40 // anekaratnaæ sa channaæ kaustubhodbhÃsi vak«asam / tÃrahÃrÃvalÅramyaæ garu¬opari saæsthitam // BhS_16.41 // devÅbhyÃæ sahitaæ kuryÃtk­«ïaæ b­ndÃvane ratam / Ãlola kuntalodbhÃsi mukhacandra virÃjitam // BhS_16.42 // atiraktÃdharo«Âhaæ ca raktapÃïidvayÃæcitam / vÃmapÃdaæ samÃku¤cya cottÃnÅk­tya dak«iïam // BhS_16.43 // dak«iïaæ cÃbhayaæ hastaæ navanÅtayutaæ tathà / vÃmaæ prasÃrya cottÃnaæ sarvÃbharaïabhÆ«itam // BhS_16.44 // sÃæbaraæ tu prakurvÅta vigatÃæbarameva và / evaæ tu vidhinà kuryÃnnavanitanaÂaæ budha÷ // BhS_16.45 // evameva prakurvÅta kÃlÅyÃhiphaïopari / n­tyantaæ paramÃtmÃnamuttÃnÃku¤citÃÇghrikam // BhS_16.46 // dak«iïe tu kare kuryÃnnavanÅtasya khaï¬akam / ahipucchaæ kare vÃpi kuryÃtkÃlÅyamardanam // BhS_16.47 // nÅlotpaladalaÓyÃmaæ pÅtÃæbarasuÓobhitam / caturbhujaæ ÓaÇkhacakramÆrdhvapÃïidvaye dh­tam // BhS_16.48 // adha÷pÃïidvaye veïuæ vÃdayantaæ mudÃnvitam / sarvÃlaÇkÃrasaæyuktaæ garu¬opari saæsthitam // BhS_16.49 // devÅbhyÃæ sahitaæ devaæ munibhi÷ parive«Âitam / k­«ïamevaæ prakurvÅta santÃnÃrthÅ viÓe«ata÷ // BhS_16.50 // kalÃpakusuma ÓyÃmaæ pÆrïacandranibhÃnasam / barhibarhak­tottaæsaæ sarvÃlaÇkÃrasaæyutam // BhS_16.51 // yuvatÅve«alÃvaïyaæ ÓrÅvatsÃækitavak«asam / smerÃruïÃdharanyastaveïuæ trailokyamohanam // BhS_16.52 // ak«amÃlÃæ ca vidyÃæ ca kuryÃdÆrdhvakaradvaye / veïuæ karadvaye kuryÃccaturbhujayutaæ harim // BhS_16.53 // tapanÅyalasatkÃntyÃbhrÃjatkamalahantayà / nirÅk«yamÃïacaraïaæ vÃmapÃrÓvasthayà Óriyà // BhS_16.54 // hemasiæhÃsane ramye rÃj¤Åbhistu ni«evitam / candramaï¬alasaækÃÓaÓvetachatreïaÓobhitam // BhS_16.55 // nÃradÃdyairmunigaïaij¤ÃnnÃrthibhirupÃsitam / indrÃdidevatÃb­ndhai÷ praïataæ parameÓvaram // BhS_16.56 // evaæ k­«ïaæ prakurvÅta jaganmohanavigraham / gopÅbhirÃv­taæ gobhi÷ paramÃnandavigraham // BhS_16.57 // vyatyasya dak«iïaæ pÃdaæ vÃme nyasya ca susthitam / caturbhujaæ ÓaÇkhacakradharamÆrdhvakaradvaye // BhS_16.58 // dh­tvà vedamayaæ veïumanyahastadvayena ca / aÇgulÅbhirmudà veïusu«irÃïi ca pÆrayan // BhS_16.59 // divyagÃndharvagÅtÃrtaæ tribhaÇgena ca saæsthitam / evaæ k­«ïaæ prakurvÅta veïunÃdanaÂaæ budha÷ // BhS_16.60 // sarvabhÆ«aïasaæyuktaæ brahmasÆtrasamanvitam / raktÃæbaradharaæ caiva ÓyÃmalaæ kamalek«aïam // BhS_16.61 // rukmiïÅsatyabhÃmÃbhyÃæ pÃrÓvayorupaÓobhitam / rukmiïÅæ rukmavarïÃbhÃæ satyÃæ ÓyÃmanibhÃæ tathà // BhS_16.62 // vasudevaæ devakÅæ ca purato dak«iïe tathà / yaÓodÃæ nandagopaæ ca deveÓaæ vÅk«ya susthitam // BhS_16.63 // pradyumnaæ ca tathà sÃæbaæ vÃme kuryÃtsalak«aïam / dÃmaæ sumanasaæ caiva kuryÃdanyÃæ ca gopikÃm // BhS_16.64 // karïÃgrÃntantu k­«ïasya sumantuæ vÃmamÃÓritam / kak«abÃhusamaæ vÃpi kÃrayedyuktita÷ kramÃt // BhS_16.65 // navatÃlena mÃnena kuryÃttÃn samalaÇk­tÃn / devakÅæ vasudevaæ ca k­«ïavarïau prakalpayet // BhS_16.66 // yaÓodÃæ gauravarïäca karburaæ nandamÃcaret / pradyumnaæ ÓyÃmavarïaæ ca sÃæbaæ kÃläjanaprabham // BhS_16.67 // dÃmaæ raktanibhaæ caiva gauraæ sumanasaæ tathà / sumantuæ Óvetavarïaæ ca kalbayedvidhinà budha÷ // BhS_16.68 // evaæ k­«ïaæ prakurvÅta lÅlÃmÃnu«avigraham / caturmÆrtikramaÓcai«Ãæ vÃsÃdhikaraïoktavat // BhS_16.69 // dh­tvà pu«pamayÅæ ya«Âiæ dak«iïevatu pÃïinà / nyasyÃnyaæ caiva bhÆmistharÃjadaï¬asya mÆrdhavi // BhS_16.70 // rÃjÃrhÃbharaïairyuktaæ rukmÅïyà sahitaæ prabhum / eve k­«ïaæ prakurvÅta rÃjagopÃlavigraham // BhS_16.71 // pÅtÃæbaradharaæ devaæ j¤ÃnamudrÃlasatkaram / veïumanyakare dh­tvà sukhÃsÅnaæ Óucismitam // BhS_16.72 // upÃsyamÃnaæ munibhirdevÅbhyÃæ rahitaæ harim / k­«ïamevaæ prakurvÅda j¤ÃnagopÃlavigraham // BhS_16.73 // svarïaprabhamudÃrÃÇgama«ÂabÃhuæ jagatprabhum / ik«ucÃpÃækuÓÃnveïuæ ÓaÇkhÃrisumasÃyakÃn // BhS_16.74 // bibhrantaæ ramayà Óli«ÂadivyamaÇgalavigraham / sarvÃbharaïasaæyuktaæ yoginÃmam­tapradam // BhS_16.75 // evaæ sammohanaæ kuryÃtk­«ïaæ gopÃlavigraham / gavÃæ gopakumÃrÃïÃæ gopÅnÃæ rak«aïÃyavai // BhS_16.76 // nagaæ govardhanaæ nÃma dadhÃra bhagavÃn hari÷ / vÃmenoddh­tahastena bibhrantaæ nagamuttamam // BhS_16.77 // kaÂinyastÃnya hastaæ ca padmahastamadhÃpi và / ÓaÇkhacakradharaæ devaÇkuryÃccaiva caturbhujam // BhS_16.78 // evaæ k­«ïaæ prakurvÅta govardhanadharaæ harim / purà mahati saægrÃme pÃrthaæ rak«itavÃn hari÷ // BhS_16.79 // pÃrthaæ rathasthitaæ kuryÃccharatÆïÅrasaæyutam / samÅk«amÃïaæ deveÓaæ syandanasthaæ svapÃrÓvagam // BhS_16.80 // ÓyÃmavarïaæ mahÃbÃhu k­«ïamudbaddhakuntalam / bibhrantaæ dak«iïe pÃÓaæ ÓaÇkhaæ vÃmakare tadhà // BhS_16.81 // arjunasya mukhaæ vÅk«ya smayamÃnaæ mahÃratham / evaæ k­«ïaæ prakurvÅta pÃrthasÃrathivigraham // BhS_16.82 // vÃmajÃnusamÃku¤cya dÅrghamanyaæ prasÃrya ca / tathai vÃvithya sannyasya bhÆmyÃæ vÃmakaraæ pura÷ // BhS_16.83 // Ãku¤citÃnyapÃdeva cÃsanasthitiÓobhinà / anyahastena saædhÃrya navanÅtaæ navaæ navam // BhS_16.84 // muhurÃlokayantaæ taddarÓanÅyaæ viÓe«ata÷ / evaæ k­«ïaæ prakurvÅta bÃlagaupÃlavigraham // BhS_16.85 // purà saædartasamaye saæh­te«u jagatsu ca / vaÂapatre vinidrÃïo babhÆva bhagavÃn hari÷ // BhS_16.86 // vaÂapatre ÓayÃnaæ tu bÃlarÆpaæ parÃtparam / Ãk­«ya dak«iïaæ pÃdaæ vÃmahastena lÅlayà // BhS_16.87 // pÃdÃÇgu«Âhaæ mukhe nyasya dhÃsyantaæ hasitÃnanam / dak«iïena tu hastena vahantaæ dak«iïorukam // BhS_16.88 // prasÃritetarapadaæ divyÃlaÇkÃraÓobhitam / vaÂapatraæ prakurvÅta viÓÃlaæ cÃdharÃgrakam // BhS_16.89 // vaÂapatraÓayÃnaæ tu k­«ïamevaæ prakalpayet / ÓaÇkhacakragadÃpadma pÃÓÃækuÓalasatkaram // BhS_16.90 // karÃbhyÃæ veïumÃdÃya dhamantaæ sarvamohanam / sÆryÃyutaÓatÃbhÃsaæ pÅtÃæbarasuÓobhitam // BhS_16.91 // nÃnÃlaÇkÃrasubhagaæ sÆryamaï¬alasaæsthitam / evaæ prakalpayetk­«ïaæ mahÃntaæ sarvamohanam // BhS_16.92 // k­«ïarÆpamasaækhyÃtaæsvecchÃrÆpaæ tu kÃrayet / kÃlÅyamardanÃdau tu nÃgakanyÃdikalpanam // BhS_16.93 // kalpanaæ bhogabhedasya caivamÃdÅn prakalpayet / yuktyà buddhyà ca bhaktyà ca yathà syÃnmanasa÷ priyam // BhS_16.94 // evaæ rÆpaæ ca k­tvà tu tadrÆvaæ kautukaæ caret / athavÃkautukaæ biæbaæ caturbhujasamanvitam // BhS_16.95 // abhayaæ varadaæ pÆrvaæ ÓaÇkhacakradharaæ param / evaæ caturbhujaæ k­tvà sthÃpanÃraæbhamÃcaret // BhS_16.96 // pÆrvoktayÃgaÓÃlÃyÃæ pa¤cÃgnÅn parikalpya ca / paiï¬arÅke pradhÃnÃgnau hautraÓaæsanamÃcaret // BhS_16.97 // "k­«ïaæ nÃrÃyaïaæ puïyaæ tridaÓÃdhipa'matyapi / "rukmiïÅæ suædarÅæ devÅæ ramÃ'miti ca rukmiïÅm // BhS_16.98 // "satyarÆpÃæ satÅæ caiva sannatÅæ ca k«amÃ'miti / ityevamuktvà cÃvÃhya garu¬aæ pÆrvavattadhà // BhS_16.99 // ÃvÃhanakrameïaiva nirupyÃjyÃhutÅryajet / "satyassatyastha' ityuktvà Óatama«ÂÃdhikaæ yajet // BhS_16.100 // ÓrÅbhÆmyoriva kuryÃcca rukmiïÅsatyabhÃmayo÷ / pÆrvoktena vidhÃnena sthÃpanÃdÅni kÃrayet // BhS_16.101 // karkÅ yugÃntasamaye vi«ïu÷ karkÅ nÃma bhavi«yati / kha¬gakheÂakahastastu mlecchÃdÅn sa hani«yati // BhS_16.102 // kÆÂe và gopure vÃpi parvatÃk­tike 'pi và / kalkirÆpaæ prati«ÂhÃpya vimÃne tu samarcayet // BhS_16.103 // madhyamaæ daÓatÃlena bhinnÃæjanacayaprabham / aÓvÃnanaæ mukhaæ kuryÃdanyaccaiva narÃk­ti // BhS_16.104 // caturbhujaæ ca haste«u kramÃccaivÃyudhÃnyapi / cakraæ ÓaÇkhaæ ca kha¬gaæ ca dadhÃnaæ kheÂakaæ tathà // BhS_16.105 // athavà kalpayeddevamaÓvÃrƬhaæ dvibÃhukam / ÓuddhasphacikasaækÃÓaæ kha¬gakheÂaka dhÃriïam // BhS_16.106 // atraiva kautukaæ kuryÃdvi«ïurÆpaæ caturbhujam / pÆrvoktayÃgaÓÃlÃyÃæ pa¤cÃgnÅn parikalpya ca // BhS_16.107 // paiï¬arÅke pradhÃnÃgnau hautraÓaæsanamÃcaret / "karkiïaæ kÃmarÆpaæ ca vi«ïuæ saæhÃrakÃraïam' // BhS_16.108 // evamÃvÃhya vidhinà nirupyÃjyÃhutÅryajet / "dhÆrno vahantÃ' mityuktvà Óatama«ÂÃdhikaæ yajet // BhS_16.109 // utsavasnapanÃdÅni vi«ïoriva samÃcaret / vi«ïordaÓÃvatÃrÃïÃmevaæ proktaæ tu lak«aïam // BhS_16.110 // anÃdirbhagavÃn kÃlo nÃsya cÃnto 'pi d­Óyate / cakravatparivartante s­«ÂisthityantasaæyamÃ÷ // BhS_16.111 // avatÃrÃÓca kÅrtyante bhÆyÃæsa÷ paramÃtmana÷ / dharmasaærak«aïÃrthÃya du«ÂasaæÓik«aïÃya ca // BhS_16.112 // sadya Ãvirbhavedvi«ïuryatra bhaktÃnukaæpayà / ÃvirbhÃvaæ tu taæ vindyÃtprÃdurbhÃvamathetarat // BhS_16.113 // ÃvirbhÃvantu matsyÃdyÃ÷ pa¤ca pa¤cetarÃssm­tÃ÷ / gajendramok«aïÃdÅnapyÃvirbhÃvÃn pracak«ate // BhS_16.114 // antarÃle tathà vi«ïordak«iïottarapÃrÓvayo÷ / kalpayedrÃmak­«ïau tu mukhamaï¬apa eva và // BhS_16.115 // athÃntarmaï¬ape vÃpi tathÃvaraïa maï¬ape / saæsthÃpya kautukaæ beraæ dvayameveti ke ca na // BhS_16.116 // nÃrasiæhaæ varÃhaæ ca vÃmanaæ ca trivikramam / dhruvaberaæ vinà k­tvà kautukaæ lak«aïÃnvitam // BhS_16.117 // sthÃpayitvà tathà vi«ïo÷ pÆjayedagramaï¬ape / matsyakÆrmavarÃhÃïÃæ vÃmanasya viÓe«ata÷ // BhS_16.118 // kautukaæ vi«ïurÆpaæ tu kuryÃccaiva caturbhujam / dhruvarÆpaæ na kurvÅta yathe«Âamitaratratu // BhS_16.119 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre «o¬aÓo 'dhyÃya÷ _____________________________________________________________ atha saptadaÓo 'dhyÃya÷. atha saptadaÓo 'dhyÃya÷.adimÆrtikalpa÷ atha vak«ye viÓe«eïa keÓavÃdivinirïayam / keÓavaæ tu prakurvÅta saumyarÆpaæ caturbhujam // BhS_17.1 // ÓaÇkhacakragadÃpadmadharaæ svarïÃbhave va ca / sarvÃlaÇkÃrasaæyuktaæ muktÃhÃravibhÆ«itam // BhS_17.2 // sthitamevaæ prakurvÅta devÅbhyÃæ sahitaæ prabhum / nÃrÃyaïaæ prakurvÅta ghanaÓyÃmaæ caturbhujam // BhS_17.3 // ÓaÇkhapadmadhakaæ devaæ bibhrantaæ ca gadÃmasim / bhÆ«itaæ maïibhÆ«Ãbhi÷ vÅtavÃsasamacyutam // BhS_17.4 // prakuryÃcca viÓe«eïa lak«mÅnÃrÃyaïaæ Óubham / uttamaæ daÓatÃlena mÃnonmÃnapramÃïata÷ // BhS_17.5 // siæhÃsane samÃsÅnaæ dak«iïÃæghriæ prasÃrya ca / Ãsane nihitaæ vÃmaæ lak«aïaæ pÆrvavattathà // BhS_17.6 // lak«mÅæ sannyasya vÃmorau mukhe har«asamanvitÃm / prasÃritakarÃæ devÅæ pa¤catÃlapramÃïata÷ // BhS_17.7 // präjalÅk­tahastÃæ tÃæ sarvÃbharaïabhÆ«itÃm / vÃmena tÃæ pari«vajya dak«iïenÃbhayapradam // BhS_17.8 // anyÃbhyÃæ ca karÃbhyÃæ ca ÓaÇkhacakradharaæ param / tÃrk«yaæskandhÃsanasthaæ và anyatsarvaæ ca pÆrvavat // BhS_17.9 // tÃrk«yaæ navÃrdhatÃlena ardhe«adbh­kuÂiæ? mukham / dak«iïorau sthitÃæ lak«mÅæ kecidicchantisÆraya÷ // BhS_17.10 // nÃgabhoge samÃsÅnamevaæ kuryÃttu và harim / saptabhi÷ pa¤cabhirvÃpi phaïairvistÃritairyutam // BhS_17.11 // Óe«aæ samyakprakurvÅta samuttuÇgaÓarÅriïam / mÃdhavaæ cotpalanibhaæ cakracÃvagadÃsibhi÷ // BhS_17.12 // caturbhujadharaæ kuryÃccitramÃlyÃæbaraæ harim / govindaæ pÃï¬urÃbhaæ ca caturbhujadharaæ harim // BhS_17.13 // gadÃÓaÇkhÃripadmÃni bibhrantaæ kÃrayedbudha÷ / vi«ïuæ nÅlotpalÃbhantu ÓaÇkhÃryabjagadÃbh­tam // BhS_17.14 // sarvÃbharaïa saæyuktaæ pÅtavÃsasamacyutam / raktotpalÃbhaæ kurvÅta devaæ tu madhusÆdanam // BhS_17.15 // ÓaÇkhÃryabjagadÃpÃïiæ caturbhujamanÃmayam / trivikramaæ nÅlavarïaæ ÓaÇkhÃryabjagadÃbh­tam // BhS_17.16 // caturbhujadharaæ devaæ sarvÃbharaïabhÆ«itam / vÃmanaæ meghavarïaæ tu caturbÃhuæ mahÃbalam // BhS_17.17 // gadÃÓaÇkhÃripadmÃni bibhrantaæ chalarÆpiïam / atha và kÃrayetkuæbhaæ dadhyannaæ ca karadvaye // BhS_17.18 // dadhivÃmanamÃhustaæ ÓvetÃbhaæ dvibhujaæ harim / atha và vaÂurÆpaæ tu dh­tvà daï¬akamaï¬alÆ // BhS_17.19 // svarïacchami bÃlarÆpaæ dvibhujaæ kÃrayeddharim / sitÃsitÃbhaæ kurvÅta ÓrÅdharaæ tu caturbhujam // BhS_17.20 // kaumodakÅÓaÇkhacakrapadmadhÃriïamÅÓvaram / h­«ÅkeÓaæ prakurvÅta ÓyÃmÃbhaæ ca caturbhujam // BhS_17.21 // gadÃÓaÇkhÃripadmÃni bibhrantaæ harimavyayam / sitamecakavarïantu padmanÃbhaæ prakalpayet // BhS_17.22 // kaumodakÅcakrapadmaÓaÇkhapÃïiæ ramÃdhavam / dÃmodaraæ prakurvÅta sitagaurÃbhamÅÓvaram // BhS_17.23 // padmaÓaÇkhagadÃcakradharaæ devaæ caturbhujam / saækar«aïaæ tu kurvÅta Óvetavarïaæ caturbhujam // BhS_17.24 // ÓaÇkhÃryabjagadÃpÃïiæ sarvÃdhÃraæ sanÃtanam / vÃsudevaæ prakurvÅta taruïÃdityasannibham // BhS_17.25 // ÓaÇkhacakragadÃpadmadharaæ sarvadharaæ vibhum / candrÃbhaæ navakundÃbhamatha và kÃlayeddharim // BhS_17.26 // pradyumnaæ tu suvarïÃbhaæ kuryÃddevaæ caturbhujam / cakraÓaÇkhagadÃpadmadharaæ devaæ mahÃbalam // BhS_17.27 // aniruddhaæ hiraïyÃbhaæ sarvÃlaÇkÃrasaæyutam / ÓaÇkhacakradhanu÷kha¬gadharaæ deveÓvareÓvaram // BhS_17.28 // sitÃsitÃbhaæ kurvÅta deveÓaæ puru«ottamam / ÓaÇkhacakragadÃpadmadharaæ devaæ caturbhujam // BhS_17.29 // athok«ajaæ prakurvÅta ÓaÇkhÃbhaæ ca caturbhujam / cakraÓaÇkhagadÃpadmadharaæ bhÆ«aïabhÆ«itam // BhS_17.30 // nÃrasiæhaæ tu meghÃbhaæ sarvÃlaÇkÃrasaæyutam / ÓaÇkhapadmagadÃcakradharaæ bhaktÃbhayapradam // BhS_17.31 // sitamecakavarïaæ tu kurvÅta vibhumacyutam / gadÃbjacakraÓaÇkhÃÇkaæ caturbhujavirÃjitam // BhS_17.32 // janÃrdanamudÃrÃÇgaæ nÅlavarïaæ samÃcaret / cakraÓaÇkhagadÃpadmadharaæ devaæ sanÃtanam // BhS_17.33 // atha và kaÂivinyastavÃmahastaæ prakalpayet / upendraæ ghanak­«ïÃbhaæ sarvÃbharaïabhÆ«itam // BhS_17.34 // ÓaÇkhacakragadÃpadmadharaæ devaæ jagatprabhum / hariæ pÃï¬urak­«ïÃbhaæ sarvÃlaÇkÃraÓobhitam // BhS_17.35 // ÓaÇkhapadmagadÃcakradharaæ kuryÃnmanoharam / k­«ïaæ tu nÅradaÓyÃmaæ puï¬arÅkanibhek«aïam // BhS_17.36 // ÓaÇkhacakragadÃpadmadharaæ kuryÃdvicak«aïa÷ / sarve«Ãæ tu vimÃnÃni vi«ïoruktavadÃcaret // BhS_17.37 // sabhyakuï¬e pradhÃnÃgnau hautraæ tatra praÓaæsya ca / "keÓavaæ kleÓasaæhÃraæ vi«ïuæ caiva parÃtparam' // BhS_17.38 // "nÃrÃyaïaæ naraæ vi«ïuæ narakÃntaka' mityapi / "mÃdhavaæ puï¬arÅkÃk«aæ vi«ïuæ sarvÃtmakaæ' tviti, // BhS_17.39 // "govindaæ paramÃnandaæ vi«ïuæ caiva sanÃtanam' / .vi«ïuæ vyÃpinamÅÓÃnaæ sarvalokÃdhipaæ tathà // BhS_17.40 // "madhusÆdanamudyogaæ mahÃntaæ vi«ïu'mityapi / "trivikramaæ trilokeÓaæ lokÃdhÃraæ sanÃtanam' // BhS_17.41 // "vÃmanaæ varadaæ caiva kÃÓyapiæ cÃditipriyam' / "ÓrÅdharaæ puru«aæ ceti vi«ïuæ ÓrÅvatsavak«asam' // BhS_17.42 // "h­«ÅkeÓaæ jagannÃthaæ vi«ïuæ viÓvamayaæ' tathà / "padmanÃbhaæ sureÓaæ ca vi«ïuæ caiva jagatpatim.' // BhS_17.43 // "dÃmodaraæ sadÃdhÃraæ vi«ïuæ praïavarÆpiïam' / "saækar«aïaæ yaduvaraæ vi«ïuæ haladhara'ntathà // BhS_17.44 // "vÃsudevaæ puïyamÆrtiæ bhadreÓaæ puïyarÆpiïam' / "pradyumnaæ jagadÅÓÃnaæ vi«ïu puïyÃtmakaæ' tathà // BhS_17.45 // "aniruddhaæ mahÃntaæ ca vairÃgyaæ sarvatejasam' / "puru«ottamamÃnandaæ vi«ïuæ pa¤cÃtmakaæ' tathà // BhS_17.46 // "adhok«ajamanÃdiæ ca vi«ïuæ vyÃpaka' mityapi / "nÃrasiæhaæ taponÃthaæ mahÃvi«ïuæ mahÃbalam' // BhS_17.47 // "acyutaæ cÃparimitamaiÓvaryaæ ÓrÅpatiæ' tathà / .janÃrdanamanÃdyantaæ vi«ïuæ tejomayaæ' tathà // BhS_17.48 // "upendramindrÃvarajaæ vi«ïuæ vaikuïÂha'mityapi / "hariæ pÃpaharaæ ceti vi«ïuæ maÇgalavigraham // BhS_17.49 // "k­«ïaæ nÃrÃyaïaæ puïyaæ tridaÓÃdhipa'mityapi / ÃvÃhya tu krameïaiva nirupyÃjyÃhutÅryajet // BhS_17.50 // "vi«ïornukÃ'dabhi««a¬bhi"ratodevÃ'dabhistathà / keÓavÃdidvÃdaÓÃnÃæ mantrairdvÃdaÓabhirhunet // BhS_17.51 // nÃrasiæhasya k­«ïasya mantra÷ pÆrvamudÅrita÷ / itare«Ãæ daÓÃnÃæ tu daÓamantrÃ÷ prakÅrtitÃ÷ // BhS_17.52 // "vi«ïussarve«Ã'mityÃdi "yaæ yaj¤ai'rantamÅritÃ÷ / taæ taæ devaæ samuddiÓya tattanmantreïa cÃtvara÷ // BhS_17.53 // Óatama«ÂÃdhikaæ hutvà Óe«aæ pÆrvavadÃcaret / evaæ sarvatra kurvÅta devÅbhyÃæ sahitaæ vibhum // BhS_17.54 // tadrÆpaæ kautukaæ kuryÃtsarvalak«aïalak«itam / kar«aïÃdikriyÃssarvà vi«ïorina samÃcaret // BhS_17.55 // lak«mÅkalpa÷ atha vak«ye viÓe«eïa lak«mÅsthÃpanamuttamam / a«Âadhà procyate lak«mÅ÷ prathamà tvanapÃyinÅ // BhS_17.56 // vi«ïorvak«asthsalekÃryà sarvÃlaÇkÃrasaæyutà / dak«astanasyordhvabhÃge vahnyaÓredivyamaï¬ale // BhS_17.57 // padmamadhye samÃsÅnÃæ padmadvayakaräcitÃm / varadÃbhayahastÃæ ca mandasmita mukhÃæbujÃm // BhS_17.58 // evaæ rÆpÃæ prakurvÅta yogalak«mÅstusà matà / yogalak«mÅæ prati«ÂhÃpya ÓrÅkÃmassamyagarcayet // BhS_17.59 // deveÓena samaæ kuryÃdasyÃsthcÃpanamuttamam / kÃlÃntare prakuryÃccheddhemarÆpyÃdinà puna÷ // BhS_17.60 // k­tvà ÓrÅvatsarÆpaæ tu dhÃrayedvi«ïumavyayam / tattadbiæbÃnurÆpaæ ca kuryÃcchrÅvatsalak«aïam // BhS_17.61 // bhogalak«myassamÃkhyÃtà ÓÓrÅbhÆnÅlÃ÷ kramÃdimÃ÷ / dhruvÃdi«u tu bere«u ÓrÅbhÆmyau devapÃÓanvge // BhS_17.62 // vaikuïÂhamÃrgasaæcÃrà nÅlà nityasamÃÓrità / ÓrÅbhÆmyosthsÃpanaæ pÆrvaæ deveÓena sahoditam // BhS_17.63 // devÅbhyÃæ rahite deve kuryÃtkÃlÃntare puna÷ / p­dhakprati«ÂhÃæ ÓrÅbhÆmyo÷ kuryÃdÃÇgirasoktivat // BhS_17.64 // vÅralak«mÅriti proktà p­thagÃlayasaægatà / alayÃddak«iïe pÃrÓvekuryÃttu p­thagÃlayam // BhS_17.65 // daÓatÃlena mÃnena kuryÃddevÅna salak«aïÃm / padmadvayakarÃæ caiva vandà bhayadhÃriïÅm // BhS_17.66 // kirÅÂamukucopetÃæ sarvÃlaÇkÃraÓobhitam / padmÃsane samÃsÅnÃæ hemÃbhÃæ sarvamaÇgalÃm // BhS_17.67 // godÃmanyÃæ prakurvÅta lak«mÅæ tu vijayÃbhidhÃm / navatÃleæ mÃnena kuryÃdanyÃlayÃÓritÃm // BhS_17.68 // dak«iïena tu hastena kalhÃraæ dadhatÅæ tathà / prasÃritetarakarÃæ baddhadhammillaÓobhinÅm // BhS_17.69 // sarvÃlaÇkÃrasaæyuktÃæ ti«ÂhantÅmeva kÃrayet / godà bhÆmyaæÓajà proktà tanmantreïÃcaretkriyÃ÷ // BhS_17.70 // pÃkalak«mÅssamÃkhyÃtà pacanÃlayasaægatà / a«ÂatÃlena mÃnena kuryÃttÃæ pacanÃlaye // BhS_17.71 // padmadvayäcitakarÃæ varadÃbhayadhÃriïÅm / ÃsÅnÃæ vÃtha ti«ÂhantÅæ kuryÃdbhÆ«aïabhÆ«itÃm // BhS_17.72 // dvitÅya maï¬apadvÃre dvÃralak«mÅæ samÃcaret / pataÇgapaÂÂikÃmadhye sarvÃlaÇkÃraÓobhitÃm // BhS_17.73 // padmadvayäcitakarÃæ varadÃbhayadhÃriïÅm / padmÃsane samÃsÅnÃæ kirÅÂÃdivibhÆ«itÃm // BhS_17.74 // gajai tu pÃÓanvyo÷kuryÃddhemakuæbhakarau puna÷ / siæcantau tau mahÃlak«mÅæ kuryÃtkuæbhajalaistathà // BhS_17.75 // ÓrÅbhÆmyorvÅravijayalak«myoreva vidhÅyate / dhravaberÃnurÆpeïa berÃntarasamarcanam // BhS_17.76 // tadrÆpaæ kautukaæ kuryÃdutsavÃdi yathecchayà / anyÃsÃænaiva kurvÅta dhruvÃrcÃmeva kÃrayet // BhS_17.77 // paiï¬arÅke pradhÃnÃgnau hautraæ tatra praÓaæsya ca / ÓrÅbhÆmyormÆrtimantraiÓca krameïÃvÃhanÃdikam // BhS_17.78 // "godÃæ k­«ïapriyÃæ lak«mÅæ rukmiïÅ'miti cÃhvayet / ÃvÃhanakrameïaiva tanmantrairjuhuyÃtkrarÆt // BhS_17.79 // prati«Âhoktakrameïaiva sarvaæ pÆrvavadÃcaret / nava«aÂpa¤camÆrtÅnÃæ vimÃnasyÃlayasya ca // BhS_17.80 // dvimÆrtisthÃpanaæ tadvatrimÆrtasthÃpanaæ tathà / anye«Ãæ parivÃrÃïÃæ sthÃpanaæ vidhivaccaret // BhS_17.81 // yadyatsamarpyate vastu deveÓasya tu mandire / tattatsarvaæ vidhÃnena prati«ÂhÃpya samarpayet // BhS_17.82 // asaæsk­taæ tu na grÃhyaæ na taddevapriyaæ bhavet / bhÆ«aïÃni ca và sÃæsi pÃtrÃïyanyatparicchadam // BhS_17.83 // berÃlaÇkÃrayogyÃni dhÃmÃlaÇkaraïÃni ca / yathÃhaæn saæsk­tÃnyeva g­hïÅyÃtsaphalaæ bhavet // BhS_17.84 // tattaddravyÃdhidaivatyaæ devatÃmÆrtimantrakam / juhuyÃtsarvamanyacca prati«ÂhoktavadÃcaret // BhS_17.85 // dravyÃdhidevatÃkalbassamyagukto mayÃkhile // BhS_17.86 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­suproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre saptadaÓo 'dhyÃya÷ _____________________________________________________________ athëÂÃdaÓo 'dhyÃya÷. bhagavadarcanam atha vak«ye viÓe«eïa vi«ïorarcanamuttamam / "prava÷ pÃntama'ndhetyÃdi Órutibhirvihitaæ tathà // BhS_18.1 // yaccoktaæ guruïà sÆtre samÃsena mahar«iïà / tenaiva viv­taæ ÓÃstre sÃrdhakoÂÅ pramÃïata÷ // BhS_18.2 // asmÃbhistu susaæk«iptaæ cÃturlak«apramÃïata÷ / tadarcanakramaæ vak«ye Óruïudhvam­«isattamÃ÷ // BhS_18.3 // vaikhÃnasena sÆtreïa ni«ekÃdi kriyÃnvita÷ / ­tviguktaguïopetassupu«ÂÃÇgassamÃhita÷ // BhS_18.4 // g­hastho brahmacÃrÅ và bhaktyaivÃr'canamÃcaret / dravyairanekaissaæpÃdyaæ tathÃnantopacÃrakai÷ // BhS_18.5 // ÃÓakyaæ vidhivatkartuæ brahmÃdyairapi pÆjanam / manu«yai÷kimuvaktavyaæ daridrairad­¬hÃtmabhi÷ // BhS_18.6 // yathÃÓakti tata÷ kuryÃttasmÃdbahubhirarcakai÷ / bahubhi÷ paricÃraiÓca tathai vÃnyapadÃrthibhi÷ // BhS_18.7 // nirvartyaæ pÆjanaæ vi«ïoÓÓraddhÃbhaktisamanvitai÷ / tasmÃnnavavidhà grÃhyà arcakÃ÷ paricÃrakÃ÷ // BhS_18.8 // uttame tÆttamaæ proktamarcakÃnÃntu viæÓati÷ / aÓÅti÷ paricÃrÃïÃmuttame madhyamaæ tata÷ // BhS_18.9 // paricÃrÃïÃæ catu««a«Âidarcakë«o¬aÓa sm­tÃ÷ / uttame tvadhamaæ proktamarcakà dvÃdaÓa sm­tÃ÷ // BhS_18.10 // pa¤cÃÓatparicÃrÃÓca madhyame cottamaæ puna÷ / catvÃriæÓatparicarÃ÷ pÆjakÃÓcëÂakÅrtitÃ÷ // BhS_18.11 // madhyame madhyamaæ proktamacankë«a¬udÅritÃ÷ / pa¤caviæÓatparicarà madhyame tvadhamaæ puna÷ // BhS_18.12 // catvÃra÷ pÆjakÃstatra paricÃrÃstu «o¬aÓa / trayor'cakÃ÷ paricarà nava syuradhamottame // BhS_18.13 // pÆjakau dvauparicarÃÓcatvÃro 'dhamamadhyame / ekor'caka÷ paricarau dvauproktÃvadhamÃdhame // BhS_18.14 // ÃcÃryassyÃdupadra«Âà devassÃnnidhyakÃraka÷ / arcanÃdyakhilaæ kÃryaæ tanniyogena kÃrayet // BhS_18.15 // sa hi kÃryasya nirïetà goptÃdharmasyadeÓika÷ / arcako devadevasya kuryÃnmantrÃsanÃdi«u // BhS_18.16 // upacÃrÃnanantÃæÓca vidhinà ÓÃstracoditÃn / arcakasya sahÃyantu kiÇkara÷ paricÃraka÷ // BhS_18.17 // bahukÃryakarÃÓcaite grÃhyÃstu paricÃrakÃ÷ / sammÃjannakaraÓcaiva tathà syÃdupalepaka÷ // BhS_18.18 // dÅpoddÅpayità cauva potraÓodhanakÃraka÷ / pÃnÅya vÃhakaÓcaiva pu«pÃpacayakÃraka÷ // BhS_18.19 // dhÆpadÅpÃdikartà ca gandhape«aïatatpara÷ / tattatparicchadÃhartà tathaiva balivÃhaka÷ // BhS_18.20 // evamÃdÅni kÃryÃïi kurvanti paricÃrakÃ÷ / pÃcaka÷ paricÃrassyÃtpacanÃlayasaægata÷ // BhS_18.21 // havi«pÃkavidhÃnaj¤aÓÓaucÃcÃraparÃyaïa÷ / etÃnvaikhÃnasÃneva v­ïetsarvÃn padÃrthina÷ // BhS_18.22 // alÃbhe tatra sarve«ÃmÃcÃryaæ cÃrcakÃnpusa÷ / vaikhÃnasÃneva v­ïannakyudaryÃdanyasÆtriïa÷ // BhS_18.23 // avaikhÃnasa viprastu pÆjayedÃlaye harim / sa vai devalako nÃma sarva karmabahi«k­ta÷ // BhS_18.24 // paricÃrÃæntu v­ïuyÃdalÃbhe tvanyasÆtriïa÷ / dÅk«itÃnevasadv­ttÃnÃgamoktavidhÃnata÷ // BhS_18.25 // yajamÃnassadÃdhyÃtmarato mok«Ãrthacintaka÷ / dhanÅ sarvasamastyÃgÅ bhaktiyukta÷ prasannadhÅ÷ // BhS_18.26 // ÓÃstroktena vidhÃnena vi«ïulächanalächita÷ / devasya nityapÆjÃrthamutsavÃrthaæ viÓe«ata÷ // BhS_18.27 // tathÃnyavibhavÃrthaæ ca dÃpayeddhanasaæcayam / ÃcÃryÃj¤ÃpratÅk«assyÃtÌjake hitacintaka÷ // BhS_18.28 // paricÃre prasannaÓca kiÇkare«u dayÃpara÷ / tÅrthaprasÃdasevÅ ca nirmÃlye«u k­tÃdara÷ // BhS_18.29 // iti lak«aïasaæpannÃ÷ prabhavantyÃlayÃrcane / athÃrcaka÷ pramannÃtmà pa¤cakÃlaparÃyaïa÷ // BhS_18.30 // brÃhmemuhÆrte codthÃya nÃrÃyaïamanusmaret / k­tvà sÆtroktavidhinà ÓaucÃdÅni yathÃvidhi // BhS_18.31 // snÃtvà snÃnavidhÃnena dh­tvà dhautÃæbare puna÷ / Ærdhvapuï¬rÃïi saædhÃrya vidhinà keÓavÃdibhi÷ // BhS_18.32 // dh­tvà pavitrapadmÃk«atulasÅmaïimÃlikÃ÷ / dh­tvobhayapavitre ca tathà sandhyÃmupÃsya ca // BhS_18.33 // u«ïÅ«eïa ca pa¤cÃgabhÆ«aïainsuvibhÆ«ita÷ / samÃpya nityakarmÃïi mahÃmantrÃdikaæ japan // BhS_18.34 // aruïaæ tu japitvaiva nÃrÃyaïamata÷ param / praïamya yantrikäcaiva karÃbhyÃæ parig­hya ca // BhS_18.35 // bÃhvoÓÓirasi và nyasya bhaktyà paramayà yuta÷ / saægata÷ paricÃraiÓca yajamÃnena sÃdaram // BhS_18.36 // sarvavÃdya samÃyukta÷ sarvamaÇgalaÓobhita÷ / kramamÃïaÓÓanairvidvÃn devÃgÃraæ prati vrajet // BhS_18.37 // "pratadvi«ïu'riti procya cÃlayaæ parita÷kramÃt / yugmapradak«iïaæ kuryÃddeva devamanusmaran // BhS_18.38 // yugmapradak«iïaæ kuryÃdayugmaæ tvÃbhicÃrikam / Ãyugmaæ tu parÅtyÃpi tathÃyugmaæ praïamya ca // BhS_18.39 // prek«etodyantamÃdityaæ japeddvÃdaÓasÆktakam / chÃyÃlaÇghanado«antu na tatra syÃtpradak«iïe // BhS_18.40 // devÃgÃraæ praviÓyaiva tattanmantramanusmaran / dvÃradevÃn praïamyÃtha nirastaæ rak«amastrata÷ // BhS_18.41 // g­hÅtvà yantrikÃæ caiva "hiraïyapÃïi' muccaran / kavÃÂe tu susaæyojya "divaæ' vÅti samuccaran // BhS_18.42 // kavÃÂodghÃyanaæ k­tvà praviÓedantaraæ budha÷ / "ato devÃ' itiprocya devaæ vÅk«yapraïamya ca // BhS_18.43 // paricÃrakamÃhÆya dÅpÃnuddÅpayetkramÃt / praïavaæ mantramuccÃrya tatra kÃryaæ samÃcaret // BhS_18.44 // trissaæprahÃrya pÃïibhyÃæ "ÓÃmyantvi'tyÃdi coccaran / ÃdarÓaæ gÃÓca kanyÃÓca hastyaÓvÃdÅn ÓubhodayÃn // BhS_18.45 // brÃhmaïÃnvedavidu«o nartakÃæÓcaiva gÃyakÃn / devasya puratasthsÃpya mukhamaï¬apa evacà // BhS_18.46 // pracchanna paÂamudvÃsya k­tvà nÅrÃjanaæ tathà / sarvavÃdyasamÃyuktaæ darÓayeddharaye mudà // BhS_18.47 // dhÃro«ïaæ caiva gok«Åraæ navanÅtaæ saÓarkaram / deveÓÃya nivedyÃtha kuryÃdyavanikÃæ puna÷ // BhS_18.48 // "bhÆ÷ prapadye' samuccÃrya deveÓaæ praïamenmuhu÷ / "paraæ raæ'hÅti mantreïa Óayanasthaæ Óriya÷patim // BhS_18.49 // "bhÆrasÅ bhÆ'riti procya jÅvasthÃne niveÓayet / tasmin kÃletu ye bhaktyà sevante puru«ottamam // BhS_18.50 // te«Ãæ puïyaphalaæ vaktuæ na Óakyaæ tridaÓairapi / tataÓÓi«yaæ samÃhÆya vinayÃnvitamÃdarÃt // BhS_18.51 // sammÃrjanÃdikarmÃïi gurustasmai samÃdiÓet / "ava dhÆti'miti procya garbhagehÃdi sarvata÷ // BhS_18.52 // mÃrjanyà mÃrjayecchi«ya÷ prÃdak«iïyakrameïa vai / pÃæsvÃdÅn parih­tyÃpi prÃkÃrÃntaæ ca sarvaÓa÷ // BhS_18.53 // "ÃÓÃ'sviti samuccÃrya gomayenopalepayet / pa¤cagavyaistu saæprok«ya raÇgavallÅssamÃcaret // BhS_18.54 // "à mà vÃjasya' mantreïa yathoktena vidhÃnata÷ / sarvaïyapi ca pÃtrÃïi Óodhayetsumanorame // BhS_18.55 // to yasaægrahaïÃrthaæ tu niyukta÷ pÆjakena tu / ghaÂamÃdÃya Ói«yastu "duhatÃæ diva'muccaran // BhS_18.56 // nadÅtaÂÃkakÆpÃnÃæ pÆrvÃlÃbhe paraæ vrajet / upasthÃya jalaæ sm­tvà jÃhnavÅæ lokapÃvanÅm // BhS_18.57 // "Ãjyamabhig­hïÃ'mÅti cÃppavitreïa vÃsasà / g­hÅtvotpÆtamÃdhÃvaæ gÃyatrÅmuccaran puna÷ // BhS_18.58 // alaÇk­tyaghaÂaæ samyak k«aumenÃcchÃdya tanmukham / gaje Óirasi và k«iptvà sarvavÃdyasamÃyutam // BhS_18.59 // punarÃlayamÃviÓya k­tvà caiva pradak«iïam / somaæ rÃjÃnamuccÃrya garbhagehe tu dak«iïe // BhS_18.60 // vinyasecca tata÷ kuæbhaæ tripÃdopari Óobhite / eloÓÅrÃdicÃh­tya gandhadravyaæ yathÃvidhi // BhS_18.61 // dadyÃdarcakahaste tu g­hÅtvà tattu pÆjaka÷ / pÆrïakuæbhe tu nik«ipyatoyaæ tadadhivÃsayet // BhS_18.62 // alÃbhe kuÓadÆrvairvà tulasÅdalamiÓritai÷ / abhim­Óya tata÷ kuæbha "midamÃpaÓÓivÃ'iti // BhS_18.63 // sÆtroktavidhinà k­tvà puïyÃhaæ vidhivattadà / "Óuci vo havya'mantreïa saæbhÃrÃn prok«ayetkramÃt // BhS_18.64 // ÓodhayitvÃtu nirmÃlyaæ "naÓyastu jagatÃ'miti / "ahameveda'muktvà tu pÅÂhapu«paæ ca Óodhayet // BhS_18.65 // "pÆtastasya' samuccÃrya vedimadbhissuÓodhayet / dhruvasya pÃdapu«pastu vi«ïugÃyatriyà tathà // BhS_18.66 // pa¤cabhirmÆrti mantraiÓca datvà devaæ praïamya ca / devanirmÃlyaÓe«eïa vi«vaksenaæ vibhÆ«ya ca // BhS_18.67 // anyannirmÃlyamÃdÃya ÓucisthÃne 'psu và k«ivet / pÆjanÃrthÃæÓca saæbhÃrÃn yathÃÓakti susaæbharet // BhS_18.68 // tatassamÃhito bhÆtvÃsaæbhÃrÃrcanamÃrabhet / tattatthsÃne«u pÃtrÃïi yathÃrhaæ sthÃpayedbudha÷ // BhS_18.69 // snÃnÃrthamagnikoïe syÃdarghyarthaæ nair­te 'pi ca / pÃdyÃrthaæ vÃyudeÓe syÃdÃcamÃrthamatheÓake // BhS_18.70 // Óuddhyarthamekaæ madhye tu pa¤capÃtramidaæ kramÃt / tripÃdopare nik«ipte viÓÃle tÃmrabhÃjane // BhS_18.71 // "agniÓÓu'cÅti mantreïa sthÃpayecca hariæ smaran / kuryÃcca pÃtrasaæskÃraæ Óo«aïÃdi yathÃvidhi // BhS_18.72 // uddhariïyÃæ g­hÅtvÃtu praïavena jalaæ tadà / nik«ipya tulasÅæ tasyÃæ pu«paæ và dhÃraïaæ caret // BhS_18.73 // vÃrikuæbhamukhe brahmà tadadho rudra Årita÷ / varuïastu jale dhyeyastathai vÃvÃhanaæ caret // BhS_18.74 // tripÃde candramÃvÃhya cÃdityaæ cordhvabhÃjane / vasi«Âhasomayaj¤ÃÇgÃninduæ mandraæ krameïavai // BhS_18.75 // ÃgneyÃdikrameïaiva pa¤capÃtre«u cÃhvayet / karpÆroÓÅrakaæ caiva gandhÃnelÃlavaÇgakam // BhS_18.76 // snÃnadravyamidaæ proktaæ snÃnapÃtre tunik«ipet / vi«ïuparïaæ padmadalaæ dÆrvÃæ ÓyÃmÃkameva ca // BhS_18.77 // prÃdyadravyÃïisaæpÃdya pÃdyapÃtre tu nik«ipet / kuÓÃk«atatilavrÅhiyavamëÃæstathaiva ca // BhS_18.78 // priyaÇgÆæÓcaiva siddhÃrthÃnarghyapÃtre tu nik«ipet / eloÓÅralavaÇgÃdiæ stakkolÃnÅti ca kramÃt, // BhS_18.79 // k«ipedÃcÃmapÃtre tu Óuddhatoye tata÷kramÃt / pu«pÃïi gandhÃnvinyasyedyathÃlÃbhamathÃpivà // BhS_18.80 // alÃbhetattaduccÃrya tulasÅæ và vinik«ipet / "dhÃrÃ'sviti ca mantreïa pÃtrÃïyadbhi÷ prapÆrayet // BhS_18.81 // "idamÃpaÓÓivÃ÷' procya surabhimudrÃæ pradarÓya ca / pÃtrÃbhimantraïaæ kuryÃddasadigbandhanaæ caret // BhS_18.82 // vi«ïugÃyatrÅmuccÃrya tatrakÃryaæ samÃcaret / ghaïÂÃyÃæ caiva brahmÃïaæ nÃde vedÃnsamarcayet // BhS_18.83 // tajjihvÃyÃæ «a¬ÃsyastusÆtrenÃgÃntsamarcayet ÆrdhvevÅÓaæ ca ÓaÇkhÃrÅ pÃrÓvayostasyacÃrcayet // BhS_18.84 // nÃle caiva mahÃdevamiti ghaïÂÃdhidevatÃ÷ / tripÃdasyottaresthÃpya vimalantu patadgrahe // BhS_18.85 // varuïaæ ÓaÇkhakuk«au tu mÆle tu p­thivÅæ tathà / dhÃrÃyÃæ sarvatÅrthÃæÓca ÓaÇkhe candraæ samarcayet // BhS_18.86 // uddhariïyÃæ ca pÃnÅyapÃtre somamathÃrcayet / Ãsane dharmamÃvÃhyaplote tva«ÂÃrameva ca // BhS_18.87 // aæbare sÆryamÃvÃhya cottarÅye niÓÃkaram / bhÆ«aïe «aïmukhaæ caiva yaj¤asÆtre niÓÃkaram // BhS_18.88 // pu«pe pullaæ tathà gandhe mukhavÃse ca medinÅm / ak«ate kÃÓyapaæ dhÆpe b­haspatimadhÃhvÃyet // BhS_18.89 // dÅpe Óriyaæ gh­te sÃmataile pitÌntsamarcayet / upadhÃne tathÃchatre pÃduke Óe«amarcayet // BhS_18.90 // yantrikÃyÃæ ca mÃrtÃï¬aæ siddhÃrthe somamarcayet / kuÓÃgre jÃhnavÅæ caiva tile«u pit­devatÃ÷ // BhS_18.91 // taï¬ule ravimÃvÃhya dadhni cÃvÃhayedyaju÷ / k«Åre 'tharvÃïamÃvÃhya madhuparke ­caæ tathà // BhS_18.92 // mÃtrÃyÃæ ÓarvamÃvÃhya havi÷pÃtre divÃkaram / havi«ïu padmagarbhaæ ca pÃnapÃtre niÓÃkaram // BhS_18.93 // upahÃrÃdipÃtre«u divÃkaramathÃrcayet / jye«ÂhÃmÃvÃhya mÃrjanyÃæ nartakeÓarvamarcayet // BhS_18.94 // gÃyake sÃmavedaæ ca nandÅÓaæ vÃdaker'cayet / päcajanyaæ ca ÓaÇkhe tu gaïikÃsvapcarastsriya÷ // BhS_18.95 // garu¬aæ paricÃre«u samÃvÃhya tata÷ kramÃt / anukte«u tu dravye«u vi«ïumÃvÃhya kÃrayet // BhS_18.96 // tattaddravyÃdhipe sm­tvÃtattaddravyasamÅpata÷ / tattaddravyadharatvena caturbhirvigrahairyajet // BhS_18.97 // tattatkarmasu kÃle vai yathÃrhamupayojayet / tatkÃle pyatha vÃvÃhyatasmin karmaïi yojayet // BhS_18.98 // tator'caka÷ prasannÃtmÃdhyÃtvÃtmÃnaæ janÃrdanam / devasya dak«iïebhÃge kÆrmapÅÂhe samÃhita÷ // BhS_18.99 // biæbÃrhaæ saæsthito vÃpi samÃsÅno 'tha và puna÷ / dhyÃtvà dhyÃnavidhÃnena japtvÃcÃryapalaæparÃm // BhS_18.100 // yogaÓÃstroktamÃgenïa prÃïÃyÃmÃdikaæ caret / bhÆtaÓuddhiæ vidhÃyÃdau nyÃsÃnanyÃntsamÃcaret // BhS_18.101 // akÃrÃdik«akÃrÃntamak«arÃïi yathÃvidhi / sarvatra sandhi«u nyasya brahmanyÃsaæ samÃcaret // BhS_18.102 // "brahma brahmantarÃtme'ti h­dayaæ cÃbhimarÓayet / "dyaurdyaira'sÅti coccÃrya mÆrdhÃnaæ cÃbhimarÓayet // BhS_18.103 // "Óikhe udvartayÃ'mÅti sp­Óeccaiva ÓikhÃæ tathà / "devÃnÃmÃyudhai'ruktvà kavacaæ bandhayettata÷ // BhS_18.104 // "nÃrÃyaïÃya vidmaha' iti daÓadigbhandhanaæ caret / "sudarÓanama'bhÅtyuktvà dak«iïe tu sudarÓanam // BhS_18.105 // "ravipÃ'miti vÃme ca ÓaÇkhaæ ca bibh­yÃtkare / "sÆryosi ca dro 'sÅ'tyuktvà netrayordak«avÃmayo÷ // BhS_18.106 // sÆryÃcandramasoÓcaiva maï¬ale sannyasedbudha÷ / "ahuraïyaæ vidhiæ yaj¤aæ brahmÃïaæ devendra'mityapi // BhS_18.107 // aÇgu«ÂhÃdikani«ÂhÃntaæ karanyÃsaæ samÃcaret / "antarasminnima'iti brahmÃïaæ ca h­di nyaset // BhS_18.108 // prÃïÃnÃyamya saækalpya tithivÃrÃdikÅrtayet / tato mantrÃsanaæ vidvÃn saækalpya ca yathÃvidhi // BhS_18.109 // "pratadvi«mussavata'iti iti ta"thÃstvÃsana'mityapi / pu«padabhankuÓe«vekaæ pÅÂhÃnte cÃsanaæ dadet // BhS_18.110 // "viÓvÃdhikÃnÃ'mityuktvà svÃgataæ tu samÃcaret / "mano 'bhimantÃ'mantreïa deveÓamanumÃnya ca // BhS_18.111 // "trÅïi pa'deti mantreïa dadyÃtpÃdyaæ padadvaye / "ÃmÃvÃjasya'mantreïa sp­Óyamaghaæny pradÃya ca // BhS_18.112 // devasya dak«iïe haste sp­Óyaæ ss­ÓyÃghanymucyate / "ÓannodevÅ'riti procya dadyÃdÃcamanÅyakam // BhS_18.113 // "devasya'tveti mantreïa cÃdarÓaæ darÓayettata÷ / annÃdyÃya samuccÃrya dantadhÃvanamÃcaret // BhS_18.114 // hiraïmayaæ và raupyaæ và dantakëÂhaæ «a¬aÇgulam / jauduæbaraæ và saæpÃdya yathÃlÃbhaæ samÃcaret // BhS_18.115 // "idaæ bra'hmeti mantreïa jihmÃÓodhanamÃcaret / "yanme garbhe'samuccÃrya gaï¬Æ«aæ k«Ãlanaæ tathà // BhS_18.116 // "ÓannodevÅ'riti procya dadyÃdÃcamanaæ tata÷ / "vicakrame' namuccÃrya mukhavÃsaæ pradÃpayet // BhS_18.117 // pÆrvavastraæ vis­jyaiva paridhÃpyÃnyavÃsasà / grÅvÃyÃ÷ p­«Âhata÷ kuryÃdavakuïÂhanamÃdarÃt // BhS_18.118 // keÓÃnvikÅrya mantraj¤o vÃmabhÃge ca susthita÷ / "uvÃnahÃ'viti procya purastÃtpÃdukenyaset // BhS_18.119 // "bhÆ÷prapadye' samuccÃrya praïamya jagatÃæ patim / "para bra'hmeti mantreïa samÃdÃya tu kautukam // BhS_18.120 // svastisÆktaæ tato japtvà "pratadvi«ïu'riti bruvan / snÃnapÅÂhe susaæsthÃpya pÃdyamÃcamanaæ dadet // BhS_18.121 // ato devÃdimantraistu tailamÃlipya mÆrdhani / tathaiva vi«ïugÃyat«Ã sarvÃægÃïyanulepayet // BhS_18.122 // "parilikhita'miti mantreïa sarvÃÇgamapi Óodhayet / Ãmlena khaï¬aÓÅkena ÓarkarÃbhiryathocitam // BhS_18.123 // alÃÓodhanaæ kuryÃcchrÅpatrÃmalakÃæbunà / ÓÃlipi«Âena gandhÃdyairaÇgaÓodhanamÃcaret // BhS_18.124 // viÓadaæ ÓodhayitvÃtu saæsnÃpyo«ïena vÃriïà / "vÃrÅÓcatasra'ityuktvà Óuddhodairabhi«ecayet // BhS_18.125 // "namo varuïa'ityuktvà gok«Årairabhi«ecayet / "bhÆrÃnilaya'mantreïa snÃpayedgandhavÃriïà // BhS_18.126 // "agnimÅle'samuccÃrya madhunà snÃnamÃcaret / "sÅnÅvÃ'lÅti mantreïa hÃridrodakasecanam // BhS_18.127 // tattaddravyÃntare caiva bhavecchuddhodakÃplapa÷ / punargandhodakenaiva "gandhadvÃrÃ' mudÅrya ca // BhS_18.128 // snÃpayeddevadeveÓaæ tÆryagho«apurassaram / caturvedÃdimantraiÓca ÓuddhodaissnÃpayetpuna÷ // BhS_18.129 // "mitrassuparïa'ityuktvà vim­jya plotavÃsanà / pÆrvavastraæ vis­jyaipa parÅdhÃpya tathetarat // BhS_18.130 // pÃdyamÃcamanaæ dadyÃtpÆrvoktena vidhÃnata÷ / praïamya devadeveÓaæ datvÃpu«bäjaliæ tata÷ // BhS_18.131 // "bhÆrasi bhÆ'rityuccÃrya jÅvasthÃne niveÓayet / "trirdeva'mantramuccÃrya d­ÓyÃghanyntu samarpayet // BhS_18.132 // tata÷prok«ya dhruvasthÃnaæ gÃyatrÅmantramuccaran / "saæyuktameta'duccÃrya dhruvakautukayontata÷ // BhS_18.133 // saæbandhÃrthaæ nyasetkÆrcaæ kautukÃgraæ vidhÃnata÷ / gÃyat«Ã dhruvapÅÂhantu prok«ya Óuddhena vÃriïà // BhS_18.134 // "vi«ïave nama'ityuktvà devadevamanusmaran / dhruvasya pÃdayormadhye pu«panyÃsaæ samÃcaret // BhS_18.135 // prÃgÃdi ca nyasettatra pÃdak«iïyakrameïa vai / caturthyantena pu«pÃïipuru«aæ satyamacyutam // BhS_18.136 // aniruddhamiti rocya mahÃdik«u catur«u ca / ÃgneyÃdi tathà nyanyedvidik«u ca krameïa vai // BhS_18.137 // kapilaæ caiva yaj¤aæ ca nÃrÃyaïaæ puïyameva ca / prathamÃvaraïaæ caitaddvitÅyÃvaraïe tata÷ // BhS_18.138 // pÆrvoktena krameïaiva vÃrÃhaæ nÃrasiæhakam / vÃmanaæ trivikramaæ caiva subhadraæ ca tata÷ param // BhS_18.139 // ÅÓitÃtmÃnamityuktvà sarvodvahamata÷ param / sarvavidveÓvaraæ ceti samabhyarcyedbahirmukhÃn // BhS_18.140 // t­tÅyÃvaraïe tattaddigÅÓÃæÓca samarcayet / ÓrÅphÆmyormÆrtimantraiÓca devyorapi samÃcaret // BhS_18.141 // evaæ dhruvasya pÅÂhe tu pu«panyÃsa udÃh­ta÷ / atha kautukapÅÂhe tu pÆrvoktena krameïa vai // BhS_18.142 // prÃcyÃæ subhadramÃvÃhya hayÃtmakamata÷ param / rÃmadevaæ puïyadevaæ sarvaæ caiva sukhÃvaham // BhS_18.143 // saævahaæ suvahaæ ceti prathamÃvaraïer'cayet / dvitÅyÃvaraïe tadvanmitra matriæ Óivaæ tata÷ // BhS_18.144 // viÓvaæ sanÃtanaæ caiva sanarthanamata÷ param / sanatkumÃraæ sanakamarcayecca bahirmukhÃn // BhS_18.145 // t­tÅyÃvaraïe tadvallokapÃlÃntsamarcayet / praïavÃdi namo 'ntaæ syÃdarcanaæ nyÃsa ucyate // BhS_18.146 // ekÃdaÓabhira«ÂÃbhirupacÃrais tathÃrcayet / tatra devyoÓca vidhinà dhruvatevyorivÃcaret // BhS_18.147 // mÃrkaï¬eyaæ bh­guæ caiva devadak«iïavÃmayo÷ / brahmÃïaæ ÓaÇkaraæ tadvadbhittipÃrÓve samarcayet // BhS_18.148 // deveÓÃbhimukhÃnetÃnyathÃvidhi samarcayet / dvÃrÃrcanaæ samÃrabhya Ói«ya÷ kuryÃdgurÆdita÷ // BhS_18.149 // dvÃre dvÃre dvÃradevÃn dvÃrapÃlÃntsamarcayet / vimÃnapÃlÃn lokeÓÃæs tathà caiva'napÃyina÷ // BhS_18.150 // parivÃrÃæs tathÃnyÃæÓca vi«ïubhÆtÃntameva ca / tattannÃmnà samabhyarcya "bhÆrÃnilaya' mantrata÷ // BhS_18.151 // dvÃraprak«Ãlanaæ k­tvà dak«iïe madhyavÃmayo÷ / dharmaæ j¤ÃnamathaiÓvarya mÃvÃhya susamarcayet // BhS_18.152 // sarvatra dvÃravÃme tu rak«Ãrthaæ ÓÃntamarcayet / tato yavanikÃæ kuryÃddvÃre k«aumÃdinirmitÃm // BhS_18.153 // striyaÓÓÆdrÃntu patitÃ÷ pëaï¬Ã vedanindakÃ÷ / devatÃntara bhaktÃÓca pÃparogÃdipŬitÃ÷ // BhS_18.154 // abhiÓastÃÓca ye pÃpÃÓÓÃstre«u tu vininditÃ÷ / pÆjÃkÃle tu nÃrhanti sevituæ harimavyayam // BhS_18.155 // dhyÃnamÃviÓya tatkÃle pÆjakassusamÃhita÷ / ÃtmasÆktaæ japitvaiva sÃk«ÃnnÃrÃyaïo bhavet // BhS_18.156 // vi«ïuæ vyÃpinamÃtmÃna makhaï¬Ãnandacinmayam / rukmÃbhaæ raktanetrÃsyapÃïipÃdaæ sukhodvaham // BhS_18.157 // kirÅÂahÃrakeyÆrakuï¬alÃÇgadabhÆ«itam / ÓaÇkhacakradharaæ devaæ varadÃbhayacihnitam // BhS_18.158 // ÓrÅvatsÃækaæ mahÃbÃhuæ kaustubhodbhÃsitorasam / Óukapi¤chÃæbaradharaæ pralaæbabrahmasÆtriïam // BhS_18.159 // divyÃyudhaparÅvÃraæ divyabhÆ«ÃvibhÆ«itam / devÅbhyÃæ parivÃraiÓca sevyamÃnaæ jagatpatim // BhS_18.160 // dhyÃyetsannihitaæ biæbe nÃrÃyaïamanÃmayam / yathÃberaæ tathà thÃtvà nyÃsakarma tataÓcaret // BhS_18.161 // suvarbhuvarbhÆr ityuktvà mÆrdhni nÃbhau ca sÃdayo÷ / biæbasya vyÃh­tÅrnyasyedvyÃh­tinyÃsa ucyate // BhS_18.162 // pÃdayorantare pÅÂhe yakÃraæ ca tatonyaset / akÃraæ h­dayenyasya cÃdibÅjaæ tata÷puna÷ // BhS_18.163 // Ãve«Âya praïavenaitÃn praïÃmaæ punarÃcaret / pu«pagandhÃk«atairyuktaæ ÓuddhodairabhipÆritaæ // BhS_18.164 // praïidhiæ caurdhvamuddh­tya dÅpÃddÅpamivakramÃt / "idaæ vi«ïuriti'procya "cÃyÃtu bhagavÃ'niti // BhS_18.165 // praïavÃtmakamavyaktaæ divyamaÇgalavigraham / dhruvÃtpraïidhitoye tu kÆrcevÃvÃhayeddharim // BhS_18.166 // tadvyÃptaæ to yamÃdÃya kautukasya tu mÆrdha ni / praïavena samÃsrÃvya kÆrcevÃvÃhayedguru÷ // BhS_18.167 // mÆrtimantrÃntsamuccÃrya tatra kÃryaæ samÃcaret / devyau caiva tathÃvÃhya samyagabhyarcayedbudha÷ // BhS_18.168 // tathaivÃvÃhayedvidvÃn vidhinà cotsavÃdi«u / kaitukÃdbaliberasya kecidÃvÃhanaæ vidu÷ // BhS_18.169 // alaÇkÃrÃsanaæ paÓcÃtsaækalsya ca yathÃvidhi / asanaæ mantravaddadyÃddeveÓamanumÃnayet // BhS_18.170 // pÃdyamÃcamanaæ cÃpi dadyÃtpÆrvoktamantrata÷ / "tejovatkyÃva'vamantreïa vastraæ k«aumÃdicÃrpayet // BhS_18.171 // "bhÆto bhÆte«u' mantreïa bhÆ«aïaiÓca vibhÆ«ya ca / "somasya tanÆra'sÅtyuktvÃdhÃrayeduttarÅyakam // BhS_18.172 // a«ÂÃk«areïa mantreïa cordhvapuï¬raæ ca dhÃrayet / "agniæ dÆtami'ti procya yaj¤asÆtraæ samarpayet // BhS_18.173 // "tadvi«ïoriti mantreïa pu«pÃdyai÷ pÆjayettata÷ / mÆrtimantrÃntsamuccÃrya keÓavÃdibhireva và // BhS_18.174 // a«ÂottaraÓataistadvada«Âottarasahasrakai÷ / anantainÃnmabhi÷ pÆjyo 'nantanÃmà bhavÃn hari÷ // BhS_18.175 // "tadviprÃsa' iti procya candanenÃnulepayet / "paromÃtra'yetyuccÃrya dhÆpamÃghrÃpayettata÷ // BhS_18.176 // "vi«ïo÷ karmÃïi' mantreïa dÅpaæ tasmai pradarÓayet / "trirdeva'iti mantreïa dadyÃdaghaæ ca pÆrvavat // BhS_18.177 // upacÃre«u sarve«u priyamaghaæny haressm­tam / tasmÃnnivedayeddhÅmÃn madhupakonpamaæ Óubham // BhS_18.178 // acamanantu tasyÃnte pÆrvamantreïa kÃrayet / droïataï¬ulamÃdÃya tadardhaæ pÃdamevavà // BhS_18.179 // taï¬ulÃrthatilairyuktaæ mukhavÃsaphalÃnvitam / g­hÅtvà kÃæsyapÃtretu devasyÃgre nidhÃya ca // BhS_18.180 // daÓanyeddevadevasya "somaæ rÃjÃna'muccaran / devÃrpitaistu nirmÃlyai÷ pÆjayitvÃr'cakaæ tata÷ // BhS_18.181 // "gh­tÃtpa'rÅti mantreïa daÓanyitvÃkaraæ hare÷ / arcakÃya pradeyaæ syÃnmÃtrÃdÃnamiti sm­tam // BhS_18.182 // bahuÓo dak«iïÃæ dadyÃddÃnasÃdguïyasiddhaye / "devasya'tveti mantreïa parig­hya tadarcaka÷ // BhS_18.183 // upayu¤jyÃtkuÂuæbÃrthe sa hi dÃyaharo hare÷ / devadravyovabhoge tu yaÓÓÃstraidon«a Årita÷ // BhS_18.184 // vaikhÃnasÃnÃæ taddo«Ã nÃsti devaprasÃdata÷ / praïamya devadeveÓaæ mantrairvedÃdisaæbhavai÷ // BhS_18.185 // strotraiÓca vividhaintsutvà pÃde pu«päjaliæ k«ipet / daÓanyedvividhÃkÃrÃn dÅpÃnmantreïa tatra tu // BhS_18.186 // kuæbhadÅpaæ samÃdÃya devÃgre tu vinik«ipet / vÃrÃhaæ nÃrasiæhaæ ca cÃmanaæ ca trivikramam // BhS_18.187 // dale«vabhyarcya vidhinà dÅpe lak«mÅæ samarcayet / vartikÃyÃæ Óriyaæ caiva dhÆme 'bhyarcyabhavaæ tathà // BhS_18.188 // prok«yopacÃrairabhyarchya pu«pagandhÃdibhi÷ kramÃt / "Óubhrà jyoti'riti procya karÃbhyÃæ parig­hya ca, // BhS_18.189 // pradak«iïaæ trivÃraæ tu darÓayan bhrÃmayeddharim / sarvavÃdyasamÃyuktaæ taæ dÅpaæ parig­hya ca // BhS_18.190 // Ói«yo và gaïikà vÃpi devÃgÃraæ parÅtya ca / vis­jeccaiva taæ dÅpaæ p­«Âhe yÆthÃdhipasya ca // BhS_18.191 // taddÅpadarÓanÃnnÌïÃmÃyuÓÓrÅputrasaævada÷ / saæbhavanti na sandeho vi«ïornÅ rÃjanaæ hÅ tat // BhS_18.192 // citraiÓcavÃlavyajanais tatkÃle vÅjayedguru÷ / darbaïaæ cÃmaraæ chatraæ vyajanaæ caturaÇgakam // BhS_18.193 // n­ttaæ gÅtaæ ca vÃdyaæ ca vai«ïavaæ mantramuccaran / devasya darÓayitvÃtu stotraæ vedai÷kramÃccaret // BhS_18.194 // tathà nÃnÃvidhaistotraiÓÓrÃvayedacyutaæ harim / anuktaæ caiva yatsarvamÆhayitvà samÃcaret // BhS_18.195 // ÓrÅbhÆmyoh­ndaye nyasya tattadbÅjÃk«araæ p­thak / tatsÆktÃbhyÃæ «o¬aÓopacÃrairabhyarcayetkramÃt // BhS_18.196 // utcavÃdeÓca pÆrvoktaæ sarvamarcanamÃcaret / tatobhojyÃnanaæ caiva saækalpya ca yathÃvidhi // BhS_18.197 // gh­taæ madhu gu¬aæ caiva payo dadhi samanvitam / prasthamÃtraæ tu saægrÃvyÃæ madhupakanmihocyate // BhS_18.198 // "yanmadhuneti mantreïa madhupÃkaæ nivedayet / paÓcÃdÃcamanaæ datvÃÓi«yaæ kÃrye niyojayet // BhS_18.199 // "athÃvanÅda'mantreïa Óodhayitvà sthalaæ tata÷ / maï¬alaæ caturaÓraæ ca kÃrayetbaricÃraka÷ // BhS_18.200 // havi÷ pÃtrÃïi saæÓodhya ravimabhyarchya te«u vai / abhighÃrya gh­tenaiva havistatra tu nik«ipet // BhS_18.201 // "am­topastaraïama'sÅtyatra kÃryaæ samÃcaret / upadaæÓÃdikaæ tatra gu¬aæ dadhi phalÃni ca // BhS_18.202 // nik«ipya vi«ïugÃyat«Ã p­thakpÃtre«vasaækaram / "yatte susÅma' mantreïa gogh­tenÃbhighÃrya ca // BhS_18.203 // devasyÃgre tu nik«ipya tripÃde«u yathÃvidhi / havirarpaïakÃle tu na sevyo harirucyate // BhS_18.204 // tasmÃdvaikhÃnasÃn hitvà brÃhmaïà anyasÆtriïa÷ / na viÓeyustathÃnye ca tatkÃle vi«ïumandiram // BhS_18.205 // kavÃÂaæ bandhayetpaÓcÃt ghaïÂÃnÃdaæ ca kÃrayet / tÆryagho«Ãdikaæ kuryÃnm­¬uvÃdyapriyo hari÷ // BhS_18.206 // tator'caka÷ prasannÃtmà devadevamanusmaran / havi÷pÃtre«u tulasÅæ nik«ipyëÂÃk«areïa tu // BhS_18.207 // pu«pairabhyarcya saæprok«ya praïavai÷ pari«icya ca / abhim­ÓyÃnnasÆktena surabhimudrÃæ pradarÓya ca // BhS_18.208 // "tadasya priya'mityuktvà haviru«ïaæ nivedayet / "subhÆssvayaæbhÆæ'tyuktvà apÆpaæ ca nivedayet // BhS_18.209 // p­thukÃdÅni cÃnyÃni "viÓvabhe«aja'mantrata÷ / apakvÃni ca vastÆni sarvama«ÂÃk«areïa tu // BhS_18.210 // "idaæ vi«ïu'ssamuccÃrya pÃnÅyaæ svÃdu ÓÅtalam / nivedayitvà gaï¬Æ«aæ pÃdyamÃcamanaæ dadet, // BhS_18.211 // "gh­tÃtba'rÅti mantreïa mukhavÃsaæ pradÃpayet / vi«ïugÃyatrÅmuccÃrya dadyÃtpu«päjaliæ tata÷ // BhS_18.212 // nityÃgnikuï¬e chullyÃæ và pari«icya ca pÃvakam / caruïÃjyena juhuyÃsmÆrtimantrai÷kramÃdbudha÷ // BhS_18.213 // devyÃdibhyastathà hutvà vai«ïavaæ ca yajetkramÃt / pu«panyÃsoktadevebhya÷ pëandÃnÃæ tathaiva ca // BhS_18.214 // trikÃle«Ættamaæ proktamadhamaæ prÃtarevahi / prÃtarmadhyÃhnayoÓcaiva madhyamaæ homalak«aïam // BhS_18.215 // rak«edagnimavicchinnamaÓakto yaÓca rak«itam / samidhyÃtmani vÃropya praïÅyÃharaharyajet // BhS_18.216 // tatoyÃtrÃsanaæ vidvÃn saækalpya vidhinà budha÷ / prok«yÃlaÇk­tya cÃdÃya rathaæ và caturantaram // BhS_18.217 // baliberaæ samÃropya sarvÃlaÇkÃrasaæyutam / "rathantaraæ' samuccÃrya tatra kÃryaæ samÃcaret // BhS_18.218 // "yogeÓaæ paraæbrahmÃïaæ paramÃtmÃnamityapi / bhaktavatsala'mityuktvà mÆrtimantraistathà harim // BhS_18.219 // nÃrÃcarajjvà nud­¬haæ bandhayedrahasikramÃt / "vi«ïustvÃ'miti mantreïa pÃdau s­«Âvà namenmuhu÷ // BhS_18.220 // "somaæ rÃjÃna'muccÃrya chatraæ mÆrdhani dhÃrayet / "maruta÷ paramÃ'tmeti pÃrÓvayoÓcÃmare dadet // BhS_18.221 // "vÃyupa'rÅti mantreïa vyajanairvÅjayeddharim / tathÃnyaissumahÃhainÓca yuktodivyaparicchadai÷ // BhS_18.222 // ghaïÂÃraveïa saæyuktaæ ÓaÇkhabherÅninÃditai÷ / bherÅm­daÇgapaïavanissÃlai÷ kÃhalairapi // BhS_18.223 // mardalairdivyavÃdyaiÓca layaÓrutisamanvitai÷ / upati«Âhejjagadyoniæ nÃrÃyaïamanÃmayam // BhS_18.224 // Ói«yamÃhÆya tatkÃle so«ïi«aæ sottarÅyakarm / Ærdhvepu«paæ ca sannyasya prok«ayitvà ca mantrata÷ // BhS_18.225 // tasyo«ïÅ«oparisthÃpya balipÃtraæ vicak«aïa÷ / alaÇk­tya ca mÃlyÃdyai÷pÆjayettÃk«anyvatsmaret // BhS_18.226 // vÃhayitvà baliæ tena balipÃtreïa caiva hi / sarvadvÃre«u sarvatra pu«panyÃsoktamÃganta÷ // BhS_18.227 // pÆrvÃntamuttarÃntaæ ca nik«ipettu baliæ kramÃt / toyaæ pu«paæ baliæ toyaæ catvÃrastatra vigrahÃ÷ // BhS_18.228 // tato devaæ samÃnÅya kramamÃïÃÓÓanaiÓsanai÷ / vÃhakà vÃhayeyustaæ rathaæ sarvaÇgasundaram // BhS_18.229 // krameïa namrakÃyastu k«ipecchi«yo baliæ kramÃt / baliæ datpÃgrato gaccheddevena saha và p­thak // BhS_18.230 // tato devaæ kramÃnnÅtvà prÃdak«iïyakrameïa vai / tatkÃle tu balirdeya statkramastupravak«yate // BhS_18.231 // maïikaæ ca tatassandhyÃæ pradhamadvÃrapÃlakau / tÃpasaæ siddhidaæ caiva dvitÅya dvÃrapÃlakau // BhS_18.232 // nyak«endrÃvantarÃle ca yathÃvidhi samarcayet / prathamÃvaraïadvÃre ki«kindhaæ tÅrdhameva ca // BhS_18.233 // dditÅyÃvaraïadvÃre gaïeÓaæ Óe«amarcayet / t­tÅyÃvaraïadvÃre ÓaÇkhapadmanidhÅ tathà // BhS_18.234 // tuhiïaæ ca balindaæ ca caturthÃvaraïe tathà / pa¤camÃvaraïe caiva kha¬gaæ ÓÃÇkhaæ samarcayet // BhS_18.235 // «a«Âhe cÃvaraïa ÓaÇkhacakracƬau samarcayet / caï¬aæ tathà pracaï¬aæ ca saptamÃvaraïer'cayet // BhS_18.236 // sopÃnamadhye ÓrÅbhÆtaæ garu¬aæ ca samarcayet / havÅrak«akamagniæ ca ÃgneyyÃæ samyagarcayet // BhS_18.237 // vimÃnadak«iïe pÃrÓve vivasvantaæ yamaæ tathà / nair­tyÃæ vÃdya'rak«aæ ca nir­tiæ ca samarcayet // BhS_18.238 // paÓcime mitramabhyarcyettathà varuïameva ca / vÃyavyÃmarcayeccaiva pu«peÓamarutau tathà // BhS_18.239 // uttarasyÃæ tu k«attÃraæ kuberaæ ca samarcayet / ÅÓÃnaæ bhÃskaraæ caiva tathaiÓÃnye samarcayet // BhS_18.240 // bhÆtapÅÂhe samabhyarcya cakraæ caiva dhvajaæ tathà / ÓaÇkhaæ yÆthÃdhipaæ caiva ak«ahantaæ tathÃrcayet // BhS_18.241 // pÅÂhasya dak«iïe bhÃge "ye bhÆtÃ' iti mantrata÷ / bhÆtayak«apiÓÃcebhyo baliÓe«aæ tu nirvapet // BhS_18.242 // pÃdau prak«Ãlya cÃcamya tatra kÃryaæ samÃcaret / n­ttageyÃdiyuktaæ tu divyastotraissamanvitam // BhS_18.243 // pradak«iïatrayaæ k­tvà bhrÃmayitvà jagadgurum / sopÃnamadhye saæsthÃpya rajjubandhaæ vis­jya ca // BhS_18.244 // jayaÓabdaistathÃmantrairdadyÃnnÅ rÃjanaæ tata÷ / tato devaæ samÃdÃya svasthÃne tu niveÓayet // BhS_18.245 // vi«ïusÆktaæ samuccÃrya praïÃmaæ muhurÃcaret / dadyÃtpu«päjaliæ caiva dvÃdaÓëÂa«a¬ak«arai÷ // BhS_18.246 // pauru«aæ sÆktamuccÃrya praïavaæ ca samuccaran / mukhavÃsaæ samarpyaiva Óaktito dak«iïÃæ dadet // BhS_18.247 // tata÷patadgrahÃttÅrthamÃdÃyaiva tu pÆjaka÷ / tri÷pibenniyato bhÆtvà tulasÅmapi bhak«ayet // BhS_18.248 // pratyÆ«aÓca prabhÃtaÓca madhyÃhnaÓcÃparÃhmaka÷ / sÃyaÇkÃlo niÓÅthaÓca pÆjÃkÃlÃntu «a sm­tÃ÷ // BhS_18.249 // prÃta÷kÃlercanaæ kuryÃjjapahomÃbhiv­ddhaye / rÃjarëÂrÃbhiv­ddhyarthaæ madhyÃhnÃrcanami«yate // BhS_18.250 // sÃyaÇkÃler'canaæ caiva sarvasasyÃbhiv­ddhaye / u«a÷kÃlÃr'canaæ proktaæ prajÃpaÓuviv­ddhaye // BhS_18.251 // aparÃhïÃrcanaæ caiva daityanÃÓanahetave / ardharÃtrÃr'canaæ proktaæ catu«pÃdabhiv­ddhaye // BhS_18.252 // evaæ «aÂkÃlapÆjÃyÃæ phalamuktaæ viÓe«ata÷ / «aÂkÃlaæ và trikÃlaæ và dvikÃlaæ kÃlameva và // BhS_18.253 // pÆjanaæ devadevasya tvaihikÃmu«mikapradam / «aÂkÃla pÆjane kuryÃdÃdÃvÃhanaæbudha÷ // BhS_18.254 // tathÃntya velÃrcanÃyÃæ kuryÃdudvÃsanaæ param / upasandhyÃsu deveÓamÃsanÃdya«Âavigrahai÷ // BhS_18.255 // samabhyarcya havirdadyÃdvinà homaæ baliæ tathà / pu«panyÃsaæ ca homaæ ca parivÃrÃrcanaæ balim // BhS_18.256 // nityayÃtrotsavaæ caivetyupasandhyÃsu varjayet / trikÃlamarcane 'nyatra mnapanaæ prÃtareva hÅ // BhS_18.257 // prok«aïaæ cÃnyakÃle tu mantreïetyÃha pÆjanam / Ói«yÃïÃmapyabhÃve tu var«Ãdyupahatau tathà // BhS_18.258 // tathà vÃdyÃdyabhÃve và balikÃle samÃgate / tadà devÃntsamÃvÃhya dvÃrÃgre nik«ipedbalim // BhS_18.259 // sÆryastvÃmantramuccÃrya kavÃÂaæ bandhayettata÷ / madhyÃhne caiva sÃyÃhne kÃle kÃle tathÃcaret // BhS_18.260 // tathaivodghaÂayetkÃle sarvaæ pÆrvavadarcanam / pu«paæ dvÃrÃrcitaæ Óodhya punardvÃre samarcayet // BhS_18.261 // dhruvapÅÂhetu pu«pÃïi na ÓodhyÃni puna÷puna÷ / tÃni pu«pÃïyanuddh­tya tadÆrdhve nyÃsamÃcaret, // BhS_18.262 // sÃyÃrcane tu tÃni syuninrmÃlyÃni na cÃnyata÷ / kautukÃdyarcitaæ pu«pamÃdÃya vidhinà budha÷ // BhS_18.263 // pÅÂhe pÃrÓve nidhÃyÃnyairarcayettu navairnavai÷ / antyavelÃrcanÃnte tu saækalbya ÓayanÃsanam // BhS_18.264 // vimucya vastramÃlyÃdÅn sÆk«mavastraæ samarpya ca / abhyarcya pu«bagandhÃdyairdevadevaæ Óriya÷patim // BhS_18.265 // sarvau«adhivimiÓraæ ca ka«Ãyaæ toyameva ca / nivedya devadevasya mukhavÃsaæpradÃpayet // BhS_18.266 // "yadvai«ïava'miti procya m­duvÃdyairmanoramai÷ / divyopadhÃnasahite divyÃlaÇkÃraÓobhite // BhS_18.267 // pari«k­te vitÃnÃdvairdivyadhÆpai÷ sudhÆpite / mahÃhÃnstaraïopete Óayane ÓÃyayeddharim // BhS_18.268 // ÓrÅbhÆmyau ca samÃdÃya tanmantrÃbhyÃæ kramÃdguru÷ / ÓÃyayeddevapÃÓenv tu "dhruvanta'iti coccaret // BhS_18.269 // "aricitassu«ÂutaÓcÃsi suparïagaru¬adhvaja / cakrapÃïe mahÃbÃho yathe«Âaæ vasa oæ nama÷' // BhS_18.270 // iti mantraæ samuccÃrya bhaktyà paramÃyà yuta÷ / prÃtarÃvÃhitÃæ Óaktiæ dhruvabere 'varopayet // BhS_18.271 // pradak«iïaæ praïÃmaæ ca k­tvà mantreïa deÓika÷ / stutvà puru«asÆktena vi«ïugÃyatriyà tathà // BhS_18.272 // vyÃpakatrayamantraiÓca tathà "vi«ïornukÃ'dibhi÷ / "ato devÃ'dibhirmantrairmantrairanyaiÓca vai«ïavai÷ // BhS_18.273 // ekÃk«arÃdisÆktaiÓca dvÃdaÓëÂa«a¬ak«arai÷ / muhu÷pu«pÃjaliæ datvÃk«Ãmayeddo«asaæcayam // BhS_18.274 // atha vak«ye viÓe«eïa pÆjanaæ cautsavÃdi«u / brahmasthÃnaæ kautukasya pÆrvameva samÅritam // BhS_18.275 // pÃÓanvyo÷kautukasyÃtha sthÃpayetsnÃpanautsavau / uttare kautukasyaiva baliberasya saæsthiti÷ // BhS_18.276 // garbhÃlayasya saækoce tvatha và mukhamaï¬ape / antarÃle 'tha và sthÃpya pÆjayetsnÃpanautsavau // BhS_18.277 // snÃpanautsavayo÷kuryÃtpÆrvoktÃrcanamuttamam / ÃsanÃdyupacÃrÃæÓca kalpayet «o¬aÓÃtha và // BhS_18.278 // trayodaÓopacÃraiÓca ÓÃntaæ samyaksamarcayet / navopacÃrairabhyarcyedanapÃyigaïÃæs tathà // BhS_18.279 // dvÃradevÃn dvÃrapÃlÃn lokapÃlÃæstathaiva ca / a«ÂopacÃrairabhyarcyenmÆrtimantrai÷ samÃcaret // BhS_18.280 // itarÃn parÅvÃrÃæÓca yajet «o¬aÓavigrahai÷ / tathaiva pÃkalak«myÃÓca dvÃralak«myÃÓca kÃrayet // BhS_18.281 // ÓrÅvatsalak«myÃÓca tathà devena saha cÃcaret / avatÃraprati«ÂhÃyÃæ dhruvarcÃæ vÃtha kÃrayet // BhS_18.282 // trivikramaprati«ÂhÃyÃæ dhruvÃrcÃmarcayettata÷ // BhS_18.283 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre '«ÂÃdaÓo 'dhyÃya÷ _____________________________________________________________ ZŽHLUNG BEI 39??? athaikonaviæÓo 'dhyÃya÷. athaikonaviæÓo 'dhyÃya÷. bhagavadarcanam ata Ærdhvaæ dhruvÃrcÃyÃm arcanaæ saæpravak«yate / mÆrdhÃdi pÅÂhÃtsannyastapu«pÃdÅnyapi Óodhayet // BhS_19.1 // yogavÅrÃrcanaæ syÃccettrikÃlaæ snÃnamÃcaret / prÃtarmadhyÃhnayorvÃtha yogapÅÂhedhruvÃr'canam // BhS_19.2 // bhogameva dhruvÃrcÃyÃæ prÃtarmadhyÃhna yorapi / trikÃlaæ vÃtha saæsnÃpya dhruvÃrcÃyÃæ viÓe«ata÷ // BhS_19.3 // vastrÃdÅnyapi saæÓodhya pu«panyÃsaæ ca pÆrvavat / ÓivÃdÅnarcayitvÃtu pÃdapÅÂhe samantata÷ // BhS_19.4 // tathÃsanÃdyaissarvaiÓca trisaædhyaæ cÃrcayedbudha÷ / ardhayÃme tu pÆrvÃntamarcayitvà ca pÆrvavat // BhS_19.5 // havirni vedayeccaivÃnuktamasyacca pÆrvavat / ÃvÃhanavisargau tuna kuryÃditi ÓÃsanam // BhS_19.6 // atha vak«yer'canÃntetu vidhÃnaæ prati karmaïÃm / sauvarïamuttamaæ pÃtraæ rÃjataæ madhyame bhavet // BhS_19.7 // adhamaæ tÃmrapÃtraæ tu trividhaæ pÃtra mucyate / tritÃlamuttamaæ proktaæ dvitÃlaæ madhyamaæ bhavet // BhS_19.8 // adhamaæ tvekatÃlaæ syÃttrividhaæ pÃtravistaram / vistÃreïa samÃkhyÃtaæ tayormadhyamamadhyamam // BhS_19.9 // tasya madhye tribhÃgaikaæ karïikÃægulamucchrayam / pareto '«Âadalaæ kuryÃtkarïikocchrayamÃnata÷ // BhS_19.10 // dvyaÇgulaæ mÆlanÃhaæ syÃttadagraæ tvardhanÃhakam / ki¤citphalÃæbujÃkÃramagraæ kuryÃdvicak«aïa÷ // BhS_19.11 // dviprasthataï¬ulai÷ pakvamannaæ tatraiva nik«ipet / abhighÃrya gh­tenaiva a«ÂÃægulasamunnatam // BhS_19.12 // daÓÃÇgulaæ và utsedhaæ dvÃdaÓÃægulamevavà / tatpÃtra¤ca samÃdÃya kautukÃgre nidhÃya ca // BhS_19.13 // kautukÃcchaktimÃdÃya cÃrcayeda«Âavigrahai÷ / "parabrahmÃïa mityuktvà paramÃtmÃnamityapi // BhS_19.14 // bhaktavatsalaæ yogeÓaæ' caturmÆrtibhirarcayet / prÃta÷pu«pabaliæ kuryÃnmadhyÃhnennabaliæ tathà // BhS_19.15 // sÃye tvarghyabaliæ kuryÃtpÆrvameva pracoditam / taï¬ulai÷ ku¬ubaiÓcÃpi yathÃlÃbhamathÃpi và // BhS_19.16 // Órutaæ cÃrghyabaliæ kuryÃtpu«baæ tu caturaÇgulam / Ói«yamÃhÆya tatkÃle so«ïÅ«aæ sottarÅyakam // BhS_19.17 // Ói«yaæ garu¬a vatsm­tvà pÃtramuddh­tyatatra vai / "udutya'miti mantreïa Ói«yastacchirasi nyaset // BhS_19.18 // pradak«iïaæ tata÷ kuryÃtkur yÃcchabdaravairyutam / vitÃnachatrasaæyuktaæ pi¤chacÃmarasaæyutam // BhS_19.19 // dhÆpadÅpasamÃyuktaæ Óanai÷kuryÃtpradak«iïam / pradak«iïatrayaæ k­tvà praviÓedÃlayaæ bhudha÷ // BhS_19.20 // bhÆtapÅÂhÃntare ti«Âhedg­hïÅyÃttu tadarcaka÷ / kautukÃgretu sannyasya oÇkÃreïa niveÓayet // BhS_19.21 // balyagraæ khaï¬ayitvÃtu seneÓÃya nivedayet / tacche«aæ sodakaæ caiva bhÆtapÅÂhe tu nik«ipet // BhS_19.22 // utsavaæ kartukÃmaÓcettrisaædhi«vevamuttamam / sÃyaæ prÃtarmadhyamaæ syÃtsÃyaæ caivÃdhamaæ bhavet // BhS_19.23 // baliæ ca baliberaæ và kÃrayediti ke ca na / balyarthaæ klaptadevasya cordhvamÃnamudÃh­tam // BhS_19.24 // mahÃberasya hastena caikaviæÓatikÃægulam / saptadaÓÃÇgulaæ vidyÃddvÃdaÓÃægulameva và // BhS_19.25 // Óre«Âhamadhyakani«ÂhÃni trividhaæ mÃnamÃcaret / arcÃberatribhÃgai kamuttamapratimÃbhavet // BhS_19.26 // tanmÃnasya daÓÃæÓena tvekonaæ madhyamaæ bhavet / madhyamasya daÓÃæÓena tvekonamadhamaæ bhavet // BhS_19.27 // mahato mÆlaberasya mukhÃyÃmaæ praÓasyate / balyarthaæ pratimÃæ kuryÃtsarve«Ãæ sthÃpanaæ bhavet // BhS_19.28 // sauvarïaæ rÃjataæ tÃmraæ Óre«Âhamadhyamagauïata÷ / ratnajapratimÃæ kuryÃnmÃnonmÃnaæ na vidyate // BhS_19.29 // u«ïÅ«aæ golakaæ j¤eyaæ ÓiromÃnaæ trimÃtrakam / keÓÃntÃrcà samaæ bhÃgaæ saægamÃtpuÂasÆtrakam // BhS_19.30 // puÂasÆtrÃddhanuparyantamekamekantu bhÃgaÓa÷ / galamardhÃÇgulaæ vindyÃnmÃtrÃrdhaæ grÅvamucyate // BhS_19.31 // hikkÃh­dayaparyantaæ mukhaæ mÃtrÃdhikaæ bhavet / h­dayaæ nÃbhi tathaivoktaæ tadadhastÃttu tatsamam // BhS_19.32 // ÆrÆ ca dvimukhÃyÃmaæ golakotsedhami«yate / caraïaæ jÃnumÃnaæ ca kÃlÃyapurato param? // BhS_19.33 // hikkÃsÆtrÃdadhastÃttu bÃhudvimukhanetrakam / prako«Âhaæ mukhabandhaæ ca mukhamardhÃdhikaæ bhavet // BhS_19.34 // maïibandhÃÇgulasyÃgre mukhayÃmaæ praÓasyate / caturbhujaæ ca k­tvà tu mÃnamevamudÃh­tam // BhS_19.35 // .........vakuryÃtpadmÃkÃraæ tu golakam / atha vak«ye viÓe«eïa havi«pÃkaæ vidhÃnata÷ // BhS_19.36 // paktvà vittÃnusÃreïa havÅæ«yapi ca kalpayet / alpe mahati và tulyaæ phalamìhyadaridrayo÷ // BhS_19.37 // nivedayitvà deveÓaæ kalyÃïaæ kÃrayedbudha÷ / avadatvÃ? gh­taæ yattu kalyÃïamaÓubhÃyavai // BhS_19.38 // alÃbhe caiva sarve«Ãæ vrÅhÅïÃæ taï¬ulÃæ þs tathà / Óatadvayaæ pa¤caviæÓadvrÅhibhi÷ pÆritaæ tu yat / ÓuktimÃtramiti khyÃtaæ mÃnaæ tenaiva kÃrayet // BhS_19.40 // taddvayaæ tilamityuktaæ praku¤caæ syÃttiladvayam / pras­tistaddvayaæ proktaæ ku¬ubaæ pras­tidvayam // BhS_19.41 // a¤jali staddvayaæ proktaæ prasthaæ syÃda¤jalidvayam / pÃtraæ prasthadvayaæ proktamìhakaæ taddvayaæ bhavet // BhS_19.42 // caturìhakasaæyuktaæ droïamityabhidhÅyate / droïadvayaæ bhavetkhÃrÅ bhÃraÇkhÃrÅdvayaæ bhavet // BhS_19.43 // droïataï¬ulasaæyuktamuttamaæ havirucyate / tadardhaæ madhyamaæ proktantadardhamadhamaæ bhavet // BhS_19.44 // uttamottamamityuktama«Âadroïaintu taï¬ulai÷ / adhikaæ yadbhavettasmÃtproktaæ sarvaæ mahÃhavi÷ // BhS_19.45 // tadardhaistaï¬ulai÷ siddhaæ madhyamaæ havirucyate / «a¬droïaistaï¬ulai÷ siddhaæ haviruttamamadhyamam // BhS_19.46 // droïahÅnaæ bhavettasmÃduttamÃdhamamucyate / madhyamottamamityuktaæ caturdreïaistu taï¬ulai÷ // BhS_19.47 // droïatrayaæ bhavedyatra k­taæ madhyamamadhyamam / madhyamÃdhamamityuktaæ droïadvayak­taæ havi÷ // BhS_19.48 // droïena taï¬ulenaiva nivedya'madhamottamam / tasya madhyamamityuktamìhakadvaya sammitam // BhS_19.49 // ìhakena tu saæyukta madhasÆdhamamucyate / taï¬ulÃnìhakÃrdhaæ tu devÅnÃæ tu prakalpayet // BhS_19.50 // caruprasthadvayaæ proktaæ havirìhakamucyate / prasthaæ ku¬ubasaæyuktaæ piÓÃcÃnÃæ balirbhavet // BhS_19.51 // gandhavarïarasairju«ÂÃ÷ pragrÃhyÃstaï¬ulÃstathà / prak«Ãlya taï¬ulÃn samyak ni«bŬya ca puna÷puna÷ // BhS_19.52 // catu÷ prak«Ãlanaæ k­tvà "prajÃsthÃ'lÅti mantrata÷ / "Ærjasva'tÅti mantreïa pÃtre prak«ipya taï¬ulÃn // BhS_19.53 // chullyÃmÃropayetpaÓcà "dvi«ïave ju«Âa'mityapi / "vÃcaspa'tÅti mantreïa havissvinnantu pÃcayet // BhS_19.54 // dhÆmagandharasaæ svinnamatipakvaæ ca ÓÅtalam / keÓakÅÂÃpaviddhantu tyajetparyu«itaæ tathà // BhS_19.55 // mudgaæ caiva mahÃmudgaæ kÆÂasthaæ rÃjamëakam / kadalÅ panasaæ caiva kÆÓmÃï¬aæ b­hatÅ tathà // BhS_19.56 // kandamÆlaphalÃnyanye sÃrìhyà upadaæÓakÃ÷ / gu¬aæ dadhi samÃyuktamÃjyayuktaæ......... // BhS_19.57 // havi÷k­tvà caturbhÃgamÆrdhvabhÃge nivedayet / adhastÃdekabhÃgena homÃrthaæ balaye tathà // BhS_19.58 // yadaæÓaæ pÃtrasaæÓi«Âaæ pÆjÃyaiva ca nirmitam / sauvarïe rÃjate pÃtre käcye tÃmre nivedayet // BhS_19.59 // agni kÃryÃvaÓi«Âaæ ca baliÓi«Âaæ ca yaddhavi÷ / tatsarvaæ pÆjakÃyaiva proktamevaæ manÅ«ibhi÷ // BhS_19.60 // dvitÅyÃvaraïe proktamÃgneyyÃæ pacanÃlayam / arcakasya g­he vÃpi pÃcayitvà nivedayet // BhS_19.61 // praïidhiæ cÃjyasthÃlÅæ ca prok«aïÅpÃtrameva ca / arghyapradÃnapÃtraæ ca ku¬ubena prapÆritam // BhS_19.62 // havi÷pÃtrapramÃïantaæ balipÃtrapramÃïata÷ / pÃnÅyadÃnapÃtraæ ca kÃæsyaæ Óuktijameva và // BhS_19.63 // hiraïmayaæ và raupyaæ và yadhÃÓobhamalaÇk­tam / tÃæbÆladÃne pyevaæ syÃtsauvarïaæ kÃæsyameva hi // BhS_19.64 // dapanïaæ ca pradÃtavyaæ dhruvÃnasasamaæ bhavet / ÃvÃhanÃrthapraïithiæ prasthamÃtra prapÆritam // BhS_19.65 // kalu«aæ k­miÓaivÃlayuktaæ sÆtravivarjitam / gandhavarïarasairju«ÂamaÓucisthÃnamÃÓritam // BhS_19.66 // paÇkÃÓmadÆ«itaæ caiva sÃmudraæ palvalodakam / agrÃhyamudakaæ grÃhyamebhirde«airvivarjitam // BhS_19.67 // uttamaæ triguïair adbhissÃnaæ cÃthamamucyate / abhi«eko nadÅbhnantu madhyame madhyamaæ bavet // BhS_19.68 // uÓÅracandanopetaæ yajjalaæ pÃdyamucyate / elÃlavaÇgatakkolajÃtÅphalasamanvitam // BhS_19.69 // Ãpa ÃcamanÅyÃrthamuÓÅrÃmayacandanai÷ / Ãpa÷k«ÅrakuÓÃgrÃdi yavasiddhÃrthataï¬ulai÷ // BhS_19.70 // tilavrÅhi samÃyuktairarghya ma«ÂÃÇga mucyate / candanaæ cÃguruÓcaiva kuÇkumaæ gandha ucyate, // BhS_19.71 // ekaæ dvayaæ trayaæ vÃpi karbÆreïa catu«Âayam / uÓÅracanÂanopetaæ gh­tayuktaæ gh­tÃplutam // BhS_19.72 // ki¤citkarbÆrasaæyuktaæ dhÆpamityucyate budhai÷ / gogh­tena k­taæ yattu dÅpamuttamamucyate // BhS_19.73 // caturaÇgulamÃyÃmaæ rÃjasaæ dÅpameva hi / dÅpaæ tatt«aÇgulÃyÃmaæ madhyamaæ dÅpamucyate // BhS_19.74 // adhamaæ tu bhaveddÅpamaÇguladvayasammitam / kÃpilena g­tenÃpi k­taæ karbÆravartikam // BhS_19.75 // dÅpaæ vi«ïupriyaæ proktaæ sarvasiddhipradÃyakam / tÃmasaæ tu bhaveddÅpaæ mÃhi«eïa tu sarpi«Ã // BhS_19.76 // v­k«abÅjodbhavasnehadÅpaæ paiÓÃcamucyate / tÃmasaæ vÃpi paiÓÃcamayogyaæ dÅpamucyate // BhS_19.77 // k«aumaæ kÃrpÃsajaæ vastraæ vak«abhedÃÇgasaæbhavam / daÓahastÃyataæ caiva vistÃraæ tu dvihastakam // BhS_19.78 // manoharaæ tu suÓlak«ïaæ viÓe«aæ vastramucyate / berÃyÃmÃrdhamÃnena vastravistÃra mucyate // BhS_19.79 // vistÃrëÂaguïÃyÃmaæ sadaÓaæ tu salak«aïam / mayÆrapi¤chai÷kuryÃttu catustÃlaæ tu vist­tam // BhS_19.80 // adhomukhaæ tu kartavyamata Ærdhvamukhaæ tathà / pa¤cÃratnipramÃïeva daï¬assyÃdadhamaæ tathà // BhS_19.81 // adhikaæ dvÃdaÓÃÇgulyaæ madhyamecottamepi và / evaæ pi¤chaæ samÃkhyÃtaæ chatralak«aïamucyate // BhS_19.82 // «aÂtÃnaæ chatravistÃramuttamaæ samudÃh­tam / madhyamaæ pa¤catÃlaæsyÃcca tustÃlamathÃdhamam // BhS_19.83 // mauktikaæ tu bhavecchatraæ vastreÓÃpi hitaæ tathà / vastreïa và tathà kuryÃttÃlapatramathÃpi và // BhS_19.84 // chatraæ tvadhomukhaæ proktaæ daï¬aæ pi¤chasya daï¬avat / suvarïaratnasaæyuktaæ kuryÃdÃbharaïÃdikam // BhS_19.85 // mukuÂaæ kuï¬alaæ caiva hÃraæ kaiyÆrakaæ tathà / kaÂakaæ kaÂisÆtraæ ca pu«paæ vai hÃranÆpure // BhS_19.86 // kuryÃdudarabandhaæ ca ratnahÃraæ ca mekhalÃm / hÃraæ ca karïapu«paæ ca pratimÃyà yathÃrhakam // BhS_19.87 // cÃmarai ÓcÃmaraæ kuryÃtpi¤chairvÃpi mayÆrajai÷ / daï¬aæ haktapramÃïaæ syÃdbÃladaï¬apramÃïakam // BhS_19.88 // hemaratnamayaæ daï¬aæ tÃratÃmramayaæ tathà / atha và dÃrudaï¬aæ syÃnmayÆrapi¤chaæ ca yojayet // BhS_19.89 // evaæ tu cÃmaraæ proktaæ pracchannapaÂamucyate / k«aumakÃrpÃsasaæyuktaæ dvÃramÃnantu kÃrayet // BhS_19.90 // atha vak«ye viÓe«eïa sahasradhÃrÃvidhikramam / sauvarïaæ rÃjataæ vÃpi tÃmraæ vÃpi svaÓaktita÷ // BhS_19.91 // uttamaæ «o¬aÓÃÇgulyaæ madhyamaæ dvÃdaÓÃægulam / a«ÂÃægulaæ tadadhamaæ yathÃÓakti ca kÃrayet // BhS_19.92 // etairaÇgulibhissamyak bhramÅk­tya ca candravat / bhÃgaæ bhittyunnataæ proktaæ golakaæ và viÓe«ata÷ // BhS_19.93 // sÅmÃv­ttaæ tu vistÃrama«ÂÃÇgulamiti sm­tam / karïi kÃyÃmavistÃraæ golakaæ tu yavonnatam // BhS_19.94 // madhye ratnaæ suvarïaæ và yathà Óakti samarpayet / karïikÃmabhita÷ kuryÃddalÃnya«Âa susaægatam // BhS_19.95 // parita««o¬aÓadalaæ dvÃtriæÓatkarïikaæ bahi÷ / catu««a«ÂisamÃyuktaæ dalaæ bÃhye prakalpayet // BhS_19.96 // dale yavadvayaghanaæ rekhÃmapi ca kÃrayet / sahasrasu«irairyuktaæ samÃnoktaæ ca kÃrayet // BhS_19.97 // «o¬aÓadvÃdaÓëÂÃbhiraÇgulyÃyÃmavist­tam / mÃlaæ taddhastavistÃraæ ÓaÇkhÃntarasamÅk­tam // BhS_19.98 // padmÃk­tiæ ca k­tvà tu tau ca nÃlasamÃyutau / Óe«aæ yuktyà prakurvÅta jalanirgamanaæ budha÷,, // BhS_19.99 // sarvasaindaryasaæyuktaæ tathÃkÃraæ ca kÃrayet / prak«Ãlya pa¤cagavyena ÓodhanÅyena Óodhayet // BhS_19.100 // devÃlayasya purito gomayenopalipya ca / thÃnyarÃÓiæ samÃstÅrya vastraæ copari vinyaset // BhS_19.101 // uttare vÃstuhomaæ ca paryakniæ caiva pÆrvavat / ÃcÃryaæ pÆjayettatra navavastrÃÇgulÅyakÃ÷, // BhS_19.102 // tantrendumaï¬alaæ dhyÃtvà padme padmanidhiæ tathà / ÓaÇkhe ÓaÇkhanidhiæ tadvadÃvÃhyaiva samarcayet // BhS_19.103 // puïyÃhaæ vÃcayitvà tu dak«iïÃæ ca dadetpuna÷ / biæbaÓuddhiæ ca k­tvÃtu mantreïaivÃbhi«icya ca // BhS_19.104 // devadevaæ samabhyarcya havistatra nivedayet / evaæ vai k­tapÃtrÃïi devÃrthaæ ca pradÃpayet // BhS_19.105 // tasya kÃyak­taæ pÃpaæ tat k«aïÃdeva naÓyati / sarvado«opaÓamanaæ vi«ïubhaktivivardhanam // BhS_19.106 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­suproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre ekÃnaviæÓo 'dhyÃya÷. _____________________________________________________________ atha viæÓo 'dhyÃya÷. atha viæÓo 'dhyÃya÷. rak«ÃdÅpavidhi÷ ata÷ paraæ pravak«yÃmi rak«ÃdÅpavidhikramam / sauvarïaæ rÃjataævÃpi tÃmraævÃpi svaÓaktita÷ // BhS_20.1 // dvÃtriæÓadaÇgulaæ Óre«Âhaæ madhyamaæ pÃdahÅnata÷ / adhamaæ viæÓadaÇgulyaæ samav­ttantu kÃrayet // BhS_20.2 // a«Âadik«u ca madhyeca caturdik«u ca và tathà / kevalaæ karïikÃæ vÃtha karïikÃyÃntu vist­tam // BhS_20.3 // tadardhamunnataæ vindyÃdgaï¬ÃyÃmaæ «a¬aÇgulam / dvyaÇgulaæ tu parÅïÃhaæ tadÆrthve bhÃgavist­tam // BhS_20.4 // tadardhaæ vist­totsedhaæ dÅpabÃtraæ prakalpya ca / alabheÓÃlipi«Âaæ và gomaye và samÃharet // BhS_20.5 // tattatthsÃne tu vinyasya pÃtresaæyojayettata÷ / ìhakaæ và tadardhaæ và piï¬Ãrdhaæ ca caruæpacet // BhS_20.6 // hÃridracÆrïa saæyuktaæ pÃtre prak«ipya mantravit / Ãjyena srÃvya saæm­jya mu«ÂimÃtraæ d­¬hÅk­tam // BhS_20.7 // daÓapiï¬Ãæ stadardhaæ và sÃk«ate ca samÃharet / jalena kuæbhamÃpÆrya sarvagandhasamÃyutam // BhS_20.8 // kuÓakÆrcÃnvinik«ipyapallavairapi bhÆ«ayet / a«ÂamaÇgalasaæyuktaæ pÃdyÃcamanasaæyutam // BhS_20.9 // pu«pagandhasamÃyuktaæ dhÆpadÅpÃrghya saæyutam / p­dhakpÃtre samÃh­tya devadevaæ ca pÆjayet // BhS_20.10 // ÓaÇkhadhvanisamÃyuktaæ vaæÓadhvanisamÃyutam / bherÅm­daÇgasu«iravÃdyagho«asamÃyutam // BhS_20.11 // stotradhvanisamÃyuktaæ svaktisÆktasamanvitam / dÃsÅbhiÓcÃtha và bhaktaissvahastopari dhÃrayet // BhS_20.12 // pradak«iïaæ Óanairgatvà devÃlayamupÃvrajet / ÃcÃryaæ pÆjayitvÃtu devadevaæ praïamyaca // BhS_20.13 // rak«ÃdÅpaæ samÃdÃya "Óriye jÃta' iti bruvan / biæbamÆrdhni tu saæyojyatri÷ pradak«iïamÃcaret // BhS_20.14 // dikpiï¬aæ tu vis­jyaiva prok«ayitvà ca mantravit / pradak«iïaæ praïÃmaæ ca kÃrayeda«ÂamaÇgalai÷, // BhS_20.15 // pÃdyamÃcamanaæ datvÃgandhapu«pÃdibhiryajet / mukhavÃsaæ ca datvÃtu stutimantraiÓca vai«ïavai÷ // BhS_20.16 // samÃlabhyaiva hastÃbhyÃæ pu«padÆrvÃÇkurÃk«atai÷ / pÃdepu«päjaliÇkuryÃtkuryÃddevasya mantrata÷ // BhS_20.17 // ÃlayÃttu bahirgatvà pÅÂhapÃrÓvetu nik«ipet / kautuke baliberepi snÃpane pyautsave 'pi ca, // BhS_20.18 // prÃdurbhÃve ca sarve«ÃmÃvirbhÃve tathaiva ca / evameva tu k­tvà tu bhrÃmayitvà vicak«aïa÷, // BhS_20.19 // cakravÅÓÃmitÃdÅnÃmindrÃdÅnÃæ tathaiva ca / darÓanaæ bhrÃmaïaæ caivamÃcarecchÃstravittama÷ // BhS_20.20 // mohÃdaj¤Ãnata÷ kuryÃtsarvahÃnirbhavi«yati / sÃyÃhne catripÆjÃnte cotsavÃnte ca nityaÓa÷ // BhS_20.21 // evameva vidhÃnena kÃrayeduttamaæ vidu÷ / sarvaÓÃntikaraæ cÃpi sarvakaæpatsam­ddhidam // BhS_20.22 // dÃrid«ÃdivinÃÓena sarvÃn kÃmanavÃpnuyÃt / ata÷paraæ pravak«yÃmi ÓibikÃnÃæ tu lak«aïam // BhS_20.23 // mÃtrÃÇgulena vÃkuryÃcchibhikÃdÅnvidhÃnata÷ / Ãv­taæ tadardhavistÃramuttamaæ tuvidhÅyate // BhS_20.24 // tat «a¬aÇgulahÅnantu madhyamantuprakÅrtitam / vistÃrÃdhyardhapÃdena ?ayÃmadviguïaæ bhavet // BhS_20.25 // uttamÃdhamamadhyÃnÃæ ÓibikÃvistaro bhavet / tribhÃgaikasya bhÃgaæ syÃccaturbhÃgaikabhÃgikam // BhS_20.26 // pa¤cabhÃgaikabhÃgaæ syÃdvistÃrasya ghanaæ bhavet / taccaturbhÃgamevaæ syÃdekaikaæ vamanaæ bhavet // BhS_20.27 // Óe«abhÃgaæ tu padmoktaæ talÃyukti viÓe«ata÷ / ÓibikÃvist­taæ caivaæ bhÃgaikaæ bhÃgameva ca // BhS_20.28 // taccaturbhÃgamevoktaæ bhittyutsedhaæ vidhÅyate / dvitalaæ tritalaæ caiva gulikÃphalakÃbhavet // BhS_20.29 // gulikÃpÃdatalotsedhaæ madhyordhvatalavatsamam / caturbhÃgaikamevantu navabhÃgaikameva và // BhS_20.30 // aÇgulaæ cÃÇgulÃrthaæ ca ÆrthvapaÂÂyà ca saæyutam / ata÷paraæ pravak«yÃmi rathÃdÅnÃæ vidhikramam // BhS_20.31 // pa¤ca«aÂsaptatÃlaæ và cëÂatÃlamathÃpi và / vistÃrÃyamamevaæ syÃdutsedhaæ dviguïaæ bhavet // BhS_20.32 // maï¬apadvÃrayuktaæ và kÆÂÃkÃramathÃpi và / adharÃdharamÃyÃmaæ rathÃyÃmatrayaæ bhavet // BhS_20.33 // chatrasyÃyÃmavistÃrÃdutsedÃrdhapramÃïata÷ / evaæ tu parikalpyaiva ÓibikÃyÃmamucyate // BhS_20.34 // rathÃyÃmasamaæ vÃpi pÃdahÅnamathÃrthakam / vistÃraæ tattribhÃgai kamÃyÃmaæ cocchrayaæ bhavet // BhS_20.35 // vistÃrÃrdhasamutsedhaæ vistÃrÃrthÃdhikÃyatam / Óayanaæ saæprakalpyaiva pÆrvoktenaiva dÃruïà // BhS_20.36 // sarvÃlaÇkÃrasaæyuktaæ sarvasaindaryasaæyutam / ÓilpaÓÃstroktamÃrgeïa Óilpibhi÷ kÃlayedbudha÷ // BhS_20.37 // pa¤cagavyaissusaæÓodhya vÃstuhomaÓca hÆyatÃm / paryagni caiva k­tvÃtu kalaÓaissnÃpayet tata÷ // BhS_20.38 // maï¬ape và prapÃyÃæ và sthaï¬ile vÃtra vinyaset / navairvastraissamÃve«Âya puïyÃhamapi vÃcayet // BhS_20.39 // jaupÃsanÃgnikuï¬aæ ca kÃrayitvà vidhÃnata÷ / ÃghÃraæ pÆrvavatk­tvà kuæbhapÆjÃæ samÃcaret // BhS_20.40 // vai«ïavaæ vi«ïusÆktaæ ca tattaddevÃæÓca mÆrtibhi÷ / vyÃh­tyantaæ ca hutvà tu antahomaÓca hÆyate // BhS_20.41 // yÃnÃdi«u ca tanmadhye tattaddevÃæ stathaiva ca / ÃvÃhyaiva samabhyarcya devadevaæ praïamya ca // BhS_20.42 // pÃdyÃdyarghyÃntamabhyarcya havissamyaÇnivedayet / sarvÃlaÇkÃrasaæyuktaæ sarvavÃdyasamanvitam // BhS_20.43 // yÃnÃdi«u samÃropya "pratadvi«ïu'riti bruvan / grÃmaæ và pyÃlayaæ vÃpi pradak«iïamadhÃcaret // BhS_20.44 // mandiraæ saæpraviÓyaiva svesvesthÃne niveÓayet / evaæ ya÷kurute bhaktyà vai«ïavaæ padamÃpnuyÃt // BhS_20.45 // ata÷paraæ pravak«yÃmi prapÃmaï¬apalak«aïam / maï¬apaæ trividhaæ j¤eye vimÃnasamavist­tam // BhS_20.46 // ardhaæ pÃdaæ tu pÃdaæ và hÅnantu trividhaæ bhavet / pramukhe tasyasopÃnamÃlayÃrdhamiti sm­tam // BhS_20.47 // pÆrvetu snapanÃrthÃya maï¬apaæ saæprakalpayet / «o¬aÓastaæbhayuktaæ và dvÃdaÓastaæbhasaæyutam // BhS_20.48 // aiÓÃnye và prakurvÅta snapanÃrthaæ prakalpayet / prathamÃvaraïe vÃtha dvitÅyÃvaraïe 'tha và // BhS_20.49 // ekÃdaÓena hastena samaæ samyak prakalpayet / navahastaæ saptahastaæ pa¤cahastamiti tridhà // BhS_20.50 // prathamÃvaraïe bÃhye maï¬apantu vidhÅyate / ÃsthÃnav­ttageyÃdidarÓanÃrthaæ prakalpayet // BhS_20.51 // pÆrvavatpramukhe kuryÃdyathÃvibhavavistaram / yajamÃnasya hastena dvihastantu vivardhayet // BhS_20.52 // pÆrvavat staæbhasaæyuktaæ yathÃyogyaæ prakalpayet / tatbÆrvadiÓi ÓÃlÃyÃæ n­ttÃrthantu vidhÅyate // BhS_20.53 // vi«kaæbhaæ navahastaæ và ÃyÃmaæ dviguïÅk­tam / yajamÃnecchayà tatra dvihastantuvivardhayet // BhS_20.54 // ayÃdilak«aïaæ vak«ye yajamÃnÃnukÆlata÷ / hastaæ pÃdaæ tadardhaæ và vistÃrÃyÃdisaæyutam // BhS_20.55 // tathaiva nÆnaæ k­tvà tu ayÃdÅn lak«ayedbudha÷ / ÓilÃbhiri«ÂakÃbhirvà hastocchrayasamaæ talam // BhS_20.56 // dvitalaæ và prakurvÅta tÃlaæ samyak prakalpayet / Óailajaæ dÃrusÃraæ và staæbhamÃh­tya yatnata÷ // BhS_20.57 // v­ttaæ và caturaÓraæ và ­juæ vakravivarjitam / staæbhÃnÃæ viæÓatiæ g­hya bÃhyastaæbhaæ prag­hya ca // BhS_20.58 // tanmadhye dvÃdaÓastaæbhaæ pÆrvavatkÃrayedbudha÷ / staæbhÃyÃmaæ yathÃyogaæ k­tvà tatra vicak«aïa÷ // BhS_20.59 // dvitÃlaghana saæyuktaæ staæbhamÃnena svastikam / stalatyordhve vibhajyaiva samaæ vandatyaprakalpayet // BhS_20.60 // tasyÃmeva tu staæbhÃrthaæ pÃdaæ saæsthÃpya svastikam / d­¬haæ k­tvà tadÆrdhveta staæbhaæ saæsthÃpya vai budha÷ // BhS_20.61 // dvyaÇgulaæ ca bhavairvÃtha vedikÃæ kÃrayedbudha÷ / nÃnÃlaÇkÃrasaæyuktaæ nÃnÃcitrasamanvitam // BhS_20.62 // uttaraæ tatsamaæ k­tvà bodhiketu suyojayet / staæbhÃdÆrdhvantu saæsthÃpya tadÆrdhve prastaraæ nyaset // BhS_20.63 // abhlantarottarÃdÆrdhve 'bi«ÂakÃdhÃnapÃdayo÷ / bÃlottaraæ yathÃyogyaæ sthÃpayetsud­¬haæ kramÃt // BhS_20.64 // tadbilvako yathÃmÃrgaæ yogyaæ tatpadmamucchrayam / evaæ lak«aïasaæyuktaæ darÓanÅyaæ ca kÃrayet // BhS_20.65 // yajamÃnecchayÃtattanmaï¬apena sahaiva tu / «o¬aÓastaæbhasaæyuktaæ dvÃdaÓastaæbhamevavà // BhS_20.66 // bhaktiyuktaæ prakalpyaiva prapÃæ yuktyaiva kÃrayet / apare dvÃrasaæyuktaæ pÆrvavat staæbhameva và // BhS_20.67 // kavÃÂaæ tatra và kuryÃcche«aæ yaktyaiva kÃrayet / ÓilpaÓÃstroktamÃrgeïa Óilpibhi÷ kÃrayedbudha÷ // BhS_20.68 // maï¬apasya samÃptautu aÇkurÃnarpayetkramÃt / Óuddhyarthaæ vÃstuhomaæ ca puïyÃhaæ caiva kÃrayet // BhS_20.69 // brÃhmaïÃn bhojayetpaÓcÃttaddeÓamupalak«ayet / carodaye ca nak«atre sthirarÃÓiæ prag­hya ca // BhS_20.70 // maï¬apasya tu madhye vai dhÃnyapÅÂhÃni kalpayet / prati«Âhoktakrameïaiva kuæbhanyÃsÃti kÃrayet // BhS_20.71 // paÓcime gÃrhapatyÃgnÃvÃghÃraæ juhuyÃtkramÃt / hotà hautrakrameïaiva hautraæ tatra praÓaæsayet // BhS_20.72 // tattaddevasya cÃvÃhya ju«ÂÃkÃraæ hutaæ caret / ÓrÅsÆktaæ vai«ïapaæ caiva vai«ïavaæ caikaviæÓati÷ // BhS_20.73 // indrÃdilokapÃlÃnÃæ pratyekaæ juhuyÃtkramÃt / tattatsthÃnetu kÆrce và sthaï¬ile và samarcayet // BhS_20.74 // prabhÆtaæ tu nivedyaiva droïandroïÃrchameva và / ÃcÃryasyÃrcakÃdÅnÃæ dak«iïÃæ ca dadetkramÃt // BhS_20.75 // sauvarïairutpalai÷ pu«pairalaÇkuryÃtprapÃæ tata÷ / padmairvÃkumudairvÃtha pu«pairanyaissvaÓaktita÷ // BhS_20.76 // devadevamalaÇk­tya vastramÃlyÃdibhi÷ puna÷ / prapÃæ saæyojya deveÓaæ dhyÃnenaiva tu sannayet // BhS_20.77 // deveÓaæ sthÃpayettatra pÃdyÃdyairarcayetkramÃt / mahÃhavi÷ prabhÆtaæ và yathÃÓakti nivedayet // BhS_20.78 // evaæ ya÷ kurute bhaktyà vi«ïuloke mahÅyate iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre viæÓo 'dhyÃya÷. _____________________________________________________________ anthaikaviæÓo 'dhyÃya÷ viÓe«Ãrcanam athÃtassaæpravak«yÃmi vi«ïupa¤cadinÃni ca / Óravaïaæ dvÃdaÓÅ Óukle k­«ïe cÃrdhe ca dvÃdaÓÅ // BhS_21.1 // pÆrïimà cÃpyamÃvÃsyà pa¤caitÃni dinÃni vai / pÆrvoktena vidhÃnena aÇkurÃnarbayetkramÃt // BhS_21.2 // baddhvà pratisaraæ tatra pÆrvarÃtrautu ÓÃyayet / prÃtassandhyÃrcanÃntetu snÃpanoktakrameïavai // BhS_21.3 // samabhyarcya nivedyaiva pÆrvasthÃne niveÓayet / mÃrgaÓÅr«ÃkhyamÃse tu pÆrvapak«e viÓe«ata÷ // BhS_21.4 // prÃtassandhyÃvasÃnetu pÆrvamÃsthÃnamaï¬ape / saæsthÃpya caturo vedÃn krameïÃdhyÃpayetsadà // BhS_21.5 // pÆjayeddevadeveÓaæ saptaviæÓativigrahai÷ / ekÃdaÓÅmupopyaiva mahÃpÃtakanÃÓinÅm // BhS_21.6 // tata÷prabhÃte dvÃdaÓyÃæ snÃtvÃsnÃnavidhÃnata÷ / m­ïmayÃni tu bhÃï¬Ãni purÃïÃni parityajet // BhS_21.7 // m­«ÂasiktopalepÃdyaiÓÓodhayitvà yathÃrhakam / snÃpanoktakrameïaiva snÃpayitvà yathÃvidhi // BhS_21.8 // ÃsanÃdibhirabhyarcya pÃyasaæ ca nivedayet / pÃnÅyÃcamanaæ datvà mukhavÃsaæ tata÷param // BhS_21.9 // puru«asÆktena saæstÆya gkÃmaæ caiva pradak«iïam / dhÃmapradak«iïaæ k­tvà jÅvasthÃne niveÓayet // BhS_21.10 // saævatsarer'cane hÅne nityanaimittikÃdi«u / tatsarvaæ pÆrïamityÃhurdvÃÓÅpÆjane k­te // BhS_21.11 // pau«e tu pÆrïimÃyÃæ vai vi«ïupa¤cadinoktavat / arcayitvÃtu deveÓaæ gavyaæ k«Åraæ nivedayet // BhS_21.12 // so 'pi saævatsaraphalaæ labhate nÃtra saæÓaya÷ / mÃghamÃse punarvasvo rÃghavo 'jÃyata svayam, // BhS_21.13 // tattastasyÃmapo«yaiva rÃmaæ và vi«ïumeva và / grÃmaæ pradak«iïaæ k­tvà snÃpayitvà nivedayet // BhS_21.14 // tilapadmavidhiæ vak«ye Óruïudhvaæ munipuÇgavÃ÷ / mÃghamÃse tu pa¤camyÃæ pÆrvapak«e viÓe«ata÷ // BhS_21.15 // pÆrvarÃtrai tu deveÓamarcayitvà yathÃvidhi / havÅæ«yapi nivedyaiva baddhvà pratisaraæ puna÷ // BhS_21.16 // pÆrvavacchÃyayitvaiva rÃtriÓe«aæ nayetkramÃt / prabhÃte devamuddhÃpya kalaÓaissnÃpayetpuna÷ // BhS_21.17 // maï¬apaæ vÃtha kÆÂaæ và prapÃæ vÃtha yathocitam / gomayenopalipyaiva pa¤cavarïairalaÇk­tam // BhS_21.18 // tasmin saæsthÃpya deveÓaæ praïamyaivÃnumÃsya ca / pramukhe dhÃnyarÃÓau tu dvihastÃyatavist­te // BhS_21.19 // k­«ïÃjinaæ samÃstÅrya navavastressamÃstaret / tadÆrdhvetu vikÅryaiva«a¬droïaæ tilameva hi // BhS_21.20 // droïatrayaæ dvaye vÃpi maï¬alÃkÃlavattathà / a«ÂabhiÓcadalairyuktaæ tilapadmaæ samÃlikhet // BhS_21.21 // triïi«kena tadardhena ni«kamÃtreïa và puna÷ / svarïapadmaæ ca k­tvÃtu tilapadme tu vinyaset // BhS_21.22 // ìhakaiÓÓÃlidhÃnyaiÓca pÆrïapÃtrÃïi «o¬aÓa / indrÃdÅÓÃnaparyantaæ ÓÃlirÃÓyupari nyaset // BhS_21.23 // a¬hakaæ tailamÃh­tya tadardha¤ca gh­taæ tathà / paÓcime dadhimannyasya devadevaæ praïamya ca // BhS_21.24 // ÃtmasÆktaæ ca japtvÃtu pÆjayeda«Âavigrahai÷ / praïamya devadevÃya padmamadhyetu pÆrvavat // BhS_21.25 // prÃcyÃdi puru«ÃdÅæÓca caturmÆrtibhirÃhvayet / ekÃdaÓopacÃraiÓca pÆjayitvà yathÃrhakam // BhS_21.26 // indrÃdyaiÓÃntamÃvÃhya degdevÃnarcayettata / "atodevÃ'disaæyuktaæ vi«ïusÆktaæ japetpuna÷ // BhS_21.27 // biæbe devaæ samÃropya cÃnyÃnudvÃsayetkramÃt / yajamÃno 'tha tatkÃle dadyÃdÃcÃryadak«iïÃm // BhS_21.28 // vi«ïubhaktiyutaæ ÓÃstaæ dayÃdyÃtmaguïairyutam / vedapÃrÃyaïaparaæ sarvÃvayavasaæyutam // BhS_21.29 // vipramÃhÆya tatkÃle devasya niyato 'grata÷ / dhyÃtvà deveÓamÃcÃryo devadevasya sannidhau // BhS_21.30 // tilapadmaæ dadettasmai sarvalokahitÃya vai / stotrairgeyaiÓca vÃdaiÓca stutvà devaæ samarcayet // BhS_21.31 // devaæ yÃne samÃropya sarvÃlaÇkÃrasaæyutam / devÃlayaæ parÅtyaiva jÅvasthÃne niveÓayet // BhS_21.32 // eve ya÷kurute bhaktyà vi«ïave paramÃtmane / sarvÃn kÃmÃnavÃpnoti vai«ïavaæ lokamaÓnute // BhS_21.33 // phÃlgune mÃsi phalgunyÃæ Óriyà sÃrthaæ janÃrdanam / snÃpayitvotsavaæ k­tvà samabhyarchya nivedayet // BhS_21.34 // caitremÃsi tathà cait«Ãæ kuryÃddamanakotsavam / pÆrvasminneva divase rÃtripÆjÃvasÃnake // BhS_21.35 // bhaddhvà pratisaraæ tatra deveÓÃya nivedayet / vasastaæ kÃmamabhyarcya pÃyasÃnnaæ nivedayet // BhS_21.36 // desasya dak«iïe pÃrÓve mÃlÃæ damanakÅænyaset / prabhÃte devamuddhÃpya snÃpayitvÃr'cayettathà // BhS_21.37 // devasya pu«pamantrÃbhyÃæ dadyÃdbhakti samanvitam / sarve«Ãæ parivÃrÃïÃæ dadyÃttanmantramÆrtibhi÷ // BhS_21.38 // grÃmaæ pradak«iïaæ k­tvà saæsthÃpyÃsthÃnamaï¬ape / samabhyarcya nivedyaiva mukhavÃsaæ dadettata÷ // BhS_21.39 // vaiÓÃkhyÃæ paurïamÃsyÃæ vai snÃpayitvà samarcayet / jye«Âhe tu snÃpayeddevaæ navavastraæ pradÃpayet // BhS_21.40 // so 'pi saævatsaraphalaæ prÃpnuyÃdeva mÃnava÷ / arghyadÃnaæ praÓastaæ syÃddevasyëìhamÃsake // BhS_21.41 // ÓrÃvaïe mÃsi sak«atre Óravaïe tu viÓe«ata÷ / utsavasnapanÃdÅni pÆrvavatkÃrayedbudha÷ // BhS_21.42 // ata÷paraæ pravak«yÃmi jayantyutsavalak«aïam / jayantÅ ÓrÃvaïe mÃsi k­«ïapak«e '«ÂamÅ Óubhà // BhS_21.43 // rohiïÅsahità j¤eyà sarvapÃpaharà tithi÷ / tasyÃæ jÃto jacagannÃtho jagatpÃlana kÃÇk«ayà // BhS_21.44 // candrasyodayakÃletu madhyarÃtre svalÅlayà / tasmin vai divase k­«ïamarcayitvà prayatnata÷ // BhS_21.45 // utsavaæ kÃrayedyastu vi«ïossÃlokyatÃæ vrajet / a«ÂamÅ rohiïÅyuktà rahitÃvà vicak«aïai÷ // BhS_21.46 // aviddhaiva sadà grÃhyÃsaptamyà sarvadà tidhi÷ / ÃdityodayavelÃyÃæ kalÃmÃtrëÂamÅ yadi // BhS_21.47 // sÃtithissakalà j¤eyà niÓÅthavyÃpinÅ bhavet / nÃgaviddhà yathà nandà varjità ÓravaïÃnvità // BhS_21.48 // tathëÂamÅæ pÆrvaviddhÃæ sark«Ãæ vÃpi parityajet / aviddhaivëÂamÅ grÃhyà tÃæ supuïyÃmupÃvaset // BhS_21.49 // rohiïÅsahità k­«ïà mÃsi bhÃdrapade '«ÂamÅ / ardharÃtrÃdadhaÓcordhvaæ galayà vÃpi pÆrvavat // BhS_21.50 // jayantÅ nÃma sà proktà sarvapÃpapraïÃÓinÅ / tasmÃttu divasÃtpÆrvaæ navame vÃtha saptame // BhS_21.51 // pa¤came và t«ahe 'vÃpi vidhivà cÃÇkurÃrpaïam / pÆrvedyureva ÓarvaryÃæ rÃtripÆjÃvasÃnake // BhS_21.52 // baddhvà pratisaraæ tatra Óayane ÓÃyayeddharim / tasyÃæ tithÃvardharÃtre k­«ïamevaæ viÓe«ata÷ // BhS_21.53 // pu«päjaliæ tata÷ kuryÃcchriyà yukto janÃrdana÷ / bhÆmibhÃrÃpahÃrÃya lokejÃto jagatpati÷ // BhS_21.54 // iti saæcintayeddevaæ vai«mavaæ mantramuccaran / sarvÃlaÇkÃrasaæyuktaæ maï¬apaæ ca pradak«iïam // BhS_21.55 // purastÃnmadhyame vÃpi cÃsthÃne vÃpyalaÇk­te / tanmadhye vi«Âare sthÃpya devadevaæ praïamya ca // BhS_21.56 // tailaæ haridracÆrïaæ ca kalaÓÃn saæprapÆrya ca / sthaï¬ile vinyasettatra devadevaæ samarcayet // BhS_21.57 // tailenÃbhya¤janaæ k­tvà cÆrïenodyartanaæ caret / nÃdeyaæ gandhatoyaæ ca pu«podaæ cÃk«atodakam // BhS_21.58 // kuÓodakaæ tu saæbh­tya kalaÓÃn pa¤ca vinyaset / "ato devÃ'dibhirmantraissnÃpayetpuru«ottamam // BhS_21.59 // pÃdyÃdyarÇyÃntamabhyarcya devadevaæ praïamya ca / "hiraïyagarbha' ityuktvÃgavÃæ k«Åraæ nivedayet // BhS_21.60 // mukhavÃsaæ ca datvaiva praïÃmaæ ca tataÓcaret / niveditaæ tu tat k«Åraæ vandhyÃputrapradaæ bhavet // BhS_21.61 // pÅtvÃprasÆte putraæ ca Ãyu«mantaæ balÃnvitam / nÅtvà gh­taæ ca tailaæ ca mukhavÃsayutaæ tathà // BhS_21.62 // devasya darÓayitvà tu brÃhmaïebhya÷ pradÅyatÃm / devadevamalaÇk­tya bhaktÃnÃmÃttacetasÃm // BhS_21.63 // yathà vai yajamÃnasya tathà priyakaraæ bhudhai÷ / sarvavÃdyasamÃyuktaæ sarvÃlaÇkÃrasaæyutam // BhS_21.64 // grÃmaæ vÃpyÃlayaæ vÃpi pradak«iïamathÃcaret / Ãlayaæ saæpraviÓyaiva kalaÓaissnÃvayedbudha÷ // BhS_21.65 // ÃcÃryadak«iïÃæ datvà sodakaæ devasannidhau / prabhÆtaæ tu nivedyaiva mukhavÃsaæ dadetpuna÷, // BhS_21.66 // evamevaæ tathà kuryÃdutsavaæ prativatsaram / bhuktimuktipradamidam­«ibhi÷ parÅkÅrtitam // BhS_21.67 // apare 'tha dine vÃpi kÃrayedutsavaæ bhudha÷ / yadyanmantrakriyÃlopo vai«ïavair hÆyate tathà // BhS_21.68 // ekasmin vatsare hÅne devadevaæ praïamya ca / snapanaæ pa¤caviæÓadbhi÷ kalaÓaiÓÓuddhamÃnasai÷ // BhS_21.69 // ÓÃntihomaæ ca hutvÃtu puïyÃhamapi vÃcayet / utsavaæ dviguïaæ kuryÃddak«iïÃæ ca svaÓaktita÷ // BhS_21.70 // ÓrÃvaïe dvÃdaÓÅyoge mÃpi bhÃdrapade tathà / saævatsarÃrcÃdo«asya ÓÃntyarthaæ keÓavasya tu // BhS_21.71 // asmin mÃse viÓe«eïa pavitrÃropaïaæ hare÷ / sarvado«opaÓamanaæ sarvakÃmÃbhiv­ddhidam, // BhS_21.72 // mÃse 'smÅnnÃrabhetaiva Óravaïavratamuttamam / tribhirvar«aistribhirmÃsairupo«ya ca mahatpalam // BhS_21.73 // ÃÓvayujamÃse cÃÓvyark«e deveÓaæ snÃpayettata÷ / arghyadÃnaæ praÓastaæ syÃddevadevasya ÓÃrjiïa÷ // BhS_21.74 // athÃta÷ k­ttikÃdÅpadÃnalak«aïamucyate / kÃrtikyÃæ pÆrïimÃyÃntu yad­k«antu pravartate // BhS_21.75 // tad­k«aæ dÅpa­k«aæ syÃtkÃlÃpek«Ã na vidyate ravyastamayavelÃyÃæ / dÅpÃropaïamÃcaret // BhS_21.76 // devasya sannidhau staæbhe devÃlayasamocchraye / adhike và mahÃdÅpaæ mahÃsnehaæ prakalpayet // BhS_21.77 // tripÃdaæ và tadhardhaæ và dÅpadaï¬aæ samÃharet / veïuæ và kramukaæ vÃpi tÃlaæ và nÃlikerakam // BhS_21.78 // madhÆkaæ tintriïÅkaæ cetyanyaissÃradrumaistathà / ÓatëÂadÅpasaæyuktaæmuttamottamamucyate // BhS_21.79 // utme madhyamaæ dÅpaæ / ÓatasaækhyÃkramaæ vidu÷ / uttamÃdhamadÅpaæ syÃnnavatirdvyadhikà tathà // BhS_21.80 // madhyamottamamuktaæ syÃdaÓÅtiÓcaturastathà / madhyame madhyamaæ caiva «aÂsaptatirathocyate // BhS_21.81 // madhyamÃdhamadÅpantu a«Âa«a«Âiriti sm­tam / adhamottamadÅpantu «a«ÂisaækhyÃæ vadantihi // BhS_21.82 // dvipa¤cÃÓatpradÅpÃæÓca kuryÃdadhamamadhyame / adhamÃdhamamevedaæ catvÃriæÓatpradÅpakam // BhS_21.83 // aÓaktÃnÃæ yathÃÓakti dÅpaæ tatraiva yojayet / daï¬etu su«ire yojyaæ caturdik«u krameïa vai // BhS_21.84 // bhÆtapÅÂhasya pÆrvetu dÅpasthÃnaæ vidhÅyate / "padmakoÓapratÅkÃÓa' iti ÓrutyÃmudÃh­tam // BhS_21.85 // tasmÃtsarvaprayatnena padmaæ kuryÃtsalak«aïam / vistÃrÃyÃmatulyaæ syÃccatustÃlapramÃïata÷ // BhS_21.86 // golakÃÇgulamutsedhaæ caturaÓraæ prakalpayet / tatraiva ÓÃlibhi stiryakpadmama«ÂadalÃnvitam // BhS_21.87 // tanmadhye tÃlamÃtreïa samav­ttaæ sakarïikam / ekÃÇgulasamutsedhaæ tatraivopari taï¬ulai÷ // BhS_21.88 // sati padmaæ samutphullaæ navavastraæ samÃstaret / pu«paæ tasyopari nyasya kalbayetpadmamaï¬alam // BhS_21.89 // dale«vabhyarcya ca vasÆn madhye dharmaæ samarcayet / ÃlayÃbhimukhe kuryÃtprapÃæ caivÃtisundaram // BhS_21.90 // ÃsthÃnamaï¬ape vÃpi kalpayetpadmamaï¬alam / sauvarïaæ rÃjataæ tÃmraæ m­ïmayaæ vÃsvaÓaktita÷ // BhS_21.91 // ÓarÃvaæ prasthasaæpÆrïaæ samÃh­tya vicak«aïa÷ / ki¤citkarpÆrasaæyuktaæ picuvartisamanvitam // BhS_21.92 // gavyaæ gh­taæ samÃdÃya sthÃpayetpadmamadhyame / ÃcÃryassuprasannÃtmà navavastrottarÅyaka÷ // BhS_21.93 // "ÓriyaijÃ'teti mantreïa dÅpasyoddÅpanaæ caret / pratÅcyÃæ padmamadhyetu Óriyaæ dhyÃtvà samÃhvayet // BhS_21.94 // ekÃdaÓopacÃraiÓca pÆjayitvà samÃhita÷ / ÓrÅdevÅæ manasà dhyÃtvà ÓrÅsÆktaæ ca samuccaran // BhS_21.95 // dÅpamÃdÃya hastÃbhyÃmapsarobhirviÓe«ata÷ / dÅpÃnanyÃntsamÃdÃya to yadhÃrÃsamanvitam // BhS_21.96 // geyadhvanisamÃyuktaæ n­ttavÃdyasamanvitam / pradak«iïaæ tata÷ k­tvà garbhÃgÃraæ praveÓayet // BhS_21.97 // depasya dak«iïe pÃrÓvesthÃpayenmantravittama÷ / devadevaæ samÃnÅya maï¬ale sthÃpya cÃtvara÷ // BhS_21.98 // kuryÃddaÓopacÃrÃæÓca samabhyarcyedvidhÃnata÷ / "ÓrÅye jÃ'teti mantreïa dÅpÃnuddÅpayedbudha÷ // BhS_21.99 // garbhageheca sopÃne prÃsÃde mukhamaï¬ape / prÃsÃdaÓikhare vÃpigrÅvÃyÃæ caraïe 'pi ca // BhS_21.100 // prÃkÃre«u ca sarvatra tathaiva snapanÃlaye / pu«pasaæcayadeÓe ca dvÃre cÃsthÃnamaï¬ape // BhS_21.101 // anye«vapi ca sarvatra dÅpÃnuddÅpayetkramÃt / kÃrpÃsatÆlaæ saæbaddhya ÓarÃve«ugh­tena vai // BhS_21.102 // pÆrvoktenaiva mantreïa coddÅpanamathÃcaret / n­ttageyÃdivÃdyaiÓca gho«ayitvà prayatnata÷ // BhS_21.103 // taccharÃvasthadÅpaæ ca balipÅÂhasya paÓcime / adhidevaæ samÃrÃdhya nik«ipeddÅpamaï¬ape // BhS_21.104 // "ÓubhrÃjyoti'riti procya daï¬rÃgre 'nyÃæÓca nik«ipet / nivedya bahÆdhà devaæ p­thukÃdÅnviÓe«ata÷ // BhS_21.105 // bhak«yÃïi gu¬amiÓrÃïiprabhÆtaæ ca mahÃhavi÷ / grÃmaæ pradak«iïaæ k­tvà sarvÃlaÇkÃrasaæyutam // BhS_21.106 // punardevaæ samÃdÃya jÅvasthÃne niveÓayet / so 'pi saævatsaraphalaæ prÃpya gacchetparaæ padam // BhS_21.107 // grahaïÃrÃdhanam athÃtassaæpravak«yÃmi sÆryasomoparÃgayo÷ / arcanÃdividhiæ samyak devadevasya ÓÃrÇgiïa÷ // BhS_21.108 // sÆryagrahe caturyÃmaæ triyÃmaæ tu vidhugrahe / nÃÓnanti havyakavyÃni devatÃ÷ pitarastathà // BhS_21.109 // Ãlaye tu hare÷ pÆjÃæ na tyajanti mahar«aya÷ / havirnivedanaæ hitvÃpÆjÃæ sarvÃæ samÃcaret // BhS_21.110 // grahaïe vartamÃnetu snÃpayetpuru«ottamam / koÂiyaj¤aphalaæ prÃpya brahmaloke mahÅyate // BhS_21.111 // grastÃstagrahaïe kuryÃtsnapanaæ tu pare 'hani / tathà grastodaye kuryÃditi ÓÃtÃtapo 'bravÅt // BhS_21.112 // sarvadhà varamÃne tu grahaïesnapanaæ caret / grahaïaæ saækramo hasticchÃyà ca vi«uvÃdikam // BhS_21.113 // yugÃdi va mÃdyÃstu puïyakÃlÃ÷ prakÅrtitÃ÷ / ni«etha÷ kathita÷ prÃj¤airhavirdÃsavadutsave // BhS_21.114 // nityÃrcanaæ cotsavaæ ca snapanÃtpÆrvamÃcaret / snÃpayitvà h­«ÅkeÓaæ havirdÃnaæ praÓasyate // BhS_21.115 // vÃstuÓuddhiæ sadà kuryÃdgrahaïe candrasÆryayo÷ / purÃïÃni ca bhÃï¬Ãni tyaktvÃnyÃni samÃharet // BhS_21.116 // kuÓÃgrÃïÃæ samutk«epÃdvÃsasÃæ Óuddhiri«yate / apakvÃnÃæ ca vastÆnÃæ na pakvaæ parig­hïate // BhS_21.117 // ad­ÓyamuparÃgantu noparÃgaæ pracak«ate / dÅk«itasya tathÃnyasya snÃnaæ syÃtsparÓamok«ayo÷ // BhS_21.118 // yÃvÃnÃdyantakÃlassyÃttÃvatÃkÅrtayeddharim / maunÅ japÃdikaæ kuryÃdÆrdhvapuï¬radharaÓÓuci÷ // BhS_21.119 // saptavÃtÃhataæ vastramÃrdraæ dh­tvà na do«abhÃk / grahaïe bhagavatsevà sarvÃÓubhavinÃÓinÅ // BhS_21.120 // dadyÃddhÃnÃni Óaktyà vai sakÃmo harimandire / tadanantaæ bhavetsÃk«Å yatrÃnanto harissvayam // BhS_21.121 // prabhÆtaæ tu nivedyÃtha bhu¤jÅyÃttadanantaram / rÃtrau ÓrÃddhaæ prakurvÅta grahaïe tannado«ak­t // BhS_21.122 // dÆ«ite tÆktakÃle tu tasyÃpagama eva ca / viparÅte mahÃn do«a iti ÓÃstravido vidu÷ // BhS_21.123 // na niÓÅthÃtparaæ ÓrÃddhamÃpatsvapi vidhÅyate / snÃnamÃÓaucinÃæ nityaæ te 'pi dÃnaæ ca kurva // BhS_21.124 // na japo na tapaste«ÃmaÓuddhà mok«aïe puna÷ / yadà rÃÓyantaraæ rÃÓe÷ kÃle saækramate ravi÷ // BhS_21.125 // tadà tu puïyakÃlassyÃtsnapanÃdyatra kÃrayet / kaÂakeviæÓati÷ pÆrvaæ makare viæÓati÷ pare // BhS_21.126 // puïyÃntu ghaÂikÃ÷ proktà statra grahaïavaccaret / yadÃstamayavelÃyÃæ saædhyÃyÃæ saækramorave÷ // BhS_21.127 // pÆrve 'hïi puïyakÃlassyÃdaparÃhïÃtparassm­ta÷ / ardhÃstamita Ãditye tathà cÃr'dhodite sati // BhS_21.128 // pÃÓcÃtyapÆrvaghaÂÅkÃstisrassaædhyà prakÅrtitÃ÷ / uparÃge 'pi kuryÃdvai utsave 'vabh­thaæ hare÷ // BhS_21.129 // vidhugrahe niÓÃæ sarvÃmahorÃtraæ ravigrahe / tyajecchubhe tadà kuryÃnnaiva dÅpotsavaæ hare÷ // BhS_21.130 // paÓcÃnniÓÅthÃdgrahaïe dÅpaæ dÃsyanti ke ca na / aviddheparvaïi proktaæ dÅpadÃnaæ ÓubhÃvaham // BhS_21.131 // grahaïe 'pi bhaveddÅpamaviddhà pÆrïimà na cet / aparvaïyarpitaæ dÅpaæ hanti puïyaæ purÃtanam // BhS_21.132 // mÃsark«e«vanyapuïvark«e vi«ïupa¤cadine tathà / arcanÃrthÃya devasya kÃlo madhyÃhna ucyate // BhS_21.133 // kÃmye tu sumuhÆrte syÃtpÆjanaæ nÃnyadhà caret. iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre ekaviæÓo 'dhyÃya÷. _____________________________________________________________ atha dvÃviæÓo 'dhyÃya÷. atha dvÃviæÓo 'dhyÃya÷. snapanam athÃtassnapanÃgÃraæ pramukhe cottare tathà / aiÓÃnyÃæ và viÓe«aïa prapÃæ và maï¬apantu và // BhS_22.1 // vitÃnopari saævÅtaæ laæbamÃnaæ pari«k­tam / staæbhÃntsaæve«Âya vastraiÓca dukÆlaistÃntavairapi // BhS_22.2 // muktÃdÃmasamÃyuktaæ pÆrïakuæbhasamanvitam / satvaæ rajastamaÓcaiva aiÓvaryaæ cÃdhidaivatam // BhS_22.3 // caturvedÃdikairmantraistoraïÃæsthsÃpayetkramÃt / ubhayo÷ pÃrÓvayoÓcaiva kadalÅkramukÃnvitam // BhS_22.4 // pÆrvÃstamuttarÃntaæ ca «aÂsÆtraæ saæprasÃrya ca / kalpayedÃyatasamaæ padÃnÃæ pa¤ca viæÓatim // BhS_22.5 // madhyebrÃhmaæ padaæ hitvà caryÃrdhaæ parito '«Âa ca / pÆrvÃdi catvÃri padaæ dvÃrÃrthaæ parikalpayet // BhS_22.6 // Ói«ÂÃæÓca dvÃdaÓapadÃn dravyanyÃsÃrthamÃharet / madhyeÓvabhrantu kartavyamaupÃsanavidhÃnata÷ // BhS_22.7 // madhyenimnaæ ca k­tvà tu tÃlamÃtrapramÃïata÷ / Óvabhrasya madhyame caiva bilvajaæ phalakaæ nyaset // BhS_22.8 // tatpramÃïÃdhikaæ pÅÂhaæ paritaÓcaturaÇgulam / madhyehitvà prati«ÂhÃpya dvivedisahitaæ kramÃt // BhS_22.9 // tata÷pÃvanamÃrgeïa jalaæ gacchedudaÇmukham / maï¬apÃttu bahisthsÃne jalasthÃnaæ tu khÃnayet // BhS_22.10 // ÃcchÃdya kadalÅpatrai÷ padmapatrairathÃpi và / hÃridraiÓcÃtha patrairvÃpatrai÷ kramukajaistu và // BhS_22.11 // "atodevÃ'dimantreïa kuÓadarbhÃæntu Óodhayet / yÃvacchvabhrapramÃïantu tÃvatk­tvÃsamÃharet // BhS_22.12 // hastamÃtraæ tathÃyÃme prok«aïÃrthaæ tu kÆrcakam / mÃrjanÃrthantu kÆrcaæ ca «a¬aÇgulamiti sm­tam // BhS_22.13 // pa¤cabhirvÃtribhirvÃtha dvÃdaÓÃægulamÃyatam / kalaÓÃrthaæ tu kurvÅta yathÃkalaÓasaækhyayo // BhS_22.14 // taï¬ulairvrÅhibhiÓcaiva satilaiÓcatrivedikam / vrÅhyardhaæ taï¬ulaæ proktaæ tadardhaæ ca tilÃnapi // BhS_22.15 // uttamaæ droïamityuktaæ madhyamaæ tu tadardhakam / adhamaæ cìhakaæ caiva paÇktiæ kuryÃdvicak«aïa÷, // BhS_22.16 // samyak dagdhvÃtu kalaÓÃnabhinnÃntsaæprag­hya ca / ÓarÃvÃïÃæ pramÃïaæ tu ku¬ubaæ samudÃh­tam // BhS_22.17 // «aÂprasthamÃtraæ karakaæ kuæbhaæ tu droïameva ca / "devasya'tveti kalaÓÃn kuæbhÃdÅntsaæprag­hya ca // BhS_22.18 // yavÃntaraæ tu tantÆnÃæ saæve«Âya kalaÓÃnapi / pÆrvarÃtrau viÓe«eïa deveÓaæ saæpraïamya ca // BhS_22.19 // samabhyarcya nivedyaiva mukhavÃsaæ dadettata÷ / pÆrvoktena vidhÃnena baddhvÃpratisaraæ tata÷ // BhS_22.20 // Óayanaæ sopadhÃnaæ ca kÃlayitvÃtu pÆrvavat / Óayane ÓÃyayeddevamuttarÃcchÃdanaæ caret // BhS_22.21 // n­ttairgeyaiÓca vÃdyaiÓca rÃtriÓe«aæ nayetkramÃt / tata÷ prabhÃte dharmÃtmà yajamÃnayuto guru÷ // BhS_22.22 // Óvabhramadhye prati«ÂhÃpya kÆrcÃntsamyaÇnyasetkramÃt / jayÃdÅrapi tatraiva caindrÃdyaiÓÃntamarcayet // BhS_22.23 // paÇktÅÓamarcayetpÆrvaæ nÅlavÃruïamadhyame / vi«vakcenaæ samabhyarcya someÓÃnÃntarepi ca // BhS_22.24 // lokapÃlÃntsamabhyarcye dvigrahairdaÓabhistribhi÷ prÃgdravyÃïi / nadÅtire m­daæ g­hya sasyaÇe tretaÂÃkake // BhS_22.25 // darbhamÆle ca saæg­hya gajadante tathaivaca / goÓruÇge karkaÂÃvÃse valmÅkasya tu madhyame // BhS_22.26 // mahÅæ devÅmanuj¤Ãpya tÃÓcÃh­tya p­thak p­thak / ÃtapenÃtha saæÓo«ya viÓvÃmitrÃn parihraset // BhS_22.27 // ÓarÃve«u m­daæ caiva pÆrayityà p­thak p­thak / indrÃdÅÓÃnaparyantaæ pradak«iïavaÓena tu // BhS_22.28 // "udutya'miti mantreïa prathamaæ sannyasenm­da÷ / m­dupasnÃnamekaæ tu aiÓÃnyÃæ vipyasettadà // BhS_22.29 // aÓvadthena palÃÓena bilvena khadireïa và / kuryÃda«ÂÃægulotsedhaæ caturaÓraæ samastata÷ // BhS_22.30 // mÆlaæ «a¬aÇgule cÃgrÃtt«aÇgulaæ samudÃh­tam / anena và m­dà vÃpi kuryÃdvai parvatÃn kramÃt // BhS_22.31 // himavÃnÆrjavÃnvindhyo vidÆro vedaparvata÷ / mahendraÓca puraÓcandraÓÓataÓruÇgÃÓca parvatÃ÷ // BhS_22.32 // e«Ãæ varïastathaivokta÷ kuryÃdvarïena saæyutÃn / Óvetaæ pÅtaæ ca k­«ïaæ ca raktaæ vai Óvetameva ca // BhS_22.33 // pÅtaæ k­«ïaæ ca raktaæ ca kramÃdvarïa udÃh­ta÷ / prÃgÃdÅÓÃnta metÃæÓca "idaæ vi«ïu'riti nyaset // BhS_22.34 // ÓailÃnÃæ cÃpyupasnÃmekamÅÓÃnyagocaram / ÓÃlivrÅhiyavà mudgatilamëa priyaÇgava÷ // BhS_22.35 // godhÆmaÓcaïakastilvomasÆraÓcÃdthasÅ tathà / kuluddhamëakÃÓcaiva «a«Âirni«pÃva eva ca // BhS_22.36 // etÃnyÃh­tya dhÃnyÃni ÓarÃve«u p­thak p­thak / prak«ipya tÃæÓya saæpÆrïÃn kramÃddvau dvaunyakettathà // BhS_22.37 // indrÃdÅÓÃnaparyantaæ "Óukranta' iti mantrata÷ / nyasedekamupasnÃnaæ dhÃnyÃnÃmagnidiÓyapi // BhS_22.38 // ÓarÃvÃïÃmalÃbhe tu kalaÓe«u p­thak p­thak / "soma o«adhÅnÃ'mucchÃrya pÆrvavaccÃækurÃnapi // BhS_22.39 // yamanÅlÃntare cÃpi ÓarÃvetu suvinyaset / aÇkurÃïÃmupasnÃnamekamatraiva vinyaset // BhS_22.40 // parvatÃrthaæ samaæ proktav­k«airyatnena và m­dà / maÇgalÃni prakuryÃcca dÃrupak«ÃïyanukramÃt // BhS_22.41 // ÓrÅvatsaæ pÆrïakuæbhaæ ca bherÅmÃdarÓanaæ tathà / matsyayugmÃækuÓaæ ÓaÇkhamÃvartamiti cëÂavai // BhS_22.42 // ÓrÅvatsaæ tattu rukmÃbhaæ ghaÂoraktÃbha ucyate / raktÃæ bherÅæ suvarïÃbhaæ tasya pÃrÓve 'sitaæ?tathà // BhS_22.43 // ÃdarÓanaæ ca Óvetaæ syÃdv­ttaæ candravadi«yate / matsyayugmaæ tathà ÓvetamÆrdhvÃnanamitÅritam // BhS_22.44 // aÇkuÓasya tu daï¬aæ ca raktaæ k­«ïagh­ïÅyutam / ÓaÇkhaæ ÓaÇkhanibhaæ proktaæ raktamÃvartami«yate // BhS_22.45 // saptÃÇgulasamutsedhame«Ãæ pÅÂhaæ dvigolakam / yathà v­k«aistathà kuryÃtpa¤cavarïairm­dà tadhà // BhS_22.46 // evaæ lak«aïamuddi«Âaæ Óe«aæ yuktyà samÃcaret / pradak«iïakrameïaiva caindrÃdÅÓÃntamarcayet // BhS_22.47 // dik«va«Âasu mahÃdik«u tattaddvÃrasya dak«iïe / "Óaæ sà niyaccha'tvityuktvÃmaÇgalÃnyatra vinyaset // BhS_22.48 // maÇgalÃnÃmupasnÃnamendrÃdyecaikamevahi / evaæ prakaraïaæ proktaæ kalaÓÃnÃæ............ // BhS_22.49 // dvÃdaÓa pradhÃnadravyÃïi pa¤cagavyakramaæ vak«ye devasya snapanaæ prati / kapilÃyà varaæ k«Åraæ ÓvetÃyà dadhi cocyate // BhS_22.50 // raktavarïÃgh­taæ grÃhyaæ k­«ïÃyà goÓÓak­dbhavet / mÆtraæ tu nÅlavarïÃyÃ÷ pa¤cagavyamiti sm­tam // BhS_22.51 // prasthapÃdaæ gh­taæ caiva dviguïaæ dadhi saæyutam / g­hÅtvà triguïaæ k«Åraæ gomayantu caturguïam // BhS_22.52 // «a¬guïaæ caiva gomÆtraæ pa¤cagavyayutaæ kramÃt / apÃtitaæ tu gomÆtraæ patitaæ gomayaæ bhavet // BhS_22.53 // dhÃro«ïaæ k«ÅramÃdÃya sadyastsaptaæ gh­taæ bhavet / aÓuktaæ dadhi g­hïÅyÃdetatsarvatra lak«aïam // BhS_22.54 // "gÃÇgeyaæ' mantramuccÃrya gomÆtraæ pÆrvamÃharet / tatparaæ tu Óak­dgrÃhya "mÅÓÃna'miti mantrata÷ // BhS_22.55 // "hiraïyapÃïi'mityuktvà paya ÃdÃya nik«ipet / "i«e tve'ti dadhi ya¤jyÃdgh­taæ "cÃyanta' ityapi // BhS_22.56 // ityevaæ pa¤cabhirmantrai÷ pa¤cagavyaæ samÃharet / etadìhakapÆrmantu kalaÓed­Óyate p­thak // BhS_22.57 // sauvarïaæ rÃjataæ tÃmraæ kÃæsyaæ m­ïmayameva và / dvÃdaÓÃægulavistÃraæ «o¬aÓÃægulanÃhakam // BhS_22.58 // dvyaÇgulaæ saæbharetkaïÂhaæ mukhaæ pa¤cÃÇgula bhavet / pakvabiæba phalÃkÃraæ khaï¬asbhuÂÅtavarjitam // BhS_22.59 // evaæ kalaÓamÃdÃya pa¤cagavyai÷prapÆrya ca / "rudramasya'miti procya nyasedÅÓÃnagocare // BhS_22.60 // ìhakÃrdhagh­tenaiva saæpÆrïaæ kalaÓaæ tathà / "gh­tapratÅka' ityuktvà i dreÓÃnÃntarenyaset // BhS_22.61 // kalaÓaæ madhusaæyuktaæ sukuÓai÷ pÆritaæ tathà / "madhu vÃ'teti mantreïa indrÃgnyorantare nyaset // BhS_22.62 // na Óuktaæ dadhi gavyaæ ca? saæpÆrïakalaÓaæ tathà / "dadhi krÃv ïna' ityukvà ÃgneyyÃæ dadhi vinyaset // BhS_22.63 // sadyo dugdhaæ payogrÃhya mak«atai÷ pÆritantathà / "aïoraïÅyÃ' nityuktvà yamÃgnyormadhyame nyaset // BhS_22.64 // uÓÅrÃgaruparïairvà saæyuktaæ candanena và / Óuddhokena saæg­hya kalaÓaæ paripÆritam // BhS_22.65 // yamanÅlÃntare tatra "apsara'ssviti vinyaset / vrÅhimëayavairyuktaæ sar«apa¤cÃk«ataæ vidu÷ // BhS_22.66 // tÆryagho«asamÃyuktaæ miÓritaæ cÃk«atodakam / tatrÃk«atodakenaiva saæpÆrïaæ kalaÓaæ tata÷ // BhS_22.67 // "imà o«adhaya' ityuktvà nyasennÅ le 'k«atodakam / kadalÅmÃtuluÇgÃmra panasernÃlikerakai÷ // BhS_22.68 // ÃrdrÃdibhi÷ phalaiÓcÃnyairyathÃlÃbhaæ samÃh­tai÷ / phalair ardhÃæÓasaæyuktaæ Óe«aæ toyena pÆritam // BhS_22.69 // phalodakamiti proktaæ kalaÓaæ saæprasÃthitam / nÅlavÃruïayormadhye "somaæ rÃ'jeti vinyaset, // BhS_22.70 // kuÓÃgrairatha và dÆrvairak«ataiÓca samanvitam / kuÓodakamiti proktaæ kalaÓaæ tena pÆritam // BhS_22.71 // varuïodÃnayormadhye "yatassva'miti vinyaset / vajraæ nÅlaæ pravÃlaæ ca ÓaÇkhajaæ Óuktijaæ tathà // BhS_22.72 // etÃni pa¤caratnÃni tato maratakaæ tathà / vai¬Æryaæ pu«yarÃgaæ ca gomedhikamiti kramÃt // BhS_22.73 // ratnodakamiti proktaæ kalaÓaæ tena pÆritam / vÃyavye sannyasedvidvÃ"nato devÃdi'muccaran // BhS_22.74 // yathÃlÃbhaæ tathà ratnasuvarïasahitaæ kramÃt / vai«ïavaæ vi«ïusÆktaæ ca puru«asÆktayutaæ japet // BhS_22.75 // tathÃbhimantritaæ toyaæ japyodakamiti sm­tam / kuberodÃnayormadhye "brahmà devÃnÃ'miti nyaset // BhS_22.76 // phalÃnte tu vitunnÃssyuro«adhyassamudÃh­tÃ÷ / sarvau«adhisamÃyuktaæ sarvau«adhyudakaæ bhavet // BhS_22.77 // taryÃæÓe«u g­hÅtaæ ca kalaÓaæ pÆrïamaæbhasà / someÓÃnÃstarecaiva "citraæ devÃnÃ'miti nyaset // BhS_22.78 // e«Ãæ pratyekamekaæ tu kalaÓaæ ÓuddhavÃriïà / g­hÅtvà tadupasnÃnaæ vÃmapÃrÓvetu vinyaset // BhS_22.79 // upasnÃne tu kalaÓÃ"nato devÃ'dinà nyaset / evaæ pradhÃnakalaÓÃÓcaturviæÓatirÅritÃ÷ // BhS_22.80 // anudravyÃïi nandyÃvartaæ ca padmaæ ca tulasÅ vi«ïuparïikà / bilvaæ ca karavÅraæ ca padmaæ kumudameva ca // BhS_22.81 // a«Âavai puïyapu«pÃïi grÃhyÃïi tu yathÃkramam / divÃÓuddhaæ tu bilvaæ ca kapidthaæ bilvavanniÓi // BhS_22.82 // karavÅraæ divà Óuddhaæ niÓi sitaæ? tathà Óuci / ÓarÃve«u samÃh­tya pu«pÃïi tu p­thak p­thak // BhS_22.83 // "imÃssumanasa' iti mantreïa yamanÅlÃntare nyaset / tasyopasnÃnamekantu tatpÃrÓve kalaÓaæ nyaset // BhS_22.84 // ÓrÅve«Âakaæ yavaæ mudgamuÓÅraæ caiva ratnakam / tathà masÆraæ damanaæ jÃtÅphalayutaæ tathà // BhS_22.85 // lavaÇgaæ ca samÃh­tya cÆrïayitvÃkrameïa vai / samÃrÃdhyaiva taccÆrïaæ ÓarÃve«u ca pÆrayet // BhS_22.86 // paÇktÅÓÃddak«iïe cÆrïaæ "vandyo na'iti vinyaset / e«ÃmalÃbhe cÆrïÃnÃæ grÃhyamailÃdicÆrïakam // BhS_22.87 // upasnÃnaæ tu tatpÃrÓve tvekaæ vai kalaÓaæ nyaset / aÓvadthasya madhÆkasya khadirasya vaÂasya ca // BhS_22.88 // va¤julÃsanayoÓcÃpi citrav­k«asya ca tvaca÷ / h­tvolÆkhalamadhye ca "udutya'miti vinyaset // BhS_22.89 // ukta carmaïyalÃbhe tu aÓvadthasya vidhÅyate / ka«Ãyaæ parikalpyaiva "ye te Óata'miti bruvan // BhS_22.90 // varuïodÃnayormadhye ka«ÃyakalaÓaæ nyaset / upasnÃnaæ tu tatpÃrÓve ekaæ vai kalaÓaæ nyaset // BhS_22.91 // siæhÅ ca nakulavyÃghranandÃdityaæ ca pu«karam / dÆrvà ca sahadevÅ ca pÃÂhà sÃhvayameva ca // BhS_22.92 // evaæ vanau«adhÅrg­hya somavÃyvontu madhyame / upasnÃnaæ tu tatpÃrÓve ekaæ vai kalaÓaæ nyaset // BhS_22.93 // nadÅtaÂÃkakÆpÃnÃæ palvalasya ca vÃribhi÷ / p­thaksaæpÆrya kalaÓÃæÓcaturastu samÃharet // BhS_22.94 // tasyaikaæ kalaÓaæ pÃrÓve upasnÃnaæ tu vinyaset / hareïukaæ ca sthauïeyaæ patraæ vyÃghranakhaæ tathà // BhS_22.95 // parïÃgaruæ ca dyÃmÃkaæ kacoraæ ceruvÃlakam / mäcÅ jÃtiphalailÃæÓca lavaÇgaæ candanaæ tathà // BhS_22.96 // karpÆraæ ca baloÓÅrasthiranÃradameva ca? / kastuæburuæ tathÃnyÃni sugandhÅni ÓucÅni ca // BhS_22.97 // prÃïyaÇgaæ ca purÅ«aæ ca varjayitvà samÃharet / ete«Ãmapi yaccÆrïaæ sÆk«mamutpŬya kalpitam // BhS_22.98 // sarvagandhamiti proktaæ ÓarÃve«u prapÆrayet / nyase"ttrÃtÃra'mityeva yak«arÃjeÓamadhyame // BhS_22.99 // tattatpÃrÓvenyasette«ÃmupasnÃnaæ tathaiva ca / navasya snigdhavarïasya hÃridrasya prakalpayet, // BhS_22.100 // cÆrïaæ tu kalaÓe k«iptvà saæpÆrïaæ kalaÓaæ caret / paÇktÅÓasyaiva pÃrÓvetu "sinÅ vÃ'lÅti vinyaset // BhS_22.101 // tasya pÃrÓve nyasedekamupasnÃnantu pÆrvavat / pÃlÃÓadÆrvÃpÃmÃrganandyÃvartadalÃni ca // BhS_22.102 // karavÅrasya patrÃïi kuÓapatrÃïi caiva hi / mÆlagandhÃrthamÃh­tya tasya pÃrÓve nyasedbudha÷ // BhS_22.103 // ÓuddhodakalaÓaæ sthÃpyedupasnÃnaæ ca pÆrvavat / vastrayugmaæ navaæ sÆk«maæ k­taæ kÃrpÃsatantunà // BhS_22.104 // plotÃrthantu samÃh­tya ÓuddhapÃtre tu nik«ipet / vi«ïugÃyatriyà sthÃpya yak«arÃjeÓamadhyame // BhS_22.105 // plotapÃrÓvenyasettÃni "brahmajaj¤Ãna'mityapi / jÃtiæ hiÇgulikaæ caiva a¤janaæ ca manaÓÓilÃm // BhS_22.106 // gorocanaæ ca girikamiti dhÃtÆntsamÃharet / etÃni cÆrïayitvÃtu ÓarÃve«u p­thak p­thak // BhS_22.107 // prak«ipya "jÃtave'deti nyasettatraiva pÆrvavat / ekÃdaÓÃnukaraïe kalaÓÃæÓcaiva pÆrayet // BhS_22.108 // ahataæ ca sumÃk«maæ ca vastrayugmamakhaï¬itam / vastraæ yaj¤opavÅtaæ ca pavitraæ bhÆ«aïÃdikam // BhS_22.109 // evamÃdÅni saæg­hya someÓÃnÃntare nyaset / vinyasya kalaÓÃæÓcaiva tathà cÆrïÃn p­thak p­thak // BhS_22.110 // vastrairÃve«Âya tÃntsarvÃn puna÷kÆrcÃni nik«ipet / utkÆrcaæ vÃpyadha÷kÆrcaæ prÃgagraæ vodagagrakam // BhS_22.111 // vinyasya te«u kÆrcÃni ÓarÃve rapidhÃya ca / praïamya devadeveÓaæ dravyÃrcasamathÃrabhet // BhS_22.112 // tataÓcaryÃpadÃnte«u jayÃdyapsarasor'cayet / jayÃæ ca vijayÃæ vindÃænandakÃæ pu«ÂikÃmapi // BhS_22.113 // kumudvatÅmutpalakÃæ viÓokÃæ ca samarcayet / prÃgÃdivedyÃ÷ parita÷ paÇktau paÇktÅÓamarcayet // BhS_22.114 // vi«vaksenaæ tata÷ paÓcÃdindrÃdÅæÓca samarcayet / dravyadevÃrcanam m­ddevatà tu bhÆdevÅ parvateÓastu pÃvaka÷ // BhS_22.115 // vÃyurvaidhÃnyadevassyÃdgaru¬Ã oækuradevatà / maÇgalÃdhipatiÓÓakra÷pa¤cagavyÃdhipaÓÓiva÷ // BhS_22.116 // tathaiva viÓvedevÃÓca upasnÃnÃdhidevatÃ÷ / sÃmavedo gh­teÓassyÃdupasnÃne tu vatsarÃ÷ // BhS_22.117 // ­gvedo madhudevassyÃdupasnÃne tu vÃyava÷ / yajurvedo dadhÅÓo 'bhÆdupasnà kapardina÷ // BhS_22.118 // k«Åre tvadharvavedaÓca upasnÃne 'Óvinau tathà / gandhodake «a¬­tavo marutastadanantare // BhS_22.119 // ak«atode viÓvamÆrtirupasnÃne b­haspati÷ / soma÷ phalodakeÓassyÃdanantastadanantare // BhS_22.120 // kuÓodake ca munaya upasnÃne tu tak«aka÷ / vi«ïÆratnodakeÓassyÃdgandharvÃstanadantare // BhS_22.121 // mantroratnodakeÓassyÃdupasnÃnetu pu«pajÃ÷ / sarvau«adhyudake bhÃnurupasnÃne 'psarogaïÃ÷ // BhS_22.122 // puïyapu«pe«u dhÃtÃraæ cÆrïe«vapyanapÃyinam / varuïa÷ ka«ÃyadevassyÃttÅrthe caiva jagadbhuva÷ // BhS_22.123 // vanau«adhÅÓo rudro 'bhÆcchinÅvÃlÅ haridrake / upasnÃni tu rÃkà syÃtsarvagandhe Óatakratu÷ // BhS_22.124 // brahmÃïaæ mÆlagandhetu plotavastre purandaram / dhÃtu«vapi ca durgÃæ ca tattaddravyadharaæ smaran // BhS_22.125 // trayodaÓopacÃraiÓca mÆrtimantrairathÃr'cayet / upasnÃne«u cÃnye«u varuïaæ ca tathÃr'cayet // BhS_22.126 // ÃcÃrya pÆjayitvÃtu vastrairÃbharaïais tathà / Ói«yaæ ca pÆjayetpaÓcÃdyajamÃnassvaÓaktita÷ // BhS_22.127 // tato guru÷prasannÃtmà deveÓaæ saæpraïamya ca / a«ÂopacÃrairabhyarcya snapanÃvasaraæ tata÷ // BhS_22.128 // vij¤Ãpya haraye samyak paÓcÃtkÃryaæ samÃcaret / "rak«asva tva'miti procya dravyadevaæ praïamya ca // BhS_22.129 // Ói«yastunamrakÃyassannÃcÃryÃj¤Ãæ pratÅk«ate / Ãj¤ÃpayedguruÓÓi«yaæ "harasveda'miti bruvan // BhS_22.130 // tattaddravyaæ samÃdÃya Ói«yastasmai nivedayet / adbhi÷prok«ya samÃdÃya taddravyaæ gururatvara÷ // BhS_22.131 // pvaïavaæ tu samuccÃrya tatra kÃryaæ samÃcaret / lalÃÂÃntaæ samuddh­tya devadevaæ praïamya ca // BhS_22.132 // taddravyeïa sak­ttrirvà deveÓasya pradak«iïam / taddravyanÃma saæyojya tanmantrÃnte tu kÃrayet // BhS_22.133 // "ato devÃ'ditimantreïa devadevaæ praïamya ca / vi«ïuæ ca puru«aæ satyamacyutaæ cÃniruddhakam // BhS_22.134 // evaæ mantraæ samuccÃrya tatra kÃryaæ samÃcaret / kriyÃnte pÃtramÃdÃya pÆrvasthÃne niveÓayet // BhS_22.135 // snapanaprayoga÷ "ekÃk«areïa' mantreïa prok«yaæ g­hya pradak«iïam / kÆrcenÃdÃya saæsrÃvya mÆrdhnivai snÃpayenm­dà // BhS_22.136 // "viÓve nimagna'ityuktvÃparvatena pradak«iïam / dhÃnyena snÃpayeccaiva "prÃïaprasÆti'muccaran // BhS_22.137 // "vitatya bÃïa'mityuktvà aÇkuraireva cÃr'cayet / "tvaæ ya'j¤eti ca mantreïa maÇgalaiÓca pradak«iïam // BhS_22.138 // "vaso÷ pavitra'mityuktvà pa¤cagavyÃbhi«ecanam / "vÃrÅÓcatasra'ityuktvà sarvopasnÃnamÃcaret // BhS_22.139 // "agna ÃyÃhi' mantreïa gh­tenaivÃbhi«e cayet / "agnimÅleti mantreïa madhunaivÃbhi«ecayet // BhS_22.140 // dadhmÃbhi«ecayetpaÓcÃ"di«e tve'ti samuccaran / "Óanno devÅra'bhÅtyuktvà k«ÅreïaivÃbhi«ecayet // BhS_22.141 // "abhi tvà ÓÆra'ityuktvà snÃpayedgandhavÃriïà / "imà o«adhaya'ityuktvà snÃpayedak«atodakai÷ // BhS_22.142 // "japan da'tveti cocchÃrya phalodaiÓcÃbhi«ecayet / "catvÃ'rÅti ca mantreïa kuÓodaiÓcÃbhi«ecayet // BhS_22.143 // "tatpuru«Ã'yeti mantreïa ratnodaiÓcÃbhi«ecayet / "pÆta sta'nyeti mantreïa japyodairabhi«ecayet // BhS_22.144 // "catvÃri ÓruægetyuccÃrya saryau«adhyudakaiÓcaret / "dhÃtà vidhÃ'tetyuccÃrya puïyapu«pairathÃrcayet // BhS_22.145 // "­co yajÆæ«i' mantreïa cÆrïena snÃpayedguru÷ / "sa e«a deva' uccÃrya udvarteta ka«Ãyakai÷ // BhS_22.146 // "sa sarvavettÃ'mantreïa tÅrthodeÓcÃbhi«ecayet / "sÃmaiÓca sÃæga'mityuktvà mÃrjayecca vanau«adhÅ÷ // BhS_22.147 // hÃridracÆrïaissaæsnÃpya "ato devÃ' iti bruvan / "tvaæ strÅpumÃ'nityuccÃrya lepayetsarvagandhakai÷ // BhS_22.148 // snÃpayedu«ïatoyena "Ãpo hi'«Âheti coccaran / nityasnÃnoktamÃrgeïa Óuddhodairabhi«ecayet // BhS_22.149 // tattaddravyÃbhi«ekÃnte snÃnavastraæ vis­jya ca / dhautaæ samarpayeccaiva pÆjayeda«Âavigrahai÷ // BhS_22.150 // "mitrassuvarïa'ityuktvà plotena parim­jya ca / vastrÃdyaissamalaÇk­tya pÆrvoktenaiva kÃrayet // BhS_22.151 // "tvaæ bhÆrbhuvastvaæ'mantreïa mÆlagandhena mÃrjayet / "buddhimatÃ'mityuccÃrya cÃlaÇkuryÃcca dhÃtubhi÷ // BhS_22.152 // pÃdyamÃcamanaæ dadyÃdÃlayasya pradak«iïam / svastisÆktÃdisÆktaæ ca japtvÃcaivÃtha kÃrayet // BhS_22.153 // arcÃsthÃne tu saæsthÃpya pÆjayitvoktamÃrgata÷ / mahÃhÃvi÷ prabhÆtaæ và yathÃÓakti nivedayet // BhS_22.154 // ni«kÃdhikaæ suvarïaæ ca savatsÃmapi gÃæ tathà / gurave dak«iïÃæ dadyÃtsnÃpakÃnÃæ tathaiva ca // BhS_22.155 // tatrÃnyakarmakartÌïÃæ yathÃÓaktyÃca dak«iïÃm / dadyÃtkarmaphalaæ prÃpya yajamÃno 'tha bhaktimÃn // BhS_22.156 // snapanÃyattamuddi«ÂadhÃnyadravyÃæbarÃïi ca / pÃtrÃïi ca tathÃnyÃni snapanÃnte dh­tÃni ca // BhS_22.157 // nivedayitvà gurave praïamecca muhurmuhu÷ / dhruvÃrcanà yadi syÃttu pramukhe snapanaæ caret // BhS_22.158 // vitÃnastaæbhave«ÂÃdipÆrvavatkÃrayettata÷ / pa¤cahastÃbhede«u paÇktiæ kuryÃdvidhÃnata÷ // BhS_22.159 // madhye kubhaæ ca snyasya arcayitvà ca pÆrvavat / dhruvapÅÂhasya parita÷ kÆrcayuktaæ caturdiÓam // BhS_22.160 // jayÃdÅrarcayitvÃtu m­dÃdÅn pÆrvavatkramÃt / tatpÃtraæ saæprag­hyaiva pÃïibhyÃæ k«Ãlanaæ caret // BhS_22.161 // atha và pÃtramÃdÃya pÆrayitvÃtu sannyaset / dravyaæ prati viÓe«eïa pÆrayitvÃr'cayetkramÃt // BhS_22.162 // pÃdyaæ cÃcamanaæ pu«paæ gandhaæ dhÆpaæ tathaiva ca / dÅpamarghyaæ tathÃcÃmamarcayitvëÂavigrahai÷ // BhS_22.163 // devadevaæ namask­tya pradak«iïamathÃcaret / devasya puratasti«ÂheddravyamÃdÃya pÃïinà // BhS_22.164 // gauÓ­ÇgÃgraæ samuddh­tya pÆrvoktavidhinà kramÃt / puna÷ pradak«iïaæ k­tvà pÆrvasthÃne tu vinyaset // BhS_22.165 // dhruveïÃbhyastare caiva biæbairanyaissahaivatu / pÆrvamuktaæ dhruvÃrcà cetsnapanaæ samyagÃcaret // BhS_22.166 // yathoktenaiva mÃrgeïa yathÃvidhi samarcayet catvÃriæÓat // BhS_22.167 // gavyaæ Órutaæ dadhi madhu k«Åre syÃdratna toyakam // BhS_22.168 // japyaæ dvÃdaÓaitÃn samÃh­tya // BhS_22.169 // ntu upasnÃnamekaæ hÃridra madhyamottamam // BhS_22.170 // upasnÃnavi mÃdhamaæ caiva snapanaæ tu vidhÅyate // BhS_22.171 // stathà kuryÃtkalaÓaistu caturdaÓai÷ // BhS_22.172 // madhyame madhyamaæ caiva madhyamÃdhama vidhÅyate // BhS_22.173 // saptabhi÷ kalaÓai÷ madhyamaæ te«Ãæ «a¬bhi÷ kala // BhS_22.174 // dhamamucyate caturdaÓai÷ // BhS_22.175 // gavyaæ gh­taæ k«Åramak«a pasnÃnaæ tathaiva ca // BhS_22.176 // etai daÓaitÃn kalasyÃcetkra? ta // BhS_22.177 // pÆrvoktenaiva kalaÓasyacet // BhS_22.178 // dik«a«Âa gavyaistu aindre gh­tami // BhS_22.179 // myegandhodakaæ tathà payo tyÃæ vÃruïyÃmak«atodakam // BhS_22.180 // saumye japyodakaæ kramÃt vyastusaptabhi÷ kalaÓai÷ // BhS_22.181 // catri«aÂyoïasthalaæ saptabhi÷ kalaÓoktavat // BhS_22.182 // navako«Âhantu tatra vai ma bhaÓca kuÓÃæbhasà // BhS_22.183 // japyà vinyaset evamevaæ yet // BhS_22.184 // dak«iïÃyanakÃletu uttarÃyaïakÃletu paÓcÃt // BhS_22.185 // ye tu saæprÃpte tatsÆryeædÆparÃge«u snapanaæ devadevasya k­tvà ta // BhS_22.186 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre dvÃviæÓo 'dhyÃya÷. _____________________________________________________________ athatrayoviæÓo 'dhyÃya÷. athatrayoviæÓo 'dhyÃya÷. utsavacakram ata÷paraæ pravak«yÃmi pÆrvoddi«Âaæ sudarÓanam / sudarÓanasya coddi«Âaæ pramÃïaæ ca viÓe«u÷ // BhS_23.1 // mahÃberasya mÃnena navÃÇgulamiti sm­tam / tasya v­ttaæ samuddi«ÂamarÃÓcaiva tu t«aÇgulam // BhS_23.2 // v­ttaæ paÂÂasya vistÃramekÃÇgulamudÃh­tam / tanmadhye cÃrakÆÂaæ syÃdekÃægulamudÃh­tam // BhS_23.3 // arà dvÃdaÓa uddi«Âà etaccakrasya vai tathà / adhamaæ mÃrgamÃlokya proktametatpramÃïakam // BhS_23.4 // tatra madhyaæ pramÃïantu vak«yÃmi ÓruïutÃdarÃt / mahÃberasya hastena dvÃdaÓÃægulamucyate // BhS_23.5 // tadv­ttaæ tasya hastena dvÃdaÓÃægulamucyate / v­ttaæ tasya samuddi«ÂamÃrakÆÂaæ dviyaÇgulam // BhS_23.6 // v­ttapaÂÂasya vistÃramekÃægulamudÃh­tam / a«Âau ca caturaÇgulyÃ? duddi«ÂÃÓca samÃsata÷ // BhS_23.7 // arë«o¬aÓa uddi«ÂÃÓcakrasyaiva tu madhyame / kÆrmaæ vÃpyatha siæhaæ và padmaæ vÃpyatha kÃlayet // BhS_23.8 // adhastÃdyogadaï¬aæ ca ekÃÇgulamudÃh­tam / ubhayo÷ pÃdayoÓcaiva siæhenaiva tu kÃrayet // BhS_23.9 // Ãyasenaiva và kuryÃddÃruïà và tathaiva ca / sarvatra suædaraæ kuryÃtsajÃnana? vidhÅyate // BhS_23.10 // etallak«aïamudgi«Âaæ cakrasyaiva pramÃïata÷ / madhÆcchi«Âena vidhinà kuryÃdvai tatra tatra tu // BhS_23.11 // vidadhyÃddeva devasya heti pravaramuttamam / pramÃïaæ ca tu sarvatra tattribhÃgaæ viÓe«ata÷ // BhS_23.12 // sthÃpanÃæ mÆrtimantraæ ca cakrasya Óruïutar«aya÷ / athÃtassaæpravak«yÃmi vai«ïavaæ cakramuttamam // BhS_23.13 // trividhaæ cakramuddi«Âaæ brahmaïà parame«inà / kÃlacakraæ vÅracakraæ sahasravikacaæ kramÃt // BhS_23.14 // karoddh­taæ vÅracakraæ devasya mukhamÃnata÷ / sarvÃjinÃæ samÆhanta bajaæ khatrayamantata÷? // BhS_23.15 // devasya mukhamÃnaæ syÃddvÃdaÓëÂÃracihnitam / jvÃlÃpa¤cakasaæyuktaæ karÃgre dak«iïe caret // BhS_23.16 // mayaæ mahÅmayaæ divyama«ÂÃraæ dvÃdaÓÃrakam / ebhirmantraissamabhyarcya rak«Ãrthaæ mok«aÓÃntaye // BhS_23.17 // kÃlacakraæ pravak«yÃmi autsavaæ sarvaÓÃntidam / dhruvaberamukhÃyÃmaæ dviguïÃyÃmavist­tam // BhS_23.18 // v­ttaæ ca «a¬guïaæ proktaæ k«atÃntaæ tatsuv­ttakam / v­ttasya paÂÂavistÃraæ triyaÇgulamiti sm­tam // BhS_23.19 // «a¬aÇgulasamÃyÃmamÃrakÆÂaæ tu t«aÇgulam / yavà kÃrakarà j¤eyà ubhayatra praveÓatà // BhS_23.20 // arakÆÂe 'tha siæhaæ và makaraæ vÃtha padmakam / jvÃlÃtrikaæ và kartavyaæ jvÃlÃpa¤jakameva và // BhS_23.21 // ÓatëÂÃraæ niæÓatiæ và uttame samyagÃcaret / catu«pa¤cadvipa¤cÃÓanmadhyame samudÃh­tam // BhS_23.22 // dvÃtriæÓadvà caturviæÓadadhame saæprayojayet / evaæ syÃtkÃlacakrantu utsavÃrthaæ prakalpayet // BhS_23.23 // cakrÃdhastÃttathà nÃlaæ dvÃdaÓÃægulamÃcaret / cakradviguïadaï¬antu khadiraæ cÃsanaæ bhavet // BhS_23.24 // yÃj¤ikairatha và v­k«ai÷ kÃrayedatra ÓÃsanam / «a¬aÇgulÃyatavistÃrÃæ phalakÃæ saæprakalpayet // BhS_23.25 // v­ttaæ và caturaÓraæ và laæbadÃmasamÃyutam / triyaÇgulasamutsedhaæ saædhayettarikopari // BhS_23.26 // tadadhastÃttu tÃÂiæ ca kuæbhalaæbakasaæyutam / a«ÂÃægulasamutsethaæ kÃrayediti ÓÃsanam // BhS_23.27 // antassu«irasaæ k­tvÃ?daï¬Ãgre cÃdha eva và / kÆradaï¬ena saæyojya phalakophalapadmakam // BhS_23.28 // latà prasthataraæ vÃpi kÃrayediti ÓÃsanam / padmaæ tu t«aÇgunÃyÃmaæ vistÃramadhikÃægulam // BhS_23.29 // pÃlikopari siæhau dvÃvubhayo÷ pÃrÓvayoÓcaret / cakraæ saævahamÃnau tau yÃvattatra ca kÃlayet // BhS_23.30 // tayormÃnaæ samuddi«Âaæ pa¤cÃægulamiti sm­tam / daï¬amadhyena kuryÃttaddaï¬amÆle «a¬aÇgulam // BhS_23.31 // pÅÂhaæ «a¬aÇgulotsedhaæ caturaÇgulameva và / v­ttaæ và caturaÓraæ và sarojadalakarïayuk // BhS_23.32 // «Ã¬haÓÃægulamÃyÃmaæ vistÃraæ saæprakÅrtitam / karïikÃmadhyame nÃlama«ÂÃægula samÃyutam // BhS_23.33 // nÃladaï¬ena saæyojya bandhayeda«Âabandhanai÷ / hÃravatsud­¬haæ kuryÃdavakram­jusaæyutam // BhS_23.34 // evaæ k­tvà yathÃmÃrgaæ sthÃpanaæ samyagÃcaret / sahasravikacaæ cakraæ puru«ÃkÃramÃcaret // BhS_23.35 // raktÃbhaæ nÅlavarïaæ ca navatÃlena mÃnata÷ / dvibhujaæ mukuÂodbandhaæ cakracÆlinamÃcaret // BhS_23.36 // sudarÓanaæ tathà cakraæ sahasravikacaæ tathà / anapÃyinamityevaæ mÆrtimantraissamarcayet // BhS_23.37 // ÓatadhÃraæ kÃlacakraæ sarvÃsuravimardanam / sarvavighnaharaæ ceti kÃlacakraæ samarcayet // BhS_23.38 // kÃlacakraæ pravak«yÃmi sarvÃsuravinÃÓanam / «aÂÂriæÓadaÇgulaæ vÃpi «a pa¤cÃÓacchatëÂakam // BhS_23.39 // vistÃrÃyÃmatomÃnamuttamÃdhamamadhyamam / mÃnÃægulena tadgrÃhyaæ tak«akaæ vartulaæ bhavet // BhS_23.40 // sahasrÃrà a«ÂaÓataæ triÓataæ «a«Âimeva và / arÃ÷krameïa saæyuktà uttamÃdhamamadhyamÃ÷ // BhS_23.41 // caturviæÓattathà jvÃlë«o¬aÓa dvÃdaÓÃtha và / daÓasaptÃÇgulaæ pa¤ca v­ttaæ paÂÂasya saæyutam // BhS_23.42 // cakraprabhehakaæ bhÃgaæ pÅÂhaæ padmakamÃcaret / daï¬ÃdÅni vinà tasya padmaæ pÅÂhasyayojayet // BhS_23.43 // etaduktaæ mahaccakraæ sarvÃri«ÂavinÃÓanam / cakrasya sthÃpanaæ mÃrgaæ pravak«yÃmi tapodhanÃ÷ // BhS_23.44 // aÇkurÃnarpayitvÃtu kÃrayedak«imocanam / tathÃdhivÃsanaæ k­tvà gavyÃnÃmadhivÃsanam // BhS_23.45 // yÃgaÓÃlÃæ tathà k­tvà bhÆ«ayettoraïÃnvitam / ÓayyÃvediæ ca tanmadhye cÃdhyardhÃyÃmavist­tam // BhS_23.46 // tatturyÃæÓodayÃæ vediæ k­tvà tÃæ caturaÓrakam / prÃcyÃmÃhavanÅyaæ ca kuï¬amaupÃsanÃgnivat // BhS_23.47 // prÃcyÃæ tu snÃnavediæ ca k­tvÃcaiva vicak«aïa÷ / athÃdhivÃsitaæ cakramÃdÃyevÃbhi«icya ca // BhS_23.48 // agniæ saæsÃdhya pÆrvoktaæ kuæbhaæ saæsÃthayetpuna÷ / cakrasyÃbhimukhe kuæbhaæ dhÃnyapÅÂhoparikramÃt // BhS_23.49 // sannyasya tu gururdhÅmÃn yaditaæ bhÃvayettathà / grÃmaæ pradak«iïaæ k­tvà ÓÃlÃyÃæ sthÃpayettathà // BhS_23.50 // h­tpadmamadhye cakreÓaæ dvibhujaæ prÃæjalÅk­tam / raktÃbhaæ k­tavastrÃbhaæ dhyÃtvÃsamyak prapÆrya ca // BhS_23.51 // tasmÃtkuæbhe samÃvÃhya pÆrvoktamabhipÆjya ca / vedyÃæ saæsnÃpya taccakraæ kalaÓaisnÃpayettadà // BhS_23.52 // samala k­tya vaktrÃdyairdhÃnyapÅÂhoparikramÃt / sannyasya kuæbhaæ saæyuktaæ baddhvà pratisaraæ tata÷ // BhS_23.53 // ÓÃyayitvà tathà cakraæ hautraæ samyak praÓaæsya ca / cakrÃÇgÃnyÃyadhÃægÃni mÆrtimantrÃn pracak«ate // BhS_23.54 // paÓcÃdagniæ paristÅrya vai«ïavairmantra saæyutai÷ / "bhÆmÃnano 'gre vandyÃna'hutvà gÃyatrisaæyutam // BhS_23.55 // Óatama«Âottaraæ hutvà rÃtriÓe«aæ vyapohya ca / snÃtvà prabhÃte pÆrvoktaæ cakramÃdÃya pÆrvavat // BhS_23.56 // grÃmaæ pradak«iïaæ k­tvà kuæbhenÃsÃdayettathà / maï¬ape dak«iïe pÃrÓve k­tapÅÂhe viÓe«ata÷ // BhS_23.57 // ratnaæ nik«ipya pÆrvoktamantreïa sthÃpayettadà / cakramantrau susannyasya bÅjÃn sannyasya pÆrvavat // BhS_23.58 // kuæbhÃcchaktiæ tathÃvÃhya pÆjayedÃsanÃdibhi÷ / pÃyasÃdyairni vaidyÃtha guruæ samyak prapÆjayet // BhS_23.59 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­suproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre trayoviæÓo 'dhyÃya÷. _____________________________________________________________ atha caturviæÓo 'dhyÃya÷. utsava÷ ata÷paraæ pravak«yÃmi deveÓasyotsavakramam / var«adaæ sarvalokasya ÓÃntidaæ sarvapu«Âidam // BhS_24.1 // rÃj¤Ãæ vijayadÃnÃya ÓatrÆïÃæ nÃÓahetave / vyÃdhidurbhik«aÓà ntyarthamutsavaæ kÃrayedbudha÷ // BhS_24.2 // kÃlaÓraddhÃnimittÃrthÃ(khyÃ)utsavÃstrividhÃssm­tÃ÷ / mÃsetu yasmin kasmiæÓchitpratisaævatsaraæ caret // BhS_24.3 // ekasmin samayecaiva sa tu kÃlotsavo bhavet / i«ÂamÃse dine ce«Âe Óraddhayà kriyate tu ya÷ // BhS_24.4 // sa tu Óraddhotsavoj¤eya stasmÃtkÃlotsavo guru÷ / bhayapradanimitte«u tathÃnÃv­«ÂikÃdi«u // BhS_24.5 // kriyate tatra ÓÃntyarthaæ sa nimittotsavassm­ta÷ / prati«ÂhÃdivase tÅrthaæ prati saævatkaraæ caret, // BhS_24.6 // kÃlotsava itij¤eyaÓÓÃntyarthaæ saprakÅrtita÷ / rÃjarëÂrÃbhiv­ddhyarthaæ rÃj¤Ãæ caivÃbhiv­ddhaye // BhS_24.7 // atmanaÓcaiva putrÃïÃæ kuryÃdukte«u maÇgalam / rÃj¤o janmadine caiva yassa Óraddhotsavo bhavet // BhS_24.8 // adbhutÃdyudbhaveÓÃntissatu naimittikotsava÷ / grÃmÃdau cotsavassyÃccetkrameïaivaæ tu kÃrayet // BhS_24.9 // sarvadu÷khÃrtiÓÃntyarthamÃdau kÃlyutsavaæ caret / anve«Ãæ krÆradevÃnÃæ Ói«ÂabhÆtagaïasya ca // BhS_24.10 // ÓÃntyarthaæ kÃrayetpaÓchÃstroktaæ ÓaÇkarotsavam / viÓastrigaïasÃntyarthaæ saumyamÃrgeïa vÃstu«u // BhS_24.11 // cakraseneÓa saæyuktaæ kuryÃddurgotsavaæ puna÷ / sarve«Ãmapi devÃnÃæ munÅnÃmapi sarvaÓa÷ // BhS_24.12 // pitÌïÃæ ca grahÃïÃæ ca tatpatnÅnÃæ ca sarvaÓa÷ / dvijÃnÃmapi ÓÃntyarthaæ lokÃnÃmapi sarvaÓa÷ // BhS_24.13 // pu«Âyarthaæ kÃrayetpaÓcÃddeveÓasyotsavaæ kramÃt / anyadhà cedvinÃÓassyÃtsarve«Ãæ ca na saæÓaya÷ // BhS_24.14 // tasmÃtpariharedvidvÃn grÃmÃdautaæ viÓe«ata÷ / vi«uvÃyanabhÆpark«aprati«ÂhÃkart­bhe«u ca // BhS_24.15 // grahaïemÃsanak«atre vi«ïupa¤cadine«u ca / utsavasyÃntadivase te«u tÅrthaæ prakalpayet // BhS_24.16 // ete«vekaæ parigrÃhyaæ yajamÃnasya cecchayà / vi«uve cÃyane caiva grahaïe somasÆryayo÷ // BhS_24.17 // tattatkÃle prakurvÅta tÅrthasnÃrantu nÃnyadhà / anyark«e«vatha pÆrvÃhïemadhyÃhne và guïÃnvite // BhS_24.18 // ekasminneva mÃsetu yadi tÅrthadinadvayam / tayorantyadine tÅrthamiti pÆrvajadarÓanam // BhS_24.19 // tadeva yadi sÆryasya viddhaæ cetsaækramÃdibhi÷ / varjanÅyaæ tathà pÆrvaæ praÓastamabhidhÅyate // BhS_24.20 // vÃradvayÃnu«akte cet tithau syÃttupare tathà / adhimÃsa÷ parityÃjya÷ kÃlotsavavidhauhare÷ // BhS_24.21 // arkavÃrark«a saæyogassarvadà saæpraÓasyate / ÓravaïadvÃdaÓÅyogassarvakarmaphalaprada÷ // BhS_24.22 // yogÃÓca supraÓastÃssyussiddhÃm­tavarÃhvayÃ÷ / tithidvayÃnu«aktaæ ce 'nnak«atraæ syÃtpare 'hani // BhS_24.23 // parasmin divase syÃccedyÃvacca daÓanìikÃ÷ / hÅnaæ cet pÆrvadivase saækalpyÃvabh­thaæ caret // BhS_24.24 // uttamaæ tu trisaptÃhaæ madhyamaæ syÃccaturdaÓa / navÃhaæ vÃthasaptÃham adhamaæ paricak«ate // BhS_24.25 // triguïÃnyutsavÃhÃni k­tvÃdau gho«aïaæ caret / madhyame dviguïÃdau syÃdutsavÃdi dine 'dhame // BhS_24.26 // athavÃvabh­thÃtpÆrvamekaviæÓatike dine / dhvajasyÃrohaïaæ k­tvà sarvamutsavamÃcaret // BhS_24.27 // rÃhudarÓanasaækrÃntyo÷ snÃnaæ Óre«Âhaæ niÓÃsvapi / kriyÃæ samÃpya madhyÃhne rÃtraucetsakalaæ budha÷ // BhS_24.28 // tÃvatkÃlaæ vinodeva nÅtvà tattÅrthamÃcaret / pak«antrayodaÓÃhaæ và dinÃnyekÃdaÓa kramÃt // BhS_24.29 // navÃhaæ vÃtha saptÃhaæ pa¤cÃhamatha và puna÷ / tridinaæ dvidinaæ caiva kuryÃdekÃhameva và // BhS_24.30 // na dhvajÃrohaïaæ kuryÃtt«ahÃdautu viÓe«ata÷ / utsavasya dinÃdautu gho«aye dvidhipÆrvakam // BhS_24.31 // gho«aïÃdivasÃtpÆryaæ kÃlayedaÇkurÃr'païam / dhvajadaï¬aæ tatovak«ye viprÃdÅnÃæ yathÃkramam // BhS_24.32 // veïuæ ca jÃtiv­k«aæ ca caæpakaæ kramukaæ tathà / dhvajadaï¬ÃrthamÃh­tya sarve«Ãæ kramukaæ tu và // BhS_24.33 // anyairvÃÓubhav­k«airvÃkÃrayediti ke ca na / caturviæÓÃÇgulaæ nÃhaæ dhvajadaï¬amathottamam // BhS_24.34 // tasmÃttu dvyaÇgulaæ hÅnaæ dhvajadaï¬antu madhyamam / viæÓatyaÇgulanÃhe tadadhamaæ daï¬amucyate // BhS_24.35 // yathÃlÃbhaparÅïÃhamavakraæ parig­hya ca / dhvajadaï¬am­juæ kurvÃdvimÃnasamayÃyatam // BhS_24.36 // vimÃnasyÃdhikaæ kuryÃt pÃdahÅna mathÃr'dhakam / adhyarthaæ vÃdhipÃdaæ và mÆlÃdagraæ kramÃtk­Óam // BhS_24.37 // veïukaæ yadi saægrÃhyaæ bhÆtavedÃægulÃyatam / «a¬aÇgulaparÅïÃhaæ veïudaï¬aæ susaæsthitam // BhS_24.38 // tanmadhye dviyamaæ hitvà tanmadhye valayaæ d­¬ham / tÃladvayamathÃyÃmaæ yamamÃtrantu vist­tam // BhS_24.39 // utsedhaæ bhÃgamuddi«Âaæ dÃrubhiryÃj¤ikaistuvà / taccaturthÃæÓakaæ k­tvà mÆle 'gredvyaæÓakantyajet // BhS_24.40 // madhye dvyaæÓaæ tu kartavyaæ su«iradvayasaæyutam / ÓakalÃni trÅïiyojya mÆlamadhyÃgrata÷kramÃt // BhS_24.41 // prak«ÃlyamÆlamantreïa tanmantrai÷prok«aïaæ caret / daÓadarbhayutaæ kÆrcamagrecaiva tu yojayet // BhS_24.42 // darbhamÃlÃntarÃve«Âya daï¬ocÃÓvadthapatrayuk / madhyÃÇguliparÅïÃhaæ daï¬adviguïamÃyatam // BhS_24.43 // daï¬Ãgre tatra saæyojya rajjuæ tatraiva bandhayet / saævyapohya catustÃlaæ p­«Âhe yÆdhÃdhipasyatu // BhS_24.44 // khÃnayitvà dhvajasthÃnaæ tritÃlaæ gìhayeva ca / medinÅæ tu samabhyarcya ratnaæ bÅjÃni ca k«ipet // BhS_24.45 // sthÃpayitvà dhvajaæ tatra dhvajamantreïa mantravit / devadevaæ samÅk«yaiva ya«Âiæ tatpra mukhe nyaset // BhS_24.46 // dhvajadaï¬am­juæ kuryÃdd­¬haæ tatraiva kÃrayet / mÆlaæ tritÃlamutsedhaæ tadadhyardhantu vist­tam // BhS_24.47 // tadÆrdhve ratnimÃtrantu sëÂapatraæ sakarïikam / ÓuddhakÃrpÃsavastrantu samÃh­tya navaæ d­¬ham // BhS_24.48 // uttamaæ «o¬aÓaæ hastaæ madhyamaæ tithihastakam / adhamaæ caturdaÓaæ hastaæ trividhaæ vastramucyate // BhS_24.49 // pa¤catÃlaæ catustÃlaæ tritÃlaæ vist­taæ kramÃt / agraæ pÃdaæ viditvà tu mukhaæ p­«Âhaæ tathaiva ca // BhS_24.50 // caturbhÃgaæ paÂaæ kuryÃdekabhÃgaæ Óiro bhavet / vÅÓasthÃnaæ dvibhÃgaæ tu pucchamekÃæÓamucyate // BhS_24.51 // madhyamasyÃgramÆlaæ ca ya«Âiæ samyak prayojayet / tanmadhye tu likhedvÅÓaæ pa¤cavarïairalaÇk­tam // BhS_24.52 // dhruvaberasya kaïÂhÃsta muttame cottamaæ bhavet / adhame 'ntyantu nÃbhyantaæ tayormadhye«Âadhà bhavet // BhS_24.53 // ekai magathamÃntaæ ca navadhà mÃnamucyate / dhvajadaï¬asya vÅÓasya «a ÓubhÃni nirÅk«ayet // BhS_24.54 // yajamÃnÃnukÆle ca nak«atre ca viÓe«ata÷ / navÃrdhatÃlamÃnaæ và navatÃlamathÃpi và // BhS_24.55 // atibhaÇgaæ nataæ caiva bhaÇgatrayasamanvitam / vÃmapÃde samÃku¤cya dak«iïaæ saæprasÃrya ca // BhS_24.56 // ki¤citsaækucitaæ pÅÂhÃtpar«ïÅpÃrÓvaæ samuddh­tam / pak«advayasamÃyuktaæ karaï¬amukuÂÃnvitam // BhS_24.57 // ÓyÃmaæ Óvetaæ tathà k­«ïaæ raktaæ pÅtaæ tathaiva tu / etaistu pa¤cabhirvarïairanurÆpaistu Óobhanai÷ // BhS_24.58 // garu¬aæ präjaliæ kuryÃtki¤citkaæ prek«ayedbudha÷ / bhÆ«aïair a«ÂanÃgaiÓca vÃmahaste tvanantaka÷ // BhS_24.59 // vÃsukiryaj¤a sÆtrantu kaÂÅsÆtrantu tak«akam / hÃraæ karkoÂakaæ caiva padmaæ dak«iïakarïake // BhS_24.60 // mahÃpadmaæ vÃmakarïe ÓaÇkha ca Óirasi kramÃt / gulikaæ dak«iïe haste kramÃtsarvavibhÆ«aïam // BhS_24.61 // mÆrdhnaÓcopari kartavyaæ Óvetachatraæ tu sundaram / pÃrÓvayorubhayoÓcÃpi cÃmaradvaya saæyutam // BhS_24.62 // pÃdapÃrÓvadvayecaiva dÅpadvaya samanvitam / pÆrïakuæbhaæ tayormadhye likhitvà tu viÓe«ata÷, // BhS_24.63 // tasyÃdhasÓaÇkhacakre ca samÃlikhya viÓe«ata÷ / muktÃdÃmÃdyalaÇk­tya pÃrÓvayo÷ kadalÅk­tam // BhS_24.64 // pÆrvasminneva divase k­tvà nayanamok«aïam / devÃlayasyÃbhimukhe prapÃyÃæ maï¬ape-tha và // BhS_24.65 // pa¤cavarïairalaÇk­tya vitÃnastaæbhave«Âanai÷ / ÓÃlirÃÓiæ ca k­tvaiva tatpaÂantu susannyaset // BhS_24.66 // vÃstuhomaæ tata÷k­tvà paryagnÅkaraïaæ caret / puïyÃhaæ vÃcayitvaiva prok«ayetpa¤cagavyakai÷ // BhS_24.67 // aiÓÃnyÃmagnikuï¬e tu cauvÃsana vidhÃnata÷ / ÃghÃraæ vidhivaddhutvà vai«ïavaæ ca suhÆyate // BhS_24.68 // haimapÃtrasthavarïena haimatÆlyà viÓe«ata÷ / tanmantraæ ca samuccÃrya nayanonmilanaæ caret // BhS_24.69 // aÇgahomaæ tata÷k­tvà darÓanÅyaiÓca darÓayet / vi«ïusÆktaæ ca hutvÃtu tathà puru«asÆktakai÷ // BhS_24.70 // vyÃh­tyaæntaæ ca hutvÃtu tata÷ kuæbhaæ prag­hyaca / tantunà parive«Âai va kÆrcayuktaæ sahÃk«atam // BhS_24.71 // vadanvai vi«ïugÃyatrÅæ gÃyatrÅæ garu¬asya ca / "i«e tvorjye'tvÃdi japan "Ãpa undantvi'ti kramÃt // BhS_24.72 // tata÷ puru«asÆktaæ ca mantrÃnapi ca vai«mavÃn / kÆrcenaiva tu tattoyamabhim­Óya samÃhita÷ // BhS_24.73 // tadaæbunà kuÓÃgreïa prok«aïai÷ prok«aïaæ caret / apo hiraïyavarïÃbhi÷ pavamÃnÃdibhistribhi÷ // BhS_24.74 // "Óanno devÅ'rabhÅtyuktvà puru«asÆktena vai«ïapai÷ / Óuddhyarthaæ prok«ayitvà tu puïyÃhamapi vÃcayet // BhS_24.75 // pari«icya pÃvakaæ paÓcÃttanmantreïa suhÆyatÃm / sÃyamarcÃvasÃne tu kuæbhapÆjÃæ samÃcaret // BhS_24.76 // kalaÓaissaptabhi÷ prok«ya baddhvÃpratisaraæ tata÷ / aï¬ajÃdÅni pa¤caiva dhÃnyÃnyÃstÅrya vastrayuk // BhS_24.77 // Óayane ÓÃyayeccaiva devavÃde Óirastathà / hautraæ praÓaæsya tatkÃle hotà hautrakrameïa vai // BhS_24.78 // vainateyasya mantreïa tanmÆrtyÃvÃhanaæ caret / mÆrtimantraissamÃvÃhya nirupyÃjyÃhutÅryajet // BhS_24.79 // "ÓatadhÃraæ kadÃ'vÅti vÅÓamantramudÃh­tam / tathÃdvÃdaÓaparyÃyaæ vai«ïavaæ ca suhÆyatÃm // BhS_24.80 // vyÃh­tyantaæ ca k­tvà tu rÃtriÓe«aæ vyapohya ca / ÃgneyyÃæ nyasya bheryÃæ ca nandikeÓvaramÃhvayet // BhS_24.81 // puna÷ prabhÃte dharmÃtvÃsnÃtmÃsnÃnavidhÃnata÷ / muhÆrte samanuprÃpte h­di bÅjÃk«araæ nyaset // BhS_24.82 // kuæbhÃcchaktiæ samÃvÃhyacÃr'cayitvà vidhÃnata÷ / puïyÃhaæ vÃcayitvaiva samabhyarca vivedayet // BhS_24.83 // agniæ prajvÃlya tanmantrairjuhuyÃddaÓaÓa÷kramÃt / antahomaæ vÃcayitvaiva samabhyarcya nivedayet // BhS_24.84 // upalipya paÂaæ paÓcÃtpa¤cavarïairalaÇk­tam / dhÆpadÅpairalaÇk­tya ÓÃlipÅdhaæ prakalpayet // BhS_24.85 // caturaÓraæ samaæ k­tvà vistÃraæ caikabhÃgakaæ / ÓÃlyardhaæ taï¬ulaæ proktaæ tadardhaæ tilamÃharet // BhS_24.86 // cakraæ paÓcimato nyasya dhÃnyapÅÂhopari sthitam / tasyaivot tarata÷ pÃrÓvevi«vaksenaæ tathaiva ca // BhS_24.87 // dhÃnyapÅÂhe susaæsthÃpya garu¬aæ paÓcimÃmukham / nyasya bherÅæ ca pÃrÓve ya«Âiæ susannyaset // BhS_24.88 // devadevaæ susaæpÆjya dviguïaæ pÆjayettata÷ / dviguïaæ havirevoktaæ devÅbhyÃæ ca tathà bhavet // BhS_24.89 // cakrÃdÅnÃæ p­thakkuryÃdÃsanÃdÅn p­thak p­thak / nandÅÓvaraæ tathÃbhyarcya havirbhiÓca nivedayet // BhS_24.90 // ÃcÃryo ya«ÂimÃdÃya "bhÆrbhuvassuva' rÅrayan / "upa ÓvÃsaya' mantraæ ca japtvà bherÅæ sutìayet // BhS_24.91 // vÃdakastu ÓucirbhÆtvà vastramÃlyÃdyalaÇk­ta÷ / sarvavÃdyasamÃyuktaæ bherÅmÃdÃya ÓÃstravit // BhS_24.92 // ÓÃstroktena vidhÃnena cakrÃgretìayettadà / droïairdreïÃrdhakairvÃpi ìhakairvÃtha taï¬ulai÷ // BhS_24.93 // pÃcayitvà kaÂÃhetu prak«ipedbalimuttamam / mudgani«pÃvatilvÃæÓca lÃjÃpÆpauprag­hya ca // BhS_24.94 // kaÂÃhe tu susannyasya Ói«yastaæ Óirasà vahet / abhivandya dhvacaæ pÆrvamÃdÃya samalaÇk­tam // BhS_24.95 // rathe và ÓibikÃyÃæ và mantreïÃropya maÇgalai÷ / saha pu«paæ baliæ pÃtre saæg­hyÃnugataæ puna÷ // BhS_24.96 // cakravÅÓÃmitÃn paÓcÃnnÃthavadgamayettadà / ÃcÃrya÷ purato gatvà sarvavÃdyasamÃyutam // BhS_24.97 // garbhagehasthadevÃnÃæ brahmÃdÅnÃæ yathÃkramam / dvÃre«u dvÃrapÃlebhyo dhÃmapÃlebhya eva ca // BhS_24.98 // anye«Ãæ parivÃrÃïÃæ svesvesthÃne baliæ k«ipet / Ãlayasya bahirgatvà grÃme sarvatra gho«ayet // BhS_24.99 // madhyame cÃlayaæ yatra brahmÃdÅÓÃntamÃcaret / yasyÃæ diÓi bhaveddhÃma taddigÃdi baliæ k«ipet // BhS_24.100 // utsavabhramaïaæ kuryÃtprÃdak«iïyakrameïa nai / grÃmaæ gatvÃtu saæprÃpya saædhau saædhau viÓe«ata÷ // BhS_24.101 // dhyÃtvà buddhvÃdhipÃnmantrÅ bhÆmyÃmÃvÃhya pÆrvavat / arghyÃntaæ ca samabhyarcya mu«Âyannaæ nÃmabhirdadet // BhS_24.102 // saædhau tatsaædhimÃdÃya prÃcyÃæ "bhÆtebhya'ityapi / devebhyo dak«iïe paÓcà drÃk«anebhyaÓca paÓcime // BhS_24.103 // nÃgebhyaÓcottare cÃtha ÆrdhvÃyÃæ diÓi cakramÃt / "ye bhÆtÃ'iti mantreïa pÆrvaæ dadyÃjjalaæ puna÷ // BhS_24.104 // pu«paæ baliæ tathÃdhÃvaæ saædadyÃccakrasannidhau / yasyÃæ diÓi vimÃnaæ và brahmÃdyeva baliæ dadet // BhS_24.105 // Ãcaredatha và tasya digÅÓÃdyaæ baliæ kramÃt / paÓcimastha vimÃnaæ cedvaruïÃdi baliæ k«ipet // BhS_24.106 // atha và grÃmamadhye ceddatvà brahmabaliæ pura÷ / tatodikpÃlakÃnÃæ ca tathà bhÆtabaliæ k«ipet // BhS_24.107 // digÅÓayordvayormadhye mahÃvÅthyÃæ viÓe«ata÷ / saædhiryadi bhavettatra bhÆtÃnÃæ ca baliæ k«ipet // BhS_24.108 // saædhyantaragatÃæ saædhimÃcaredyadi mohata÷ / karmaïo vÃstujÃtÃnÃmanardhaæ bhavati dhruvam // BhS_24.109 // prÃgantaæ paÓcimÃdyaæ ca ekavÅthiæ ca daï¬akam / kuryÃttatraiva cakrÃdyai÷ paÓcimÃdyaæ baliæ tata÷ // BhS_24.110 // varuïanir­ti vÃyubhya÷ paÓcime tu baliæ tathà / dhÃtre yamakuberÃbhyÃæ sadhau madhye baliæ k«ipet // BhS_24.111 // indravÃpakarudrebhya÷ prÃcyÃæ dadyÃttata÷ kramÃt / udagantaikavÅthiÓceddak«iïÃdyaæ baliæ k«ipet // BhS_24.112 // yamanÅlÃnalebhyaÓca dak«iïe madhyame 'pi ca / brahmavÃruïa ÓakrebhyaÓcottare ca baliæ tathà // BhS_24.113 // kubila pavane Óebhyo baliæ dadyÃtkrameïa ca / nadyÃdi«u vimÃnaæ cetparita÷ prÃÇgaïe dadet // BhS_24.114 // pÆrvaæ k«iptvà baliæ dhÅmÃn punastasya ca tasya ca / mantramuccÃrya pÆrvoktaæ gadyapadyaiÓca gho«ayet // BhS_24.115 // nagarÃdau tu gadyaiÓca praÓaæsyopÃæÓunà budha÷ / tattanmantraæ samuccÃrya gho«ayetpaÂahÃdibhi÷ // BhS_24.116 // "priyatÃæ bhagavÃnvi«ïussarvalokeÓvaro hari÷ / brahmeÓÃbhyÃæ ca sahitaÓcotsave na÷ prasÅdatu // BhS_24.117 // devÃÓca ­«ayassarve pitaraÓca grahÃdaya÷ / vi«ïulokagatÃssarvenÃnÃlokanivÃsina÷ // BhS_24.118 // sarvenye devatÃssarvÃ÷ parivÃragaïaissaha / viÓve te vi«ïuyÃge 'rsmi samÃgacchantu sÃdarÃ÷ // BhS_24.119 // havyaæ baliæ samÃdÃya bhu¤jantu ÓubhadÃyina÷' / ityuktvà gho«ayetsaædhau cakrasyÃbhimukhe puna÷ // BhS_24.120 // brahmÃdyÃn svasvatÃlaiÓca gho«ayedvÃdaka÷ puna÷ / balimevaæ ca nirvÃpya pradak«iïava Óena tu, // BhS_24.121 // japanvai ÓÃkunaæ sÆktaæ praviÓedÃlayaæ puna÷ / baliÓi«Âaæ bhÆtapÅÂhe "sarvabhÆtebhya' ityapi // BhS_24.122 // baliæ tattoyaÓe«aæ ca prak«ipeccakrasannidhau / dhÃmapradak«iïaæ k­tvà dhvajÃdyairanapÃyibhi÷ // BhS_24.123 // ÓÃntaæ cakraæ ca cat sthÃne sthÃpayenmatimÃn puna÷ / dhvajasthÃnaæ praviÓyaiva dhvajamÃdÃya mantravit // BhS_24.124 // "svasti dÃ'iti mantreïa badhnÅyÃdrajjunà saha / mantreïa matimÃn paÓcÃtprÃÇmukho và pyudaÇmukha÷ // BhS_24.125 // daï¬Ãgre yojayetpaÓcÃcchaÇkhakÃhalasaæyutam / samÃbaddhya punassnigdhaæ "bhÆri'sÅti japaæ stata÷ // BhS_24.126 // abhimant«a dhvajaæ paÓcÃdÃsanÃdyaissamarcayet / puïyÃhaæ vÃcayetpaÓcÃnmudgÃnnaæ tu dhvajasya ca // BhS_24.127 // nivedya mukhavÃsaæ ca praïÃmamapi kÃrayet / tatkÃle maudgikaæ cÃnnaæ garu¬asya niveditam // BhS_24.128 // striyassatbutrakÃmà stadaÓnÅyurbhaktisaæyutÃ÷ / Ãya«mantaæ balÃrogyavantaæ dÃntaæ sulak«aïam // BhS_24.129 // buddhimantaæ yaÓovantaæ prasÆyeyussutaæ dhruvam / (tatantu to«ayedvÅÓaæ stotrairdhyÃnayuto guru÷ // BhS_24.130 // "namo namaste pak«Åndra svÃ'dhyÃyavapu«e nama÷ / vÃhanÃya mahÃvi«ïostÃrk«yÃyÃmita tejase // BhS_24.131 // garu¬Ãya namastubhyaæ sarvasarpendram­tyave / vainateya mahÃbÃho mahÃbala vayo 'dhipa // BhS_24.132 // vihagendra namaste 'stu samutpÃÂÅtakalpaka / Ãh­tÃm­takuæbhÃya jananÅdÃsyamocine // BhS_24.133 // surÃsurendrajayine nÃgendrÃbaraïÃya te / yadÃdhÃramidaæ sarvaæ tadÃdhÃrÃya te nama÷ // BhS_24.134 // pak«au yasya b­hatsÃma rathantaramapi dvayam / ak«iïÅ cÃpi gÃyatrÅ triv­tsÃma Óirassvayam // BhS_24.135 // stoma Ãtmà namastasmai vÃmadevyÃÇgasampade / nama÷prÃïÃdivÃyÆnÃmÅÓÃya garu¬Ãtmane // BhS_24.136 // pak«Åndra pak«avik«epataraÇgÃnilasaæpadà / nirastÃsurasannÃha samare ÓatrusÆdana // BhS_24.137 // prati«Âhita÷ paÂe tubhyaæ nama÷praïavamÆrtaye / karmaïÃæ siddhimÃhÆta÷ kuru«va vihageÓvara // BhS_24.138 // do«ÃnapanayÃsmÃkaæ guïÃnÃvaha sarvaÓa÷ / vighnÃni jahi sarvÃïi ÃtmasÃtkuru mÃmapi.' // BhS_24.139 // stutvaivaæ gÃru¬aæ mantraæ japedekÃgramÃnasa÷) / dhvajasyÃrohaïe yÃvattÃvasmÆrtyà viÓe«ata÷ // BhS_24.140 // trikÃlaæ và dvikÃlaæ và eka kÃlamadhÃpi và / havissamyaÇnivedyaiva saptaviæÓati vigrahai÷ // BhS_24.141 // pÆjayitvà dhvajaæ paÓcÃdrÃtrau bhÆtabaliæ k«ipet / "jiyamatyucchrayaæ dhanyaæ dhvajaæceti dhvajaæ tathà // BhS_24.142 // dhvajamÆle tathendrÃdÅn daï¬e brahmÃïamityapi / sÆryendvagnÅæstu phalakatraye ya«ÂyÃæ sudarÓanam // BhS_24.143 // valaye vÃnukiæ rajjvÃæ trimÆrtÅrarcayettata÷ / ghaïÂÃyÃæ caiva brahmÃïaæ darbhadÃmni sarasvatÅm // BhS_24.144 // itikrameïa cÃvÃhya tanmantrairarcanaæ caret / dhvajÃrohaïamÃrabhya cotsavÃdidinÃdadha÷ // BhS_24.145 // sÃyaæ prÃtaÓca vÆjÃnte dhvajÃrohaïavadbalim / Ói«yeïa guruïà cÃtha cakrasyÃbhimukhe tathà // BhS_24.146 // nityaæ rÃtrau viÓe«eïa tathà bhÆtabaliæ k«ipet / vÅÓÃmitau vinà dhÅmÃn tÅrthÃntaæ sarvarÃtri«u // BhS_24.147 // cakrameva nayedvidvÃn balirak«aïahetave / dhvajasyÃropaïaæ yÃvattÃvannityaæ samÃhita÷ // BhS_24.148 // trikÃlaæ và dvikÃlaæ vÃpyekakÃlamathÃpi và / pÆrvoktena krameïaiva samabhyarcya nivedayet // BhS_24.149 // dhvajasyÃrohaïaæ rÃtrÃvapi kurvanti ke ca na / utsavÃraæbhadivasÃttatra ye grÃmavÃsina÷ // BhS_24.150 // anyakÃryasamÃsaktÃna gaccheyusthsalÃntaram / gaccheyuratha và tÅrthe nivarteyurasaæÓayam // BhS_24.151 // bahirvÅthyÃæ tu tadgrÃme janÃssarve tathaiva ca / tÃvÃnna te«Ãæ nirbandhassamÅpasthe«u yassm­ta÷ // BhS_24.152 // ahÆtavyà utsavÃrthe devÃssamyak prakÅrtitÃ÷ / devÃdÅnÃæ ca sarve«Ãæ te«Ãæ sthÃnaæ pravak«yate // BhS_24.153 // indrÃdayo mahÃdik«u vidik«u ca samÃÓritÃ÷ / tathaikÃdaÓa rudrÃÓca dvÃdaÓÃhaskarà api // BhS_24.154 // vasavassyurathëÂau ca oÇkÃraÓca va«aÂk­tam / ete devÃstrayastriæÓÃ÷ kathità brahmaïà purà // BhS_24.155 // aÓvinÃvapi tatreti kecidÃhurmanÅ«iïa÷ / trayastriæÓaddevatÃnÃæ sthÃnamaiÓÃnyamucyate // BhS_24.156 // apare cÃpi kartavyà nadÅpÃrÓve viÓe«ata÷ / a«ÂÃdaÓagaïÃnÃntu bhutapÅÂhasya dak«iïe // BhS_24.157 // devÃÓca ­«ayassarve pitaro daityadÃnavÃ÷ / asurÃÓcaiva gandharvà stathaivÃpsarapÃÇgaïÃ÷ // BhS_24.158 // yak«ÃÓca rÃk«asÃÓcaiva nÃgÃbhÆtÃ÷ piÓÃcakÃ÷ / anÃv­«ÂigaïÃÓcaiva tathÃm­tamucÃæ gaïÃ÷ // BhS_24.159 // mÃtaraÓcaiva rohiïya÷ sÆryà a«ÂÃdaÓa sm­tÃ÷ / a«ÂÃdaÓagaïÃÓcaite proktà vai devayonaya÷ // BhS_24.160 // anuktÃnanyadevÃæÓca indrapÃrÓve samarcayet / devÃnÃæ caiva patnÅÓca tattatpÃrÓve samarcayet // BhS_24.161 // skando vighnaÓca durgà ca jye«Âhà caiva sarasvatÅ / tadÃlaye baliæ dadyÃtprÃkÃre cottare 'pi và // BhS_24.162 // parivÃroktadeÓe tu rohiïyo mÃtarastathà / ­«ipatnÅÓca tÃssapta ­«ibhissaha cÃr'cayet // BhS_24.163 // siddhÃn vidyÃdharÃæÓ caiva garu¬agandharvakinnarÃn / kipÆru«ÃæÓ cÃraïÃn devÃn mahÃdik«u samarcayet // BhS_24.164 // bhÆtebhyaÓcÃtha yak«ebhya÷ piÓÃcebhya stathaiva ca / rÃk«asebhyaÓca nÃgebhyassaædhau saædhau baliæ dadet // BhS_24.165 // rÃjaveÓmÃÇgaïe madhye indraæ caiva samarcayet / tasya dak«iïapÃrÓve tu jayaÓrÅkÅrtÅssamarcayet // BhS_24.166 // utsavÃrthaæ viÓe«eïa saæbhÃrÃnÃharettata÷ / rathaæ ca ÓibikÃæ caiva yantra¬olÃdikÃæs tathà // BhS_24.167 // kÃrayitvà ca Óilpoktaæ dÅpÃnanyÃn prag­hya ca / bheryÃdÅnyapi vÃdyÃni ÓaÇkhakÃhalakÃni ca // BhS_24.168 // tÃlav­ntaæ dhvajÃnanyÃn chatracÃmarabarhiïa÷ / nartakÃn gÃyakÃnanyÃn yathoktaæ pÆrvamÃharet // BhS_24.169 // Ãlayaæ samalaÇk­tya toraïÃdyairvibhÆ«ya ca / paricÃrÃn samÃhÆya svasvakarma nivedayet // BhS_24.170 // maïÂapÃdÅni sarvÃïi prapÃdÅni ca sarvaÓa÷ / ÃstÃnÃrthaæ ca n­tyÃrthaæ kÃrayecchilpaÓÃstravit // BhS_24.171 // "ava dhÆ'teti mantreïa grÃmavÅthÅrviÓe«ata÷ / viprà vedavidaÓÓuddhÃÓÓodhayeyurmanoramam // BhS_24.172 // "ÃÓÃsu sapta'ityuktvà gavyÃdyai÷ sarvataÓÓubham / samabhyuk«yopalipyaiva taï¬ulÃnavakÅrayet // BhS_24.173 // kadalÅpÆgakuæbhÃdyairalaÇkuryÃdg­hÃægaïam / vitÃnÃdyairviÓe«eïa phÆ«ayetsarvataÓÓubham // BhS_24.174 // tadgrÃmavÃsina÷ sarve 'laÇk­tà nÃnyatatparÃ÷ / naimittikÃdikaæ hitvà dhyÃyeyurmanasà harim // BhS_24.175 // tadgrÃmasÅmanyantasthsà nityakarmakriyÃæ vinà / naimittikÃni kÃmyÃni tÅrthÃntaæ nÃcaredbudhÃ÷ // BhS_24.176 // prav­tte cotsave vi«ïossaumyamÃrgeïa vÃstu«u / anyadevotsavaæ tatra nÃcarediti ÓÃsanam // BhS_24.177 // asmin devotsave yÃge tadvÃstu«u viÓe«ata÷ / saækalpya cottarÃæ vediæ prav­tte 'nyÃni nÃcaret // BhS_24.178 // yadi cetsarvanÃÓassyÃtkartÃbhartà vinaÓyati / tasmÃtparihareddhÅmÃn tÅrthÃntaæ te«u vÃntu«u // BhS_24.179 // utsavÃdidinÃtpÆrvaæ saptame pa¤came 'tha và / saæsnÃpya devadeveÓamaÇkurÃr'païamÃcaret // BhS_24.180 // iti ÓrÅvaikhÃnase bhagavacchÃste bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre caturviæÓo 'dhyÃya÷. _____________________________________________________________ atha pa¤caviæÓo 'dhyÃya÷. utsavavidhi÷ athotsavavidhiæ vak«ye devadevasya ÓÃrÇgiïa÷ / ÃraæbhadivasÃtpÆrvaæ yajamÃno mudnvita÷ // BhS_25.1 // pÆrvoktaguïasaæpannaæ varayitvà guruæ tathà / dviguïÃrÃdhanÃyaikamekaæ kuæbhÃrcanÃya ca // BhS_25.2 // homÃrthaæ balidÃnÃrthaæ tathà sthÃnÃrcanÃya ca / v­ïetpadÃrthina÷ pa¤ca tÃvata÷ paricÃrakÃn // BhS_25.3 // ÃcÃryamupasaægamya saæpÆjya ca vidhÃnata÷ / "karmedaæ me kuru'«veti yÃcayedvinayÃnvita÷ // BhS_25.4 // ÃcÃrya÷ saha Ói«yaistu k­tvà keÓÃdivÃpanam / snÃtvà snÃnavidhÃnena dh­tvà dhautaæ yathÃvidhi // BhS_25.5 // Ærdhvapuï¬radharassamyak saædhyÃdÅn samupÃsya ca / brahmayaj¤aæ ca k­tvaiva tathà devar«i tarpaïam // BhS_25.6 // japeddvÃdaÓasÆktÃni nÃrÃyaïamathÃruïam / Ãlaye saæpraviÓyaiva deveÓaæ saæpraïamya ca // BhS_25.7 // devaæ viÓe«ato 'bhyarcya kÃryaæ tasmai nivedayet / yajamÃno 'pi dharmÃtmà nityakarma samÃpyaca // BhS_25.8 // devÃlayaæ praviÓcaiva puïyÃhaæ kÃrayettata÷ / ÓrÅvaikhÃnasa sÆtrokta madhuparmavidhÃnata÷ // BhS_25.9 // ÃcÃryam­tvijaÓcaiva saæpÆjya vidhinà tata÷ / alaÇkuryÃcca ganthÃdyairdhÆpadÅpÃdibhistathà // BhS_25.10 // navavastrottarÅyÃdyaistathà pa¤cÃÇgabhÆ«aïai÷ / pa¤cÃÇgabhÆ«aïaæ vak«ye yathà kuryÃdatandrita÷ // BhS_25.11 // daÓani«kapramÃïena kuï¬alÃbharaïaæ p­thak / «aïïi«kamÃnaæ kaÂakamaÇgadaæ cÃægulÅyakam // BhS_25.12 // ekaviæÓatini«kìhyaæ kaÂÅsÆtraæ salak«aïam / tadardhÃæÓapramÃïeva grÅvÃlaÇkaraïaæ p­thak // BhS_25.13 // a«Âani«ka pramÃïeva yaj¤asÆtraæ ca kÃrayet / anena vidhinà kuryÃdgurorardhÃrdham­tvijÃm // BhS_25.14 // ÃcÃrya÷ prok«yacÃtmÃnaæ yajamÃnamathartvija÷ / prÃÓnÅyÃtpa¤cagavyaæ ca padÃrthibhyaÓcasÃdaram // BhS_25.15 // yajamÃnÃya dadyÃcca mantrapÆrvaæ viÓe«ata÷ / tata÷ padmÃgnimÃdhÃya pari«icya ca pÃvakam // BhS_25.16 // yaddevÃdi catussÆktÃnyÃjyena juhuyÃdguru÷ / vaiÓvÃnareïa sÆktena copati«ÂheddhutÃÓanam // BhS_25.17 // k«apayitvà tata÷ pÃpaæ karmÃrhÃste bhavantyata÷ / kÆÓmÃï¬ahoma ityuktassarvapÃpapraïÃÓana÷ // BhS_25.18 // tatkÃne dÅk«itÃssarve vidhimantrapurassaram / baddhvà pratisaraæ haste paÓcÃtkuryu÷kriyÃmapi // BhS_25.19 // tata÷prabh­ti sarve te Óuddha dantanakhÃstathà / havi«yabhojino dÃntà strikÃlasnÃyino 'pi ca // BhS_25.20 // jitendriyà bhaveyuste tathà 'dhaÓsÃyino 'pi ca / strÅÓÆdrÃbhyÃmasaæbhëya nÃrÃyaïaparÃyaïÃ÷ // BhS_25.21 // yÃvatkÃlaæ bhaveddÅk«Ã tÃvacchuddhà ime sm­tÃ÷ / sÆtake m­take vÃpi te«Ãæ nÃÓauca i«yate // BhS_25.22 // athavak«yeækurÃrthantu m­ttikÃgrahaïe vidhim / ÓÃnta cakre samabhyarcya havÅæ«yapi nivedya ca // BhS_25.23 // vi«vaksenaæ samÃdÃya yÃnamÃropya nÃthavat / ÃcÃrya÷ puratogacche "dvi«ïurmÃ'miti coccaran // BhS_25.24 // cakrasya paÓcÃdgaccheyurÃcÃryeïa samanvitÃ÷ / ÃdarÓahemakalaÓapÆrïakuæbhÃækurÃdibhi÷ // BhS_25.25 // dhvajatrayÃdikÃn sarvÃn purask­tya padÃrthina÷ / prÃcyÃæ sarvasam­ddhissyÃdÃgneyyÃæ dhÃnyanÃÓanam // BhS_25.26 // yÃmye janavinÃÓassyÃnnair­tyÃæ dhananÃÓanam / anÃv­«ÂiÓca vÃruïyÃæ rÃjakopaÓca pÃvane // BhS_25.27 // saumye putrasam­ddhissyà daiÓÃnyÃæ sukhadaæ bhavet / etÃnÃæ tu diÓÃæ madhye praÓastÃæ Óuddham­ttikÃm // BhS_25.28 // ÃcÃryassÃdhanairyukto diÓaæ gatvà saÓi«yaka÷ / grÃmadevÃlayÃdÃrÃdÃrÃme 'tra manorame // BhS_25.29 // nadÅtaÂÃkatÅre và sÅmÃmanatilaÇghya ca / prÃrdhya bhÆdevatÃmantrai ÓÓuddhe deÓe m­daæ haret // BhS_25.30 // vÅÓÃmitau ca cakraæ ca sthÃpayetprÃÇmukhÃn budha÷ / prÃÇmukhaÓcopalipyaiva v­ttÃkÃraæ samullikhet // BhS_25.31 // tatra sthÃnaæ ca saæprok«ya "dadhi krÃvïïa'uccaran / bhÆrÆpaæ tu likhitvaiva "bhÆmirbhÆ'mneti ca bruvan // BhS_25.32 // ÆrdhvavaktrÃæ ca ÓayitÃmaiÓÃnyÃæ nyastamaulikÃm / devÅæ mahÅæ tÃmabhyarcya prok«aïai÷ prok«aïaæ caret // BhS_25.33 // ekÃdaÓopacÃraiÓca mÆrtimantraissamarcayet / puïyÃhaæ vÃcayitvÃtu medinyÃdi samuccaran // BhS_25.34 // khanitre Óe«amabhyarcya vastrÃdyaissamalaÇk­te / lalÃÂe sarvado«aghnaæ bÃhvorbahusukhapradam // BhS_25.35 // stanadvaye vayov­ddhirjaÂhare sarvasaæpada÷ / adhobhÃge m­daæ tasyà nÃhareta kadÃcana // BhS_25.36 // evaæ saækalpya manasà medinyÃdi tadà bruvan / "tvÃæ khanÃ'mÅti mantreïa vÃrÃhaæ manasà smaran // BhS_25.37 // ubhÃbhyäcaiva hastÃbhyÃæ khanitreïa khanedbudha÷ / mahÅæ devÅmanuj¤Ãpya khanitvà tÃlamÃtrakam // BhS_25.38 // apohyaiva ca tatsarvaæ tadadhasthsÃæ m­daæ haret / vai«ïavaæ mantramuccÃrya tatrakÃryaæ samÃcaret // BhS_25.39 // pÃtramadhye susannyasya pÆrvavacchirasinyaset / paÓcÃddevÅæ samudvÃsya cÃpaÂaæ tatra pÆrayet // BhS_25.40 // Óirasà dhÃrayitvÃtu purastÃccakraÓÃntayo÷ / grÃmaæ pradak«iïaæ k­tvà devÃlayamupÃvrajet // BhS_25.41 // pÆrvasminnuttare pÃrÓve vÃækurÃnarpayettadhà / cakrÃdÅnabhi«icyaiva havissamyaÇnivedya ca // BhS_25.42 // svesvesthÃne tu saæsthÃpya paÓcÃdyÃgaæ samÃrabhet / alayÃbhimukhe vÃpi dak«iïe và manorame // BhS_25.43 // yamapÃvakayormadhye pÃvakÃæÓe 'tha và caret / aiÓÃnyÃæ vÃtha và kecitsomeÓÃnÃntare tathà // BhS_25.44 // kalpayedyÃgaÓÃlÃæ ca prati«ÂhoktavidhÃnata÷ / vediæ tanmadhyame paÇktau vedimÃnena kÃrayet // BhS_25.45 // prati«ÂhÃdyardhamÃnaæ và ratnimÃtrodayaæ kramÃt / pa¤cÃgnÅn kalpayeddhÅmÃnutsave cottame tathà // BhS_25.46 // tretÃgnÅn kalpayedvidvÃnmadhyame cotsavekramÃt / adhamaæ yadi cetsabhyaæ kalpayetpÆrvavatsudhÅ÷ // BhS_25.47 // tretÃgnikalpanaæ yatra pradhÃnaæ gÃrhapatyakam / ubhayoranyayossabhyaæ pradhÃnaæ kalpayettathà // BhS_25.48 // bhÆmiyaj¤eva sarvatra Óodhayecca yathÃvidhi / devaæ devyau samÃdÃya snÃnaÓvabhre gurÆttama÷ // BhS_25.49 // "paraæ raæ'heti mantreïa sthÃpayecca viÓe«ata÷ / nityasnÃnoktamÃrgeïa snÃpayitvà hariæ param // BhS_25.50 // ÃsthÃne vi«Âaraæ nyasya tadÆrdhve vastramÃstaret / devaæ devyau samÃdÃya ÓvetavastrairvibhÆ«ya ca // BhS_25.51 // kuï¬alÃægadahÃrÃdibhÆ«aïairapi bhÆ«ayet / ÓvetamÃlyairalaÇk­tya ÓvetagandhÃnulepanai÷ // BhS_25.52 // pavitraæ cottarÅya¤ca gatvà devaæ praïamya ca / rÃjavaccopacÃrÃdÅnÃcareddeÓikottama÷, // BhS_25.53 // navakubhÃropaïam pÆrvoktavidhinà dhÅmÃn nava kuæbhÃn prag­hyaca / "indraæ naro na'ityuktvÃtantunà ve«Âayettathà // BhS_25.54 // vedyÃmuparipÆrvoktadhÃnyÃnyÃstÅrya mantravit / catussÆtrairnavapadaæ k­tvà kuæbhÃæÓca vinyaset // BhS_25.55 // kuæbhÃnadbhi÷ ppapÆryaiva kuÓakÆrcÃk«atÃdikÃn / maÇgalÃnyÃyudhaæ ratnaæ pratikuæbhaæ p­thak p­thak // BhS_25.56 // gÃyat«Ã caiva nik«ivya madhyakuæbhe viÓe«ata÷ / dvyaÇgulena pramÃïena srugÃdÅnyapi pÆrvavat // BhS_25.57 // hÃnakenaiva k­tvà tu vi«ïusÆktena nik«ipet / Ãve«Âya vastrayugmena sarvÃnapi p­thak p­thak // BhS_25.58 // vedyà madhastÃtpÆrvetu vÅÓaæ vai paÓcimÃmukham / sannyasya dak«iïe paÓcÃccakraæ caivottarÃmukham // BhS_25.59 // paÇktÅÓaæ prÃÇmukhaæ paÓcÃtpaÓcime cottare 'tha và / dak«iïÃbhimukhaæ ÓÃntaæ sthaï¬ilopari sannyaset // BhS_25.60 // abhÃve garu¬ÃdÅnÃæ sthÃne tatra ca tatra ca / kuæbhÃntsannyasya tanmadhye dhyÃtvaivÃvÃhayetkramÃt // BhS_25.61 // yÃvattÅrthÃvasÃnaæ syÃttÃvatkuæbhetu pÃr«adÃn / sÃyaæ prÃtarviÓe«eïa pÆjayedvidhivatsudhÅ÷ // BhS_25.62 // paÓcÃtsabhyÃgnikuï¬e tu vidhinÃghÃra mÃcaret / uttarÃbhimukha sti«Âhan kururvedyÃstu dak«iïe // BhS_25.63 // prÃïÃyÃmaæ tata÷k­tvà pÆrvavaddhyÃnamÃcaret / pradhÃnakuæbhamadhye tu vi«ïuæ devyau ca sÃnvayau // BhS_25.64 // dhruvÃdÃvÃhayenmantrÅ prÃgÃdi«u yathÃkramam / puru«aæ kapilaæ satyaæ yaj¤amacyutameva ca // BhS_25.65 // nÃrÃyaïaæ cÃniruddhaæ tata÷ puïyaæ samarcayet / taæ rukmavarïaæ raktÃsyaæ raktanetraæ sukhodvaham // BhS_25.66 // kirÅÂahÃrakeyÆralaæbayaj¤opavÅtinam / kaustubhodbhÃsitoraskaæ ÓrÅvatsÃækaæ caturbhujam // BhS_25.67 // dak«iïenaikahastena bhaktÃnÃmabhayapradam / vÃmenÃpyanyahastena svakaÂyÃmavalaæbitam // BhS_25.68 // parÃbhyÃæ tu karÃbhyÃæ tu ÓaÇkhacakradharaæ param / Óukapi¤chÃæbaradharaæ vi«ïuæ praïavarÆpiïam // BhS_25.69 // taptahÃÂakasaækÃÓÃæ padmapatrÃyatek«aïÃm / tis­bhi÷pu«pacƬÆbhirlalÃÂopari ÓobhitÃm // BhS_25.70 // sapadmavÃmahastÃntÃæ kak«yÃbaddhaghanastanÅm / prasÃritetarakarÃæ prasannendunibhÃnanÃm // BhS_25.71 // ÓrÅvatsÃækitabÅjÃntÃæ phÃlgunecottarodbhavÃm / vi«ïordak«iïapÃrÓvasthÃæ haæsaniryÃkhyavÃhinÅm // BhS_25.72 // vÃmabhÃge mahÅæ ÓyÃmÃæ sarvÃbharaïabhÆ«itÃm / vaiÓÃkhe revatÅjÃtÃæ dadhatÅæ dak«iïe 'æbujam // BhS_25.73 // prasÃritetarakarÃæ prasannendunibhÃnanÃm / mahÃcÃtakamÃrƬhÃæ lak«nÅpÆrvÃk«arÃnvitÃm // BhS_25.74 // puru«a÷ prÃÇmukho 'cchÃbha÷ pÅtavÃsÃÓcaturbhuja÷ / ÓaÇkhacakradharaÓÓrÅmÃn sarvÃbharaïabhÆ«ita÷ // BhS_25.75 // varado 'bhayada÷ prÃcyÃæ ÓrÅbhÆmisahito hari÷ / kapila÷ prÃÇmukho 'cchÃbho raktavastro '«ÂabÃhuyuk // BhS_25.76 // dak«iïenaikahasteva bhaktÃnÃmabhayaprada÷ / anyaiÓcakrÃsihalabh­tsarvÃbharaïabhÆ«ita÷ // BhS_25.77 // vÃmenÃpyanyahastena svakaÂyÃmavalaæbya ca / anyaiÓsaækhadhanurdaï¬adharassuædara vigraha÷ // BhS_25.78 // ÃgneyyÃæ diÓi gÃyat«Ã sÃvit«Ã ca yuto hari÷ / satyoyÃmyamukhaÓÓrÅmÃna¤janÃbhaÓcaturbhuja÷ // BhS_25.79 // ÓaÇkhacakradharasyaumyassarvÃbharaïabhÆ«ita÷ / varado 'bhayadassÃdhÆraktavÃsà mahÃhanu÷ // BhS_25.80 // devÅbhyÃæ dh­tipau«ïÅbhyÃæ yuto yÃmyadiÓi prabhu÷ / yaj¤a÷ paÓcimadigvaktrastaptacÃmÅkaraprabha÷ // BhS_25.81 // saptahastaÓcatuÓÓruÇgo raktavÃsà dviÓÅr«aka÷ / ÓaÇkhacakrÃjyapÃtrasruksruvÃnupabh­taæ juhÆm // BhS_25.82 // bibhrattripÃdo nair­tyÃæ devassvÃhÃsvadhÃyuta÷ / acyuta÷ paÓcimÃÓÃsya÷ kanakÃbhaÓcaturbhuja÷ // BhS_25.83 // ÓaÇkhacakradharaÓÓrÅmÃn sarvÃbharaïabhÆ«ita÷ / varado 'bhayadassÃk«Å sarvakarmaphalaprada÷ // BhS_25.84 // yukta÷pavitrÅk«oïÅbhyÃæ pratÅcyÃæ ÓyÃmalÃæbara÷ / nÃrÃyaïa÷ paÓcimÃsyassphaÂikÃbhaÓcaturbhuja÷ // BhS_25.85 // ÓaÇkhacakradharaÓÓrÅmÃn sarvÃbharaïabhÆ«ita÷ / varado 'bhayadaÓÓyÃmÃæbaraÓÓrÅvatsacihnita÷ // BhS_25.86 // saæyuta÷ kamalelÃbhyÃæ vÃyavyÃæ jagatÃæ pati÷ / aniruddha udÅcyÃsya÷ pravÃlÃbhaÓcaturbhuja÷ // BhS_25.87 // anantotsaæga ÃsÅna÷ pu«pÃæbaradharo hari÷ / ÓaÇkhacakradharaÓÓrÅmÃn sarvÃbharaïabhÆ«ita÷ // BhS_25.88 // dadhatsvadak«iïe vÃme pramodÃdÃyinÅæ mahÅm / varado 'bhayado deva udÅcyÃæ sarvasiddhida÷ // BhS_25.89 // puïya÷prÃgÃnanaÓÓrÅmÃæ staruïÃdityasannibha÷ / ÓrÅvatsavak«Ã nityaÓrÅssarvÃbharaïabhÆ«ita÷ // BhS_25.90 // caturbhujaÓÓaÇkhacakravaradÃbhayacihnita÷ / ÓvetavastrottarÅyopavÅtÃdyaissamalaÇk­ta÷ // BhS_25.91 // indirÃdharaïÅnÃthar iÓÃnyÃæ puïyapÆru«a÷ / etÃn devÃn samÃvÃhya samabhyarcyëÂavigrahai÷ // BhS_25.92 // vÅÓÃnasÃyipaÇktÅÓaÓÃntÃn dik«varcayetkramÃt / sÃyaæ prÃtarvinà kuæbhairdevaæ vÅÓÃmitaissaha // BhS_25.93 // vedyÃmeva prati«ÂhÃpya pÆjayediti ke ca na / hotrapraÓaæsanam hotà paÓcÃtpradhÃnÃgnau hautraÓaæsanamÃcaret // BhS_25.94 // prati«Âhoktakrameïaiva tadÃlayagatÃn surÃn / avÃhya tatkrameïaiva nirupyÃjyÃhutÅryajet // BhS_25.95 // pari«icya pÃvakaæ paÓcÃdvai«ïavaæ juhuyÃtkramÃt / vedyÃntu paÓcime vÃtha vÃyavyÃæ và viÓe«ata÷ // BhS_25.96 // sthiï¬ilaæ kalpayitvÃtra cÃstaredaï¬ajÃdikÃn / yajamÃnasamÃyukto gururdevaæ praïamya ca // BhS_25.97 // kusumäjali muts­jya "pratadvi«ïuæ'riti bruvan / devÅbhyÃæ saha deveÓamÃdÃya sthaï¬ilopari // BhS_25.98 // prÃÇmukhaæ caiva saæsthÃpya pÆjayeda«Âavigrahai÷ / utsavapratimÃbhÃve snÃpane và viÓe«ata÷ // BhS_25.99 // snapanasyÃvyabhÃve tu kautuke cÃcarettu và / kautuke yadi ceddevyau naivÃdÃya tathà caret // BhS_25.100 // nÃdarennityavaikalyaæ visargÃvÃhane tathà / Ãcaredutsavaæ vidvÃnnityÃrcÃntu yathÃkramam // BhS_25.101 // kuryÃccennityavaikalyaæ sarvanÃÓo bhaveddhruvam / snÃpayedyadi cedvidvÃn madhyame cotsavasya tu // BhS_25.102 // snapane yadi saæprÃpte kautuke snapanaæ caret / snÃpanapratimÃbhÃve snapanaæ yadi cotsave // BhS_25.103 // saæprÃste snapane cÃtra kautuke cotsavaæ vinà / acaredeva sÃækaryaæ nÃcaredubhayorapi // BhS_25.104 // utsave vartamÃne tu kautuke snapanaæ yadi / saæbhaveduktakÃle tu karmaïÅ dve samÃcaret // BhS_25.105 // purÃprav­ttakÃrye tu do«o nÃnena saæbhavet / kÃtuke cedyathai kÃgnau bahukarmavadÃcaret // BhS_25.106 // g­he tretÃgni vannityaæ praïÅyÃropaïaæ vinà / snÃpanotsavabhede tu kautukena dinaæ dinam // BhS_25.107 // arohaïaæ yadi bhaveddruve tatkarma pÆrvata÷ / ÃvÃhya karmamÃmante tathà sÃye visarjayet // BhS_25.108 // pÃtra rÃvÃhanaæ nityamarcanÃdau viÓe«ata÷ / visargaæ sÃyamarcÃnte kautuke tu yathà tathà // BhS_25.109 // tathaivautsavadÅk«Ãnte samÃvÃhya dhruvÃtsudhÅ÷ / visargaæ nÃcarenmadhye dÅk«Ãntetu samÃcaret // BhS_25.110 // arcanÃnte viÓe«eïa puïyÃhamapi vÃcayet / hemapÃtre tu sauvarïaæ kautukaæ taï¬ulopari // BhS_25.111 // sannyasya pÆrvavaddhÅmÃn bandhayeddak«iïekare / kuæbhÃn devyauca cakrÃdÅn samÃbaddhya samarcayet // BhS_25.112 // pari«icya pÃvakaæ paÓcÃdvai«mavaæ vi«musÆktakam / juhuyÃtpauru«aæ sÆktaæ ÓrÅbhÆsÆkta samanvitam // BhS_25.113 // dinasaædhyÃdhidaivatyaæ tithivÃrark«adaivatam / tathà mÃsÃdhidai vatyamabdadai vatyameva ca // BhS_25.114 // tadÃlayagatÃnÃæ ca juhuyÃnmÆrtibhi÷ kramÃt / vyÃh­tyantaæ pradhÃne syÃttata ÃhavanÅyake // BhS_25.115 // n­sÆktaæ dak«iïÃgnau ca vai«ïavaæ tathà // BhS_25.116 // avasathye mahÅsÆktamekÃk«aramato yajet / juhuyÃtpaiï¬arÅkÃgnà "vato devÃdi' vai«ïavam // BhS_25.117 // vi«ïusÆktaæ puru«asÆktaæ "yaddevÃdi'samanvitam / pÃramÃtmika mantrÃæÓca brÃhmamaindraæ ca vÃruïam // BhS_25.118 // juhuyÃdvi«ïugÃyat«Ã ÓvetÃbjaæ ca gh­tÃplutam / a«ÂottaraÓataæ caiva sarvado«opaÓÃntaye // BhS_25.119 // ekÃgnimatha vÃdhÃya juhuyÃdadhamÃdhamam / sabhya homaæ ca pÆrvoktaæ vai«ïavÃdi vidhÃnata÷ // BhS_25.120 // athotsavÃdhidaivatyaæ viÓe«eïa pravak«yate / brÃhmamÃr«aæ tathà raudramaindraæ saumyaæ ca vai«mavam // BhS_25.121 // sarvadaivatyayÃmye ca vÃruïaæ ca navÃhnike / Ãgneyaæ prÃjÃpatyaæ ca kauberaæ vaighnameva ca // BhS_25.122 // ÓrÅdaivatyaæ ca kaumÃramÃdityaæ raudrameva ca / daurgamaindraæ tathà yÃmyaæ vai«ïavaæ skÃngameva car // BhS_25.123 // iÓÃnyaæ saumyamityetattithidaivatyamucyate / tattaddvÃre tu juhuyÃnmatrairdvÃrÃdhipocitai÷ // BhS_25.124 // tathà nak«atradaivatyaæ juhuyÃdvidhinà budha÷ / trisaædhi«u hunedaindraæ sauraæ bÃrhaspataæ kramÃt // BhS_25.125 // mÃsark«Ãdhipadaivatyaæ mÃsadaivatyamucyate / yÃmyaæ ca vai«ïavaæ saumyaæ brÃhmaæ bÃrhaspataæ tathà // BhS_25.126 // saumyamaindraæ vÃruïaæ ca Óe«ÃgnyÃdityabhautikam / mÃrutaæ bh­gudaivatyaæ vÃruïaæ vaighnameva ca // BhS_25.127 // raudraæ kauberakaæ tvëÂraæ maitraæ kaumÃrameva ca / sÃvitrÅæ ÓrÅdaivatyaæ caiva gaurÅdaivatyameva ca // BhS_25.128 // Ãdityaæ pait­kaæ caivÃditi daivatyameva ca / yogadaivatyametatkyÃjjuhuyÃdvidhinà budha÷ // BhS_25.129 // aindraæ ca prÃjÃpatyaæ ca maitramÃryamaïaæ tathà / bhÆta ÓrÅyÃmyadaivatyaæ bhÃrgavaæ v­«adaivatam // BhS_25.130 // kauberaæ vÃyudaivatyaæ juhuyÃtkaraïe«u vai / devebhya÷ pit­bhyaÓceti pak«ayoÓÓuklak­«ïayo÷ // BhS_25.131 // sauraæ cÃndraæ ca juhuyÃtkramÃdayanayordvayo÷ / "madhuÓca mÃdhava'Óceti juhuyÃd­tu«u kramÃt // BhS_25.132 // vi«ïu÷ prajÃpatiÓÓÆlÅ vighneÓassapta car«aya÷ / a«Âau lokÃdhipÃ÷ pa¤ca bhÆtà viÓvaæbharÃdaya÷ // BhS_25.133 // vasavo '«Âau ca rohiïyassapta ÓrÅÓcaï¬ikà guha÷ / sÆryassomaÓcira¤jÅvÅ kÃÓÅvÅÓapurardarÃ÷ // BhS_25.134 // cakraÓÓÃnto gururbhaumabudhaÓukraÓanaiÓcarÃ÷ / havi÷pÃlo hyanastaÓca gaÇgà jye«Âhà ca mÃtara÷ // BhS_25.135 // prabhavÃdi kramÃdete vij¤eyà vatsarÃdhipÃ÷ / tathotsavÃdhidaivatyaæ tithivÃrark«adaivatam // BhS_25.136 // caturdaivatyamÃtrantu juhuyÃditi ke ca na / palÃÓabilvaÓÃmÅlanya grothoduæbarÃstathà // BhS_25.137 // aÓvaddhakhadirapla k«abrahmav­k«Ã÷ kramÃdime / samidhÃæ grÃhya v­k«Ãntu parïamaÓvadthameva và // BhS_25.138 // padmaæ ca bilvapatraæ ca karavÅraæ kumudaæ tathà / nandyÃvartaæ ca tulasÅ tathaiva sthalapaÇkajam // BhS_25.139 // vi«ïukrÃntÃravinde tu pu«pÃïyetÃnyanukramÃt / alÃbhe tulasÅæ vÃtha karavÅraæ ca paÇkajam // BhS_25.140 // mudgaæ ni«pÃvakaæ caiva kuluddhaæ mëayeva ca / tilÃnapÆpÃn lÃjÃæÓca yavÃn saktÆn yathÃkramam // BhS_25.141 // balidravyÃïi coktÃni sarvÃbhÃve tu maudgikam / evameva vidhÃnena dvikÃlaæ homamÃcaret // BhS_25.142 // prÃtassaædhyÃvasÃnetu sÃyamarcÃvasÃnake / homaæ k­tvà baliæ dadyÃddvikÃlaæ cotsavaæ caret // BhS_25.143 // utsavabhramaïaæ vak«ye devadevasya ÓÃrÇgiïa÷ / balinirvÃpaïÃnte tu sÃyaæ prÃtarviÓe«ata÷ // BhS_25.144 // devadevamalaÇk­tya vastrÃdyairbhÆ«aïaiÓÓubhai÷ / sugandhipu«pamÃlÃbhirgandhairapi manoharai÷ // BhS_25.145 // rathe và ÓibikÃyÃæ và vÅÓaskandhe 'pi và tathà / gajÃÓvÃædolikÃdau và vÃhane samalaÇk­te // BhS_25.146 // "ahameveda'mantreïa devamÃropya niÓcalam / a«ÂopacÃrairabhyarcya lÃjÃpÆpÃdikÃæs tathà // BhS_25.147 // saækk­tÃn gu¬asaæmiÓrÃn nivedya mukhavÃsakam / datvà vÃdyaissamÃyuktaæ sarvÃlaÇkÃrasaæyutam // BhS_25.148 // dÃsÅbhirvÃdakaiÓyaiva n­ttageyasamanvitai÷ / brÃhmaïairvedavidbhiÓca samÃyuktaæ ÓanaiÓsanai÷ // BhS_25.149 // dhvajaiÓcatrairÃtapatraistoraïaiÓca tathaiva ca / saæbh­tai÷ saæyutaæ cÃnyaissarvaiÓÓ­ÇgÃralak«mabhi÷ // BhS_25.150 // vÃlavyajanahastÃbhirdÃsÅbhi÷ pÃrÓvayordvayo÷ / vÅjyamÃnaæ viÓe«eïa tathà bhaktavarairapi // BhS_25.151 // vÃhaye yurdvijà devaæ brÃhmaïà vedapÃragÃ÷ / dÅpairudagrairbahubhi÷ pari«iktairgh­tÃdinà // BhS_25.152 // parassahasraissarvatra dÅpayecca ÓatÃvarai÷ / vipraistrayÅmadhÅyÃnair japastutiparÃyaïai÷ // BhS_25.153 // n­tyatà gÃyatà mÃpi gÃïikyena susevitam / vÅïÃdivÃdibhiÓcaiva vandibhiÓca tathà parai÷ // BhS_25.154 // «a¬jÃdigÅtanipuïair vÃdyavÃdakakovidai÷ / gadyaæ padyaæ tathà miÓraæ pathadbhistsotramujjvalam // BhS_25.155 // vai taï¬ikais tathà jalpairnipuïairvÃdaÓik«itai÷ / tathà tattvakathÃni«Âhai÷ padÃrdhaj¤aiÓca tÃrkikai÷ // BhS_25.156 // mÅmÃæsakairyÃj¤ikaiÓca chÃndasaissÃækhyakovidai÷ / yogaj¤aiÓca purÃïaj¤aiÓÓÃbdikais tattvavedibhi÷ // BhS_25.157 // mauhÆrtikaiÓca gaïaÓa÷parasparajÅgÅ«ubhi÷ / tattacchÃstrokamÃrgeïa prameyaæ ca bahusthitam // BhS_25.158 // uccairbruvÃïairvidvadbhi÷ pa¤cakÃlaparÃyaïai÷ / vÃsudevasya mÃhÃtmyaæ kathayadbhiÓcasÃttvikai÷ // BhS_25.159 // ÓÃstre«u naipuïaæ sarvaæ pradarÓayitumudyatai÷ / devasya purata÷p­«Âhe pÃrÓvataÓcasthitairjanai÷ // BhS_25.160 // senayà sarvato dik«u caturaÇgabalìhyayà / devasya pÃrÓvayo÷ pÆrde lÃk«Ãra¤jitamaskarai÷ // BhS_25.161 // yatrairdÃrumayaiÓcitrai÷ pak«yÃkÃrairitastata÷ / devatÃk­tiyantraiÓca tathà yantrairgajÃdibhi÷ // BhS_25.162 // ni«ÃdibhissamÃrƬhais strÅbhiÓca bharatoditai÷ / mÃrgairbahuvidhairn­ttaæ darÓayantÅbhiradbhutam // BhS_25.163 // lekhÃyantraistsriyÃrƬhairyantrairanyaistathà vithai÷ / gatÃgatÃni kurvÃïair anuyÃtaæ samÃkulai÷ // BhS_25.164 // ÓanairnayejjagannÃthaæ yathÃÓakti samanvitai÷ / ÃrabhyÃvaraïÃdÃdyÃde«Ã pariv­tirbhavet // BhS_25.165 // devena sÃrthamÃcÃryo yÃnamÃruhya tatra tu / rak«Ãrthaæ devadevasya dhyÃyannupaviÓeddharim // BhS_25.166 // arcakaÓca tathÃsÅnassamyagarcanamÃcaret / Ãrohaïe gajendrasya devadevaæ viÓe«ata÷ // BhS_25.167 // vastrÃbharaïapu«bÃdyairalaÇk­tya yathÃrhakam / deveÓaæ pÆrvamÃropya hastenÃdÃyacÃækuÓam // BhS_25.168 // ni«Ådedgajap­«Âhe tu deÓikassvayamatvara÷ / arcakaÓchatramÃdÃya tathà devasya dhÃrayet // BhS_25.169 // toyadhÃrÃæ purask­tya kuryÃdbhramaïamÃcarÃt / grÃmaæ pradak«iïaæ kuryÃdbaliryena padhà k­ta÷ // BhS_25.170 // tatkÃle devamÃyÃntaæ bhaktà bhÃgavatà janÃ÷ / spag­haprÃægaïe caiva pratyudthÃya puna÷puna÷ // BhS_25.171 // praïamya copahÃrÃæÓca dadyurbahuvidhÃn bahÆn / patraæ pu«paæ phalaæ pÆgaæ nÃgavallÅdalÃnyapi // BhS_25.172 // dak«iïÃæ ca viÓe«eïa yathÃÓakti yathÃruci / nÅrÃjanÃdi kuryuÓca bÃlav­ddhÃturÃstadà // BhS_25.173 // tapobhirbahubhirgamye svayameva parÃtpare / bhaktÃnukaæpayà deve spag­hadvÃramÃgate // BhS_25.174 // ko na nandati mƬhÃtmà tasya kà ni«k­tirbhavet / tatkÃle cÃrpitaæ dravyaæ yadapakvaæ prag­hya ca // BhS_25.175 // Ãmantraæ tu nivedyaiva bhagavatpriyamÃcaret / upahÃre«u tatrÃrdhaæ g­hïÅyÃdbhÃgamarcaka÷ // BhS_25.176 // nÃgavallÅdalaæ pu«paæ kramukaæ dak«iïÃdikam / sarvamarcakasarvasvaæ g­hïÅyÃdarcakassvayam // BhS_25.177 // tatkÃle bhaktinamrebhyassaæprÃptebhyaÓca sannidhim / bhagadatpÃdukÃæ dadyÃcchirasi Óraddhayà guru÷ // BhS_25.178 // Óirasà dhÃraïe martyaissp­«Âido«o na vidyate / na nayetpÃdukÃæ vi«ïordÆrÅk­tya tu sannidhim // BhS_25.179 // na g­hadvÃrasÅmÃntaæ nayettÃæ g­hiïÃæ guru÷ / i«Âaæ rÃjag­he strÅbhi÷ pÃdukÃdhÃraïaæ yadi // BhS_25.180 // dehalÅmanatikramya neyÃttÃæ dÅpikÃnvitÃm / tadà dÅpaistathÃnyaiÓca rÃjÃrhaiÓca paricchadai÷ // BhS_25.181 // neyà syÃtpÃdukà vi«ïo÷ praïidhissà yato hare÷ / tassannidhimatikramya pÆjakastu na jÃtu cit // BhS_25.182 // ÃdÃnÃyopahÃrÃïÃæ prayÃyÃdg­hiïÃæ g­hÃn / nÃpi kÃryÃntarÃsakta÷ pa¤cahastÃnati kramet // BhS_25.183 // e«a Óre«ÂhopacÃrassyÃdyatassammÃnyate hari÷ / evaæ pradak«iïaæ nÅtvà nivartetÃlayaæ prati // BhS_25.184 // gopurÃgretu deveÓaæ k­tvà devonmukhaæ kramÃt / arghyapÃdyÃdinÃbhyarcya nivedya p­thukÃdikam // BhS_25.185 // dhÃmapradak«iïaæ nÅtvà punarÃviÓya cÃlayam / avaropya ca deveÓaæ sthÃpya cÃsthÃnamaï¬ape // BhS_25.186 // pÃdyamÃcamanaæ datvà mukhavÃsaæ pradÃya ca / kautukaæ tu vis­jyaiva ÓuddhodaissnÃpayetprabhum // BhS_25.187 // vim­jya plotavastreïa samalaÇk­tya pÆrvavat / kautukaæ punarÃbaddhya havi÷paÓcÃnnivedayet // BhS_25.188 // kuryÃdrÃjopacÃrÃïi sa hi rÃjà jagatprabhu÷ / vinodaæ kÃrayeccaiva n­ttagÅtÃdibhirbahu // BhS_25.189 // tata÷ praïamya deveÓaæ pÆrvasthÃne niveÓayet / prathame 'hani sÃyetu kartavyamidamÅritam // BhS_25.190 // dvitÅyÃha÷prabh­tyeva sÃyaæ prÃtaÓca nityaÓa÷ / nityÃrcanÃnte dviguïamarcayecca nivedayet // BhS_25.191 // kuæbhadevÃn samÃrÃdhya dhvajadevÃrcanaæ caret / homaæ baliæ ca datvÃtu kÃrayedutsavaæ tathà // BhS_25.192 // t­tÅye pa¤caye 'vÃhni prÃtassyÃdgaru¬otsava÷ / «a«Âhe 'hani tu madhyÃhne devÅbhyÃæ sahitaæ harim // BhS_25.193 // pÅÂhamadhye samÃropya samabhyarcyëÂavigrahai÷ / jalakuÇkumamÃdÃya kÃrayedutsavaæ tathà // BhS_25.194 // navavastrÃdikaæ datvà p­thukÃni nivedya ca / datvà tÃæbÆlamÃcÃmamarcayedrÃjavatprabhum // BhS_25.195 // saptame prÃtararcÃnte kuryÃtsaptar«ipÆjanam / v­ïuyÃd­tvijassaptatadÃcÃryapurassarÃn // BhS_25.196 // dhyÃtvà saptar«ivattÃæstu svarïaæ gÃmÃjyameva ca / taï¬ulodakakuæbhÃdÅn dÆrvÃgraæ kramukaæ tathà // BhS_25.197 // dadyÃtprabhÆtaæ tebhyantu brÃhmaïebhya÷ p­thak p­thak / tatsÃyaæ ca viÓe«eïa k­«ïagandhÃnulepanam // BhS_25.198 // sadya÷ pratisaraæ baddhvà devÃgre sthaï¬ilaæ caret / k­«ïÃguru samÃdÃya sarvavÃdyasamÃyutam // BhS_25.199 // grÃmaæ pradak«iïaæ k­tvà sthaï¬ilopari vinyaset / puïyÃhaæ vidhivatk­tvà ÓriyamÃvÃhya tatra ca // BhS_25.200 // saæsk­tya vidhivadgandhÃn samabhyarcya hariæ tata÷ / "gandhadvÃre'ti mantreïa sarvÃÇgaæ lepayedguru÷ // BhS_25.201 // devyÃdÅnÃæ tathà kuryÃttattanmantrairyathÃvidhi / tacche«agandhaæ bhaktyaiva bhaktebhyo dÃpayedguru÷ // BhS_25.202 // tadgandhadhÃraïÃnnÌïÃæ bhadeyussarvasaæpada÷ / sÃyamarcÃvasÃne tu rathayÃtrÃæ samÃcaret // BhS_25.203 // a«Âame divase prÃpte samÃpte prÃtarutsave / alaÇk­tya tu deveÓaæ m­gayotsavamÃcaret // BhS_25.204 // madhyÃhne devadevasya jalakrŬotsavaæ caret / prapÃæ k­tvà vidhÃnena nadyÃdÅnÃæ taÂe budha÷ // BhS_25.205 // vitÃnÃdyairalaÇk­tya jalakrŬÃrthamaïÂapam / biæbÃdhyardhÃyatÃmardhavistÃrÃæ biæbadaghnikÃm // BhS_25.206 // jaladroïÅmathÃcchidrÃæ nyasya lohamayÅæ ghanÃm / nÃdeyÃdbhissamÃpÆrva "dhÃrÃsvi'ti ca mantrata÷ // BhS_25.207 // elÃcandanakarbÆrai÷ kuÇkumenÃdhivÃsayet / kalhÃraketakÅpu«pairuÓÅrÃgurubhistathà // BhS_25.208 // ÃstÅrya navavastrÃïi "vedÃha'miti mantrata÷ / "puïyatÅrthaæ Óivaæ puïyaæ devÃvÃsa'miti bruvan // BhS_25.209 // adhidevaæ samÃvÃhya vigrahaira«Âabhiryajet / maï¬ape paÓcimÃrdhe tu vi«Âare sottarachade // BhS_25.210 // devadevaæ samÃsthÃpya ÓakunasÆktaæ samuccaran / navavastrottarÅyÃdyairalaÇk­tya manoharam // BhS_25.211 // pÃdyÃdibhissamabhyarcya sthÃpagaissahito guru÷ / "bhÆ÷ prapadye'ti mantreïa devadevaæ praïamya ca // BhS_25.212 // "paraæ raæhe'ti mantreïa devamÃdÃyacÃdarÃt / "pratadvi«ïustsavata'iti jaladroïyÃæ niveÓya ca // BhS_25.213 // indrÃdÅ Óca jayÃdÅÓca taï¬ulai÷kj ptamaï¬ale / samÃvÃhya samabhyarcyejjaladroïyabhito guru÷ // BhS_25.214 // "apo hi «ÂhÃ'di mantrÃæ strÅnanuvÃkÃntsamuccaran / "idamÃpaÓÓi'vetyuktvà "Ãpo và ida'muccaran // BhS_25.215 // abhimant«a jaladroïyÃæ devadevaæ praïamya ca / pauru«aæ sÆktamuccÃrya vi«ïusÆktaæ ca vai«ïavam // BhS_25.216 // "i«e tvorje'tvÃdi japan "bhÆrÃnilaya' ityapi / maÇjayitvà jaladroïyÃæ devaæ prÃkchirasaæ harim // BhS_25.217 // adhivÃsyatu yÃmÃrdhaæ yÃmadvayamathÃpi và / "paraæ raæ'heti mantreïa tata uddh­tyavai puna÷ // BhS_25.218 // alaÇk­tya ca vastrÃdyairyathÃrhaæ paripÆjya ca / yÃnamÃropya deveÓaæ grÃmamÃlayameva và // BhS_25.219 // pradak«iïaæ kramÃnnÅtvà sarvÃlaÇkÃlasaæyutam / grÃmavÅthyÃmupah­tamupahÃlamag­hya ca // BhS_25.220 // punarÃlayamÃviÓya saæsthÃpyÃsthÃnamaï¬ape / sugandhitailenÃbhyajya devaæ saæsnÃpya pÆrvavat // BhS_25.221 // jÅvasthÃne samÃsthÃpya samabhyarcya nivedayet / tadrÃtrÃvutsavÃntetu devaæ devÅyutaæ harim // BhS_25.222 // prati«ÂhoktavidhÃnena baddhvà pratisaraæ tata÷ / adhivÃsavidhÃnena Óayane ÓÃyayedguru÷ // BhS_25.223 // prabhÃte devasutthÃpya pÃdyÃdyarghyÃntamarcayet / tasmin tÅrthadine prÃtarhemÃdyaæ prÃtarutsavam // BhS_25.224 // k­tvà havirvinà devamabhyarcyÃsthÃnamaï¬ape / pramukhe garu¬aæ paÓcÃddak«iïe cakrameva ca // BhS_25.225 // amitaæ cottaredhÅmÃn dhÃnyapÅÂhopari nyaset / nityapÆjÃæ havirdÃnaæ dhruvabere samÃcaret // BhS_25.226 // pÆrvÃlaÇk­tavastrÃdÅn vis­jyaiva prayatnata÷ / anyavastrÃïicÃcchÃdya yathÃrhaæ bhÆ«ya bhÆ«aïai÷ // BhS_25.227 // a«ÂopacÃrairabhyarcya devaæ cakrÃdidevatÃ÷ / vrÅhibhisthsaæ¬ilaæ k­tvà dvihastÃyatavist­tam // BhS_25.228 // ulÆkhalaæ ca musalaæ sthÃpya vastreïa saæyutam / tayorÅÓau krameïaiva brahyeÓÃvarcayedbudha÷ // BhS_25.229 // pÃtre haridrÃæ saæg­hya sinÅvÃlÅmathÃr'cya ca / ulÆkhale haridrÃæ ca tanmantreïa vinik«ipet // BhS_25.230 // g­hÅtvà vai«ïavairmantrairÃcÃryo musalaæ tathà / vi«ïusÆktaæ samuccÃrya ki¤cittadavaghÃtayet // BhS_25.231 // bhaktairvà devadÃsÅbhiÓcÆrïÅk­tya viÓe«ata÷ / ekasminvÃdvayorvÃtha tri«u và kalaÓe«uvai // BhS_25.232 // gandho«itaæ ca vÃdailamìhakaæ parig­hyaca / pidhÃya ca pidhÃnaiÓca sthaï¬ilopari vinyaset // BhS_25.233 // ÃcchÃdya navavastreïa somaæ taile samarcayet / sinÅvÃlÅæ ca taccÆrïe cakrÃdÅæÓca prapÆjayet // BhS_25.234 // devamabhyarcya puïyÃhaæ vÃcayanvai«ïavaæ guru÷ / saæsrÃvya mÆrthni tattailaæ "vedÃha'miti mantrata÷ // BhS_25.235 // hÃridracÆrïaissaæsnÃpya cakrÃdÅn snÃpayettata÷ / tacchi«Âaæ dhÃrayan bhaktassarvapÃpai÷ pramucyate // BhS_25.236 // atha yÃne samÃropya devaæ cakrÃdibhissaha / cÆrïotsavamimaæ k­tvà tÅrthotsavamathÃcaret // BhS_25.237 // devakhÃtaæ yadi phavettÅrthaæ tatra praÓasyate / nadyÃditÅre saæsthÃpya devÅbhyÃæ saha và vinà // BhS_25.238 // cakrÃdÅn pÆrvavat sthÃpya pramukhe sthaï¬ilaæ caret / dravyeïÃpÆrva kalaÓÃn gÃyatrÅmantramuccaran // BhS_25.239 // madhye siddhÃrthakaæ nyasya prÃcyÃæ syÃdak«atodakam / dak«iïe gandhatoyaæ syÃtpaÓcime tu kuÓodakam // BhS_25.240 // japyodakaæ cottare syÃdvidiÓÃsu ca madhyata÷ / upasnÃnÃni vinyasya kramÃttadadhipÃn guru÷ // BhS_25.241 // ÃdityÃnapsarasaÓca kÃÓyapaæ ca guruæ tathà / ­tÆæÓca marutaÓcaiva munÅæ stak«akameva ca // BhS_25.242 // mantrÃnvidyÃdharÃæÓcaiva krameïÃvÃhyacÃrcayet / "pÆtasta'syeti mantreïa "imà o«adhaya'ityapi // BhS_25.243 // "abhi tvà ÓÆra'"catvÃri'"pÆtastanye'ticakramÃt / kalaÓai÷ pa¤cabhissnÃpyatattaddravyÃntare kramÃt // BhS_25.244 // "vÃrÅÓcatasra'ityuktvà copasnÃnaæ samÃcaret / Ói«ÂÃbhi÷ kalaÓÃdbhiÓca cakrÃdhÅnabhi«icya ca // BhS_25.245 // praviÓya tu jalaæ tatra varuïaæ cÃrcayetkramÃt / hastÃbhyÃæ cakramÃdÃya devaæ bhaktaissamanvita÷ // BhS_25.246 // ÃcÃrya÷ prathamaæ tÅrthe cakraæ ss­«ÂyÃvagÃhayet / nÃbhidaghnajale tatra jalamadhye tu susthita÷ // BhS_25.247 // cakraæ devaæ h­di sthÃpya hastÃbhyÃæ dhÃrayan d­¬ham / "ye te Óataæ' samuccÃrya prÃÇmukho vÃpyudaÇmukha÷ // BhS_25.248 // nimajjayettadà cakraæ sarvavÃdyayutaæ guru÷ / janÃssarve ca tattÅrthe snÃtvà vigatakalma«Ã÷ // BhS_25.249 // bhaveyuraÓvamedhasya phalaæ ca samavÃpnuyu÷ / tatastÅre prati«ÂhÃpya vi«Âare cakramuttame // BhS_25.250 // kuryÃdavabh­thasnÃnaæ ÓuddhasnÃnoktamÃrgata÷ / tato vis­jya vastrÃdÅn devaæ cÃnyairvibhÆ«ya ca // BhS_25.251 // tatraiva nasasnÃæbhÃrÃn saæbh­tya vidhinà guru÷ / devÅbhyÃæ saha deveÓaæ snÃpayetpÆrvavatprabhum // BhS_25.252 // alaÇk­tya viÓe«eïa kuryÃdarghyÃntapÆjanam / paÓcÃddevaæ samÃdÃya sarvÃlaÇkÃrasaæyutam // BhS_25.253 // ÓÃkunaæ sÆktamuccÃrya nÅtvà grÃmaæ pradak«iïam / devÃlayaæ praviÓyÃthasthÃpya cÃsthÃnamaï¬ape // BhS_25.254 // pÃdyÃdibhissamabhyarcya vedÃnadhyÃpayetkramÃt / muhu÷pu«pÃæjaliæ datvÃjÅvasthÃne niveÓayet // BhS_25.255 // cakrÃdÅnapi cÃdÃya tattatthsÃne niveÓya ca / puïyÃhaæ vÃcayitvÃtu prok«aïe÷ prok«aïaæ caret // BhS_25.256 // nityapÆjaæ samÃpyaiva havirdadyÃdviÓe«ata÷ / yÃgaÓÃlÃæ samÃsÃdya hutvÃgni«u ca vai«ïavam // BhS_25.257 // kuæbhasthÃæ ÓaktimÃdÃya dhruvabere 'varopayet / antahomaæ ca hutvÃgniæ nityakuï¬epraïÅya ca // BhS_25.258 // tadrÃtrau nityahomÃnte baliæ datvà ca pÆrvavat / paÓcÃccakraæ vinà dadyÃdbaliæ ÓuddhÃnna kalpitam // BhS_25.259 // pÆrvoktenaiva mÃrgeïa sarvatra balimÃcaret / caityasthÃne prapÃyÃæ tu utyÃne v­k«amÆlake // BhS_25.260 // taÂÃke nirjhare kÆpavÃpÅvalmÅkapÃrÓvake / ÓmaÓÃne 'nyatra devÃgre vÅthyante«u ca nik«ipaset // BhS_25.261 // punarÃlayamÃviÓya snÃtvà cÃpyagnisannidhau / dhvajamÆlaæ samÃsÃdya sarvavÃdya samÃyutam // BhS_25.262 // dhvacÃvarohaïaæ kuryÃddhvajamatraæ samuccaran / taddhvajaæ tu samÃdÃya prÃdak«iïyakrameïa vai // BhS_25.263 // parÅtya mandiraæ paÓcÃtpraviÓyÃbhyantaraæ puna÷ / devasya pÃdamÆle tu nyasya pu«päjaliæ dadet // BhS_25.264 // k«amÃmantraæ samuccÃrya daï¬avatpraïamedbhuvi / phalaÓruti÷ evaæ ya÷ kurute bhaktvà vi«ïorutsavamÃdarÃt // BhS_25.265 // sarvapÃpaviÓuddhÃtmà sarvÃn kÃmÃnavÃpya ca / ante vimÃnamÃruhya vi«ïulokaæ sa gacchati // BhS_25.266 // pu«payÃga÷ ata÷paraæ pravak«yÃmi pu«payÃgaæ sukhÃvaham / dvitÅyadivase tÅrthÃtpu«payÃgaæ samÃcaret // BhS_25.267 // ÓÃntidaæ pu«Âidaæ ceti kÃmyadaæ ca tridhà bhavet / prÃtarmadhyÃhnÃparÃhïÃ÷ kramÃtkÃlÃ÷ prakÅrtitÃ÷ // BhS_25.268 // nyÆnaæ vÃpyadhikaæ caitaddo«opaÓamanÃya vai / ÃsthÃnamaï¬ape vÃtha snapanÃlaya eva và // BhS_25.269 // caturdiÓaæ caturhastaæ gopayenopalipya ca / pa¤caviæÓatpadaæ k­tvà «aÂsÆtrai÷ prÃgudgagatai÷ // BhS_25.270 // madhye nanapade padmaæ sëÂapatraæ sakarïikam / ratnadhÃnyÃdikairvÃpi taï¬ulairvrÅhibhistilai÷ // BhS_25.271 // bahiste«u pade«vagre vÅÓamekatra pÆjayet / dak«iïe cakramabhyarcya paÇktÅÓaæ paÓcime tathà // BhS_25.272 // udÅcyÃæ ÓÃntamabhyarcya Óe«e«u ca pade«u vai / pÆjÃdravyÃïi saæbh­tya pratyekaæ vinyasedbudha÷ // BhS_25.273 // dale«va«Âasu padmasya suvarïaÓakalopari / lokapÃlÃntsamabhyarcya vastropari yathÃdiÓam // BhS_25.274 // ni«katrayasuvarïeva kalpite karïikopari / Ãdityamaï¬alaæ tatra rÃjate candramaï¬alam // BhS_25.275 // tasmin suvarïarÆpe tu vahni maï¬alamarcayet / vi«Âaraæ tatra saæsthÃpya tadantargatapaÇkaje // BhS_25.276 // tatra devaæ prati«ÂhÃpya yÃvaddivasamutsavam / tÃvatk­tvassamabhyarchya saptaviæÓativigrahai÷ // BhS_25.277 // tatra pÆjÃvasÃnetu tattatpu«päjaliæ dadet / paÇkajaæ tulasÅ bilvaæ karavÅramathotpalam // BhS_25.278 // nandyÃvartaæ ca kumudamapÃmÃrgaæ tathaiva ca / vi«ïukrÃntaæ ca dÆrvÃæ cakramÃdetÃnyanukramÃt // BhS_25.279 // evaæ pu«pÃjaliæ datvà ­tvijassahatairguru÷ / n­ttairgeyaiÓcavÃdyaiÓca caturvedastavairapi // BhS_25.280 // parÃtparataraæ pÃraæ guhyÃdguhyataraæ gurum / sarvavedÃrthasÃraæ taæ dvÃdaÓëyÃk«araæ tathà // BhS_25.281 // japanto vi«ïugÃyatrÅæ Óatama«Âottaraæ tata÷ / dadyu÷ pu«päjali bhaktyà devadevasya pÃdayo÷ // BhS_25.282 // pa¤cÃgni«vatha vÃgnÅæstrÅn paiï¬arÅkamathÃpi và / devasya parita÷ kuryÃduttamÃdikrame kramÃt // BhS_25.283 // uttame sabhyakuï¬e tu madhye tvÃhavanÅyake / hautrapraÓaæsanaæ kuryÃttadÃlayagatÃntsurÃn // BhS_25.284 // ÃvÃhyÃjyaæ nirÆpyaiva tatkrameïÃhutÅryajet / vai«ïavaæ vi«ïusÆktaæ ca samyagghutvà viÓe«ata // BhS_25.285 // tataÓcÃhavanÅyÃgnau n­sÆktaæ vai«ïavaæ yajet / dak«iïÃgnau vi«ïusÆktaæ ÓrÅsÆktaæ ca yajetkramÃt // BhS_25.286 // juhuyÃdgÃrhapatyÃgnau gÃyatrÅæ vai«ïavÅæ(vaæ)tata÷ / Ãvasaddhye tu juhuyÃtsÆktamekÃk«arÃdikam // BhS_25.287 // Ãjyena samidhà tattaddhavirbhedaiÓca hÆyatÃm / etaduttamamuddi«Âaæ madhyamaæ tu pravak«yate // BhS_25.288 // yathÃlÃbhapramÃïena pÆrvoktÃrdhena và hare÷ / padmamaï¬aladevÃnÃæ kÃrayetpratimÃdikam // BhS_25.289 // tattaddinÃrcanÃnte tu ÓuddhÃnnaæ và nivedya ca / sarvÃrcÃnte pa¤cahavirdadyÃdityÃha pÆrvaja÷ // BhS_25.290 // caturvedÃdigho«aæ ca caturdik«u prakalpayet / abjahomaæ krameïaiva juhuyÃnmantra vittama÷ // BhS_25.291 // pu«panyÃsakrameïaiva sarvavidyeÓvarÃntakam / abhyarcya prathamaæ paÓcÃtpa«payÃgokta pÆjanam // BhS_25.292 // k­tvà yathÃlÃbhahavirbhak«yÃïi vividhÃni ca / nivedya mukhavÃsÃnte parivÃrabaliæ k«ipet // BhS_25.293 // ityevaæ madhyame proktaæ pravak«yÃmyadhame puna÷ / vinà diÓÃdibhirbhedairhemaiÓca p­thagarcanai÷ // BhS_25.294 // maï¬ale devamÃropya pÆjayitvà yadhÃvidhi / havÅæ«i pa¤ca coktÃni nivedya ca tata÷ param // BhS_25.295 // dadyÃtpu«pÃæjaliæ mantraissamastadivasoditai÷ / jÃnvantaæ ca tathorvantaæ kaÂyantaæ ca samarcayet // BhS_25.296 // nÃbhyantaæ ca stanÃntaæ ca bÃhyastamiti cakramÃt / grÅvÃntaæ ca lalÃÂÃntaæ maulyastamiti cakramÃt // BhS_25.297 // tattatpÆjÃvasÃnetu havissamyaÇni vedayet / utsavÃj¤Ãtado«ÃïÃæ prÃyaÓcittamidaæ sm­tam // BhS_25.298 // atassarvaprayatnena pu«payÃgaæ samÃcaret / dvÃdaÓÃrÃdhanam kuryÃdyathoktavidhinà dvÃdaÓÃrÃdhanaæ tathà // BhS_25.299 // dadyÃdÃcÃryapÆrvebhyo dak«iïÃæ vidhivattata÷ / ekaviæÓatini«kantu dadyÃdÃcÃryadak«iïÃm // BhS_25.300 // padÃrthinÃæ ca sarve«Ãæ tadardhaæ syÃtp­thak p­thak / gobhÆmibhyÃæ viÓe«eïa datvÃcÃryaæ prasÃdayet // BhS_25.301 // ÃcÃryassuprasannÃtmà sarvÃgni«u yathÃkramam / antahomaæ samÃpyaiva devadevaæ praïamya ca // BhS_25.302 // jÅvasthÃne prati«ÂhÃpya deveÓaæ samyagarcayet / brÃhmaïÃn bhojayeccaiva pradadyÃdbhÆridak«iïÃm // BhS_25.303 // pu«payÃgotsava÷ prokto devadevasya ÓÃrÇgiïa÷ / ÓÃntikÃdividhÃne tu kuryÃdaÇkurapÆrvakam // BhS_25.304 // evaæ ya÷kurute bhaktyÃpu«bayÃgaæ hare÷ priyam / sarvÃn kÃmÃnavÃpyaiva sarvaiÓvaryamavÃpya ca // BhS_25.305 // sarvÃn ÓatrÆn vijitvaiva prajÃpaÓusamanvita÷ / ante vimÃnamÃruhya vi«ïusÃyujyamÃpnuyÃt // BhS_25.306 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre pa¤caviæÓo 'dhyÃya÷. _____________________________________________________________ atha «a¬viæÓo 'dhyÃya÷ atha «a¬viæÓo 'dhyÃya÷ prÃyaÓcittam ata÷paraæ pravak«yÃmi bhÆparÅk«Ãdini«k­tim / nyÆne 'tirikte vyÃghÃte prÃyaÓcittaæ samÃcaret // BhS_26.1 // prÃyodo«assamuddi«ÂaÓcittaæ tasya nivÃraïam / prÃyaÓcittaæ samÃkhyÃtaæ kuryÃtkarmasam­ddhaye // BhS_26.2 // prÃyaÓcittamakurvÃïassati do«e vinaÓyati / tasmÃtsarmaprayatnena kuryÃdyatnena ni«k­tim // BhS_26.3 // Ãlayasya ca nirmÃïaæ pÆjÃdyÃstatra yÃ÷kriyÃ÷ / asmÃcchÃstrÃdatikramya ni«phalÃ÷prabhavantihi // BhS_26.4 // taddo«aÓamanÃyaiva mahÃÓÃntipurassaram / sarvÃ÷kriyÃ÷krameïaiva punaÓÓÃstroktavaccaret // BhS_26.5 // yacchÃstravidhimuts­jya kriyate kÃmakÃrata÷ / noktaæ dadyÃtphalaæ karma pratyutÃnarthadaæ bhavet // BhS_26.6 // Óilpaæ ca jyoti«aæ vÃstu tada'nye cÃgamÃ÷ pare / tÃvatà hi pramÃïaæ syÃdyÃvadetena nÃntaram // BhS_26.7 // vaikhÃnasamidaæ ÓÃstra manyaÓÃstrÃnapek«itam / praïivÃyÃbjaja÷ pÆrvaæ sarvaÓÃstrÃrthasaægraham // BhS_26.8 // mohÃdaj¤Ãnato vÃpi vicikitsÃpade«u ya÷ / ÓÃstrÃnta rÃnurodhena ÓÃstrametadvimÃnayet // BhS_26.9 // sa yÃti narakaæ ghoraæ yÃvadÃbhÆtasaæplavam / tasmÃnni«kÃsya taæ mƬhaæ ÓÃstroktaæ samyagÃcaret // BhS_26.10 // yadÃgacchedbahirdvÃraæ bhÆmiæ samyak parÅk«itum / apatedantarÃyaÓcetprÃyaÓcittaæ hunedbudha÷ // BhS_26.11 // japecca vai«ïavaæ vaighnaæ ÓataÓa÷ punarÃcaret / durdarÓane japetsauraæ hunetpÆrvoktavadbudha÷ // BhS_26.12 // durvÃkye tu Órute brÃhmaæ japetsÃrasvataæ tathà / tatkÃle kalahe caiva Óoïitaprasrave tathà // BhS_26.13 // agnidÃhÃdike caiva vai«ïavaæ saumyasaæyutam / vai«vaksenaæ tathà saudarÓanaæ gÃru¬ameva ca // BhS_26.14 // laukikÃgnau huneddhyÃtvà devaæ paÓcÃtsamÃcaret / bhÆparÅk«aïakÃle tu yadi pÃæsuk«ayo bhavet // BhS_26.15 // pÆrïÃhutiæ ca juhuyÃttathà mindÃhutÅ budha÷ / parÅk«ità yadà bhÆmi÷ pÆrvamevÃnyavartmanà // BhS_26.16 // aupÃsanÃgnimÃdhÃya vyÃh­tyantaæ tu vai«ïavam / juhuyÃddaÓaÓa÷ kuryÃttata÷ karmÃïi mantrata÷ // BhS_26.17 // v­«abhasyÃÇgahÃnautu kar«aïe do«aÓÃntaye / raudraæ brÃhmaæ ca juhuyÃttato 'nyaæ v­«amÃharet // BhS_26.18 // halÃdÅnÃæ tu nirmÃïe yaj¤av­k«etarai÷ k­te / tathà pramÃïahÅne ca juhuyÃdvai«ïavaæ tathà // BhS_26.19 // saumyaæ caiva tathÃgneyaæ prÃjÃpatyaæ ca deÓika÷ / rajjabhede vÃruïaæ ca sÅtÃbhedeÓriyaæ tathà // BhS_26.20 // dÃtrabhede tu juhuyÃjjye«ÂhÃmantraæ vicak«aïa÷ / ­«ibhede tu vÃyavyaæ k«iïÅye vÃsavaæ tathà // BhS_26.21 // yuge nÃgaæ pratode tu yÃmye vyÃh­tisaæyutam / kapÃlÃsthitu«ÃÇgÃrakeÓavalmÅkakharparÃ÷ // BhS_26.22 // d­«ÂÃ÷kar«aïakÃle cettadvyapohyÃvilaæbitam / abhyuk«ya pa¤cagavyena saumyÃgneyau hunetkramÃt // BhS_26.23 // tatra cedarcane hÅne ÓÃntavÅÓÃnapÃyinÃm / vai«ïapaæ juhuyÃttattaddaivatyaæ cÃr'cayetpuna÷ // BhS_26.24 // bÅjÃvÃpanahÅne tu juhuyÃdvai«ïavaæ tathà / saumyaæ hutvà ca vÃyavyaæ punarbÅjÃni vÃpayet // BhS_26.25 // gavÃæ nivedane hÅne vai«ïapaæ cÃmitaæ hunet / gÃru¬aæ cakramantraæ ca daÓaÓassusamÃhita÷ // BhS_26.26 // palÃlabhÃrÃnÃh­tya gogaïebhyo nivedayet / padadevabalau hÅne hunettanmantrapÆrvakam // BhS_26.27 // vai«ïavaæ brÃhmamaindraæ ca yÃmyaæ vÃruïameva ca / kauberaæ ca kramÃddhutvà baliæ tatra samarpayet // BhS_26.28 // brahmapadmakriyÃhÃnau vai«ïavabrÃhmavÃruïÃn / bhÆdaivatyaæ ca juhuyÃtpuna÷ kÃryaæ samÃcaret // BhS_26.29 // dikpharicchedahÅne tu digdaivatyaæ ca vai«ïavam / sauraæ caiva punarhutvà kuryÃddiksÃdhanaæ tata÷ // BhS_26.30 // vimÃnÃrthaæ yadà bhÆmi÷khanyate tatra saæbhave / ÓarkarÃÓalyalo«ÂÃdau vai«ïavaæ brÃhmameva ca // BhS_26.31 // pa¤cabhÆtÃdhidai vatyaæ vyÃh­tÅÓca hunetkramÃt / hÅne 'dhike và mÃne tu ÓÅlÃyà i«Âakasya và // BhS_26.32 // vai«ïavaæ vi«ïusÆktaæ ca hutvà vidhivadÃcaret / viparyÃse tu vinyÃse digdaivatyaæ ca vai«ïavam // BhS_26.33 // hutvà yathoktavatk­tvÃjapedvedÃdikÃnmanÆn / ratnanyÃsavihÅne tu hunettadadhipÃnmamÃn // BhS_26.34 // vi«ïusÆktantato hutvà ratnanyÃsaæ samÃcaret / garbhanyÃsavihÅne tu vai«ïavaæ vi«ïusÆktakam // BhS_26.35 // hutvà ÓrÅbhÆmi daivatyaæ garbhanyÃsaæ punaÓcaret / pramÃïahÅne tu vai«ïavaæ vi«ïusÆktakam // BhS_26.36 // sauraæ saumyamathÃgneyaæ yajetkuryÃdvidhÃvata÷ / nirmÃïakÃle dravyÃïÃæ sthÃpane saækareïavai // BhS_26.37 // viparyÃse ca saæprÃpte vai«ïavaæ juhu yÃtkramÃt / tattatthsÃnÃdhidaivatyaæ hutvà vidhivadÃcaret // BhS_26.38 // anuktadeÓe nyÃse ca vi«ïusÆktaæ ca pauru«am / hunecchrÅbhÆmidaivatyaæ tattatthsÃne niveÓayet // BhS_26.39 // apramÃïe ÓilÃyÃæ và tathà mÆrdhe«ÂakÃdi«u / juhuyÃnni«k­tiæ vidvÃnÃdye«ÂakavidhÃnata÷ // BhS_26.40 // sthÆpikÅle tadÃdhÃre pramÃïaparivarjite / alÃbhe coktadÃrÆïÃæ vai«ïavaæ saumyapÃvake // BhS_26.41 // bhÆdaivatyaæ ca hutvà tu vidhinà kÃlayedbudha÷ / vimÃne nirmite paÓcÃtsudhÃkarmaïyakalpite // BhS_26.42 // vai«ïavaæ vi«ïusÆktaæ ca sÆktaæ pauru«ameva ca / hunecchrÅbhÆmidaivatyaæ vidhinà punarÃrabhet // BhS_26.43 // Ãgneyaæ bhÆmidaivatyaæ hutvà kÃryaæ samÃcaret / hÅne dhÃmna÷kavÃÂÃdau dhÃtrÃdÅn juhuyÃcca «a // BhS_26.44 // vai«ïavaæ ÓrÅmahÅmantrÃn hutvà nirmÃpayetpuna÷ / prÃkÃre gopure hine do«o bhÆyÃnmahattara÷ // BhS_26.45 // vaæÓahÃnirdvi«adv­ddhirarthanÃÓo mahadbhayam / ÓÃntehine mahÃpatsyÃtkulaæ cotsÅdati dhruvam // BhS_26.46 // bhÆtapÅÂhavihÅne tu dhanadhÃnyÃyu«Ãæ k«aya÷ / kÆpÃrÃmahaviÓÓÃlapu«pasaæcayavÃÂikÃ÷ // BhS_26.47 // snÃnapÃnÅyaÓÃlà ca tathaivÃsthÃnamaï¬apam / n­ttagÅtaprapÃÓcaivaæ maï¬apÃdÃvanirmite // BhS_26.48 // saæpadyeta mahÃn do«a÷ k­taæ syÃdak­taæ puna÷ / tasmÃtsarvaprayatnena kÃrayecchaktito budha÷ // BhS_26.49 // vai«ïavaæ vi«ïusuktaæ ca pauru«aæ sÆktameva ca / hutvà ÓrÅbhÆmidaivatyaæ tattaddaivatyameva ca // BhS_26.50 // yathoktaæ tu prakurvÅta vittaÓÃÂhyaæna kÃrayet / prathame«ÂakÃæ samÃrabhya sthÆpikÅlÃvasÃnake // BhS_26.51 // ÃnuktÃnÃæ ca do«ÃïÃmiyaæ syÃtsarvani«k­ti÷ / ÃlayÃtpuratovÃtha dak«iïe và manorame // BhS_26.52 // Óucau deÓe prati«ÂhÃpya padmÃgnau juhuyÃtkramÃt / vai«ïavaæ vi«ïusÆktaæ ca pauru«aæ sÆktameva ca // BhS_26.53 // hunecchrÅbhÆmidai vatyamaÇga homaÓcahÆyate / sthÆpyÃdyupÃnaparyantavimÃnÃÇgÃni nÃmata÷ // BhS_26.54 // "dadbhyassvÃ'hÃdi juhuyÃdbrÃhmaæ raudraæ vinÃyakam / Ãgneyaæ durgÃsÆktaæ ca prÃjÃpatyaæ ca hÃvayet // BhS_26.55 // samÃpite vimÃne tu dhanalobhÃdinà puna÷ / dhruvaberaæ vinÃk­tvà kautuke sthÃpite yadi // BhS_26.56 // ÃbhicÃrikametatsyÃdrÃja rëÂravinÃÓanam / taddo«aparihÃrÃrthaæ mahÃÓÃntiæ t«ahaæ caret // BhS_26.57 // vai«ïavÃæÓca susaæpÆjya bhojayedbrÃhmaïÃn bahÆn / "k«ama'sveti namask­tya devadevaæ tu kautukam // BhS_26.58 // bÃlÃlaye prati«ÂhÃpya dhruvaberaæ samÃcaret / dhruvÃrcÃberamatha và k­tvà sthÃpanamÃcaret // BhS_26.59 // vimÃnasya samÃptau tu mÃsÃdÆrdhvaæ tu tatra vai / dhruvasthÃpanahÅne tu vai«ïavaæ juhuyÃttata÷ // BhS_26.60 // vi«ïusÆktaæ tathà raudramaindramÃgne yameva ca / vÃruïaæ bÃrhaspatyaæ ca ÓrÅbhÆdaivatyameva ca // BhS_26.61 // ÓÃntiæ hutvà vidhÃnena dadyÃdÃcÃryadak«iïÃm / brÃhmaïÃn bhojayitvaiva pÆjayitvà tu vai«ïavÃn // BhS_26.62 // dhruvaberaæ prati«ÂhÃpya vidhinà samyagarcayet / evaæ mÃsadvaye 'tÅte dviguïaæ ni«k­tirbhavet // BhS_26.63 // mÃsatraye tu triguïamevamÃvatsaraæ bhavet / saævatsare vyatÅte tu do«o bhÆyÃnmahattara÷ // BhS_26.64 // saptÃhaæ tu mahÃÓÃntiæ hutvÃbjÃgnau vidhÃnata÷ / brÃhmaïÃn bhojayetpaÓcÃdvidhinà sarvamÃcaret // BhS_26.65 // saptavar«e«u saptÃhaæ prathamÃdikrameïa vai / kecidicchanti munayassaptÃhÃntamidaæ caret // BhS_26.66 // ata Ærdhvaæ kar«aïÃdi punassaæskÃramÃcaret / jalÃdhivÃsanÃtpÆrvamaÇgahÃnau dhruvasyatu // BhS_26.67 // vai«ïavaæ vi«ïusÆktaæ ca sÆktaæ pauru«ameva ca / hunecchrÅbhÆmidaivatyaæ "dadbhyassvÃhÃ'dikaæ tathà // BhS_26.68 // ÃcÃryadak«iïÃæ dadyÃdberaæ samyak parÅk«ayet / saædhÃnayogyaæ saædadhyÃtpuna÷ kÃryaæ samÃcaret // BhS_26.69 // ÓaktaÓcennÆtanaæ beramÃh­tya tu samÃcaret / ÓilÃgrahaïasaæskÃramak­tvà Óilpinà k­tam // BhS_26.70 // beramÃdÃya juhuyÃcchÃntiæ vai«ïavamantrata÷ / bhÆmau pidhÃya tadberaæ vÃstuhomaæ samÃcaret // BhS_26.71 // paryagnipa¤cagavyÃbhyÃæ beraæ saæÓodhya yatnata÷ / parita÷ pÆrvavadgatvà baliæ devaæ samarcya ca // BhS_26.72 // paÓcÃtsamantrakaæ k­tvÃvidhinà sthÃpayedbudha÷ / jalÃdhivÃsanÃdarvÃkthsÃpanÃtpÆrvameva ca // BhS_26.73 // devasya devyÃdÅnÃæ và aÇgahÃnirbhavedyadi / vai«ïavaæ vi«ïusÆktaæ ca pauru«aæ sÆktameva ca // BhS_26.74 // ÓrÅsÆktaæ ca mahÅsÆktaæ brÃhmaæ raudraæ tathaiva ca / munyormantramathÃnye«Ãæ tattanmatraæ suhÆyatÃm // BhS_26.75 // saædhÃnayogyaæ saædadhyÃdayogyaæ vidhivattyajet / saædhÃya vÃnyaæ cÃh­tya punasthsÃpanamÃcaret // BhS_26.76 // sthÃpite tu mahÃbere mÃsÃdÆrdhvamasaæsk­te / abjÃgnau vai«ïavaæ caiva vi«ïusÆktaæ tathaiva ca // BhS_26.77 // sÆktaæ tu pauru«aæ hutvà ÓrÅbhÆdaivatyameva ca / brÃhmaæ raudraæ pÃr«adaæ ca hutvà kÃryaæ samÃcaret // BhS_26.78 // mÃsadvaye tu dviguïaæ trimÃse triguïaæ bhavet / saævatsarÃntamevaæ syÃttadante sthÃpayetpuna÷ // BhS_26.79 // atÅte dvÃdaÓe var«e kar«aïÃdi puna÷ kriyÃ÷ / ÓilÃsaægrahaïÃdyanyatk­tvà sthÃpanamÃcaret // BhS_26.80 // atha vak«ye kar«aïÃdau punassaæskÃra mÃcaret / t­ïagulmalatÃdÅni ÓodhayetpÆrvamÃlaye // BhS_26.81 // kuryÃcchile«ÂakÃdÃruprak«epaïavidhiæ kramÃt / sudhÃvarïÃnulepÃdÅn samÃpya gurutvara÷ // BhS_26.82 // alayasyottare kuryÃdvÃstuhaumaæ yathÃvithi / puïyÃhaæ vÃcayedvidvÃn paryagniæ caiva kÃrayet // BhS_26.83 // pa¤cagavyaissamabhyuk«ya tatassaækarpya kar«aïam / ÃlayÃbhimukhe k­tvà vrÅhibhisthsaæ¬ilaæ budha÷ // BhS_26.84 // ÓÃntÃnapÃyinau vÅÓaæ cÃbhyarca ca nivedayet / suvarïena halaæ k­tvà garbhÃgÃrÃdi sarvaÓa÷ // BhS_26.85 // g­hÅtvà dak«iïe haste mantrairvi«ïornukÃdibhi÷ / kar«ayitvà yathoktÃni bÅjÃnyÃh­tya deÓika÷ // BhS_26.86 // abhyuk«ya somamabhyarcya vi«ïugÃyatrimuccaran / abhimant«a tato bÅjÃn "somaæ rÃjÃna'muccaran // BhS_26.87 // sarvatra vÃpanaæ kuryÃddÆrvÃdÅæÓcÃharett­ïÃn / ÃstÅryopari tà nt­rvÃn sÆktaæ gaudÃnikaæ puna÷ // BhS_26.88 // uccÃrya gogaïebhyastÃnnivedya ca pradÃpayet / Ãlayaæ tu susaæÓodhya brahmÃdÅnÃæ dadedbalim // BhS_26.89 // droïaistadardhairvà paktvà taï¬ulaissagh­taæ carum / pÆrvaæ toyaæ tata÷ pu«paæ baliæ to yaæ samarpayet // BhS_26.90 // punassaæÓodhayeddhÃma ÓÃntihomapurassaram / tattatsaæskÃrahomaæ ca hutvà kuryÃtkriyÃstata÷ // BhS_26.91 // Ãdye«ÂakÃrthamÃsÃdya kuï¬amaupÃsanaæ budha÷ / vai«ïavaæ vi«ïusÆktaæ ca pauru«aæ sÆktameva ca // BhS_26.92 // degdaivatyaæ ca juhuyÃddevaæ dhyÃyan samÃhita÷ / japedvedÃdimantrÃæstu saæsp­ÓyÃdye«ÂakÃsthalam // BhS_26.93 // k­tvÃnta÷ pari«ekaæ ca pari«icyÃnalaæ puna÷ / garbhanyÃsÃrthamÃgÆrya vai«ïavaæ vi«ïusÆktakam // BhS_26.94 // puru«asÆktaæ ca ÓrÅsÆktaæ mahÅsÆktaæ tathaiva ca / degdaivatyaæ ca juhuyÃ"nnÃgarÃjÃya'setyapi // BhS_26.95 // "sarvaratnebhya'ityuktvà "sarvadhÃtubhya'ityapi / "sarvabÅjebhya'ityuktvÃ"sarvalohebhya'ityape // BhS_26.96 // "nadÅbhya÷pÃtÃlebhya'Óca "nÃgebhyo'juhuyÃttata÷ / "diggajebhyo vi«ïave' ca svÃhÃntaæ juhuyÃtkramÃt // BhS_26.97 // tata ÃbhyantaradvÃradak«iïantaæbhadak«iïe / medinÅæ tu samabhyarcya japetsÆktaæ tu pauru«am // BhS_26.98 // medinyÃdÅæstato japtvÃtattatthsÃvaæ sp­Óedbudha÷ / k­tvÃnta÷ pari«ekantu tatra kÃryaæ samÃcaret // BhS_26.99 // na«Âe garbhe ca hutvaivaæ saæpÃdya sthÃpayetpuna÷ / anyai«ÂakÃrthaæ juhuyÃdvai«ïavaæ vi«ïusÆktakam // BhS_26.100 // puru«asÆktaæ ca hutvÃtu juhuyÃdvidhinà budha÷ / vimÃnapÃladaivatyaæ japan vedÃdikÃnmanÆn // BhS_26.101 // vimÃnasyopari«ÂÃttu sthÆpikÅlÃdadhastathà / japanvaivi«ïusÆktaæ ca kuryÃccaivÃbhimarÓanam // BhS_26.102 // dhruve pramÃïahÅne ca paristÅrya ca pÃvakam / dhruvasthÃpanavaddhutvà ratnanyÃsoditÃnmanÆn // BhS_26.103 // japetthsÃpanasÆktaæ ca navÅk­tya prayatnata÷ / kautukÃdÅæÓca k­tvaiva prati«ÂhÃæ kÃrayedbudha÷ // BhS_26.104 // na«Âe dhruve puna÷kuryÃdutk­«Âadravyanirmitam / atha và vÆrvavatk­tvà sthÃpayedvidhinÃtvara÷, // BhS_26.105 // narairv­«airm­gÃdyairvÃberamutpÃÂitaæ yadi / ahÅnÃÇgaæ tu saæg­hya ÓuddhyarthamadhivÃsayet // BhS_26.106 // jalÃdhivÃsaæ k­tvà tu tatthsÃne vidhinà budha÷ / ratnanyÃsaæ ca k­tvaiva prati«ÂhÃæ punarÃcaret // BhS_26.107 // anyÃlayÃdapah­tamani«pannakriyaæ tathà / ÓilÃberaæ yadi syÃttadbhÆmau samyak pidhÃya ca // BhS_26.108 // vidhinÃh­tya saæskÃryaæ k­tvà sthÃpanamÃcaret / Óilpinà vithipÆrvaæ tu k­taæ belaæ tathà caret // BhS_26.109 // yathÃvidhi yathÃsthÃnaæ sthÃpitaæ do«avarjitam / beraæ na cÃlayedyasmÃdrÃjarëÂravinÃÓanam // BhS_26.110 // taddo«aÓamanÃrthÃya padmÃgnau juhuyÃtkramÃt / saptÃhaæ tu mahÃÓÃntiæ kuryÃdbrÃhmaïabhojanam // BhS_26.111 // dadyÃtsuvarïaæ gÃæ bhÆmiæ prati«ÂhÃæ punarÃcaret / avidhij¤airathÃcÃryair ­tvigbhisthÃpagais tathà // BhS_26.112 // sthÃpitaæ beramÃj¤Ãya cÃlayitvà yathÃvidhi / vidhij¤aisthpÃpanaæ vidvÃn kÃrayedatvaraæ tathà // BhS_26.113 // vidhij¤aisthsÃpitaæ beramaj¤ÃnÃccÃlitaæ yadi / ÓÃntiæ hudvà vidhÃnena vidhij¤aisthsÃpayetpuna÷ // BhS_26.114 // nadÅtaÂÃkapÃthodhipravÃhairvÃtyayÃdha và / daivÃtpracÃlite tatra vimÃne và dhruve 'pi và // BhS_26.115 // bhÆmau pidhÃya tadberaæ nirmÃya punarÃlayam / acalaæ sthÃpayedberaæ ÓÃstroktenaiva vartmanà // BhS_26.116 // sÃpÃye tu sthale tasmin sannik­«Âe sthale caret / grÃmÃdau và vivikte và pradeÓe sumanorame // BhS_26.117 // vimÃnaæ sud­¬haæ k­tvà devamÃdÃya tatra vai / sarvaiÓca pÃr«adairyuktaæ saæsthÃpya vidhinÃr'cayet // BhS_26.118 // grÃmÃdÅnÃmabhÃve tu Óatadaï¬Ãtparaæ tata÷ / vimÃnaæ vist­te deÓe k­tvà saæsthÃpya cÃrcayet // BhS_26.119 // rÃjÃrëÂrÃntaraæ jitvà beramÃh­tya yatnata÷ / svarëÂresthÃpituæ cecchedyadi grÃmaæ vidhÃya ca // BhS_26.120 // tadvÃstvaÇgÃlaye beraæ vidhinà sthÃpya cÃrcayet / apauru«ÃlayÃbhyÃÓe vimÃnaæ pauru«aæ yadi // BhS_26.121 // kartumicchettadà kuryÃttatprÃkÃrÃntare puna÷ / bhÆÓuddhyÃdÅnvinà k­tvà prÃkÃraæ pratimÃdikam // BhS_26.122 // prati«ÂhÃpyÃr'cayettasya mÆlasthÃnÃr'canaæ phalam / pramÃdÃdathavà daivà dÃlaye snapanÃlaye // BhS_26.123 // ÃsthÃnamaï¬ape pÃkasthÃnaprÃkÃrayorapi / govuresnÃnapÃnÅyaÓÃlÃdau vahnidÆ«ite // BhS_26.124 // mahÃvÃtahate 'kasmÃdaÓanyÃdihate tathà / pÃramÃtmikamabjÃgnÃvÅÇkÃrÃdÅæs tathà hunet // BhS_26.125 // vicchinnaæ mindÃhutÅcaiva Ãgneyaæ vyÃh­tÅstathà / punaranyannavaæ k­tvà prati«ÂhÃæ kÃrayetkramÃt // BhS_26.126 // ÓilÃgrahaïa kÃle và tadà dÃrugrahe 'pi ca / kriyÃÇgÅne viparyÃse vai«ïavaæ vi«ïusÆktakam // BhS_26.127 // mindÃhutÅ ca vicchinnaæ vyÃh­tyantaæ hunedbudha÷ / dvÃrastaæbhe bhuvaÇgÃdau hÅne mÃne 'gnidÆ«ite // BhS_26.128 // jÅrïe và k­mida«Âe vÃnupayuktaæ tyajedbudha÷ / anyamÃh­tya vidhinà saæyojyaiva ca pÆrvavat // BhS_26.129 // nityÃgnau vai«ïavaæ saumyamÃgneyaæ ÓÃntimÃcaret / garbhanyÃsÃrthamathavà pÅÂhanyÃsÃrthameva và // BhS_26.130 // ratnÃnÃmapyalÃbhe tu suvarïaæ tatra nik«ipet / vi«ïusÆktaæ tu juhuyÃtprÃyaÓcittaæ tu tadbhavet // BhS_26.131 // dhÃtÆnÃæ pÃradaæ prÃktamalÃbhapraïidhintu tat / pÃradaæ tatra nik«ipya brÃhmaæ raudraæ ca ni«k­ti÷ // BhS_26.132 // yavà bÅjapratinidhirmudgÃnvà tatra nik«ipet / vÃyavyaæ vai«mavaæ ceti juhuyÃttatra ni«k­ti÷ // BhS_26.133 // dhruvabelasya nirmÃïe ÓÆlagrahaïakarmaïi / sthÃpane và viparyÃse brÃhmaæ raudraæ ca vai«ïavam // BhS_26.134 // vÃh­tyantaæ ca hutvaiva vidhinà yojayetpuna÷ / apramÃïe vimÃne tu beraæ mÃnavivarjitam // BhS_26.135 // aj¤ÃnÃt sthÃpitaæ cettadrÃjarëÂravinÃÓak­t / taddo«aÓamanÃrthaæ ca mahÃÓÃntiæ hunedbudha÷ // BhS_26.136 // tadvimÃnaæ ca tadberaæ sthÃpayedvidhivatpuna÷ / tattadberoktaÓÆlÃnÃæ pramÃïaæ yadi hÅyate // BhS_26.137 // pÆrïaæ k­tvà vai«ïavaæ ca pauru«aæ sÆktameva ca / "dadbhyassvÃ'hetyaÇgahomaæ hutvÃtu sthÃpayetpuna÷ // BhS_26.138 // snehacÆrïaka«ÃyÃdau hÅne yogaviparyaye / rajjubandhëÂabandhÃdau ÓarkarÃlepane tathà // BhS_26.139 // tathà m­dÃlepane ca paÂÃcchÃdanakarmaïi / bhÆ«Ãdau kramahÅne và varïÃdÅnÃæ vyatikrame // BhS_26.140 // vai«ïavaæ brÃhmaraudrÃgnimahÃbhÆtÃthipÃæstathà / prÃjÃpatyaæ vyÃh­tÅÓca hutvà vidhipadÃcaret // BhS_26.141 // mahÃberaæ cÃrdhacitraæ m­ïmayaæ naiva kÃrayet / sauvarïaæ rÃjataæ tÃmraæ Óailaæ dÃravamevavà // BhS_26.142 // ratnajaæ vÃrdhacitrastu kuryÃdberaæ salak«aïam / k­trimeïÃpyanuktena varïenÃlepitaæ puna÷ // BhS_26.143 // beraæ prak«Ãlya nirvÃsavÃriïà parimÃrjyaca / vai«ïavaæ vi«ïusÆktaæ ca hutvÃbjÃgnau jayÃdikÃn // BhS_26.144 // paÓcÃdyathoktavarïena yathÃrhamanulepayet / dhravaberaæ sudhÃyukta mi«ÂakÃkalpitaæ tathà // BhS_26.145 // du«Âadravyak­taæ vÃtha sthÃpitaæ cÃbhicÃrikam / tacchÅghramapahÃyeva padmÃgnau vai«mavaæ tathà // BhS_26.146 // vi«ïusÆktaæ pauru«aæ ca ÓrÅbhÆdaivatyameva ca / yaddevÃdÅæs tathà brÃhmaraudrapÃvakavÃruïÃn // BhS_26.147 // sarvadaivatyamantrÃæÓca pÃramÃtmikameva ca / mahÃÓÃnti ca hutvaitÃæ sarvado«avinÃÓinÅm // BhS_26.148 // paÓcatsaæsk­tya vidhivadberaæ saæsthÃpya cÃrcayet / v­ttalohÃrakÆÂÃdyairanuktadravyasaæbhavai÷ // BhS_26.149 // nirmitaæ kautukaæ beramabhicÃrÃya kalpate / taddo«aÓÃntyai padmÃgnau mahÃÓÃntiæ samÃcaret // BhS_26.150 // beraæ salak«aïaæ k­tvà vidhinà sthÃpayetpuna÷ / kautukaæ sthitamÃsÅnamatha và kÃrayedbudha÷ // BhS_26.151 // ÓayÃnaæ nÃcaredÃr«aæ yathÃvasthitamarcayet / nirdu«Âe kautukÃdau tu pÆjyamÃne tu vigrahe // BhS_26.152 // naiva praveÓayedberamutk­«Âadravyakalpitam / nik­«Âadravyajaæ cÃpi pÆjyamÃnaæ na saætyajet // BhS_26.153 // arcyamÃne kautukÃdau virÆpe varïavarjite / yuktevà jharjhurÃdyaiÓca dhruveÓaktiæ samarpya ca // BhS_26.154 // navÅk­tya punarbiæbaæ saæÓodhya sthÃpayetpuna÷ / kautukaæ cedarcyamÃnaæ daivÃdrÃjÃdibhirh­te // BhS_26.155 // taddeÓaÓuddhiæ k­tvaiva mahÃÓÃntiæ puroditÃm / k­tvà nyasyÃtra ratnaæ và suvarïaæ kÆrcameva và // BhS_26.156 // dhruvÃdvà h­dayÃdarka maï¬alÃdvà vidhÃnata÷ / devamÃvÃhya tatkÃle paÓcÃdberaæ yathÃvidhi // BhS_26.157 // pÆrvadravyeïa votk­«ÂadravyeïÃpi prakalpayet / kÃlÃpek«Ãmak­tvaiva prati«ÂhÃæ pÆrvavaccaret // BhS_26.158 // madhÆcchi«ÂakriyÃhÅnaæ beramÃdÃya vai«ïavam / ÓÃntiæhutvà raudrasaurapÃvakÃn punarÃcaret // BhS_26.159 // anyÃlaye sthÃpitaæ tu dhruvaæ kautukameva và / anyÃlaye sthÃpayeccenmahÃÓÃntiæ hunedbudha÷ // BhS_26.160 // vai«ïavÃæntu susaæpÆjya brÃhmaïÃn bhojayedbahu / tattatthsÃne tu vidhinà saæsthÃpyÃrcana mÃcaret // BhS_26.161 // grÃmÃdÅnÃmÃlayasya nÃÓeberaæ tu tadgatam / anyasminnÃlaye sthÃpya yathÃrhaæ tu samarcayet // BhS_26.162 // k­te tu pÅÂhasaæghÃte bere tvavanate kramÃt / dak«iïÃdi bhavenm­tyurarthanÃÓo 'bhivardhanam // BhS_26.163 // putrahÃni stundabhede dhyÃnyÃnÃæ tu vinÃÓanam / uraÓchidrer'thanÃÓaÓca k­Óe kÃrÓyaæ bhajennara÷ // BhS_26.164 // sthÆle ca mahatÅvyÃdhirdÅrghe 'nÃyu«yameva ca / hrasve 'durbhik«amÃpnoti nyÆnÃdhikyasamudbhave // BhS_26.165 // anye«vaÇge«u hÃnissyÃcchÃstroktaæ samyagÃcaret / dhruvasya sthÃpanÃdarvÃk prÃkprati«ÂhÃvidhestathà // BhS_26.166 // anuktani«k­tiæ vak«ye kÃpilena gh­tena vai / padmÃgnau vai«ïavaæ vi«ïusÆktaæ suktaæ ca pauru«am // BhS_26.167 // ÓrÅbhÆdaivatyamantrÃæÓca juhuyÃdvyÃh­tÅrbuna÷ / tattatkarmapuna÷ kuryÃdanyathà ni«phalaæ bhavet // BhS_26.168 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre «a¬viæÓo 'dhyÃya÷. _____________________________________________________________ atha saptaviæÓo 'dhyÃya÷ prÃyaÓcittam ÃcÃryasyartvijÃæ caiva pÆjakasya viÓe«ata÷ / yathoktavaraïe hÅne ÓÃntiæ kuryÃdyathÃvidhi // BhS_27.1 // abjÃgnau tu mahÃÓÃntiæ daÓavÃraæ hunettata÷ / yathoktaæ varaïaæ k­tvà paÓcÃtkarma samÃcaret // BhS_27.2 // aÇkurÃrpaïakÃle tu brahmÃdÅnÃmathÃr'cane / havirnivedane vÃpi hÅne ÓÃntiæ samÃcaret // BhS_27.3 // taddaivatyaæ vai«ïavaæ ca hutvÃ-bhyarcya nivedayet / aÇkurÃrpaïahÅne tu vai«ïavaæ vi«ïusÆktakam // BhS_27.4 // puru«asÆktaæ ca brÃhmaæ ca vyÃh­tÅÓca hunettathà / punarapyaÇkurÃn k­tvà paÓcÃtkÃryaæ samÃcaret // BhS_27.5 // k­tvÃækurÃrpaïaæ paÓcÃnnÃcaretkarma cettata÷ / rÃjarëÂravinÃÓassyÃnmahÃÓÃntiæ samÃcaret // BhS_27.6 // "k«ama'sveti praïamyaiva punaraÇkuæmÃcaret / ak«yunme«Ãttu pÆrvaæ cetpÅÂhasaæghÃtakarmaïi // BhS_27.7 // alÃbhe caiva ratnÃnÃæ vai«ïavaæ vi«ïusÆktakam / sÆktaæ tu pauru«aæ brÃhmaæ saumyaæ caiva tu vyÃh­ti÷ // BhS_27.8 // hutvà suvarïaæ bahuÓa stattatthsÃne vinik«ipet / ak«yunme«aïakÃle tu gavÃdÅnÃmasaæbhave // BhS_27.9 // darÓanadravyarÆpÃïÃæ yathÃlÃbhaæ prag­hya ca / tattaddravyÃdhidaivatyaæ vai«ïavaæ juhuyÃtkramÃt // BhS_27.10 // tattaddravyaæ ca saæpÃdya vidhivaddarÓayetpuna÷ / ak«yunme«aïahÅne và rÃhusaurodaye 'tha và // BhS_27.11 // andhakecaiva nak«atre k­te caivÃk«imocane / sarvanÃÓo bhavettasmÃdvai«ïavaæ vi«ïusÆktakam // BhS_27.12 // navagrahÃdimantrÃÓca hutvÃk«yunmÅlanaæ caret / pa¤cagavyÃdi«u dravye«vadhivÃse vivarjite // BhS_27.13 // hutvà vai«ïavamÃr«a¤ca vi«ïusÆktaæ tathaiva ca / jalÃdhivÃsaæ triyahamekÃhaæ vÃpi kÃlayet // BhS_27.14 // yaj¤Ãlaye mahÃvedyÃæ k­tÃyÃmapramÃïata÷ / anyadeÓak­tÃyÃæ và vihÅnÃyÃæ ca Óobhanai÷ // BhS_27.15 // tattaddeÓÃdhidaivatyaæ vai«ïavaæ vi«ïusÆktakam / ÓrÅbhÆdaivatyaæ ca hutvaiva yathoktaæ punarÃcaret // BhS_27.16 // dhruvaberÃk«imok«Ãnte yadi beraæ na Óodhayet / viparÅte 'pi và hutvà vai«ïavaæ vi«ïusÆktakam // BhS_27.17 // puru«asÆktaæ raudramÃr«aæ vÃruïaæ ca punaÓcaret / agnikuï¬Ãnyavidhinà k­tÃnyÃlak«ya satvaram // BhS_27.18 // brÃhmaæ saumyamathÃgneyaæ vidhinà kÃrayettata÷ / apramÃïe«u kÆrcÃdi«vÃjyapÃtra sruvÃdi«u // BhS_27.19 // mindÃhutÅ ca sÃvitraæ vyÃh­tÅÓca hunedbadha÷ / pa¤cÃgni«u yathÃsthÃnaæ prok«aïollekhane k­te // BhS_27.20 // mathitÃgnÃvalÃbhe tu prÃpya cÃcÃryamandiram / atha và ÓrotriyÃgÃrÃdÃh­tyÃgniæ samÃcaret // BhS_27.21 // nidhÃya gÃrhapatyegnimÃghÃraæ juhuyÃdbudha÷ / vai«ïavaæ bhÆmidaivatyamÃgneyaæ ca hunetkramÃt // BhS_27.22 // tamagniæ vardhayitvÃtu dak«iïÃgnau praïÅya ca / tata ÃhavanÅyÃgnÃvÃvasadhye tata÷ param // BhS_27.23 // sabhye padmÃnale caivaæ kramÃtpraïayanaæ caret / viparÅte praïayane tattanmantravivarjite // BhS_27.24 // vai«ïavaæ pÃvakaæ brÃhmaæsaumyaæ hutvà punaÓcaret / tattadagni«u cÃghÃrÃtpÆrvaæ te«ÃmathÃntarà // BhS_27.25 // nagacchedyadi gacchettu tattaddikpÃladaivatam / vai«ïavaæ pÃvakaæ ceti prÃyaÓcittaæ hunaitkramÃt // BhS_27.26 // utpanne mathitÃgnau tu ÓÃnte tatra pramÃdata÷ Ãdau praïayanÃdarvÃgathavÃgni«u sarvaÓa÷ ÓÃntiæ yathoditÃæ kuryÃdagni sÆktaæ sahasraÓa÷) / taï¬ulair ekajÃtÅyairdviprasthai÷ pÃcayeccarum gavyaæ ca navanÅtaæ ca laukikÃnalasaæsk­tam // BhS_27.27 // saæskÃrakÃle saæskuryÃttadagniæ mantravattadà / ÃjyasthÃlyÃmatha carau mak«ikÃdi÷ patedyadi // BhS_27.28 // tadvyapohyÃnyadÃdÃya prÃjÃpatyaæ ca pÃvakam / vai«ïavaæ ca hunedÃjye tvalabdhe nÆtane pÆna÷ // BhS_27.29 // vyapohya do«aæ taæ darbhairuddÅpyotpÆya cÃcaret / ÃghÃrite 'gnau na«Âe tu "ayaæ te yoni' muccaran // BhS_27.30 // Ãropayecca samidhaæ tadbhasmani yathÃrhata÷ / "udbuddhya'sveti nik«ipya vidhinà laukike 'nale // BhS_27.31 // vicchinnaæ mindÃhutÅ ca vai«ïavaæ vyÃh­tipÆrvakam / paristarÃdidravyÃïÃæ dÃhe bhede 'tha nÃÓane // BhS_27.32 // punastattacca saæyojya mahÃvyÃh­tipÆrvakam / Ãgneyaæ mindÃhutÅ ca vai«ïavaæ ca hunedbudha÷ // BhS_27.33 // pÃtre 'nukte sruvaæ pÃtraæ g­hïÅyÃddhomakarmaïi / havirviÓe«e 'nu ktetu gh­taæ và sagh­taæ caru // BhS_27.34 // dravye pramÃïahÅne tu kÃpilena gh­tena vai / vai«ïavaæ viæÓatirhutvà paÓcÃtkÃryaæ samÃcaret // BhS_27.35 // prÃyaÓcittÃnale 'nukte chullyÃæ nityÃnale 'pi và / kriyÃhÅne viparyÃse mantrÃïÃæ saækare 'pi và // BhS_27.36 // vai«ïavaæ vyÃh­tÅÓcaiva vyÃh­tyantaæ hunetkramÃt / puïyÃhahÅne puïyÃhamantrÃn dvÃdaÓaÓo japet // BhS_27.37 // vÃstuhomavihÅne tu tanmantrÃn daÓaÓo hunet / prÃyaÓcittaviÓe«e yadyanukte vai«ïavaæ tata÷ // BhS_27.38 // vi«ïusÆktaæ pauru«aæ ca sÆktaæ hutvà samÃcaret / ratnapratinidhÅ rukmaæ dhÃtÆnÃæ pÃradaæ tathà // BhS_27.39 // bÅjÃnÃæ ca yavÃ÷ proktÃ÷ pÆrvÃlÃbhe parassmata÷ / ratnÃnÃæ praïidhiæ g­hya vai«ïavaæ vi«ïusÆktakam // BhS_27.40 // digdaivatyaæ vai«ïavaæ ca dhÃtÆnÃmatha tatparam / bÅjÃnÃæ praïidhiæ g­hya vÃyavyaæ vai«ïavaæ tathà // BhS_27.41 // hune dviæÓativÃraæ tu pratyekaæ do«aÓÃntaye / vastrelak«aïahÅne và yukte chedÃdinà tata÷ // BhS_27.42 // tattyaktvÃnyaæ samÃh­tya ÓrÅdaivatyaæ ca vai«ïavam / aï¬ajÃdidvalabdhe«u vastraæ pratyekamÃharet // BhS_27.43 // vai«ïavaæ ÓrÅbhÆdaivatyaæ hutvà kÃryaæ samÃcaret / pramÃïahÅne«u punastoraïÃdi«u cÃtvara÷ // BhS_27.44 // p­thagdvÃrÃdhidaivatyaæ juhuyÃdviæÓatiæ budha÷ / darbharajjvÃæ vihÅnÃyÃæ hunaidÃr«aæ ca vai«ïavam, // BhS_27.45 // kuæbhe pramÃïahÅne và do«ayukte 'pi và tathà / vastrÃbhyÃæ varïacihnaiÓca hÅne nÃtravaseddhari÷ // BhS_27.46 // yatnena tÃni nik«ipya vai«ïavaæ vi«ïusÆktakam / puru«asÆktaæ brÃhmaæ ca munimantrÃæÓca pÃvakam // BhS_27.47 // juhuyÃddaÓak­tvantu viprÃïÃæ bhojanaæ caret / ÃcÃryadak«iïÃndadyÃtsaphalaæ bhavati dhruvam // BhS_27.48 // bhinne tu sÃdhite kuæbhe vai«ïapaæ vi«ïusÆktakam / puru«asÆktaæ brÃhmamaindramÃgneyaæ cÃr«ameva ca // BhS_27.49 // hutvà viæÓatik­tvantu dadyÃdÃcÃryadak«iïÃm / brÃhmaïÃn bhojayitvaiva saæpÆjyaiva ca vai«mavÃn // BhS_27.50 // anyatkuæbhaæ samÃh­tya pÆrvavatsÃdhayedbudha÷ / sp­«Âe tu sÃthite kuæbhe patitai÷ kukkuÂÃdibhi÷ // BhS_27.51 // tadvyapohyÃryadÃdÃya pÆrvavatsÃdhayettathà / vai«ïavaæ vi«ïusÆktaæ ca puru«asÆktaæ tathaiva ca // BhS_27.52 // brÃhmaæ sauramathÃgneyama«ÂÃdhikaÓataæ yajet / ÃcÃryadak«iïÃæ dadyÃdvai«ïavÃn pÆjayedvidhi÷ // BhS_27.53 // sparÓadu«Âe tathà bere snapanaæ ÓÃstrataÓcaret / pÆrvoktÃæ ni«k­tiæ k­tvà paÓcÃtkÃryaæ samÃcaret // BhS_27.54 // nruvÃdÅnÃmalÃbhetu sruveïaiva huneddhavi÷ / ÓvakukkuÂÃdyaissaæsp­«Âe kuï¬e taæ taæ vyapohya ca // BhS_27.55 // kuï¬aæ tu pÆrvavatk­tvà k­tvÃghÃraæ yathÃvidhi / Ãgneyaæ vai«ïavaæ pa¤cavÃruïaæ mÆlahomakam // BhS_27.56 // ÓataÓo juhuyÃtkuryÃdbrÃhmaïÃnÃæ ca bhojanam / alÃbhe samidhÃæ k­hya pÃlÃÓÅrvaÂasaæbhavÃ÷ // BhS_27.57 // Ãgneyaæ vai«ïavaæ brÃhmaæ hutvÃkÃryaæ samÃcaret / darbhÃn kuÓÃnvà samidho mÃsÃtÅtÃn prag­hya ca // BhS_27.58 // vÃruïaæ vai«ïavaæ brÃhmaæ saumyamÃgneyameva ca / Ãdityaæ juhuyÃccaiva do«a ÓÃntirbhavettathà // BhS_27.59 // dadhi k«Åraæ g­hÅtaæ cedÃjaæ mÃhi«ameva và / vai«ïavaæ brÃhmamÃgneyaæ sauraæ ca vyÃh­tÅrhunet // BhS_27.60 // anuktadeÓÃdÃnÅtà m­do và vÃlukÃs tathà / agnikuï¬ÃrthamÃh­tya vÃruïaæ vai«ïave hunet // BhS_27.61 // Ãrdraæ sadhÆmaæ durgandhaæ lepayuktaæ sakaïÂakam / jantuyuktaæ k«ipedvahnÃvindhanaæ tatparityajet // BhS_27.62 // anyatprak«ipya cÃgneyaæ vai«ïavaæ vyÃh­tÅrhunet / vastrÃdidravye darbhe«u prapÃyÃæ kÆÂa eva và // BhS_27.63 // dagdhÃyÃmagninà brÃhmaæ vai«ïavaæ saurameva ca / Ãgneyaæ vai«ïavamiti pratyekaæ daÓaÓo hunet // BhS_27.64 // kalaÓanyÃsaracanÃviparyÃne tu vai«ïavam / paÇktÅÓadaivatyaæ ca hunettataÓÓÃstravadÃcaret // BhS_27.65 // snapane tu viparyÃne berasya juhuyÃdbudha÷ / pa¤cavÃruïamantrÃæÓca vai«ïavaæ ca yathÃvidhi // BhS_27.66 // Óayane cedviparyÃso vai«ïavaæ ÓrÅmahÅmanÆn / kalaÓasnÃnaÓayane pratyekaæ daÓaÓo hunet // BhS_27.67 // hÅne và viparÅte và tatra hautrapraÓaæsane / brÃhmaæ munÅndramantrÃæÓcahunetpÃri«adÃmapi // BhS_27.68 // avÃhanÃdÃvarcÃyÃæ viparÅte vivarjite / vai«ïavaæ vi«ïusÆktaæ ca brÃhmaæ raundraæ huneddaÓa // BhS_27.69 // sarve«ÃmuktahomÃnÃæ viparÅte vivarjite / padmÃgnau vai«ïavaæ vi«ïusÆktaæ sÆktaæ ca pauru«am // BhS_27.70 // ÓayÃnamuddhareddevamakÃle cÃpyamantrakam / hutvà ÓrÅbhÆmidaivatyaæ catu«k­tvantu ÓÃyayet // BhS_27.71 // hÅne cÃdhyayane sÃrasvatama«ÂÃdhikaæ Óatam / prÃyaÓcittaæ ca hutvaiva yathÃÓÃstraæ samÃcaret // BhS_27.72 // yathÃlÃbhaæ ca g­hïÅyÃdalÃbhe «o¬aÓartvijÃm / tantreïa kÃrayetsarvame«a ÓÃstravidhissm­ta÷ // BhS_27.73 // prati«ÂhÃyÃmutsavevà tathÃnyacchubhakarmaïi / kurvatÃæ tu puraÓcaryÃmÃcÃryasya rtvijÃæ tathà // BhS_27.74 // ÃsnÃnÃddÅk«itÃnÃæ tu nÃÓauca÷parikÅrtita÷ / mohÃdanu«ÂhitÃÓaucÃ÷patantinarake 'Óucau // BhS_27.75 // g­hïÅyà tsaæsk­tÃæstÃnvà punaranyÃnathÃpi và / ÃcÃrya sthsÃpakÃdÅæstu bhartsanÃdikamÃcaran // BhS_27.76 // vai«ïavaæ vi«ïusÆktaæ ca sÆktaæ pauru«ameva ca / brÃhmaæ sÃrasvataæ hutvà tÃnanuj¤Ãpya cÃcaret // BhS_27.77 // ÃcÃryadak«iïÃkÃle 'tÅte hutvà tu vai«ïavam / munimantra¤ca juhuyÃtp­thaga«Âottaraæ Óatam // BhS_27.78 // yathoktadak«iïÃæ dadyÃdarthalobhaæ na kÃrayet / brÃhmaïÃnÃmannadÃne vihÅne ÓÃntimÃcaret // BhS_27.79 // triyahaæ tu mahÃÓÃnti staddo«avinivÃriïÅ / hantyalpadak«iïo yÃga÷ phalaæ dadyÃtsadak«iïa÷ // BhS_27.80 // yaj¤asya dak«iïà jÅvastasmÃdyatnena pÃlayet / iyaæ tÃtkÃlikÅj¤eyà bhÆmimagre pradÃpayet // BhS_27.81 // arcakasyÃrcanÃrdhaæ ca kuÂuæbÃrthaæ viÓe«ata÷ / bhÆmibhogamakalpyaiva mahÃÓÃntiæ samÃcaret // BhS_27.82 // asaækalpitav­ttistu devÃvÃso na vardhate / arcaka÷ praïidhiryasmÃdrÃj¤o rëÂrasya kalpate // BhS_27.83 // tasmÃtsamÃhita÷ kuryÃdyathà pÆjà na lupyate / Ãpadyapi ca ka«ÂÃyÃæ pÆjÃmetÃæ na lopayet // BhS_27.84 // yadaiva lupyate pÆjà yena kenÃpi hetunà / agrer'cakamiyÃddo«a Ãrdrame«o 'parÃdhyati // BhS_27.85 // tasmÃddÃyena bhÆmyÃdi sthiradÃnena sÃdaram / rƬhÃdhikÃra evÃgre pravartetÃr'caner'caka÷ // BhS_27.86 // yasmÃdarcanahÅne tu rÃjarëÂrÃdisaæk«aya÷ / tadgrÃmavÃsinastasmÃdrÃjà rëÂragatà api // BhS_27.87 // bhagavatpÆjanÃheto rupakuryu÷ prayatnata÷ / ÃrdrÃparÃdho bhavati yasmÃddo«e«u pÆjaka÷ // BhS_27.88 // taæ v­ttikarÓitaæ d­«yvà rÃjà ca grÃmavÃsina÷ / sukhitaæ taæ tathà kuryuryathà devastathÃrcaka÷ // BhS_27.89 // datv­ttimadhikÃæ cÃpina ÓaÇkeyurasÆyava÷ / yathÃrhamupayu¤jÅran svaÓaktiæ tatsukhÃya vai // BhS_27.90 // prati«ÂhÃnte tu vidhivadarcake tvaprakalpite / ÃsurÅ sà bhavedarcà kartà naivÃpnu yÃtphalam // BhS_27.91 // devena sÃrthamuddi«Âaæ yatkulaæ pÆjakasya tu / tadatikramya pÆjÃæ tu kÃrayeditareïa cet // BhS_27.92 // rauravaæ narakaæ yÃti kartà kÃrayità ca ya÷ / tasmà tsarvaprayatnena ÓÃstroktaæ paripÃlayet // BhS_27.93 // Óva÷ kÃryamadya kurvÅta pÆrvÃhïe cÃparÃhïikam / na hi pratÅk«ate m­tyu÷ kartavyo dharmasaægraha÷ // BhS_27.94 // na tya ktavibhavo jÃtu bhavecca vibhave sati / yathÃÓakti prakurvÅta vibhavÃæÓca na lobhayet // BhS_27.95 // alÃbhe kautukÃdÅnÃæ suvarïaæ nyasya vai«mavam / vi«ïusÆktaæ n­suktaæ ca vÃyavyaæ digadhÅÓvaram // BhS_27.96 // sabhye 'ntahomahÅne tu vai«ïavaæ pÃvakaæ tathà / vyÃh­tÅÓca hunedvidvÃn daÓak­tvassamÃhita÷ // BhS_27.97 // agnigrahaïahÅne tu hutvà pÆrvoktani«k­tim / ÓrotriyÃvasathÃdagnimÃh­tyÃghÃravÆrvakam // BhS_27.98 // nityahomaæ ca juhuyÃttata÷ prabh­ti cÃcaret / dhruvÃdÃvÃhayedyasmÃtkautukÃdi catur«vapi // BhS_27.99 // pramÃdÃtkuæbhatÅrthena te«ÃmÃvÃhane k­te / "i«etve'tyÃdinà snÃpya ÓÅghraæ Óuddhena vÃriïà // BhS_27.100 // anumÃnya ca deveÓaæ vai«ïavaæ vi«ïusÆktakam / juhuyÃtpauru«aæsÆktaæ dhruvÃdÃvÃhayetpuna÷ // BhS_27.101 // athanityÃrcanÃyÃntu prÃyaÓcittaæ pravak«yate / sÆryodayÃcca madhyÃhnÃtpÆrva mastamayÃdapi // BhS_27.102 // kavÃÂodghÃÂane hÅne nityÃgnau và mahÃnane / vai«ïavaæ dhÃtrÃdidaivatyaæ hutvà dauvÃrikaæ tathà // BhS_27.103 // ÓÅghramudghÃÂayeddvÃraæ devadevaæ praïamya ca / amantrakamathÃnyairvà kavÃÂodghÃÂane k­te // BhS_27.104 // pÆrvoktaæ juhuyÃcchÃntiæ japeddvÃdaÓasÆktakam / mÃrjanÃdi«u hÅne«u nirmÃlyecÃpyaÓodhite // BhS_27.105 // vai«ïavaæ vÃruïaæ hutvà vÃyavyaæ ÓÃntameva ca / yathÃvatkÃrayetsarvaæ mantreïaiva punarguru÷ // BhS_27.106 // dravyapratinidhistoyamalÃbhe tena cÃcaret / devasya snapane hÅne vai«ïave vÃruïaæ hunet // BhS_27.107 // "apo hi'«ÂhÃdibhirmantraissnÃvayen ni«k­tirbhavet / paÓnÃnnityaæ prakurvÅta snÃnaæ nityÃrcanoditam // BhS_27.108 // aÓaktausnÃpane prok«yaæ mantreïa kuÓavÃribhi÷ / vastrÃdÅæÓca vyapohyaiva dhautavastraæ samarpayet // BhS_27.109 // nityaæ snÃnamaÓakyaæ cedvi«ïupa¤cadine«u vai / snÃpayeddevadeveÓamiti kecidvadantihi // BhS_27.110 // dhruvapÅÂhetu nirmÃlyaæ saæÓodhya punareva ca / pu«panyÃsaæ prakurvÅta dhruve nityÃrcanaæ bhavet // BhS_27.111 // pu«panyÃsaæ vinÃkuryÃtkautukasyÃrcanaæ yadi / vai«ïavaæ vi«ïusÆktaæ ca puru«asÆktaæ tadhaiva ca // BhS_27.112 // hutvà ca vi«ïugÃyatrÅæ pu«banyÃsaæ kramÃccaret / saæbandhakÆrcahÅnetu vai«ïavaæ munimantrakam // BhS_27.113 // hutvÃsannyasya kÆrcaæ tu paÓcÃtkÃryaæ samÃcaret / dhÃtrÃdyarcanahÅne tu taddaivatyaæ savai«ïavam // BhS_27.114 // hutvÃrcayed dhÃt­mukhÃn tathà pari«ada÷ kramÃt / upacÃraviparyÃse "k«ama'nveti praïamya ca // BhS_27.115 // anumÃnyÃrcayed devaæ hÅne caiva tu vigrahe / taddevatÃmanuæ japtvà vai«ïavaæ ca viÓe«ata÷ // BhS_27.116 // punastadupacÃrÃdi pÆjaye tsarvavigrahai÷ / uktadravye «valabdhe«u pu«paæ toyamathÃk«atam // BhS_27.117 // g­hÅtvà caiva tatsarvaæ dhyÃtvà devaæ samarcayet / arcÃkÃle 'nyakÃlaæ và smaye và mÆ«ikÃdibhi÷ // BhS_27.118 // marutà vÃpi vicchinnamajasraæ dÅpamÃdarÃt / dviguïaæ tu samuddÅpya sauraæ raudraæ ca pÃvakam // BhS_27.119 // vai«ïavaæ ca tathÃhutvà punararcanamÃcaret / tatkÃle sarvadÅpÃnÃæ nÃÓe do«o mahattara÷ // BhS_27.120 // devaæ ÓuddhodakaissnÃpya kuÓodairabhi«icya ca / pÆrvoktÃæ ni«k­tiæ hutvà dviguïaæ tu nidevayet // BhS_27.121 // bahudÅpe«ucaikasminna«Âe tenana du«yati / mantrÃïÃæ skhalane mÆrtyÃpraïavena sahÃcaret // BhS_27.122 // arcÃkÃle yavanikÃhÅne caiva prajÃpatim / vai«ïapaæ caiva hutvà tu paÂaæ k­tvÃr'cayetpuna÷ // BhS_27.123 // vedadÆ«aka pëaï¬a pÃparogÃnvitairjanai÷ / pratilomÃdibhirlmecchairantyajÃtibhireva ca // BhS_27.124 // tatkÃle darÓane hutvà vai«ïavaæ brÃhmameva ca / raudraæ ca pÃvakaæ hutvà vyÃh­tÅÓca tator'cayet // BhS_27.125 // yadi cÃvaraïÃdbÃhye pa¤cÃÓaddaï¬akÃntare / manu«yÃïÃæ m­tissyÃttaduddh­tyaivÃrcayeddharim // BhS_27.126 // naivÃrcanaæ havirdÃnaæ tata÷ pÆrvaæ samÃcaret / dhruvakautukayo÷ kuryÃtpu«panyÃsÃvasÃnakam // BhS_27.127 // paÓcÃtkÃlÃtyaye ÓÃntiæ hutvà dviguïamarcayet / ekakÃlÃrcane hÅne dvitÅye dviguïaæ caret // BhS_27.128 // t­tÅye triguïaæ kuryÃdekÃher'cÃvivarjite / vai«ïavaæ vi«ïusÆktaæ ca puru«a sÆktaæ tathaiva ca // BhS_27.129 // hunecchrÅbhÆmidaivatyaæ dvyahe tu dviguïaæ bhavet / t«ahe triguïamevantu dvÃdaÓÃhÃntamÃcaret // BhS_27.130 // atÅte dvÃdaÓÃhetu saædhÃyaupÃsanÃnale / vai«ïavaæ vi«ïusÆktaæ ca puru«asÆktaæ tathaiva ca // BhS_27.131 // Ãlaye pari«addeva mantrÃn hutvà ca Óaktita÷ / kalaÓaissnÃpya deveÓamabhyarcya havirarpayet // BhS_27.132 // mÃsaæ hÅner'cane kuryÃdÃlayÃbhimukhe guru÷ / sabhyÃgnau vai«ïavaæ vi«ïusÆktaæ sÆktaæ ca pauru«am // BhS_27.133 // hutvà ÓrÅbhÆmidaivatyaæ sarvadaivatyameva ca / kalaÓaira«ÂabhiÓca tvÃriæÓadbhissnÃpayeddharim // BhS_27.134 // viÓe«eïa havirdadyÃddvitÅyedviguïaæ tathà / t­tÅye triguïaæ caivaæ vatsarÃnantu vardhayet // BhS_27.135 // atÅte vatsare caivaæ padmÃgnau saptavÃsaram / mahÃÓÃntiæ tu hutvaiva k­tvà vai«ïavapÆjanam // BhS_27.136 // brÃhmaïÃn bhojayitvaiva ÓatëÂakalaÓai÷ puna÷ / saæsnÃpya devadeveÓaæ punasthsÃpana mÃcaret // BhS_27.137 // ak«yunne«ÃdhivÃsau tu punasthsÃpanakarmaïi / hitvÃnyatsakalaæ karma pÆrvavattu samÃcaret // BhS_27.138 // havirhÅne janÃssarvetadgrÃmasthÃssamÅpagÃ÷ / pŬitÃ÷ k«utpipÃsÃdyairbhaveyurvyÃdhità api // BhS_27.139 // tasmÃdatiprayatnena havissamya Çnivedayet / hÅne havi«yeka kÃle dvitÅye dviguïaæ bhavet // BhS_27.140 // t­tÅye triguïaæ kuryÃdekasmin divase gate / vai«ïavaæ ÓrÅmahÅmantrÃn mÆrti homaæ tathà hunet // BhS_27.141 // devaæ ÓuddhodakaissnÃpya prabhÆtaæ tu nivedayet / sopadaæÓamapakvaæ ca ÓÅtaæ paryu«itaæ tathà // BhS_27.142 // pÃtrÃntare«vanik«iptaæ sÃvaÓe«aæ ca laÇghitam / viv­taæ srÃvitaæ caiva vik­taæ d­«Âi dÆ«itam // BhS_27.143 // aprok«itamathÃsp­«Âa mag­hÅtamamudritam / havirnivedayeccettu vai«ïavaæ ÓrÅmahÅmanÆn // BhS_27.144 // Ãgneyaæ vÃruïaæ caiva vÃyavyaæ daÓaÓo hunet / dviguïaæ tu puna÷k­tvà prabhÆtaæ tu nivedayet // BhS_27.145 // nivedya cÃÓumisp­«Âaæ devaæ saæsnÃpya mantrata÷ / vai«ïavaæ vi«ïugÃyatrÅæ trayastriæÓatkramÃddhunet // BhS_27.146 // juhuyÃdvidhinÃÓÃntiæ prok«aïairapi prok«ayet / puïyÃhaæ vÃcayitvaiva dviguïaæ cÃrcanaæ havi÷ // BhS_27.147 // vrÅhyaÇgÃratu«airyukteÓarkarÃdivimiÓrite / nivedite tu havi«i mantreïëÂÃk«areïa tu // BhS_27.148 // vai«ïapyà caiva gÃyat«Ã mantraissaæstÆya vai«ïavai÷ / "k«ama'svetyanumÃnyaiva praïamayaiva ca yÃcayet // BhS_27.149 // mak«ikÃdyairjantubhiÓca keÓÃdyairapi dÆ«ite / nivedite tu havi«i ÓuddhodaissnÃvyavai harim // BhS_27.150 // vai«ïavaæ vi«ïusÆktaæ ca ÓrÅbhÆdaivatyameva ca / a«ÂottaraÓataæ hutvà dviguïaæ tu nivedayet // BhS_27.151 // mahÃhavi«i caitaintu saæyukte tatra dÆ«itam / puru«ÃÓanamÃtraæ tu vyapohya tadanantaram // BhS_27.152 // bhasmÃæbhasÃkuÓai "rÃpo hiraïya pavamÃna'kai÷ / prok«ya devaæ susaæprÃrdhya tadg­hÅtvà nivedayet // BhS_27.153 // pÆrvamarkodayÃtpakva mupadaæÓamatho havi÷ / ko«ïaæ cedarpayet prÃtararcanÃntena do«abhÃk // BhS_27.154 // pÆrva mastamayÃtpakvaæ tathà sÃyaæ nivedayet / asaæsk­taæ tu tÃæbÆlaæ lepakeÓÃnvitaæ tathà // BhS_27.155 // jantusp­«Âaæ nivedyaiva vai«ïavaæÓrÅmahÅmanun / hutvà saæsk­tya tÃæbÆlaæ punaranyannivedayet // BhS_27.156 // arcanÃæge«u cÃnye«u padÃrthe«vevameva hi / dÆ«ite«vadha hÅne«u tasya tasyÃdhidaivatam // BhS_27.157 // mantraæ sa vai«ïavaæ hutvà punaranyaissamarcayet / alÃbhe caiva sarve«Ãæ pu«paæ toyaæ prag­hyaca // BhS_27.158 // saækalpyaiva pratinidhiæ tattatsm­tvà samarcayet / nityahome vihÅnetu vai«ïavaæ daÓaÓo hunet // BhS_27.159 // yathoktahomaæ dviguïamÃcarettadanantaram / agnisaærak«aïe 'Óaktà "vayante yo'nimuccaran // BhS_27.160 // samidhyÃropayetkuï¬ÃtpaÓcÃtsaæsthÃpya laukike / nyasya "copÃvaro'hetipratyahaæ juhuyÃtkramÃt // BhS_27.161 // surar«imanujÃnÃæ tu balaæ yasmÃtp­vardhate / tasmÃdbalissamÃkhyÃtastadarthaæ pratyahaæ harim // BhS_27.162 // uktadravye«u cÃvÃhya tri«u kÃle«u deÓika÷ / abhyarcya bhrÃmayedevamaÓakta÷ kartumuttamam // BhS_27.163 // yathoktapÃtre nik«ipya balidkavyantu kevalam / tasyopari yathoktaæ tu baliberaæ ca vinyaset // BhS_27.164 // Óirasà dhÃrayan pÃtraæ trirdvirvà sak­deva và / dene tata÷ parÅyÃcca devÃgÃraæ pradak«iïam // BhS_27.165 // atha hitvà balidravyaæ ÓibikÃdau gaje 'thavà / aropya yÃne vidhivatkÃrayecca pradak«iïam // BhS_27.166 // prÃtarbhramaïahÅne tu vai«mavaæ saurasaumyakam / prÃjÃpatyaæ ca juhuyÃddhÅne coktapradak«iïe // BhS_27.167 // vai«ïavaæ gÃru¬aæ hutvà balibhramaïamÃcaret / hÅne prÃtarbalau kuryÃnmadhyÃhne dviguïaæ balim // BhS_27.168 // tathà hÅne ca madhyÃhne rÃtrau triguïamÃcaret / ekÃhe tu balau hÅne nityÃgnau và mahÃnane // BhS_27.169 // vai«ïavaæ vi«ïusÆktaæ ca puru«asÆktaæ tathaiva ca / digdaivatyaæ ca hutvà tu pradak«iïanuthÃcaret // BhS_27.170 // devÃlaÇkÃrahÅne tu ÓrÅdaivatyaæ yajedbudha÷ / chatrapi¤chÃdyalÃbhe tu vÃruïaæ juhuyÃttathà // BhS_27.171 // alÃbhe cÃmarÃdÅnÃæ vÃyavyaæ caiva hÆyate / dÅpÃlÃbhe pÃvakaæ ca vyÃh­tyantaæ yajettrayam // BhS_27.172 // dvyahe tu dviguïaæ kurvÃtt«ahe triguïameva ca / dvÃdaÓÃhÃntamevaæ syÃddvÃdaÓÃhe gate tata÷ // BhS_27.173 // aupÃsanÃgnimÃdhÃya vai«ïavaæ vi«ïusÆktakam / puru«asÆktaæ ca ÓrÅbhÆmidaivatyaæ brÃhma meva ca // BhS_27.174 // raudraæ digdevatÃmantraæ hutvaiva bhramaïaæ caret / mÃne 'tÅte tu padmÃgnau vai«ïavaæ vi«ïusÆktam // BhS_27.175 // n­sÆktaæ pÃramÃtmÅkamÅÇkÃrÃdÅæ stadÃlaye / pari«addevamantrÃæÓca hutvà bhramaïamÃcaret // BhS_27.176 // dvimÃse dviguïaæ kuryÃttrimÃse triguïaæ caret / vardhaye dvatsarÃntaæ cÃpyatÅte vatsare puna÷ // BhS_27.177 // sabhyaæ saæsÃdhya devÃbhimukhe và dak«iïe nalam / vai«ïavaæ vi«ïusÆktaæ ca sÆktaæ pauru«ameva ca // BhS_27.178 // ÓrÅbhÆmyoÓcaiva daivatyaæ sarvadaivatyameva ca / hutvà cÃryaæ ca saæpÆjya balyuddharaïamÃcaret // BhS_27.179 // patite 'nnabalau bhÆmyÃæ bhinne jÅrïe ca pÆrvavat / balimÃpÃdya hutvà ca vai«ïavaæ gÃru¬aæ tathà // BhS_27.180 // prÃjÃpatyaæ tu vidhinà tata÷ kuryÃtpradak«iïam / balyuddharaïakÃle tu vighnaÓcedÃpatettadà // BhS_27.181 // sauraæ saumyaæ vai«ïavaæ ca hutvà punarathÃcaret / pÃtrÃlÃbhe havi÷pÃtraæ hunaidÃdÃya vai«ïavam // BhS_27.182 // pramÃïahÅne 'nnabalau vai«ïavaæ ca prajÃpatim / juhuyÃddo«adu«Âe tu havirni«k­timÃcaret // BhS_27.183 // ÃvÃhanaæ vinà cÃnnabalau tu bhramaïek­te / vai«ïavaæ vi«ïusÆktaæ ca puru«asÆktaæ tathaiva ca // BhS_27.184 // hutvà ÓrÅbhÆmidaivatyaæ vidhinà bhramaïaæ caret / balyagrakhaï¬e vidhinà ÓÃntÃya tvanivedite // BhS_27.185 // vai«ïavaæ mÆrtimantraæ ca hutvaiva daÓaÓa÷ kramÃt / nivedya vi«vakcenÃya pradÃya mukhavÃsanam // BhS_27.186 // punaÓca balyuddharaïaæ vidhinà kÃrayettata÷ / ak­te balidÃne tu prÃÓya pÃdodakaæ hare÷ // BhS_27.187 // prasÃdaæ cÃpi saæprÃÓya punardviguïamarcayet / prav­ttÃyÃæ tu pÆjÃyÃæ havirdÃnÃntameva ca // BhS_27.188 // tÅrthaprasÃdadÃnaæ và pÃdukÃgrahaïaæ tathà / naÓastamanyathà k­tvà ÓÃntihomaæ samÃcaret // BhS_27.189 // pÆjÃnte pÆjakÃtpÆrvamanyastÅrthÃdikaæ pibet / prasÃdaæ vÃpi g­hïÅyÃttatpÆjà ni«phalà bhavet // BhS_27.190 // mahÃÓÃntiæ tathà hutvà puna÷pÆjÃæ samÃcaret / tÅrthaæ pu«paæ tata÷ k«Åraæ gandhaæ ca tadanantaram // BhS_27.191 // sarvÃïvapi havÅæ«yatra nÃgavallÅdalÃnyapi / yadyanniveditaæ deve dadyÃdagrer'cakÃya ca // BhS_27.192 // arcakastu harissÃk«ÃccararÆpo yatassm­ta÷ / nitye karmaïi sarvatra pÆjakaæ pÆrvamarcayet // BhS_27.193 // ÃcÃrya marcakaæ vÃtha tathà naimittiker'cayet / yadyavaikhÃnaso vipra÷ kadÃpi harimandire // BhS_27.194 // samicchedagrasanmÃnaæ taddevasya vimÃnanam / yajamÃno vipannassyÃdrÃjarëÂraæ vinaÓyati // BhS_27.195 // aj¤ÃnÃdatha và mohÃdÃcale danyathÃyadi / dviguïaæ tu samabhyarcya cÃnyaddviguïa mÃcaret // BhS_27.196 // aÓucirvÃpyanÃcÃra÷ sadÃvaikhÃnasa ÓÓuci÷ / pità m­«yati putrÃïÃæ viÓaÇkaæ do«asaæcayam // BhS_27.197 // pità hi bhagavÃn vi«ïuputrÃssyu÷ pÆjakà hare÷ / tasmÃtte«u na kupyeta dÅrghamÃyurjijÅvi«u÷ // BhS_27.198 // ata÷paraæ pravak«yÃmi ni«k­tiæ snapanÃÓritÃm / nityaæ naimittikaæ kÃmyaæ trividhaæ snapanaæ bhavet // BhS_27.199 // vi«uve cÃyanadvandve snapanaæ nityamucyate / candra sÆryoparoge yannaimittikamiti sm­tam // BhS_27.200 // Óe«e«u snapanaæ yattatkÃmyaæ tu parikÅrtitam / nityasnÃpanahÅne tu vai«ïavaæ vi«ïusÆktakam // BhS_27.201 // puru«asÆktaæ vÃruïaæ ca daÓak­tvo hunetpuna÷ / snapanaæ vidhivatkuryÃnni tyasnapana ni«k­ti÷ // BhS_27.202 // grahaïe snapane hÅne pÆrvavanni«k­tiæ caret / kÃmye ca pÆrvavatk­tvà Óuddhodairabhi«ecayet // BhS_27.203 // anyathà cenmahÃdo«o yajamÃno vinaÓyati / ÃlayÃtpurataÓcaiva uttare và manorame // BhS_27.204 // uttamaæ snapanÃgÃramaiÓÃnyÃæ madhyamaæ bhavet / paÓcime dak«iïe caivamadhamaæ saæprakÅrtitam // BhS_27.205 // ÃgneyyÃdi«u koïe«u snapane vai«ïavaæ tathà / vi«ïusÆktaæ n­sÆktaæ ca digÅÓÃnÃæ manuæ hunet // BhS_27.206 // snapanaæ kÃrayetpaÓcÃde«Ã vyatyaya ni«k­ti÷ / saædhyÃkÃletu saæprÃpte nimittasnapane tathà // BhS_27.207 // naimittikaæ samÃpyaiva nityapÆjaæ samÃcaret / anyathà vai«ïavaæ mantraæ ÓatavÃraæ japetsudhÅ÷ // BhS_27.208 // pÆrvarÃtrau pratisare hÅne ca Óayane tathà / vai«ïavaæ ÓrÅmahÅmantrÃn hutvà saudarÓanaæ tathà // BhS_27.209 // ÓayyÃdhivÃsanaæ hitvà bandhayetkautukaæ puna÷ / emabere kautuke tu kartavye Óayanaæ vinà // BhS_27.210 // baddhvà pratisaraæ sadyassnapanaæ samyagÃcaret / k­te 'ækurÃrpaïe hÅne snapane vai«ïapaæ tathà // BhS_27.211 // saumyaæ ÓrÅbhÆmidaivatyaæ vaighnaæ hutvÃbhi«ecayet / vinÃækurÃrpaïaæ cÃtha snÃpayediti kecana // BhS_27.212 // pramÃïahÅne 'dhike và paÇktau snÃnÃvaÂe 'pi ca / vai«ïavaæ bhÆmidaivatyaæ paÇktÅÓasya manuæ yajet // BhS_27.213 // hÅne ÓÃntÃdyarcane ca vai«ïavaæ ÓÃntameva ca / paÇktÅÓasyÃrcane hÅne tanmantraæ ca jayÃdÅkÃn // BhS_27.214 // indrÃdyarcanahÅne tu tanmantraæ vai«ïavaæ hunet / kalaÓe«vapramÃïe«u vai«ïavaæ vÃyudaivatam // BhS_27.215 // Ãgneyaæ juhuyÃnm­tsu hÅnÃsvatra ca vai«ïavam / bhÆdaivatyaæ ca juhuyÃnm­tsu sarvÃsvayaæ vidhi÷ // BhS_27.216 // parvate«yapramÃïe«u vai«ïavaæ pÃvakaæ hunet / dhÃnye«u vai«ïavaæ caiva vÃyavyaæ ca hunedbudha÷ // BhS_27.217 // aÇkure«u vihÅne«u vai«ïavaæ gÃru¬aæ tathà / juhuyÃdvyÃh­tÅÓcaiva yathÃrhaæ saæbharetpuna÷ // BhS_27.218 // varïahÅne«vamÃne«u maÇgale«u tu vai«ïavam / aindraæ ca juhuyÃtkuryÃdyathÃrhaæ saæbharedapi // BhS_27.219 // pa¤cagavye mantrahÅne vihÅne yogakarmaïi / juhuyÃdvai«ïavaæ raudraæ mantreïaiva suyojayet // BhS_27.220 // uktapramÃïahÅne«u pa¤cagavyÃdi«u kramÃt / pradhÃne«u jalai÷pÆrva dravyÃdhipamanuæ tathà // BhS_27.221 // vai«ïavenaiva mantreïa saha hutvà samÃcaret / prÃÓanaæ prok«aæ vÃpi ÓÃstre 'smin yatra codyate // BhS_27.222 // ayameva vidhirj¤eya÷ pa¤cagavyasya sarvata÷ / sÃdhite kalaÓebhinne tvanyamÃdÃya pÆrvavat // BhS_27.223 // ÃpÆryÃbhyarcya daÓaÓo vai«ïavaæ juhuyÃttata÷ / kalaÓÃnÃæ viparyÃme taddh­tenaiva cÃplute // BhS_27.224 // vai«ïavaæ dravyadaivatyaæ hutvà saæÓodhya tatpuna÷ / ÓuddhodaissnÃpayec caiva yathÃvacca punarnyaset // BhS_27.225 // k­te tu kalaÓanyÃse ÓvakÃkÃdibhireva và / asp­ÓyairvÃpi saæsparÓe saæsÃdhyÃnyattu pÆrvavat // BhS_27.226 // ÓÃntiæ vai«ïavamantrÃæÓca hutvà kÃryaæ samÃcaret / k­mikÅÂÃdipatane tattaddravyaæ parityajet // BhS_27.227 // anyadÃdÃya juhuyÃdvai«ïavaæ dravyadaivatam / ratnÃlÃbhe vai«ïavaæ tu hutvà svarïaæ tu nik«ipet // BhS_27.228 // vastrÃlÃbhe vai«ïavaæ ca ÓrÅdaivatyaæ ca hÃvayet / yathoktasnapane hÅne kathaæ citsnapanaæ caret // BhS_27.229 // atha và kÃrayec chuddhasnapanaæ và vidhÃnata÷ / ata Ærdhvaæ pravak«yÃmi prÃyaÓcittamathotsave // BhS_27.230 // kÃlÃdibhedante«Ãæ ca lak«aïaæ ca puroditam / purask­tya tithiæ kecit kecinnak«atrapÆrvakam // BhS_27.231 // saækalpayantyavabh­thaæ varam­k«Ãpavargakam / ak­te niyate kÃlaæ k­te vÃniyate tathà // BhS_27.232 // kÃlotsave mahÃn do«astatra kuryÃttuni«k­tim / utsavÃtpÆrvamuddisya mahÃÓÃntiæ t«ahaæ caret // BhS_27.233 // vij¤Ãpya devadeveÓaæ tata÷ kÃlotsavaæ caret / anyathà tu k­taæ kÃryamak­taæ syÃdasaæÓayam // BhS_27.234 // anyasmin vÃpi mÃse tu na kuryÃdyadi cotsavam / e«a eva vidhi÷ prokta÷ parasminvatsare k­te // BhS_27.235 // evaæ trivatsarebhyassyÃdata Ærdhvaæ viÓe«ata÷ / saptÃhantu mahÃÓÃntiæ k­tvà tÆtsava mÃcaret // BhS_27.236 // eve dvÃdaÓavar«Ãntaæ tataÓcasthÃpanaæ puna÷ / tatra devo na ramate yo 'sÃvutsava daivatam // BhS_27.237 // yatra devÃlaye vi«ïusthsÃpyate prathamaæ tata÷ / tenaiva kÃrayetsarvamÃcÃryeïÃr'cakena ca // BhS_27.238 // tadabhÃve tu tatputrai÷pautrais tadvaæÓajaistathà / tanniyuktais tadÅyairvÃpÆrvÃbhÃve paraiÓcaret // BhS_27.239 // anyathà kriyate cettu yajamÃno vinaÓyati / utsavÃhassu hÅne«u prÃyaÓcittaæ samÃcaret // BhS_27.240 // vardhayedvai«ïavaæ kÃryaæ hrÃsayenna kadà cana / pramÃdÃdvÃpyaÓaktau và k­tvà saæprÃrthayeddharim // BhS_27.241 // mahÃÓÃntiæ tu hutvaiva Óe«aæ kuryÃtprayatnata÷ / e«a eva vidhirv­ddhau sa tu Óreyo 'bhiv­ddhida÷ // BhS_27.242 // yadà tvavabh­thedaivÃtk­te vinimayena tu / asaækalpitavatkuryÃttatra pÆrvokta ni«k­ti÷ // BhS_27.243 // pramÃdÃdbuddhipÆrvaæ và tattadvelotsavÃdi«u / ak­te«u yathÃÓÃstraæ k­tvà tantreïa vaipuna÷ // BhS_27.244 // mantreïa và punassÆk«maæ kÃle 'vabh­thamÃcaret / yaj¤asyÃpabh­tho 'ntassyÃnnotsavastadanantaram // BhS_27.245 // ak­totsavakÃryÃïi yathoktaæ pÆrvamÃcaret / nityotsavaæ hare÷ kuryÃnnityaÓrÅ rnityamaÇgala÷ // BhS_27.246 // harirnÃrÃyaïo devo nÃlaæ devà stamarcitum / ÃcÃrye yajamÃne và pÆjake 'nyapadÃrthini // BhS_27.247 // na«Âe sadyastadÃnyantu varayitvà samÃcaret / na daivaæ pratibadhnÃti kÃryaæ yatkarma mÃnu«am // BhS_27.248 // deveÓamanumÃnyÃtha mahÃÓÃntiæ tu padmake / sam­to brahmamedhÃr'ha÷ pÆtaæ tadgÃtramucyate // BhS_27.249 // sarve padÃrthina÷ proktà gurupÆrvÃ÷padÃrthina÷ / grÃmÃntaraæ prayÃte tu dÅk«Ãmadhye padÃrthini // BhS_27.250 // asp­ÓyasparÓado«eïa surÃpÃnÃdinà tathà / anuktado«airvà du«Âe rogÃcchaucÃdyasaæbhave // BhS_27.251 // ÓÃvÃdyÃÓausayogye và ÓavÃnugamane tathà / vÃhane dÃhane caiva pretÃnnaÓrÃddhabhoktari // BhS_27.252 // ÓrÃddhasya yÃjake ÓrÃddhaÓi«Âabhoktaribhoktari / do«assyÃdvidhinà tatra mahÃÓÃntimathÃcaret // BhS_27.253 // ÓrÃddhakartiri no do«a statra dÃtà bhavetsahi / parÃnnena mukhaæ dagdhaæ hastau dagdhau pratigrahÃt // BhS_27.254 // parastrÅbhirmanodagdhaæ brahmaÓÃpa÷ kuta÷ kalau / dÅk«Ãmadhye nÃnyadÅk«Ãæ garbhadÅk«Ãæ vinà caret // BhS_27.255 // vidhure yajamÃne tu dÅk«ita÷ puru«o bhavet / sadÃro và pyadÃrovà dÅk«itassyÃtkalatravÃn // BhS_27.256 // daæpatÅ yajamÃno cedayamabhyudayo bhavet / anagnimatyadÃre và gurau taæ tu na dÅk«ayet // BhS_27.257 // anyasmin padabhÃjÅ syÃdyathÃsaæbhavamÃdara÷ / vaidhuryasaæbhave tve«Ãæ madhye du«yanti naiva te // BhS_27.258 // vatsarÃÓaucamitaraccÃÓaucaæ na pravartate / mÃtÃpitrorm­tau yattu proktamabhyudaye puna÷ // BhS_27.259 // dhvajÃrohaïahÅne tu k­te ni«phala utsava÷ / k­tvaivÃrohaïaæ tasmÃddhvajasyotsavamÃcaret // BhS_27.260 // dhvajasyÃrohaïaæ k­tvà nÃcaredyadi cotsavam / aj¤ÃnÃdarthalobhÃdvÃmÃse ' nyasmintsamÃcaret // BhS_27.261 // nakuryÃcceddvitÅye tu mÃse kartà vinaÓyati / tasmÃnni«k­timabjÃgnau hutvà tÆtsavamÃcaret // BhS_27.262 // vai«ïavaæ vi«ïusÆktaæ ca n­sÆktaæ caiva gÃru¬am / dhvÃjaæ ÓÃntaæ ca cakraæ ca tathaivotsavadaivatam // BhS_27.263 // vyÃh­tyantaæ ca hutvà tu vai«ïavÃn pÆjya cÃcaret / dhvajasya lak«aïaæ vak«ye yena mÃnena kÃrayet // BhS_27.264 // vimÃnena samaæ vÃtha pÃdenÃr'dhena vÃdhikam / pÃdenÃrdhena hÅsaæ và pa¤cadhÃpi prakalpayet // BhS_27.265 // jayaÓrÅkÅrtivijayamaÇgalÃkhyÃ÷ prakÅrtitÃ÷ / ardhahÅnaæ na kurvÅta tadevÃgatikaæ bhavet // BhS_27.266 // tasmÃccahÅnaæ naiva syÃdadhikaæ syÃttu Óaktita÷ / avakram­jumanyenÃsaæbaddhaæ kÅlitÃdibhi÷ // BhS_27.267 // Ólak«ïaæ manoharaæ dÃru g­hÅtvÃkhaï¬amuttamam / taæ caturdaÓadhà kuryÃmmÃlÃgre tena kÃrayet // BhS_27.268 // bhÃgamekaæ vihÃyÃgre tatra kuryÃttrimekhalÃ÷ / mekhalÃnÃmathÃyÃmastadbhÃgena samo bhavet, // BhS_27.269 // tritÃlavist­taæ kuryÃddaï¬avist­tameva và / antaraæ ca samaæ te«Ãæ tisra÷ kuryÃttu ya«ÂikÃ÷ // BhS_27.270 // ya«ÂÅ dve purata÷ kuryÃtpaÓcÃdekà vidhÅyate / sarvatra kiÇkiïÅnÃæ tu kuryÃcchatama Óe«ata÷ // BhS_27.271 // paÓcÃcche«aæ tridhà kuryÃccaturdhà và dhvajaæ budha÷ / a«ÂÃÓraæ ca «a¬aÓraæ ca caturaÓraæ ca v­ttakam // BhS_27.272 // mÆlÃdÃrabhya kurvÅta caturdhà vihitaæ dhvajam / tridhà k­te na kuryÃttu «a¬aÓraæ Óe«amÃcaret // BhS_27.273 // Ãdyaæ bhÃgaæ tridhà k­tvà kecidevaæ prakurvate / Óikharaæ Óira ityÃhurardhena Óikharaæ bhavet // BhS_27.274 // pramÃdÃtpatitaæ g­hya Óikharaæ sthÃpayedvidhi÷ / spuÂitevÃtha bhinne và biæbasyoktavadÃcaret // BhS_27.275 // adhi«Âite tu Óikhare dvijairg­dhrÃdibhissak­t / vi«ÂhÃdikaraïe vÃpi u«ite và nirantaram // BhS_27.276 // vÃstuhomaæ ca hutvaiva paryagnikaraïaæ caret / e«a eva vidhi÷ prokto vimÃnaÓikharÃdi«u // BhS_27.277 // adhi«ÂhÃnena pÃdena prastareïa ca saæyutam / dhvajamÆle tvi«ÂakÃbhirvediæ kuryÃnmanoharÃm // BhS_27.278 // na tÃmapyadhiti«Âheta naro dÅrghaæ jijÅvi«u÷ / kiæ punastatra vaktavyamÃlayÃdyavarohaïe // BhS_27.279 // vimÃnaæ vi«ïurÆpaæ syÃnna tatpÃdÃdivà kramet / dhÃmapradak«iïe pÆrvaæ kuryÃttatra namastriyÃ÷ // BhS_27.280 // na laÇghayeddhvajachÃyÃæ pradak«iïavidhiæ vinà / gopurasya vimÃnasya prÃkÃrasyÃlayasya ca // BhS_27.281 // pramÃdÃdatilaÇghyaiva prÃïÃyÃmaÓataæ caret / Óivad­«Âiæ vi«ïuv­«Âhaæ durgÃyÃ÷ pÃrÓvato d­Óam // BhS_27.282 // vighneÓasyordhvad­«Âiæ ca tÅk«ïamÃhurmanÅ«iïa÷ / yÃvacchÃvatarec chÃyà tÃvatÅ do«abhÆmikà // BhS_27.283 // do«abhÆmiæ parityajya nivÃsaæ parikalpayet / tyÃge saæpatsam­ddhissyÃdanyathà viparÅtak­t // BhS_27.284 // radhyÃdibhiryathà bhÆyÃdantaraæ tanna do«ak­t / atha và Óatadaï¬Ãntaæ tyaktvÃnve vasatiæ jagu÷ // BhS_27.285 // yÃvaddhÃmÃyataæ dÃvatp­«Âhaæ và mughameva và / tatodhikaæ tacca tacca kecidÃhurmanÅ«iïa÷ // BhS_27.286 // dhvajaæ nityamuÓantyeke yatraiko hyanavÃyi«u / tatrÃrohaïakarmÃdi necchanti paramar«aya÷ // BhS_27.287 // autsavaæ dhvajamÃsthÃpya tatra kÃryaæ prakurvate / dhvajamekaæ tu sarvatra kecidÃhurmanÅ«iïa÷ // BhS_27.288 // ata÷ paraæ pravak«yÃmi dhvajadaï¬e tu ni«k­tim / pramÃdÃtpatite bhÆmyÃæ dhvaje vÃtÃdinà d­¬he // BhS_27.289 // abhagne vÃtha bhagne và dhvajaæ tatra pÆna÷ k«ipet / abhagne taæ dhvajaæ g­hya k­tvà mantreïa tak«aïam // BhS_27.290 // adhivÃsÃdikaæ k­tvà tatthsÃne sthÃpayedbudha÷ / bhagne dhvaje na sagrÃhyastamapsu vidhinà tyajet // BhS_27.291 // tato 'nyaæ dhvajamÃdÃya sthÃpayedavilaæbitam / corÃdyairbuddhipÆrvaæ và pÃtite pÆrvavadvidhi÷ // BhS_27.292 // tatrÃdhikaæ prakurvÅta Óilpibhistak«aïaæ puna÷ / abhagnadhvajavatkuryÃdanyatpÆrvavadatvara÷ // BhS_27.293 // bhÃgenÃnupayuktasya dhvajasya tyÃjyataiva hi / du«ÂabhÃgasya dÃnena na kadÃcitparigraha÷ // BhS_27.294 // atha và sud­¬aæ g­hya prati«ÂhÃæ mahatÅæ caret / du«Âaæ bhÃgaæ vyapohyaiva pramÃïaæ lak«ayetpuna÷ // BhS_27.295 // pramÃïamapramÃïaæ và dhvajaæ nÃnyena dÃruïà / saæyutÃæ vardhitÃæ kuryÃde«a sÃrvatriko vidhi÷ // BhS_27.296 // yantu tÃmrÃdinà kuryÃllohena kavacÃdikam / bÃlÃlayaæ prakalpyaiva tatrakÃryaæ samÃcaret // BhS_27.297 // sthitameva dhvajaæ kuryÃnna tu taæ cÃlayetkvacit / dagdhaæ dhvajaæ parityajya punaranyaæ samÃharet // BhS_27.298 // dhvaje 'ntyajÃtibhissp­«Âe mahÃÓÃntimathÃcaret / taissamÅpamupetaintu sahasrÃhutimÃcaret // BhS_27.299 // patite vÃtyayà caivaæ dhvajasya Óikhare tathà / mekhalÃsu ca tatsarvaæ navÅk­tya yathÃvidhi // BhS_27.300 // dhvajadaï¬e tu saæyojya prati«ÂhÃæ punarÃcaret / dhvajasya calane cÃpi pramÃdÃdvraÓcane tathà // BhS_27.301 // bhagnÃbhagna dhvajasyoktani«k­tiæ tu samÃcaret / e«a eva vidhi÷ prokto daï¬e«vanve«u sarvata÷ // BhS_27.302 // aÓanyÃdinipÃtena dhÃmanyantarite yadi / deve na«Âe dhvaje susthe dhvajasyÃrÃdhanaæ bhavet // BhS_27.303 // Ãlayaæ ca puna÷k­tvà tamevÃrÃdhayeddhvajam / nirÅk«yatrÅïi var«Ãïi devÃgÃre tvanirmite // BhS_27.304 // tatra devo na ramate taddhvajaæ tu tyajetsudhÅ÷ / atha và yatra kutrÃpi prati«ÂhÃpya samarcayet // BhS_27.305 // atha vak«ye dhvajasthÃnaæ yathÃÓÃstraviniÓcitam / piÂhagopurayormadhye pa¤cabhÃgaæ prakalpya ca // BhS_27.306 // pÅÂhÃttyaktyà caturbhÃgaæ pa¤came dhvajasaæsthiti÷ / tatsaædhau tu praÓastaæ syÃdyathà saæphavamÃcaret // BhS_27.307 // yadi prÃkÃrabÃhye syÃddhvajaÓÓÃstravadÃcaret / anuktasthÃnanihitaæ taæ ca ÓÃstravadÃcaret // BhS_27.308 // aÓaktau punaranyaæ ca prÃkÃraæ kÃrayetkramÃt / devad­gvi«ayaæ kuryÃddhvajaæ laivÃparok«ayet // BhS_27.309 // yadà cÃnyÃlayairvÃpi gopurÃdibhireva và / abhyantaraæ bhaveccettu chidraæ kuryÃttu d­kpathe // BhS_27.310 // v­k«Ãdyai÷patitairna«Âe cÃlite 'vanate 'pi ca / taddhyajaæ pÆrvavatkuryÃttrimÃsÃbhyantare 'tvara÷ // BhS_27.311 // k­myÃdibhirvihaÇgairvÃkoÂarÃdau k­te dhvaje / k­tvà bÃlÃlayaæ paÓcÃtsamÅk­tyÃrcayetpuna÷ // BhS_27.312 // rajjubandhÃdikaraïe dhvajasyÃrohaïe k­te / bÃlÃlayaæ na tatra syÃdvÃstuÓuddhiæ samÃcaret // BhS_27.313 // prÃk«ayetpa¤cagavyaistu dhvajamantreïa hÆyate / ata Ærdhvaæ pravak«yÃmi ni«k­tÃvarcanakramam // BhS_27.314 // uktena vidhinà yatra na«Âe du«Âe 'pi và dhvaje / punasthsÃpanaparyantaæ kuryÃdveïudhvajaæ Óubham // BhS_27.315 // atha và kÃrayedvidvÃn suvarïarajatÃdibhi÷ / dhvajaæ tÃlonnataæ sthÃpya garbhagehe tu pÆjayet // BhS_27.316 // adhivÃsÃdi tatsarvaæ prati«ÂhoktavadÃcaret / acalo veïudaï¬a÷ syÃdgarbhagehe bhaveccala÷ // BhS_27.317 // utsavÃdau tu sarvatra veïudaï¬aæ samÃcaret / caladaï¬o veïudaï¬a iti syÃdutsavedvayam // BhS_27.318 // utsavÃdau prav­tte tu uktado«e tvayaæ vidhi÷ / dhvajasthaæ garu¬aæ tasmÃdavamucya samÃhita÷ // BhS_27.319 // nÅtvÃtu yÃgaÓÃlÃyÃæ saæsthÃpya tu samarcayet / veïudaï¬aæ prati«ÂhÃpya sadyastasmin prayojayet // BhS_27.320 // mahÃÓÃntiæ tathà kuryÃtsahasrÃhutimeva ca / vai«ïavaæ vi«ïudaivatyaæ gÃru¬aæ dhvÃjameva ca // BhS_27.321 // saudarÓanaæ ca kÆÓmÃï¬Ãn Óatama«ÂÃdhikaæ yajet / tathaiva dÅpadaï¬asya bhavetsarvatra cakrama÷ // BhS_27.322 // dhvaje nÃropayeddÅpaæ dÅpadaï¬a÷ p­thagbhavet / tatra dÅpaæ samÃropya na labhetphalamavyayam // BhS_27.323 // dhvaje dÅpaæ samÃropya vai«ïavaæ ÓataÓo yajet / Ãpatkalpaæ pravak«yanti dhvaje dÅpÃvarohaïam // BhS_27.324 // dÅpayukte dhvaje na«Âe pÆrvavanni«k­tiæ caret / vÅÓaprati«ÂhÃhÅne tu dhvajasyÃrohaïe k­te // BhS_27.325 // vai«ïavaæ vi«ïusÆktaæ ca n­sÆktaæ dhvÃjameva ca / gÃru¬aæ daÓaÓo hutvà prati«ÂhÃæ punarÃcaret // BhS_27.326 // dhvajadevasya cakrasya ÓÃntanandÅÓayos tathà / hÅner'cane vai«ïavaæ ca taddaivatyasamanvitam // BhS_27.327 // hutvaiva punarabhyarcya paÓcÃtkÃryaæ samÃcaret / bherÅtìanahÅne ca raudraæ ca vyÃh­tÅstathà // BhS_27.328 // hutvà mahÃvyÃh­tÅÓca bherÅtìanamÃcaret / arcanÃdi«u sarvatra yatra ghaïÂÃninÃdanam // BhS_27.329 // e«a eva vidhi÷ prokta÷ prÃyaÓcittaæ samÃcaret / Ãropite tu garu¬e hÅne caiva nivedane // BhS_27.330 // vai«ïavaæ dhvaæmetrau ca hutvà gÃru¬ameva ca / nivedayettudviguïaæ "k«ama'svetyanumÃnayet // BhS_27.331 // mudgÃnne tu tathà hÅne vai«ïavaæ vÃyudaivatam / ÃgneyamÅÇkÃrÃdÅæÓca gÃru¬aæ dhvÃjameva ca // BhS_27.332 // hutvà yatnena bahuÓo maudgikaæ ca nivedayet / var«avÃtÃtapaissamyagupaghÃtÃdisaæbhave // BhS_27.333 // vi«ÂhÃdyupahate caiva pak«iïÃmasak­tsak­t / rajjvÃditruÂane caiva pramÃdÃtpatane 'pi ca // BhS_27.334 // pÃtite buddhipÆrvaæ và akÃle 'pyavaropite / ÓÆdrÃdyairanulomairvà sp­«Âe dhvajagate paÂe // BhS_27.335 // aÓuciæ ÓodhayitvÃnyatsamÅk­tyÃsamÅk­tam / utsavÃdhipadaivatyaæ «a¬vÃraæ juhuyÃdguru÷ // BhS_27.336 // gÃru¬aæ dhvajamantraæ ca sahastaæ caiva hÆyatÃm / tataÓÓe«aæ samÃpyeta viparÅtaæ na kÃrayet // BhS_27.337 // pramÃdÃdbuddhipÆrvaæ và paÂe dagdhe 'nyamÃharet / ÓÃntiæ pÆrvoditÃæ k­tvà prati«ÂhÃæ punarÃcaret // BhS_27.338 // avarohaïamudvÃsantaæ ca mantreïa kÃrayet / avarohaïahÅne tu mantreïodvÃsanaæ bhavet // BhS_27.339 // tataÓÓe«aæ prakÆrvÅta aÓaktÃvavarohaïe / apramÃïaæ paÂaæ g­hya mahÃÓÃntiæ samÃcaret // BhS_27.340 // punaranyaæ samÃdÃya karmaÓe«aæ samÃcaret / hÅne tu cotsavÃraæbhasnapane vai«ïavaæ tathà // BhS_27.341 // vi«ïusÆktaæ n­sÆktaæ ca vÃruïaæ caiva hÆyate / Óuddhodadair abhi«ÃkassyÃtprÃyaÓcittavidhissm­ta÷ // BhS_27.342 // hÅne kautukabandhe tu vai«ïavaæ ÓÃntameva ca / saudarÓanaæ ca hutvà tu kautukaæ bandhayetpuna÷ // BhS_27.343 // yaj¤ÃgÃre kuæbhavedyÃhÅne vÃpyadhike 'pi và / vai«ïavaæ pÃvakaæ bhÆmidaivatyaæ ca hunedbudha÷ // BhS_27.344 // toraïÃnÃmalÃbhe tu huneddauvÃrikÃnmanÆn / hÅnÃyÃæ darbhamÃlÃyÃmÃr«aæ hutvetarÃÇkriyÃt // BhS_27.345 // alaÇkÃravihÅne tu ÓrÅdaivatyaæ tadhà hunet / prÃtarbaliæ tu nirvÃpya hÅne nityotsave tathà // BhS_27.346 // vai«ïavaæ ÓÃntavÅÓau ca hutvà cotsavadaivatam / sÃyaæ kuryÃdutsavaæ tu dviguïaæ kÃrayetkramÃt // BhS_27.347 // sÃyaæ hÅnaæ tu dviguïaæ prÃtarutsavamÃcaret / ekakÃlotsavaÓcettu k­tvà kÃladvayaæ balim // BhS_27.348 // sÃyÃhne cotsavaæ kuryÃtkÃlÃtÅte 'pyayaæ vidhi÷ / digdevatÃssamÃvÃhya prathame 'hani pÆjayet // BhS_27.349 // prÃcyÃdi balidÃnaæ syÃdÅÓÃnÃntaæ pradak«iïam / devÃhvÃne vyatyayassyÃdvyatÅhÃro 'tha và bhavet // BhS_27.350 // pÆrvoktÃæ ni«k­tiæ k­tvà dviguïaæ tu baliæ dadet / brahmaïaÓca digÅÓÃnÃæ balidÃnaæ tu naityikam // BhS_27.351 // adÃne ni«k­tiæ k­tvà pÆrvoktaæ «a¬guïaæ bali÷ / catu«pathÃdhidevÃnÃæ v­k«ÃdÅnÃmathecchayà // BhS_27.352 // prathamÃvÃhanÃdarvÃgvyatyaye pÆrvani«k­ti÷ / prathamaæ vÃstuÓuddhissyÃdya vai dÅyate bali÷ // BhS_27.353 // antaæ Óuddhyanti rathyÃstÃÓÓurdhyanti samaye puna÷ / ak­tÃyÃæ vÃstuÓuddhau dadyÃdrathyÃsu cedbalim // BhS_27.354 // ÓÃntiæ k­tvÃtu pÆrvoktÃæ vÃstuÓuddhiæ panarbali÷ / antaÓÓace vÃstuni tu na balibhramaïaæ caret // BhS_27.355 // Óavamuddh­tya paÓcÃttu paryagni karaïaæ bhavet / akÃle balidÃnaæ syÃdasuraprÅtivardhanam // BhS_27.356 // akÃle tu baliæ datvà kÃle tu triguïaæ bali÷ / balibhramaïadeÓassyÃddevasya bhramaïÃya hi // BhS_27.357 // nÃnyatra caryà devasya laghuprok«aïa manyathà / na hi Óraddhotsave do«amuÓantyenaæ sa hÅtara÷ // BhS_27.358 // vÃstuv­ddhau tathà hrÃse grÃmasÅmÃnavÅk­tau / anumÃnya ca deveÓaæ ÓatëÂakalaÓÃplava÷ // BhS_27.359 // k­tvà sÅmÃæ viniÓcitya tata÷ kÃryaæ samÃcaret / astarà cotsavaæ kuryÃtsahasrakalaÓÃplava÷ // BhS_27.360 // devatÃvÃhanaæ k­tvà tathaivotsava mÃcaret / devÃdÅnÃæ balaæ yasmÃdvardhate sa balissm­ta÷ // BhS_27.361 // ÓvasÆkarÃdibhirdu«Âairnabhak«yo balirucyate / balibhugvÃyasa÷ prokto gomukhyà medhyajantava÷ // BhS_27.362 // viparÅte mahÃn do«astanmantrairhÃvayecchatam / baliÓe«aæ na ÓÆdro 'dyÃdarcako baliÓe«abhÃk // BhS_27.363 // balÃvamantrakaæ k«ipte saæk«ipte vidhivarjite / bhak«ite cÃnulomÃdyai÷pÆrvoktÃæ ni«k­tiæ caret // BhS_27.364 // balau paryu«ite 'tyu«ïe tathà caivÃnivedite / nivedanÃtprÃgarvÃgvÃd­«Âe ÓÆdrÃdibhirbalau // BhS_27.365 // pÆrvoktÃæ ni«k­tiæ k­tvà sarvatra dviguïaæ bali÷ / devatÃvÃhanaæ yatra deÓeprÃk kriyate tata÷ // BhS_27.366 // tatraiva balidÃnaæ syÃdyÃvadudvÃsanaæ bhavet / maï¬alaæ ca jalaæ kÆrcamÃhvÃnÃdhÃra ucyate // BhS_27.367 // rathyÃsu balidÃnÃya pÅÂhaæ ÓailÃdibhirbhavet / balidÃnaæ tu guptaæ syÃnna tatbaÓyantyavaidikÃ÷ // BhS_27.368 // tatthsÃvaæ tu tiraskuryÃtkÃle yavanikÃdibhi÷ / balipradÃnahÅne tu vai«ïavaæ balirak«akam // BhS_27.369 // hutvà tu ni«k­tiæ kuryÃdbalidÃnaæ punastadà / balidravye 'tha và pÃtre patite bhÆtale tathà // BhS_27.370 // bhinne na«Âe ca pÆrvoktaæ hutvÃnyaæ balimÃharet / balidÃnaæ tu k­tvaiva bhutapÅÂhe k«ipettata÷ // BhS_27.371 // baliÓe«amanukte tu sthÃne buddhyà tu nirvapet / vai«ïavaæ cÃk«ahamanuæ vai«vakcenaæ ca gÃru¬am // BhS_27.372 // saudarÓanaæ ca hutvaiva bhÆtapÅÂhe bali k«ipet / havirnivedane hÅnehÅne ca dviguïÃrcane // BhS_27.373 // ÓÃntiæ ca vai«ïavaæ hutvà tathÃbhyarcya nivedayet / yathoktahome hÅne tu vai«ïavaæ vi«ïusÆktakam // BhS_27.374 // n­sÆktaæ ca trayastriæÓatk­tvo hutvà hunetpuna÷ / cakravÅÓÃmitÃnÃæ ca kuæbhasthÃnÃmathÃpivà // BhS_27.375 // devÃnÃmarcane hÅne vai«ïavaæ vi«ïusÆktakam / n­sÆktaæ sÃntamantrau ca gÃru¬aæ cÃkrameva ca // BhS_27.376 // hutvà punassamabhyarcya viÓe«eïa nivedayet / devÃlaÇkaraïe hÅne ÓrÅdaivatyaæ ca vai«ïavam // BhS_27.377 // hudvÃlaÇkÃramÃsÃdya vidhÅnà bhÆ«ayedguru÷ / alaÇkÃre«u dravye«u niryÃsaæ candanaæ sumam // BhS_27.378 // taddhitvÃnyatsamÃdÃya dravyaæ prak«Ãlyamantrata÷ / pa¤cagavyaissamabhyuk«ya tenÃlaÇkÃra ucyate // BhS_27.379 // n­tte geye 'tha và hÅne vai«ïavaæ rudradaivatam / stotrahÅne tathà brÃhmaæ hutvà sÃrasvataæ tata÷ // BhS_27.380 // bhaktab­ndai÷ pariv­tau hÅnÃyÃæ vÃruïaæ tathà / vai«ïavaæ ÓÃntadaivatyaæ hÅne picchÃdike tathà // BhS_27.381 // vai«ïavaæ juhuyÃttadvaddhavirak«amanuæ tata÷ / yÃnÃtkÃle yÃgaÓÃlÃæ deve na pratigacchati // BhS_27.382 // bhavennityÃrcanaæ tatra yatradevo 'dhivÃsita÷ / dhruvÃrcanaæ yathà pÆrvaæ na tatrÃsti vyatikrama÷ // BhS_27.383 // devaæ pratyÃgataæ d­«Âyà punaranyotsavaæ caret / dinavyapÃye kuryÃcca tatkÃlaniyatotsavam // BhS_27.384 // atÅtamutsavaæ cÃpi tantreïÃtra samÃcaret / taddinepyapramÃdÃccedbhÆyÃtkÃlasya yÃpanam // BhS_27.385 // na jahyà devakuryÃcca tatkÃlocitamutsavam / atra pramÃdetu bhavetpÆrvoktaiva hi ni«k­ti÷ // BhS_27.386 // dÅk«ito vastramÃlyÃdyai÷ pa¤cÃgÃrpitabhÆ«aïai÷ / carennityaæ viÓuddhÃtmà viparÅte tu do«ak­t // BhS_27.387 // dÅk«ÃÇgasya tu vastrasya tathà pratisarasya và / nÃÓe tatra mahÃn do«astadÃnyatpunarÃharet // BhS_27.388 // sahasraæ vi«ïugÃyatrÅæ hutvà ÓÃntimathÃcaret / yÃvaddÅk«ÃbhavettÃvaddÅk«ÃÇgasya parigraha÷ // BhS_27.389 // antetu tadgatÃÓaktissvayamevÃvahÅyate / atha và mocanaæ kuryÃdite ke cidvadantihi // BhS_27.390 // tatra pÆrïÃhutiæ kÃlaæ pravadanti vipaÓcita÷ / prati«ÂhÃnte tu sà dÅk«Ã bhavedutsavasaægatà // BhS_27.391 // na tatra dÅk«ÃsÃækaryaæ dvayamekatra cedyadi / anyonyaæ kalahÃyante yadyÃcÃryÃdaya÷kratau // BhS_27.392 // mahÃnanarthastatra syÃtpratibhÆrgururatra hi / guruvÃkyaæ ca rÃjÃj¤Ãæ samamÃhurmahar«aya÷ // BhS_27.393 // dÅk«ite vartamÃne tu nÃnyaæ tatra praveÓayet / nahyekasmin bhavetkÃrya ÃcÃryadvaya saægati÷ // BhS_27.394 // pramÃdÃdbuddhipÆrvaæ và kalahe k«atajasruti÷ / k«atÃni và bhaveyustaæ vis­jyÃnyena kÃrayet // BhS_27.395 // na tasya tu bhaveddÅk«Ã mahÃÓÃntiæ tu kÃrayet / sa dÅk«ito bhavedeva pÆrvasya pkaïidhissa hi // BhS_27.396 // yÃvadÃÓaucasaækrÃnti rÃÓaucetvaÓucirbhavet / punaranyaæ samÃdÃya Óe«aæ pÆrvavadÃyaret // BhS_27.397 // Ãdau madhye tadhÃnte ca hÅne brÃhmaïabhojane / trivÃkaæ tu mahÃÓÃntiæ hutvà brÃhmaïabhojanam, // BhS_27.398 // dviguïaæ kÃrayeccaiva vai«ïavÃnÃæ tu pÆjanam / punÃti pÆjitassadya÷ pÃpmabhyo vai«ïapassak­t // BhS_27.399 // avai«ïavaiÓca pëaï¬airƬhe deve dvanarthak­t / taddo«aÓÃntaye kuryÃtsahasrakalaÓÃplavam // BhS_27.400 // avai«ïavak­tÃpÆjà hanti puïyaæ purÃtanam / yÃnÃttu patite deve ÓÅghramuddh­tya sÃdaram // BhS_27.401 // "k«ama'svetyanumÃnyaiva Óuddhodairabhi«icyaca / vai«ïavaæ vi«ïusÆktaæ ca n­sÆktaæ sahitaæ kramÃt // BhS_27.402 // dinÃdhipasya daivatyaæ hutvà cotsavamÃcaret / cakravÅÓÃkhamitÃdÅnÃæ biæbÃbhÃve p­thak p­thak // BhS_27.403 // taï¬uloparipÃtre«u kÆrce«vÃvÃhya mantrata÷ / tattadrÆpaæ tu saæsm­tya samabhyarcya vidhÃnata÷ // BhS_27.404 // hutvà ca tattaddaivatyaæ paÓcÃdutsavamÃcaret / patane tu tathaite«Ãmuddh­tyaiva ca pÆrvavat // BhS_27.405 // snÃpayitvà hunettattaddaivatyaæ vai«ïavaæ tathà / yÃnÃttu patite biæbe hÅnÃÇge do«agaurave // BhS_27.406 // padmÃnale mahÃÓÃntiæ hutvà taddo«aÓÃntaye / dhruvabere samÃropya taccaktiæ vidhinà tata÷ // BhS_27.407 // kautukaæ snÃpanaæ vÃtha baliberamathÃpi và / yathÃrhaæ samalaÇk­tya samÃvÃhya yathÃvidhi // BhS_27.408 // samabhyarcyotsavaæ kuryÃnna tatrasyÃdvyatikrama÷ / berÃntarasyÃlÃbhe tu ratnaæ và käcanaæ tathà // BhS_27.409 // nyasya pÃtre samÃvÃhya samabhyarcya dine dine / mahÃÓÃntiæ ca hutvaiva punarutsavamÃcaret // BhS_27.410 // hÅnÃÇgaæ ca punarberaæ saædhÃnavidhinà puna÷ / saædhÃya cÃtvareïaiva prati«ÂhÃæ punarÃcaret // BhS_27.411 // patane gÃyagÃdÅnÃæ ÓrÅdaivatyaæ ca vai«ïavam / vÃdakÃnÃæ tu patanai brÃhmaæ raudraæ tathaiva ca // BhS_27.412 // ÃcÃryÃdÅnÃæ tu patane saæk«obhe ca tathÃk­te / Ãr«abhaæ vai«ïavaæ tadvaddhvajÃdÅnÃæ ca pÃtane // BhS_27.413 // dhvÃjaæ ca vÃruïaæ caiva vÃyavyaæ ca hunedvidhi÷ / var«adhÃrÃsu vÃtyÃyÃæ vidyudvrajasamÃhatau // BhS_27.414 // kÃle na cotsavaæ kuryÃtkuryÃccedvai«ïavaæ tathà / vi«ïusÆktaæ n­sÆktaæ ca ÓrÅbhÆdaivatyameva ca // BhS_27.415 // hutvotsavaæ prakurvÅta viparÅte tu do«ak­t / vÅthyantare var«adhÃrÃpraveÓe 'Óanigarjite // BhS_27.416 // t­ïapÃæsu samÃyuktavÃtasparÓe viÓe«ata÷ / kalahadhvanisaæyukte devaæ saæsnÃpya mantravit // BhS_27.417 // vai«ïavaæ digdaivatyaæ ca vÃruïaæ vÃyudaivatam / yaddevÃdÅæÓca hutvaiva punarutsavamÃcaret // BhS_27.418 // kalahe rudhirasrÃve dÃhe cÃpyutsave tata÷ / vai«ïapaæ cÃgnidaivatyaæ brÃhmaæ raudraæ tathaiva ca // BhS_27.419 // taddinÃdhipadaivatyaæ juhuyÃtprÃrthayeddharim / ÃlayÃbhyantare caiva ÓastrÃdyairmaraïe sati // BhS_27.420 // tacchÅghramapahÃyaiva padmÃgnau juhuyÃttathà / mahÃÓÃntiæ taddinÃdhidaivatyaæ ca viÓe«ata÷ // BhS_27.421 // vÅthyÃæ cenmarahaïÃdautu tacchÅghraæ tu vyapohya ca / ÓÃntihomaæ ca hutvaiva punarutsavamÃcaret // BhS_27.422 // nìikÃyà athÃryÃkcetpunarutsavamÃcaret / ÃlayasyÃÓÅtidaï¬Ãbhyantare tu Óave sati // BhS_27.423 // tatrotsavaæ na kuryÃttu kuryÃccetsa vinaÓyati / tacchÅghramapahÃyeva prÃyaÓcittaæ yathoditam // BhS_27.424 // mahÃÓÃntiæ pÃr«adaæ ca cahutvà cotsavamÃcaret / lagare vidhire«assyÃdgrÃmenai«a vikalpyate // BhS_27.425 // antaÓsavenaiva kuryÃdutsavaæ grÃmav­ddhaye / dhvajasvÃrohaïÃdurdhvaæ yÃvattÅrthadinaæ bhavet // BhS_27.426 // anyÃtsavaæ Óubhaæ karma kuryÃccedÃbhicÃrikam / taddo«aÓamanÃyaiva vai«ïavaæ vi«ïusÆktakam // BhS_27.427 // n­sÆktaæ pÃr«adaæ caiva hutvà viprÃæstu bhojayet / tÅrthÃhÃtpÆrvarÃtrau tu hÅne kautuka bandhane // BhS_27.428 // Óayane và vai«ïavaæ ca ÓrÅbhÆdaivatyameva ca / saudarÓanaæ ca hutvÃnte yathoktaæ tu samÃcaret // BhS_27.429 // tÅrthasnÃne tu kÃlasyÃtÅte hÅne ca vai«mavam / vÃruïaæ skandadaivatyaæ hutvà cauktaæ samÃcaret // BhS_27.430 // dhvajÃvarohaïe hÅne tadrÃtrau dhvÃjameva ca / gÃru¬aæ vai«ïavaæ hutvà deveÓaæ prÃrthayedguru÷ // BhS_27.431 // avarohaïakÃre tu balau hÅne viÓe«ata÷ / dhvajadevaæ susaæpÆjya vai«ïavaæ vi«ïusÆktakam // BhS_27.432 // tadÃlayasthadevÃnÃæ mantrÃæÓcaiva viÓe«ata÷ / hutvà deveÓamabhyarchya dhvajaæ samavarohayet // BhS_27.433 // utsavÃntÃplavehÅne vai«ïavaæ vi«ïusÆktakam / puru«asÆktaæ jayÃdÅnaÓca mÆrtimantrÃÓca hÃvayet // BhS_27.434 // atrÃnukte«u do«e«u prÃyaÓcittaæ bhavedidam / vai«ïavaæ vi«ïusÆktaæ ca n­sÆktaæ ca tathaiva ca // BhS_27.435 // hÆyate vi«ïugÃyatrÅ sarvapÃpaprÃïÃÓini / evama«ÂÃviæÓatirvà ÓaktÃva«Âottaraæ Óatam // BhS_27.436 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre saptaviæÓo 'dhyÃya÷. _____________________________________________________________ athëÂÃviæÓo 'dhyÃya÷. athëÂÃviæÓo 'dhyÃya÷. prÃyaÓcittam athÃsp­ÓyasparÓanetuprÃyaÓcittaæ pravak«yate / sarpamÆ«akamaï¬ÆkamÃrjÃranakulÃdi«u // BhS_28.1 // garbhÃgÃraæ pravi«Âe«u viïmÆtrÃdivisarjane / vyapohya tatpa¤cagavyaistathÃbliÇgÃbhireva ca // BhS_28.2 // vai«ïavaæ vi«ïugÃyatrÅæ Óatama«Âottaraæ japet / dhruvaæ cai vÃdhiti«Âhatsu viïmÆtrÃdivisarjane // BhS_28.3 // k«ipraæ vastreïa saæÓodya mÃrjayitvà kuÓena ca / "Ãpo hiraïyavarïÃ'bhi÷ "pÃpamÃnÅ'bhireva ca // BhS_28.4 // saæsrok«ya cÃrcayeddevamanyatà viparÅtak­t / sparÓetaireva biæbÃnÃæ ÓuddhodaissnÃpayedvidhi÷ // BhS_28.5 // udakyayà sÆtikayà rajakenÃntyajÃtibhi÷ / prathamÃvaraïe vi«Âe cÃrcÃsthÃne ca par«adÃm // BhS_28.6 // pravi«Âe cÃtha saæsp­«Âe dÃrbheïoddÅpya vahninà / hutvà ca vÃstu yaj¤eva pa¤cagavyaissamuk«ya ca // BhS_28.7 // k­tvà puïyÃhamante tu nityÃgnau juhuyÃttata÷ / dauvÃrikamanuæ caiva dvÃrapÃlaæ ca vai«ïavam // BhS_28.8 // bÃÇyÃvaraïapak«e tu mÃrjanenopalepanai÷ / prok«aïairvÃstuyaj¤eva Óuddhirbhavati sarvata÷ // BhS_28.9 // arcÃkÃne tu d­«Âe«u caite«u vidhinà harim / saæsnÃpya pa¤cagavyaintu ÓuddhodaissnÃpya cÃtvara÷ // BhS_28.10 // prok«aïai÷ prok«ya hutvà tu pÆrvavacchÃrcayettata÷ / ete«u saæpravi«Âe«u cÃlayÃbhyantare tathà // BhS_28.11 // tatsp­«Âahavi«Ãæ caiva pramÃdÃttu nivedane / ÓodhayitvÃtha taddravyaæ yathÃvidhi viÓe«ata÷ // BhS_28.12 // vÃstuhomaæ ca hutvÃtha paryagnikaraïaæ caret / pa¤cagavyaissamabhyuk«ya puïyÃhamapi vÃcayet // BhS_28.13 // saæsnÃpya kalaÓairdevaæ hutvà nityÃnale tata÷ / vai«ïavaæ vi«ïusÆktaæ ca n­sÆktaæ raudrameva ca // BhS_28.14 // brÃhmaæ ca ÓrÅmahÅsÆkte brÃhmaïÃn bhojayettata÷ / sp­«Âetu caitairbiæbe«u dhruvÃdi«u viÓe«ata÷ // BhS_28.15 // k­tvÃtu pÆrvavacchuddhiæ vÃstuhomaæ ca kÃrayet / paryagnipa¤cagavyÃbhyÃæ Óodhayitvà tata÷param // BhS_28.16 // saæsnÃpya kalaÓairdevamabjÃgnau vidhivattadà / mahÃÓÃntiæ ca hutvaiva prati«ÂhÃæ punarÃcaret // BhS_28.17 // ÓÆdrÃdyairanulomaiÓca sp­«Âaæ datvà havistata÷ / pa¤ca gavyaiÓca Óuddhodairdevaæ saæsnÃpya cÃdarÃt // BhS_28.18 // puïyÃhaæ kÃrayetpaÓchÃddviguïaæ tu nivedayet / mahÃpÃtakibhiÓcaiva caï¬Ãlai pulkasÃdibhi÷ // BhS_28.19 // Ãlaye saæpravi«Âe tu tatsp­«Âhe vinivedite / saptÃhaæ mahatÅæ ÓÃntiæ hutvÃbjÃgnau vidhÃnata÷ // BhS_28.20 // saæsnÃpya kalaÓairdevaæ prati«ÂhÃæ punarÃcaret / punaÓcadhruvabere và biæbe«yanye«u mandire // BhS_28.21 // sp­«Âe«u pÆrvavacchuddhiæ k­tvà dviguïameva ca / hutvà tu mahatÅæ ÓÃntiæ saæsnÃpya kalaÓairvibhum // BhS_28.22 // prati«Âhoktakrameïaiva prati«ÂhÃæ punarÃcaret / patite caiva pëaï¬e cÃnyatantreïa dÅk«ite // BhS_28.23 // pravi«Âe garbhagehe tu vÃstuÓuddhiæ vidhÃya ca / hutvà tu mahatÅæ ÓÃntiæ prati«ÂhÃæ punarÃcaret // BhS_28.24 // ukte«vete«u satataæ prathamÃvaraïe tathà / dvitÅye và saæcaratsu mÃse 'tÅte viÓe«ata÷ // BhS_28.25 // mÃsamekaæ mahÃÓÃntiæ hutvà k­tvà vidhÃnata÷ / kar«aïÃdi puna÷k­tvà prati«ÂhÃæ punarÃcaret // BhS_28.26 // tathà saævatsare 'tÅte tyaktvà cÃvÃhanÃdikam / kautukÃdÅntsusaærak«ya garbhÃgÃrÃdi sarvata÷ // BhS_28.27 // vÃsayedgà viÓe«eïa mÃse 'tÅte viÓe«ata÷ / sarvatra Óuddhiæ k­tvÃtu hutvà mÃsatrayaæ tata÷ // BhS_28.28 // mahÃÓÃntiæ tathà k­tvà kar«aïÃdi puna÷kriyÃ÷ / bÃlÃlayaæ ca saækalpya biæbaÓuddhimÃthÃcaret // BhS_28.29 // jalÃdhivÃsanÃdyaiÓca tathà vittÃnusÃrata÷ / aÓÅtyadhikasÃhasraissaæsnÃpya kalaÓairharivim // BhS_28.30 // brÃhmaïÃn bhojayitvaiva saæpÆjyÃpi ca vai«ïavÃn / bÃlÃlaye prati«ÂhÃpya deveÓaæ vidhivattata÷ // BhS_28.31 // Ãlayaæ caiva sarvatra navÅk­tya viÓe«ata÷ / mahÃprati«ÂhÃæ k­tvaiva devadevaæ samarcayet // BhS_28.32 // etaissaæsargiïÃæ sparÓe sÆtikÃktaiva ni«k­ti÷ / sparÓe tatsaæsargiïÃæ ca ÓuddhissyÃtsnapanÃdinà // BhS_28.33 // tatassaæsargiïÃæ caiva na do«a÷ parikathyate / aÓaumavaddvijasp­«Âahavi«Ãæ ca nivedane // BhS_28.34 // ekÃhaæ tu mahÃÓÃntiæ hutvà saæsnÃpya caudakai÷ / puïyÃhaæ vÃcayitvaiva pÆrvavacca samarcayet // BhS_28.35 // sp­«Âe«u cÃtha biæbe«u kautukÃdi«u và dhruve / pÆrvavanmahatÅæ ÓÃntiæ hutvà saæsthÃpayetpuna÷ // BhS_28.36 // pravi«Âe cÃlayÃdbÃÇye sarvatra ca yathÃrhakam / gauravaæ lÃghavaæ j¤Ãtvà sarvamÆhyaiva kÃrayet // BhS_28.37 // khadyaitapak«ijÃtÃdipraveÓe cÃlayÃntare / sparÓane caiva biæbÃnÃæ k­tvà paryagni pÆrvavat // BhS_28.38 // saæÓodya pa¤cagavyaistu Óuddhodairabhi«icya ca / prok«aïai÷ prok«yanityÃgnau chullyÃæ và vai«ïavaæ hunet // BhS_28.39 // biæbÃdÅn tatsamÅpasthÃn saæÓodhyaiva ca pÆrvavat / ÓuddhodaissnÃpya puïyÃhaæ k­tvoktaæ homamÃcaret // BhS_28.40 // pÆrvamukte«u deÓe«u ÓvÃdÅnÃæ và n­ïÃmapi / chedane tìane caiva raktasrÃve m­tau tathà // BhS_28.41 // tadvyapauhya ca taddeÓaÓuddhiæ k­tvà vidhÃnata÷ / vÃstuhomaæ ca hutvaiva kalaÓaissnÃpya saptabhi÷ // BhS_28.42 // taddo«aÓamanÃrthaæ ca mahÃÓÃntiæ hunettata÷ / abhyarcya pÆrvavaddevaæ havissamyaÇni vedayet // BhS_28.43 // saæbhÆte tvÃlayÃdbÃhye k­tvà paryagni pÆrvavat / devaæ ÓuddhodakaissnÃpya ÓÃntiæ hutvà vidhÃnata÷ // BhS_28.44 // saæpÆjya vai«ïavÃæÓcaiva pÆrvavatsamyagarcayet / deveÓasya Óave d­«Âe saæsnÃpya kalaÓairharim // BhS_28.45 // vai«ïavaæ vi«ïusÆktaæ ca pauru«aæ juhuyÃttata÷ / gajÃÓvapaÓumukhe«u prathamÃvaraïe puna÷, // BhS_28.46 // m­te«u tadvyapohyaiva khanitvà tÃd­Óaæ sthalam / vÃstuhomaæ ca hutvà tu Óaddhodairabhi«icya ca // BhS_28.47 // vai«ïapaæ vi«ïusÆktaæ ca pauru«aæ juhuyÃdvidhi÷ / prasvede rudhirasrÃve rodane jalpane tathà // BhS_28.48 // hÃse d­«Âe mahÃbere satsu dhÆmÃdi«u svata÷ / ÃlayÃbhimukhe 'bjÃgniæ sÃdhayitvÃtha vai«ïavam // BhS_28.49 // vi«ïusÆktaæ n­sÆktaæ car iÇkÃrÃn pÃramÃtmikam / hutvà saæsnÃpya deveÓaæ kalaÓaissaptabhi÷ kramÃt // BhS_28.50 // samabhyarcya havirdatvà brÃhmaïÃn bhojya sÃdaram / vai«ïavÃæÓca susaæpÆjya dadyÃdÃyÃryadak«iïÃm // BhS_28.51 // t­ïavalmÅkakÅÂÃdÃvutpanne tatra pÆrvavat / ÓÃntiæ pÆrvoditÃæ hutvÃbhojayitvÃpi brÃhmaïÃn // BhS_28.52 // devaæ bÃlÃlaye sthÃpya navÅkaraïamÃcaret / vimÃne tu haÂhÃdbhinne patite và vidhÃnata÷ // BhS_28.53 // ÓÃntiæ mÃsatrayaæ hutvà kar«aïÃdi vidhÃya ca / bÃlÃlayaæ ca saækalpya k­tvà cÃpsvadhivÃsanam // BhS_28.54 // biæbaÓuddhiæ tu k­tvaiva saæsnÃpya kalaÓairharim / aÓÅtyadhikasrÃhasrairyathÃvibhavavistaram // BhS_28.55 // brÃhmaïÃn bhojayitvaiva saæpÆjyaiva tu vai«ïavÃn / devaæ bÃlÃlaye sthÃpya navÅk­tyÃlayÃdikam // BhS_28.56 // sarvatra cÃviÓe«eïa prati«ÂhÃæ punarÃcaret / tatrÃÓanihate caiva mak«ikÃdiphirÃv­te // BhS_28.57 // saæsnÃpya kalaÓairdevaæ pÆjÃæ k­tvà viÓe«ata÷ / prabhÆtaæ tu nivedyaiva hutvà ÓÃntiæ vidhÃnata÷ // BhS_28.58 // brÃhmaïÃn bhaujayitvaiva punassaædhÃnamÃcaret / sthÆpikÅle vina«Âe tu vimÃnopari saæsthite // BhS_28.59 // vimÃnakalpavatk­tvà punassaædhÃnamÃcaret / akÃÓe pratisÆryasya darÓane vai«ïavaæ tathà // BhS_28.60 // sauraæ ca daÓak­tvantu hutvÃbhyarcya viÓe«ata÷ / digdÃhe vai«ïavaæ digdaivatyamÃgneyameva ca // BhS_28.61 // ÓilÃvar«e vÃruïaæ ca vai«ïavaæ triÓcatriæÓatà / akÃle ÓaÓina÷ pÆrtauk«aye và pratidarÓane // BhS_28.62 // mahotpÃte ca mahatÅæ hutvà ÓÃntiæ vidhÃnata÷ / devaæ viÓe«ato 'bhyarca brÃhmaïÃn bhojayettata÷ // BhS_28.63 // ÃlayÃbhyantare bÃhyaprÃkÃre và viÓe«ata÷ / raktastrÅdarÓanecaivaæ taæ deÓaæ pariÓodhya ca // BhS_28.64 // devaæ viÓe«ato 'bhyarcya havissamyaÇnivedayet / dhruvabere kautukÃdau sp­«Âe caiva dhruvoditÃm // BhS_28.65 // Óuddhiæ jalÃdhivÃsaæ ca k­tvà saæsthÃpayetpuna÷ / garbhÃlaye tu sarpÃdidarÓane tadvyapohya ca // BhS_28.66 // gomayenopalipyaiva gavyairabhyuk«ya pa¤cabhi÷ / aupÃsanÃgnimÃdhÃya vai«ïavaæ ÓÃntimÃcaret // BhS_28.67 // puïyÃhaæ vÃcayitvaiva brÃhmaïÃn bhojayettata÷ / sarpÃdau tu m­te tatra tadvyapauhyopalipya ca // BhS_28.68 // pa¤cagavyaintu saæprok«ya vÃstuÓuddhiæ vidhÃya ca / saæsnÃpya kalaÓair devaæ caturviæÓatibhistadà // BhS_28.69 // ekÃhaæ paiï¬arÅkÃgnau mahÃÓÃntiæ vidhÃya ca / dhruvÃdi«u tu biæbe«u muhussp­«Âe«u taistathà // BhS_28.70 // devaæ ÓuddhodakaissnÃpya mahÃÓÃntiæ vidhÃya ca / puïyÃhaæ vÃcayitvaiva viÓe«ÃrcanamÃcaret // BhS_28.71 // m­te prÃsÃdabÃhye tu tadvyapohya ca pÆrvavat / prok«aïai÷ prok«ya ca huneddigdaivatyaæ ca vai«ïadam // BhS_28.72 // pÃkasthÃne gopurÃdau m­te sarpe vyapohya ca / upalipya ca nityÃgnau vai«ïavaæ ca viÓe«ata÷ // BhS_28.73 // tatthsÃnÃdhipadaivatyaæ daÓaÓo juhuyÃdvidhi÷ / ÃlayÃbhyantare caiva sarpatrÃvaraïe 'pi và // BhS_28.74 // mahÃvÃte 'viv­«Âau và ÓatrucorÃdyupaplave / saæsmÃpya kalaÓairdevaæ vÃstuhomaæ vidhÃya ca // BhS_28.75 // paryagni pa¤cagavyÃbhyÃæ Óodhayitvà vidhÃnata÷ / puïyÃhaæ vÃcayitvaiva vai«ïavaæ vi«ïusÆktakam // BhS_28.76 // n­sÆktaæ ÓrÅmahÅmantrÃn brÃhmaæ raudraæ viÓe«ata÷ / prÃjÃpatyaæ ca hutvaiva brÃhmaïÃn bhojayedvidhi÷ // BhS_28.77 // atha vak«ye viÓe«eïa bhayarak«Ãrthani«k­tim / corairamitrairatha và paracakreïa saækule // BhS_28.78 // lohajapratimÃnÃæ ca tirodhÃnaæ prakalpayet / Óucau deÓe sugupte tu khanitvà cÃvaÂaæ ghanam // BhS_28.79 // sikatÃbhi÷ prapÆryaiva kuÓÃnÃstÅrya copari / avaÂe 'bhyarcya bhÆdevÅ "mapo hi'«Âheti prok«ya ca // BhS_28.80 // devÃgÃraæ praviÓyaiva yajamÃnayuto guru÷ / devadevaæ praïamyaiva samabhyarcyÃnumÃnya ca // BhS_28.81 // "yÃvatkÃlaæ bhayaæ bhÆyÃttÃvadÅÓa janÃrdana / hariÓyà sahita statra ÓayÅdhÃ' iti sanmanum // BhS_28.82 // vÅj¤Ãpya Óaktiæ biæbasthÃæ dhruvabere 'varopayet / berÃbhÃve tu h­daye samÃropya vidhÃnata÷ // BhS_28.83 // "paraæ raæha' iti procya pÅÂhÃdÃdÃya cÃtvara÷ / "pratadvi«ïu stavata' ityavaÂe nyasya rak«itam // BhS_28.84 // "yadvai«ïava'miti procya prÃkchiraÓÓÃyayettata÷ / avaÂaæ sikatÃbhirvà m­dà và pÆrva yatnata÷ // BhS_28.85 // acchidraæ sud­¬haæ kuryÃdavaÂaæ parirak«itam / paÓcÃdabhyantaraæ gatvà devadevaæ praïamya ca // BhS_28.86 // grathitaæ pa¤cadaÓabhirdarbhai÷ kÆrcaæ pragahya ca / dvÃdaÓÃæguladÅrghantu jÅvasthÃne nidhÃya ca // BhS_28.87 // dhruvaberÃtsamÃdÃya tatkÆrcer'canamÃcaret / bÃlÃlayaæ bhavecchettu arcÃpÅÂhe viÓe«ata÷ // BhS_28.88 // kÆrcaæ sannyasya h­dayÃtpraïidhyÃæ viniveÓyaca / kÆrcaæ tu biæbavatsm­tvà manasaivÃk«arÃïi tu // BhS_28.89 // tattatthsÃne tu saæsk­tya sannyasyÃvÃhya cÃrcayet / snapanÃdau tu saæprÃpte kuryÃdabhyuk«aïaæ budha÷ // BhS_28.90 // mÃsÃdÆrdhvaæ tu tatkÆrcaæ vyapohyÃnyaæ nidhÃpayet / kÃle tu biæbamuddh­tya saæÓodhyÃmlÃdibhistadà // BhS_28.91 // puïyÃhÃntek­te 'sp­Óya sparÓane tvavilaæbitam / k­tvà jalÃdhivÃsÃdÅnaÇkurÃrpaïapÆrvakam // BhS_28.92 // ÃlayÃbhimukhe vÃpi dak«iïe và manorame / prapÃyÃæ maï¬apekÆÂe yatvÃbjÃgniæ vidhÃyaca // BhS_28.93 // taduttare vÃstahomaæ hutvÃbiæbasamÅpata÷ / paryagnikaraïaæ k­tvà gavyaissaæÓodhya pa¤cabhi÷ // BhS_28.94 // abjÃgnau paÓcime bhÃge biæbÃrdhÃdhikavist­tÃm / bhÃgonnatÃæ yathÃlobhonna tÃæ dhÃnyairvidhÃya ca // BhS_28.95 // vediæ manoharÃæ caiva vÃsÃæsyÃstÅrya pa¤ca ca / saæsnÃpya kalaÓairdivyaiÓcaturdaÓabhireva ca // BhS_28.96 // puïyÃhÃnte pratisaraæ baddhvà kautukapÆrvakam / berÃïi devÅsahitaæ ÓÃyayecchayane Óubhe // BhS_28.97 // avatÃrÃïÃæ tu Óayanaæ p­thageva vidhÅyate / pari«icya ca padmÃgnau hautraÓaæsanamÃcaret // BhS_28.98 // deveÓasya ca devyÃÓca avatÃragaïasya ca / dak«iïapraïidhau caiva pÃr«adÃnÃmathottare // BhS_28.99 // ÃvÃhya k­tvà nirvÃpaæ hunedÃjyÃhutÅ÷kramÃt / vai«ïavaæ vi«ïusÆktaæ ca puru«asÆktaæ tathaiva ca // BhS_28.100 // gÃyatrÅ vai«ïavÅ caiva dvÃdaÓÃk«arameva ca / prÃjÃpatyaæ mindÃhutÅ vicchinnaæ juhuyÃdayam // BhS_28.101 // ÓÃntihoma iti proktà mahÃÓÃntiæ jagu÷pare / «aïmÃne samatÅte tu hutvà ÓÃntiæ viÓe«ata÷ // BhS_28.102 // saktulÃjatilÃpÆpairÃjyamiÓraistu vai«ïavam / vi«ïusÆktaæ ca pratyekaæ ÓataÓo juhuyÃdvidhi÷ // BhS_28.103 // Óvetaæ raktaæ sarojÃtamalÃbhe bilvakacchadam / gh­tÃplutaæ tu vai«ïavyà gÃyat«ÃjuhuyÃttathà // BhS_28.104 // sarvadaivatyamante ca juhuyÃtpÃramÃtmikam / enameke mahÃÓÃntihomamÃcak«ate budhÃ÷ // BhS_28.105 // paÓcÃdapyavatÃrÃïÃæ tattanmantraæ viÓe«ata÷ / p­thaga«ÂottaraÓataæ hutvà rÃtriæ nayettata÷ // BhS_28.106 // snÃtvà prabhÃte deveÓaæ praïamya praïavena tu / bodhayitvÃbhivandyaiva "karuïÃbdhe k«amasya me // BhS_28.107 // Óataæ sahasramayutamasaækhyeyaæ muhurmuhu÷ / k­tÃnÃmaparÃdhÃnÃ'miti saæprÃrthya bhaktita÷ // BhS_28.108 // prÃcÅna vastramÃlyÃdÅn dyapohyanyairvibhÆ«ya ca / sarvavÃdya samÃyuktaæ ÓÃkunaæ sÆktamuccaran // BhS_28.109 // toyadhÃrÃæ purask­tya gacchettu purato guru÷ / sthÃpakà devamuddh­ta k­tvà dhÃmapradak«iïam // BhS_28.110 // abhyantaraæ praviÓyaiva sthÃpayeyuÓca pÆrvavat / devapÃdau gurusspa«Âvà vai«ïavaæ vi«ïusÆktakam // BhS_28.111 // pauru«aæ cÃtmasÆktaæ ca japtvà dhyÃtvà vidhÃnata÷ / dhruvÃdvà h­dayÃcchaktiæ praïidhyÃæ tu niveÓya ca // BhS_28.112 // k­tvÃk«arÃïÃæ vinyÃsamÃvÃhanamathÃcaret / tadÃlayagatÃæÓ caiva devÃnanyÃæ tsamÃhvayet // BhS_28.113 // puïyÃhaæ vÃcayetpaÓcÃdyathoktaæ pÆrvamÃcaret / yajamÃnopi ÓuddhÃtmà dadyÃdÃcÃryadak«iïÃm // BhS_28.114 // paÓcÃdagniæ paristÅrya ÓÃntihomaæ samÃcaret / yathÃvibhavavistÃramutsavaæ snapanaæ caret // BhS_28.115 // aÓaktassnapanaæ kuryÃdanyatsarvaæ ca pÆrvavat / kÆrcÃdÃvarcane hÅne tanni«k­timathÃcaret // BhS_28.116 // evaæ caidvatsa re 'tÅte punasthsÃpanamÃcaret / avatÃraviÓe«asya p­thakkuryÃditÅtare // BhS_28.117 // te«Ãæ puna÷prati«Âhà cettattaddhomaæ tu ke cana / idthaæ syÃdbhayarak«Ãrthani«k­tissarvasiddhità // BhS_28.118 // atha vak«ye viÓe«eïa punarbÃlÃlayaæ budhÃ÷ / mahÃbere vimÃne ca patite jarite tathà // BhS_28.119 // bhinneægahÅne nihate vÃtyayÃÓaninÃtha và / varïak«aye sthalabhraæÓe garbhagehasya cÃnyathà // BhS_28.120 // pÅÂhagarbhÃdinÃÓe và asp­Óyairvà praveÓane / unnatasthÃpanecchÃyÃæ kuryÃdbÃlÃlayaæ hare÷ // BhS_28.121 // bÃlÃlaye 'bhyarcyamÃne saæbhÆte sthÃnasaækaÂe / caï¬ÃlÃdhi«Âhite caiva sthÃnanÃÓe hradÃdibhi÷ // BhS_28.122 // anyatra tÆcite deÓe k­tvà pÆrvoktamÃrgata÷ / kar«aïÃdikriyÃssarvà biæbamÃnÅya cÃdarÃt // BhS_28.123 // prati«ÂhÃpya tu tatraiva kuryÃnmÆlÃlayaæ tata÷ / bÃhye caiva vimÃnasya cÃÇgopÃÇgak«atau tathà // BhS_28.124 // mak«ikÃt­ïavalmÅkapÃdapÃdyairvibhedane / vinà bÃlÃlayasthÃnaæ Óaktiæ g­hya vimÃnagÃm // BhS_28.125 // tadaÇgadevatÃnÃæ ca samÃropya dhruve puna÷ / navÅk­tya vimÃnoktaprati«ÂhÃæ punarÃcaret // BhS_28.126 // ak­tvà devatÃropaæ mahÃbere viÓe«ata÷ / vimÃnaæ nÃdhiti«Âheta sarvatrÃyaæ vidhissm­ta÷ // BhS_28.127 // vimÃnadhruvayornÃÓe yugapattatrani«k­ti÷ / kautukÃdÅn prati«ÂhÃpya vihÃya prÃrthanÃmanum // BhS_28.128 // bÃlÃlayaæ prakalpyaiva vidhinà tatra cÃrcayet / tasya kÃle 'pyatÅte tu tadà tatra na do«ak­t // BhS_28.129 // yasyÃÇgasya bhaveddhÃnistatra bÃlÃlayaæ bhavet / k­tvà tasya tu saæskÃraæ yathoktaæ tatpunaÓcaret // BhS_28.130 // kautukÃdivinÃÓe ca do«ayukte dhruve tathà / vimÃne ca tathà du«Âe k­tvà bÃlÃlayaæ puna÷ // BhS_28.131 // yathÃlÃbhena mÃnena biæbamÃh­tya dÃravam / prati«ÂhÃpyÃdyataruïÃlayoktavidhinà tata÷ // BhS_28.132 // kautukÃdÅæÓca saækalpya prati«ÂhÃpyÃrcayetkramÃt / alÃbhe kautukÃdÅnÃæ do«ayukte tu dÃrave // BhS_28.133 // biæbamasyaæ samÃh­tya prati«ÂhÃpyaiva dÃravam / tadberaæ vidhivattyaktvà k­tvà mÆlÃlaye puna÷ // BhS_28.134 // vidhinà mÆlaberaæ tu prati«ÂhÃpya samarcayet / bÃlÃlayasya saæsthÃnaæ vak«ye mÆlÃlayasya tu // BhS_28.135 // madhyasÆtrÃddak«iïe ca prathamÃvaraïe tathà / dvitÅyÃvaraïe vÃtha maïÂapÃdau manorame // BhS_28.136 // yatrÃvakÃÓastatraivaæ bÃlÃgÃraæ prakalpayet / dvitÅyÃvaraïÃdÆrdhvaæ na bÃlÃgÃrakalpanam // BhS_28.137 // ekÃdi tu trihastÃntaæ vistÃraæ tu vidhÅyate / adhyardhaæ caiva pÃdonamutsedhaæ dviguïaæ tu và // BhS_28.138 // utsedhaæ pa¤cadhà k­tvÃdhi«ÂhÃnaæ caikamaæÓakam / bhittyuccaæ dvyaæÓamatha ca dvyaæÓaæ tu Óikharaæ matam // BhS_28.139 // lupopare t­ïÃcchannaæ m­ïmayaæ kÃrayetsudhÅ÷ / bhittivi«kaæbhamÃnaæ syÃnmÆlÃlayasamaæ tathà // BhS_28.140 // dviguïaæ caturguïaæ k­tvà yacchi«Âaæ vidhinà k­tam / nÃlÅg­haæ bhavedvindyÃttameva taruïÃlayam // BhS_28.141 // maï¬apÃdi«u cedbhittyà saha tasya yathÃrhakam / nÃlÅg­haæ maï¬apena pramukhe rahitaæ tu và // BhS_28.142 // sahite tu samaæ kuryÃttripÃdaæ cÃrdhameva và / pÆrvÃparayutaæ vÃtha dak«iïottaramÃyatam // BhS_28.143 // samaæ và taruïÃgÃraæ ÓilpaÓÃstroktavaccaret / pa¤caviæÓatibhÃgaæ tu k­tvà garbhÃlayaæ tata÷ // BhS_28.144 // madhye brÃhmaæ padaæ caikaæ parito '«Âau tu daivikam / mÃnu«aæ tasya parita÷ padÃnyanyÃni «o¬aÓa // BhS_28.145 // kautukaæ brahmaïasthsÃne sthÃpayeduttamaæ bhavet / daivike mÃnu«e sthÃpya madhyamaæ cÃdhamaæ bhavet // BhS_28.146 // trÅïi tu snapanÃdÅni berÃïi sthÃpayetsadà / antyayoreva nÃnyatra sthÃnabheda÷ praÓasyate // BhS_28.147 // prÃïasthÃnetu pÅÂhaæ syÃdramyamekatrimekhalam / yathÃlÃbhÃyataæ tadvadvistÃro tsedhasaæyutam // BhS_28.148 // ratnanyÃsavihÅnaæ và k­tvà vibhavavistarÃt / ÃlayÃgre 'tha và bÃlÃgÃrÃgre pÆrvavadbudha÷ // BhS_28.149 // yÃgaÓÃlÃæ tu k­tvaiva toraïÃdÅnvidhÃya ca / subh­tyaiva ca saæbhÃrÃn­tvijovarayetkramÃt // BhS_28.150 // ÓÃlÃmadhye prakalpyaiva ÓayyÃvediæ manoharam / caturaÓrÃæ pÃdahÅnÃmardhahÅnÃæ viÓe«ata÷ // BhS_28.151 // tadbhittyÃtu samÃæ tatturÅyÃæÓotsedhasammittÃm / pa¤catrÅnathavai kÃgniæ saækalpyaiva ca pÆrvavat.// BhS_28.152 // paryagni pa¤cagavyÃbhyÃæ saæÓodhya vidhinà tata÷ / bÃlÃgÃraæ yaj¤aÓÃlÃæ puïyÃhamapi vÃcayet // BhS_28.153 // hutvÃgnikuï¬e«vÃghÃraæ pradhÃnÃgniæ samindhya ca / gÃyatrÅæ vai«ïavÅæ caiva vai«ïavaæ vi«ïusÆktakam // BhS_28.154 // pauru«aæ caikÃk«arÃdi ÓrÅbhÆsÆktaæ ca vÃruïam / pa¤camantrÃn jayÃnabhyÃtÃnÃn rëÂrabh­tastathà // BhS_28.155 // midÃhutÅ ca vicchinnam­ddhiæ vai«ïavasaæyutam / pratyekaæ pratimantraæ ca hutvÃæ ca samanantaram // BhS_28.156 // ÓvetÃbjaæ vi«ïugÃyat«Ãgh­tÃktaæ bilvapatrakam / huneda«ÂottaraÓataæ sarvado«avinÃÓanam // BhS_28.157 // rÃtripÆjÃvasÃne tu devamabhyarcya yatnata÷ / havirnivedya tÃæ Óaktiæ kautukÃdi«u saægatÃm // BhS_28.158 // mahÃbere samÃropya kuæbhamÃh­tya pÆrvavat / tantunà parive«Âyaiva "ÓucÅ vo havya'mantrata÷ // BhS_28.159 // prak«Ãlyotpavanaæ k­tvà "dhÃrÃsvi'ti ca mantrata÷ / adbhirÃpÆryÃbhim­Óya "idamÃpaÓÓivÃ' iti // BhS_28.160 // vastrayugmena cÃve«Âya navaratnÃdi vinyaset / uccÃryavi«ïugÃyatrÅæ tatra kÃryaæ samÃcaret // BhS_28.161 // tato 'bhyantaramÃviÓya devÃgre dhÃnyamaï¬ale / sannyasya kuæbhamÃsitvà devÃgre tÆttarÃmukha÷ // BhS_28.162 // samÃhito hariæ dhyÃyan prÃrthayenmantramuccaran / "anarhametattvadgehaæ jÅrïaæ tÆrïaæ vyapohya ca // BhS_28.163 // ki¤citkÃlaæ ca deveÓa tvayÃtra sthÅyatÃæ vibho / yÃvadvayaæ navaæ k­tvà prati«ÂhÃæ kÃrayÃmahe // BhS_28.164 // prasÃdaæ kuru tÃvattvamasmin gehe jagatpate' / ityuktvÃbdamatha dvautrÅn saækalpyÃvadhimÃdarÃt // BhS_28.165 // devyÃdisahitaæ devamÃvÃhyÃæbhasi kuæbhake / ÃcÃryaÓÓirasà kuæbhaæ dhÃrayannagratastviyÃt // BhS_28.166 // tadanu sthÃpakÃbiæbanyÃdÃya snapanÃvaÂe / yaj¤Ãlaye prati«ÂhÃpya caturdaÓabhireva ca // BhS_28.167 // kalaÓaissnÃpya vastrÃdyairalaÇk­tya samarcyaca / ÓayyÃvedyÃæ dhÃnyapÅÂhe ÓayanÃni tu pa¤cavai // BhS_28.168 // ÃstÅrya cÃtha vÃsÃæsi baddhvà pratisaraæ tata÷ / tathaiva ÓÃyayetkuryÃduttarÃcchÃdanaæ puna÷ // BhS_28.169 // pari«icya pradhÃnÃgniæ hautraÓaæsanamÃcaret / k­tvà cÃvÃhanÃdÅni hunedagni«u pÆrvavat // BhS_28.170 // pradhÃnÃgnau sruveïÃjyamÃdÃyaiva tu vai«ïavam / gÃyatrÅæ vai«ïapaæ vi«ïusÆktaæ pauru«ameva ca // BhS_28.171 // ekÃk«arÃdisÆktaæ ca ÓrÅbhÆdaivatyameva ca / trirhutvà sarvadaivatyapar«adÃæ mantrameva ca // BhS_28.172 // hutvà vyapohya vidhinà rÃtriÓe«aæ samÃhita÷ / snÃtvà prabhÃte deveÓaæ praïamya pramavena tu // BhS_28.173 // vibodhya dak«iïÃæ dadyÃdyajamÃno mudÃnvita÷ / tato 'gniæ sÃdhayitvà tu gurussvi«Âak­taæ tathà // BhS_28.174 // pÆrïÃhutiæ ca hutvaiva vis­jyÃgniæ vidhÃnata÷ / dhÃrayan Óirasà kuæbhaæ ÓÃkunaæ sÆ"ktamuccaran // BhS_28.175 // ÃcÃrya÷ purategacchetthsÃpakÃstadanastaram / hastÃbhyÃæ devamÃdÃya sarvavÃdyasamÃyutam // BhS_28.176 // sarvÃlaÇkÃrasaæyuktaæ to yadhÃrÃpurassaram / Ãlayaæ parito gatvà praviÓyÃbhyantaraæ puna÷ // BhS_28.177 // vihÃya sthirarÃÓiæ tu sumuhÆrteviÓe«ata÷ / "pratadvi«ïu'riti procya prÃïapÅÂhe hariæsmaran // BhS_28.178 // prati«ÂhÃpya tu deveÓaæ tasya dak«iïavÃmayo÷ / Óriyaæ bhuvaæ ca mantrÃbhyÃæ tayossaæsthÃpayetkramÃt // BhS_28.179 // devapÃdau sp­Óan paÓcÃdvi«ïusÆktaæ japan guru÷ / k­tvÃk«arÃïÃæ nyÃsÃdÅ "nidaæ vi«ïuæ'ti bruvan // BhS_28.180 // kÆrcenÃdÃya kuæbhasthÃæ Óakti"mÃyÃtu' mantrata÷ / "vi«ïumÃvÃhayÃ'mÅti kautukasya tu mÆrdhavi // BhS_28.181 // "Óriyaæca "hariïÅæ'ceti devyau dak«iïavÃmayo÷ / saæsrÃvyÃvÃhayeddevÃæstata÷ pÃri«adÃnapi // BhS_28.182 // kautukÃddak«iïe vÃme snapanÃdÅni kautukÃt / saæsthÃpya tu samÃvÃhya tÃvatkÃlaæ samarcayet // BhS_28.183 // sthÃpakaissaha puïyÃhaæ k­tvÃbhyarcyÃsanÃdibhi÷ / havirnivedya deveÓaæ hutvà homaæ ca naityikam // BhS_28.184 // baliæ nirvÃpya kurvÅta balibhramaïameva ca / snapanaæ cotsavÃdÅni pÆrvavatkÃrayetkramÃt // BhS_28.185 // bÃlÃlayÃrcane kuryÃdarcanaæ tu dhruvÃrcayo÷ / ÃvÃhanaæ visargaæ ca hitvà sarvaæ samÃcaret // BhS_28.186 // mahÃnasÃdinirmÃïaæ bÃlÃlayavidhau puna÷ / sÆlÃlayoktavatkuryÃdviparÅtaæ na kÃrayet // BhS_28.187 // aj¤ÃnÃdarthalobhÃdvà kÃlasyÃtikrame sati / devaæ viÓe«ato 'bhyarcyaÓÃntiæ vai«ïavasaæyutam // BhS_28.188 // hutvà saæpÆjya pÆjyÃæÓca yajamÃno gurustathà / saæprÃrthya devaæ kÃlasya cÃvadhiæ j¤Ãpayetpuna÷ // BhS_28.189 // bhaktinamra stata÷kutyÃcchÅghraÇkarmedamÃdarÃt / evaæ dvÃdaÓavar«Ãntaæ kÃrayeccha tata÷ param // BhS_28.190 // na ra meta haristatra tasmà duktaæ samÃcaret / aÓaktaÓcettathà kartuæ bÃlÃgÃlÃntaraæ puna÷ // BhS_28.191 // saækalpyasthÃpayettatra viparÅtak­danyathà / dehÃddehÃntaraprÃptau yathà saæskriyate nara÷ // BhS_28.192 // tathà sthÃnÃntanaprÃptau prati«ÂhÃæ kÃrayeddhare÷ / prathame 'tha dvitÅye nà na«Âe bÃlÃlaye 'rcite // BhS_28.193 // du«Âe và yena kenÃpi maï¬apÃdau manoramam / deÓaæ tu samalaÇk­tya saæÓodhya vidhivatpuna÷ // BhS_28.194 // saæsthÃpya kautukÃdÅæÓca samabhyarcyedvidhÃnata÷ / bÃlÃlayaæ navÅk­tya tadeva tvaritaæ yathà // BhS_28.195 // vÃstuÓuddhiæ ca puïyÃhaæ k­tvà saæsthÃpya cÃrcayet / ayuktetu tatastasminnidhÃyÃnyatra mandiram // BhS_28.196 // puna÷ prati«ÂhÃmÃrgeïa prati«ÂhÃpya samarcayet // BhS_28.197 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre '«ÂÃviæÓo 'dhyÃya÷ _____________________________________________________________ athaikonatriæÓo 'dhyÃya÷. prÃyaÓcittam athavak«ye viÓe«eïa dhruvaberasya ni«k­tim / tÃmrajaæ Óailajaæ caiva mÆrtikaæ dÃravaæ tviti // BhS_29.1 // cÃturvidhyaæ dhruvasyÃtra pÆrvameva mayoditam / «aïmÃnasahitaæ k­tvÃsanÃlaæ pÃdapadmakam // BhS_29.2 // k­tvà tu tÃmrajaæ biæbaæ kautukasyoktavartmanà / k­tvÃk«yunmocanaæ cÃdhivÃsÃn saæsthÃpya cÃcalam // BhS_29.3 // sthÃpayetsaha devyauca Óuddhyarthaæ pratiparvatu / Óuddhodairabhi«icyaiva bhÆ«aïaiÓca vibhÆ«yaca // BhS_29.4 // pu«panyÃsaæ ca k­tvaiva sarvÃn pari«ada÷ kramÃt / ÓailÃneva prakurvÅta yathà ÓÃtÃtapo 'bravÅt // BhS_29.5 // Óailaæ dhruvaæ tathà citraæ citrÃrdhaæ và vidhÃya ca / pÆrvoktena vidhÃnena paraæ saæsk­tya tatkramÃt // BhS_29.6 // devyÃvanyÃæÓca devÃæÓca tadÃlayagatÃnapi / taddravyeïa prakurvÅta dhruvaæ «aïmÃnasaæyutam // BhS_29.7 // k­tvÃk«ïoÓca bhruvostadvado«Âhayorubhayorapi / karapÃdatale caiva nakhe«u mukuÂe 'pi ca // BhS_29.8 // bhÆ«aïe«u vidhÃnena tattadvarïena lepayet / m­ïmayaæ dÃravaæ và cettaddravyeïaiva devatÃ÷ // BhS_29.9 // tadÃlayagatÃ÷ kuryÃdanyathà viparÅtak­t / atha và varïahÅnaæ tu Óailaæ sarvatra kÃrayet // BhS_29.10 // ardhacitrasya Óailasya hÅne«vaæ ge«u caiva hi / pratyaÇge«u tathopÃÇge«vani«Âaæ tadbhavediha // BhS_29.11 // bÃlÃgÃre 'tha tacchaktiæ nÅtvà biæbaæ samÃharet / bhÆmau pidhÃya tasyordhve padmÃgniæ parikalpya ca // BhS_29.12 // hutvà ca mahatÅæ ÓÃntiæ ÓilÃgrahaïavattathà / tattadaÇgasamutpattiæ yuktyà tak«ïà tu kÃrayet // BhS_29.13 // hÅne mahÃÇge tadberamayuktaæ cetsamÅk­tau / tyaktvà tadvidhinà beraæ punaranyatsamÃharet // BhS_29.14 // beraæ saædhÃnayogyaæ yastyajetpÃpÅ bhavetsa hi / vina«Âaæ ca bhavetsarvaæsaædhÃnaæ ÓaktitaÓcaret // BhS_29.15 // dhruvaberamathÃr'cÃæ ca kartuæ pÆrvamivadvayam / aÓaktaÓceddhruvÃrcÃntu k­tvà caikaæ svaÓaktita÷ // BhS_29.16 // prati«ÂhÃpyÃrcayetsamyagiti ke cinmanÅ«iïa÷ / ekaberaprati«ÂhÃyÃme«a eva vidhissm­ta÷ // BhS_29.17 // aÓaktaÓceddhruvaæ beramarcÃberamathÃpi và / sahitaæ rahitaæ vÃtha devÅbhyÃæsthÃpya cÃrcayet // BhS_29.18 // m­dÃlaye brahmasthÃne dhruvÃrcÃberamÃharet / taæ devÅsahitaæ k­tvà vimÃnaæ ca viÓe«ata÷ // BhS_29.19 // Óailaæ tu kartumicchecced devo daivikamÃÓrayet / yathà tathà prakalpyaiva vimÃnaæ kautukaæ puna÷ // BhS_29.20 // lohajaæ jaÇgamaæ k­tvà braÇmasthÃne samÃcaret / kautukaæ Óailajaæ cettu sthÃvaraæ tveva sthÃpayet // BhS_29.21 // laghuberaæ prati«ÂhÃpya vimÃne m­ïmaye 'rcite / kartumiccheddhruvaæ beraæ vimÃnaæ caiva Óailajam // BhS_29.22 // vimÃnaæ parikalpyaiva vidhinà hastamÃnata÷ / devÅbhyÃæ sahitaæ devaæ daivikÃæÓe vidhÃya ca // BhS_29.23 // pÆrvÃrcitÃæ g­hÅtvaiva beraæ kautukakarmaïi / tasyottare cautsavÃdÅn prati«ÂhÃpya samarcayet // BhS_29.24 // pÆrvaæ dhruvÃrcÃberetu arcyamÃne m­dÃlaye / ÓilÃbhiri«ÂakÃbhirvà vimÃnaæ kartumicchayà // BhS_29.25 // rak«Ãrthaæ tasya berasya ÓilpisparÓaniv­ttaye / këÂhena pa¤jaraæ k­tvà bÃlÃgÃraæ d­¬haæ tata÷ // BhS_29.26 // saæÓodhya Óalyaæ cÃdhastÃdyuktyà paramÃyà puna÷ / vimÃnaæ yugmahastena tadberasya vaÓÃdapi // BhS_29.27 // yathÃvibhavavistÃraæ saudhaæ k­tvà surak«ayet / tadberasamamadhyardhaæ dviguïaæ caturaÓrakam // BhS_29.28 // adhamaæ madhyamaæ tadvaduttamaæ trividhoditam / k­tvà tasya caturbhÃgaæ tribhÃgaæ cÃrdhamevavà // BhS_29.29 // garbhÃgÃraæ bhavecche«aæ bhittivi«kaæbhameva ca / samaïÂapaæ vimÃnaæ tu pÆrvavatkÃrayedvidhi÷ // BhS_29.30 // Óile«ÂakÃvimÃne tu vargasyÃnte parasya và / kÃrayenmiÓramatha cedaÓakta÷ kartumÅd­Óam // BhS_29.31 // adhi«ÂhÃnasya cordhvaæ hi yathe«ÂasthÃnake puna÷ / miÓradravyeïa kuryÃttu Óaktilobhaæ na kÃrayet // BhS_29.32 // varïak«ayedhruve do«asaæphade sphuÂitÃdibhi÷ / alpado«e 'pi vÃÓaktiæ dhruvaberasthitÃæ tadà // BhS_29.33 // kuæbhe 'æbhasi samÃvÃhya tatkuæbhaæ kautukÃdi ca / samÃdÃya vidhÃnena mÃlikÃyÃæ tu maï¬ape // BhS_29.34 // sannyasya kautukÃdau tu samÃvÃhya samarcayet / kÃle kuæbhe samÃropya kriyÃssarvÃssamÃcaret // BhS_29.35 // atÅte dvidine kuæbhamanyadÃdÃyacÃtvara÷ / kuæbhÃcchaktiæ samÃdÃya kuæbhe 'nyasmin vidhÃlata÷ // BhS_29.36 // arcayettridine caivaæ kuæbhasaæÓodhanaæ caret / paÓcÃcca varïalepÃdÅn k­tvà saæÓodya caivahi // BhS_29.37 // vÃstuhomaæ ca puïyÃhaæ dhruvaÓuddhiæ ca kÃrayet / kuæbhaæ biæbaæ samÃdÃya praviÓyÃbhyantaraæ tata÷ // BhS_29.38 // kautukÃdÅn susaæsthÃpya nyÃsÃdÅæÓca vidhÃya ca / kuæbhasthÃæ ÓaktimÃdÃya dhruvabere 'varopayet // BhS_29.39 // dhruvÃtpuna÷ kautukÃdi«vÃvÃÇya tu samarcayet / do«ÃïÃæ goravÃnmÃsÃdÆrdhvaæ kÃletvapek«ite // BhS_29.40 // devaæ bÃlÃlaye sthÃpya Óodhayenm­ïmayaæ puna÷ / yÃvacchÆlaæ punaÓÓailaæ ÓilÃntaæ ÓodhayetkramÃt // BhS_29.41 // nava«aÂpa¤camÆrtÅnÃæ vimÃne do«asaæyutam / yattalaæ tattalaæ g­hya bÃlasthÃnaæ prakalpya ca // BhS_29.42 // kautukÃdÅn susaæsthÃpya vidhinà samyagarcayet / paÓcÃttale tu nirdu«Âe kautukÃdÅn prag­hya ca // BhS_29.43 // sthÃpayitvà punaÓcaiva vidhinÃpi samarcayet / atha vak«ye jÅrïaberaparityÃgavidhiæ kramÃt // BhS_29.44 // dhruvasyÃÇgavihÅne tu tyajettatsadya eva hi / kartrÃrÃdhakayorgrÃhyamanyathà syÃnmahadbhayam // BhS_29.45 // tasmÃtsarvaprayatnena jÅrïaæ saæÓodhya sarvata÷ / navavastraissamÃcchÃdya baddhvà ca kuÓarajjubhi÷ // BhS_29.46 // brÃhmaïairvÃhayitvaiva nadÅæ sphÃrÃæ samudragÃm / aÓo«yaæ và jalÃdhÃramanyannÅtvÃtha tattaÂe // BhS_29.47 // prapÃæ k­tvÃgnimÃdhÃya caupÃsanamatandrita÷ / ÃghÃrÃnte tu juhuyÃdvai«ïavaæ ÓataÓastata÷ // BhS_29.48 // "dadbhyassvÃ''hetyaÇgahomaæ vyÃh­tyantaæ hunedbhudha÷ / vastrabandhaæ vimocyaiva prÃÇmukhodaÇmukho guru÷ // BhS_29.49 // vÃruïaæ vai«ïavaæ caiva prak«ipyaiva ca tajjale / snÃyÃtsaæsm­tya deveÓaæ dÃrave tu viÓe«ata÷ // BhS_29.50 // dagdhvÃgninÃtha tadbhasma nik«ipettÃd­Óe jale / devyÃdÅnÃæ par«adÃæ ca tattanmantraæ savai«ïavam // BhS_29.51 // hunejjalek«ipetpaÓcÃddadyÃdÃcÃrya dak«iïÃm / atha cetkautukÃdÅnà maÇgahÃnistaducyate // BhS_29.52 // mahÃÇgÃni Óira÷ kuk«i vak«a÷ kaïÂhÃn pracak«ate / pÃdauhastau bÃhavaÓcetyaÇgÃni pravadantihi // BhS_29.53 // aÇgulya÷ karïanÃsÃdyÃ÷ pratyaÇgÃni vidurbudhÃ÷ / ÓiraÓcakraæ ca pÅÂhaæ ca prabhÃmaï¬alameva ca // BhS_29.54 // upÃÇgÃnyÆcire bhÆ«aïÃyudhÃæbarapÆrvakÃn / tatropÃÇgasya hÅne tu kuæbhaæ saæsÃdhya pÆrvavat // BhS_29.55 // ÃvÃhya kuæbhe tacchaktiæ biæbaæ saædhÃya pÆrvavat / k­tvà jalÃdhivÃsÃdÅn vÃstuhomaæ vidhÃya ca // BhS_29.56 // saæÓodya pa¤cagavyaiÓca kuÓodaiÓca viÓe«ata÷ / saptabhi÷ kalaÓaisthsÃpya kuæbhasthÃæ ÓaktimÃdarÃt // BhS_29.57 // samÃvÃhya punarbiæbe vidhinà samyagarcayet / pratyaÇgahÅne tacchaktiæ mahÃbere 'varopya ca // BhS_29.58 // udhrutya biæbaæ saæprok«ya pa¤cagavyai÷ kuÓodakai÷ / tulyalohena saædhÃya cÃdhivÃsya kuÓÃdi«u // BhS_29.59 // puna÷ prati«ÂhÃmÃrgeïa prati«ÂhÃæ punarÃcaret / aÇgahÅnetu saædhÃnayogyaæ saædhÃya pÆrvavat // BhS_29.60 // arcayedanyathà yuktehÅne vÃpi mahÃÇgake / bhÆmau pidhÃya tadberaæ tadÆrdhve juhuyÃtkramÃt // BhS_29.61 // aÇgahomaæ mahÃÓÃntimapohyaiva ca taddinam / uddh­tya biæbaæ prak«Ãlya pa¤cagavyai÷ kuÓodakai÷ // BhS_29.62 // triragnau saæparik«ipya ÓodhayedÃmlavÃriïà / rÃjataæ dvissak­draukmaæ dahedagnÃviti krama÷ // BhS_29.63 // k­tvÃtenaiva dravyeïa biæbaæ pÆrvavaduttamam / puna÷prati«ÂhÃæ k­tvaiva kÃrayedarcanaæ kramÃt // BhS_29.64 // paÂe ku¬ye 'tha và likhya bere vidhivadarcite / jÅrïamÃlokya tacchaktimÃropyaivÃrkamaï¬ale // BhS_29.65 // navÅk­tya punastasmin prati«ÂhÃpya samarcayet / ÃcÃryeïa ca yenÃdau kar«aïÃdyÃ÷ k­tÃ÷ kriyÃ÷ // BhS_29.66 // prati«Âhà và k­tà vi«ïostenaivÃnyÃæÓca kÃrayet / nityÃrcanotsavÃdÅæÓca prÃyaÓcittÃdikÃnapi // BhS_29.67 // tadabhÃve ca tatputraæ pautraæ naptÃrameva ca / tadvaæÓajaæ và tacchi«yaæ tanniyuktamathÃntata÷ // BhS_29.68 // ÃcÃryasannidhau nÃnyamÃcÃryaæ varayetkvacit / varayedyadi rëÂrasya rÃj¤aÓcÃpi mahadbhayam // BhS_29.69 // bhavecca ni«phalà pÆjà sarvaæ kÃryaæ vinaÓyati / tasmÃtsarvaprayatnena na kuryÃdgurusaækaram // BhS_29.70 // aj¤ÃnÃdarthalobhÃdvà k­te tvÃcÃryasaækare / abjÃnale mahÃÓÃntiæ hutvà saæprÃrthyavai gurum // BhS_29.71 // yÃcayitvà "k«ama''sveti pÆjayitvà viÓe«ata÷ / panastenaiva tatkarma kÃrayediti ÓÃsanam // BhS_29.72 // ÃcÃryadÅnÃmalÃbhe tu tadrÆpaæ lekhayetpaÂe / tatsannidhau yuktamanyamÃcÃryaæ varayettathà // BhS_29.73 // ekasminnÃlaye syÃccetsannipÃtastu karmaïÃm / ÃcÃryaæ saæpraïamyaiva tatputrÃdyairvidhÃnata÷ // BhS_29.74 // kÃrayettadalÃbhetu kÃrayettantrato guru÷ / pÆrvaæ tu yogamÃrgeïa prati«ÂhÃpyÃrcite puna÷ // BhS_29.75 // devÅbhyÃæ saha paÓcÃttu kÃrayet sthÃpanaæ yadi / ÃbhicÃrikameva syÃdrÃjarëÂravinÃÓak­t // BhS_29.76 // dhruvakautuka saæyukte pÆjyamÃne purà tata÷ / vimÃnadhruvayornÃÓe brahmasthÃne dhruvÃrcanam, // BhS_29.77 // kautukaæ cotsavasthÃne sthÃpayediti ke cana / sthÃnake cÃsanaæ kuryÃcchayanaæ vÃpi cecchayà // BhS_29.78 // asaneÓayanaæ kuryÃtthsÃnakaæ na tu kÃrayet / Óayane nÃsanaæ caiva sthÃnakaæ kÃrayedvidhi÷ // BhS_29.79 // kautukaæ sthitamÃsÅna mautsavaæ kÃrayettathà / asÅnaæ kautukaæ kuryÃtthsitamautsavameva và // BhS_29.80 // snapanaæ baliberaæ ca sthitaæ sarvatra kÃrayet / avatÃragaïasyaiva mÆrtÅnÃæ pa¤cakasya ca // BhS_29.81 // anyonyasaækareïaiva sthÃpane kautukasya ca / mahattaro bhaveddo, staddo«aÓamavÃya vai // BhS_29.82 // hutvà tu mahatÅæ ÓÃntiæ yathÃsthÃne tu sthÃpayet / atha vak«ye viÓe«eïa ÓÃntipa¤cakakalpanam // BhS_29.83 // narÃïÃæ pÃpabÃhulyÃdaparÃdhaviÓe«ata÷ / devÃss­jantyadbhutÃni te«u d­«Âe«u satvaram // BhS_29.84 // kuryÃcchÃntiæ yathoktÃntu viparÅte tvanarthak­t / kartrÃrÃdhakayoÓcaiva rÃj¤o rëÂrasya vÃstuva÷ // BhS_29.85 // saæk«obho jÃyate sadyo vinÃÓo bhavati dhruvam / dvÃdaÓÃhÃntare tasmÃcchÃntiæ kuryÃdvidhÃnata÷ // BhS_29.86 // atÅte dvÃdaÓÃhetu mahÃÓÃntipurassaram / saæpÆjya vai«ïavÃn ÓaktyÃdatvà vai bhÆridak«iïÃm // BhS_29.87 // Ãrabheduttaraæ karma mÃse 'tÅte viÓe«ata÷ / saptÃhaæ tu mahÃÓÃntiæ hutvà vipraÓataæ tathà // BhS_29.88 // bhojayitvà ca deveÓamanumÃnya tu kÃrayet / «aïmÃse samatÅte tu ramate tatra nohari÷ // BhS_29.89 // tasmÃtsarvaprayatnena kuryÃcchÃntiæ yathoditÃm / bhaumÃntarik«adivyÃkhyabhedÃttrividhamadbhutam // BhS_29.90 // grahayuddhaÓca bhedaÓca vikÃro grahamaï¬ale / sarvagrÃsoparÃgaÓca durbhik«aÓcÃk«abhedanam // BhS_29.91 // evamÃdÅni divyÃni tvadbhutÃni pracak«ate / Ãntarik«Ãïi cÃrkendvo÷ parive«o nirantara÷ // BhS_29.92 // varïÃntareïa bÃhulyÃtparive«astathÃvidha÷ / rÃtrÃvindradhamardevasadma cÃkÃÓamaï¬ale // BhS_29.93 // aÓanyulkÃdipÃtaÓca rÃhupucchÃdidarÓanam / nak«atrapatanaæ ketordhÆmasyendrasya darÓanam // BhS_29.94 // gandharvanagarasyÃpi darÓanaæ patanaæ tu và / pratisÆryÃbjanak«atradarÓanaæ saæpracak«ate // BhS_29.95 // bhaumÃnyanekathoktÃni carasthiravibhedata÷ / deÓakÃlasvabhÃvÃdiviruddhaæ prasavÃdikam // BhS_29.96 // p­«adaæÓakasarpÃÓvayonijÃnÃæ viÓe«ata÷ / gonÃgamahi«Ãdye«u tiryak«u jananaæ tathà // BhS_29.97 // k­mikÅÂapataÇge«u vi«kire«vaï¬ajÃdi«u / vivarïÃkÃravÃsÃdirÃÓrayÃdistathÃlaye // BhS_29.98 // raktastrÅdarÓanÃdÅni cÃdbhutÃni care«u tu / divyÃni cÃntarik«Ãïi te«Ãmatrottamottamam // BhS_29.99 // nÃrÃïi cottamÃni syurmÃhi«ÃdyÃni madhyamam / sarÅs­pÃdi«u bhavÃnyathamÃni vadantihi // BhS_29.100 // rodanaæ hasanaæ jalpo jvalanaæ parivartanam / svedaÓca rudhirasrÃva÷ k­mikÅnÃdisaæbhava÷ // BhS_29.101 // akÃlasphoÂanaæ dhÆmaÓcÃÇgakaæpanameva ca / svÃpanÃsvÃdanecaiva t­ïavalmÅka saæbhava÷ // BhS_29.102 // pratimÃyÃæ bhaveccettu raktastrÅdarÓanaæ tathà / pëaï¬apratilomÃntyajÃtibhi÷ patitaisthathà // BhS_29.103 // s­gÃlÃdibhirasp­ÓyaissparÓane ca praveÓane / sthÆïÃvirohaïe caiva calane parivartane // BhS_29.104 // tathÃpasarpaïe caiva kavÃÂaÓayanÃsane / bhittyÃyudhÃæbare tadvadagnihotrÃdyupaskare // BhS_29.105 // vimÃne ca vikÃraÓca mak«ikÃv­k«apÃtane / pravartane copasarpe parïapu«paphale«u ca // BhS_29.106 // ÓÃkhÃdau viparÅtasya darÓanaæ ca viÓe«ata÷ / raktasrÃvo jalasrÃvaÓcÃdbhutÃni sthire«u tu // BhS_29.107 // te«u garbhak­he caiva pÅÂhe caiva bhavÃni tu / rÃj¤orëÂrasya viprÃïÃæ nÃÓakÃni viÓe«ata÷ // BhS_29.108 // kartrÃrÃdhakayornÃÓa iti ÓÃtÃtapo 'bravÅt / prÃsÃdajÃni rÃj¤Ãæ syu÷ prÃsÃde 'pi viÓe«ata÷ // BhS_29.109 // adhi«ÂhÃne ca pÃde ca prastare ca gale 'pi ca / Óikhare ca bhavÃni syu÷k«atriyÃïÃæ krameïa tu // BhS_29.110 // abhi«ekasya yogyasya yuvarÃjasya caiva hi / abhi«iktasya samrÃjaÓcÃtyÃhitakarÃïi tu // BhS_29.111 // prathamÃvaraïe vaiÓyajÃtÅnÃæ mantriïÃæ tathà / purohitasya tanmaï¬alÃdhipÃnÃæ mahadbhayam // BhS_29.112 // ÓÆdrajÃtivipaddhetdvitÅyÃvaraïÃdi«u / sasyanÃÓo gajÃÓvÃdipaÓunÃÓasca jÃyate // BhS_29.113 // purodhasaÓcÃgnikuï¬e brahmasthÃne dvijanmanÃm / rudrÃlaye tu sarve«Ãæ n­pasya tu guhÃlaye // BhS_29.114 // seneÓÃnÃæ vipatti÷ syÃdvakratuï¬Ãlaye tathà / Ó«Ãlaye rÃjapatnÅnÃæ durgÃsthÃne 'nyayo«itÃm // BhS_29.115 // mÃt­sthÃne 'ntyajÃtÅnÃmo«adhÅnÃæ kuberake / n­pavÃhanaÓastropajÅvinÃæ bhÃskarÃlaye // BhS_29.116 // anyadevÃlaye tattadbhoktÃnÃmapi lak«ayet / ÃsthÃnamaï¬apasaÇgamaï¬abaprÃÇgaïe«u ca // BhS_29.117 // mahÃnase n­pÃvÃse krŬÃsthÃne viÓe«ata÷ / ÃcÃryayajamÃnÃdipadÃrthinilaye«u ca // BhS_29.118 // caityav­k«Ãdi«ÆdbhÆtà raktastrÅdarÓanÃdaya÷ / valmÅkÃdyÃÓca phaladÃstattaddiÓyuktamÃrgata÷ // BhS_29.119 // bhaume«u devaberÃrcÃpÅÂhagarbhag­hÃrte / jÃtÃdo«Ãntu saæproktà uttamottamasaæj¤itÃ÷ // BhS_29.120 // uttamÃstupunarjÃtÃ÷ prÃkÃremukhamaï¬ape / madhyamÃ÷ prathamÃvaraïe Óe«e«ÆktÃstathÃdhamÃ÷ // BhS_29.121 // tathà rÃjÃÇgaïe cottamottamÃ÷ paritastata÷ / aÇkaïe«Ættamà antarvÃstuke madhyamÃssm­tÃ÷ // BhS_29.122 // adhamà vÃstuno bÃhye tÃratamyamiti sm­tam / divyÃntarik«ayornÃsti cikitsà ÓÃntiri«yate // BhS_29.123 // bhaume«u tu care«vatra nimittaæ ca nimittinam / deÓÃntare vÃsayitvà ÓÃntintatra samÃcaret // BhS_29.124 // sthire«u pratimÃnÃæ tu rodane hasane tathà / jvalane ca tathà devaæ saæsthÃpya taruïÃlaye // BhS_29.125 // tadberasthÃæ samÃropya Óaktiæ tatra vidhÃnata÷ / ÓÃntiæ k­tvà puna÷ kuryÃtthsÃpanaæ cÃrcanaæ kramÃt // BhS_29.126 // pariv­ttau punasthsÃpya kuryÃcchÃntyÃdi pÆrvavat / svede ca rudhirasrÃve sarvaæ rodanavaccaret // BhS_29.127 // k­mikÅÂapataÇgÃnÃæ k­ïÃdÅnÃmathodbhave / Ãropya pÆrvavacchaktiæ punassaædhÃya yuktita÷ // BhS_29.128 // ÓÃntyÃdÅnÃcaredevamakÃlasphoÂanÃdike / berÃrcÃpÅÂhake tadvadÃlayÃbhyantarepe ca // BhS_29.129 // valmÅkÃdyudbhave devaæ saæsthÃpya taruïÃlaye / yÃvaddo«aæ khanitvaiva gavyairabhyuk«ya pa¤cabhi÷ // BhS_29.130 // saæÓodhya sarvaæ saædhÃya punasthsÃpana mÃcaret / prÃsÃdabÃhye cotpanne vivare viÓadÅk­te // BhS_29.131 // pe«ayitvà marÅcyÃdijalenÃpÆrya cÃÓmanà / Ãlipya ÓarkarÃæ kuryÃc chÃntiæ divyapracoditÃm // BhS_29.132 // punarapyudite kuryÃdevameva tuyuktita÷ / mak«ikÃdarÓane tattyadvyapohyatvavilaæbitam // BhS_29.133 // Óodhayitvà tataÓÓÃntimÃrabheta vicak«aïa÷ / asp­ÓyaspakÓane tadvatk­tvà ÓÃntiæ samÃcaret // BhS_29.134 // sthÆïÃvirohaïÃdau ca punassaædhÃya cÃcaret / haÂhÃdv­k«Ãdhipatine ÓÃnti stattyÃgapÆrvikà // BhS_29.135 // rÃjÃÇgaïe samutpanne rÃjÃnaæ sabalaæ puna÷ / veÓmÃntaraæ vÃsayitvà ÓÃntiæ k­tvà yathocitÃm // BhS_29.136 // abhi«icya punaryuktedine rëÂraæ praveÓayet / athottamottamasyottamasya syÃnmadhyamasya ca // BhS_29.137 // adhamasyÃpi cÃsp­ÓyasparÓanasya yathÃkramam / krameïÃdbhutaÓÃntistu prabhÆtà mahatÅ tathà // BhS_29.138 // ÓÃntiÓÓuddhiriti prÃj¤ai÷ pa¤cadhà ÓÃntirucyate / ÃlayÃbhimukhe tadvadaiÓÃnyÃæ cottare 'tha và // BhS_29.139 // parvatÃgre taÂÃkasya tÅre và maï¬apaæ prapÃm / kÆÂaæ và «o¬aÓastaæbhasaæyuktÃæ sumanoharam // BhS_29.140 // caturhastapramÃïÃntastsaæbhÃntarasamÃyutÃm / tÃnonnatÃcalÃyuktÃæ? k­tvà madhye vidhÃnata÷ // BhS_29.141 // kuï¬aæ ÓrÃmaïakoktaæ tu k­tvÃdho dvÃdaÓÃÇgulam / khanitvaiva cat prÃcyÃæ dvihastÃyata vist­tam // BhS_29.142 // hastamÃtrasamutsedhaæ k­tvà sthaï¬ilamuttamam / prÃgÃdi«u caturdhik«u krameïÃhavanÅyakam // BhS_29.143 // anvÃhÃryaæ cÃvasathyaæ gÃrhapatyaæ ca kÃrayet / agneyÃdi«u koïe«u kuï¬ÃnyaupÃsanÃni ca // BhS_29.144 // k­tvÃdvÃre«u vidhinà toraïÃdi prakalpayet / pÆrmakaæbhairaÇkuraiÓca kadalÅbhirdhvajairapi // BhS_29.145 // staæbha ve«ÂanakÃdyaiÓca darbhamÃlÃbhireva ca / alaÇk­tya vitÃnÃdyairyathÃvibhavastaram // BhS_29.146 // sthaï¬ile dhÃnyarÃÓiæ tu k­tvà tasya ca madhyame / padmama«Âadalaæ k­tvà taï¬ulaistasya madhyame // BhS_29.147 // sauvarïaæ rÃjataæ tÃmraæ k­ïmayaæ và svaÓaktita÷ / dvÃtriæÓatprasthasaæpÆrïaæ kaæbhamÃdÃya ÓÃstravat // BhS_29.148 // tantunà pari«Âyaiva yavÃntaramanantam / vastrayugmena saæve«Âya bhÆ«aïaiÓca vibhÆ«ya ca // BhS_29.149 // sauvarïa maÇgalÃnya«Âau tathà pa¤cÃyudhÃni ca / varïacihnÃni tÃd­æÓi cÃhÅnÃnyaÇgulÃdapi // BhS_29.150 // ratnÃni hema rajataæ tÃmraæ kÃæsyaæ tathà trapu / sÅsÃyastÅk«ïukÃntÃni graharÆpÃïi caiva hi // BhS_29.151 // nik«ipyÃpÆrya toyeva Óuddhena tu vidhÃnata÷ / karpÆracandanoÓÅralavaÇgailÃdikÃnapi // BhS_29.152 // gandhadravyÃïi cÃnyÃni nyasya cÆtÃdipallavÃn / tanmukhaæ tu pidhÃneva pidadhyÃtsad­Óenavai // BhS_29.153 // ÃcÃryam­tvijaÓcÃpi v­tvà ÓÃstravidhÃnata÷ / navavastrottarÅyÃdyai÷ pa¤cÃÇgÃrpitabhÆ«aïai÷ // BhS_29.154 // alaÇk­tyÃgnikuï¬e«u hutvÃghÃraæ yathoditam / madhye sÆryaæ tathendrÃdi bhÃrgavÃÇgÃrakau tathà // BhS_29.155 // mandaæ guruæ pÃvakÃdi candrarÃhudhvajÃn budham / pradak«iïavaÓenaiva dhyÃtvÃvÃÇyÃr'cayet tata÷ // BhS_29.156 // a«ÂÃk«areïÃyutaæ và sahasraæ cëÂasaæyutam / abhim­Óya vidhÃnena grahayaj¤oditena vai // BhS_29.157 // hunecca tattaddaivatyaæ samiccarugh­tai÷ kramÃt / hutvëÂottarasÃhasraæ tato vaikhÃnasÃnale // BhS_29.158 // gh­tÃplutairbilvadalaira«Âottara sahasrakam / huneda«ÂÃk«araæ nityaæ tathà bilvasamidghetai÷ // BhS_29.159 // dÆrvÃpÆpavrÅhitilacarulÃjÃbjasaktubhi÷ / vai«ïavyÃcaiva gÃyat«Ã pÆrvavajjuhuyÃdguru÷ // BhS_29.160 // gh­tenëÂÃk«areïaiva sahasraæ cëÂasaæyutam / hutvÃnte tu gh­tenaiva vai«ïavaæ vi«ïusÆktakam // BhS_29.161 // juhuyÃtpauru«aæ sÆktaæ n­ttairgeyaiÓca gho«ayet / yathÃdiÓaæ caturvedÃnnityamadhyÃpayetkramÃt // BhS_29.162 // kalpasÆtramathaukheyaæ praïÅtaæ guruïà purà / svÃdhyÃyo yatra yatroktastatrÃdhyeyaæ vidhÃnata÷ // BhS_29.163 // ­tvigbhyo dak«iïÃæ dadyÃdevaæ saptÃhamÃcaret / yadi devÃlaye do«a÷ kuæbhapÃrÓvetha sthaï¬ile // BhS_29.164 // devaæ taæ sthÃpya cÃbhyarchya nivedya ca mahÃhavi÷ / devasyÃbhimukhe hutvà homamante yathÃvidhi // BhS_29.165 // navÃhaæ vÃtha stÃham utsavaæ kÃrayedvidhi÷ / divyÃntarik«ayo÷ kuæbhajalenà plÃvayenn­pam // BhS_29.166 // bhaume«u tatthsalaæ prÃk«ya Ói«Âatoyena vai n­pam / tatpatnÅæ cÃbhi«i¤cecca guruæ saæpÆjya pÃrthiva÷ // BhS_29.167 // suvarïapaÓubhÆmyÃdÅn dadyÃd­tvigbhya eva ca / dak«iïÃæ bahulÃæ dadyÃjjÅvo yaj¤asya dak«iïà // BhS_29.168 // yadi rÃjag­he do«a÷ k­tvà maï¬apamantike / pÆrvavadgrahayaj¤aæ ca homaæ ÓrÃmaïake 'nale // BhS_29.169 // kuæbhasya sÃdhanaæ k­tvà saptÃhÃnte prabhuæ tathà / snÃpayetkuæbhatoyena prati«ÂhÃntakrameïa vai // BhS_29.170 // dak«iïÃæ gurupÆrvebhyo datvà k­tvÃækurÃr'païam / Óubhe 'nukÆle nak«atre k­tvà caivÃbhi«ecanam // BhS_29.171 // praviÓetpÆrvagehaæ tu dharmasiddhyaigurÆdita÷ / e«a eva vidhi÷ prokto g­hiïÃmapi sammata÷ // BhS_29.172 // rÃj¤Ãæ parÃrthav­ttitvÃtso 'tra tu prak­tÅk­ta÷ / sarvagrÃsoparÃgÃdidivyÃdbhutaÓamÃyavai // BhS_29.173 // yathÃÓakti brÃhmaïebhyassvarïaæ bhÆmiæ paÓÆnapi / dadyÃttathà viÓe«eïa dak«iïÃæ bhÆrisammitÃm // BhS_29.174 // anÃv­«Âiniv­ttyarthaæ kuæbhaæ saæg­hya pÆrvavat / sarvatÅrthaæ samÃvÃhya samabhyarcyÃgrato hare÷ // BhS_29.175 // dhyÃnyapÅÂhe tu sauvarïaæ padmama«Âadalairyutam / hemapÃtre tu sannyasya devamÃvÃhya tatra ca // BhS_29.176 // abhyarcya tasya cordhvetu pÅÂhe kuæbhaæ nidhÃya ca / kuæbhamÆle tu su«iraæ sÆcÅmÃtraæ vidhÃya ca // BhS_29.177 // taddhÃrayà tvavicchinnarÆpayà secayeddharim / samidbhirvaitasÅbhistu pÃlÃÓÅbhirathÃpi và // BhS_29.178 // a«Âhottarasahastraæ tu juhuyÃtpa¤javÃruïam / agnau ÓrÃmaïake paÓcÃddiÓÃhome«u pÆrvavat // BhS_29.179 // a«ÂÃttarasahasraæ tu pratyekaæ pa¤cavÃruïam / samidbhirjuhuyÃdvidvÃn vaitasÅbhiryadhÃvithi // BhS_29.180 // samidbhi÷ punarÃjyena vaitasÅbhi÷ p­thagghunet / a«ÂÃdhikasahasraæ tu "indraæ praïayanta'' mityapi // BhS_29.181 // ÓrÃmaïÃgniæ vidhÃyaikaæ dak«iïe tasya vajriïam / ÃvÃhya tu samabhyarcya "ÓacÅsahÃ''yeti homayet // BhS_29.182 // devaæ viÓe«ato 'bhyarcya kÃrayetsnapanÃdikam / evaæ j¤Ãtvà vidhÃnena tattatkarmasu gauravam // BhS_29.183 // t«ahÃdi triæÓadghasrÃntaæ ÓrÃmaïÃgnau yathÃvithi / dine dine pÆrayitvà kuæbhaæ tenaiva secayet // BhS_29.184 // sarvÃnte devamÃsnÃpya samabhyarcya havirdadet / karmÃnte syÃnmahÃv­«ÂistasmÃdyatnena kÃrayet // BhS_29.185 // atha và var«a kÃmÅ và mok«ÃrthÅ paÓukÃmana÷ / sarvopadravaÓÃntyarthÅ vijayÃrthÅ viÓe«ata÷ // BhS_29.186 // snapanÃlayamÃsÃdya alaÇk­tya ca pÆrvavat / karmagauravamÃj¤Ãya saæbh­tya bahudhà paya÷ // BhS_29.187 // pÆjayetprathamaæ yatnÃdÃcÃryaæ sahi dhÃraka÷ / ÃcÃryassuprasannÃtmà ÓvabhrÃtprÃcyÃæ tu taï¬ulai÷ // BhS_29.188 // k­tvà paÇktiæ dak«iïottarÃyatÃæ vipulÃntarÃm / ÓvabhrÃddak«iïata÷ k­tvà kuï¬aæ ÓrÃmaïakasya tu // BhS_29.189 // agnimÃdhÃya kuæbhÃæ stu nava saæve«Âya tantunà / adbhi÷ prak«Ãlya cotpÆya kuÓakÆrcena cÃtvara÷ // BhS_29.190 // k«Åreïa pÆrayitvaiva cotbÆtena krameïa vai / paÇktiæ nidhÃyÃpidhÃnairapidhÃyopari kramÃt // BhS_29.191 // vastreïÃcchÃdayecchvabhraæpÆjÃntebhyarcya vai harim / svastisÆktena cÃnamya saæsthÃpya Óvabhramadhyame // BhS_29.192 // arcanoktavidhÃnena sarvaæ pÆrvanadÃyaret / tantunà ve«Âite k«Åraæ k­hÅtvÃkarake pÆna÷ // BhS_29.193 // vi«ïusÆktena "ce«e''tvetyÃdyairmantrai÷ kramÃdguru÷ / tayà saæsnÃpayeddenamuktayo k«ÅradhÃrayà // BhS_29.194 // tathaiva pari«icyÃgniæ mantrai"rvi«ïornu''kÃdibhi÷ / "atodevÃdi''bhistadvada«ÂÃrïa manunà tathà // BhS_29.195 // juhuyÃdvi«ïugÃyat«Ã a«ÂÃdhikasahasrakam / atha và snapanaæ yÃvattÃvadudvartya mantrata÷ // BhS_29.196 // hÃridrena tu cÆrïena saæÓodhyÃmlÃdibhistata÷ / gandhodena susaæsnÃpya plotena vim­jettata÷ // BhS_29.197 // vastrÃdibhiralaÇk­tya samabhyarcya vidhÃnata÷ / pÃyasÃdi havirdadyÃddapyÃdÃcÃryadak«iïÃm // BhS_29.198 // anena sarvÃn kÃmÃæÓca labhetÃviÓayaæ nara÷ / dhruvaberÃrcane cettu saæsnÃpya pramukhe ghaÂam // BhS_29.199 // tasmÃdÃnÅya tatraiva snÃpayeduktagauravÃt / saptapa¤cat«ahÃnyatra k«ÅrasnÃnaæ prakalpayet // BhS_29.200 // evaæ gh­tÃbhi«ekaæ ca kÃrayetsad­Óaæ phalam / imÃmadbhutÃÓÃntintu kÃÓyapÃdyÃ÷ pracak«ate // BhS_29.201 // atha prabhÆtaÓÃntiæ tu pravak«yÃmi tapodhanÃ÷ / pÆrvavanmaïÂapÃdÅni kÃrayitvà yathÃvidhi // BhS_29.202 // viÓÃhomaæ cak­tvaiva ÓrÃmaïÃgnau yathoditam / kuæbhaæ saæsÃdhya ca prÃgvatsaptÃhÃnte viÓe«ata÷ // BhS_29.203 // a«ÂottaraÓataæ vëÂacatvÃriæÓadathÃtha và / saæg­hya kalaÓÃnÃntu samabhyarcya'bhi«ecya ca // BhS_29.204 // devaæ viÓe«ato 'bhyarcya havirdadyÃdayaæ vidhi÷ / mahÃÓÃntikramaæ vak«ye vinà kuæbhasya sÃdhanam // BhS_29.205 // agnau ÓrÃmaïake bilvapatrairÃjyÃplutai÷kramÃt / a«ÂÃdhikasahasraæ vai huneda«ÂÃk«areïa tu // BhS_29.206 // Ãjyena vai«ïavaæ vi«ïusÆktaæ pauru«ameva ca / hutvà t«ahÃnte saæsnÃpya Óuddhasnapanavartmanà // BhS_29.207 // samabhyarcya havirdadyÃnmahÃÓÃntiriyaæ bhavet / aupÃsanÃgnÃvekÃhaæ hutvà ÓÃntiæ vidhÃnata÷ // BhS_29.208 // brÃhmaïÃn bhojayitvaiva dadyÃdÃcÃryadak«iïÃm / atha Óuddhividhiæ vak«ye vÃstuhomaæ hunettata÷ // BhS_29.209 // bilvapatrÃdibhirhutvà p­thaga«Âottaraæ Óatam / puïyÃhÃnte guruæ pÆjya bhojayedbrÃhmaïÃnapi // BhS_29.210 // sarvatratu vikalpena ghaÂasaæskÃramÃcaret / athÃtassarvaÓÃntissyÃdapam­tyubhaye tathà // BhS_29.211 // grahakope mahÃvyÃdhau paracakrabhaye tathà / arthabandhuvinÃÓe ca durbhik«e ca parÃjaye // BhS_29.212 // abhicÃrabhaye caiva tÃpatrayanipŬane / viruddhe 'cÃtmana÷ prÃpte sarvaÓÃntiæ samÃcaret // BhS_29.213 // saptÃhaæ và navÃhaæ và dvÃdaÓÃrïena vai p­thak / a«Âottara sahasraæ tu juhuyÃdvidhinà kramÃt // BhS_29.214 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ sihitÃyÃæ prakÅrïÃdhikÃre ekonatriæÓo 'dhya÷. _____________________________________________________________ athatriæÓo 'dhyÃya÷. prÃyaÓcittam athavak«ye viÓe«eïa tantrasaækarani«k­tim / vai«ïavasyÃnyatantreïa saækare do«amÃdiÓet // BhS_30.1 // grÃmasya yajamÃnasya rÃj¤o rëÂrasya saæk«aya÷ / taddo«aÓamanÃyaiva sÃækaryamapahÃya ca // BhS_30.2 // padmÃvale vai«ïavaæ ca vi«ïusÆktaæ ca pauru«am / pÃramÃtmikamÅÇkÃrà dya«ÂÃÓÅtiæ viÓe«ata÷ // BhS_30.3 // a«Âottarasahasraæ và Óatama«Âottaraæ tu và / do«agauravamuddiÓya hutvà pÆrvavadÃcaret // BhS_30.4 // vai«ïavaæ dvividhaæ ÓÃstraæ munibhi÷ parikÅrtitam / vaikhÃnasaæ pa¤carÃtraæ vaidikaæ tÃntrikaæ kramÃt // BhS_30.5 // vaikhÃnasaæ vaidikaæ syÃdvaidikairarcitaæ dvijai÷ / aihikÃmu«mikaphalapradaæ saumyaæ prakÅrtitam // BhS_30.6 // pa¤carÃtramathÃgneyamavaidikamatÃttvikam / tÃpÃdipa¤casaæskÃradÅk«Ãvadbhissamarcitam // BhS_30.7 // aÓrÅkaramatha proktaÇkevalÃmu«mikapradam / saumyaæ sarvatra saæpÆjyaæ grÃmÃdi«u viÓe«ata÷ // BhS_30.8 // brÃhmaïÃnÃæ ca gehe«u saumye nai vÃrcayeddharim / ÃgneyamarcayettadvadavÃstvaÇgÃlaye tathà // BhS_30.9 // parvatÃdi«varaïye«u vivikte«u sthale«uca / viprÃvÃse janÃvÃse naiva kuryÃdanena tu // BhS_30.10 // saumye vaikhÃnase mÃrge yadyÃgne yena saækara÷ / pa¤carÃtreïa saæprÃpto rÃjà rëÂraæ vinaÓyati // BhS_30.11 // taddo«aÓamÃnÃyaiva padmÃgnau juhuyÃtkramÃt / mahÃÓÃntiæ vidhÃnena saptÃhaæ và t«ahantu và // BhS_30.12 // a«ÂÃdhikaÓadaiÓcaiva saæsnÃpya kalaÓaistata÷ / abhyarcya devadeveÓaæ saæpÆjyaiva tu vai«ïavÃn // BhS_30.13 // bhojayitvà brÃhmaïÃæstu kÃrayetpÆrvavartmanà / pa¤carÃtravidhÃnena prati«ÂhÃpyÃrcanek­te // BhS_30.14 // kÃlenÃntarite tasmin kuryÃtsaumya praveÓanam / saumyatvÃdrÃjarëÂrÃïÃæ tatsa m­ddhikaraæ bhavet // BhS_30.15 // padmÃnale mahÃÓÃntiæ hutvÃdau ca tata÷kramÃt / vaikhÃnasena vidhinÃvimÃnaæ biæbameva ca // BhS_30.16 // saæsk­tya cocitaissarvaiskaæskÃrai÷ kar«aïÃdibhi÷ / prati«ÂhÃpya tadÃrabhya sarvaæ tenaiva cÃcaret // BhS_30.17 // ÃlayÃÓritadevÃnÃæ parivÃrasya par«adÃm / pÆjÃyÃmapyamukhyÃyÃæ saækaro naiva sammata÷ // BhS_30.18 // mahÃtmyaæ kimuvak«yÃmi ÓÃstrasya mahato 'sya vai / nÃlaæ devÃstrayassendrà ananto 'pyupavarïitum // BhS_30.19 // Óruïantu munayassarve ÓÃstramÃhÃtmyamuttamam / yÃvacchakti pravak«yÃmi j¤Ãtaæ guruk­pÃbalÃt // BhS_30.20 // purà caturmukho brahmÃsis­k«urakhilaæ jagat / suptodthitaÓciraæ kÃlaæ prÃkrÃmÅtsargakarmaïi // BhS_30.21 // visasmÃra yadà dhÃtà nidrayÃkrÃntamÃnasa÷ / vedÃntsargapradhÃnÃæstu s­«Âirnaivapravartate // BhS_30.22 // cintÃtura stadà brahmà mƬha÷ kartavyakarmaïi / bahudhà dhyÃyamÃnastuna lebhe kÃraïaæ svata÷ // BhS_30.23 // svaÓaktyà yadvidheyaæ syÃtsarvaæ cakre vimƬhadhÅ÷ / na hi tatkÃraïaæ lebhe vedavismaraïaæ tu yat // BhS_30.24 // cirÃcchintÃæ tu tÃæ tyaktvà svasthacitta÷ prajÃpati÷ / h­tpadmamadhye puru«aæ parameïa samÃdhinà // BhS_30.25 // cintayÃmÃsa vai vi«ïum­gyajussÃmarÆpiïam / tu«ÂÃva ca tadà brahmà haripravaïamÃnasa÷ // BhS_30.26 // nanÃma ca tadà vi«ïuæ ÓaÇkhacakragaddharam / arcayÃmÃsa deveÓaæ pÃdyÃdyairvigrahaissamai÷ // BhS_30.27 // muhurmuhu÷ praïamyÃthamÆrthnà devaæ jagatpatim / nirvyÃjakaruïÃleÓÃddevasya vimalÃntara÷ // BhS_30.28 // tu«ÂÃvajagadÅÓÃnaæ nÃrÃyaïamajaæ vidhi÷ / "jitante puï¬arÅkÃk«a namaste viÓvabhÃvana // BhS_30.29 // namaste 'stu h­«ÅkeÓa mahÃpuru«a pÆrvaja / deÓakÃlaparicchedarahitÃnanta cinmaya // BhS_30.30 // satyaj¤ÃnasukhÃnandasvarÆpa parameÓvara / pa¤cavyÆha caturvyÆhÃna ntavyÆhÃtmavigraha // BhS_30.31 // vi«ïo puru«a satyÃcyutÃniruddha jagatpate / nityamuktajanÃvÃsaparamavyomanÃyaka // BhS_30.32 // ÓrÅbhÆnÅlÃdisaæsevya divyamaÇgalavigraha / ÓaÇkhacakragadÃvÃïe bhaktÃbhayavaraprada // BhS_30.33 // kÅrÅÂa hÃra keyÆra kaÂakÃÇgadabhÆ«ita / graiveyakapari«kÃra kaÂÅsÆtravirÃjita // BhS_30.34 // tulasÅmÃlikÃrÃjadviÓÃlorasthsalÃæcita / pralaæbayaj¤asÆtrìhya kaustubhÃbharaïojjvala // BhS_30.35 // sarvalokeÓvarÃcintya ÓrÅvatsak­talak«aïa / divyÃyudhasamÃsevya pÅtÃæbarasuÓobhita // BhS_30.36 // nityaniryatnanirandhravisÃrikaruïÃrasa / mandasnitamukhÃæbhoja madhurÃdharapallava // BhS_30.37 // rukmÃbha raktanetrÃsyapÃïipÃda sukhodvaha / subhrÆlalÃÂasubhaga sunasa svÃyatek«aïa // BhS_30.38 // v­ttapÅnÃyatabhuja tanumadhya mahÃhano / vilÃsavikramÃkrÃnta trailokyacaraïÃæbuja // BhS_30.39 // j¤ÃnaÓakti balaiÓvaryavÅrya tejovidhe 'nagha / namaste vi«ïave tubhyaæ puru«Ãya namo nama÷ // BhS_30.40 // samassatyasvarÆpÃya acyutÃya namo nama÷ / namo 'niruddharÆpÃya vÃsudevÃya ÓÃrÇgiïe // BhS_30.41 // namaÓcidÃtmane 'nanta ÓÃntarÆpÃya dhanvine / ÓÃsate nirapek«Ãya svatantrÃyÃdhikÃriïe // BhS_30.42 // acyutÃyÃvikÃrÃya tejasÃæ nidhaye nama÷ / pradhÃna puru«eÓÃya vedavedyÃya vedine // BhS_30.43 // nama÷ para vyÆharÆpa namo vibhavavigraha / antaryÃminnamaste 'stu namor'cÃrÆpa ÓÃÓvata // BhS_30.44 // sahasraÓÅr«aæ puru«aæ sahasrÃk«aæ nira¤janam / sahasrapÃdaæ trÃtÃraæ Óaraïaæ tvÃÇgato 'smyaham // BhS_30.45 // mÃtà tvaæ me pità tvaæ me bhrÃtà tvaæ me sakhÃmama / sarvaæ tvamasi viÓvÃtmaæstvayi sarvaæ prati«Âhitam // BhS_30.46 // saæsÃrasÃgaraæ ghoramanantaæ kleÓabhÃjanam / tvÃmeva Óaraïaæ pÃpya nistaranti manÅ«iïa÷ // BhS_30.47 // na hi te gopya te ki¤cinna hyantyaviditaæ tava / tvaæ sÃk«Å dehinÃmekassarvaæ vyÃpya tvamedhase // BhS_30.48 // na te rÆpaæ na karaïaæ kÃraïaæ nÃsti te 'nagha / tvaæ ÓÃstà sarvalokÃnÃæ sra«ÂÃpÃtà haran hare // BhS_30.49 // ahaæ bhavaÓca te brahman prasÃdakrodhajÃvubhau / tvatto me mÃnasaæ janma prathamaæ dvijapÆjitam // BhS_30.50 // vij¤Ãnaæ tadidaæ prÃptaæ brahmatvaæ ca yadÃrjitam / sarvaæ tava kaÂÃk«asya leÓo 'yaæ madhusÆdana // BhS_30.51 // tamasÃkrÃntacittasya vism­tà nigamà mama / avedavihitassargo mayà kartuæ na Óakyate // BhS_30.52 // prasÅda parameÓÃna vedabhik«Ãæ prayaccha me / iti cintayatastasya babhÆvÃvÃvilaæ mana÷ // BhS_30.53 // tatastubhagavÃn brahmà vedarÃÓimavÃptavÃn / sasmÃra nikhilÃnvedÃn sÃægÃnupani«adgaïam // BhS_30.54 // purÃïanyÃyamÅmÃæsÃdharmaÓÃstrÃïi sarvaÓa÷ / catu««a«ÂikalÃÓcaiva vidyÃsthÃnÃni yÃni ca // BhS_30.55 // antarhitÃnÃæ khananÃdvedÃnÃntu viÓe«ata÷ / sa vibhu÷ procyate brahmà vikhanà brahmavÃdibhi÷ // BhS_30.56 // vaikhÃnasaÓca bhagavÃn procyate sa pitÃmaha÷ / jagatsarvamaÓe«eïa vedad­«Âena vartmanà // BhS_30.57 // prÃïÃcca cak«u«astadvadabhimÃnÃcca marmaïa÷ / h­dayÃcchirasaÓÓrotrÃdudÃnÃdvyÃnatastata÷ // BhS_30.58 // samÃnÃcca tathÃpÃnÃd­«iÓre«ÂhÃnimÃn daÓa / dak«aæ marÅcinaæ nÅlalohitaæ bh­gumena ca // BhS_30.59 // tathÃægirasamatri¤ca pulastyaæ pulahaæ tathà / vasi«Âhaæ cakratuæ caiva kramÃdas­jadabjabhÆ÷ // BhS_30.60 // nava brahmÃïa evai te vinÃsyurnÅlalohitam / vedÃnÃæ vyasanÃdarpÃk prÃgrÆpaæ militaæ tu yat // BhS_30.61 // tÃntu vaikhÃnasÅæ ÓÃkhÃyetÃnadhyÃpayanmuni÷ / nÃmnà vikhanasaæ prÃhuryaæ ca ÓÃtÃtapaæ tathà // BhS_30.62 // bh­gvaÇgiromarÅcyatripulastyapulahÃ÷kratu÷ / tathà vasi«Âhodak«aÓca nava brahmÃïar irità // BhS_30.63 // (nava brÃhmÃïa evaite vinyÃnye nÅlalohitam) / ete vikhanasaÓsi«yÃÓÓrutism­tividhÃnata÷ / tacchi«yÃstu mahÃtmÃno munayastattvadarÓina÷ // BhS_30.64 // vedÃnugÃni ÓÃstrÃïi cakrurlokahitai«iïa÷ / ke cidg­hyÃïi vai cakrurg­hyaÓrautÃtmakÃni tu // BhS_30.65 // dharmaÓÃstrÃïi kecittu purÃïÃni ca ke cana / itihÃsÃæs tathÃkalpÃn procuranye mahar«aya? // BhS_30.66 // ke cidvyÃkaraïaæ kecinnyÃyamanye tathetarat / vÃÇmayaæ sakalaæ sarvaæ ÓÃstrabaddhaæ pracakrire // BhS_30.67 // tÃntuvÃkhÃnasÅæ ÓÃkhÃæ svasÆtre viniyuktavÃn / padmabhÆ÷paramo dhÃtà tasminnÃrÃdhanatrayam // BhS_30.68 // tÃntu vaikhÃnasÅæ ÓÃkhÃæ svasÆtre viniyuktavÃn / cakre ­gÃdibhedaistu vyasitvà tu p­thak p­thak // BhS_30.69 // ÃdikÃle tu bhagavÃn brahmÃtu vikhanà muni÷ / yajuÓÓÃkhÃnusÃreïa cakresÆtraæ mahattaram // BhS_30.70 // varïÃÓramÃcÃrayutaæ ÓrautasmÃrtasamanvitam / yatsÆtrÃdyantamadhye«u bhagavÃn vi«ïuravyaya÷ // BhS_30.71 // ya«Âavyo gÅyate yasmÃtsarvasÆtrottamaæ tu tat / vede vaikhÃnase sÆtre yo dharma÷ parikÅrtita÷ // BhS_30.72 // sarvaissadharmonu«Âheyo nÃtra kÃryÃvicÃraïà / svasÆtrasya parityÃgÃdanyasÆtrasamÃÓrayÃt // BhS_30.73 // sadya÷patati vai viprona vedasya samÃÓraye / sÆtraæ vaikhÃnasaæ yattu vedassaæpratipadyate // BhS_30.74 // etadvaikhÃnasaæ sÆtramanyasÆtrÃnapek«itam / etadvaikhÃnasaæ sÆtraæ sarvavedÃrthasaægraha÷ // BhS_30.75 // vai«ïavaæ sarvaviprÃïÃæ sÃmnyamabhidhÅyate / vaikhÃnasasya sÆtrasya cÃgneÓÓrÃmaïakasya ca // BhS_30.76 // nÃrÃyaïasya devasya mÃhÃtmyaæ nÃvabudhyate / yathà vede«u sarve«u sÃmaveda÷ praÓasyate // BhS_30.77 // tathà sarve«u sÆtre«u sÆtrametatpraÓasyate / agnirvaikhÃnasaæ ÓÃstraæ vi«ïurvedÃÓcaÓÃÓvatÃ÷ // BhS_30.78 // gÃyatrÅ vai«ïavà viprÃssaptaite bahupÃvanÃ÷ / adhÅte«u ca vede«u sÃæge«u labhate phalam // BhS_30.79 // tatphalaæ labhate sadyassÆtrametatpaÂhan dvija÷ / agnÅ«omÃdayo devà ye yaj¤ÃæÓahavirbhuja÷ // BhS_30.80 // te sarve sÆtramÃÓritya cainaæ gacchanti mÃdhavam / ÓÃrÅrÃïyanyasÆtrÃïi tathà svargaphalÃni ca // BhS_30.81 // vai«ïavaæ sÆtrametaddhi sarvasiddhikaraæ param / ÃdyatvÃtsarvasÆtrÃïÃæ vai«ïavatvÃdviÓe«ata÷ // BhS_30.82 // mayÃnuvartitaæ tadvatkÃÓyapÃtrimarÅcibhi÷ / yasminneva tu saæprokte sÆtre vikhanasà purà // BhS_30.83 // vanasthÃnÃæ tu sarve«Ãæ vidhiÓÓrÃmaïakÃbhidha÷ / vÃnaprasthÃstatassvarve yedvijÃÓcÃnyasÆtriïa÷ // BhS_30.84 // tatsÆtravidhyama«ÂhÃnÃtsm­tà vaikhÃnasà amÅ / kiæ bahÆktena vidhinà sarvaæ vaikhÃnasaæ jagat // BhS_30.85 // parasmin vyomni yaccÃr'ke yattejastutrayÅmayam / tadvaikhÃna÷ paraæ brahma iti vedÃdadhÅmahi // BhS_30.86 // ÓÃstrametacca sÆtraæ ca sarve«Ãmapi jÅvanam / ye vaikhÃnasasÆtreïa saæsk­tÃstu dvijÃtaya÷ // BhS_30.87 // te vi«ïusad­Óà j¤eyÃssarve«ÃmuttamottamÃ÷ / vaikhÃnasÃnÃæ sarve«Ãæ garbhavai«ïavajanmanÃm // BhS_30.88 // nÃrÃyaïassvayaæ garbhemudrÃæ dhÃrayite nijÃm / viprà vaikhÃnasÃkhyÃye tebhaktÃstattvamucyate // BhS_30.89 // ekÃntinassusattvasthà dehÃntaæ nÃnyayÃjÅna÷ / vi«ïo÷priyatamà loke catvÃra÷ parikÅrtitÃ÷ // BhS_30.90 // aÓvadtha÷kapilà gÃvastulasÅ vai«ïavà dvijÃ÷ / dvije«u brÃhmÃïÃÓÓre«Âhà brÃhmaïe«u ca cai«ïavÃ÷ // BhS_30.91 // vai«ïave«u paraæ Óre«Âhà ye vaikhÃnasasÆtriïa÷ / vai«ïavÅæ pratimÃæ loke vipraæ vaikhÃnasaæ tathà // BhS_30.92 // gaÇgÃæ vi«ïupadÅæ d­«Âvà sarvapÃpai÷ pramucyate mÆlamasyÃpi ÓÃstrasya / sÃrdhakoÂipramÃïata÷ upÃdiÓatsa bhagavÃn asmabhyaæ naimiÓe vane // BhS_30.93 // iti saæk«epata÷ proktaæ mahattvaæ sÆtraÓÃstrayo÷ / tasmÃdvaikhÃnasà viprÃssaæpÆjyà bhagavatpriyÃ÷ // BhS_30.94 // pÆjÃnte snapanÃnte ca tathÃnte cotsavasya ca / ÃcÃryamarcakaæ cÃpi sarvÃn vaikhÃnasÃæstathà // BhS_30.95 // prathamaæ pÆjayitvaiva paÓcÃtkÃryaæ samÃcaret / ya÷pÆjakamanÃd­tya vipraæ vaikhÃnasaæ haÂhÃt // BhS_30.96 // tÅrthaæ g­hÅtuæ prathamcchetsa patati dhruvam ya÷ / pÆjakamanÃd­tya vipraæ vaikhÃnasaæ puna÷ // BhS_30.97 // prasÃdaæ devadevasya prathamaæ tu jigh­k«ati / brahmahatyÃmavÃpnoti tatbÆjà ni«palà bhavet // BhS_30.98 // ya÷ pÆjakamanÃd­tya vipraæ vaikhÃnasaæ puna÷ / yÃd­ÓÅmapi devÃgre vächatyapacitiæ jana÷ // BhS_30.99 // caturvedyapi so viprassadyaÓcaï¬ÃlatÃæ vrajet / tatpÆjà ni«phalà ca syÃdrÃjarëÂraæ vinaÓyati // BhS_30.100 // «aÂkÃlaæ và trikÃlaæ và dvikÃlaæ kÃlameva và / Ãlaye bhagavatpÆjà saumyena vidhinà k­tà // BhS_30.101 // sarvasaæpatkarÅ sà syÃjjagatÃmiti ÓÃsanam / tatrÃrcane tu ÓuddhÃtmà pÆjaka÷ parito«ita÷ // BhS_30.102 // tena rÃjà ca rÃjyaæ ca yajamÃnaÓca nÃnvaya÷ / sarvalokaÓca saætu«Âo vardhate brahmatejasà // BhS_30.103 // agraæ v­k«asya rÃjÃnomÆlaæ v­k«asya pÆjakÃ÷ / tasmÃnmÆlaæ na hiæsÅyÃnmÆlÃdagraæ prarohati // BhS_30.104 // phalaæ v­k«asya rÃjÃna÷ pu«paæ v­k«asya pÆjakÃ÷ / tasmÃtpu«paæ na hiæsÅyÃtpu«pÃtsaæjÃyate phalam // BhS_30.105 // devasyaæ brÃhmaïasvaæ ca sanmÃnaæ pÆjakasya ca / yastu na trÃyate rÃjà tamÃhurbrahmaghÃtukam // BhS_30.106 // durbalÃnÃmanÃthÃnÃæ bÃlav­ddhatapasvinÃm / anyÃyai÷ paribhÆtÃnÃæ sarve«Ãæ pÃrthivo gati÷ // BhS_30.107 // rÃjà pità ca mÃtà ca rÃjà ca paramo guru÷ / rÃjà ca sarvabhÆtÃnÃæ paritrÃtà gururmata÷ // BhS_30.108 // dÃvÃgnidavadagdhÃnÃæ rÃjà pÆrïamivÃæbhasà / samudramiva t­pyanti brÃhmaïà vedavÃdina÷ // BhS_30.109 // dahatyagnistejasà ca sÆryo dahati raÓmibhi÷ / rÃjà dahati di¬ena vipro dahati manyuvà // BhS_30.110 // manyupraharaïà viprÃÓcakra praharaïo hari÷ / cakrÃttÅk«ïataro manyustasmÃdviprÃnna kopayet // BhS_30.111 // agnidagdhaæ praroheta sÆryadagdhaæ tathaiva ca / daï¬yastu saæpraroheta brahmaÓÃpahato hata÷ // BhS_30.112 // Ãpadyapi ca ka«ÂÃyÃæ nÃvamÃnyo hi pÆjaka÷ / arcakena tu tu«Âena yaduktaæ devasannidhau // BhS_30.113 // tadvÃkyaæ tu ha rervÃkyaæ nÃvamÃnyo hi pÆjaka÷ / arcakaæ kopayedyastu sa hi devasya kopak­t // BhS_30.114 // deveÓaæ to«ayedyastu sa hi pÆjakato«ak­t / gandhaæ pu«paæ tathà mÃlyaæ tÃæbÆlaæ cÃk«atÃdikam // BhS_30.115 // prasÃdaæ cÃpi devasya prathamaæ pÆjakor'hati / «a¬aÇgavidu«Ãæ caiva kratupravarayÃjinÃm // BhS_30.116 // vaikhÃnasa÷ punÃtyagre go«ÂhÅæ vipraÓatasya tu / phalÃbhisaædhirahitaæ sarvaæ karmÃkhilaæ k­tam // BhS_30.117 // brahmÃrpaïadhiyà kuryÃtsa bhavedvai«ïavottama÷ / nÃnyaæ devaæ namaskuryÃnnÃnyaæ devaæ prapÆjayet // BhS_30.118 // arcayetsatataæ dhyÃyennÃrÃyaïamanÃyam / kÃyena manasà vÃcà sa tu vai«ïava ucyate // BhS_30.119 // tiryakpuï¬radharaæ caiva pëaï¬inamavai«ïavam / devÃgre pÆjaye 'nnaiva tadvai«ïavavimÃnanà // BhS_30.120 // abhyarcyà vi«ïubhaktà hi vai«ïavà bhagavatpriyÃ÷ / avai«ïavasya pÆjà tu te«Ãmagre sudÃruïà // BhS_30.121 // tasmÃtsarvaprayatnena tyajeddÆrÃdavai«ïavam / yetu sÃmÃnyabhÃvena manyante puru«ottamam // BhS_30.122 // rudrÃdibhissahÃj¤Ã nÃtte 'pi j¤eyà avai«ïavÃ÷ / nare«u brÃhmaïÃÓÓre«Âhà brÃhmaïe«u vipaÓcita÷ // BhS_30.123 // vipaÓcitsu k­tadhiyaste«u kartÃra eva ca / kart­«u brahmavidu«o ye hi bhaktÃjanÃkdane // BhS_30.124 // vi«ïubhakte«u sarvatra Óre«Âhà vaikhÃnasÃssm­tÃ÷ / tasmÃtsaæpÆjya sarvÃdau bhaktyà vaikhÃnasaæ dvijam // BhS_30.125 // vi«ïubhaktaæ tata÷ pÆjya yathÃvarïÃnupÆrvyaÓa÷ / go«ÂhÅæ samarcayetkÃle bhojyÃÓcÃnye dvijÃtaya÷ // BhS_30.126 // strÅya÷ pÆjyà vidhÃnena vai«ïapyo vai«ïavÃÓrayÃ÷ / na hi sÃdhÃraïi s­«yirvai«ïavÅti vicintayet // BhS_30.127 // janmÃntarasahasre«u tapodhyÃnasamÃdhibhi÷ / narÃïÃæ k«ÅïapÃpÃnÃæ k­«ïe bhakti÷ prajÃyate // BhS_30.128 // na hyabhÃgavatairvi«ïurj¤rÃtuæ stotuæ ca tattvata÷ / dra«Âuæ và Óakyate mƬhÃ÷ prave«Âuæ kuta eva hi // BhS_30.129 // tadbhaktibhÃvitÃ÷ pÆtà narÃstadgatacetasa÷ / bhavantivai bhÃgavatÃste vi«ïuæ praviÓanti ca // BhS_30.130 // aneka janmasaæsÃracite pÃpasamuccaye / vÃr«iïe jÃyate puæsÃæ govindÃbhimukhÅ mati÷ // BhS_30.131 // pradve«aæ yÃti govinde dvijÃn vedÃæÓca nindati / yo narastaæ vijÃnÅyÃdÃsurÃæÓasamudbhavam // BhS_30.132 // pëaï¬e«u rati÷ puæsÃæ hetuvÃdÃnukÆlatà / jÃyate vi«ïumÃyÃta÷ patitÃnÃæ durÃtmanÃm // BhS_30.133 // yadà pÃpak«aya÷ puæsÃæ tadà devadvijÃti«u / vi«Âau ca yaj¤apuru«e Óraddhà bhavati niÓcalà // BhS_30.134 // yathà svalpÃna Óe«astu narÃïÃæ pÃpasaæcaya÷ / bhavanti te bhÃgavatà niÓÓreyaÓaparà narÃ÷ // BhS_30.135 // bhrÃmyatÃmatra saæsÃre narÃïÃæ karmadurgame / hastÃvalaæbano hyeko bhaktikrÅto janÃrdana÷ // BhS_30.136 // karmaïà manasà vÃcà prÃïinÃæ yo 'nasÆyaka÷ / bhÃvasaktaÓca govinde vi«ïau bhÃgavato hi sa÷ // BhS_30.137 // yo brÃhmaïÃæÓca vedÃæÓca nityameva namasyati / na drogdhà paravittÃde÷ sahi bhÃgavata÷ sm­ta÷ // BhS_30.138 // sarvÃn devÃn hariæ vetti sarvÃn lokÃæÓca keÓavam / tebhyaÓca nÃsyamÃtmÃvaæ sa hi bhÃgavatassm­ta÷ // BhS_30.139 // devaæ manu«yamanyaæ và paÓupak«ipipÅlikÃ÷ / tarupëÃïakëÂhÃdÅn bhÆmyaæbhogaganaæ diÓa÷ // BhS_30.140 // ÃtmÃnaæ cÃpi deveÓÃdvyatiriktaæ janÃrdanÃt / yo na jÃnÃti puïyÃtmà sa hi bhÃgavatassm­ta÷ // BhS_30.141 // sarvaæ bhagavato bhÃgo yadbhÆtaæ bhavyasaæsthitam / iti yo vai vijÃnÃti sa hi bhÃgavatassm­ta÷ // BhS_30.142 // bhavabhÅtiæ haratye«a bhaktibhÃvena bhÃvita÷ / bhagavÃniti yadbhÃvassa tu bhÃgavatassm­ta÷ // BhS_30.143 // bhÃvaæ na kurute yastu sarvabhÆte«u pÃpakam / karmaïà manasà vÃcà sa tu bhÃgavatassm­ta÷ // BhS_30.144 // bÃhyÃrthanirapek«o yo bhaktyà bhagavata÷ kriyÃm / bhÃvena ni«pÃdayati j¤eyo bhÃgavato hi sa÷ // BhS_30.145 // nÃrayo yasya susnigdhà na codÃsÅnav­ttaya÷ / paÓyatassarvamevedaæ vi«ïuæ bhÃgavatassa hi // BhS_30.146 // sutapteneha tapasà yaj¤airvà bahudak«iïai÷ / tÃæ gatiæ na narÃyÃnti yÃæ tu bhÃgavatà narÃ÷ // BhS_30.147 // yogacyutairbhÃgavataid devarÃjaÓÓatakratu÷ / avÃÇnirÅk«yate najrÅkimu ye yogapÃragÃ÷ // BhS_30.148 // yaj¤ani«pattaye vedà devà yaj¤apate÷ k­te / tatto«aïÃya yatate sa hi bhÃgavatassm­ta÷ // BhS_30.149 // yena sarvÃtmanà bhaktyà vi«ïau bhÃvo niveÓita÷ / yuktatvÃtk­tak­tyatvÃtsa hi bhÃgavatassm­ta÷ // BhS_30.150 // vratinÃæ yaj¤apuru«a÷ pÆjyo vi«ïurasaæÓaya÷ / strÅyaÓca svaæ ca bhartÃram­te pÆjyanna daivatam // BhS_30.151 // bharturg­hasthasya sata÷ pÆjyo yaj¤apatirhari÷ / vaikhÃnasÃnÃmÃrÃdhyastapobhirmadhusÆdana÷ // BhS_30.152 // dhyeya÷ parivrÃjakÃnÃæ vÃsudevo mahÃtmanÃm / evamÃÓramiïÃæ vi«ïussarve«Ãæ ca parÃyaïam // BhS_30.153 // na dÃnairnatapobhiÓca prÅyate bhagavÃn hari÷ / varïÃÓramÃcÃravatà yathà sa paritu«yati // BhS_30.154 // varïÃÓramÃcÃravatà puru«eïa para÷pumÃn / vi«ïurÃrÃdhyate panthà nÃnyastatto«akÃraka÷ // BhS_30.155 // atrÃnukte«u do«e«u prÃyaÓcittaæ pravak«yate / paiï¬arÅkÃgnimÃsÃdya pari«icya ca pÃvakam // BhS_30.156 // «aÂk­tvo vai«ïavaæ tadvaccatu«k­tvaÓca vyÃh­tÅ÷ / a«ÂÃk«araæ cëÂak­tvastathà ca dvÃdaÓÃk«aram // BhS_30.157 // hutvà dvÃdaÓak­tvastu vi«ïusÆktaæ ca pauru«am / ekÃk«arÃdisÆktaæ ca ÓrÅbhÆsÆktadvayaæ hunet // BhS_30.158 // devaæ saæsnÃpya cÃbhyarcya havissamyaÇni vedayet, / anena vidhinà tatra ÓÃntirbhavati Óobhanà // BhS_30.159 // hÃdo«e«u ca punaruktahomaissahaiva tu / pÃramÃtmikamÅÇkÃrÃdya«ÂÃÓÅtiæ viÓe«ata÷ // BhS_30.160 // hutvà ca sarvadaivatyama«ÂÃbhiÓca ÓatairghaÂai÷ / devaæ saæsnÃpya cÃbhyarcya havissamyaÇni vedayet // BhS_30.161 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre triæÓo 'dhyÃya÷. _____________________________________________________________ athaika triæÓo 'dhyÃya÷. saæprok«aïatrayam. atha vak«yÃmi tatroktaprÃyaÓcittasya saægraham / jalasaæprok«aïaæ caiva laghusaæprok«aïaæ tathà // BhS_31.1 // mahÃsaæprok«aïaæ ceti prÃyaÓcittaæ tridhà sm­tam / nimitte samanuprÃpte j¤Ãtvà gauravalÃghavam // BhS_31.2 // vak«yamÃïakrÃreïa sadyassaæprok«aïaæ caret / saæprok«aïavidhÃnasya na kÃlaniyamassm­ta÷ // BhS_31.3 // na kuryÃnmÃsanak«atra tithivÃrÃdyavek«aïam / tasmÃnnimitte saæprÃpte sadyassaæprok«aïaæ caret // BhS_31.4 // deÓakÃlÃdyavek«Ãyà nimitte sati gauravam / bahubere«u caikasmin sthÃvare jaÇgame 'tha và // BhS_31.5 // arcanÃyÃæ vihÅnÃyÃæ kÃlÃtÅte viparyaye / nirmÃlyapÆjane caiva niveditanivedane // BhS_31.6 // ekÃhe 'pyarcanÃhÅne nityasnÃpanavarjane / balihomÃdihÅneca nityotsavavivarjane // BhS_31.7 // prÃkÃrÃbhyantare prÃpte pramÃdÃdaÓubhe sati / asp­ÓyÃgamane tatra caï¬ÃlÃdyai÷ praveÓane // BhS_31.8 // ÓvakukkuÂa varÃho«ÂragardabhÃnÃæ praveÓane / udakyayà sÆtikayà pëaï¬ÃdyairathÃpi và // BhS_31.9 // kuï¬agolavratabhra«Âaturu«kÃdipraveÓane / anyasÆtridvijaissp­«Âe mohÃdaj¤Ãnato 'pivà // BhS_31.10 // mahÃvÃtahate biæbe saæsikte var«abindubhi÷ / viïmÆtrarudhirasrÃve bahujalpe ca maithune // BhS_31.11 // evamÃdinimitte tu jalasaæprok«aïaæ caret / naivÃsaæprok«ite biæbe harirvasati niÓcaya÷ // BhS_31.12 // tasmÃdbiæbaviÓuddhyarthaæ saæprok«yaiva samarcayet / do«Ãdhikye samutpanne laghusaæprok«aïaæ caret // BhS_31.13 // rëÂrak«obhe ca durbhik«e tantrasaækaradÆ«aïe / ÓÆdrairvÃthÃnulomairvÃpëaï¬airbhramitairapi // BhS_31.14 // udakyayà sÆtikayà patitairvÃtha pÃtakai÷ / caï¬ÃlÃdyai÷ pravi«Âe ca garbhÃgÃre viÓe«ata÷ // BhS_31.15 // sÆtairvà kuï¬agolÃdyaistathà devalakÃdibhi÷ / ÓvakukkuÂa varÃhÃdyai÷ pravi«Âe gÃrdabhÃdibhi÷ // BhS_31.16 // ulÆkag­dhrakÃkÃdyai÷ pravi«Âe 'ntarg­he tathà / turu«kÃdyai÷pravi«Âe và Óukraïoïitayorapi // BhS_31.17 // viïmÆtrÃdervisarge và garbhÃgÃrerdhamaï¬ape / t«ahÃdÆrdhvaæ vihÅne tu pÆjane dÅpavarjane // BhS_31.18 // eka rÃtramatikramya devegrÃmÃntarasthite / ÃgnidÃhe 'ÓanÅpÃte garbhÃgÃrer'dhamaï¬ape // BhS_31.19 // anyasÆt«arcite biæbesp­«Âe và buddhipÆrvakam / anyairanuktairde«aiÓca laghusaæprok«aïaæ caret // BhS_31.20 // mahÃnimitte saæprÃpte mahÃsaæprok«aïaæ caret / dvÃdaÓÃhÃtsamÃrabhya vatsarÃntaæ vidhÃnata÷ // BhS_31.21 // hÅnÃyÃmarcanÃyÃæ ca nitye naimittike tathà / kriyÃhÅne viparyÃse hÅne mÃsotsavÃdike // BhS_31.22 // nityasnapanahÅne 'pi mÃtrÃdÃnavihÅnake / balihomÃdihÅne ca saæprÃpte ÓÃstrasaækare // BhS_31.23 // evamÃdi«u hÅne«u vatsarÃntaæ pramÃdata÷ / par«adÃæ parivÃrÃïÃmÃÓritÃlayasevinÃm // BhS_31.24 // dhvajÃrohaïapÆrvaæ tu k­te kÃlotsavÃdike / viprÃdimaraïe prÃpte devÃgÃre viÓe«ata÷ // BhS_31.25 // gardabhÃÓvalulÃyo«ÂraÓvasÆkaramukhe m­te / gajÃdim­ganÃÓe ca devÃgÃre pramÃdata÷ // BhS_31.26 // caï¬ÃlÃdyantyajÃtÅnÃæ maraïe và viÓe«ata÷ / ÓÆdrairvÃthÃnulomairvà pëaï¬ai÷ patitÃdibhi÷ // BhS_31.27 // saæsp­«Âe vai«ïave biæbe turu«kÃdyairmalimlucai÷ / sp­«Âe caï¬ÃlakÃdyairvà mahÃpÃtakadÆ«itai÷ // BhS_31.28 // vimÃne 'ÓanipÃte và maholkà patane 'pi và / lohito palavar«e ca vÃæsuvar«e viÓe«ata÷ // BhS_31.29 // bhÆkaæpÃccalite biæbe valmÅkasya samudbhave / Óithilibhavane vÃpi cëÂabandhe viÓe«ata÷ // BhS_31.30 // jÅrïe staæbhÃdipatane devÃgÃrena vÅk­te / agnisparÓe ca berasya manu«yaprasave tathà // BhS_31.31 // suthÃkarmaïi sarvatra garbhagehÃdike puna÷ / biæbe«u garbhagehe và k­mikÅÂÃdidarÓane // BhS_31.32 // hasane rodane caiva bhëaïe ca viÓe«ata÷ / svedaÓoïitayorvÃpi darÓane varïasaæk«aye // BhS_31.33 // vimÃne maï¬ape vÃtha yatra kutrÃpi và hare÷ / devÃgÃre samutpanne do«e«vete«u và p­thak // BhS_31.34 // durbhik«e rëÂrasaæk«obhe durnimitte«u caiva hi / dussvapne bhÆmikaæpe và pararÃjÃdyupadrave // BhS_31.35 // bhÆgupte coddh­te biæbe ciramanyÃlaye sthite / atikramya trirÃtraæ tu deve grÃmÃntare sthite // BhS_31.36 // kuï¬agolakasÆtÃdyairdÅk«itairarcane k­te / anuktÃni ca karvÃïi duritÃnyadbhutÃni ca // BhS_31.37 // d­«ÂvÃtu yajamÃnaÓca ye tatparisare janÃ÷ / grÃmasthità canÃÓcaiva rÃjà rëÂraæ ca yatnata÷ // BhS_31.38 // j¤Ãtvà ÓÃstroktavidhinà do«ajaæ bhaktita÷ phalam / mahÃsaæprok«aïaæ kuryÃnmahÃdo«Ãpanuttaye // BhS_31.39 // mahado«e«u sarvatra mahÃÓÃntirvithÅyate / pÆrvaæ sthÃpitabiæbasya na sÃdhÃraïahetunà // BhS_31.40 // syÃtpunasthsÃpanaæ tasmÃnmahÃsaæprok«aïaæ caret / mahÃsaæprok«aïavidhernÆtanasthÃpanasya ca // BhS_31.41 // svalpo bheda iti proktam­«ibhi÷ kÃÓyapÃdibhi÷ / jalasaæprok«aïavidhiæ pravak«yÃmi tapodhanÃ÷ // BhS_31.42 // yajamÃnÃbhyanuj¤Ãto gurussnÃtvà vidhÃnata÷ / ÃlayÃbhimukhe vÃpi dak«iïe và manorame // BhS_31.43 // sthaï¬ile saikate Óuddhe puïyÃhÃgnimukhÃtvaram / vÃstuhomÃvasÃne ca do«adu«Âaæ tu yat sthalam // BhS_31.44 // paryagnipa¤cagavyÃbhyÃæ saæskratya vidhinà budha÷ / biæbaæ puru«asÆktena kalaÓairabhi«icya ca // BhS_31.45 // «aÂdroïadhÃnya rÃÓau tu pa¤cakuæbhÃnnidhÃya ca / vastrayugnena saæve«Âya pratimÃste«u nik«ipet // BhS_31.46 // nÃlikerÃmrapatrÃdyairalaÇk­tya p­thak ghaÂÃn / pa¤casÆktaæ japitvaiva pa¤caÓÃntibhireva ca // BhS_31.47 // pa¤camÆrtibhirÃvÃhya samabhyarcyëÂavigrahai÷ / paÓcÃdagniæ paristÅrya pa¤casÆktaæ hunetsudhÅ÷ r // BhS_31.48 // iÇkÃrÃdÅæÓca juhuyÃda«ÂÃÓÅtimata÷ param / pa¤cavÃruïamantraiÓca mahÃvyÃh­tibhissaha // BhS_31.49 // paÓcÃdagniæ vis­jyaiva gurave dak«iïÃæ dadet / ni«kÃhÅnasuvarïaæ ca vastrÃbharaïakuï¬alÃn // BhS_31.50 // paÓcÃtkuæbhajalenaiva prok«ayitvà samantrakam / prabhÆtaæ ca nivedyaiva nityÃrcanamathÃcaret // BhS_31.51 // anena vidhinà do«Ã naÓyatyeva na saæÓaya÷ / tadbiæbe devasÃnnidhyaæ bhavedityÃha cÃÇgirÃ÷ // BhS_31.52 // etÃvÃneva saæprokto jalasaæprok«aïakrama÷ / laghusaæprok«aïaæ kuryÃdyajamÃnena vai guru÷ // BhS_31.53 // yathÃrhaæ pÆjita÷ pÆrvamÃraæbhadivasÃdadha÷ / t«ahe và dviyahe vÃpi k­tvà caivÃÇkurÃrpaïam // BhS_31.54 // aupÃsanÃgnau ÓvobhÆte vÃstuhomaæ vidhÃya ca / paryagni pa¤cagavyÃbhyÃæ Óodhayitvà samantata÷ // BhS_31.55 // abhi«icya ca deveÓama«ÂottaraÓatairghuÂai÷ / Óothayitvà vidhÃnena vastuvÃstuparicchadÃn // BhS_31.56 // paÓcÃtpadmÃgnimÃsÃdya k­tÃghÃraæ vidhÃnata÷ / kuæbhapÆjÃæ tata÷ kuryÃtsamyak dhyÃnayuto guru÷ // BhS_31.57 // dvÃtriæÓatprasthasaæpÆrïÃn kuæbhÃnÃh­tya ÓobhanÃn / tantunà ve«Âayitvà tu toyairÃpÆrya mantrata // BhS_31.58 // «a¬bhÃradhÃnyaroÓau tu vedyÃæ saptadaÓa kramÃt / vastrayugmena saæve«Âya pratimÃste«u nik«ipet // BhS_31.59 // ni«katrayak­tÃæstatra nava ratnÃni yatnata÷ / ratnÃlÃbhe suvarïaæ và pratyekaæ nik«ipedghaÂe // BhS_31.60 // gandhapu«paissamabhyarcya nÃlikerÃmrapallavai÷ / Ãyudhai÷pa¤cabhistadvattoraïaira«ÂamaÇgalai÷ // BhS_31.61 // alaÇk­tya gururdhÅmÃnt p­«Âvà kÆrcena tÃn ghaÂÃn / pa¤casÆktaæ pa¤caÓÃntiæ tato dvÃdaÓasÆktakam // BhS_31.62 // sÃrasvatÃdisÆktaæ ca diksÆktaæ pa¤cavÃruïam / svastisÆktaæ japitvaiva tathaivau«adhisÆktakam // BhS_31.63 // navamÆrtibhirÃvÃhya devÅbhyÃæ saha pÃr«adai÷ / dvÃtriæÓadvigrahaissamyagabhyarcya tu nivedayet // BhS_31.64 // paiï¬arÅkÃgnimÃsÃdya pari«icya ca pÃvakam / pa¤casÆktena juhuyÃdvyÃpakatrayamantrata÷ // BhS_31.65 // a«ÂottaraÓataæ tadvada«ÂÃviæÓatireva và / r iÇkÃrÃdÅæÓca juhuyÃda«ÂÃÓÅtimata÷ param // BhS_31.66 // dhÃtÃdiæ mÆlahomaæ ca pa¤cavÃruïameva ca / hutvà kÆÓmÃï¬ahomaæ ca pa¤cavÃruïameva ca // BhS_31.67 // paÇkajairbilvapatrairvà vi«ïugÃyatriyà tata÷ / a«ÂottaraÓataæ hutvà paÓcÃdagniæ visarcayet // BhS_31.68 // paÓcÃdguru÷ pÆjitassan vastrÃbharaïakuï¬alai÷ / kuæbhamÃdÃya Óiraso grÃmamÃlayameva và // BhS_31.69 // pradak«iïaæ parÅtyÃtha devadevasya sannidhau / kÆrcenÃdÃya tattoyaæ prok«ayetpa¤camÆrtibhi÷ // BhS_31.70 // "ÓucÅ vo havya'' mantreïa prok«ayetsarvamandiram / upacÃraissamabhyarcya "k«ama''sveti praïamya ca // BhS_31.71 // mahÃhavi÷ prabhÆtaæ và deveÓÃya nivedayet / brÃhmaïÃnÃæ sahasraæ ca bhojayedguruïà saha // BhS_31.72 // gurave dak«iïÃæ dadyÃtsuvarïaæ pa¤cani«kakam / pradadyÃdbhÆmimi«ÂÃæ ca pronmi«atsasyamÃlinÅm // BhS_31.73 // daÓadÃnaæ tata÷ k­tvà nityÃrcanamathÃcaret / evaæ ya÷ kurute bhaktyà laghusaæprok«aïaæ hare÷ // BhS_31.74 // vi«ïusÃnnidhyamÃpnoti do«aÓÃntiÓca jÃyate / rÃjarëÂrÃbhiv­ddhiÓca jagatpu«Âikaraæ bhavet // BhS_31.75 // laghusaæprok«aïavidhirmayà prakhyÃpita÷ kila / kÃÓyapÃdyaiÓca munibhirevameva pracodita÷ // BhS_31.76 // mahÃsaæprok«aïa vidhau viÓe«o vak«yate mayà / jalÃdhivÃsarahitaæ netronmÅlanavarjanam // BhS_31.77 // prati«ÂhoktavidhÃnena sarvaæ pÆrvavadÃcaret / netrayostejane tadvadd­«Âido«e viÓe«ata÷ // BhS_31.78 // jalÃdhivÃsanaæ kuryÃdak«ïorunmÅlanaæ puna÷ / mahÃÓÃntividhÃnasya viÓe«o 'tra prakÅrtita÷ // BhS_31.79 // jaÇgamapratimÃssarvà adhivÃsapurassaram / prok«ayitvà vidhÃnena devaæ pÆrvavadarcayet // BhS_31.80 // mahÃnimitte saæprÃpte yajamÃnÃrthito guru÷ / prati«Âhoktadine vidvÃn ­tvigbhirlak«aïÃnvitai÷ // BhS_31.81 // vastrairÃbharaïaiÓcÃpi pÆrvoktamiva bhÆ«ita÷ / prok«aïÃdivasÃtsÆrvamaÇkurÃrpaïamÃcaret // BhS_31.82 // dravyÃïyapi susaæbh­tya yÃgaÓÃlÃæ praviÓya ca / kadalÅpÆgamÃlÃdyai÷ patÃkÃdyairalaÇk­tÃm // BhS_31.83 // tanmadhyekalpayedvediæ ÓayanÃrthaæ vidhÃnata÷ / tasyÃstu pÆrvadigbhÃge kuæbhavediæ salak«aïam // BhS_31.84 // paritaÓcÃgnikuï¬ÃæÓca paiï¬arÅkaæ ca kÃrayet / devÃlayaæ ca saæÓodhya m­«Âasiktopalepanai÷ // BhS_31.85 // ÃcÃryassuprasannÃtmà yajamÃnÃrthito muhu÷ / snÃtvÃsnÃnavidhÃnena gÃyatrÅæ ca sahasraÓa÷ // BhS_31.86 // japtvà dvÃdaÓasÆktÃni puïyÃhamapi vÃcayet / vÃstuhomaæ tata÷ k­tvà kuï¬e tvaupÃsane guru÷ // BhS_31.87 // paryagni pa¤cagavyÃbhyÃæ saæÓodhyaiva ca sarvata÷ / gÃrhapatyÃdikuï¬e«u kramÃdÃghÃramÃcaret // BhS_31.88 // pakvabiæbasamÃkÃraghaÂÃnÃæ pa¤caviæÓatim / tantunà triv­tà ve«Âya Óodhayitvà sudhÆpitÃn // BhS_31.89 // ÃdÃya mantravaddivyaæ jalamÃh­tya yatnata÷ / pÆtÃbhiradbhirÃpÆrya nÃlikerÃmrapallavai÷ // BhS_31.90 // alaÇk­tya tathà kÆrcairgandhapu«pÃk«atÃdibhi÷ / yavairvÃhrÅhibhirvÃtha vedyÃæ dvÃdaÓabhÃrakai÷ // BhS_31.91 // ÃstÅrya te«u saæsthÃpya p­thagvastreïa ve«Âayet / sauvarïapratimÃstatra pa¤cani«kak­tÃ÷ p­thak // BhS_31.92 // gajakÆrmÃdirÆpÃïi navaratnÃdi ca k«ipet / dhyÃnamÃrgeïa kuæbhe«u madhyamÃdi«u cakramÃt // BhS_31.93 // navamÆrtikrameïaiva mantreïÃvÃhayedguru÷ / vedyadhasthe«u kuæbhe«u ceæ dÃdÅna«ÂadikpatÅn // BhS_31.94 // ÃvÃhya gandhapu«pÃdyaissamabhyarcya nivedayet / sahasrakalaÓaissnÃpya snapanoktaprakÃrata÷ // BhS_31.95 // sauvarïaæ kautukaæ baddhvà prati«ÂhoktavidhÃnata÷ / ÓayyÃvediæ samabhyuk«ya pa¤catalpÃn prÃkalpyaca // BhS_31.96 // ÓÃlivrÅhiyavaiÓcÃpi «a¬bhÃraiÓca p­thak p­thak / tadardhaistaï¬ulaiÓcÃtha tadardhaiÓca tilaistathà // BhS_31.97 // uparyupari cÃstÅrya carmajÃdÅn samÃstaret / Óayane ÓÃyayedvedyÃmautsavaæ biæbamuktavat // BhS_31.98 // kÆrcÃdhivÃsaæ kurvÅta dhruvamÃtraæ yadikramÃt / vedÃnadhyÃpayeddik«u "­cÃæ prÃcÅ''riti Óruti÷ // BhS_31.99 // gÃrhapatyÃdikuï¬e«u prati«ÂhoktavidhÃnata÷ / ­tvigbhi÷ kÃrayeddhomaæ tattaddaivatyapÆrvakam // BhS_31.100 // gurussabhyÃgnimÃsÃdya pari«icya ca pÃvakam / pa¤casÆktaæ krameïaiva mahÃvyÃh­tipÆrvakam // BhS_31.101 // vyÃpakatrayamantraæ ca vi«ïugÃyatriyà puna÷ / a«ottaraÓataæ hutvà vyÃh­tyà ca tathaiva ca // BhS_31.102 // tato 'bjÃgniæ samÃsÃdya pa¤casÆktaissahaiva tu / dhÃtÃdimÆlahomaæ ca pa¤cavÃruïasaæyutam // BhS_31.103 // mahÃÓÃntyuktamantrÃæÓca trirÃvartya hunettata÷ / kuæbhavediæ samÃsÃdya samabhyarcyëÂavigrahai÷ // BhS_31.104 // sp­«Âvà kÆrcena tatkuæbhÃn ­tvigbhissaha vai guru÷ / ÃtmasÆktaæ japitvaiva pa¤casÆktamata÷ param // BhS_31.105 // svastisÆktaæ ca daurgaæ ca rÃtrimekÃk«araæ tathà / a«ÂadikpÃlasÆktÃni pa¤caÓÃntimata÷ param // BhS_31.106 // "Ãpo hiraïyavarïÃ''bhyÃæ pÃvamÃnÅbhireva ca / japtvà dvÃdaÓasÆktaæ ca tatassabhyÃnale kramÃt // BhS_31.107 // hautrapraÓasanaæ kuryÃtsarvaæ hot tu pÆrvavat / caturmÆrtikrameïaiva sahasrÃhutinà saha // BhS_31.108 // "yaddevÃ''dyaiÓca kÆÓmÃï¬aissarvadaivatyamantrakai÷ / hutvÃtu do«aÓÃntyarthaæ lojaistadvattilairapi // BhS_31.109 // sÃpÆpairvi«ïugÃyat«Ã hutvÃkuï¬e«u pÆrvavat / a«ÂottaraÓataæ tadvada«ÂÃviæÓatireva và // BhS_31.110 // pari«egaæ tata÷ k­tvà paiï¬arÅke viÓe«ata÷ / padmairvà bilvapatrairvà vi«ïugÃyatriyà tata÷ // BhS_31.111 // a«ottarasahasraæ tu gh­tenÃplutya vai hunet / pÃramÃtmikamantraiÓca r iÇkÃrÃdyaiÓca yatnata÷ // BhS_31.112 // a«ÂÃÓÅtiæ tato hutvà mahÃvyÃh­tipÆrvakam / hutvà taddo«anÃÓÃya rÃjarëÂrÃbhiv­ddhaye // BhS_31.113 // sabhyÃgniæ pauï¬arÅkÃgniæ hitvÃnye«vantahomakam // BhS_31.114 // n­ttagÅtÃdivÃdyaiÓca rÃtriÓe«aæ nayedguru÷ / prÃtassnÃtvà vidhÃnena kalaÓaissnapanaæ caret // BhS_31.115 // pa¤casÆktaiÓca saæsnÃpya pa¤caÓÃntisamanvitam / paÓcÃddevamalaÇk­tya suvastrÃbharaïÃdikai÷ // BhS_31.116 // gandhapu«paissugandhaiÓca yÃpannetramana÷priyam / muhÆrte samanuprÃpte kuæbhamÃdÃya deÓika÷ // BhS_31.117 // svastisÆktaæ japan grÃmamÃlayaæ và pradak«iïam / k­tvà devÃgrata÷ kuæbhaæ dhyÃnyapÅÂhe niveÓayet // BhS_31.118 // yajamÃnena ÓaktyÃvai gurussaæpÆjitastadà / kÆryÃdanantaroktÃæÓca saæskÃrÃn bhagavatpriyÃn // BhS_31.119 // vastrerÃbharaïaiÓÓubhrai÷ kuï¬alaiÓca viÓe«ata÷ / yajamÃnassusaæpÆjya paÓubhÆmyÃdibhirgurum // BhS_31.120 // gurave dak«iïÃæ dadyÃnni«kÃïÃmekaviæÓatim / ­tvigbhyaÓca tathà dadyÃtsuprÅto bhagavÃn hari÷ // BhS_31.121 // guru÷ paÓcÃtsamÃvÃhya samabhyarcyëÂavigrahai÷ / mahÃhavirni vedyaina pÃyasÃpÆpasaæyutam // BhS_31.122 // sÃjyaæ savya¤janaæ datvà mukhavÃsaæ nivedayet / pu«päjaliæ tato datvà "k«aya'' sveti praïamya ca // BhS_31.123 // sahasraæ brÃhmaïÃnÃæ ca bhojayecchÃntihetave / daÓadÃnaæ viÓe«eïa devaprÅtikaæ bhavet // BhS_31.124 // evamÃdvÃdaÓÃbdÃttu prati«ÂhÃmÃcarettata÷ / punasthsÃpanasaæskÃrÃtprÃyaÓcittaæ na hÅtarat // BhS_31.125 // tasmÃtsarvaprayatnena ÓÃstroktaæ sarvamÃcaret / evaæ ya÷kurute bhaktyà vi«ïossaæprok«aïatrayam // BhS_31.126 // prati«ÂhÃphalamÃsÃdya vai«ïavaæ lokamÃpnuyÃt // BhS_31.127 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre ekatriæÓo 'dhyÃya÷. _____________________________________________________________ athadvÃtriæÓo 'dhyÃya÷. prakÅrïakam. ata÷paraæ pravak«yÃmi jye«ÂhÃyÃmutsavakramam / jye«Âhe mÃsi tu saæprÃpte jye«ÂhÃnak«atra saæyute // BhS_32.1 // vi«ïoreva viÓe«assyÃtsugandhaæ tailamÃharet / tailakramaæ pravak«yÃmi Óruïudhvaæ munipuÇgavÃ÷ // BhS_32.2 // yÃgaÓÃlÃæ prakalpyaiva sarvÃlaÇkÃlasaæyutÃm / sabhyaæ ca paiï¬arÅkaæ ca kÃrayitvà salak«aïam // BhS_32.3 // taddinasya tu pÆrvedyust­tÅye pa¤came 'pi và / saptame 'hani và cÃpi aÇkurÃrpaïamÃcaret // BhS_32.4 // ÃghÃraæ vidhivatk­tvà sarvakÃryamada÷ param / vedyÃstathottare pÃrÓve bhÆmyÃmapaÂamÃcaret // BhS_32.5 // catustÃlapramÃïeva vistÃraæ nimnameva ca / nimnetu vinyasedbhÃï¬aæ dvidroïaparimÃïakam // BhS_32.6 // "bhÆ÷ prati'' «Âheti mantreïa nimne bhÃï¬aæ sunik«ipet / malayÃgurudÃrÆïi devadÃru tathaiva ca // BhS_32.7 // yÃni cÃtra sugandhÅni devayogyÃni tÃni vai / guggulaæ ca samÃh­tya mardayitvÃsak­t sak­t // BhS_32.8 // vi«ïu'gÃyatriyà bhÃï¬e tÃni dravyÃïi nik«ivet / ÓarÃveïa pidhÃyÃtha m­dà ca parilepayet // BhS_32.9 // gokarÅ«Ãïi këÂhÃni tasyopari vinik«ipet / mandÃgninà pacettattu yÃvattailÃgamaæ bhavet // BhS_32.10 // tÃvatkÃlaæ pacedvidvÃn tailamÃh­tya saæbh­tam / vÃsitÃni tu vastÆni parih­tya tu tatra vai // BhS_32.11 // sugandhidailabhÃï¬aæ ca dhyÃnyapÅÂhopari nyaset / pÆrvoktenaiva mantreïa tantunà parive«Âayet // BhS_32.12 // pitÌn somaæ tathÃbhyarcya vanatpatimata÷ param / taile tasmin vidhÃnena arghyÃntamabhipÆjayet // BhS_32.13 // vai«ïavaæ vi«ïusÆktaæ ca narasÆktaæ tathaiva ca / japtvÃtu vi«ïugÃyatrÅma«Âottarasahasrakam // BhS_32.14 // ÃcÃryastvarito gatvà sabhyÃgnestu samÅpata÷ / dvitÃlavist­taæ v­ttaæ caturaÇgulamunnatam // BhS_32.15 // kÆrmÃk­tivadÃkÃraæ bilvÃdyai÷ parikalpitam // BhS_32.16 // prati«ÂhÃyÃmutsave ca japahomÃrcanÃdi«u / devakÃrye«u sarve«u tathÃnye«u ca karmasu // BhS_32.17 // kÆrmapÅÂhaæ tu g­hïÅyÃdanyathà ni«phalaæ bhavet / asÅna÷ kÆrmapÅÂhe tu sabhyÃgnau juhuyÃttathà // BhS_32.18 // vai«ïavaæ vi«ïusÆktaæ ca narasÆktaæ tatheva ca / juhuyÃtsarvadaivatyaæ pÃramÃtmikameva ca // BhS_32.19 // mahÃvyÃh­tibhirhutvà antahomaæ samÃcaret / praïidhyÃæ ÓaÇkhapÃtre và agnimÃropayetsudhÅ÷? // BhS_32.20 // tailasyÃlepanÃtpÆrvaæ dhruvÃdagniæ samÃharet / sragvastrakuï¬alÃdyaiÓca ÃcÃryaæ pÆjayettata÷ // BhS_32.21 // paricÃrakamÃhÆya yathÃrhaæ pÆjya taæ tata÷ / u«ïÅ«aæ dhÃrayitvÃtaæ paricÃrakamÆrdhani // BhS_32.22 // sugandhitailabhÃï¬aæ tu yatnenÃpi vinik«ipet / ÓanaiÓsanaiÓca gatvà tu sarvavÃdyasamanvitam // BhS_32.23 // sarvÃlaÇkÃrasaæyuktaæ brahmagho«asamanvitam / vÅthiæ pradak«iïÅk­tya devasyÃgretu nik«ipet // BhS_32.24 // arghyÃntamabhipÆjyaiva deveÓaæ saæpraïamya ca / vai«ïavaæ vi«ïusÆktaæ ca narasÆktaæ japetkramÃt // BhS_32.25 // tailenÃlepayeddevamÃcÃrya stvaritastathà / devÅbhyÃæ ca tata÷ paÓcÃttattanmantreïa lepayet // BhS_32.26 // sarve«Ãæ parivÃrÃïÃæ tattanmantraiÓca kÃrayet / ÃcÃryastvaritogatvà cautsavasya samÅpata÷ // BhS_32.27 // "parilikhita'miti mantreïa kavacaæ pariÓodhayet / jÅrïe bhinne ca kavace Óilpinaina susannayet // BhS_32.28 // prak«Ãlya pa¤cagavyena jalena pariÓodhayet / k­tvÃpi vÃstuÓuddhiæ ca yathoktÃæ ni«k­tiæ caret // BhS_32.29 // vi«ïornukÃdimantraiÓca saædadhyÃtkavacaæ tathà / d­¬hÅk­tya tu pÆrvoktaæ yatnena parikalpayet // BhS_32.30 // sahasrakalaÓairdevaæ snÃpayitvà yathÃvidhe / nityapÆjÃvidhÃnena devamÃrÃdhya pÆrvavat // BhS_32.31 // mahÃhavi÷prabhÆtaæ và pÃyasaæ ca nivedayet / "k«amasve''ti vadan bhÆya÷ praïametpuru«ottamam // BhS_32.32 // brahmagho«aæ tata÷ kuryÃddadyÃdÃcÃryadak«iïÃm / dine pak«e ca mÃse ca tathà saænatsare caret // BhS_32.33 // yadyadrÆpaæ tathÃdhyÃyettattadbiæbe«u yojayet / tasmÃtsarvaprayatnena biæbarak«Ãæ samÃcaret // BhS_32.34 // pavitrÃropaïam atha vak«ye viÓe«aïa pavitrÃropaïaæ hare÷ // BhS_32.35 // sarvado«opaÓamanaæ sarvayaj¤aphalapradam / sarvakÃmapradaæ caiva sarvatu«Âikaraæ param // BhS_32.36 // sarvalokasya v­ddhyarthaæ sarvalokasya ÓÃntidam / yadyanmantrakriyÃhÅnaæ dravyahÅnaæ ca yatk­tam // BhS_32.37 // taddo«aÓamanÃyaiva pavitrÃropaïaæ caret / pavitrÃropaïe hÅne yà pÆjà ni«phalà bhavet // BhS_32.38 // saæk«obho jÃyate tatra tasmÃdyatnena kÃrayet / ëìhe ÓrÃvaïe mÃsi pro«ÂhapadyÃæ viÓe«ata÷ // BhS_32.39 // dvÃdaÓyÃæ Óuklapak«e tu vi«ïupa¤cadine 'tha và / saæsarpamadhimÃsaæ ca tithivÃraæ ca ÓÆnyakam // BhS_32.40 // daÓamyekÃdaÓÅmiÓraæ taddinaæ ca vivarjayet / haritithyÃæ ca nirdu«Âe pavitrÃropaïaæ Óubham // BhS_32.41 // navÃhaæ vÃtha saptÃhaæ pa¤cÃhamatha và t«aham / uktalak«aïasaæpannamÃcÃryaæ varayetkramÃt // BhS_32.42 // ­tvijo varayettadvacchi«yÃæÓ ca varayettata÷ / taddinÃtpÆrvarÃtrau tu deveÓaæ prÃrthayedguru÷ // BhS_32.43 // "bhagavato bale''neti procya namrÃÇgassusamÃhita÷ / pÃdyÃdyaiÓca viÓe«eïa devamabhyarcya satvara÷ // BhS_32.44 // prÃrthanÃsÆktamuccÃrya vedÃdhyayanamÃrabhet / parito yÃgaÓÃlÃyÃÓÓi«yai÷ pariv­toguru÷ // BhS_32.45 // catur«u dvÃradeÓe«u kramÃtprÃgÃdi«u svayam / caturvedÃndimantrÃæÓca ÓaktyÃdhyayanamÃcaret // BhS_32.46 // puïyÃhaæ ca tata÷ k­tvà m­tsaægrahaïamÃcaret / aÇkurÃnalpayitvaiva mudgÃnnaæ ca nivedayet // BhS_32.47 // aupÃsanÃgnikuï¬e tu ÃghÃraæ vidhivadyajet / vÃstuhomaæ ca hutvà tu gavyaæ k­tvà vidhÃnata÷ // BhS_32.48 // paryagni pa¤cagavyÃbhyÃæ yogaÓÃlÃæ viÓodhayet / "tamekanemi'' mityuktvà "ÃmÃvÃjasya'' ityapi // BhS_32.49 // "tantuntavva''nniti procya "yanmegarbha'' itÅrayan / «a¬bhiÓca vai«ïavairmantrairvi«ïugÃyatriyà tathà // BhS_32.50 // pavitrÃïi susaæprok«ya vidhinà pa¤cagavyakai÷ / "pratadvi«ïustavata'' iti "idaæ vi«ïu'' ritÅrayan // BhS_32.51 // vi«ïugÃyatriyà paÓcÃt pavitraæ saæpraïamya ca // BhS_32.52 // uttamaæ svarïasÆtraæ ca madhyamaæ raupyasÆtrakam / kÃrpÃsamadhamaæ g­hya sarvado«avivarjitam // BhS_32.53 // sumaÇgalÅbhiryugmÃbhirbrÃhmaïÅbhirviÓe«ata÷ / alÃbhe kanyakÃbhirvà nirmitaæ sÆtramuttamam // BhS_32.54 // g­hïÅyÃdbiæbamÃnena cëÂottarasahasrakam / granthayoægu«ÂhamÃtrÃssyustÃbhirmÃlÃæ ca kÃrayet // BhS_32.55 // vanamÃlà samÃkhyÃtà vi«ïo÷priyatamà bhavet / vi«ïusÆktaæ ca japtvÃtu "aïoraïÅyÃ''niti brurna // BhS_32.56 // prok«ya hÃridratoyena "ime dhÆ'' peti dhÆpayet / caturvedÃdimantraiÓca toraïÃdyairalaÇk­tam // BhS_32.57 // nabhyÃgnikuï¬aæ k­tvaiva ÃghÃraæ vidhivadyajet // BhS_32.58 // biæbÃdhyardhapramÃïena ÓayyÃvediæ prakalpayet / tilataï¬uladhÃnyaiÓca dhÃnyapÅÂhaæ prakalpya ca // BhS_32.59 // darbhÃæstatra samÃstÅrya cÃï¬ajÃdÅni cÃstaret / "pratadvi«ïu''riti procya pavitraæ sannidhÃya ca // BhS_32.60 // pa¤camÆrtabhirÃvÃhya samabhyarcya praïamya ca / japtvà pratisaraæ mantraæ dhÆpadÅpÃdi darÓayet? // BhS_32.61 // "ato devÃ'' dinà paÓcÃddeveÓaæ prÃrthayedguru÷ / pÃdyÃdibhissamabhyarcya dhÆpadÅpÃdidarÓayet // BhS_32.62 // baddhvà pratisaraæ devaæ ÓrÅbhÆmyau ca tathaiva ca / ÃcÃryasyartvijÃæ caiva baddhvÃpratisaraæ tathà // BhS_32.63 // "yadvai«ïavaæ samuccÃrya pavitraæ Óayanaæ caret / sÆk«mavastreïa cÃcchÃdya cÃrpayetpu«bamak«atam // BhS_32.64 // vi«ïusÆktaæ ca godÃnasÆktaæ caivÃtmasÆktakam / ekÃk«arÃdisÆktaæ ca vai«ïavaæ sÆktameva ca // BhS_32.65 // n­sÆktaæ rudra sÆktaæ ca durgÃsÆktaæ tathaiva ca / sÃrasvataæ tathà sÆktaæ rÃtrisÆktamata÷ param // BhS_32.66 // "­taæ ca satyaæ'' japtvaiva "sahasraÓÅr«a''meva ca / ÓrÅbhÆsÆkta¤ca japtvaiva kÃrayeddeÓikottama÷ // BhS_32.67 // daÓÃnÃæ caiva pa¤cÃnÃæ sÆktÃnÃæ japa uttamam / madhyamaæ daÓasÆktÃnÃæ pa¤cÃnÃmadhamaæ bhavet // BhS_32.68 // prÃgÃdidik«u ca tathà vidik«u ca catur«vapi / kramÃcchÃntaæ khagÃdhÅÓaæ cakraæ ÓaÇkhaæ tathaiva ca // BhS_32.69 // vimÃnapÃlÃæÓcÃvÃhya samabhyarcya viÓe«ata÷ / mudgÃnnaæ vinivedyaiva praïÃmaæ muhurÃcaret // BhS_32.70 // sarvarak«Ãkaraæ cakraæ pavitropari cÃrcayet / nivedayettadÃnnena ÓÃntÃdÅnÃæ baliæ dadet // BhS_32.71 // pÃdau prak«Ãlya cÃcamya yathoktena vidhÃnata÷ / hautraæ praÓaæsya vidhivadÃvÃhana mathÃcaret // BhS_32.72 // ju«ÂÃkÃraæ ca k­tvà tu juhuyÃcca yathÃkramam / hÃvayetpa¤cabhissuktaistattaddaivatyameva ca // BhS_32.73 // vaÓcÃdagniæ vis­jyaiva rÃtriÓe«aæ nayedguru÷ / tata÷ prabhÃte dharmÃtmà snÃtvà snÃnavidhÃnata÷ // BhS_32.74 // nityapÆjà vidherante deveÓaæ prÃrthayedguru÷ / a«ÂottaraÓatairdevaæ snÃpayetkalaÓaistata÷ // BhS_32.75 // alaÇk­tyaca deveÓaæ dhÆpadÅpÃdikaæ dadet // BhS_32.76 // audyantam'' itimantreïa pavitraæ mÆrdhni dhÃrayan / sarvavÃdyasamÃyuktaæ to yadhÃrÃpurassaram // BhS_32.77 // pradak«iïaæ ÓanairgatvÃdevÃgresannidhÃyaca / "surya'' ca mantreïa Óata¤japtvà tu pallavam // BhS_32.78 // ÃcÃryassuprasannÃtmà svÃtmarak«Ãæ vidhÃyaca / vi«ïusÆktaæ samuccÃrya kani«ÂhÃdi ca ropayet // BhS_32.79 // pÃdyÃdyairdevamabhyarcya mukhavÃsÃntamÃdarÃt / kuæbhÃæstu saptadaÓa ca alaÇk­tya yathÃvidhi // BhS_32.80 // vedyÃmÃropayetkuæbhÃn svastike sannidhÃya ca / ÓayyÃvedi ca tatprÃcyÃæ sabhyakuï¬aæ prakalpyaca // BhS_32.81 // abjÃgnikuï¬amÃgneyyÃmÅÓe caupÃsasaæ tathà / aupÃsanÃgnikuï¬e tu ÃghÃraæ vidhivadyajet // BhS_32.2 // ÓayyÃvedyÃstÆttare ca trihastÃyatavist­tÃm / caturaÓrÃæ samÃæ k­tvÃyantravediæ salak«aïam // BhS_32.3 // pa¤cavarïairviÓe«eïa yantraæ vikhya manoharam / atha yantraæ pravak«yÃmi Óruïudhvaæ munisattamÃ÷ // BhS_32.4 // sarvarak«ÃkarasudarÓana yantra÷:- Ãdau «aÂkoïaæ vilikhya tanmadhye sÃdhyanÃma vilikhya om k«rÃm, hrÅm, ÓrÅm, vilikhya, tatpÃrÓvayo÷, irm, im, iti d­«ÂibÅjaæ, um, Æm, iti ÓrotrabÅjaæ ca vilikhya, «aÂkoïe«u, sahasrÃrahum pha iti sudarÓana«a¬ak«arÅæ vilikhya, koïasaædhau om ham lam ram yam? likhitvÃ, tadbahirv­ttama«Âadalaæ vilikhya, dale«u om na ma ssu dar Óa nà ya iti vilikhya, dalasaædhau om ja ya ja ya n­ siæ ha iti vilikhya, tadbahirv­ttaæ «odaÓadalaæ vilikhya, dalamadhye om na mo bha ga va te mahà su dar Óa nÃya svÃhà iti vilikhya, dalasaædhau om hum na mo bha ga va te va jra va rà hà ya svà hà iti vilikhya, tadupari v­ttadvayaæ v­ttadvayamadhye akÃrÃdik«akÃrÃntaæ mÃt­kÃvarïÃn vilikhya, tadupari bhÆpuradvayaæ catu«koïaæ vilikhya, caturdvÃre om Ãm hrÅm krom iti vilikhya, tattaddigdevatÃbÅjÃni likhitvÃ, lam ram ham «am vam yam sam Óam iti bÅjaæ likhitvÃ, Ãgneyà dÅÓÃnÃntaæ prÃïaprati«ÂhÃmantraæ, mantrarÃjagÃyatrÅæ, yantrarÃjagÃyatrÅæ, cavilikhya, tanmantreïÃvÃhyabhyarcya sudarÓanamÆla mantraæ daÓasahasraæ japitvÃ, tadgrÃyat«Ã taddaÓÃæÓaæ japitvà mantrarÃjaæ ca daÓÃæÓaæ japitvà taddaÓÃæÓaæ tarpaïaæ taddaÓÃæÓaæ homaæ taddaÓÃæÓaæ brÃhmaïabhojanaæ kÃrayet. yantradaÓÃÇgam:- bÅjaæ prÃïaæ ca ÓaktiÓca d­«ÂirvaÓyÃdikaæ tathà mantrayantrasya gÃyatrÅ bÅjasthÃpanameva ca bhÆtadikpÃlabÅjaæ ca yantrasyÃÇgÃni vai daÓa. yantragÃyatrÅ:- yantrarÃjÃya vidmahe mahÃyantrÃya dhÅmahi tanno yantra÷ pracodayÃt. sudarÓanagÃyatrÅ:- ugraæ vÅraæ mahÃvi«ïuæ jvalantaæ sarvatomukham n­siæhaæ bhÅ«aïaæ bhadraæ matyum­tyuæ namÃmyaham tatra sarvatrÃnukramaïikÃsu yantrasyÃsya pÃÂhod­Óyate. mÆlagranthetvasya mÃt­kÃkoÓena d­Óyate. tathÃpi bahÆnÃæ mÃt­kÃkoÓÃnÃmanupalaæ bhÃdasyasthitiratra 'ÓaÇkitÃpi niveÓyate. parastÅrya vidhÃnena pÃvakaæ vidhivadyajet // BhS_32.82 // lÃjÃpÆpai rÃjya miÓrairmÆlamantraæ samuccaran / a«ÂÃttaraÓatenaiva homayeddeÓikottama÷ // BhS_32.83 // puru«asÆktaæ ca juhuyÃttato dvÃtriæÓasaækhyayà / paÓcÃdagniæ paristÅrya "k«aya''sveti praïamya ca // BhS_32.84 // evaæ pratidinaæ kuryÃdante devaæ tu ropayet / sÃyaæ saædhyÃmupÃsitvà yÃgaÓÃlÃæ praviÓya ca // BhS_32.85 // sabhyÃgniæ paiï¬arÅkÃgniæ cÃsÃdyÃghÃramÃcaret / abjÃgnau ÓÃntihomaæ ca hutvaiva gururatvara÷ // BhS_32.86 // kuæbhaæ vinà mahÃÓÃntihomaæ ke cidvadantihi / vedyÃæ tu puratasti«Âhan prÃïÃyÃmÃdikaæ caret // BhS_32.87 // navamÆrtibhirÃvÃhya dikpÃlÃnÃvahetkramÃt / a«ÂopacÃrairabhyarchya mudgÃnnaæ vinivedayet // BhS_32.88 // pÃnÅyÃcamanaæ datvà mukhavÃsaæ dadettata÷ / "Ãpo vÃ'' iti mantreïa pavitraæ dhÃrayedghaÂam // BhS_32.89 // "agnÃvagni''riti procya pavitraæ cÃgnikuï¬ake / kuï¬asyaiva tu mÃnena samalaÇk­tya pÃvakam // BhS_32.90 // "pavitrantu'' iti procya pavitraæ dhÃrayedguru÷ / saminthyaiva tu sabhyÃgniæ pari«icya vidhÃnata÷ // BhS_32.91 // hautraæ praÓaæsya vidhivatsamidbhirhÃvayedguru÷ / tadÃlayagatÃn Ócaiva devÃnÃvÃhayetkramÃt // BhS_32.92 // ju«ÂÃkÃraæ tata÷ paÓcÃtsvÃhÃkÃlaæ tata÷ param / vi«ïusÆktaæ suhutvà tu puru«asÆktamata÷ param // BhS_32.93 // caruæ lÃjÃæs tathÃpÆpÃnÃjyamiÓrÃæÓca hÃvayet / paÓcÃttu vai«ïavairmantraiÓcatama«Âottaraæ yajert // BhS_32.94 // iÇkÃrÃdÅæstata÷ paÓcÃtpÃramÃtmikasaæyutam / a«ÂÃÓÅtiæ tato hutvà tattaddaivatyameva ca // BhS_32.95 // sarvadaivatyamantrÃæÓca dhÃtÃdÅn pa¤ca vÃruïam / mÆlahomaæ tato hutvà tathÃnte pari«icya ca // BhS_32.96 // yÃgaÓÃlÃcaturdvÃre caturvedÃnathoccaret / aiÓÃnyÃæ tu viÓe«eïa japeda«ÂÃk«araæ manum // BhS_32.97 // dvÃdaÓÃk«aramantraæ ca gÃyatrÅæ vai«ïavaæ tathà / nÃrÃyaïÃkhyagÃyatrÅæ pÃramÃtmikamityapi // BhS_32.98 // vyÃpakatrayasaæyuktaæ vi«ïugÃyatriyà yutam / tataÓca vai«ïavaæ japtvà "yo và bhÆ'' teti pa¤cakam // BhS_32.99 // pu«bäjaliæ japitvaiva nyaseddevasya pÃdayo÷ / n­ttagÅtÃdivÃdyaiÓca rÃtriÓe«aæ nayedguru÷ // BhS_32.100 // tata÷ prabhÃte dharmÃtmà snÃtvà saædhyÃmupÃsya ca / yÃgaÓÃlÃæ praviÓyaiva deveÓaæ prÃrthayettata÷ // BhS_32.101 // "bhÆragnaya'' iti procya vediæ saæprok«ya cÃtvara÷ / kuæbhÃrÃdhanahomÃdÅn sarvaæ pÆrvavadÃcaret // BhS_32.102 // kuæbhamÃrÃdhayetpÆrvaæ biæbapÆjà tvanantaram / paÓcÃddhomaæ prakurvÅta balidÃnaæ tata÷ param // BhS_32.103 // evaæ kuryÃdvidhÃnena dinaæ prati gurÆttama÷ / samÃpte tu dine sÃyaæ pÆrïÃhuti mathÃcaret // BhS_32.104 // tadagniæ triyahÃdÆrdhvaæ sÃdhayedagnikuï¬ake? // BhS_32.105 // kuæbhamÃdÃya Óirasà toyadhÃrÃpurassaram / pradak«iïaæ Óanairgatvà devÃgre sannidhÃya ca // BhS_32.106 // "hiraïya pavamÃnÃ'' dyai÷kuæbhatoyena prok«ayet / devamabhyarcya pÃdyÃdyai÷ prabhÆtaæ ca nivedayet // BhS_32.107 // pÃnÅyÃcamalaæ datvà mukhavÃsaæ dadetpuna÷ / k«amÃmantraæ samuccÃrya "k«ama'' sveti namenmuhu÷ // BhS_32.108 // yajamÃno 'pi ÓuddhÃtmà bhaktinamrassamÃhita÷ / ÃcÃryaæ pÆjayettatra gandhamÃryÃnulepanai÷ // BhS_32.109 // pa¤cÃÇgabhÆ«aïaiÓcaiva dukÆlaiÓca navaistathà / tato guru÷ prasannÃtmà prayu¤jyÃdÃÓi«astadà // BhS_32.110 // taduktaæ bhagavatproktaæ pratig­hïÅyurÃdarÃt / evaæ kurvÅta pratyabdaæ pavitrÃropaïaæ hare÷ // BhS_32.111 // ihaloke sukhÅbhÆtvà sa yÃti paramÃæ gatim / priyatÃæ bhagavÃnvi«ïu÷ prÃrthanÃsÆktamucyate // BhS_32.112 // "kanikradÃ''pimantrÃÓca ÓÃkunaæ sÆktamÅritam / "svastino mimÅ''tetyuktvà svastisÆktamiti sm­tam // BhS_32.113 // "Óuddhà ime paÓava'' iti gosÆktaæ samudÃh­tam / "­taæ ca satyaæ'' cetyÃdi aghamar«aïamucyate // BhS_32.114 // "aïoraïÅyÃ'' nityuktvÃsÆktaæ prok«aïamÅritam / "apo hiraïyavarïÃÓca pavamÃna'' iti traya÷ // BhS_32.115 // prok«aïaæ sÆktamiti tu kecidvaikalpikaæ jagu÷ / "yà jÃtÃ'' iti mantrÃÓca o«adhÅsÆktamucyate // BhS_32.116 // "k­ïu«va pÃja'' ityÃdi sÆktaæ pratisarÃhvayam / ("atodevÃ''di «a¬bhistu vai«ïavaæ sÆktamucyate÷) // BhS_32.117 // "atodevÃdi «aïmantrÃ''«,¬vai«ïavapadÃhvayÃ÷ / "vi«ïornu''kÃdi «aïmantrà vi«ïusÆktamudÅritam // BhS_32.118 // "sahasraÓÅr«Ã puru«a'' iti pauru«asÆktakam / "hiraïya varïÃ'' ityÃdi ÓrÅsÆktaæ sarvakÃmadam // BhS_32.119 // "bhÆmirbhÆmne''tyÃdimantrà bhÆmisÆktamudÃh­tam / "upa ÓvÃsaya'' ityÃdi dundubhÅsÆktamucyate // BhS_32.120 // "suparïo 'si garutmÃ''nityuktaæ sÆktaæ ca gÃru¬am / "hiraïyagarbha''ityÃdi brahmasÆktamudh­tam // BhS_32.121 // "indraæ vo viÓvata'' iti indrasÆktamihocyate / "agne nayetyÃ''di«a¬bhiragnisÆktaæ pracak«ate // BhS_32.122 // "ÃyÃtudeva'' ityÃdiyamasÆktaæprakÅrtitam / "namassute nir­te'' sÆktaænair­tamucyate // BhS_32.123 // "astabhnÃdyÃm­«abha''iti vÃruïasÆktakam / "pÅvonnÃærayi v­dhassumedhÃ''iti vÃyavam // BhS_32.124 // "adbhyastirodhÃ''ityÃdi kauveraæ sÆktamucyate / "stuhi Órutaæ garta''iti rudrasÆktaæ prakÅrtitam // BhS_32.125 // "omÃsaÓcar«aïÅ''tyÃdi sÆktaæ sÃrasvataæ bhavet / "viÓvajitedhana''iti viÓvajitsÆktamucyate // BhS_32.126 // "rÃtrÅ vyakhya''dityÃdi rÃtrisÆktamudÃh­tam / "jÃtavedasa''ityÃdi «a¬durgÃsÆktamucyate // BhS_32.127 // "à godÃnÃ''diti procyagodÃnaæ sÆktamucyate / "ekÃk«aram'' itiprocya sÆktamekÃk«arÃdikam // BhS_32.128 // "ÃtmÃtmà parametyÃdi ÃtmasÆktaæ prakÅrtitam // BhS_32.129 // vai«ïavaæ vi«ïusÆktaæ ca puru«a sÆktamata÷ param / ÓrÅbhÆsÆktaæ ca pa¤caitaæ pa¤casÆktamihocyate // BhS_32.130 // vi«ïusÆktaæ n­sÆktaæ ca ÓrÅbhÆsÆktamata÷ param / ekÃk«arÃdi sÆktaæ ca pa¤casÆktaæ jagu÷pare // BhS_32.131 // vi«ïusÆktaæ n­sÆktaæ ca ÓrÅbhÆsÆktaæ ca vai«ïavam / ekÃk«arÃdisÆktaæ ca vi«ïugÃyatriyà sahà // BhS_32.132 // Ãhatya saptabhiÓcaitaissaptasÆktaæ samÅritam / rudrasÆktaæ dhruvasÆktaæ durgÃsÆktaæ tata÷ param // BhS_32.133 // rÃtrisÆktaæ tathà sÆktaæ sÃrasvatamapi kramÃt / viÓvajitsÆktamatha ca sahasraÓÅr«amityapi // BhS_32.134 // aghamar«aïasÆktaæ ca godÃnaæ sÆktameva ca / ÃtmasÆktena saæyuktaæ daÓamÆktamudÃh­tam // BhS_32.135 // daÓasÆktaæ pa¤casÆktaæ k­tvà saæh­tameva ca evaæ / bhavetpa¤ca daÓasÆktamiti saæj¤Ã prabhëità // BhS_32.136 // ata÷paraæ pravak«yÃmi Óruïudhvaæ munisattamÃ÷ / maï¬alÃrÃdhanaæ nityaæ puïyÃhaæ snapanaæ caret // BhS_32.137 // catpÃriæÓaddhinÃdÆrdhvaæ maï¬alaæ dinapa¤cakam / puïyÃhaæ vidhivatk­tvà vrÅhibhistaï¬ulopari // BhS_32.138 // navaæ kalaÓamÃdÃya pÆrvoktena vidhÃnata÷ / samabhyarcya japaæ kuryÃdbrÃhmaïairbrahmavÃdibhi÷ // BhS_32.139 // vai«ïavaæ vi«ïusÆktaæ ca puru«asÆktamata÷ param / ÓrÅbhÆsÆktaæ tathà pa¤caÓÃntiæ caiva p­thak p­thak // BhS_32.140 // caturÃvartya japtvà tu snÃpayeddhruvamacyutam / tathaiva kautukÃdÅæÓca snÃpayedvidhinà budha÷ // BhS_32.141 // dadhyodanaæ gu¬Ãnnaæ ca pÃyasaæ ca viÓe«ata÷ / nivedya devadevasya mukhavÃsaæ pradÃpayet // BhS_32.142 // ÃcÃryadak«iïÃæ dadyÃd­tvijÃæ ca tathaiva ca / prati«ÂhÃdinamÃrabhya maï¬alÃntaæ dinaæ prati // BhS_32.143 // evameva krameïaiva kÃrayettu viÓe«ata÷ / maï¬alÃrdhaæ tu kuryÃcchenmadhyamaæ tatpracak«ate // BhS_32.144 // maï¬alÃnte viÓe«eïa kÃrayeddvijabhojanam / sabhyÃgnikuï¬aæ k­tvaiva puïyÃhamasi vÃcayet // BhS_32.145 // ÃghÃraæ vidhivaddhutvà vai«ïavaæ sÆktameva ca / vi«ïusÆktaæ tato hutvà puru«asÆkta samanvitam // BhS_32.146 // ÓrÅbhÆsÆktaæ samuccÃrya pa¤caÓÃntimata÷ param / pÃramÃtmikamÅÇkÃrÃdya«ÂÃÓÅtiæ kramÃddhunet // BhS_32.147 // a«ÂÃk«araæ samuccÃrya tathaiva dvÃdaÓÃk«aram / pÆrïÃhutiæ tato hutvà antahomaÓcahÆyate // BhS_32.148 // saæsnÃpayeccha kalaÓaira«ÂÃdhikaÓatai÷kramÃt / varïayuktandhruvaæ beraæ prÃÇgayet(?) snÃpayennatu // BhS_32.149 // dvÃdaÓÃrÃdhanaæ kuryÃnmadhye madhye vidhÃnata÷ / grÃmaæ pradak«iïÅk­tya sarvavÃdyasamanvitam // BhS_32.150 // pak«irÃjopari sthÃpya rak«ÃdÅpaæ ca darÓayet / jÅvasthÃne susaæsthÃpya praïÃmaæ kÃrayettata÷ // BhS_32.151 // evaæ ya÷kurute bhaktyà maï¬alÃrÃdhanaæ hare÷ / sarvÃn kÃmÃnavÃpyaiva sa yÃti paramÃÇgatim // BhS_32.152 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ saæhitÃyÃæ prakÅrïÃdhikÃre. dvÃtriæÓo 'dhyÃya÷. _____________________________________________________________ athatrayastriæÓo 'dhyÃya÷. arcÃvatÃramahattvam. atha vak«ye viÓe«eïa devadevasya ÓÃrÇgiïa÷ / pa¤cadhÃvasthitaæ rÆpaæ paravyÆhÃdibhedata÷ // BhS_33.1 // anugrahÃya lokÃnÃæ bhaktÃnÃmanukaæpayà / paravyÆhÃdibhedena devadeva÷ pravartate // BhS_33.2 // Ãdyena pararÆpeïa vyÆhÃkhyenetareïa tu / tathÃvibhavarÆpeïa nÃnÃbhÃvamupeyu«Ã // BhS_33.3 // antaryÃmisvarÆpeïa caturthena tathà puna÷ / arcÃvatÃrarÆpeïa pa¤cadhÃvasthito hari÷ // BhS_33.4 // anaupama manirdesyaæ punassa bhajate param / viÓvÃpyÃyanakaæ kÃntyà pÆrïendvayutulyayà // BhS_33.5 // parandhÃma para¤jyotissarvaÓaktimayo 'mala÷ / nirdvandvo nirvikalpo 'cchonityo 'cintyassanÃtana÷ // BhS_33.6 // aprameyo nirÃdyanto d­Óyo 'd­Óyo hyatÅndriya÷ / susÆk«matvÃdanirdeÓyassarvaj¤assadasadvibhu÷ // BhS_33.7 // ÃnÃdimatparaæ brahma sarvaheyavivarjitam / vyÃpi yatsarvabhÆte«u sthitaæ sadasato÷ param // BhS_33.8 // ÓaÇkhacakragadÃpadmadivyÃyudhapari«k­ta÷ / sahasrÃdityasaækÃÓe pakame vyomni saæsthita÷ // BhS_33.9 // nityamuktaikasaæbhÃvyaÓcaturbhujadharohari÷ / anyÆnÃnatarigtaissvairguïai««a¬bhiralaÇk­ta÷ // BhS_33.10 // samassamavibhaktÃÇgassarvÃvayavasundara÷ / divyairÃbharaïairyuktassudhÃkallolasaækulai÷ // BhS_33.11 // Óriyà nityÃnapÃyinyà sevyamÃno jagatpati÷ // BhS_33.12 // pa¤cadhÃtu punarvyÆha÷ procyate Órutisammata÷ / devo vi«ïvÃdibhedeva pa¤cadhà vyavati«Âhate // BhS_33.13 // sa và e«a puru«a÷ pa¤cadhà pa¤cÃtmeti ca Óruti÷ / tathà popÆyamÃna÷ pa¤cabhissvaguïairiti // BhS_33.14 // ÃdimÆrtistu pa¤cÃnÃæ vi«ïurbhedÃÓca tasyatu / catasra÷ puru«ÃdyÃssyurmÆrtayo bhinnalak«aïÃ÷ // BhS_33.15 // tadvi«ïoÓÓramÃpanudÃya caturguïÃ''yeti caÓruti÷ / tasmÃdbrahma catu«pÃdityucyate vedavedibhi÷ // BhS_33.16 // pÃdÃdardhÃttripÃdÃcca kevalÃcchaktibhedata÷ / krameïa dharmaj¤ÃnaiÓvaryavairÃgyÃkhyairguïairyutÃ÷ // BhS_33.17 // bhavantimÆrtayastasmÃccatasro vi«ayairnijai÷ / cÃturÃtmyÃdÃdimÆrteÓcatasrastatramÆrtaya÷ // BhS_33.18 // vi«ïuÓcaiva mahÃvi«ïussadÃvi«ïuriti kramÃt / vyÃpÅ nÃrÃyaïa iti tannÃmÃni tata÷kramÃt // BhS_33.19 // vi«ïoraæÓastu puru«o mahÃvi«ïostu satyaka÷ / sadÃvi«ïoracyutassyÃdyyÃpino 'æÓo 'niruddhaka÷ // BhS_33.20 // dharmÃdibhirbrahmaguïaiÓcaturdhÃbheda Årita÷ / t­tÅyaæ vibhavÃkhyantaæ viÓvamantaramadhyamam? // BhS_33.21 // nÃnÃkÃrakriyÃkart­ rÆpaæ vak«ye mahÃtmana÷ / vibhavà matsyakÆrmÃdyà hayagrÅvÃdayo matÃ÷ // BhS_33.22 // antaryÃmisvarÆpaæ tu turÅyamidamucyate / nÅvÃraÓÆkavattanvÅ pÅtÃbhà syÃttanÆpamà // BhS_33.23 // tasyÃÓÓikhÃyà madhye paramÃtmà vyavasthita÷ / ityuktaÓÓrutyabhihito h­dayÃæbujamadhyame // BhS_33.24 // jvalanmahÃgnau viÓvÃrcirjvÃlÃnte viÓvato mukhe / ÃpÃdatalacƬÃgraæ santÃpayati santatam // BhS_33.25 // Óikhà tatra ca pÅtÃbhà tanvÅ nÅvÃraÓÆkavat / madhye ÓikhÃyÃstasyÃÓca jyoti÷ prajvalitaæ mahat // BhS_33.26 // svasaækalpaviÓe«eïa taptajÃæbÆnadaprabha÷ / pÅtÃæbaradharassaumyassuprasannaÓÓucismita÷ // BhS_33.27 // padmÃk«o raktanetrÃsyapÃïipÃdaÓcaturbhuja÷ / cakraÓaÇkhÃbhayadhara÷ kaÂinyastÃnyahastaka÷ // BhS_33.28 // ÓrÅvatsÃæko mahÃbÃhussarvÃbharaïabhÆ«ita÷ / h­di ti«Âhati sarvÃtmà ÓrÅbhÆmibhyÃæ ca pÃr«adai÷ // BhS_33.29 // bhrÃmayan sarvabhÆtÃni yantrÃrƬhÃni mÃyayà / antaryÃmÅti vij¤eyassarvakÃraïakÃraïa÷ // BhS_33.30 // anyadarcÃsvarÆpaæ tu sarvottaraphalapradam / nityamuktopabhogyatvÃtparavyÆhÃtmanohare÷ // BhS_33.31 // tatkÃlasannik­«Âaikalak«yatvÃdvibhavÃtmana÷ / viÓuddhairyogasaæsiddhaiÓcintyatvÃdantarÃtmana÷ // BhS_33.32 // arcÃtmanyeva sarve«ÃmadhikÃro niraÇkuÓa÷ / viÓe«abhaktihetutvÃtpratimÃrÃdhanaæ param // BhS_33.33 // arcÃvatÃrassarve«Ãæ bÃndhavo bhaktavatsala÷ / arcÃvatÃravi«aye mayÃpyuddeÓatastathà // BhS_33.34 // uktà guïà na Óakyante vaktuæ var«aÓatairapi / vicitrà dehasaæpattirÅÓvarÃya niveditum // BhS_33.35 // kalpità brahmaïà pÆrvaæ hastapÃdÃdisaæyutà / mudhaiva jihvà k­«ïeti keÓaveti na vak«yati // BhS_33.36 // mudhà cittaæ natadgÃmi yadanyatkimito 'dhikam / sà jihvà yà hariæ stauti taccittaæ keÓavÃrpitam // BhS_33.37 // tatkarmacÃrcanaæ tasya tadanyattu nirarthakam / sattÃmÃtraæ paraæ brahma vi«ïvÃkhyamaviÓe«aïam // BhS_33.38 // durvicintyaæ yata÷pÆrvaæ tatprÃptyarthamihocyate / vÃtormica¤calaæ cittamanÃlaæbanamasthiram // BhS_33.39 // sÆk«matvÃdbrahmaïo 'jasya nigrÃhyaæ grÃhmadharmaïa÷ / samyagabhyasyato 'jasramupab­æhitaÓaktimat // BhS_33.40 // janmÃntaraÓatasyÃpi brahmagrÃhyeva jÃyate / yadyastarÃyado«eïa nÃpakar«o vicintyate // BhS_33.41 // yogino yogarƬhasya tÃlÃgrÃtpatanaæ yathà / tadÃpnoti paraæ brahmakleÓena mahatÃpi ca // BhS_33.42 // janmÃntarÃbhyÃsoddhena vij¤Ãnena samÃdhinà / vi«ïvÃkhyaæ brahmadu«prÃpaæ vi«ayÃkrÃntacetasà // BhS_33.43 // manu«yeïÃlpasÃreïa tatprÃptau sÃdhanaæ tvidam / surÆpÃæ pratimÃæ vi«ïo÷ prasannavadanek«aïÃm // BhS_33.44 // k­tvÃtmana÷ prÅtikarÅæ suvarïarajatÃdibhi÷ / tÃmarcayettÃæ vraïamettÃæ namettÃæ vicintayet // BhS_33.45 // viÓatyapÃstado«astu tÃmeva brahmarÆpiïÅm // BhS_33.46 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ sahitÃyÃæ prakÅrïÃdhikÃre trayastriæÓo 'dhyÃya÷. _____________________________________________________________ atha catustriæÓo 'dhyÃya÷ svayaævyaktÃdi sthÃnapa¤cakam. ata Ærdhvaæ pravak«yÃmi sthalapa¤cakakalpanam / devadevo mahÃbÃhurharirnÃrÃyaïassvayam // BhS_34.1 // yena yena prakÃreïa ÃvirÃstedharÃtale / arcÃvatÃrarÆpeïa bhaktasaulabhyahetave // BhS_34.2 // svayaævyaktaæ ca divyaæ ca saiddhaæ paurÃïameva ca / pauru«aæ ceti kathitaæ sthalÃnÃæ pa¤cakaæ budhai÷ // BhS_34.3 // svayaævyaktaæ tu tatproktaæ yatrÃsau harivyaya÷ / svecchayà lokarak«Ãye bhÆmyÃmÃvirbhavetsvayam // BhS_34.4 // na tatra devadevasya prati«Âhà vidhisammatà / na cÃpi kar«aïaæ nÃpi biæbaÓuddhyÃdikÃ÷ kriyÃ÷ // BhS_34.5 // biæbena saha deveÓassannidhatte yatassvayam / yÃnadicchà vasedbhÆmau tÃvatkÃlaæ samarcita÷ // BhS_34.6 // svayaævyaktasthale pÆjà sarvalokaÓubhapradà / svayaævyaktasthalÃnyatra catvÃryÃsata bhÆtale // BhS_34.7 // yatra vaikhÃnasaæ ÓÃstramÃÓritya paramaæ Óubham / arcayÃmo jagadyonimahamanye ca te traya÷ // BhS_34.8 // marÅcirmandhare vi«ïumarcayÃmÃsa keÓavam / sarvadevottamaæ devaæ ÓrÅnivÃse 'trirarcayat // BhS_34.9 // kÃÓyapo vi«ïvadhi«ÂhÃne Óubhak«etre 'pyahaæ bh­gu÷ / yÃd­ÓÅvartate pÆjà yà biæbÃnÃæ ca saæsthiti÷ // BhS_34.10 // na kiæ cittÃmatikramya pÆrvoktÃæ tu samÃcaret / svayamÃvirabhÆddevo yatra bhaktÃnukaæpayà // BhS_34.11 // kartavyamakhilaæ tatra tannideÓena kalpyate / na vÃpyucchÃstrakaraïaæ pravartayati mÃdhavam // BhS_34.12 // tasmÃtsarvaprayatnena pÆrvairÃcaritaæ caret / anyathà cettu kurvÃïo devÃyaivÃparÃdhyati // BhS_34.13 // yanmÃyÃmohitaæ sarvaæ yasyÃntaæ ke 'pi no vidu÷ / tasya devasya mÃhÃtmyaæ vaktuæ Óaknoti ko bhuvi // BhS_34.14 // yadyadà caritaæ tatra tatsarvaæ ÓÃstrameva hi / tatrÃpi ca viÓe«o 'sti prÃyaÓcittÃdidarÓane // BhS_34.15 // sarvaæ prÃmÃdikaæ kuryÃttatra ÓÃstraæ pravartakam / Órutism­tÅ ubhetasya paramÃj¤Ãæ vadanti hÅ // BhS_34.16 // svayaævyaktasthale pÆjà sarvalokaÓÆbhÃvahà / svayaæ vyakto jagannÃthastÃdÃtmyena ÓilÃdi«u // BhS_34.17 // svayaæ bhaktajanÃbhÅ«ÂÃn vicÃryaiva prayacchati / na hyatra sÃdhanÃpek«Ã svayaænyaktastato vara÷ // BhS_34.18 // devai÷ prati«Âhito yatra harirÃvirbabhÆva hi / taddidyasthalamuddi«Âaæ devo divya udÅryate // BhS_34.19 // sm­tà devÃstrayastriæÓattÃvatkoÂÅmità api / sarve te phalakÃmÃssyurve prapadyante yathà harim // BhS_34.20 // tÃæstathà bhajate devo yato 'sau karuïÃnidhi÷ / phalÃrthino yadà devÃ÷ prati«ÂhyÃpya hariæ kramÃt // BhS_34.21 // samabhyarcya ca saæprÃpya vÃæbhitaæ tadanantaram / lokÃnugrahahetor vai tÃd­Óaæ devamandiram // BhS_34.22 // cirasthÃyi ca saækalpya yathÃrhaæ samapÆjayan / divyasthalasthadevo hi devÃnÃæ sannidhÃpanÃt // BhS_34.23 // atyantaæ pu«Âiva÷ proktassarvaÓÃntikarass­ta÷ / divyasthalasthapÆjà tu Óatayojanavist­tam // BhS_34.24 // punÃti parito deÓaæ nÃtra saædeha i«yate / divyasthalÃni kathitÃnyasaækhyeyÃni bhÆtale // BhS_34.25 // na hi devÃssvayaæ bhÆmÃvavatÅrya kalau kvacit / prati«ÂhÃæ devadevasya kurvanti kuhiciddhruvam // BhS_34.26 // divyasthalÃni bhÆbhÃge kalau tu viralÃni vai / bhavi«yanti bahÆnyatra luptabÆjÃni sattamÃ÷ // BhS_34.27 // divyasthalak­tà pÆjà ÓÃstrasiddhà na saæÓaya÷ / nocchÃstraæ tu prati«ÂhÃdi kurvantidivi devatÃ÷ // BhS_34.28 // devÃÓca devaloke 'pi k­tvà vai«ïavamandiram / ÃrÃdhya ca jagannÃthaæ prÃpnuvanti phalaæ bahu // BhS_34.29 // yà tu bhÆmitale pÆjà tÃd­ÓÅ divijà na vai / karmabhÆmistu saæproktà bhÆmirdyairna hi tatsamà // BhS_34.30 // saæcintya puïyaæ pÃpaæ và bhÆmau lokÃntarenarÃ÷ / gami«yantitato jyÃyÃn bhÆbhÃgassarvakarmasu // BhS_34.31 // tato devÃ÷ prati«ÂhÃpya cÃrcayitvà ramÃpatim / arcÃvatÃrarÆpeïa svayaæ tÅrïÃ÷ puna÷ puna÷ // BhS_34.32 // bhÆmisthÃnakhilÃn jantÆn tÃryayi«yantyanugrahÃt / ato viprÃssadà yaj¤airdÃnaiÓca tapasà muhu÷ // BhS_34.33 // to«ayi«yanti devÃnvai te«ÃmÃn­ïyahetave / devà nisargaripavo manu«ye«u bhavantyapi // BhS_34.34 // ÃrÃdhanena devasya copakurvanti mÃnavÃn / idameva hare÷ pÆjÃbalaæ saæpÃditaæ phalam // BhS_34.35 // sarve 'pi sÃttvikà yÃnti tu«yanti svÃrjitai÷ phalai÷ / na dvi«yanti ripÆnvÃpi tatro dÃharaïaæ surÃ÷ // BhS_34.36 // yathà cyavanadharmà syÃtsvargassvargÃÓrito 'tha và / tathÃdinyasthalÃniha na syuÓÓÃÓvatikÃni tu // BhS_34.37 // divyasthale«u sarvatra divyenaivÃgamena tu / vaikhÃnasena pÆjÃsÅtsÃhi ÓrautÅ ca sammatà // BhS_34.38 // prÃyaÓcittocitÃnyatra nimittÃni yadÃtadà / ÓÃstroktaæ kÃrayedeva nÃnyathà kÃrayedvidhi÷ // BhS_34.39 // ye tu pÆrvÃrjitaireva tapobhi÷ paramÃtmani / raktÃtmÃnastapassiddhÃssaækalpya svatapa÷phalam // BhS_34.40 // devadevaæ jagannÃthaæ nÃrÃyaïamanÃyam / prati«ÂhÃpya kvacidbiæbe samabhyarcya viÓe«ata÷ // BhS_34.41 // ujjÅvanÃya lÃkÃnÃæ pradÃsyantÅha pÆjanam / sa deÓassaiddha ityuktassaiddhà tatrÃrcanocyate // BhS_34.42 // na hi siddhÃstapassiddhiæ kurvanti vibhalÃæ kvacit / yasyÃnugrahamicchantastapasyantÅha sÃdhava÷ // BhS_34.43 // yaæ prasÃdayituæ viprà yaj¤adÃnÃdi kurvate / tasyaivÃrÃdhanaæ hitvà kiæ siddhÃssaæprakurvate // BhS_34.44 // te siddhÃste mahÃtmÃnaste santa nte tapasvina÷ / ye svakarmaphalaæ devaæ viditvà ÓrÅpatiæ harim // BhS_34.45 // prati«ÂhÃpya tu tadrÆpamarcayanti nirantaram / na hyanya÷ prÃpaïe heturarcanÃnmuktihetave // BhS_34.46 // saiddhasthale tu yà pÆjà sarvaÓÃntikarÅ sm­tà / pa¤cÃÓadyojanaæ tasya parita÷ pÃvayenmahÅm // BhS_34.47 // siddhaprati«Âhità deÓà bahavo viditÃ÷ purà / utpadyante bhavi«yanti santisiddhà dharÃtale // BhS_34.48 // saiddhasthalÃni bhÆyÃæsi bhavi«yanti ca santi ca / siddhà vaikhÃnasaæ ÓÃstramÃÓrityaiva svanirmitam // BhS_34.49 // devaæ saæpÆjayantÅha tatprÃya÷ pracalatyapi / na hi siddhÃ÷ prakurvantiki¤ciducchÃstramÃpadi // BhS_34.50 // tasmÃtsarvaprayatnena sarvaæ siddhÃÓritasthale / kuryÃdvaikhÃnasaæ ÓÃstramÃÓritya sakalÃ÷ kriyÃ÷ // BhS_34.51 // siddhà jÃnanti ÓÃstrÃrthÃn siddhà jÃnanti cÃgamÃn / siddhÃssamarcayantyeva vaikhÃnasavidhÃnata÷ // BhS_34.52 // yadi siddhÃÓrito deÓa÷pÆjyate 'nyai÷ pramÃdata÷ / rÃjà taæ tu vicÃryaiva punarvaikhÃnasai÷kramÃt // BhS_34.53 // satvaraæ yÃjayetk­tvà prÃyaÓcittaæ yathÃvidhi / saiddhameke sthalaæ prÃhurÃr«ametacca sammatam // BhS_34.54 // atha paurÃïiko deÓa÷ kathyate yatra yatra vai / gÃdhà paurÃïikÅ bhÆyÃttatpurÃïasthalaæ matam // BhS_34.55 // aj¤Ãtakart­kÃïyatra smaryante prÃyaÓo bahu / sthalÃnÅmÃnitattÃni?purÃïÃni pracak«ate // BhS_34.56 // purÃïÃni tvanantÃni sthalÃni p­thivÅtale / bhavantyatha kalau prÃpte lupyante tÃnyanekaÓa÷ // BhS_34.57 // daÓayojanaparyantÃæ bhÆmiæ tu paritassak­t / punÃti deÓa÷ paurÃïastatra kiæ cinna hÅyate // BhS_34.58 // svayaævyaktÃdayassarve paurÃïÃ÷ kÅrtità api / svayaævyaktÃdibhedena vyavahÃrasya darÓanÃt // BhS_34.59 // purÃïatvaæ ca te«Ãæ syÃdanyat paurÃïamucyate / purÃïasthaladevasya prati«Âhà vidhisammatà // BhS_34.60 // prati«Âhite tvavidhinà sthare naiva rameddhari÷ / na hi v­ddhÃssamarcanti biæbamucchÃstranirmitam // BhS_34.61 // na hi paurÃïike deÓe yajamÃnasya gauravam / arthasya gauravaæ cÃpi darÓanÅyaæ mahÃtmabhi÷? // BhS_34.62 // yadi paÓyedvisƬhÃtmà rauravaæ narakaævrajet / e«a eva viÓe«assyÃdanyatsaiddhavadÃcaret // BhS_34.63 // purÃïasthalapÆjà tu ÓÃstrad­«Âena vartmanà / pramÃdetu samÅkÃryÃna tena syÃdvyatikrama÷ // BhS_34.64 // mÃnu«aæ pa¤camaæ proktaæ sthalaæ yatra viÓe«ata÷ / grÃme và nagare vÃpi ÓÃstrokte sumanorame // BhS_34.65 // prati«ÂÃpyÃrcake vi«ïussarvadeveÓvareÓvara÷ / brÃhmaïai÷ k«atriyairvaiÓyaiÓÓÆdrairvÃnyairnarottamai÷ // BhS_34.66 // vaikhÃnasena ÓÃstreïa pa¤carÃtreïa và puna÷ / mÃnu«asthalapÆjà tu yojanaæ paritasthsalam // BhS_34.67 // pÃpayettasya tu proktÃÓaktiranyÃtu tÃvatÅ / manu«yÃ÷ puïyakarmÃïastatra tatra dine dine // BhS_34.68 // prerità bhagavadbhaktyÃdhanino nirdhanà api / nirmÃya bhagavadgehaæ prati«ÂhÃpya Óriya÷patim // BhS_34.69 // arcayanti viÓe«eïa vaikhÃnasavidhÃnata÷ / viÓÃla÷ p­thivÅbhÃga÷ kÃlo 'nÃdirantaka÷ // BhS_34.70 // ÓÃstraæ cÃpyatigaæbhÅraæ bhaktÃÓca bahavo harau / tasmÃtsarvaprayatnena sarvasyÃpyanuÓÃsanam // BhS_34.71 // proktaæ vikhanasà pÆrvaæ bhagavacchÃstramuttamam / anenaiva prakÃreïa sarvatrÃrÃdhayeddharim // BhS_34.72 // bhaktÃÓca bahudhà ÓÃstraæ praÓaæsantÅdameva hÅ / taduktenaiva vidhinà kalpayedÃlayÃdikam // BhS_34.73 // yathà mÃnÃdhikaraïe mayà proktassa vistara÷ / yatra và d­Óyate bhedo bhagavacchÃstraÓilpayo÷ // BhS_34.74 // ÓilpaÓÃstraæ parityajya bhagavacchÃstrataÓcaret / pradhÃnametacchÃstraæ syÃdbhagavadgehakalpane // BhS_34.75 // na tacchÃstramanÃd­tya kÃryaæ kiæ citsamÃcaret / lobhÃnmohÃdathÃj¤ÃnÃcchÃstre 'sminna dh­taæ caret // BhS_34.76 // atikramyÃpi ÓÃstraæ tatpÆjà ni«bhalà bhavet / yajamÃno vipadyeta tasmÃdatroktamÃcaret // BhS_34.77 // tenaiva tu vidhÃnena prati«ÂhÃdikamÃcaret / aihikÃmu«mikaæ yasmÃtphaladvayamavÃpyate // BhS_34.78 // grÃme vi«ïvarcanÃhÅne vi«ïvarcÃhÅnaveÓmani / tÅrthapÃnaæ surÃpÃnamannaæ gomÃæsabhak«aïam // BhS_34.79 // devadhÃmavihÅnaæ tu ÓmaÓÃnaæ grÃma ucyate / g­haæ ca cititulyaæ syÃdyatra nÃrÃdhyate hari÷ // BhS_34.80 // yo mohÃdatha vÃlasyÃdak­tvà devatÃrcanam / bhuÇkte sa yÃti narakÃn sÆkare«vasi jÃyate // BhS_34.81 // keÓavÃrcÃg­he yasya na ti«Âhati ÓÆbhapradà / tasyÃnnaæ naiva bhoktavyamabhak«yeïa samaæ hi tat // BhS_34.82 // biæbaÓuddhyÃdikaæ k­tvà ÓÃstroktavidhinà puna÷ / kalÃnyÃsÃdikaæ sarvaæ vidhÃya parameÓvara÷ // BhS_34.83 // prati«ÂhÃpyÃrcyate yatra parito yojanÃvadhi / pÆyate 'nugrahÃdvi«ïo÷ sa deÓo 'prÃk­tassm­ta÷ // BhS_34.84 // tatra pÃr«adasaæyuktaÓÓriyà lak«myà samanvita÷ / yathà ca parame vyomni sannidhatte tathà hari÷ // BhS_34.85 // tatra devÃstrayastriæÓatpitara÷ pannagÃÓca ye / sÃdhyà vidyÃdharà yak«Ãssarvà vai devayonaya÷ // BhS_34.86 // sarvasaævatsam­ddhissyÃtparjanyo var«uko bhavet / vÃyurvÃti sukhaæ tatra sÆryastapati tejasà // BhS_34.87 // candramÃÓÓÅtalairdeÓaæ sevate kiraïaistathà / bhÆmissasyavatÅ ca syÃtprasannaæ ca nabho bhavet // BhS_34.88 // nak«atragrahatÃrÃÓca prasÃdÃbhimukhÃssame / rÃjanvatÅ prajà ca syÃtpaÓuputrasamanvità // BhS_34.89 // na vyÃdhijaæ bhayaæ kiæ cinnÃpi jvarak­taæ tathà / na vyÃlajaæ bhayaæ vÃpi bhavedatrana saæÓaya÷ // BhS_34.90 // nopaplavo n­pÃïÃæ và m­gÃïÃæ vÃpyapÃæ bhavet / brÃhmaïÃ÷ k«atriyà vaiÓyÃÓÓÆdrÃstatra nivÃsina÷ // BhS_34.91 // sve sve karmaïyabhiratà bhaveyussukhajÅvina÷ / ÃgnihotrÃÓca hÆyante tapyante 'tra tapÃæsi ca // BhS_34.92 // dÅyante bhÆridÃnÃni yatra devo harispvayam / aprÃk­tamimaæ deÓaæ sannidhÃnÃcchriya÷ pate÷ // BhS_34.93 // prÃk­taæ yo vadenmƬhassa yÃti narakaæ dhruvam / aprÃk­tamimaæ devaæ naro yaÓcÃpanihnute // BhS_34.94 // caï¬Ãlassa tu vij¤eyo ni«k­tirnÃsya d­Óyate / mahÃpÃtakÅnÃæ tadvadd­«Âaæ pÃtakinÃmapi // BhS_34.95 // upapÃtakinÃæ cÃpi prÃyaÓcittaæ viÓe«ata÷ / ÓÃstrÃpalÃpinÃæ naiva prÃyaÓcittaæ prad­Óyate // BhS_34.96 // yastu sÃmÃnyabhÃvena manyate sthalamÅd­Óam / brahmahatyÃmavÃpnoti bhrÆïahatyÃæ tathaiva ca // BhS_34.97 // svarïasteye ca yatpÃpaæ surÃpÃne ca yadbhavet / gurutalpasya gamane yaccapÃpamudÅritam // BhS_34.98 // v­«alÅgamane yacca pÃpaæ sarvaæ tadaÓnute / nÃsti ÓÃstrÃtparaæ j¤Ãnaæ nasyÃttasmÃtpravartakam // BhS_34.99 // tasmÃttasyÃvamÃnena sadya÷ patati dÆ«aka÷ / tasmin deÓe viÓe«eïa sarvebhÃgavatà harau // BhS_34.100 // devapÃdodakÃdÅni pÅtvà yÃsyantisadgatim / na hi sarvo 'pi sarvatra svayaævyaktasthalÃdikam // BhS_34.101 // gatvaivÃrÃdhayedvi«ïuæ sadà taccÃpyasaæbhavi / ata eva k­pÃsiædhurbhagavÃn bhÆtabhÃvana÷ // BhS_34.102 // arcÃvatÃrarÆpeïa grÃme grÃme g­he g­he / avatÅrya mahÃbÃhurbhaktasaulabhyahetave // BhS_34.103 // arcyate ÓÃstravidhinà tatra kÃryona saæÓaya÷ / tasmÃdaprÃk­taæ deÓaæ na brÆyÃtprÃk­taæ nara÷ // BhS_34.104 // na ca sÃmÃnyabhÃvena taæ paÓyedyadi paÓyati / naÓyatyeva na saædeha iti ÓÃstraviniÓcaya÷ // BhS_34.105 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ sahitÃyÃæ prakÅrïÃdhikÃre catustriæÓo 'dhyÃya÷. _____________________________________________________________ atha pa¤catriæÓo 'dhyÃya÷. phalaÓruti÷ atha vak«ye viÓe«eïa kriyÃyogaÓritaæ phalam / yastu devÃlayaæ dÃruÓilÃlohavilekhanai÷ // BhS_35.1 // kÃrayenm­ïmayaæ vÃpi tasyÃnantaphalaæ sm­tam / ahanyahani yaj¤ena yajato yanmahatphalam // BhS_35.2 // prÃpnoti tatphalaæ vi«ïorya÷ kÃrayati mandiram / kulÃnÃæ ÓatamÃgÃmi samatÅtaæ tathà Óatam // BhS_35.3 // tÃrayedbhagavadgehamiti buddhiæ karoti ya÷ / saptajanmak­taæ pÃpamalpaæ và yadi và bahu // BhS_35.4 // vi«ïorÃlayavinyÃsaprÃraæbhÃdeva naÓyati / saptalokamayo vi«ïustasya ya÷kurute g­ham // BhS_35.5 // prati«ÂhÃæ samapÃpnoti sa narassÃptalaukikÅm / praÓastadeÓe bhÆbhÃge yo naro bhavanaæ hare÷ // BhS_35.6 // kÃrayatyak«ayÃn lokÃn sa vara÷ pratipadyate / i«ÂakÃcayavinyÃso yÃvadvar«Ãïi ti«Âhati // BhS_35.7 // tÃvadvar«asahasrÃïi tatkartÃdivi modate / pratimÃæ lak«aïavatÅæ ya÷ kÃrayati mÃnava÷ // BhS_35.8 // kesavasya sa tallokamak«ayaæ pratipadyate / «a«Âiæ var«asahasrÃïÃæ sahasrÃïi sa mogate // BhS_35.9 // svargaukasÃæ nivÃse«u pratyekamarisÆdana÷ / tata÷ prayÃti vaikuïÂhaæ nissamÃbhyadhikaæ maha÷ // BhS_35.10 // pratÅ«ÂhÃpya harerarcÃæ supraÓaste niveÓane / puru«a÷ k­tak­tyatvÃnnainaæ Óvo maraïaæ tapet // BhS_35.11 // ye bhavi«yanti ye 'tÅtà ÃkalpÃ÷ puru«Ã÷ kule / tÃæstÃrayati saæsthÃpya devasya pratiyÃæ hare÷ // BhS_35.12 // berapÆjà tviyaæ proktà pÆjÃnÃmuttamottamà / atÅte yajamÃne 'pi ciramasyà avasthite // BhS_35.13 // anuÓastÃ÷ kila purà yameva yamakiÇkarÃ÷ / pÃÓadhaï¬adharÃ÷ krÆrÃ÷ prajÃsaæyamanodyatÃ÷ // BhS_35.14 // viharadhvaæ yathÃnyÃyyaæ niyogo me 'nupÃlyatÃm / nÃj¤ÃbhaÇgaæ kari«yanti bhavatÃæ jantava÷ kvacit // BhS_35.15 // kevalaæ ye jagannÃthamanastaæ samupÃÓritÃ÷ / bhavadbhi÷ parihartavyÃste«Ãæ nÃstyatra saæsthiti÷ // BhS_35.16 // ye tu bhÃgavatà loke taccittÃstatparÃyaïÃ÷ / pÆjayanti sadà vi«ïuæ te vastyÃjyÃ÷ sudÆrata÷ // BhS_35.17 // yasti«Âhan yassvapan bhu¤jan utti«Âhan skhalite«u ca / saækÅrtayati govindaæ sa vastyÃjyassudÆrata÷ // BhS_35.18 // nityanaimittikairdevaæ ye yajante janÃrdanam / nÃvalokyà bhavadbhiste tattejo hanti vau gatim // BhS_35.19 // ye dhÆpapu«pavÃsobhirbhÆ«aïaiÓcÃpi durlabhai÷ / arcayanti na te grÃhyÃnarÃ÷ k­«ïÃÓrayoddhatÃ÷ // BhS_35.20 // upalepanakartÃrassammÃrjanakarÃÓca ye / k­«ïÃlaye parityÃjyÃste«Ãæ tripÆru«aæ kulam // BhS_35.21 // yena cÃyatanaæ vi«ïo÷ kÃritaæ tatkulodbhavam / puæsÃæ kulaæ nÃvalokyaæ bhavadbhirdu«Âacak«u«Ã // BhS_35.22 // yenÃrcà bhagavadbhaktyà vÃsudevasya kÃrità / narÃyutaæ tatkulajaæ bhavatÃæ ÓÃsanÃtigam // BhS_35.23 // bhavatÃæ bhramatÃmatra vi«ïusaæÓrayamudrayà / vinÃj¤ÃbhaÇgak­nnaiva bhavi«yati nara÷kvacit // BhS_35.24 // yaj¤Ã narÃïÃæ pÃpaughak«ÃlanÃ÷ sarvakÃmadÃ÷ / tathaivejyà jagaddhÃtussarvayaj¤amayo hari÷ // BhS_35.25 // sthÃpitaæ pratimà vi«ïossamyak saæpÆjya mÃnava÷ / yaæ yaæ kÃmayate kÃmaæ taæ tamÃpnotyasaæÓayam // BhS_35.26 // yathà hi jvalano vahnistamohÃnintadarthinÃm / ÓÅtahÃnintadanye«Ãæ svedaæ svedÃbhilëiïÃm // BhS_35.27 // karoti k«udhitÃnÃæ ca bhojyÃæ pÃkakriyÃæ ÓikhÅ / tathaiva kÃmÃn bhÆteÓassadadÃti yathepsitam // BhS_35.28 // kalpadrumÃdivahareryadi«Âaæ tadavÃpyate / yassadÃyatane vi«ïo÷ kurute mÃrjanakriyÃm // BhS_35.29 // sapÃæsubhumyair? dehasya sarvaæ pÃpaæ vyapohÃti / yÃvanta÷ pÃæsukaïikà mÃrjyante keÓavÃlaye // BhS_35.30 // var«Ãïi divi tÃvante vasatyastamalo nara÷ / ahanyahani yatpÃpaæ kurute vi«ayÅ nara÷ // BhS_35.31 // yo bÃhyÃbhyantaraæ veÓma mÃrjayetkeÓavÃlaye / sabÃhyÃbhyantaraæ tasya kÃyo ni«kalma«o bhavet // BhS_35.32 // gocarmamÃtraæ samm­jya hanti tatkeÓavÃlaye / sabÃhyÃbhyantaraæ yacca mÃrjayedacyutÃlaye // BhS_35.33 // sabÃhyÃbhyantaraæ tasya kÃyaæ ni«kalma«aæ vidu÷? / udakÃbhyuk«aïaæ vi«ïorya÷ karoti satà g­he // BhS_35.34 // so 'pigacchati yatrÃste bhagavÃn yÃdasÃæ pati÷ / m­dà dhÃtuvikÃrairvà varïakairgomayena và // BhS_35.35 // vi«ïorÃyatane nityaæ ya÷ karotyanu lepanam / pravÃte vÃti guïavadvar«Ãsvatimanoharam // BhS_35.36 // svanuliptaæ ÓÆbhÃkÃraæ svak­haæ labhate nara÷ / pÆrïadhÃnyahiraïyÃdimaïimuktÃphalojjvalam // BhS_35.37 // pratyÃsannajalopetaæ g­haæ prÃpnoti Óobhanam / sÃmantasvajanÃnÃæ ca sarve«Ãmuttamottamam // BhS_35.38 // tadÃpnoti g­haæ ramyamupalepanak­nnara÷ / yenÃnulipte ti«Âanti vi«ïvÃyatanabhÆtale // BhS_35.39 // brÃhmaïÃ÷k«atriyà vaiÓyÃÓÓÆdrassÃdhvyastriyastathà / tasya puïyaphalaæ vaktuæ nÃlaæ devÃssahÃnugÃ÷ // BhS_35.40 // apsarogaïasaækÅrïaæ muktÃhÃlaÓatojjvalam / Óre«Âhaæ sarvavimÃnÃnÃæ svargadhi«ïyamavÃpnuyÃt // BhS_35.41 // yÃvanta stithayo liptà divyÃbdÃæstÃvato nara÷ / tasminvimÃne sa narastsrÅ và ti«Âhati Óobhane // BhS_35.42 // sraggandhavastrasaæyukta÷ sarvabhÆ«aïabhÆ«ita÷ / gandharvÃpsarasÃæ saæghai÷ pÆjyamÃnassa ti«Âhati // BhS_35.43 // liptà ca yÃvatà hastà vi«ïorÃyatane mahÅ / tÃvadyojanavistÅrïasvargasthÃnÃdhipo bhavet // BhS_35.44 // pÆjyamÃnassuragaïaiÓÓÅto«ïÃdivivarjita÷ / manoj¤agÃtro viprendraisti«ÂhatyÃbhÆtasaæplavam // BhS_35.45 // tat k«ayÃdiha cÃgatya viÓi«Âe jÃyate kule / atyutk­«Âag­haæ prÃpya martyaloke 'bhivächitam // BhS_35.46 // natatra tÃvaddÃrid«aæ nopasargona vÃkali÷ / na tÃvanm­tani«krÃntiryÃvajjÅvanti sÃk«iïa÷ // BhS_35.47 // vi«ïussamastabhÆtÃni sasarjaitÃni yÃni vai / te«Ãæ madhye jagaddhÃturatÅve«Âà vasuædharà // BhS_35.48 // k­te sammÃrjane tasyÃstathà caivÃnulepane / prayÃti paramaæ to«aæ vi«ïurbhÆrvai«ïavÅyata÷ // BhS_35.49 // upo«ito naro nÃrÅ ya÷karotyanulepanam / na tasyajÃyate bhaÇgo gÃrhasthye tu kadà ca na // BhS_35.50 // yà ca nÃrÅ karotyevaæ yathÃvadanulepanam / nÃpnoti sÃpi vaidhavyaæ g­habhaÇgaæ kadà ca na // BhS_35.51 // sarvÃbharaïasaæpÆrïassarvopaskaradhÃnyavÃn / gomahi«yÃdisaæbhÃgaæ g­hamÃpnoti mÃnava // BhS_35.52 // tasmÃdabhÅpsatà samyaggÃrhasthyaæ tadakhaï¬itam / vi«ïorÃyatane kÃryaæ sahasai vopalepanam // BhS_35.53 // yaÓcÃnulepanaæ kuryÃdvi«ïorÃyatane nara÷ / so 'pi lokaæ samÃsÃdya modatevai Óatakrato÷ // BhS_35.54 // pu«paprakÅrïamatyarthaæ sugandhaæ keÓavÃlaye / upalipte naro datvà na durgatimavÃpnuyÃt // BhS_35.55 // snÃnapÃnÃæbhasÃæ vi«ïo÷ pradÃnÃttatsalokabhÃk / snÃnÅyadravyadÃnena nÅroga÷ prÅtya modate // BhS_35.56 // k«aumÃdidÃnÃdÃpnoti paraloke mahatsukham / ÃlepanadravyadÃnÃtkÃmÃnÃpnoti ÓÃÓvatÃn // BhS_35.57 // elÃkarpÆratÃæbÆlÅtailÃdi sparÓanÃtpukhÅ / paratreha ca loke syÃddÅrghakÃlamasaæÓaya÷ // BhS_35.58 // sarvayaj¤amayo vi«ïurgavyÃnÃæ paramassm­ta÷ / jÃyate ye«u loke«u pulakassaægamomahÃn // BhS_35.59 // ye«u k«Åravahà nadyo hradÃ÷ pÃyasakardamÃ÷ / tÃn lokÃn puru«Ã yÃntik«ÅrasnÃnakarà hare÷ // BhS_35.60 // ÃhgÃdaæ nirv­tiæ svÃsthyamÃrogyaæ cÃrurÆpatà / saptajanmÃnyavÃpnoti k«ÅrasnÃnakaro hare÷ // BhS_35.61 // dadhyÃdÅnÃæ vikÃrÃïÃæ k«Åratassaæbhavo yathà / tathaivÃÓe«akÃmÃnÃæ k«ÅrasnÃpanato hare÷ // BhS_35.62 // yathà ca vimalaæ k«Åraæ yathà nirv­tikÃrakam / tathÃsya nirmalaæ j¤Ãnaæ bhavatyatiphalapradam // BhS_35.63 // grahÃnukÆlatÃæ pu«Âiæ priyaæ cÃpyakhile jane / karoti bhagavÃn vi«ïu÷k«ÅrasnÃpanato«ita÷ // BhS_35.64 // sarvo 'syasnigdhatÃmeti d­«ÂimÃtprÃtprasÅdati / yassnÃpayati devasya gh­tena pratimÃæ hare÷ // BhS_35.65 // indraprasthe dvijÃg«ÃïÃæ sa dadÃti gavÃæ Óatam / gavÃæ Óatasya viprÃïÃæ na dattasya bhavetphalam // BhS_35.66 // gh­taprasthena tadvi«ïorlabhetsnÃnopayoginÃm / purà rÃjar«ibhi÷ prÃptà saptadvÅpà vasundharà // BhS_35.67 // gh­tìhakena govinda pratimÃsnÃpanÃtkila / pratimÃsaæ sitëÂamyÃæ gh­tena jagata÷ patim // BhS_35.68 // snÃpayitvà samastebhya÷ pÃpebhyo 'pi pramucyate / dvÃdaÓyÃæ paurïamÃsyÃæ ca gavyena havi«Ã hare÷ // BhS_35.69 // snÃpanaæ devadevasya mahÃpÃtakanÃÓanam / j¤Ãnato 'j¤Ãnato vÃpi yatpÃpaæ kurute nara÷ // BhS_35.70 // tatk«Ãlayati saædhyÃyÃæ gh­tena snÃpayan harim / gh­tak«Åreïa deveÓe snÃpite madhusÆdane // BhS_35.71 // sa gatvÃvai«ïavaæ dhÃma modate saha sÆribhi÷ / srajaæ baddhvà sumanasÃæ ya÷ prayacchati vi«ïave // BhS_35.72 // sa bhuktvà vipulÃn bhogÃnnÃkap­«Âhe virÃjate / cÃmaravyajana chatradÃnÃtsvÃrÃjyamaÓnu te // BhS_35.73 // dÃnÃdÃbharaïÃdÅnÃæ tejasvÅ divimodate / dÃnÃcca navaratnÃvÃæ devasÃlokyamaÓnute // BhS_35.74 // ÃdarÓanapradÃnena d­Óyassarvairbhavi«yati / gandhadravya pradÃnena sugandhirdÃyate bh­vet // BhS_35.75 // dhÆpadravyapradÃnena svasthÃnaæ svargiïÃæ bhavet / upÃnahau pÃduke ca vÃhanaæ yÃnameva ca // BhS_35.76 // dadÃti yo saædayitvÃ? maïikäcanacitritam / sa vimÃnaæ tu dutprÃpaæ prÃpno tyeva na saæÓaya÷ // BhS_35.77 // alaÇk­taæ bhadrapÅÂhaæ prayacchan sarvakÃmabhÃk / vinatÃnandanasthÃnaæ dhvajamutpÃdya darÓayan // BhS_35.78 // sÃmÅpyaæ sahasà vi«ïoryÃti sadyo sa saæÓaya÷ / dhvajaæ ca vÃdyamutpÃdya vi«ïusÃtkurute tu ya÷ // BhS_35.79 // sa divyadundubhi prÃyaæsthÃnaæ prÃpya virÃjate / dÃsÅdÃsaæ tathÃtmÃna mÃtmÅyaæ ca prayacchali // BhS_35.80 // vÃsudevÃya dÃsyena mukti÷ karatalesthità / n­ttabhedairgÅtabhedais tathà vÃdyairanekathà // BhS_35.81 // Órotavyairapi d­ÓyaiÓca devadevasya sannidhau / ÃsÅnamupacÃraistairye samÃrÃdhayantite // BhS_35.82 // pretya divye«u loke«u pÆjyantetairna saæÓaya÷ / dÅpaæ prayacchati naro vi«ïorÃyatane hi ya÷ // BhS_35.83 // sadak«iïasya yaj¤asya phalaæ prÃpnotyasaæÓaya÷ / ÃhorÃtramanirvÃïaæ dÅpamÃropayennara÷ // BhS_35.84 // sarvapÃpa viÓuddhÃtmà vi«ïuloke mahÅyate / dinedine japannÃma keÓaveti samÃhita÷ // BhS_35.85 // sak­ddadÃtiyovipra÷pradÅpaæ keÓavÃlaye / jÃtismaratvaæ praj¤Ãæ ca prÃkÃÓyaæ sarvavantu«u // BhS_35.86 // avyÃhatendriyatvaæ ca samÃpnoti na saæÓaya÷ / sarvakÃlaæ ca cak«u«mÃn medhÃvÅ dÅpado nara÷ // BhS_35.87 // jÃyate narakaæ cÃpi tamassaæj¤aæ na paÓyati / suvarïamaïimuktìhyaæ manoj¤amatiÓobhanam // BhS_35.88 // dÅpamÃlÃkulaæ divyaæ vimÃnamadhirohati / tasmÃdÃyatane vi«ïordadyÃddÅpaæ prayatnata÷ // BhS_35.89 // tÃæÓ cadatvÃnnahÅnaste? na ca tailaviyojanam / kurvÅta dÅpahartÃca mÆkÆ'ndho jÃyate ja¬a÷ // BhS_35.90 // andhetamasi du«pÃre narake patitÃn kila / vikroÓamÃnÃnmanujÃn vak«yanti yamakiÇkarÃ÷ // BhS_35.91 // vilÃpairala matrevaæ kiævo vilapite phalam / tathà pramÃdibhi÷ pÆrvamÃtmÃtyantamupek«ita÷ // BhS_35.92 // purvamÃlocitaæ naitatkathamante bhavi«yati / idÃnÅæ yÃtanà bhaugÃ÷kiæ vilÃpa÷ kari«yati // BhS_35.93 // dehoditÃni svalpÃni vi«ayÃÓcÃtikar«akÃ÷ / etatkona vijÃnÃti yena yÆyaæ pramÃdina÷ // BhS_35.94 // janturjanmasahasrebhyo hyekasmin mÃnu«o yadi / tatrÃpyativimìhatvÃtkiæbhogÃnabhidhÃvati // BhS_35.95 // ko 'tibhÃro harernÃmni jihvayà parikÅrtite / varïite tulyamÆletu yadagnirlabhyate sukham // BhS_35.96 // ato 'dhikarolÃbha÷ kovaÓcitai'bhavattathà / yenÃyate«u haste«u svÃtant«esati dÅpaka÷ // BhS_35.97 // mahÃphalo vi«ïug­he na datto narakÃpahÃ÷ / na vo vilapite kiæ cididÃnÅæ d­Óyate phalam // BhS_35.98 // asvÃtant«e vilapatÃæ svÃtant«e tu pramÃdinÃm / avaÓyaæpÃtina÷ prÃïà bhoktÃjÅvopyaharniÓam // BhS_35.99 // dattaæ calabhate bhoktuæ kÃmayanvi«ayÃæstadà / etatsvÃtant«avadbhirvo yuktamÃsÅtparÅk«itum // BhS_35.100 // idÃnÅæ kiæ vilÃpena sahadhvaæ yadupÃgatam / yadyetadanabhÅ«Âaæ vo yaddu÷khaæ samupasthitam // BhS_35.101 // yadbhÆyo 'pi mati÷ pÃpe na kartavyà kathaæ ca na / pÃpakarmaïinirv­tte 'pyaj¤ÃnÃdaghanÃÓanam // BhS_35.102 // kartavyamapyavicchinnaæ smaradbhirmadhusÆdanam / vimÃnamatividyoti sarvaratnamayaæ divi // BhS_35.103 // samÃpnoti naro datvà pradÅpaæ keÓavÃlaye / havi«Ãæ pÃyasÃdÅnÃæ haraye ca nivedanÃt // BhS_35.104 // sukhaikarasapÆrïatmà rÃjate vi«ïusannidhau / bhak«yapÃnÅyabhojyÃnÃmanye«Ãmapi dÃnata÷ // BhS_35.105 // ÓvetadvÅpe tatsamÅpe vasanti sukhinassadà / bahunÃtra kimuktena vÃsudevÃrthamÃdarÃt // BhS_35.106 // dadÃti vastudÃnaæ? yasthsÃnaæ prÃpnoti cepsitam / karmaïÃæ mÃrjanÃdÅnÃæ phalabhogÃdanantaram // BhS_35.107 // karmaÓe«ai÷ punarjanma karmÃnuguïayoni«u / utk­«ÂÃsvena bhoktÃro labhante sukhinassadà // BhS_35.108 // ÃrÃmÃïÃæ taÂÃkÃnÃæ prapÃïÃæ ca pravartanÃt / vi«ïorÃlayasÃmÅpye tatphalaæ kena varïyate // BhS_35.109 // supradarÓà balavatÅ citrà dhÃtuvibhÆ«ità / upetà sarvabhÆtaiÓca Óre«Âhà bhÆmirihocyate // BhS_35.110 // tasyÃ÷ k«etraviÓe«ÃÓca taÂÃkÃnÃæ ca bandhanam / audakÃni ca sarvÃïi pravak«yÃmyanupÆrvaÓa÷ // BhS_35.111 // taÂÃkÃnÃæ ca vak«yÃmi k­tÃnÃæ cÃpi ye guïÃ÷ / tri«u loke«u sarvatra pÆjanÅya÷ pratÃpavÃn // BhS_35.112 // atha và mitrasadanaæ maitraæ mitravivardhanam / kÅrtisaæjananaæ Óre«Âhaæ taÂÃkÃnÃæ niveÓanam // BhS_35.113 // dharmasyÃrthasya kÃmasya phalamÃhurmanÅ«iïa÷ / taÂÃkaæ suk­taæ deÓek«etramekaæ mahÃÓrayam // BhS_35.114 // caturvidhÃnÃæ bhÆtÃnÃæ taÂÃkamupalak«ayet / taÂÃkÃni ca sarvÃïi diÓanti ÓriyamuttamÃm // BhS_35.115 // devà manu«yà gandharvÃ÷ pitaro yak«arÃk«asÃ÷ / sthÃvarÃïi ca bhÆtÃni saæÓrayanti jalÃÓayam // BhS_35.116 // tasmÃttÃæstu pravak«yÃmi taÂÃke ye guïÃssm­tÃ÷ / yà ca tatra phalÃvÃptir­«ibhissamudÃh­tà // BhS_35.117 // var«ÃkÃle taÂÃke tu salilaæ yasya ti«Âhati / agnihotraphalaæ tasya phalamÃhurmanÅ«iïa÷ // BhS_35.118 // Óaratkà le tu salilaæ taÂÃke yasya ti«Âhati / gosahasrasya saæpretya labhate phalamuttamam // BhS_35.119 // hemantakÃle salilaæ taÂÃke yasya ti«Âhati / sa vai bahusuvarïasya yaj¤asya labhate phalam // BhS_35.120 // yasya vai ÓaiÓire kÃle taÂÃke salilaæ bhavet / tasyÃgni«Âomayaj¤asya bhalamÆhurmanÅ«iïa÷ // BhS_35.121 // taÂÃkaæ suk­taæ yasya vasantetaæ mahÃÓrayam / atirÃtrasya yaj¤asya phalaæ sa samupÃÓnute // BhS_35.122 // nidÃghakÃle pÃnÅyaæ taÂÃke yasya ti«Âhati / vÃjimedhapalaæ tasya phalaæ vai munayo vidu÷ // BhS_35.123 // sa kulaæ tÃrayetsarvaæ yasya khÃte jalÃÓaye / gÃva÷ pibanti salilaæ sÃdhavaÓca narÃssadà // BhS_35.124 // taÂÃke yasya gÃvastu pibanti t­«ità jalam / m­gapak«imanu«yÃÓya so 'Óvamedhaphalaæ labhet // BhS_35.125 // yatpibanti jalaæ tatra styÃyante viÓramantica / taÂÃkadasya tatsarvaæ pretyÃnantyÃya kalpate // BhS_35.126 // durlabhaæ salilaæ ceha viÓe«eïa paratra vai / pÃnÅyasya pradÃnena prÅtirbhavati ÓÃÓvatÅ // BhS_35.127 // taÂÃke yasya pÃnÅyaæ pÃnÅyÃya jagatpate÷ / tasya puïyaphalaæ vaktuæ nÃlaæ devÃssahÃnu gÃ÷ // BhS_35.128 // taÂÃke yasya pÃnÅye sÃyaæ prÃtardvijÃtaya÷ / snÃtvà kurvanti karmÃïi tasya nÃkesthitirbhavet // BhS_35.129 // taÂÃke yasya devasya snÃpanaæ cÃdhivÃsanam / tasya lokà bhavantyeva pÃvanÃ÷ k«ativarjitÃ÷ // BhS_35.130 // sarvadÃnairgurutaraæ sarvadÃnairviÓi«yate / pÃnÅyÃvÃsadÃnaæ tu devasyÃgre praÓasyate // BhS_35.131 // atha vak«ye viÓe«eïa v­k«ÃïÃmavaropaïam / sthÃnarÃïÃæ ca bhÆtÃnÃæ jÃtaya««a prakÅrtitÃ÷ // BhS_35.132 // v­k«agulpala tÃvallyastvakcÃrÃst­ïajÃtaya÷ / età jÃtyastu v­k«ÃïÃæ te«Ãæ rope guïÃstvime // BhS_35.133 // kÅrtiÓca mÃnave loke pretya caiva phalaæ Óubham / labhate nÃma loke ca pit­bhiÓca mahÅyate // BhS_35.134 // devalokagatasyÃpi nÃmatasya na naÓyati / atÅte 'nÃgate cobhepit­vaæ Óe 'nyatastathà // BhS_35.135 // tÃrayedv­k«arÆpÅ ca tasmÃdv­k«ÃæÓca ropayet / tasya putrà bhavantyete pÃdapà nÃtra saæÓaya÷ // BhS_35.136 // paralokagatassvargaæ lokÃæÓcÃpnoti so 'vyayÃn / pu«paissuragaïÃn v­k«Ã÷ phalaiÓcÃpi tathà pit­n // BhS_35.137 // cÃyayà cÃtithÅæÓcÃpi pÆjayanti mahÅruhÃ÷ / kinnaroragarak«Ãæsi devagandharvamÃnavÃ÷ // BhS_35.138 // tathà ­«igaïÃÓcaiva saæÓrayanti mahÅruhÃn / pu«pitÃ÷ phalavantaÓca tarpayantÅha mÃnavÃn // BhS_35.139 // v­k«adaæ putravadv­k«ÃstÃrayanti paratra tu / patraæ phalaæ và pu«paæ và yasyÃrÃme 'varopite // BhS_35.140 // acyutasya padaæ prÃptaæ lokÃstasyÃcyutà dhruvam / patrai÷phalair vÃpu«pairvà prÅyate bhagavÃn hari÷ // BhS_35.141 // tasmÃttaÂÃre tadv­k«Ã ropyÃÓÓreyorthinà sadà / putravatparipÃlyÃÓca putrÃstedharmatassm­tÃ÷ // BhS_35.142 // taÂÃkak­dv­k«aropÅ i«Âayaj¤aÓca yo nara÷ / ete svarge mahÅyante ye cÃnye satyavÃdina÷ // BhS_35.143 // tasmÃttaÂÃkÃn kurvÅta ÃrÃmÃæÓcaiva ropayet / yajecca vividhairyaj¤aissatyaæ ca satataæ vadet // BhS_35.144 // gobhÆhiraïyadÃnÃni k­tvÃcÃryÃya vi«ïave / arcakÃya viÓe«eïa svargatassukhamedhate // BhS_35.145 // atidÃnaæ tu sarve«Ãæ bhÆmidÃnamihocyate / acalà hyak«ayo bhÆmissarvÃn kÃmÃn prayacchati // BhS_35.146 // yastudadyÃdbhÆmidÃnaæ devanÃmnÃrcakÃyahi / tasyaihikaæ bhavetpuïyaæ tathà pÃratrikaæ bahu // BhS_35.147 // yastu dadyÃtsvanÃmnaiva pÆjakÃya vasuædharÃm / tasya kÃmÃ÷ prarohanti sarvamaihikamaÓnute // BhS_35.148 // devakÃryÃya vaidadyÃdyo devÃya vasundharÃm / devanÃmnaiva tasya syÃtkevalÃmu«mikaæ phalam // BhS_35.149 // brahmÃrpaïadhiyà yastu guptaæ dÃsyati kiæ cana / devÃya devakÃryÃya brÃhmaïÃyÃdhikÃriïe // BhS_35.150 // yÃvajjÅvati taddÃnaæ svargetasya sthitirbhavet / yaæ yaæ kÃmaæ tu manasi k­tvà yadyacca yor'payet // BhS_35.151 // taæ tameva phalaæ labdhvÃkartÃsammodate ciram / kimalabhyaæ bhagavati prasanne ÓrÅniketane // BhS_35.152 // ÃcÃryÃyÃrpità bhÆmiratyantaphaladÃyinÅ / tator'cakÃrpità dadyÃdanantaæ phalamucyate // BhS_35.153 // padÃrthinÃmathÃnve«Ãæ tathÃnyavibhavasya ca / sarvameva bhaveddattaæ vasudhÃæ ya÷ prayacchati // BhS_35.154 // phÃlak­«ÂÃæ mahÅæ dadyÃtsabÅjÃæ sasyamÃlinÅm / yÃvatsÆryakarà loke tÃvatsvarge mahÅyate // BhS_35.155 // phÃlak­«ÂÃæ mahÅæ dadyÃtsabÅjÃæ sasyamÃlinÅm / yÃvatsÆryakarà loke tÃvatsvarge mahÅyate // BhS_35.156 // yaÓcÃpi kurute pÃpaæ puru«ov­ttikarÓita÷ / api gokarïamÃtreïa bhÆmidÃnena Óuddhyati // BhS_35.157 // saptahastena và samyaktriæÓaddaï¬ena vardhanam / sa ÓatÃnyeva gokarïamiti vedavido vida÷ // BhS_35.158 // jitendrayÃya guïine pÆjakÃya tapasvine / dadyÃnmahÅæ bhadettasya phalamak«ayamacyutam // BhS_35.159 // yathÃpsu patitassadyastailabindu÷ prarohati / evaæ bhÆmik­taæ dÃnaæ sasye sasye prarohati // BhS_35.160 // yathà bÅjÃni rohanti prakÅrïÃni mahÅtale / evaæ kÃmÃ÷prarohanti bhÆmidÃnasamÃrjitÃ÷ // BhS_35.161 // yathà gaurbharate vatsaæ k«ÅriïÅ k«Åramuts­jet / evaæ dattÃciraæ kÃlaæ bhÆmirbharati bhÆmidam // BhS_35.162 // ik«ubhissatatÃæ bhÆmiæ yavagodhÆmaÓÃdvalai÷ / yo dadÃti naraÓre«Âhassa na pracyavate diva÷ // BhS_35.163 // Óubhaæ bhadrÃsanaæ chatraæ varÃÓca varayo«ita÷ / bhÆmidÃnasya cihnÃni phalametanna saæÓaya÷ // BhS_35.164 // Ãditya vasavo vi«ïurbrahmà somo hutÃÓana÷ / ÓÆlapÃïiÓca bhagavÃnabhinandanti bhÆmidam // BhS_35.165 // sauvarïachatrahakmyÃïi vasordhÃrÃÓca kÃmadÃ÷ / gandharvÃpsaraso yatra tatra ti«Âhanti bhÆmidÃ÷ // BhS_35.166 // iyameva purà bhÆmi÷ pÃlità bahubhign­pai÷ / anyaiÓca bahubhirdattà rÃjabhissatyasaægarai÷ // BhS_35.167 // yasya yasya yadà bhÆmi stasya tasya tadà phalam / bhÆmiæ ya÷ pratig­hïÃti yaÓca bhÆmiæ prayacchati // BhS_35.168 // tÃvubhau puïyakarmÃïau niyatau svargagÃminau / dÃnapÃlanayormadhye dÃnÃcchreyo 'nupÃlanam // BhS_35.169 // dÃnÃtsvargamavÃpnoti pÃlanÃdacyutaæ padam / svadattÃddviguïaæ puïyaæ paradattÃnupÃlanam // BhS_35.170 // bhÆmidassvargamÃruhya ÓÃsvatÅredhate samÃ÷ / punaÓca janma saæpÃpya bhavedbhÆmi patirdhruvam // BhS_35.171 // yathà bhÆmissadà devÅ dÃtÃraæ kurute patim / evaæ sadak«iïà dattÃkurute gaurjanÃdhipam // BhS_35.172 // api pÃpak­taæ prÃpya pratig­hïÃti bhÆmidam / mahÅæ dadatpavitrassyÃtpuïyà ca jagatÅ yata÷ // BhS_35.173 // nÃmaiva priyadatteti guhyÃmetatsanÃtanam / tadasyÃssatataæ prÅtyaikÅrtanÅyà prayacchatà // BhS_35.174 // tapoyaj¤ÃÓritaæ ÓÅlamalobhassatyavÃdità / gurudaivatapÆjà ca nÃtikrÃmati bhÆmidam // BhS_35.175 // bharturniÓÓreyase yuktà styaktÃtmÃdoraïe hatÃ÷ / brahmalokagatÃssanto nÃtikrÃmantibhÆmidam // BhS_35.176 // yathà janitrÅ k«Åreïa pu«ïÃti svasutaæ mudà / evaæ sarvaguïairbhÆmirdÃtÃramanupu«yati // BhS_35.177 // agni«ÂomÃdibhiryaj¤airi«Âvà vipuladak«iïai÷ / na tatphalamavÃpnoti yaddatvà vasudhÃæ puna÷ // BhS_35.178 // m­tyorhi kiÇkarà daï¬Ã hyagnitÃpÃssudÃruïÃ÷ / ghorÃÓca vÃruïÃ÷ pÃÓà nopasarpanti bhÆmidam // BhS_35.179 // pÅtara÷ pit­lokasthà devaloke divaukasa÷ / santarpayanti dÃtÃraæ bhÆme÷ prabhavatÃænara÷ // BhS_35.180 // Ãdityà iva dÅpyante tejasà di mÃnavÃ÷ / ye prayacchanti vasudhÃæ haraye lokasÃk«iïe // BhS_35.181 // k­ÓÃya k­Óabh­tyÃya v­ttiæ k«ÅïÃya sÅdate / devÃgrer'pyatu viprÃya suÓrÅrbhavati mÃnava÷ // BhS_35.182 // ÃsphoÂayanti pitara÷ pran­tya ni pitÃmahÃ÷ / bhÆmido na÷ kule jÃtassavassantÃrayi«yati // BhS_35.183 // sa na÷ kulasya puru«assano bandhussano guru÷ / sa dÃtà sa ca vikrÃnto yo dadÃti vasuædharÃm // BhS_35.184 // lokÃæstu s­jatà pÆrvaæ gÃvass­«ÂÃssvayaæbhuvà / v­ddhyarthaæ sarvabhÆtÃnÃæ tasmÃttà mÃtarassm­tÃ÷ // BhS_35.185 // tÃstudatvà saurabheyÅssvargeloke mahÅyate / dhenuæ datvà suvratÃæ ca sopadhÃnÃæ payasvinÅm // BhS_35.186 // savatsÃæ kapilÃæ divyÃmÃcÃryÃyÃrcakÃya ca / devadevasya tu«Âyarthaæ devÃya brÃhmaïÃya và // BhS_35.187 // na tasya Óakyate vaktuæ phalaæ var«aÓatairapi / yÃvanti dhenvÃlomÃni vatsÃyÃÓca viÓe«ata÷ // BhS_35.188 // tÃvadvar«a sahasrÃïi kÃmÃn duhyeta sà varà / prayacchate ya÷kapilÃæ savatsÃæ kÃæsyajohanÃm // BhS_35.189 // svarïaÓruÇgÅæ raupyakhurÃæ taistairdravyaguïai÷ puna÷ / sà gau÷ kÃmadughà bhÆtvà dÃtÃramupasarpati // BhS_35.190 // gosahasraæ tu yo dadyÃtsarvaratnairalaÇk­tam / parÃæ v­ddhiæÓriyaæ prÃpya svargaloke mahÅyate // BhS_35.191 // daÓa cobhayata÷pretya mÃtà mahapitÃmahÃ÷ / gacchetsuk­tinÃæ lokÃn gÃvo datvà yathÃvidhi // BhS_35.192 // dÃyÃdyalabdhairyogÃdyairgÃvassampÃdya yodadet / tasyÃpi cÃk«ayà lokà bhavantÅha paratra ca // BhS_35.193 // yo và dyÆte dhanaæ jitvÃgÃva÷krÅtvà prayacchati / sa gacchedvirajÃn lokÃn gopradÃnaphalÃrjitÃn // BhS_35.194 // pratig­hyatu yo dadyÃdgÃvaÓÓuddhena cetasà / sa gatvà durlabhaæ sthÃnamamaraissaha modate // BhS_35.195 // yaÓcÃtmavikrayaæ k­tvà gÃvo dadyÃdyadhÃvidhi / sa gatvà virajÃn lokÃn sukhaæ vasati devavat // BhS_35.196 // saægrÃme yastanuæ tyaktvà tvaktvà gÃva÷prayacchati / dehavikraya mÆlyÃstà ÓÓÃÓvatÃ÷ kÃmadohanÃ÷ // BhS_35.197 // jÅrïÃæ caivopabhukräca jaradgÃæ ÓÅlavarjitÃm, / tama÷ praviÓate datvà dvijaæ kleÓena yojayet // BhS_35.198 // dÃnayogyà bhavesnaiva k­Óà du«Âà palÃyinÅ / yu¤jyÃtlkeÓaistu yo vipraæ datvainÃæ tadv­dhà bhavet // BhS_35.199 // yuvÃnaæ balinaæ ÓyÃmaæ halena saha yÆthapam / gopatiæ haraye dadyÃdbhÆriÓruÇgamalaÇk­tam // BhS_35.200 // brÃhmaïÃnÃæ gavÃæ caiva kulamekaæ dvidhà k­tam / ekatra mantrà sti«Âhanti havirekatra ti«Âhati // BhS_35.201 // upagamya tu yo dadyÃdgÃvaÓÓuddhena cetasà / yÃvantitÃsÃæ romÃïi tÃvatsvarge mahÅyate // BhS_35.202 // pravak«yÃmi gavÃælokà yÃd­ÓÃyatra saæsthitÃ÷ / manoj¤Ã ramaïÅyÃÓca sarvakÃmaduhÃssadà // BhS_35.203 // puïyÃ÷pÃpaharÃÓceva gavÃæ lokà na saæÓaya÷ / atyantasukhinastatra sarvapÃpavivarjitÃ÷ // BhS_35.204 // pramodante mahÃsthsÃne narà vigatakalma«Ã÷ / tulyaprabhÃvà devaiste modante psarasÃæ gaïai÷ // BhS_35.205 // gandharvairupagÅyante goÓaraïyà na saæÓaya÷ / brÃhmaïÃssÃdhuv­ttÃÓca dayÃvanto 'nukaæpakÃ÷ // BhS_35.206 // gh­ïinaÓÓubhakartÃro modantedaivataissaha / yathaiva salile matsyassalilena saho«ya te // BhS_35.207 // gobhi÷ pÃpak­taæ karma d­¬hameva vyapohyate / mÃtarassarvabhÆtÃnÃæ prajÃnÃæ rak«aïe k­tÃ÷ // BhS_35.208 // brahmÃïà lokasÃreïa gÃva÷pÃpabhayÃpahÃ÷ / tÃnu dattÃsu loke 'smin kiæ na dattaæ bhavediha // BhS_35.209 // deveÓÃya viÓe«eïa tatkriyÃya tathà puna÷ / pratipÃdyÃssadà gÃno bhÆtiæ sbhÃrÃmabhÅpsubhi÷ // BhS_35.210 // suvarïaæ paramaæ dÃnaæ suvarïaæ dak«iïà parà / etatpavitraæ paramametatsvastyayanaæ mahat // BhS_35.211 // daÓapÆrvÃn parÃn vaæÓyÃnÃtmÃnaæ ca viÓe«ata÷ / apipÃpaÓataæ k­tvà dattaæ vipri«u tÃrayet // BhS_35.212 // suvarïaæ ye prayacchanti narÃÓÓuddheva cetasà / devatÃste prayacchanti samastamiti naÓÓrutam // BhS_35.213 // agnirhi devatÃssarvÃssuvarïaæ ca hutÃÓana÷ / tasmÃtsuvarïaæ dadatà dattÃssarvÃÓca devatÃ÷ // BhS_35.214 // agnyabhÃve ca kurvanti vahnisthÃne ca käcanam / sarvadevapramÃïaj¤Ã vedaÓrutinidarÓanÃt // BhS_35.215 // yastvenaæ jvalayedagnimÃdityodayanaæ prati / dadyÃdvai devamuddiÓya sarvÃnkÃmÃnavÃpnuyÃt // BhS_35.216 // suvarïadassarvaloke kÃmÃni«ÂÃnavÃpnute / virajÃæbarasaævÅta÷ pariyÃti tatastata÷ // BhS_35.217 // vimÃnenÃrkavarïena bhÃsvareïa virÃjatà / apsarogaïasaækÅrïo bhÃsvarastena tejasà // BhS_35.218 // haæsabarhiïayuktena kÃmagena narottama÷ / divyagandhavahassvarge parigacchannitastata÷ // BhS_35.219 // tasmÃtsvaÓaktyà dÃtavyaæ käcanaæ mÃnavairbhuvi / vimÃnenÃrkavarïena sa yÃti svargamuttamam // BhS_35.220 // na hyata÷ paramaæ loke sadya÷ pÃpavinÃÓanam / brahmakoÓasya Óuddhasya suvarïaæ ya÷ prayacchati // BhS_35.221 // bahÆnyabdasahasrÃïi svargeloke mahÅyate / iti saæk«epata÷ proktaæ svarïadÃnaphalaæ mayà // BhS_35.222 // atha vak«ye viÓe«eïa phalamannasya dÃpanÃt / vi«ïave ca Óriyai bhÆmyai sarvadevebhya eva ca // BhS_35.223 // tanni vedita Óe«asya dÃnÃccÃrthibhya ÃdarÃt / na Óakyate phalaæ tasya vaktuæ var«aÓatairapi // BhS_35.224 // tathÃpi gÅyate yattu vistÃrÃt paramar«ibhi÷ / saæk«epata÷ pravak«yÃmi annadÃnÃrjitaæ phalam // BhS_35.225 // prasÃdamam­taæ brÆyÃdannaæ devaniveditam / tÅrthaæ cÃm­tamityeva devapÃdodakaæ vadet // BhS_35.226 // annameva praÓaæsanti devà ­«igaïÃstathà / lokatantraæ hi saæj¤ÃÓca sarvamanne prati«Âhitam // BhS_35.227 // annena sad­Óaæ dÃnaæ na bhÆto na bhavi«yati / tasmÃdannaæ viÓe«eïa dÃtumicchanti mÃnavÃ÷ // BhS_35.228 // annamÆrjaskaraæ loke prÃïÃÓcÃnne prati«ÂhitÃ÷ / annena dhÃryate sarvaæ viÓvaæ jagadidaæ mahat // BhS_35.229 // annÃdg­hasthà lokesmin bhik«avastÃpasÃstathà / annÃdbhavanti vai prÃïÃ÷ pratyak«aæ nÃtra saæÓaya÷ // BhS_35.230 // kuÂuæbaæ pŬayitvà tu brÃhmaïÃya mahÃtmane / dÃtavyaæ bhik«ave cÃnnamÃtmano bhÆtimicchatà // BhS_35.231 // brÃhmaïÃyÃbhirÆpÃya yo dadyÃdannamarthine / vidadhÃti nidhiæ Óre«Âhaæ pÃralaukikamÃtmana÷ // BhS_35.232 // ÓrÃntamadhvani vartantaæ v­ddhamarhamupasthitam / arcayedbhÆtimanvicchan g­hastho g­hamÃgatam // BhS_35.233 // krodhamutpatitaæ hitvà suÓÅlo vÅtamatsara÷ / annada÷ prÃpnute bhÆ yo bhuvi ceha ca yatsukham // BhS_35.234 // nÃvamanyedabhigataæ na praïudyÃtkathaæ cana / api ÓvapÃke Óuni và na dÃnaæ vipraïaÓyati // BhS_35.235 // yo dadyÃdaparikli«Âamanna madhvani vartate / ÓÃntÃyÃd­«ÂapÆrvÃya samahaddharmamÃpnuyÃt // BhS_35.236 // pitÌn devÃn­«ÅnviprÃnatithÅæÓca viÓe«ata÷ / yo nara÷prÅïayatyannaistasya puïyaphalaæ mahat // BhS_35.237 // k­tvÃtipÃtakaæ karmayo dadyÃdanna marthine / brÃhmaïÃya viÓe«eïa na sa pÃpena muhyate // BhS_35.238 // brÃhmaïe«vak«ayaæ nÃmnÃæ ÓÆdre mahatbhalam / annadÃmapi ÓÆdre ca brÃhmaïasya viÓi«yate // BhS_35.239 // na p­cchedgotracaraïaæ svÃdhyÃyaæ deÓamena ca / bhik«ito brÃhmaïeneha dadyÃdannaæ prayÃcita÷ // BhS_35.240 // annadasyÃnnav­k«ÃÓca sarvakÃmaphalapradÃ÷ / bhavanti ceha nÃmutran­paternÃtrasaæÓaya÷ // BhS_35.241 // ÃÓaæsate hi pitarassuv­«Âimiva kar«akÃ÷ / asmÃkamapi putro và pautro vÃnnaæ pradÃsyati // BhS_35.242 // brÃhmaïohi mahadbhÆtaæ svayaæ dehÅti yÃcate / akÃmovà sakÃmo và datvà puïyamavÃpnuyÃt // BhS_35.243 // brÃhmaïassarvabhÆtÃnÃmatidhi÷ pras­tÃgrabhuk / viprà yamadhigacchanti bhik«amÃïà g­haæ sadà // BhS_35.244 // satk­tÃcca nivartante tadatÅva pravarthate / mahÃbhoge kule pretya janma cÃpnoti nityaÓa÷ // BhS_35.245 // datvÃtvannaæ naro loke yathÃsthÃnamanuttamam / nityaæ m­«ÂÃnnadÃyÅ tu svarge vasati satk­ta÷ // BhS_35.246 // annaæ prÃïà narÃïÃæhi sarvamanne prati«Âhitam / annada÷ paÓumÃn putrÅ dhanavÃn bhogavÃnapi // BhS_35.247 // prÃïavÃæÓcÃpi bhavati rÆpavÃæÓca tathà bhavet / annada÷prÃïado loke sarvada÷ procyate tu sa÷ // BhS_35.248 // annaæ hidatvÃtithaye brÃhmaïÃya yathÃvidhi / pradÃtà sukhamÃpnoti daivataiÓcÃpi pÆjyate // BhS_35.249 // brÃhmaïo hi mahadbhÆtaæ k«etrabhÆtamihocyate / upyate yatra tadbÅjaæ taddhi puïyaphalaæ mahat // BhS_35.250 // pratyak«aprÅtijananaæ bhokturdÃturbhavatyuta / sarvÃïyanyÃni dÃnÃni parok«aphalavantyuta // BhS_35.251 // annÃddhi prasavaæ yÃnti ratirannÃddhi jÃyate / dhakmÃrthÃvannato vidyÃt roganÃÓastathÃnnata÷ // BhS_35.252 // annaæ hyadbhutamityÃha purà kalpe prajÃpati÷ / annaæ bhuvaæ divaæ khaæ ca sarvamanne prati«Âhitam // BhS_35.253 // anna praïÃÓe bhidyante ÓarÅre pa¤ca dhÃtava÷ / balaæ balavato 'pÅha praïaÓyatyannahÃnita÷ // BhS_35.254 // ÃvÃhÃÓca vivÃhÃÓca yaj¤ÃÓcÃnnak­te tathà / nivartante viÓe«eïa brahma cÃtra pradÅyate // BhS_35.255 // annatassarvametaddhi yatki¤cit sthÃïu jaÇgamam / tri«uloke«u dharmÃrthamannaæ deyaæ tato budhai÷ // BhS_35.256 // annadasya manu«yasya balamojo yaÓÃæsi ca / ÃyuÓca vardhate tadvatte«u loke«u niÓcitam // BhS_35.257 // meghÃdÆrdhvaæ sannidhatteprÃïÃnÃæ pavana÷ pati÷ / yacca meghagataæ vÃri Óakro var«ati har«ita÷ // BhS_35.258 // Ãdatte ca rasÃn bhaumÃn Ãdityassvagabhastibhi÷ / vÃyurÃdityataptÃæÓca rasÃn deva÷pravar«ati // BhS_35.259 // tadyathà meghato vÃri patitaæ bhavati k«itau / tadà vasumatÅ devÅ snigdhà bhavati bhÃvità // BhS_35.260 // tatassasyÃni rohanti yena vartayate jagat / mÃæsamedo 'sthiÓukrÃïÃæ prÃdurbhÃvastata÷ puna÷ // BhS_35.261 // saæbhavanti tataÓÓukrÃtprÃïina÷ p­dhivÅtale / agni«Âomau hi tacchrakraæ s­jata÷ pu«yataÓca ha // BhS_35.262 // evamannÃddhi sÆryaÓca pavanaÓÓukramevaca / eka eva sm­to rÃÓistato bhÆtÃni jaÇgire // BhS_35.263 // prÃïÃn dadÃti bhÆtÃnÃæ tejaÓca satataprabham / g­hamabhyÃgatÃyÃtha yo dadyÃdannamarthine // BhS_35.264 // annadÃnÃddhi yelokÃstÃæÓruïudhvaæ samÃhitÃ÷ / bhavanÃni prakÃÓante divi te«Ãæ mahÃtmanÃm // BhS_35.265 // tÃrÃsaæsthÃnarÆpÃïi nÃnà staæbhÃnvitÃni ca / candramaï¬alaÓubhrÃïi kiÇkiïÅjÃlavanti ca // BhS_35.266 // taruïÃdityavarïÃni sthÃvarÃïi carÃïica / anekaÓatabhaumÃni sÃætarjalacarÃïi ca // BhS_35.267 // vai¬ÆryÃrkaprakÃÓÃni raukmarÆpyamayÃni ca / sarvakÃmaphalÃÓcÃpi v­k«Ã bhavanasaæsthitÃ÷ // BhS_35.268 // vÃpyo vÅthya÷ sabhÃ÷ kÆpÃdÅrghi kÃÓcaiva sarvaÓa÷ / gho«avantyatha yÃnÃni muktÃnyatha sahasraÓa÷ // BhS_35.269 // bhak«yabhojyamayÃÓÓailà vÃsÃæsyÃbharaïÃni ca / k«Åraæ sravanti saritastathà caivÃnna parvatÃ÷ // BhS_35.270 // prÃsÃdÃ÷ pÃï¬urÃbhrÃbhÃÓÓayyÃÓca kanakojjvalÃ÷ / tÃnyannadÃ÷ prapadyante tasmÃdannaæ dadetsadà // BhS_35.271 // dadyÃdadyÃtsadaivÃnnaæ vi«ïave viniveditam / havi÷pÃtrÃdi sauvarïaæ rÃjataæ tÃmrameva và // BhS_35.272 // kÃæsyaæ vÃpyatha yo dadyÃdarghya pÃtrÃdikÃnapi / kalaÓÃn karakÃn kuæbhÃnanyÃæÓcaiva paricchadÃn // BhS_35.273 // Óaktilobhamak­tvaiva tasya puïyaphalaæ mahat / sauvarïÃnyevayo dadyÃtsÃrÆpyaæ labhate phalam // BhS_35.274 // rÃjatÃnyatha yodadyÃtsÃmÅpyaæ phalamÃpnuyÃt / dadyÃttÃmrÃïi kÃæsyÃni sÃrokyaæ padameti sa÷ // BhS_35.275 // dhvacÃnvicitrÃn yo dadyÃnnÃnÃvarïa samÃyutÃn / sarve«Ãmuttamo bhÆtvà kulaketurbhavi«yati // BhS_35.276 // Óvetaæ vitÃnaæ raktaæ và k­«ïaæ pÅtaæ ca ÓyÃmalam / dukÆlenÃtha paÂÂena tantunÃnyena và k­tam // BhS_35.277 // yo dadyÃddevadevasya sa gacchedvai«ïavaæ padam / sopadhÃnÃæ satalpÃæ ca khaÂvÃæ dadyÃcca yohare÷ // BhS_35.278 // kuberalokamÃsÃdya tatra sammodate ciram / Ãtapatraæ tathà haimaæ muktÃdÃmavibhÆ«itam // BhS_35.279 // haimadaï¬ayutaæ dadyÃdindralokaæ sa gacchati / rÃjyakÃmÅ tu rÃjà syÃtsÃrvabhaumo 'pi jÃyate // BhS_35.280 // mayÆracchatradÃnÃttu vÃruïaæ lokamÃpnuyÃt / cÃmaraæ hemadaï¬aæ ca vyajanaæ ratnabhÆ«itam // BhS_35.281 // kevalaæ hemadaï¬aæ và bhaktyà Óaktyà ca saæyutam / arpayeddharaye yastu devaloke mahÅyate // BhS_35.282 // mayÆravyajanaæ tadvadrukmadaï¬aæ ca Óaktita÷ / bhaktyaiva yo harerdadyÃdvÃyuloke mahÅyate // BhS_35.283 // vimÃnaæ haivasaæcchannaæ vi«ïorya÷ kÃrayennara÷ / aÓakyaæ tatphalaæ vaktuæ sarvairapi surÃsurai÷ // BhS_35.284 // sauvarmaæ vi«ïurÆpantu yo bhaktyaiva tu kÃrayet / tasyÃpi yatphalaæ sarvamanantamiti naÓÓrutam // BhS_35.285 // maï¬apaæ và prapÃæ vÃtha ratnamuktopaÓobhitam / hemalaæba? samÃyuktaæ haimastaæbhapari«k­tam // BhS_35.286 // kalpayedvi«ïusÃlokyaæ prÃpnotyamaradurlabham / haimaæ siæhÃsanaæ Óre«Âhaæ yo bhaktyaivÃr'payeddhare÷ // BhS_35.287 // siæhÃsanaæ samÃsthÃya mÃhendrÅæ saæpadaæ vrajet / haimÅryÃÓÓibikÃÓcaiva raÇgÃdÅnyaÓca kÃrayet // BhS_35.288 // haimaæ yÃnaæ tathÃruhya vi«ïulokaæ sa gacchati / aÓaktodÃravÃn vÃtharaÇgÃdÅn ÓibikÃstathà // BhS_35.289 // siæhÃsanaæ và yo dadyÃtsomalokaæ sa gacchati / yaÓca kÃæsyamayÅæ ghaïÂÃæh­dyadhvaniyutÃæ dadet // BhS_35.290 // h­dyavÃksusvaro h­dyo vÃgmÅ sa tu bhavennara÷ / ÓaÇkhabheryÃdidÃnena Óakraloke sa pÆjyate // BhS_35.291 // n­ttageyÃdibhirvÃdyairgho«aïaæ kÃrayettu ya÷ / nartayedapsarobhirvà gÃndharvaæ lokamÃpnuyÃt // BhS_35.292 // vÅïÃveïuvinÃdaiÓca Óaktyà ya÷ pÆjayeddharim / bhuktvÃtramahadaiÓvaryaæ vai«ïavaæ padamÃpnuyÃt // BhS_35.293 // yadyaddravyaæ mudà yukto dadyÃttu haraye nara÷ / tadagre pÆjakebhyaÓca gurave ca viÓe«ata÷ // BhS_35.294 // tatprÅtyai cetarebhyaÓca brÃhmaïebhyo vidhÃnata÷ / sam­ddhiæ tasya tasyaiva dravyasyÃpnotyasaæÓayam // BhS_35.295 // yaæ kÃmayitvà dadyÃdyattatsarvaæ sa labhennara÷ / yadyatkarma tadarthaæ syÃtparicaryà ca tasya yà // BhS_35.296 // tasyopacÃraæ yatkarma karoti Óraddhayà tu ya÷ / sarvayaj¤aphalaæ prÃpya nÃmÅpyaæ padamÃpnu yÃt // BhS_35.297 // tasmÃdatra prati«ÂhÃpya devadevasya mandiram / Óaktilobhamak­tvaiva vibhavÃnäcabhaktita÷ // BhS_35.298 // bahudhà bahulÃæ v­ttiæ kalpayeccettaduttamam / athÃr'cane phalaæ vak«ye viÓe«eïa madhudvi«a÷ // BhS_35.299 // bhaktyÃpradak«iïaæ kurvannityaæ vi«ïvÃlaye nara÷ / sÃyaæ prÃtaÓca deveÓaæ namasyannatha cintayan // BhS_35.300 // ya÷ pramÃmaæ muhu÷ kuryÃtsa tu yaj¤aphalaæ labhet / upacÃraviÓe«ÃïÃdvak«yate phalam // BhS_35.301 // dhyÃnamÃvÃhanaæ k­tvà sarvÃn kÃmÃnavÃpnuyÃt / a«ÂÃÇgayogamÃrgeïa manasà bhÃvayan harim // BhS_35.302 // saæcintya manasà pÆrvaæ pÆtakÃyo mahÃmanÃ÷ / ya÷ kuryÃtpÆjanaæ vi«ïostatra devo vaseddhruvam // BhS_35.303 // arcakasya tapoyogÃtpÆjÃyà ÓcÃtiÓÃyanÃt / ÃbhirÆpyÃcca biæbasya sannidhe÷ procyate hare÷ // BhS_35.304 // Ãsanaæ haraye datvà prati«ÂhÃæ labhate ciram / svÃgatenÃnumÃnena ya÷ pÆjayati mÃdhavam // BhS_35.305 // sarvairanumato bhÆtvà svÃgataæ so 'bhipadyate / pÃdyamÃcamanÅyaæ ca samarpya haraye nara÷ // BhS_35.306 // bÃhyamÃbhyantaraæ yattu pÃpaæ tena vimucyate / nityaæ pu«pÃïi puïyÃni bhaktyà yastu samarcayet // BhS_35.307 // sÆryakoÂinibhaæ divyaæ vimÃnamadhiruhyasa÷ / vi«ïulokaæ gatassatyaæ vi«ïuvanmodate ciram // BhS_35.308 // deveÓaæ pu«pamÃlÃdyairalaÇkuryÃcca yo budha÷ / tasyÃnantaphalaæ prokta mananto bhagavÃn hari÷ // BhS_35.309 // caæpakÃÓokapunnÃga jÃtÅmalayapaÇkajam / samarpya devadevÃya ÓubhÃnÃmÃÓrayo bhavet // BhS_35.310 // damanoÓÅralÃmajjà ketakyutpalamarpayet / maÇgalaæ tasya niÓchidraæ bhavedeva na saæÓaya÷ // BhS_35.311 // tulasÅmarpayedvidvÃn pÃdayorbhaktito hare÷ / sa cÃna ntaphalaæ prÃpya modate vi«ïusannedhau // BhS_35.312 // sugandhipu«padÃnena sugandhirjÃyate nara÷ / bahupu«papradÃnena bahudhà tu«yate?hari÷ // BhS_35.313 // bahujÃtisumÃnÃæ ca dÃnena prÅyate sa vai / pÃdayorarpaïÃdvi«ïo÷ pu«pÃïÃæ saæcayaæ sak­t // BhS_35.314 // padepade cÃÓvamedhaphalaæ prÃpnotyasaæÓayam / tulasÅæ mÆrthni devasya samarpya madhuvidvi«a÷ // BhS_35.315 // nara÷ pÃpÃdvimucyeta karmaïà nopalipyate / sarvÃÇge«varpayan pu«paæ sarvagasya naro hare÷ // BhS_35.316 // sarvadà sarvaloke«u kÃmacoro bhavi«yati / alaÇk­tya phalairdevaæ pu«pÃrpaïaphalaæ labhet // BhS_35.317 // saægandhacandanadravyaæ karpÆrÃdiyutaæ tathà / yathÃrhamarpayedaÇgeÓlak«ïaæ sarvÃÇgasundaram // BhS_35.318 // sa naro vi«ïusÃlokyaæ prayÃtyamaradurlabham / svayamevÃh­tai÷ pu«pai÷ pÆjayedyastu mÃdhavam // BhS_35.319 // sa sarvÃn samavÃpnoti pu«pÃrpaïaphalÃdikÃn / sarve«Ãmapi pu«pÃïÃæ tulasÅ prÅtidà hare÷ // BhS_35.320 // tulasÅdalamÃdÃya yatra gacchati pÆjaka÷ / anugacchati taæ devo yathà gorvatsalà bh­Óam // BhS_35.321 // pratyahaæ pÆjayedyastu tulasyà garu¬adhvajam / janmam­tyujarÃvyÃdhimukto muktimavÃpnuyÃt // BhS_35.322 // maïikäcanapu«pÃïi muktÃvaidÆryakÃni ca / tulasÅdaladÃnasya kalÃæ nÃr'hanti «o¬aÓÅm // BhS_35.323 // suma¤jarÅdalairyuktai÷ komalaistulasÅdalai÷ / ye kurvanti hare÷ pÆjÃæ te k­tÃrthÃ÷ kalau yuge // BhS_35.324 // Óu«kaæ paryu«itaæ vÃr'draæ këÂhaæ và tulasÅdalam / arcane vÃsudevasya lak«akoÂiguïaæ bhavet // BhS_35.325 // tulasÅgrahaïaæ Óastaæ vi«ïorarcanahetave / varjyaæ paryu«itaæ pu«paæ na varjyaæ tulasÅdalam // BhS_35.326 // varjyaæ paryu«itaæ toyaæ na varjyaæ jÃhnavÅjalam / anyatparyu«itaæ varjyaæ na varjyaæ padmapu«pakam // BhS_35.327 // Óu«kai÷ paryu«itairvÃpi këÂhamÆlam­dÃdibhi÷ / arcanÃdvÃsudevasya mukto bhavati pÆru«a÷ // BhS_35.328 // pu«karÃdyÃni tÅrthÃni gaÇgÃdyÃssaritastathà / devà divisthità ye vaiti«Âhanti tulasÅdale // BhS_35.329 // tÃvadgarjanti pu«pÃïi mÃlatyÃdÅni garvata÷ / yÃvanna prÃpyate puïyà tulasÅ vi«ïuvallabhà // BhS_35.330 // sak­dabhyarcya govindaæ tulasyà caiva mÃnava÷ / muktibhÃgÅ nirÃtaÇkaæ k­«ïasyÃnucaro bhavet // BhS_35.331 // nÃk«atairarcayedvi«ïuæ na Óaæbhuæ ÓaÇkhavÃriïà / nÃrcayeddÆrvayà durgÃæ na tulasyà surÃntaram // BhS_35.332 // dalÃlÃbhe tulasyÃstu patrairÃrÃdhayeddharim / patrÃlÃbhe ÓiphÃbhirvà ÓiphÃbhÃve ÓiphÃlavai÷ // BhS_35.333 // lavÃlÃbhe m­dà tatra bhaktimÃnarcayeddharim / harerabhyarcanÃyÃæ ca tulasÅ sÃdhanaæ param // BhS_35.334 // alÃbhe tulasÅ ca tannÃmagrahaïaæ param / bhagavÃnaravindÃk«assantu«yati sahasradhà // BhS_35.335 // na padmairnÃpi kalhÃrairna hemakusumairapi / tathà tu«yati govindo yathaina tulasÅdalai÷ // BhS_35.336 // saæg­hya tulasÅæ bhaktyà sarvÃni«Âa / tulasyaiva hare÷ pÆjÃæ ye kurvanti sadà bhuvi // BhS_35.337 // tasmÃttulasyà sad­Óaæ sa ca bhÆtaæ na bhÃvi ca / tulasÅkÃnanÃmodavÃpità yatra mÃrutÃ÷ // BhS_35.338 // na tatra dharaïÅbhÃge caranti yamakiÇkarÃ÷ / "tulasÅ tulasÅ''tyevaæ nÃmÃnyÃvartayantiye // BhS_35.339 // te vi«ïulokamÃsÃdya paÓyanti madhusÆdanam / darÓanÃcchravaïÃtsvarÓÃtsmaraïÃtkÅrtanÃdapi // BhS_35.340 // punÃti tulasÅ puïyà daÓapÆrvÃn daÓÃvarÃn / tulasÅkÃnanaæ yatra yatra và harikÅrtanam // BhS_35.341 // tatraivÃste hariÓÓrÅmÃn ÓaÇkhacakragadÃyudha÷ / ya÷ pÆjayetphalairvi«ïuæ nupakvairam­topamai÷ // BhS_35.342 // puïyav­k«asamudbhÆtaistatphalaæ kena varïyate / candanÃguruko«ÂhvÃdyairbhÆpamÃghrÃpayeccaya÷ // BhS_35.343 // sÆryalokaæ sa gatvaiva yÃti vi«ïo÷ paraæ padam / gh­tena kÃpilenaiva d­¬havartiyutaæ tu ya÷ // BhS_35.344 // darÓayeddevadevasya dÅpaæ d­«Âimanoharam / so 'ndhaæ naiva praviÓati narakaæ narapuÇgava÷ // BhS_35.345 // yastu tailena saædÅptaæ darÓayeddÅpamujjvalam / vimÃnamatividyoti yÃtyÃruhya tama÷param // BhS_35.346 // karbÆradÅpaæ yo bhaktyà darÓayeddharaye nara÷ / tasya pÃpÃni naÓyanti nirlepassa bhavi«yati // BhS_35.347 // vidhinÃr'ghyaæ harerdadyÃda«ÂhÃÇgaæ bhaktito nara÷ / candralokaæ sa gatvaiva yÃti vi«ïo÷ paraæ padam // BhS_35.348 // sugandhi ÓubhamutpÆtaæ snÃnatoyaæ ca yo dadet / deveÓasya viÓe«aïa sa bhavedvÅtakalma«a÷ // BhS_35.349 // tataÓca vÃruïaæ lokaæ prÃpya tatraiva modate / plotavastrottarÅyÃïi viÓuddhÃni m­dÆni ca // BhS_35.350 // devadevasya datvà tu saumyaæ lokamavÃpnuyÃt / kÃrpÃsamatha ca k«aumaæ kauÓeyaæ rÃÇkavaæ tathà // BhS_35.351 // yathÃÓakti samarpyaiva phalaæ cÃnantamaÓnute / kÃrpÃsÃdrÃÇgavaæ tasmÃtkau Óeyaæ k«aumamityapi // BhS_35.352 // praÓastaæ kathitaæ vastraæ yathà ÓaktyanurÆpata÷ / sauvarïÃbharaïÃnyatra muktÃmaïik­tÃni và // BhS_35.353 // arpayeddevadevasya bhavedbhÆmipatissa hi / jÃæbÆnadaæ ÓÃtakuæbhaæ hÃÂakaæ vaiïavaæ tathà // BhS_35.354 // ÓruÇgÅ ca Óuktijaæ caiva jÃtarÆpamata÷ param / rasaviddhaæ tathà proktamÃkarodgatamityapi // BhS_35.355 // proktaæ bahuvidhaæ hema pÆrvÃtpÆrvÃtparaæ param / pratyuptÃni viÓe«eïa ratnairnÃvÃvidhairhare÷ // BhS_35.356 // bhÆ«aïÃnyarpayedbhaktyà mitrÃïyasya navagrahÃ÷ / rÃjaÓriyaæ ca bhuktvà nte vi«ïulokaæ sa gacchati // BhS_35.357 // upavÅtaæ tu yo dadyÃtsauvarïaistantubhi÷ k­tÃm / dvijottamassyÃdvij¤ÃnÅ brahmalokamavÃpnuyÃt // BhS_35.358 // sÃlagrÃmaiÓca bahubhirnirmitÃæ mÃlikÃæ tu ya÷ / arpayeddevadevasya sa vi«ïoryÃti sannidhim // BhS_35.359 // lak«mÅ÷ priyatamà vi«ïossà hi nityÃnapÃyinÅ / svasaækÃlpÃnuviddhà ca ÓaktissarvÃtmikà parà // BhS_35.360 // prak­termÆlabhÆtà ca svÃminÅ jagatÃæ satÃm / lak«mÅpratik­tiæ k­tvà maïimuktÃdibhirmunà // BhS_35.361 // Ãbadhya mÃlikÃyÃæ yo deveÓÃya samarpayet / tasya prasannau jÃyete daæpatÅ jagata÷ patÅ // BhS_35.362 // mÃtrÃæ ca devadesya datvà haste viÓe«ata÷ / sarvÃn kÃmÃnavÃpnoti carÃæÓastarpito hare÷ // BhS_35.363 // madhuparkaæ harerdadyÃdbhaktyà prÅtikaraæ hare÷ / virajÃæ' barasaævÅtaÓÓaÓÃÇkadhavalo mudà // BhS_35.364 // candralokÃdhipo bhÆtvà yÃyÃdvi«ïupadaæ mahat / havirni vedya devasya prati«ÂhÃphalamaÓnute // BhS_35.365 // prabhÆtaæ vinivedyaiva jÅrïoddhÃraphalaæ tathà / pÃyasaæ vinidedyaiva harerbhaktyà viÓe«ata÷ // BhS_35.366 // payohradaiÓca pitarast­ptimÃyÃnti tasyatu / k­saraæ vinivedyaiva devasya mudito nara÷ // BhS_35.367 // ak«ayaæ pratipadyeta svag­he 'nnaæ ciraæ ciram / gaulyaæ nivedya devasya prÃpnoti gu¬aparvatÃn // BhS_35.368 // mudgÃnnasya pradÃnena mudgarÃÓiæ samÃpnuyÃt / yavodanasya donena nÅrogo bhavati dhruvam // BhS_35.369 // ÓuddhÃnnasya pradÃnena triÓuddhà bhavati prajà / apÆpÃdipradÃnena manasvÅ jÃyate nara÷ // BhS_35.370 // upadaæÓÃdidÃnena nopadaæÓo bhavi«yati? / sugandhi svÃdu Óuddhaæ ca pÃnÅyaæ yo harerdadet // BhS_35.371 // havirdÃnaphalasyÃrdhaæ phalaæ samyak samaÓnute / kadalyà nÃrikelasya cÆtasya panasasya ca // BhS_35.372 // phalÃni ca nupakvÃni bhaktyà ÓuddhÃni yo dadet / havirdÃnÃccaturbhÃgaæ phalaæ so 'pi samÃpnuyÃt // BhS_35.373 // karpÆrailÃlavaÇgaiÓca tathà jÃtÅphalÃdibhi÷ / mÃtuluÇgaphalaiÓÓuddhaissupakvaiÓca yutaæ tathà // BhS_35.374 // tÃæbÆlaæ kramukairyuktaæ mukhavÃsaæ ca yo dadet / sarvaiÓvaryamavÃpnoti vi«ïulokaæ ca gacchati // BhS_35.375 // vidhinà balimÃrÃdhya kÃrayedya÷ pradak«iïam / balaæ balavatÃæ labdhvà vi«ïulokaæ sa gacchati // BhS_35.376 // baliæ seveta yo bhaktyà so 'pi yaj¤aphalaæ labhet / devasya maï¬apaæ kuryÃdgandhapu«pai÷ prapÃntuvà // BhS_35.377 // sarvaiÓvaryamavÃpyaiva nityapu«paphalaæ vrajet / vi«ïo÷ kathÃstu saækÅrtyastotrai÷ stutvà ca vai«ïavai÷ // BhS_35.378 // ÓrutvÃbhaktyà hariæ dhyÃyan vi«ïuloke mahÅyate / saumyÃn puïyÃnimÃn vi«ïoÓcaturo 'pyarcanÃvidhÅn // BhS_35.379 // ÓrÃvayedyo budho bhaktyà tathà yaÓÓruïuyÃdapi / sarvapÃpavinirmuktà vai«ïavaæ padamÃpnuyu÷ // BhS_35.380 // athotsavÃdikaraïe phalaæ vak«ye madhudvi«a÷ / sakÃmÃnÃæ phalaæ kÃmyamakÃmÃnÃæ paraæ padam // BhS_35.381 // utsavaæ tu pravak«yanti devadevÃrcanÃæ surÃ÷ / utsÃha utsava÷ prokto manu«yÃïÃæ viÓe«eta÷ // BhS_35.382 // udityutk­«ÂaÓabdo 'yaæ savo yaj¤a udÃh­ta÷ / tasmÃduttamayaj¤atvÃdutsava÷ paribhëyate // BhS_35.383 // vÃjimedhÃstayÃgÃnÃæ tasmÃddevotsavo vara÷ / utsavaæ devadevasya ya÷ kuryÃtsvakulaæ svakam // BhS_35.384 // uttÃrayan svayaæ vi«ïossa yÃti paramaæ padam / savÃduttÃraïaæ yasmÃdutsava÷ parikÅrtyate // BhS_35.385 // sa yaj¤o vo narÃn yu«mÃnuttÃrayati niÓcayam / iti vedà vadantÅti sa utsava udÅrya te // BhS_35.386 // vÃjÅmedhasahasreïa yajato yatphalaæ bhavet / yaÓcotsavena yajate tayostulyaæ phalaæ nm­tam // BhS_35.387 // yÃgÃnÃmapi sarve«Ãæ phalamutsavakarmaïà / devasyÃÓnuvate sarvaæ ye yajante saæÓaya÷ // BhS_35.388 // savÃnutkramate yasmÃttasmÃdutsava uchyate / upakurvanti ye martyà devasyotsavakarmaïi // BhS_35.389 // karmÃïà manasà vÃcà te 'pi yÃnti phalaæ bahu / grÃme và ragare va'pi pattane và mahotsava÷ // BhS_35.390 // yatra pravartate vi«ïossaæpadassanti tatra vai / yatra deÓe janapade rëÂre và pyutsavo hare÷ // BhS_35.391 // nÃpam­tyubhayaæ tatra nainÃvagrahasaæbhava÷ / naiva corÃdyupahatirna tÃpatrayasaægati÷ // BhS_35.392 // dharmaÓcatu«pÃdvarteta kalau tatrÃdimo yuga÷ / dhÃrmikaÓca bhavedrÃjà prajà dharmaparÃyaïÃ÷ // BhS_35.393 // bhavanti sukhinassarve sarvadu÷khavivarjitÃ÷ / mahotsave vartamÃne yadarthibhya÷ pradÅyate // BhS_35.394 // pÃnÅyamannaæ vastraæ và tatsahasraguïaæ bhavet / pu«pamulaphalairijyà devasyÃbharaïÃdikai÷ // BhS_35.395 // kriyamÃïà yathÃÓakti nityÃnantyÃya kalpate / sevante tatra ye devamaharniÓamatandritÃ÷ // BhS_35.396 // te«Ãæ puïyaphalaæ vaktuæ nÃlaæ devÃssahÃsurÃ÷ / Ãlepanaæ mÃrjanaæ ca raja÷ praÓamanaæ tathà // BhS_35.397 // vÃribhÅrdÅpikÃropaæ k«velanÃsphoÂanÃdikam / kurvantiye brÃhmalokaæ prayÃntyamaradurlabham // BhS_35.398 // yÃnaæ vahanti ye viprÃste yÃnti brahmaïa÷ padam / rathaæ vahanti ye cÃÓvÃste 'pi yÃntisurÃlayam // BhS_35.399 // chatrÃdidhÃriïaÓcÃpi modante divi mÃnavÃ÷ / ÃcÃryÃÓcÃrcakÃÓcaiva tathaiva paricÃrakÃ÷ // BhS_35.400 // utsave 'dhik­tà vi«ïo÷ prÃpnuvanti yathepsitam / ­co yajÆæ«i sÃmÃni ye tatrÃdhÅyate janÃ÷ // BhS_35.401 // te pare vyomni devasya pÃrÓve vartanti nissp­hÃ÷ / sarvaÓÃntikaraæ sarvadu÷khotsÃdanamuttamam // BhS_35.402 // rÃj¤o rëÂrasya sukhadamÃyurÃrogya vardhanam / prajÃnÃæ vÃsudevasya kalyÃïÃrÃdhanaæ mahat // BhS_35.403 // imaæ devÃdayassarve vi«ïorutsavamuttamam / k­tvà ÓÃÓvatikaæ sthÃnaæ prÃpnuvantyatidurlabham // BhS_35.404 // atha vak«ye viÓe«eïa mahÃsnapanajaæ phalam / yena dravyeïa deveÓaæ snÃpayedyastubhaktita÷ // BhS_35.405 // taddravyaæ varthate tasya naÓyaæ tyevÃÓubhÃni tu / rÃj¤o rëÂrasya taddravyaæ sam­ddhyaiva bhavi«yati // BhS_35.406 // aÓubhÃni vinaÓyanti ÓÆbhÃni prabhavanti ca / nirmÃti ya÷prapÃæ vi«ïordevasya nnapanÃya vai // BhS_35.407 // tasya nirmÅyate gehassvarge svarganivÃsibhi÷ / m­dbhissaæsnÃpanÃdbhÆmissarvasasyÃnvità bhavet // BhS_35.408 // nagai÷ pradak«iïÃdeva gotrasya sthitirÃpyate / dhÃnyaissaæsnÃpanÃdvi«ïordhÃnyÃnÃæ v­ddhirÃpyate // BhS_35.409 // aÇkurairarcanÃdvi«ïo÷ prajÃv­ddhirbhavi«yati / maÇgalai÷ pÆjanÃtsarvamaÇgalÃni bhavanti vai // BhS_35.410 // snÃpanÃtpa¤cabhirgavyai÷ pÃpaæ saÓyati sarvadhà / gh­tena snÃpanÃdbhuyÃtsÃmÃdhyayanajaæ phalam // BhS_35.411 // k«Åreïa snÃpayedvi«ïuæ gÃÓca k«ÅravatÅriyÃt / madhunà snÃpayedvi«ïuæ madhusyandi bhavedvaca÷ // BhS_35.412 // dadhnà saæsnÃpayeddevamacchaæ tasya bhavedyaÓa÷ / gandhodasnÃpanÃdvi«ïossarvasaæpadv­tobhavet // BhS_35.413 // snÃpayedak«atodaistu prajà tasyÃk«atà bhavet / phalodakasnÃpanena ÓubhÃnÅyÃtphalÃni tu // BhS_35.414 // snÃpanÃttu kuÓodena brahmavarcasamÃpnuyÃt / ratnodakasnÃpanena maïiratnÃdi vardhayet // BhS_35.415 // japyodakasya snÃnena sarvajÃpaphalaæ labhet / bhavantyo«adhayassarvÃssarvau«adhyudakÃplavÃt // BhS_35.416 // puïyapu«pÃrcanenaiva puïyavÃn jÃyate nara÷ / cÆrïaiÓÓrÅve«ÂakÃdÅnÅmarpaïÃdv­ddhirÃyu«a÷ // BhS_35.417 // udvartanÃtka«Ãyeïa cÆrïenÃvÃpyate ruci÷ / tÅrthodasnÃpanenaiva tÅrthayÃtrÃphalaæ bhavet // BhS_35.418 // vanau«adhÅbhissaæsparÓÃdbhavennityamarogatà / hÃridracÆrïasnÃnena prÅto bhavati cÃcyuta÷ // BhS_35.419 // mÃrjanÃtsarvagandhaiÓca ÓrÅrbhavatyacalà calà / mÃrjanÃnmÆlagandhaiÓca kulamedheta nityaÓa÷ // BhS_35.420 // dhÃtubhiÓcÃpyalaÇkÃrÃddhÃtuv­ddhirbhavi«yati / anyairanuktairvà yastudravyai÷ snÃpanakarmaïi // BhS_35.421 // upati«Âhejjagadyoniæ phalaæ prÃpnoti vist­tam / yastu kuryÃjjaladroïÅæ snÃnapÅÂhaæ ca ÓÃrÇgiïa÷ // BhS_35.422 // sa sarvai÷ pÆjyayÃnantu pÅÂhe cÃtyunna te vaset / evaæ yassnapanaæ vi«ïo÷ kÃrayecchaktito nara÷ // BhS_35.423 // yathoktÃnÅha labdhvaivaphalÃni suciraæ bhuvi / ante vimÃsamÃruhya haimaæ devai÷ parÅv­ta÷ // BhS_35.424 // kinnarairapsarobhiÓca n­ttairgeyaiÓca tarpita÷ / yak«airv­to 'tha gandharvaistsÆyÃmÃno mudÃnvita÷ // BhS_35.425 // sarvalokÃtparaæ puïyaæ vaikuïÂhaæ lokamÃpnuyÃt / devadevasya vi«ïostu snapanaæ bhaktimÃæstu ya÷ // BhS_35.426 // seveta so 'pi pÃpmabhyo mucyate nÃtra saæÓaya÷ / snÃpanÃntetu deveÓasyotsavaæ yaÓca kÃrayet // BhS_35.427 // prajÃv­ddhiæ Óriyaæ sphÃrÃæ samÃpnoti viÓe«ata÷ / utsavaæ sevateyastu so 'pi yaj¤aphalaæ labhet // BhS_35.428 // vi«ïupa¤cadine yastu deveÓaæ snÃpayetprabhum / tasya syÃnmahatÅ saæpatpaÓuputrÃdi sammità // BhS_35.429 // grahaïe vi«uve tadvatsaækramÃdi«u caivahi / anye«vapi ca puïye«u kÃrye«u jagata÷ prabhum // BhS_35.430 // snÃpayedyaÓca seveta phalamÃpnoti so 'pi sa÷ / ya÷ kuryÃdvai«ïavaæ dhÃma bhaktiÓraddhÃsamanvita÷ // BhS_35.431 // khaï¬ite sphaÂite dhÃmni dÆ«ite ca sÆdhÃdibhi÷ / samÃdadhyÃtpunardhÃma sa lokaæ yÃti vai«ïavaæ // BhS_35.432 // corairapah­te biæbeya÷ kuryÃtpratimÃæ puna÷ / sthÃpayedbhakti yuktaÓca sa yÃti paramÃæ gatim // BhS_35.433 // pramÃdÃtpatite biæbe sphuÂate dÆ«ite 'tha và / ya÷ sandhÃya puna÷ kuryÃtpriti«ÂhÃæ pÆrvavanmudà // BhS_35.434 // tasya ta«yati deveÓo varami«Âaæ pradÃsyati / ÓÅrïe jÅrïe tathà bhinne bhÆ«aïÃdau viÓe«ata÷ // BhS_35.435 // navÅk­tyÃr'payedyastu tasya pÃpaæ praïaÓyati / yÃnÃni rathaÇgÃdÅnyÃlokya ÓithilÃni vai // BhS_35.436 // samÅk­tya tu yodadyÃttÃni bhaktyà harennara÷ / tasya kÃyak­taæ pÃpaæ tatk«aïÃdeva naÓyati // BhS_35.437 // yastu vÅk«ya harerarcÃæ patamÃnÃmanÃdarÃt / nardhayeddhanadÃnena tasya lokà madhudvi«a÷ // BhS_35.438 // sÅdatÃæ v­ttihÅnÃnÃæ devasyÃghre padÃrthinÃm / yo dadyÃducitÃæ v­ttiæ sa yamaæ nopasarpati // BhS_35.439 // yastu devotsavÃdÅni kÃrayedbhaktisaæyuta÷ / luptaprÃyÃïi tasyà ''pi bhavetphalamana ntakam // BhS_35.440 // ya÷ kuryÃddevatÃgÃre luptakÃryÃïi sattama÷ / na tasya k­tak­tyatvÃdamÃtyà yamakiÇkarÃ÷ // BhS_35.441 // devÃrdhe brÃhmaïasyÃr'the yastyajettanumuttamÃm / tasya vÃso bhavetsvarge cÃvadidrÃÓca turdhaÓa // BhS_35.442 // devÃrthe brÃhmaïasyÃr'dhe sarvasvaæ svantyajettu ya÷ / tasya tu«yati deveÓassa tu svÃrÃjyamaÓnu te // BhS_35.443 // prÃyaÓcittanimittÃni saæbhÆtÃnitu dhÃmani / d­«Âvà ca Óraddhayà yuktoyo devamupati«Âhate // BhS_35.444 // tasya tu«yati deveÓa÷ pra h­«ÂassaæprasÅdati / prÃyaÓcittÃnyaÓe«Ãïi pÃpaughadhvaæsanÃya vai // BhS_35.445 // nirdi«ÂÃni purÃkalpe brahmaïà parame«Âhinà / lokÃnugrahaletorvai pav­tto gururatvara÷ // BhS_35.446 // narÃïÃæ sÅdatÃæ d­«Âvà cittav­ttÅssudurmalÃ÷ / prÃyaÓcittavidhÃnaæ tu provÃca jagatÃæ hita÷ // BhS_35.447 // na kaÓcinnÃcaretkarma ÓÃstroktaæ sakalaæ kramÃt / tasmÃtsarvaprayatnena prÃyaÓcittaæ samÃcaret // BhS_35.448 // prÃyaÓcittaæ tu k­tvaiva ya uktÃmÃcaretkriyÃm / tasya syÃddviguïaæ puïyaæ matassyÃdanupÃlanam // BhS_35.449 // bhaktiÓraddhÃnvito yastu kuryÃdvà kÃrayetkramÃt / deveÓasya prati«ÂhÃdi prÃyaÓcittÃnta satkriyÃ÷ // BhS_35.450 // tasya puïyaphalaæ vaktuæ na Óakyaæ tridaÓairapi / iha loke 'khilÃn kÃmÃnanubhÆya sukhaæ cirÃt // BhS_35.451 // dehantejÃyate sadyaÓÓaÇkhacakragadÃdhara÷ / ÓrÅvatsÃækaÓcaturbÃhuÓÓyÃmalÃÇgassu sundara÷ // BhS_35.452 // gagane garu¬ÃrƬhassarva devanamask­ta÷ / adityamaï¬alaæ bhitvà gatvà ÓubhrÃæÓumaï¬alam // BhS_35.453 // tato 'vatÅrya nikhilÃn lokÃnapi yathÃkramam / satyasthaæ satyarokasthaæ jagata÷ prabhavÃpyayam // BhS_35.454 // tathÃÓe«aviÓe«aæ ca nityÃnandaæ nira¤janam / sudhÃrasasamÃsvÃdatulitaæ nityat­ptidam // BhS_35.455 // ÓÃÓvataæ tatpara¤jyoti÷ praviÓennÃtra saæÓaya÷ / atha vak«ye viÓe«eïa kriyÃlope ca yatphalam // BhS_35.456 // nirmÃtumÃlayaæ yastu saækalpya matimÃnnara÷ / pareïedbodhito bhÆyastasmà darthÃnni vartate // BhS_35.457 // tÃvubhau narakaæ pretya bhavetÃæ du÷khabhÃginau / kartà kÃrayità caiva prerakaÓcÃnumodaka÷ // BhS_35.458 // suk­te du«k­te caiva vadanti samabhÃgina÷ / nirmÃtumicchayà dhÃma devasya madhuvidvi«a÷ // BhS_35.459 // svayaæ nivartate yastu tasya syÃnmahatÅ vipat / saækalpya devatÃgÃraæ nirmÃtuæ yo viÓe«ata÷ // BhS_35.460 // ÃcÃryaæ v­ïuyÃnno cettasya kÃryaæ praïaÓyati / ÃcÃryassatataæ goptà ÃcÃryastu pità sm­ta÷ // BhS_35.461 // ÃcÃryassarvameveti yo manyeta sa manyate / Ãrabhya gehanirmÃïaæ devasya jagata÷ pate÷ // BhS_35.462 // asamÃpya tu yo mƬho nivarte pravilobhata÷ / tasya saæpadvinÃÓassyÃt kruddho bhavati cÃvyaya÷ // BhS_35.463 // prav­ttÃyÃæ prati«ÂhÃyÃæ yena kenÃpi hetunà / ya÷ kuryÃdantarÃyaæ tu tasya puïyaæ vinaÓyati // BhS_35.464 // yena vighnastadà bhÆyÃttaæ hatvÃpi na do«abhÃk / yastu ÓÃstroditaæ karma kurvantaæ ca padÃrthinam // BhS_35.465 // Óilpinaæ vivadenmƬhastasya nÃstiphalaæ kvacit / vivadeta ya ucchÃstramÃcÃryeïa padÃrthinà // BhS_35.466 // tasyÃÓubhÃni bhÆyÃæsi bhaveyurnÃtra saæÓaya÷ / adhvare vartamÃne tu saæbhÃrÃn ÓÃstracoditÃn // BhS_35.467 // yo na dadyÃtsa pÃpÅyÃn nÃpnuyÃt karmajaæ phalam / prati«ÂhÃpya harerbiæbaæ yo na satkurute gurum // BhS_35.468 // anyÃnpadÃrthinaÓcÃpi sa ki¤cinnÃpnuyÃtphalam / prati«ÂhÃnte tathà nityamavicchinnaæ tu pÆjitum // BhS_35.469 // arcakaæ v­ïuyÃnno cedyajamÃno vinaÓyati / arcakaæ ca tathÃcÃryamanyÃæÓcÃpi padÃrthina÷ // BhS_35.470 // kÃlÃvadhiæ viniÓcitya ya÷ karmasu niyojayet / sa bhavedbrahmahà caiva dhanaæ tasya vilupyati // BhS_35.471 // dÃyarhÃæ kÃyedvrattimarcakasya na cedyadi / yajamÃno vipadyeta devÃvÃso naÓi«yati // BhS_35.472 // ÃcÃryamarcakaæ kuryÃt svasthÃnÃdyo 'varopitam / anyaæ và yojayettatra tÃvubhau vinaÓi«yata÷ // BhS_35.473 // Ãpadyapi ca ka«ÂhÃyÃæ na kadÃpyanyamarcakam / pÆrvÃvaropaïÃdeva niyu¤jyÃttu kathaæ cana // BhS_35.474 // ÃdyÃrcakasya vaæÓetu jÃyante ye mahÃÓayÃ÷ / sarve ca kramaÓa÷ pÆjÃæ kartumarhanti te yata÷ // BhS_35.475 // pitryaæ bhavati devasya dÃyÃdyaæ pÆjanaæ svata÷ / tasmÃttadvaæÓajÃn hitvà yadyanyai÷ kÃritÃr'canà // BhS_35.476 // brahmahatyÃbhavettasya tatbÆjà ni«phalà bhavet / yastudadyÃdarcakÃya bh­tyarthaæ ke valaæ dhanam // BhS_35.477 // anyadvÃpyasthiraæ vastu na haristena tu«yati / lobhÃnmohÃdathÃj¤ÃnÃdya Ãdatter'cako dhanam // BhS_35.478 // vetanÃrdhaæ tathà dadyÃdyajamÃno vimƬhadhÅ÷ / ubhautaunarakaæ yÃto yÃdaccandra divÃkaram // BhS_35.479 // vittÃrthaæ pÆjayedyastu niyamyÃpyavadhiæ harim / savaidevalako nÃma sarvakarma bahirk­ta÷ // BhS_35.480 // adatvà vasudhÃmagre pÆjanÃrtha mathÃrcake / nirmÃti brÃhmaïaæ bhÆyo yajamÃnastu devalam // BhS_35.481 // nahyasmÃtpÃtakaæ ki¤ci dbrÃhmaïÃyà 'parÃdhyati / alabdhvÃdevatÃgÃranirmÃïasad­Óaæ phalam // BhS_35.482 // brahmaghnatvamanuprÃpya vinaÓyati na saæÓaya÷ / hartà hÃrayità bhÆmerdattasya danuÓÃsina÷ // BhS_35.483 // tatkiÇkarÃïÃmanye«Ãæ yo mƬhassa tamov­ta÷ / saæbaddho vÃruïai÷ pÃÓai÷ k­«yamÃïassamantata÷ // BhS_35.484 // du÷khito narake bhÆyastiryagyoni«u jÃyate / svadattÃæ varadattÃæ và yo hareta vasundharÃm // BhS_35.485 // «a«Âirvar«asahasrÃïi vi«ÂhÃyÃæ jÃyate k­mi÷ / svadattÃddviguïaæ puïyaæ paradattÃnu pÃlanam // BhS_35.486 // paradattÃpahÃreïa svadattaæ ni«palaæ bhavet / anyÃyena h­tà bhÆmiranyÃyenaina hÃrità // BhS_35.487 // harato hÃrakasyÃpi dahatyÃsaptamaæ kulam / pa¤ca kanyÃn­te hanti daÓa hanti gavÃn­te // BhS_35.488 // ÓatamaÓvÃn­te hanti sahasraæ puru«Ãn­te / hanti jÃtÃnajÃtÃæÓca hiraïyÃr'dhe 'n­taæ vadan // BhS_35.489 // sarvaæ bhÆmyan­te hanti no brÆyÃdan­taæ kvacit / vindhyÃÂavÅ«vatoyÃsu Óu«kakojaravÃsina÷ // BhS_35.490 // k­«ïasarpÃ÷ prajÃyante devabrahmasvahÃriïa÷ / taÂÃkÃnÃæ sahasreïa hayamedhaÓatena ca // BhS_35.491 // gavÃæ koÂipradÃnena bhÆmihartÃna Óuddhyati / brahmasvaæ brahmahatyà ca daridrasya ca yaddhanam // BhS_35.492 // gurumitradhanaæ caiva svargasthamapi pÃtayet / brahmasve no matiæ kuryÃtprÃïai÷ kaïÂhagatairapi // BhS_35.493 // agnidagdhÃ÷ prarohÃnti brahmadagdho na rohati / na vi«aæ vi«amityÃhurbrahmasvaæ vi«amucyate // BhS_35.494 // vi«amekÃkinaæ hanti brahmasvaæ putrapautrakam / brahmasvaæ praïayÃdbhuktaæ dahatyÃsaptamaæ kulam // BhS_35.495 // vikrameïa tu bhoktÌïÃæ daÓapÆrvÃn daÓÃvarÃn / lohacÆrïÃæÓca cÆrïÃæÓca vi«aæ và jarayetpumÃn // BhS_35.496 // brahmasvaæ tri«u loke«u ka÷pumÃn jarayi«yati / devasvaæ brÃhmaïasvaæ ca lobheno pahinasti ya÷ // BhS_35.497 // sa pÃpÃttu pareloke g­dhrocchi«Âena jÅvati / devadravyavinÃÓena brahmasvaharaïena ca // BhS_35.498 // kulÃnyakulatÃæ yÃnti brÃhmaïÃtikrameïa ca / sahasrasammità dhenurana¬vÃn daÓadhenava÷ // BhS_35.499 // daÓÃva¬vatsamaæ yÃnaæ daÓayÃnasamo haya÷ / daÓavÃjisamà kanyà bhÆmidÃnena sà samà // BhS_35.500 // «a«Âirvar«a sahasrÃïi svarge ti«Âhati bhÆmidha÷ / ÃcchettÃcÃnumantà ca tÃnyena narake vaset // BhS_35.501 // patantyaÓrÆïi rudatÃæ dÅnÃnÃmavasÅdatÃm / brÃhmaïÃnÃæ h­te k«etre hanyÃdÃsaptamaæ kulam // BhS_35.502 // sÃdhubhyo bhÆmimÃk«ipya na bhÆmiæ vindatekvacit / dadaddhi bhÆmiæ sÃdhubhyo vindate phÆmimuttamÃm // BhS_35.503 // arcaka÷ praïidhiryasmÃddeveÓasya jagatpate÷ / sa devo brÃhmaïassÃdhurmahadbhÆtaæ pracak«ate // BhS_35.504 // tasmÃttadarpitÃæ v­ttiæ naiva ÓaÇketa buddhimÃn / tadarcakÃrpitÃæ bhÆmiæ yo hareta yateta và // BhS_35.505 // kiæ punastasya vaktavyaæ na bhavettasya ni«k­ti÷ / na vÃcà Óakyate vaktuæ gatistasya durÃtmana÷ // BhS_35.506 // mriyeta sadya evÃsau jÃyate 'tha puna÷ puna÷ / na tasya Óaraïaæ kvÃpi labhyate pÃpakarmaïa÷ // BhS_35.507 // devasye 'pi matiæ kuryÃtprahmasvaæ na haretkvacit / prÃsÃdamaï¬apÃdÅnÃæ bhoktÃra÷ kaiÂabhadvi«a÷ // BhS_35.508 // temƬhamataya÷ pretya narake«u niratyayÃ÷ / vasanti bhÆyo jÃyante nÅcayoni«u ca dhruvam // BhS_35.509 // bhÆ«aïacchatravastrÃdihartà yo durmatirnara÷ / gale nigalita÷ pÃÓai÷ k­«yate niraye«u sa÷ // BhS_35.510 // vÃhanÃni ca yÃnÃni vai«ïavÃni harantiye / mohÃdvasanti te dÅrgha maÇgÃranarakodare // BhS_35.511 // pretya bhÆyo 'pi jÃyante gardabho«ÂrÃdiyoni«u / candanÃdÅni vastÆni pu«pÃïi surabhÅïyapi // BhS_35.512 // vrajanti svÃni vi«ïoste vrajante yÃmyayÃtanÃm? / anubhÆya punarbhÆyo jÃyante gandhamÆ«ikÃ÷ // BhS_35.513 // upÃnatpÃdukÃpÅÂhavÃhanÃni harantiye / u«itvà narake«vete jÃyante phaïinÃæ kule // BhS_35.514 // gobhÆhiraïyavastrÃdi dhanaæ vi«ïo÷ parigraham / Ãh­tya ye 'nubhu¤jante narake«u duratyayÃ÷ // BhS_35.515 // u«itvà pretya bhÆyo 'pi jÃyante ÓvÃdiyoni«u / sarve«u narake«vevaæ devabrahmasvahÃriïa÷ // BhS_35.516 // nasanti mƬhamatayo yÃmyadu÷khe«u yÃtanÃ÷ / vÃsudevapratik­terbhedanacchedanÃdi«u // BhS_35.517 // vikrŬÃdÅniyÃnye«u yatante pÃpacetasa÷ / ete yÃnti kramÃtsarvÃsnarakÃn bh­ÓadÃruïÃn // BhS_35.518 // anye«vapyapacÃre«u sthÆlasÆk«me«u mÃnavÃ÷ / k­tina÷ pretya narake pacyante du÷khabhÃgina÷ // BhS_35.519 // athanityÃrcanÃyÃæ vai deveÓasya viÓe«ata÷ / upacÃrÃdihÃno tu pÃpasyedaæ phalaæ bhavet // BhS_35.520 // Ãsanasya vihÅne tu dharmanÃÓo bhavi«yati / svÃgate buddhinÃÓassyÃnmÆkatvamanumÃnake // BhS_35.521 // vihÅne pÃdukÃyÃstu paÇgutvaæ saæbhavatyuta / pÃdyahÅne mahÃnroga÷ kleÓaÓcÃpi bhavi«yati // BhS_35.522 // danta dhÃvanahÅne ca du«Âadanto 'bhijÃyate / tÃæbÆlahÅne vidve«aæ ku«Âaæ tailavihÅnake // BhS_35.523 // keÓasaæÓodhane hÅne galarogo bhavi«yati / snÃnadravyavihÅne ca snÃnahÅne tathaiva ca // BhS_35.524 // rÃjayak«mà bhavedroga÷ pÃpi«ÂhaÓca sudÃruïa÷ / plotahÅne vÃtarogo vastrahÅne jalodara÷ // BhS_35.525 // saævyÃnahÅne h­drogo yaj¤asÆtravihÅnake / agnidÃhabhayaæ caiva mandÃgnitvaæ ca jÃyate // BhS_35.526 // gandhahÅne ca ku«ÂhassyÃdbhÆ«ÃhÅne mahadbhayam / pu«pahÅne tvalÃbhassyÃttathà ca kaphasaæbhava÷ // BhS_35.527 // (ÓÆdrÃh­tai÷ krayakrÅtair arcanaæ ni«phalaæ sumai÷ / araïyÃdvÃg­hÃdvÃpi vikrÅtÃnyÃpaïÃntarÃt // BhS_35.528 // ayÃcitÃni pu«pÃïi labdhÃnyarhÃïi nÃr'cane / tathà paryu«itairyÃpi jantubhirdÆ«itairapi // BhS_35.529 // mlÃnairasp­Óyasaæsp­«Âairdurgandhai÷ pÃdalaÇghitai÷ / pratilomÃntyajÃnÅtairarcanaæ tvaphalaæ bhavet // BhS_35.530 // uttamaæ svÃrjitaæ pu«paæ madhyamaæ vanyamucyate / adhamaæ tu krayakrÅtaæ pÃrakyamadhamÃdhamam // BhS_35.531 // hastÃnÅtaæ paÂÃnÅtaæ svayaæ patitameva và / anyÃrÃmodbhavaæ pu«paæ nÃr'payediti ke cana // BhS_35.532 // Ãrahare ca Óukre ca manvÃdi«u yugÃdi«u / nÃharettulasÅpatraæ madhyÃhnÃtparatastathà // BhS_35.533 // saækrÃntyÃæ pak«ayorante dvÃdaÓyorniÓi saædhyayo÷ / tulasÅæ ye vicinvanti te k­ntanti hareÓÓira÷ // BhS_35.534 // bh­gvarkÃægÃrake vÃre dvÃdaÓyÃæ pa¤caparvasu / nÃharettulasÅpatraæ nandÃyÃæ Óravaïe 'pi ca // BhS_35.535 // keÓakÅÂÃpaviddhÃni ÓÅrïaparyu«itÃni ca / bhugnapatraæ na ca grÃhyaæ k­midu«Âaæ ca nÃharet // BhS_35.536 // varjayedÆrïanÃbhena vÃsitaæ yadi Óobhanam / sthalajaæ noddharetpu«paæ chedayejjalajaæ na tu // BhS_35.537 // ni«iddhairdu÷khadairdevaæ nÃr'cayeta kadà cana / na Óu«kai÷pÆjayeddevaæ kunumairna mahÅgatai÷ // BhS_35.538 // na viÓÅrïataraiÓÓi«ÂairnÃÓubhairnÃvikÃsibhi÷ / pÆtigandhograndhÃni hyugragandhÃni varjayet // BhS_35.539 // snÃnaæ k­tvà tu ye ke citpu«paæ g­hïanti vaidvijÃ÷ / devatÃstanna g­hïantitanna g­hïanti mÃnavÃ÷ // BhS_35.540 // pitarastanna g­hïanti bhasmÅbhavati këÂhavat / snÃnaæ k­tvÃtu madhyÃhne pu«pÃïi na samÃharet // BhS_35.541 // tebhya÷kruddho 'k«ayaæ du÷khaæ krodhÃdvi«ïu÷ prayacchati / anyadevÃr'thasandi«Âai÷ pÆjayedyo hariæ prabhum // BhS_35.542 // sa tu tenaiva pÃpena maï¬Æko jÃyate nara÷ / tatassa narakaæ yÃti yÃvadÃbhÆtasaæplavam // BhS_35.543 // kusumÃnÃæ nivedyÃnÃæ gandhamÃghrÃti yo nara÷ / sa pÆti gandhasaæyukta÷ ku«ÂhÅ caiva prajÃyate // BhS_35.544 // janmadvayaæ tu vai mƬhaÓÓÆdratÃæ yÃti mÃnava÷ / asÆtragrathitaæ pu«pamasnehÃktaæ tathodanam // BhS_35.545 // avÃlukÃyutaæ toyaæ sarvaæ paryu«itaæ bhavet / etaistu pÆjanÃtsadyo ni«phalÃssakalÃ÷ kriyÃ÷ // BhS_35.546 // ÃdarÓanavihÅne tu kÃmilà ca bhavi«yati / bÃdhiryaæ dhÆpahÅne ca dÅpahÅne 'ndhatÃmiyÃt // BhS_35.547 // arghyahÅne tu devasya kulaæ bhavati ninditam / madhuparkavihÅne ca madhumeho bhavi«yati // BhS_35.548 // mÃtrÃdÃnavihÅne tu sarvanÃÓo bhavi«yati / rak«ÃnÅrÃjane hÅne rÃÇgasair(?) Ãv­tirbhavet // BhS_35.549 // vedÃdhyayanahÅne tu karmalopo bhaveddhruvam / havirnivedane hÅne durbhik«aæ bhavati dhruvam // BhS_35.550 // upadaæÓavihÅne ca dÃrid«aæ grÃmavÃsinÃm / nÃlikeraphale hÅne hÅne k«ÅrÃdike tathà // BhS_35.551 // vinÃÓassarvasasyÃnÃæ durbhik«aæ ca bhavedhdhruvam / hÅne bhak«yÃdike caiva vividhe havi«Å prabho // BhS_35.552 // tadgrÃmayajamÃnasya viÓe«eïÃÓubhaæ bhavet / viniyogakramasyÃtrahÅne pÆjaiva naÓyati // BhS_35.553 // kÃle yavanikÃhÅne kartà caiva vinaÓyati / dvÃrapÆjÃvihÅne tu taska rÃdipraveÓanam // BhS_35.554 // dvÃrapÃlakapÆjÃyo hÅne caurÃdyupadrava÷ / ÓÃntasya pÆjane hÅne tathà caivÃnapÃyinÃm // BhS_35.555 // rÃj¤o rëÂrasya sarvasya vinÃÓassyÃnna saæÓaya÷ / yajamÃnasya tatrÃpi pararÃjÃdyupadrava÷ // BhS_35.556 // pÃparogÃdipŬà ca bhavi«yati tathà puna÷, / sarpav­ÓcikalÆtÃdyairhÃniÓcaiva bhavedbahu // BhS_35.557 // pu«panyÃser'canehÅne nyÆne và mantravarjite, / tadgrÃmavÃsinÃæ caiva rÃjadve«o bhavi«yati // BhS_35.558 // bhÆtapÅÂhasya pÃrÓve và dak«iïe và viÓe«ata÷, / bhÆtÃdinÃgaparyantaæ balyarcanavihÅnake // BhS_35.559 // ÓÃkinyÃdigrahÃssarve praviÓanti na saæÓaya÷ / ÓrÅdevyà arcane hÅne saæpadÃæ tu bhavet k«aya÷ // BhS_35.560 // hariïyarcanahÅne ca sthÃnanÃÓo bhavi«yati, / agnipÆjÃvihÅne tu nyÆne và mantravarjite // BhS_35.561 // nivedanÃjyahÅne và saæbhavedvarïasaækara÷, / varïÃÓramÃdihÃniÓca brÃhmaïÃnÃæ vipadbhavet // BhS_35.562 // pÃnÅyahÅne devasya bhavettatra tvavagraha÷, / mukhavÃsavihÅne tu janavidve«aïaæ bhavet // BhS_35.563 // balidravyavihÅne tu nyÆne mantravivarjite / balak«ayo janÃnÃæ syÃtpitÌïÃæ patanaæ bhavet // BhS_35.564 // pu«pÃæjalivihÅne tu rÃjakopà bhavi«yati, / praïÃmastutihÅne tu sadyo m­tyurbhavi«yati, // BhS_35.565 // dhyÃnahÅne kulaæ hanti nyÃsahÅne vipadbhavet / prÃïÃyÃmavihÅne tu paracakrabhayaæ bhavet // BhS_35.566 // ÓaucÃcÃravihÅne tu paÓuputrÃdinÃÓanam / biæbanyÃsavihÅne tu kalatraæ tasya naÓyati // BhS_35.567 // pradak«iïavihÅne tu pÃtakÅ jÃyate nara÷ / nityamarcÃvasÃnetu pÆjakÃcÃryayormude // BhS_35.568 // dak«iïÃdÃnahÅne tu sà pÆjà ni«phalà bhavet / rëÂrasya yajamÃnasya rÃj¤aÓcÃpi bhavedbhayam // BhS_35.569 // hÅne tu pÃcakÃdÅnÃæ dak«iïÃdÃnakarmaïi / paÓuvÃhananÃÓaÓca tadgrÃme saæbhavenn­ïÃm // BhS_35.570 // prÃta÷ pÆjÃvihÅne tu tadgrÃme 'vagraho bhavet / brÃhmaïÃnÃæ kriyÃhÃnissarvakarmavinÃÓanam // BhS_35.571 // madhyÃhnapÆjÃhÅne tu rëÂrak«obho bhavi«yati / sÃyaÇkÃlÃr'cane hÅne tadgrÃmayajamÃnayo÷ // BhS_35.572 // arthahÃni÷ prajÃhÃnirbhavi«yati na saæÓaya÷ / upasaædhyÃrcane hÅne karmalopo bhavi«yati // BhS_35.573 // vi«ïupa¤cadine caiva hÅne snÃner'cane tathà / utsave ca viÓe«aïa yajamÃnabhayaæ bhavet // BhS_35.574 // mÃsapÆjÃvihÅnetu bhrÃt­dve«o bhavi«yati / vi«ude cÃyane caiva hÅne tatroktakarmaïi // BhS_35.575 // grÃmasya yajamÃnasya yaÓohÃnirbhavi«yati / snapanokte tathÃnyasmin divase snÃnavarjite // BhS_35.576 // akÃle ca k­te vÃpi bhavet k«Ãmabhayaæ tathà / nityotsavavihÅne tu nirÃnando bhavejjana÷ // BhS_35.577 // anyasminnarcanadravye vihÅne do«a Ãpatet / nimitte yadi saæprÃpte snÃpayeccenna mÃdhavam // BhS_35.578 // tasya pÃpaphalaæ naktuæ na kenÃpi hi Óakyate / rÃj¤o rëÂrasya ca bhavetsarvatrÃtyÃhitaæ dhruvam // BhS_35.579 // g­hanÃÓa÷ prapÃhÅne hÅnÃyÃæ cÃpyalaÇk­tau / m­tsuhÅnÃnu nÃÓassyÃtsasyÃnÃæ tu na saæÓaya÷ // BhS_35.580 // parvate«u vihÅne«u sthairyaæ tasya vilupyate / dhÃnye«u tu vihÅne«u dyÃnyanÃÓo bhavettathà // BhS_35.581 // aÇkurÃïÃmabhÃve tu prajÃhÃniÓca saæbhavet / maÇgale«vatha hÅne«u tasya bhÆyÃdamaÇgalam // BhS_35.582 // pa¤cagavyavihÅne tu gohatyà samavÃpyate / gh­tahÅne buddhinÃÓo 'nÃyu«yaæ k«ÅrahÅnake // BhS_35.583 // madhuhÅne mahÃn vyÃdhirdadhihÅne tu saæjvara÷ / k«ÅrahÅne bhavettasya malinà kÅrtireva hi // BhS_35.584 // gandhodakavihÅne tu durgandho jÃyate bh­Óam / ak«atodakahÅne tu k«atistasya prajÃyate // BhS_35.585 // phalodakavihÅne tu viphalaæ tasya jÅvitam / kuÓodakavihÅne ca naidheta brahmavarcasam // BhS_35.586 // ratnodakavihÅne ca dhanadhyÃnya vinÃÓanam / abhÃve cau«adhÅnÃntu vyÃdhipŬà bhavi«yati // BhS_35.587 // upasnÃnavihÅne tu malinaæ jÃyate kulam / u«ïÃæbhasÃmabhove tu bhavedu«ïaÓarÅratà // BhS_35.588 // puïyapu«pavihine tu pÃpÅyÃn jÃyate nara÷ / jÃtÅphalÃdicÆrïasya cÃbhÃve tu vipadbhavet // BhS_35.589 // ka«ÃyacÆrïahÅne tu kÃntihÅno bhavennara÷ / vanau«adhÅnÃæ cÃlÃbhe rogÅ bhavati niÓcaya÷ // BhS_35.590 // hÃridracÆrïahÅne tu gataÓrÅrjÃyate nara÷ / mÆlagandhavihÅne tu vÃrdhakyaæ bhavati dhravam // BhS_35.591 // dhÃtÆnÃmapyabhÃvetu sirdhÃturjÃyate nara÷ / plotavastrottarÅyÃïÃæ bhÆ«aïÃnÃæ vihÅnake // BhS_35.592 // karmanÃÓo bhavedeva na tu«Âati ramÃpati÷ / ÃcÃryasyartvijÃæ tadvadanye«Ãæ ca padÃrthinÃm // BhS_35.593 // dak«iïÃdÃnahÅne ca sarvanÃÓo bhavi«yati / hÅne havi«i devasya ni«phalaæ snapanaæ bhavet // BhS_35.594 // snapanÃntotsave hÅne na deva÷paritu«yati / Óithilaæ bhagavadgehaæ d­«Âyà Órutvà ca yonara÷ // BhS_35.595 // tatkriyà lopità vÃpi sa bhaveddevahà dhruvam / tadgrÃmavÃsinassarve rÃjà cÃnyodhanÅ puna÷ // BhS_35.596 // ÓÅghraæ sarvaæ samÅk­tya pÆrvavatpunarÃcaret / anyathà yadi kuryÃcchedrÃjarëÂraæ vinaÓyati // BhS_35.597 // dharmasetumimaæ vindyÃtsarvasÃdhÃraïaæ nara÷ / pÃlanÅyassadà so 'yaæ jagatÃæ yatra saæsthiti÷ // BhS_35.598 // prÃyaÓcittanimittetu saæprÃpte yastu mƬhadhÅ÷ / ak­tvà ni«k­tiæ kuryÃtkÃrayetkarma cottaram // BhS_35.599 // lobhÃnmohadathÃj¤ÃnÃdanÃd­tya ca ÓÃsanam / bhagavacchÃsanadrohÅ sa bhavetpÃtakÅ jana÷ // BhS_35.600 // pramÃdinÃæ manu«yÃïÃæ skhalanaæ niyataæ yata÷ / ni«k­tirvihità pÆrvairnatÃmaticaretkvacit // BhS_35.601 // brahmÃdyairapi yaddevairaÓakyaæ pÆjanaæ hare÷ / taduktà ni«k­ti÷ pÆrvairnatÃmatipatetkvacit // BhS_35.602 // nimitte yastvak­tvaiva prÃyaÓcittaæ yathocitam / nnityaæ naimittikaæ kÃmyaæ kuryÃttadak­taæ bhavet // BhS_35.603 // tasmÃnnimitte saæprÃpte ni«k­tiæ sadya Ãcaret / iti saæk«epata÷ proktaæ kriyÃyogÃÓritaæ phalam // BhS_35.604 // iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ sahitÃyÃæ prakÅrïÃdhikÃre pa¤catriæÓo 'dhyÃya÷ _____________________________________________________________ atha«aÂtriæÓo 'dhyÃya÷. apacÃrÃ÷ apacÃrÃstathà vi«ïordvÃtriæÓatparikÅrtitÃ÷ / yÃnairvà pÃdukairvÃpi gamanaæ bhagavadg­he // BhS_36.1 // devotsavÃdyasevÃcÃpraïÃmaæ ca tadagrata÷ / ekahastapraïÃmaÓca tatpurastÃtpradak«iïam // BhS_36.2 // ucchi«Âe caiva cÃÓauce bhagavadvandanÃdikam / pÃdaprasÃraïaæ cÃgre tathà paryaÇkabandhanam // BhS_36.3 // Óayanaæ bhojanaæ caiva mudhÃbhëaïameva ca / uccairbhëà v­dhÃjalpo rodanÃdyaæ ca vigraha÷ // BhS_36.4 // nigraho 'nugrahaÓcaiva strÅ«u sÃkÆtabhëaïam / aÓlÅlakathanaæ caivÃpyadhovÃyuvimok«aïam // BhS_36.5 // kaæbalÃvaraïaæ caiva varanindà parastuti÷ / Óaktau gauïopacÃraÓcÃpyaniveditabhak«aïam // BhS_36.6 // tattatkÃlodbhavÃnÃæ ca phalÃdÅnÃmanarpaïam / viniyuktÃvaÓi«Âasya pradÃnaæ vya¤janÃdi«u // BhS_36.7 // p­«ÂhÅk­tyÃsanaæ caiva pare«Ãmabhivandanam / guraumaunaæ nijastotraæ devatÃnindanaæ tathà // BhS_36.8 // apacÃrÃæ stu vividhÃnÅd­ÓÃn parivarjayet / apacÃre«vanante«u satsvanye«u pramÃdata÷ // BhS_36.9 // "k«ama''svetyarthanaivaigà ni«k­tirnirupadravà / anyathà yadi kurvÃïa÷pramÃdÃt j¤Ãnato 'thavà // BhS_36.10 // sa yÃti narakÃn ghorÃn santataæ bh­ÓadÃruïÃn / yetu smaraïamÃtreïa bhavanti h­dayacchida÷ // BhS_36.11 // dvÃtriæÓannarakÃ÷ dvÃtriæÓannarakÃste tu kÅrtyantebrahmavÃdibhi÷ / rauravadhvÃntaÓÅto«ïatÃpÃæbujamahÃæbujÃ÷ // BhS_36.12 // kÃlasÆtro '«Âamo hyete narakà iti viÓrutÃ÷ / sÆcyagrakÃlakha¬gÃÓca k«uradhÃrÃæcabarÅ«akÃ÷ // BhS_36.13 // taptÃægÃramahÃdÃhau saætÃpaÓceti ke cana / bhavantya«ÂÃsu bhÅbhatkà mahÃÓabdà bhayÃnakÃ÷ // BhS_36.14 // lak«ÃpralepamÃæsÃdanirucchvasanasocchvasÃ÷ / yugmÃdriÓÃlmalÅlohapradÅpak«utpipÃsikÃ÷ // BhS_36.15 // k­mÅïÃæ nicayaÓcaiva rÃjÃna÷ parikÅrtitÃ÷ / lohastambho 'tha viïmÆtre tathà vaitaraïÅ nadÅ // BhS_36.16 // tÃmisraÓcÃndhatÃmisra÷ kumbhÅpÃko 'tha raurava÷ / mahÃpadÃnugÃmÅ ca rÃjarÃjeÓvarÃhvaya÷ // BhS_36.17 // trayastrÅæÓatpuÂe«vardhaæ pÃrthivaæ cÃrdhamÃyasam / tanmadhye narakà ghorà bahuÓastamasi sthitÃ÷ // BhS_36.18 // te«Ãæ narakabhedÃnÃma«ÂÃviæÓatikoÂaya÷ / ete«Ãæ dÃruïÃnÃæ tu narakÃïÃæ patisthsita÷ // BhS_36.19 // kÆÓmÃï¬a iti vikhyÃta÷ pralayÃrkÃlanadyuti÷ / karÃlavadana÷ kruddho v­ttakoÂaralocana÷ // BhS_36.20 // ÂaÇkapÃïistathÃbhÆtairbhÆtairbhÆyobhirÃv­ta÷ / pÃpÃstvete«u pacyantenarÃ÷ karmÃnurÆpata÷ // BhS_36.21 // yÃtanÃbhirvicitrÃbhirÃpÃpaprak«ayÃntakam / prÃyaÓcittojghità d­ptÃnijadharmaparÃÇmukhÃ÷ // BhS_36.22 // paradharmaratÃÓcorÃ÷ patanti narakÃgni«u / mahÃpÃtakina÷kalpaæ ti«Âhanti narakÃgni«u // BhS_36.23 // manvantaraæ pÃtakino devabrahmasvahÃriïa÷ / upapÃtakino martyà devadevÃgniyajvanÃm // BhS_36.24 // dvijagogurudharmÃïÃæ nindakà brahmaïo dinam / anye caturyugaæ martyÃstadardhaæ ca narÃdhamÃ÷ // BhS_36.25 // ti«Âhanti narake ghore nijapÃpÃnurÆpyata÷ / dyÆtastrÅvi«ayÃsaktà ye dharmavikalÃ÷khalÃ÷ // BhS_36.26 // patanti te«u ghore«u narake«u narÃdhamÃ÷ / na Óruïvanti ca ye mƬhÃssÃdhÆktaæ dharmagauravam // BhS_36.27 // "pyatyak«aæ kena tadd­«Âaæ pratyu''teti vadanti ca / kÃmalobhÃbhibhÆtÃÓca bi¬Ãlavratinastathà // BhS_36.28 // pÃpi«ÂhÃ÷ karmahÅnÃÓca jihvopasthaparÃyaïÃ÷ / yatinindÃparà ye ca k«etratÅrthÃdidÆ«akÃ÷ // BhS_36.29 // patanti te«u te martyÃvivaÓÃ÷ pÃpabandhanÃ÷ / ihÃnubhÆyanirdi«ÂamÃyurmartyÃssvayaæbhuvà // BhS_36.30 // nimittaæ ki¤cidÃsÃdya vimucyantekalevarai÷ / labhante te punardebaæ yÃtanÅyaæ svakarmajam // BhS_36.31 // tanmÃtraguïasaæpannaæ sukhadu÷khopabhogadam / pÃpÃ÷ pÃpak«ayo yÃvatpacyante narakÃgni«u // BhS_36.32 // Ãmalaprak«ayÃdvahnau dhmÃyantedhÃtavo yathà / yÃvantojantavassvargabhÆpÃtÃle«u sarvata÷ // BhS_36.33 // tÃvanta eva ghore«u santyadho narakÃgni«u / a«ÂÃviæÓatirevoktÃ÷ k«iternarakakoÂaya÷ // BhS_36.34 // saptamasya talasyÃdho ghoretamasi saæsthitÃ÷ / ghorÃkhyà pradhamÃkoÂissu ghoratalasaæsthitÃ÷ // BhS_36.35 // atighorà mahÃghorà ghoraghorà ca pa¤camÅ / «a«ÂhÅ taralatÃrÃkhyà saptamÅ ca bhayÃvahà // BhS_36.36 // a«ÂamÅ kÃlarÃtrÅ ca navamÅ ca bhayotkaÂà / daÓamÅ tadadhaÓcaïïà mahÃcaï¬Ã tato 'pyadha÷ // BhS_36.37 // caï¬akolÃhalÃcÃnyà pracaï¬ÃnarakÃdhikà / padmÃpadmavatÅ bhÅmà bhÅmabhÅ«aïanÃyakà // BhS_36.38 // karÃlà vikarÃlà ca vajrà viæÓatikÃsm­tà / trikoïà pa¤cakoïà ca sudÅrghà parivartulà // BhS_36.39 // saptabhaumëÂabhaumà ca dÅptÃyÃmeti cëÂamÅ / ityetà nÃmata÷ proktà ghorà narakakoÂaya÷ // BhS_36.40 // a«ÂÃviæÓatirevaitÃ÷ pÃpÃnÃæ yÃtanÃtmanÃm / tÃsÃæ krameïa vij¤eyÃ÷ pa¤ca pa¤caikanÃyakÃ÷ // BhS_36.41 // pratyekaæ sarvakoÂÅnÃæ nÃmatastÃnnibodhata / raurava÷ prathamaste«Ãæ rudante yatra dehina÷ // BhS_36.42 // mahÃrauravako yatra mahÃnto 'pi rudantica / tamaÓÓÅtaæ yathà co«ïaæ pa¤cÃdyà nÃyakÃssm­tÃ÷ // BhS_36.43 // sughorassutapastÅk«ïa÷ padmassaæ jÅvanaÓÓata÷ / mahÃmÃæso vilomaÓca subhÅmaÓca kaÂaÇkaÂa÷ // BhS_36.44 // tÅvrave«Å karÃlaÓca vikarÃla÷ prakampana÷ / mahÃpadmassupadmaÓca kÃlavakraÓca garjana÷ // BhS_36.45 // sÆcÅmukhassunemiÓca khÃdakassuprapŬana÷ / kuæbhÅpÃkassupÃkaÓca cakrakaÓcÃtidÃruïa÷ // BhS_36.46 // aÇgÃrarÃÓiphavanamas­kpÆyacahadrastathà / tÅk«ïÃyastuï¬aÓakunirmahÃsaævartakastatà // BhS_36.47 // sutaptÃbjassulopaÓca pÆtimÃæso dravatrapu / ucchvÃsaÓca nirucchvÃso sudÅrgha÷ kÆÂaÓÃlmalÅ // BhS_36.48 // darÅ«ÂassumahÃnÃdaprabhÃvassuprabhÃvana÷ / ­k«ame«av­kÃÓÓalya siæhavyÃghragajÃnanÃ÷ // BhS_36.49 // ÓvasÆkarÃjamahi«akharame«ahayÃnanÃ÷ / grahakuæbhÅranakrÃsyÃ÷ sarpakÆrmÃsyavÃyasÃ÷ // BhS_36.50 // k­dhrolÆkajalÆkÃÓca ÓÃrdÆlakapikarkaÂÃ÷ / gandhaka÷ pÆtivakraÓca raktÃk«a÷ pÆtim­ttika÷ // BhS_36.51 // kaïadhÆmastu«ÃgniÓca k­mÅïÃæ nicayastathà / amedhyaÓcÃpratÅkÃro rudhirÃnnasyabhojanam // BhS_36.52 // lÃlÃbhak«amabhak«aÓca sarvabhak«aÓca dÃruïa÷ / jaÇkaÂassuvilÃsaÓca vikaÂa÷ kaÂapÆtana÷ // BhS_36.53 // ambarÅ«a÷ kaÂÃhaÓca ka«Âà vaitaraïÅ nadÅ / sutaptalohaÓayanamekapÃdaprataptakam // BhS_36.54 // asitÃlavanaæ ghoramasthibhaÇgaprapŬanam / tilÃtasÅk«uyÃntrÃïikÆÂapÃÓapramardanam // BhS_36.55 // mahÃchullÅ suchullÅ ca taptalohamayÅ Óilà / parvatak«uradhÃrÃkhyaæ tathà ca malaparvata÷ // BhS_36.56 // mÆtravi«ÂhÃædhakÆpe«u k«ÃrakÆpe«u pÃtanam / musalolÆkhalaæ yantraæ ÓilÃÓakalalÃÇgalam // BhS_36.57 // tÃlapatrÃsigahanaæ mahÃmaÓakamaï¬apam / sammohano 'sthibhaÇgaÓca tapu÷ÓÆlamayogu¬a÷(?) // BhS_36.58 // bahudu÷khaæ mahÃdu÷khaæ kaÓmalaæ Óamalaæ malam / hÃlÃhalo nirÆpaÓca surÆpaÓca tamo 'nuga÷ // BhS_36.59 // ekapÃdastripÃdaÓca tÅvravÅciÓca rantima÷ / a«ÂÃviæÓatirevaitai÷ kramaÓa÷ pa¤cakÃ÷ sm­tÃ÷ // BhS_36.60 // koÂÅnÃmÃnu pÆrvyeïa pa¤ca pa¤caiva nÃyakÃ÷ / rauravÃdyaæ ca vÅryaæ ca Óatamekantu sarvata÷ // BhS_36.61 // catvÃriæÓatsamadhikaæ mahÃnarakamaï¬alam / te«u pÃpÃ÷ prapacyantenarÃ÷ karmÃnurÆpata÷ // BhS_36.62 // yÃtanÃbhirvicitrÃbhirÃkarmaprak«ayÃdbh­Óam / susƬhaæ hastayorbaddhvÃtaptaÓ­Çkhalayà narÃ÷ // BhS_36.63 // mahÃv­ÇgaraÓÃkhÃsugamyanteyamakiÇkarai÷ / ¬olitÃÓcÃtivegena nissaæj¤Ã yÃntiyojanam // BhS_36.64 // antarik«asthitÃnÃæ ca lohabhÃraÓataæ tata÷ / pÃdayorbadhyate te«Ãæ yamadÆtairmahÃbalai÷ // BhS_36.65 // tena bhÃreïa mahatà bh­ÓamÃtìitÃnarÃ÷ / ÃkhyÃntassvÃni karmÃïi tÆ«ïÅæ ti«Âanti vihvalÃ÷ // BhS_36.66 // tatastaptairagni varïairlohadaï¬aissakaïÂakai÷ / hanyante kiÇkarairghoraissamartÃtpÃpakÃriïa÷ // BhS_36.67 // tata÷ k«Ãreïa dÅptena vahnerapi viÓe«ata÷ / samantata÷ pralipyante tÃmreïa ca puna÷ puna÷ // BhS_36.68 // drutenÃtyantaliptena k«atÃÇgà jarjarÅk­tÃ÷ / punarvidhÃya cÃÇgÃni Óira÷prabh­ti cakramÃt // BhS_36.69 // vÃrtÃkavatprapacyante taptataile kaÂÃhake / ni«ÂhÃpÆrïe tathÃkÆpe k­mÅïÃænicaye puna÷ // BhS_36.70 // medo 's­kpÆyapÆrïÃyÃæ vÃpyÃæ k«ipyanti? te puna÷ / bhak«yante k­mibhistÅvrairlohatuï¬aiÓca vÃyasai÷ // BhS_36.71 // ÓvabhirdaæÓairv­kairugrairvyÃghraiÓca vik­tairnarai÷ / pacyante caruvadvÃpi pradÅptÃÇgÃrarÃÓi«u // BhS_36.72 // protÃstÅk«ïe«u ÓÆle«u narÃ÷ pÃpena karmaïà / ÓailapÅÂhairathÃkramya ghorai÷ karmabhirÃtmajai÷ // BhS_36.73 // tilavatsaæprapŬyante cakrÃkhye narake narÃ÷ / pacyante cÃtitapte«u lohabhÃï¬e«vanekathà // BhS_36.74 // tailapÆrïakaÂÃhe«u sutapte«u puna÷puna÷ / sardendriyÃïi saæbaddhya kramÃtpÃpena yÃtanÃ÷ // BhS_36.75 // bhavanti ghorÃ÷ pratyekaæ ÓarÅre tatk­tena ca / ye Óruïvanti harernindÃæ te«Ãæ karïa÷ prapÆryate // BhS_36.76 // agninarïairaya÷kÅlaistaptaistÃmrÃdikadrutai÷ / trapusÅsÃrakÆrakÆÂÃdyai÷k«Ãreïa jatunà puna÷ // BhS_36.77 // sutaptatÅk«ïatailena vajralepena cÃntata÷ / kramÃdÃpÆryate karïau? narake«u ca yÃtanÃ÷ // BhS_36.78 // anukrameïa sarve«u bhramantyete«u yÃtanÃ÷ / ye tu deva g­haæ gatvà tatra sevÃrthamÃgatÃ÷ // BhS_36.79 // atha vÃnyatra tadrÆpà madamohaparÃjitÃ÷ / paradÃrÃæÓca gacchanti lubdhÃssnigdhena cak«u«Ã // BhS_36.80 // guro÷kurvanti bhrukuÂÅæ krÆranetrÃÓcaye narÃ÷ / sÆcÅbhiragnivarïÃbhiste«Ãæ cak«u÷ pravidhyate // BhS_36.81 // k«ÃrÃdyaiÓca kramÃtsarvairdehe sarvÃÓca yÃtanÃ÷ / sparÓalobhena ye mƬhÃssaæsp­Óanti parastriya÷ // BhS_36.82 // te«Ãæ taptÃgnivarïÃbhissÆcÅbhirvidhyate kara÷ / tata÷ k«ÃrÃdikaissarvaæ ÓarÅramanulipyate // BhS_36.83 // yÃtanÃÓca mahÃka«ÂÃssarve«u narake«u ca / pare«vajanti cÃtyugraæ pradÅptaæ lohaÓÃlmalim // BhS_36.84 // hanyante p­«ÂhadeÓe«u punarbhÅmairmahÃbalai÷ / dantureïÃtikuïÂhena krakacena balÅyasà // BhS_36.85 // Óila÷p­bh­ti pÃÂyanteghorai÷ karmabhirÃtmajai÷ / tenatenaiva rÆpeïa hanyante pÃradÃrikÃ÷ // BhS_36.86 // gìhamÃliÇgyate nÃrÅ jvalantÅlohanirmità / pÆrvÃkÃlaæ jvalantaæ taæ pÆru«aæ lohanirmitam // BhS_36.87 // duÓcÃriïya÷strÅyo gìhamÃliÇgantivadanti ca / kiæ pradhÃvasi vegena na te moho 'sti saæprati // BhS_36.88 // laÇghitaste yathà bhartà pÃpaæ bhuÇk«va tadÃdhunà / lohakuæbhe vinik«iptÃ÷ sÃpidhÃne ÓanaiÓÓanai÷ // BhS_36.89 // m­dvagninà prapacyante svapÃpairiva mÃnavÃ÷ / ulÆkhalÃdyai÷ k«odyante prapŬyante ÓilÃsu ca // BhS_36.90 // k«ipyante cÃndhakÆpe«u daÓyante bhramarairbh­Óam / k­mibhirbhinna sarvÃÇgÃÓÓataÓo jarjarÅk­tÃ÷ // BhS_36.91 // sutÅk«ïak«urakÆpe«u k«ipyante tadanantaram / mahajvÃle ca narake pÃpÃ÷ pacyanti sarvata÷ // BhS_36.92 // itastataÓca dhÃvanti dahyamÃnÃstadarci«Ã / p­«ÂhenÃnÅya jaÇghe dve vinyaste srandhayojite // BhS_36.93 // tayormadhyena cÃk­«ya bÃhup­«Âhena gìhata÷ / baddhvà parasparaæ sarvaæ sud­¬haæ pÃparajjubhi÷ // BhS_36.94 // piï¬abaddhaæ daÓantyenaæ bhramÃrÃstÅk«ïalohajÃ÷ / mÃninÃæ krodhinÃæ caiva taskarÃïÃæ ca dÃruïÃ÷ // BhS_36.95 // piï¬abaddhÃssm­tà yÃmyamahÃjvÃle ca yÃtanÃ÷ / rijjubhirve«ÂitÃægÃÓca praliptÃ÷ kardamena ca // BhS_36.96 // karÅ«avatprapacyante mriyante tena tetathà / sutÅk«ïak«Ãratoyena karmaÓÃnu ÓilÃsu ca // BhS_36.97 // apÃpasaæk«ayÃtpÃpà gh­«yante candanaæ yathà / ÓarÅrÃbhyantaragataissantataæ k­mibhirnarÃ÷ // BhS_36.98 // bhak«yante tÅvravadanairÃdeha prak«ayÃdbh­Óam / k­mÅïÃæ nicaye k«iptÃ÷ pÆtimÃæsasya rÃÓi«u // BhS_36.99 // ti«Âhantyudvignah­dayÃ÷ parvatÃbhyantarÃrditÃ÷ / sutaptavajralepena ÓarÅramupalipyate // BhS_36.100 // adhomukhordhvapÃdÃÓca v­tà stapyanti vahninà / vadanÃnta÷ pravinyastaæ suprataptamayogu¬am // BhS_36.101 // te khÃdanti parÃdhÅnà hanyamÃnÃÓca mudgarai÷ / ye devÃrÃmapu«pÃïi lobhÃtsaæs­hya pÃïinà // BhS_36.102 // jighranti mƬhamanaso Óirasà dhÃrayanti ca / Ãropyate Óiraste«Ãæ sutaptairlohaÓaÇkubhi÷ // BhS_36.103 // tata÷ k«Ãreïa dÅptena tailatÃmrÃdibhi÷ kramÃt / ÓarÅre ca mahÃghorÃÓcitrà narakayÃtanÃ÷ // BhS_36.104 // bahudhotpÃÂyate jÅhvà ye 'satya priyavÃdina÷ / saædaæÓena sutaptena prapŬyorasi pÃdata÷ // BhS_36.105 // midhyÃgamapravaktuÓca jÅhvà cÃsya vinirgatà / kroÓÃrdhajÅhvÃvistÅrïairhalaistÅk«ïai÷ prapÃÂyate // BhS_36.106 // nirbhartsayantiye krÆrà mÃtaraæ pitaraæ gurum / te«Ãæ vajrajalÆkÃbhirmukhamÃdaÓyate yata÷ // BhS_36.107 // tata÷k«Ãreïa tÃmreïa trapuïà sicyate puna÷ / drutair ÃpÆryate 'tyarthaæ taptalohaiÓca tanmukham // BhS_36.108 // itastata÷ punardhÃvan baddhyate yamakiÇkarai÷ / ye nindanti mahÃtmÃnamÃcÃryaæ dharmadeÓikam // BhS_36.109 // vi«ïubhaktÃæÓca sammƬhÃstaddharmaæ caiha ÓÃÓvatam / te«Ãmurasi kanthe ca jihmÃyÃæ dantasandhi«u // BhS_36.110 // tÃlunyo«Âhe ca nÃsÃyÃæ mÆrdhni sarvÃægasandhi«u / agnivarïÃssutaptÃÓca triÓikhà lohaÓaÇkava÷ // BhS_36.111 // Ãropyante subahuÓa÷ sthÃne«vete«u mudgarai÷ / tata÷ k«Ãreïa taptena tÃmreïa trapuïà puna÷ // BhS_36.112 // taptalohÃdibhissarvairÃpÆryante samantata÷ / yÃtanÃÓca mahÃcitrÃÓÓarÅrasyÃpi sarvata÷ // BhS_36.113 // niÓÓe«anarake«vevaæ bhramanti kramaÓa÷ puna÷ / ye g­hïanti paradravyaæ padbhyÃæ vipraæ sp­Óanti ca // BhS_36.114 // devopakaraïÃægaæ ca j¤Ãnaæ ca likhitaæ kvacit / hastapÃdÃghanaiste «ÃmÃpÆryante samantata÷ // BhS_36.115 // k«ÃratÃmrÃdibhirdhÅptairdahyante kramaÓa÷ puna÷ / narake«u ca sarve«u vicitrà dehayÃtanÃ÷ // BhS_36.116 // bhavanti bahuÓa÷ ka«ÂÃ÷ pÃïipÃdasamudbhavÃ÷ / pradattÃæ devadevasya tannÃmnà pÆjakasya và // BhS_36.117 // padÃrdhinÃmathÃnye«Ãæ haÂhÃdv­ttiæ harantiye / te vai narakakÆpe«u pacyamÃnÃssvakarmabhi÷ // BhS_36.118 // vrajantiyÃtanà bhÆyo nÃtiyantiyÃmÃÇgaïam / ye devÃyatanÃrÃmavÃpÅkÆpamaÂhÃÇgaïam // BhS_36.119 // upadravanti pÃpi«Âhà n­pÃstatra vasanti ca / vyÃyÃmodvartanÃbhyaÇgasnÃnapÃnÃnnabhojanam // BhS_36.120 // krŬanaæ maithunaæ dyÆtamaÓaucÃdyÃcaranti ca / te nadhairvividhairghorairik«u yantrÃdipŬanai÷ // BhS_36.121 // nirayÃgni«u pacyante yÃvadÃcandratÃrakam / devÃyatanaparyante devÃrÃme ca kutracit // BhS_36.122 // samuts­janti ye mƬhÃ÷purÅ«aæ mÆtrameva và / te«Ãæ ÓiÓnaæ sav­«aïaæ hanyate lohamudgarai÷, // BhS_36.123 // sÆcÅbhÅrnetraparyantair agnivarïaissakaïÂakai÷ / aropyante gude te«Ãæ yÃvanmÆrdhni vinirgatai÷ // BhS_36.124 // tata÷ k«Ãreïa mahatà tÃmreïa trapuïà puna÷ / drutenÃpÆryate gìhaæ gudaæ ÓiÓnaæ ca dehinÃm // BhS_36.125 // manassarvendriyÃïÃæ ca yasmÃduktaæ pravartanam / tasmÃdindriyadu÷khena jÃyate tatsudu÷khitam // BhS_36.126 // anna pÃnamadattaæ yairmƬhairnÃpyanumoditam / dhane satyapi ye dÃnaæ na ca yacchanti t­«ïayà // BhS_36.127 // atithiæ cÃvamanyante kÃlaprÃptaæ g­hÃÓrame / tejohÅnà raïe baddhà hastapÃdÃnadhÃritÃ÷ // BhS_36.128 // vistÃritÃægÃÓÓu«yanti ti«ÂhantyabdaÓataæ narÃ÷ / hastapÃdalalÃÂe«u kÅlità lohaÓaÇkubhi÷ // BhS_36.129 // nityaæ ca vik­taæ vakraæ kÅlakadvayaghÃÂitam / k­mibhi÷prÃïibhiÓcograirlohatuï¬aiÓca vÃyasai÷ // BhS_36.130 // upadravairbahuvidhairmukhamanta÷ prapŬyate / jihvà tata÷ prabhinnà ca gìhaæ Ó­Çkhalayà puna÷ // BhS_36.131 // ti«Âanti laæbamÃnÃÓca lohÃkÃrÃssuvartulÃ÷ / tata÷ svamÃæsamutk­«ya tilamÃtrapramÃïata÷ // BhS_36.132 // khÃdituæ dÅyate te«Ãæ sÆcyagreïa ca Óoïitam / yathà nirmÃæsatÃæ prÃptÃ÷ kÃlena bahudhà puna÷ // BhS_36.133 // tata÷ k«Ãreïa dÅptena taccharÅraæ pralipyate / bhidyante var«a dhÃrÃbhiÓÓu«yante vÃyunà puna÷ // BhS_36.134 // punastailena sicyante sutaptena samantata÷ / iti citravidhairghorairmadhyamÃnÃssvakarmajai÷ // BhS_36.135 // mriyante naiva pÃpi«Âhà yÃvatpÃpasya saæk«aya÷ / tasmÃtpÃpaæ na kurvÅta ca¤cale jÅvite sati // BhS_36.136 // evaæ kli«Âà viÓi«ÂÃÓca sÃvaÓe«eïa karmaïà / tata÷ k«itiæ samÃsÃdya jÃyante dehina÷ puna÷ // BhS_36.137 // sthÃvarà vividhÃ÷ krÆrÃst­ïa gulmÃdibhedita÷ / tatrÃnubhÆya du÷khÃni jÃyante kÅÂayoni«u, // BhS_36.138 // ni«krÃntÃ÷ kÅÂayonibhyojÃyante pak«iïa÷ kramÃt / saækli«ÂÃ÷ pak«ibhevena bhavanti m­gajÃti«u // BhS_36.139 // mÃrgaæ du÷ghamatikramya jÃyante paÓuyoni«u / kramÃdgoyonimÃsÃdya jÃyante mÃnu«e puna÷ // BhS_36.140 // vyutkrameïÃpi mÃnu«yaæ prÃpyate puïyagauravÃt / tato manu«yatÃæ prÃpya tattatpÃpÃnusÃrata÷ // BhS_36.141 // saæyutÃæ pÃpacihneÓca vartante prÃïinastata÷ / devÃbhigamanam snÃto dh­tordhvapuï¬raÓca prayataÓÓÃntamÃnasa÷ // BhS_36.142 // avyagraÓcÃnyakÃrye«u g­hÅtvà Óaktitassvayam / phalÃdÅnyupahÃrÃïi gandhÃn sumanasastathà // BhS_36.143 // hiraïyaæ harimuddiÓya yena sarvÃ÷k­tà ime / upahÃrÃdibhissamyagabhisacchejjagadgurum // BhS_36.144 // patrai÷ pu«pai÷phalair vÃpi yathÃÓakti samarpitai÷ / ayatnasulabhenÃpi toyenÃpi sa tu«yati // BhS_36.145 // pÃdacÃryeva gacchettu devÃlayamatandrita÷ / aÓakto 'pyatha vÃÓakta ìhyo và durvidho 'dha và // BhS_36.146 // ÃdhirÃjye jagaddhÃturadhikÃrÅ samassm­ta÷ / na hi saæharate jyotsnÃæ candraÓcaï¬ÃlaveÓmani // BhS_36.147 // na và saudhe«u samrÃjÃæ sudhÃdhÃrÃ÷ pravar«ati / bhogÃyataname te«Ã mekÃkÃraæ kaleparam // BhS_36.148 // anug­hïÃti dÃtà tasya noccÃnaco vidhi÷ vi«ïupÃramyam / devateha para¤jyotireka eva para÷ pumÃn // BhS_36.149 // sa eva bahudhà loke mÃyayà bhidyate svayà / vi«ïvÃkhyassa svayaæ mÃyaæ prak­tiæ vyajya sa dvidhà // BhS_36.150 // sthitastridhà ca sattvÃdiguïabhedÃtpratÅyate / vi«ïubrahmaÓivÃkhyo 'sau sthityutpatyantak­tsm­ta÷ // BhS_36.151 // vi«ïvÃdyà mÆrtayastasya dharmaj¤ÃnÃdibhedata÷ / catasra eva vij¤eyà vedavarïa yugÃÓrayÃ÷ // BhS_36.152 // vi«ïuÓca puru«assatyo hyacyutaÓchÃniruddhaka÷ / pa¤cadhopani«adbhedÃnmahÃbhÆtatvamÃgata÷ // BhS_36.253 // manaÓÓrotrÃdibhi««a¬bhiraÇgaiÓca h­dayÃdibhi÷ / «a¬ak«arÃtmako nityam­«ibhiÓcai«a bhidyate // BhS_36.154 // saptavyÃh­tibhirlo kaiÓchandobhi÷ kratubhistathà / saptadhà bhidyamÃno 'sau vij¤Ãtavyo vicak«aïai÷ // BhS_36.155 // a«Âaprak­tibhiÓcÃsÃva«ÂamÆrtibhireva ca / a«ÂÃk«aramayo nityama«Âadhà cai«a bhidyate // BhS_36.156 // nÃrÃyaïo n­siæhaÓca varÃho vÃmanastathà / rÃmabrahmendrasÆryÃÓca candrastairna vadhà sthiti÷ // BhS_36.157 // indro 'gniÓÂa yamaÓcaiva nir­tirvaruïas tathà / vÃyussomastatheÓÃno brahmÃnantaÓcate daÓa // BhS_36.158 // ekÃdaÓendriyairbhinnas tathà dvÃdaÓamÃnapai÷ / sa trayodaÓadhà caiva viÓvedevÃdibhi÷ sthita÷ // BhS_36.159 // sa caturdaÓadhà bhinno manubhiÓcÃk«u«Ãdibhi÷ / tithibhi÷ pa¤cadaÓadhà bhinno j¤eyassu vai prabhu÷ // BhS_36.160 // svarai««o¬aÓadhà bhinnodikkoïÃvÃntaraistathà / mÆrtyantaraiÓca vij¤eyo bahudhà tasya vistara÷ // BhS_36.161 // ekadvitricatu÷pa¤ca«a¬Ãdyà viÓvato mukhÃ÷ / mukhabhedÃssamÃkhyÃtÃstasya viÓvÃtmano hare÷ // BhS_36.162 // dvyÃdayo viÓvata÷pÃïerbhujabhedastathà sm­tÃ÷ / vividhÃbharaïà dÅrghà vividhÃyudhadhÃriïa÷ // BhS_36.163 // mÆrdhÃnaÓcaiva tasyoktà lasanmukuÂakuï¬alÃ÷ / haimordhvapu¬ralÃvaïyaprabhavà vakrakuntalÃ÷ // BhS_36.164 // smerÃruïÃdharÃssaumyÃ÷ prasÃdÃm­tavar«iïa÷ / sahasraæ pauru«e sÆkte pÃdÃÓcÃk«ÅïyanekaÓa÷ // BhS_36.165 // hiraïyagarbho 'nekÃtmà vimalaÓÓyÃma eva ca / nÅla÷ pÅtastathà rakto nÃnÃvarïa÷ prakÅrtita÷ // BhS_36.166 // candrasÆryausm­tau tasya nayane vÃmadak«iïe / brahmÃïamÃhurmÆrdhÃnaæ keÓÃæÓcÃsya vanaspatÅn // BhS_36.167 // Ãsyaæ vedÃÓca ye 'nantà toyaæ rudhirameva ca / upajihvà tu tasyoktamupaÓrutiÓataæ tathà // BhS_36.168 // bhruvormadhye tathà rudraæ bh­guæ manasi saæsthitam / rudrà ekÃdaÓa j¤e yà stasya kaïÂhaæ samÃÓrità // BhS_36.169 // nak«atragrahatÃrÃÓca dantÃssyurmaruto 'pi ca / dharmÃdharmautathordhvÃdharo«Âhau tu parikÅrtitau // BhS_36.170 // indrÃgnÅ tÃluke tasya jihmÃcaiva sarasvatÅ / diÓaÓca vidiÓaÓcaiva Órotrayontasya saæsm­tÃ÷ // BhS_36.171 // vÃyu÷prÃïe«u vij¤eyassÃdhyÃÓcÃægulaya÷sm­tÃ÷ / ­«ayo romakÆpe«u sÃgarà vastigocarÃ÷ // BhS_36.172 // nadyaÓca vasudhà cÃsya nÃgÃÓca nalake sthitÃ÷ / jÃnusthÃvaÓvinau devau parvatÃÓcorusaæsthitÃ÷ // BhS_36.173 // guhyo 'sya guhyakà j¤eyà vasavaÓcorasi sthitÃ÷ / nakhÃgre«u ca vij¤eyà divyà o«adhayas tathà // BhS_36.174 // nÃsikÃyÃ÷ puÂau j¤eyÃvayane dak«iïottare / ­tavo bÃhumÆle tu mÃsÃ÷ karatale«u ca // BhS_36.175 // lalÃÂÃgre tathà siddhà bhruvormeghÃssavidyuta÷ / yak«akinnaragandharvà daiteyà dÃnavÃstathà // BhS_36.176 // rÃk«asÃÓcÃraïÃÓcÃsya jaÂharaæ samusÃÓritÃ÷ / pitara÷ pretakÆÓmÃï¬a vetÃlapramathÃstathà // BhS_36.177 // pÃtÃlagocarÃÓcÃsya pÃvayugmaæ samÃÓritÃ÷ / pÃrÓvayostasya vij¤eyÃ÷kriyà vedairabhi«ÂutÃ÷ // BhS_36.178 // agnihotrÃdikarmÃïi varïÃÓramahitÃni ca / svÃhÃsvadhÃva«aÂkà rÃssarve 'sya h­daye ÓritÃ÷ // BhS_36.179 // nÃmnÃæ Óataæ sahasraæ và tathÃnantaæ paÂhantiyat / anantÃnantarÆpasya yathÃyogaæ samanvitam // BhS_36.180 // mÆrtayaÓcÃsya sarvÃstÃssaækhyÃtÅtÃ÷ prakÅrtitÃ÷ / devÃdÅnÃæ ca sarve«Ãæ mÆrtayastatra saæÓritÃ÷ // BhS_36.181 // tasmÃdanantansaæprokta÷ puæsÆkte tadudÅritam / "sahasraÓÅr«Ã puru«assahasrÃk«assahasrapÃt'' // BhS_36.182 // brÃhmaïà mukhate yasya k«atriyà yasya bÃhuta÷ / Æruto yasya vai jÃtà vaiÓyÃÓceti narà bhuvi // BhS_36.183 // candramà manaso jÃtaÓcak«u«ormihiras tathà / mÆkhÃdindras tathÃgniÓca prÃïÃdvÃyurajÃyata // BhS_36.184 // nÃbhyÃyasyÃntarik«aæ ca Óiraso dyaurajÃyata / padbhyÃæ bhÆmirdiÓaÓÓrotrÃdyasya devasya saæbabhau // BhS_36.185 // tamÅd­Óaæ mahÃvi«ïumaprameyamanÃmayam / tatprasÃdÃd­te j¤Ãtuæ vaktuæ và naiva Óakyate // BhS_36.186 // sarvadevamayo vi«ïu÷ sarve devÃstadÃtmakÃ÷ / aÓe«aæ vÃÇmayaæ cedaæ lokÃlokaæ carÃcaram // BhS_36.187 // vai«ïavyà vyÃpyate Óaktyà vÃyunevadiÓo 'ntaram / sarve vi«ïumayÃdevÃssarvaÓÃstre«u kÅrtitÃ÷ // BhS_36.188 // ÃdhÃrÃdheyabhÃvena dvedhÃsa vyÃpya ti«Âhati / sarvabhÆtahitÃyaiva ni«kalassakala÷sthita÷ // BhS_36.189 // ni«kalassakalaÓcaivaæ j¤eyo vi«ïussanÃtana÷ / sarvata÷pÃïipÃdaæ tatsarvato 'k«iÓiromukham // BhS_36.190 // sarvataÓÓrutimalloke sarvamÃv­tya ti«Âhati, / sarvendriyaguïÃbhÃsaæ sarvendriyavivarjatam // BhS_36.191 // asaktaæ sarvabh­ccaiva nirguïaæ guïabhokt­ ca / avibhaktaæ ca bhÆte«u vibhaktamiva ca sthitam // BhS_36.192 // bhÆtabhart­ca tad j¤eyaæ grasi«ïu prabhavi«ïu ca / jyoti«Ãmapi tajjyotistamasa÷ paramucyate // BhS_36.193 // j¤Ãnaæ j¤eyaæ j¤Ãnagamyaæ h­di sarvasya vi«Âhitam / taccÃdyo jagatÃmÅÓa÷ pareÓa÷ parameÓvara÷ // BhS_36.194 // parÃvarasvarÆpeïa vi«ïussarvah­di sthita÷ / sthÆlasÆk«maparatvena tridhà ca bhagavÃn sthita÷ // BhS_36.195 // prabhavi«ïurmahÃvi«ïussadÃvi«ïu÷ sm­taÓca sa÷ / Ãtmà sa hyantarÃtmà ca paramÃtmà ca saæsm­ta÷ // BhS_36.196 // vairÃjaæ laiÇgikaæ caiva bahirantaÓca sarvaÓa÷ / ÓabdÃdiÓcinmayaæ rÆpaæ jÃgratsvapna su«uptigam // BhS_36.197 // mantrÃnusvÃranÃde«u trayamanve«ayedbudha÷ / vede ca bhagavacchÃstre sÃækhye yoge tathaiva ca // BhS_36.198 // dharmaÓÃstre purÃïe ca munibhirdevamÃnu«ai÷ / paÂhyate nikhilairnityaæ viÓvaæ vi«ïumayaæ jagat // BhS_36.199 // yacca bhÆtaæ bhavi«yacca vartamÃnaæ tu kiæ cana / indriyÃïÅndriyÃrthÃÓca bhÆtÃnta÷ karaïÃni ca // BhS_36.200 // avyaktaæ triguïà mÃyà vidyà dharmÃdayastathà / niyatiÓca kalà kÃla÷ sarvamanyacca tanmayam // BhS_36.201 // vi«ïureva paro devassarva bhÆte«vavasthita÷ / sarvabhÆtÃni caivÃcau na tadastÅha yanna sa÷ // BhS_36.202 // devÃsurÃdayo martyÃ÷ paÓavaÓca sarÅs­pÃ÷ / taruvallÅt­ïau«adhyo mahÃbhrÃÓanividyuta÷ // BhS_36.203 // ÓailÃbdhisaridÃrÃmanagarÃïi sarÃæsi ca / lokÃÓcÃna ntakÃlo 'gni pretÃvÃsoragÃlayÃ÷ // BhS_36.204 // saptabhÆrÃdayo brÃhmaÓaivavai«ïavasaæj¤itÃ÷ / sarve ca vi«ïunaikena vyÃptÃssarvÃtmanÃtmanà // BhS_36.205 // varÃho bhÃrgavassiæho rÃmaÓrÅdharavÃmanÃ÷ / aÓvik­«ïau ca dik«ve«Ãæ lokairaï¬aæ sahÃkhilam // BhS_36.206 // yaccÃnuktamaÓe«eïa vi«ïoretà vibhÆtaya÷ / viÓvavyÃpitayevai«a vi«ïurv­ddhairudhÅrita÷ // BhS_36.207 // purusaæj¤eÓarÅre 'smin ÓayanÃtpuru«a÷ sm­ta÷ / satyaÓchÃbÃdhitÃrthatvÃnnityatvÃtsa prakÅrtita÷ // BhS_36.208 // acyuto 'cyavanÃdeva sa hari÷ samadÅrita÷ / aniruddhastathà proktassarvasmÃdanirodhanÃt // BhS_36.209 // vasanÃstarvabhÆte«u vÃsudevatvamÅyivÃn / ÃdimÆrtessamÃk­«Âa÷ sm­tassaækar«aïa÷ prabhu÷ // BhS_36.210 // pradyumno dyumna p­«ÂhatvÃttridhÃmà dhÃmabhistribhi÷ / vaikuïÂhÃmalavarïatvÃdvaikuïÂhaÓÂÃyamucyate // BhS_36.211 // lÅyete pralaye tvasmin keÓÃvitye«a keÓava÷ / naranÃrÅprakart­tvÃnnarÃïÃæ cÃyanÃdayam // BhS_36.212 // nÃrÃyaïo naroddhÃnÃmayanatvÃdapäca sa÷ / mÃdhavo madhu«Ætpattyà dhavatvÃdvà Óriya÷sm­ta÷ // BhS_36.213 // govindatÅti govindo gÃvo vindanti yaæ tathà / asuraæ madhunÃmÃnaæ hantÅti madhusÆdana // BhS_36.214 // tribhi÷svairvikramairvyÃpto jagade«a trivikrama÷ / vÃmano vrÃsvatÃyogÃcchrÅdharo vahanÃcchriya÷ // BhS_36.215 // h­«ÅkasyendriyasyeÓo h­«ÅkeÓa udÅrita÷ / padmaæ nÃbherabhÆdyapya padmanÃbhastatasmmata÷ // BhS_36.216 // udarÃlambi dÃmÃsyetyukto dÃmodaro hari÷ / uttama÷ puru«oyasmÃduktassa puru«ottama÷ // BhS_36.217 // vilomendriyagamyatvÃtprocyate sa tvadhok«aja÷ / ardhamardhaæ larassiæho narasiæhà udÃh­ta÷ // BhS_36.218 // janÃrdanassa pÃpi«ÂhÃn janÃnardayatÅti sa÷ / indrasyÃvarajo bhÆta upendra÷ procyate hari÷ // BhS_36.219 // haraïÃtsarvapÃpÃnÃæ harirnÃyaïa÷ sm­ta÷ / kar«aïÃtpÃparÃÓÅnÃæ k­«ïassarvÃtmako hari÷ // BhS_36.220 // rudro rodayate tasmÃt brahmà b­æhaïakarmaïà / indraÓca paramaiÓvaryÃdvahanÃdvahnirucyate // BhS_36.221 // yamassaæyamanÃtpuæsÃæ varaïÃdvaruïastathà / vÃyurvÃnÃtsavÃtsomar iÓaÓce«Âe jane«u ya÷ // BhS_36.222 // Ãdityo 'ditiputratvÃccandraÓcandayate yata÷ / ityevaæ guïav­ttyohyai÷ Óabdereko 'pyanekathà // BhS_36.223 // Órutibhi÷ procyate brahma vi«ïvÃkhyaæ jÃtu netarat / tasyeÓvarasya caiÓvaryÃtsarvametatpravartate // BhS_36.224 // seÓvaraæ hi jagatsarvaæ bhavennÃnÅÓvaraæ kvacit / tanmayatvena govinde nyastasarvabharà narÃ÷ // BhS_36.225 // tadyÃjÅno mahÃbhÃgÃstaranti bhavavÃridhim / taæ prasÃdhayituæ yatna÷ kÃryassarÃtmanà narai÷ // BhS_36.226 // bhaktinamrassadà gacchetsarvo 'pi jagata÷ patim / taddevasya priyaæ bhÆyÃdyatassammÃnanaæ tu tat // BhS_36.227 // tasya sannihito devo yasya citte janÃrdana÷ / dÃnena tapasà nÃnyaistyasya tu«Âobhaveddhari÷ // BhS_36.228 // Ãruhya ÓakaÂaæ gacchedyo vi«ïormandiraæ nara÷ / nÃrÅ và bÃlako vÃtha v­ddha Ãtura eva và // BhS_36.229 // tasya puïyaphalaæ nÃsti pretya yugyaÓca jÃyate / ye vÃhayanti tÃnmartyÃnnarà và prÃïinaÓca ye // BhS_36.230 // te yÃsyanti padaæ vi«ïoryasmÃtpÃdaca rÃstu te / ye vÃhayanti jantÆæstÃn ste 'pimƬhÃ÷ patanti vai // BhS_36.231 // yastodayati tÃneva gamane mƬhacetana÷ / sa yÃmÅryÃtanÃ÷ prÃpya todyate yamakiÇkarai÷ // BhS_36.232 // puna÷ paÓutvamÃpannastodyate paÓubhirnarai÷ / yo và bh­takadÃnena vÃhanena tu mÃnava÷ // BhS_36.233 // vÃhayatyatha voheta so 'pi yÃsyati durgatim / apÃre durgasaæsÃre karmabaddhe viÓe«ata÷ // BhS_36.234 // svÅyaæ karma samuts­jya patanti narake 'Óucau / tata÷paÓutvamÃpannÃÓciraæ ti«Âhanti bhÆtale // BhS_36.235 // pÃdukÃmadhiruhyÃpi yo devÃlayamÃprajet / sa paÓurjoyate pretya rogÅ cehaprajÃyate // BhS_36.236 // pÃdukÃæ vÃhanaæ cÃpi yo 'dhi«Âhitya vimƬhadhÅ÷ / praïÃmaæ haraye kuryÃtta sya dÆrataro hari÷ // BhS_36.237 // devadarïanamuddiÓya naivedaæ vidha Ãvrajet / ayatnÃdgamane jÃte 'pyavaruhya ca vÃhanÃt // BhS_36.238 // pÃdukÃdi vimucyaiva samupasp­Óya vÃriïà / praviÓetprayato bhÆtvà prÃkÃraæ prathamaæ puna÷ // BhS_36.239 // na viÓeddhÃma devasya yÃdatà vÃhanÃdibhi÷ / tÃd­Óaæ puru«aæ d­«Âvà yathÃÓaktyavabodhayet // BhS_36.240 // Ãdyastve«o 'pacÃrassyÃdyatnahÃryobhavettata÷ / ÓmaÓÃnamadhye gatvÃtu yo gaccheddevatÃg­ham // BhS_36.241 // saptajanmak­tÃtpuïyÃttat k«aïÃnmucyate nara÷ / sÃrgÃlÅæ yonimÃÓritya pasejjanmatrayaæ tata÷ // BhS_36.242 // daridrÃÓcaiva mÃrkhÃÓca bhavi«yanti trijanmakam / anyadevag­haæ gadvÃhyasnÃtvà yo vrajedg­ham // BhS_36.243 // devadevasya mohÃttu tasya pÃpaæ mahÃdbhavet / g­hÃdg­haæ tathà gadvà bhik«ÃrthÅ k«udhitassvayam // BhS_36.244 // bhik«Ãmalabdhvà kutrÃpi daridro jÃyate nara÷ / catvÃri caiva janmÃni te«Ãmante ca yo budha÷? // BhS_36.245 // caï¬Ãlayoni mÃpnoti janmÃni daÓa pa¤ca ca / atra codÃharantÅmaæ viÓe«aæ kÃÓyapÃdaya÷ // BhS_36.246 // sarvadevamayo vi«ïussarvavedamayo hari÷ / tasyÃtiriktaæ no ki¤cidviÓe«astatra vak«yate // BhS_36.247 // sarve 'pyadhik­tà loke tattatkarmÃnurÆpata÷ / Ãbrahmastaæbaparyantaæ jagadantarvyavasthitÃ÷ // BhS_36.248 // tasmÃdeva jagatsarvaæ sargakÃle prajÃyate / tasminneva punastacca pralaye saæpralÅyate // BhS_36.249 // ya÷ vara÷ prak­te÷ prokta÷ purÃïa÷ puru«o 'vyaya÷ / sa eva sarvabhÆtÃtmà nara ityabhidhÅyate // BhS_36.250 // narÃjjÃtÃni tattvÃni nÃrÃïÅti pracak«ate / tÃnyeva cÃyanaæ yasya sa tu nÃrÃyaïa÷ sm­ta÷ // BhS_36.251 // nÃrÃyaïa÷ paraæ brahma tattvaæ nÃrÃyaïa÷ para÷ / vi«ïvÃdibhistathà kecidvÃsudevÃdibhi÷ pare // BhS_36.252 // saæj¤ÃbhedairmahÃtmÃnassadaivÃrÃdhayantitam / sarvatra paripÆrïasya sarvadhà sarvavastu«u // BhS_36.253 // na jÃtu labhyate ki¤cidyenÃvyÃptaæ tu kiæ cana / tasmÃttasmin samÃropya sarvaæ deveÓvareÓvare // BhS_36.254 // upÃsanaæ bhavedyattu tadbhaveducitaæ budhai÷ / anyatra taæ samÃropya yadi copÃsanaæ bhavet // BhS_36.255 // tadbhavedanyadevÃrcà tasmÃtparimitaæ phalam / ye 'pyanyadevatÃbhaktÃyajante Óraddhayo 'nvitÃ÷ // BhS_36.256 // yajante te 'pi deveÓaæ tamevÃvidhi pÆrvakam / anye te brahmarudrendrÃstadÃdyà devatÃssm­tÃ÷ // BhS_36.257 // vai«ïavà avatÃrÃÓca ye tu ÓÃstroditÃ÷ purà / paramÃrthe na bhidyante nÃnyatvaæ syÃtparasparam // BhS_36.258 // vi«ïvÃlayÃdathaikasmÃdanyavi«ïvÃlayasya tu / tat sthÃnÃæ daivatÃnÃæ và nÃnyatvaæ jÃtu saæbhavet // BhS_36.259 // atha ÓÃstravidhirbhinno yatra nÃpyupalabhyate / tatrÃnyatvaæ vijÃnÅyÃnna cecchecchÃstrasaækaram // BhS_36.260 // hariæ devaæ tu saæsevya vÃhanasthaæ dvijottama÷ / yadanyaæ sedate vÅthyÃæ tatkÃle vÃhanasthitam // BhS_36.261 // so 'pi pÃpamavÃpnoti vi«ïudhyÃnena Óuddhyati / deveÓasyotsavo yatra grÃme và nagare 'pi và // BhS_36.262 // parvatÃgre mahÃnadyÃstÅre durgÃÂavÅ«uvà / tatra gacchennaro bhaktyà sevetotsavamÃdarÃt // BhS_36.263 // saha puttressahÃmÃtyaissarvai÷ parijanairv­ta÷ / vai«ïavaæ kratudeÓantu gatvà seveta mÃnava÷ // BhS_36.264 // yathÃr'hamupayu¤jÅta svaÓaktiæ tatkriyÃsu ca / Órutvà devotsavÃraæbhaæ paÇgÆbhÃvena yo nara÷ // BhS_36.265 // ti«Âhetsa janmasÃhasraæ paÇgureva bhavi«yati / tadbhavedviphalaæ janma bhÆbhÃrastasya jÅvitam // BhS_36.266 // deveÓasyotsave samyagvartamÃne mahÃphale / yo 'nyatra vyÃp­tastatra na gaccheddurmanà nara÷ // BhS_36.267 // na tasya ni«k­ti÷ proktà sa pÃpÅ narakaæ vrajet / anÃhÆto 'dhvaraæ gacchettathà gurukulaæ vrajet // BhS_36.268 // yo 'dhvaraæ gantukÃmo 'tra pratÅk«etÃrÇgaïÃdikam / tanya pÆrvÃrjitaæ puïyaæ tat k«aïÃdeva naÓyati // BhS_36.269 // devotsavaæ tu yo martyo yatamÃnaæ tu sevitum / vÃrayedyena kenÃpi hetunà sa tu durmati÷ // BhS_36.270 // aphalassaphalo vÃpi patatyeva na saæÓaya÷ / vi«ïupa¤cadine vÃpi puïyÃhe«vitare«vapi // BhS_36.271 // upo«itastu Órutvaiva deveÓasyotsavaæ haÂhÃt / tat k«aïÃdyo na gacchettu tasya pÃpaæ mahadbhavet // BhS_36.272 // khaÂvÃmÃsthÃya yaÓÓete vartamÃne tadutsave / ÃsÅnasthsita evÃtra sa yÃmÅryÃtanà vrajet // BhS_36.273 // deveÓÃbhimukhaæ gatvà na kuryÃdyo namaskriyÃm / sa pÃpi«Âhataro loke ni«k­tirnÃsya vidyate // BhS_36.274 // utkrami«yanti yatprÃïÃ÷ prÃïade samupasthite / pratyudthÃnÃbhivÃdÃbhyÃæ punastÃn pratipÃdayet // BhS_36.275 // sarve«Ãæ prÃïabhÆto 'sau bhagavÃn hariravyaya÷ / prÃïinaÓcetanÃssarve prÃïyeka÷ prÃïado 'para÷ // BhS_36.276 // anyathà cenmahÃdo«a÷ saæk«uphyante ca mÃnavÃ÷ / ekahastapraïÃmena yatpÃpaæ na tadanyata÷ // BhS_36.277 // hastau dvau nirmitau dhÃtrà kiæ tena suk­taæ bhavet / präjalÅk­tya hastautu yÃceta madhusÆdanam // BhS_36.278 // ya ekenaiva hastena praïamenmandadhÅrharim / tasyahasto bhavedeka÷ paÓcÃjjanmaÓatairapi // BhS_36.279 // iha vai jÃyate paÇgÆ rogÅ caiva na saæÓaya÷ / kimidaæ bahulaiÓcitrai÷ karaïairdehakalpanam // BhS_36.280 // yadyekaikaæ na cettasya kaiÇkaryÃyopayujyate / kiæ svÃdhÅnena hastena svÃdhÅnaæ karma sevitum // BhS_36.281 // aÓaknu vÃnÃssvÃtant«ahatÃ÷ pÃpahatà hatÃ÷ / ekahastapraïÃmastu parihÃryo viÓe«ata÷ // BhS_36.282 // praïataæ caikahastena yastu pratyabhivÃdayet / tÃvubhau narakaæ yÃtastayoryasmÃtsamÃgama÷ // BhS_36.283 // devatÃstÃd­Óaæ mƬhaæ Óapanti ca viÓaÇkitÃ÷ / purastÃdyastu devasya kuryÃdÃtmapradak«iïam // BhS_36.284 // Ãtmanà sa bhavedvÃpassa druhyedÃtmane budha÷ / purastÃddevabiæbe tu devyamaÇgalavigrahe // BhS_36.285 // vartamÃne tvanÃd­tya na hyanyasya pradak«iïam / yatra mÃnasikÃrcà syÃttacca mÃnasikaæ bhavet // BhS_36.286 // antaryÃmÅ ya evÃste h­daye ni«kalo hari÷ / sa eva sakalo bhÆtvà biæbe yatsannidhÃpita÷ // BhS_36.287 // tasmÃtsakalapÆjÃyÃæ naiva kuryÃdvyatikramam / na kadÃpi bhavetprÃj¤a ucbhi«Âassve«u karmasu // BhS_36.288 // viïmÆtraæ pathi k­tvÃtu Óaucaæ yÃvanna cÃcaret / ucchi«ÂastÃvadeva syÃdanarhassarvakarmasu // BhS_36.289 // nakharomÃïi yaÓcaiva keÓÃsthÅni tathaiva ca / k«ipettu devatÃgÃre sa bhavedbrahmahà nara÷ // BhS_36.290 // mÃk«ikÅæ yonimÓritya jÃyate mriyate puna÷ / sapta janmÃni tatraiva vrajennarakamastata÷ // BhS_36.291 // tÃæbÆlaæ carvitaæ yastu prak«ipeddevamantire / sa yÃti narakaæ ghoraæ yÃvadÃbhÆtasaæplavam // BhS_36.292 // tato mukto mahÃpÃpÅ Óunako 'parajanmani / saæsthitastrÅïi janmÃni vasatyeva na saæÓaya÷ // BhS_36.293 // ni«ÂhÅvanakaro yastu mandire madhuvidvi«a÷ / k­mibhak«ye patedghore narake pÃpak­nnara÷ // BhS_36.294 // Óle«mÃtakatarurbhÆtvà jÃyate janmapa¤cakam / mÆtrayenmandire yastu keÓavasya vimƬhadhÅ÷ // BhS_36.295 // sa mÆtragartanarake patatyeva hyavÃkchirÃ÷ / tasmÃnmuktasturaktÃdiniæbakadrumamÃsthita÷ // BhS_36.296 // jani«yati na sandehassaptajanmasu saukarÅm / purÅ«aæ vÃtra kurvÅta yo naro bhagavadg­he // BhS_36.297 // sa yÃti narakÃn ghorÃn paryÃyeïaikaviæÓatim / tato muktastu pÃpÃtmà vi«ÂhÃyÃæ jÃyate k­mi÷ // BhS_36.298 // samÅpe mandirasyÃpi sak­nmÆtraæ karoti ya÷ / sa ti«Âhedraurave ghore var«ÃïÃmayutaæ Óatam // BhS_36.299 // tato 'pi manujo mukto grÃmasÆkarajÃtitÃm / grÃme janmaÓataæ prÃpya vi«ÂhÃbhÆsÆkarastathà // BhS_36.300 // yastu retovisargaæ ca k­tvà kÃmÃdakÃmata÷ / asnÃto devatÃgÃramiyÃtsadyassa naÓyati // BhS_36.301 // yo yatra devatÃgehe dantadhÃvanamÃcaret / tathà nirlekhayejjihvÃæ sa pÃpÅ naÓyati dhruvam // BhS_36.302 // tailenÃbhyaktasarvÃÇga÷ ka«Ãyodvartitastathà / yo nara÷praviÓedgehaæ devasya paramÃtmana÷ // BhS_36.303 // sa yÃti g­hagodhÃtvaæ navajanmÃni pa¤ca ca / anugamya yathà pretaæ yÃti devÃlayaæ tu ya÷ // BhS_36.304 // ÃrÃdhitumathecchedvÃsa gacchennarÃyutam / balibhugyonitÃæ yÃti janmÃni subahÆni vai // BhS_36.305 // bharaïaæ tu tathà k­tvà m­takasya viÓe«ata÷ / mandiraæ na prave«Âavyaæ pravi«Âastu praïaÓyati // BhS_36.306 // cÃï¬ÃlÅæ yonimÃÓritya janmak­nnava pa¤ca ca / bhavi«yati tathà bhÆya÷ p­thak krÆro 'tha ni«Âhura÷ // BhS_36.307 // bhuktvÃÓrÃddhaæ parag­he yÃyÃdvi«ïug­hantu ya÷ / arcayedvà viÓe«eïa caÂako jÃyate khala÷ // BhS_36.308 // tatra janmaÓataæ prÃpya tato godhÃvapurgata÷ / chÃyÃmÃkramya yo mohÃdyÃti vi«ïostu mandiram // BhS_36.309 // pradak«iïamakurvanvà yasti«ÂhenmatipÆrvakam / so 'pyucchi«ÂobhavenmƬhastasya pÃpaphalaæ tvidam // BhS_36.310 // ti«setsa kÃnane ÓÆnye kaïÂakair bahubhirv­ta÷ / phalapuhpÃdihÅnaÓca ÓmaÓÃne? ÓÆnyav­k«atÃm // BhS_36.311 // yaj¤a sÆtramadha÷k­tya karïe k­tvà viÓe«ata÷ / apasavyaæ ca dh­tvaiva dh­tvà caiva nivÅtavat // BhS_36.312 // na gaccheddevatÃgÃraæ na và muktaÓikho nara÷ / akaccha÷ pucchakacchaÓca nagna÷ kaupÅnamÃt­dh­k // BhS_36.313 // riktahastaÓÓÆnyaphÃlastyaktasaævyÃna eva ca / khÃdannapi ca tÃæbÆlamupahÃrÃdi bhak«ayan // BhS_36.314 // devÃlayaæ viÓennaiva tasya pÃpaæ mahadbhavet / durÃcÃro hi puru«o nehÃyurvindate mahat // BhS_36.315 // trasyanti cÃsya bhÆtÃni tathà paribhanantica / tasmÃdÃcÃravÃneva kuryÃdvaivaidikÅ÷ kriyÃ÷ // BhS_36.316 // api pÃpaÓarÅrasya ÃcÃro hantyalak«aïam / ÃcÃralak«aïo dharma÷ santaÓcÃritralak«aïÃ÷ // BhS_36.317 // sÃdhÆnÃæ ca yathÃv­ttametadÃcÃralak«aïam / apyad­«Âaæ ÓravÃdeva puru«aæ dharmacÃriïam // BhS_36.318 // svÃni karmÃïi kurvÃïaæ taæ janÃ÷ kurvate priyam / ye nÃstikà ni«kriyÃÓca guruÓÃstrÃtilaÇghina÷ // BhS_36.319 // adharmaj¤Ã durÃcÃrÃste bhavantigatÃyu«a÷ / viÓÅlà dharmamaryÃdà nityaæ saækÅrïamaithunÃ÷ // BhS_36.320 // alpÃyu«o bhavantÅhanarà nirayagÃmina÷ / lo«ÂhamardÅ t­ïacchedÅ nakhakhÃdÅ ca yo nara÷ // BhS_36.321 // nityocchi«Âassaækusuko nehayurvindate kvacit / vi«ïusthÃnasamÅpasthÃn vi«ïusevÃrthamÃgatÃn // BhS_36.322 // ÓvapacÃn patitÃnvÃpi sp­«Âvà na snÃnamÃcaret / utsave vÃsudevasya ya÷snÃti sparÓaÓaÇkayà // BhS_36.323 // svargasthÃ÷ pitarastasya patanti narake 'Óucau / pibetpÃdodakaæ vi«ïorgurÆïÃæ và viÓe«ata÷ // BhS_36.324 // tatra nÃcamanaæ kuryÃttadvatsome dvijottama÷ / anyadevÃrthasandi«Âhai÷ pÆjayeyuÓca ye harim // BhS_36.325 // saptajanmÃni pa¤cÃpi mu¬Ækatvaæ vrajanti te / janmadvayantu vai mƬhÃÓÓÆdratÃæ yÃnti te narÃ÷ // BhS_36.326 // kusumÃnÃæ nivedyÃhaæ gandhamÃghrÃti yo nara÷ / sa pÆtigandhasaæyukta÷ ku«ÂhÅ caiva bhaveddhruvam // BhS_36.327 // tadante trÅïi janmÃni tÃd­ÓÃni bhavantyuta / jÃtakaæ m­takaæ vÃpi yasyÃÓaucaæ vidhÅyate // BhS_36.328 // anarhassarvakarmabhyo sa neyÃddevatà g­ham / puæprasÆtau sm­taæ pÆrvaissÃpiï¬yaæ saptapÆru«am // BhS_36.329 // kanyakÃjanane tadvatsÃpiï¬antu tripÆru«am / vratinÃæ satriïÃæ tadvadyatÅnÃæ brahmacÃriïÃm // BhS_36.330 // nÃÓauca÷ kathyate prÃj¤airyathà ÓÃtÃtapo 'bravÅt / vratasaækalpamÃtreïa vratitvaæ vratino bhavet // BhS_36.331 // v­tamÃtrastathartvikca satre satrÅ prakÅrtita÷ / këÃyadaï¬amÃtreïa yatitva¤ca yatermatam // BhS_36.332 // upanÅto vasenmà và tathà gurukule kramÃt / brahmÃdhyeti nacÃdhyeti brahmacÃrÅ kumÃraka÷ // BhS_36.333 // rÃjÃj¤ÃkÃriïÃæ tadvadrÃj¤Ãæ ca snÃtakasya car / id­ÓÃnÃmathÃnye«ÃmatrÃstarbhÃvar irita÷ // BhS_36.334 // na kuryÃcca namaskÃraæ naiva pratyabhivÃdayet / nÃr'payedupahÃrÃæÓca tÅrthÃdÅnnÃpi sevate // BhS_36.335 // ÃÓaucÅ brÃhmaïo yastu mohÃddevaæ prapÆjayet / saptajanmasu dÃrid«amatyantaæ samavÃpnuyÃt // BhS_36.336 // ÓvÃnayoniÓataæ prÃpya tataÓcaï¬ÃlatÃmiyÃt / yobhuktvà devatÃgÃre nik«ipyocchi«Âamatra tu // BhS_36.337 // gacchedanyatra và prÃsyÃtsopi mƬho vipadyate / yastu devag­hadvÃre prasÃrya caraïau kvacit // BhS_36.338 // Óete nidrÃti sammohÃtsa yÃti narakÃyutam / punaÓca janma saæprÃpya nÅcayoni«vanekaÓa÷ // BhS_36.339 // yÃtanÃÓcÃnubhÆyeva daurbrÃhmaïyaæ vrajettu sa÷ / yastu devag­he mƬhaÓsayÅta madamohita÷ // BhS_36.340 // tatrocchi«ÂanidhÃnena bh­Óaæ niÓÓvÃsamÃrutai÷ / durgandhÅ jÃyate martyojÃyate janmapa¤cakam // BhS_36.341 // tatassÆkaratÃæ prÃpya janmÃni nava pa¤ca ca / kliÓyate bahubhi÷ ka«Âairna ÓayÅta harerg­he // BhS_36.342 // upadhÃnÃdisahitaæ ya stalpamadhiti«Âhati / devÃlaye viÓe«eïa prÃkÃre vÃpi mƬhadhÅ÷ // BhS_36.343 // sa bhaveddurbhagaÓcaiva sarpayauni«u jÃyate / sapta pa¤ca ca janmÃni tato mÃnu«atÃæ vrajet // BhS_36.344 // ÓayÅta devatÃgehe vyÃdhito yastu durmati÷ / sa bhaveddurmanà dÅno pretya ceha ca janmani // BhS_36.345 // ya÷striyà sahito mƬhaÓÓayÅta bhagavadg­he / sa bhaveddurita««aï¬assaptajanmÃni pa¤ca ca // BhS_36.346 // yogibhiryogasiddhyarthamabhyasyante viÓe«ata÷ / ÃsanÃni tvasaækhyÃni devÃgÃre na cÃcaret // BhS_36.347 // mantrayogaparaistadvallayayogaparÃyaïai÷ / haÂhayogibhiretÃni kriyante rÃjayogibhi÷ // BhS_36.348 // svastikaæ sarvatobhadraæ siddhaæ siæhÃsanaæ tathà / savyaæ khÆlaæ sukhaæ caiva gomukhaæ garu¬aæ tathà // BhS_36.349 // mayÆraæ matsyamatsyendraæ maï¬Ækaæ mudgaraæ m­gam / ku¤jaraæ kukkuÂaæ nÃgaæ këÂhaæ krai¤caæ ca kÆrmakam // BhS_36.350 // kha¬gaæ ca kÃmadahanaæ vaiyÃghraæ veïukÃsanam / yonyÃsanaæ vÃsakaæ ca dhÅraæ padmÃsanaæ tathà // BhS_36.351 // vÃrÃhaæ caiva paryaÇkaæ patagÃsanameva ca / tripadaæ hastikarïaæ ca hemamardhÃsanaæ tathà // BhS_36.352 // ityÃdÅnà mÃsanà nÃmaÓÅtiÓca turuttarà / anyÃni ÓÃstrasiddhÃni yÃni santi viÓe«ata÷ // BhS_36.353 // tÃnyÃsthÃyi tu devÃgreno pati«Âheta buddhimÃn / bhu¤jÅyÃddevatÃgÃre ya÷ pÃpassa tu durmanÃ÷ // BhS_36.354 // kuk«irogÃrdito bhÆtvà janmÃni daÓa pa¤ca ca / tatass­gÃlatÃæ prÃpya pateddhi narake 'Óucau // BhS_36.355 // yo và mƬhamatirmohÃtkÃrayeddvijabhojanam / devÃgÃre viÓe«eïa sa bhavennindito jana÷ // BhS_36.356 // garbhÃgÃre cÃntarÃle tathà caivÃrdhamaï¬ape / mahÃmaï¬apamadhye ca nÃnnamadyÃdviÓe«ata÷ // BhS_36.357 // annaæ pÃtre vinik«ipya puÂapatrÃdinirmite / ÃpoÓanaæ tu k­tvaiva yadadyÃdbhojanaæ tutat // BhS_36.358 // na devatÃprasÃdasya g­hÅtasyäjalau tathà / na caivÃpoÓanaæ kuryÃtkuryÃccettadasammatam // BhS_36.359 // yastu pÃnÅyapÃtrÃïi pÅtÃnyatra tu vinyaset / sa gacchennarakÃn krÆrÃn yÃvanta udabindava÷ // BhS_36.360 // pÃtre ti«Âhanti ÓaradastÃvatÅrnÃtra saæÓaya÷ / niveditaæ tu devasya devasyÃgre viÓe«ata÷ // BhS_36.361 // pradadyÃttu krameïaiva varïÃÓramavidhÃnata÷ / aÓnantibhaktÃssarve 'pig­hÅtvaivÃæjalau puna÷ // BhS_36.362 // brahmaïyadevamuddiÓya puru«aæ brÃhmaïapriyam / nÃrÃyaïamanÃdyantaæ vi«ïuæ sarveÓvareÓvaram // BhS_36.363 // brÃhmaïÃn bhojayedyastu karmasÃdguïyasiddhaye / tathà ni«k­tini«pattyaiÓÃstroktena vidhÃnata÷ // BhS_36.364 // kÃrayennoktadeÓe«u kadÃpi dvijabhojanam / yastvannaæ dÃpayedvipro dvijebhyo bhaktisaæyuta÷ // BhS_36.365 // niveditaæ tu devasya saætu«Âyaisvasya tasya ca / tasya tu«yati deveÓa ÃdÃtà tu vipadyate // BhS_36.366 // dÃtustu sakalaæ pÃpaæ manovÃkkÃyakarmabhi÷ / bahuÓassaæcitaæ pÆrvamÃdÃtà samavÃpnuyÃt // BhS_36.367 // prasÃdo 'pihi devasya parapÃkaruciæ naram / na jÃtu pÃvayennaiva pÃvayetpÃvayenna tu // BhS_36.368 // yad­cchÃlÃbhasaætu«Âaæ yathà bhaktavaraæ tathà / mahimÃnaæ prasÃdasya yo 'vajÃnÃti mƬhadhÅ÷ // BhS_36.369 // tena bhuktaæ bhavetpÃpaæ dÃtureva na saæÓaya÷ / ayutaæ brÃhmaïÃnÃntu tarpayitvÃtu yatphalam // BhS_36.370 // tatphalaæ naÓyati k«ipramucchi«Âasya kaïena tu / athÃnnavikrayedo«a÷ kathyate vidhivittamai÷ // BhS_36.371 // annavikrayiïa÷ pÃpà vrajanti yamayÃtanÃ÷ / pretya s­gÃlatÃæ yÃnti nava janmÃni pa¤ca ca // BhS_36.372 // yastvannaæ bhagavadgehe vikrÅïÃti viÓe«ata÷ / caï¬Ãlo jÃyate pretya k«udhitaÓca carenmuhu÷ // BhS_36.373 // vikrÅïate tu ye viprà vÃïijye dattacak«u«a÷ / ye 'pyannamupahÃrÃdi cetaraddevamandire // BhS_36.374 // te 'pi yÃnti mahÃghoraæ narakaæ bh­ÓadÃruïam / yatra naivabhave«yanti pÃlÅyÃyodabindava÷ // BhS_36.375 // kaïamannasya vÃna syÃttapyante tatra te janÃ÷ / ye g­hÅtvà tadannÃdi bhu¤jate k«udhità janÃ÷ // BhS_36.376 // upakurvantiye và tÃnucyante 'bhak«yabhojanÃ÷ / annaæ prÃïà manu«yÃïÃæ sarvamanne prati«Âhitam // BhS_36.377 // annaæ brahmÃtmakaæ vindyÃdvindyÃdannamayÅæ tanum / annaæ vikrÅïate ye tu prÃïavikrayiïa÷ sm­tÃ÷ // BhS_36.378 // tasmÃtsarvaprayatnena tyajettatkraya vikrayau / na kuryÃddevatà gehe 'bhyudayaæ ÓrÃddhabhojanam // BhS_36.379 // kuryÃnna cÃpi ÓrÃddhÃdÅnvihÃyÃpi dvijÃÓanam / tasmÃtsarvaprayatnena nÃÓnÅyÃddharimandire // BhS_36.380 // mudhà saæbhëate yastu praviÓya harimandiram / sa nidhiæ puratassiddhaæ tyaktvà bhik«ati kÃkiïÅm // BhS_36.381 // yastu saæbhëate vyarthaæ devÃlayamupÃÓrita÷ / siddhamannaæ parityajya bhik«ÃmaÂati durjana÷ // BhS_36.382 // yanmuhÆrtaæ k«aïaæ vÃpi paramÃtmÃna cintyate / sà hÃnistanmamahacchidraæ sà bhrÃntissà tu vikriyà // BhS_36.383 // dasyubhirmu«iteneva dagdheneva davÃgninà / vyÃdhibhi÷pŬiteneva cÃk­«Âeneva m­tyunà // BhS_36.384 // bhÅtenevottamarïena dhar«iteneva rÃjabhi÷ / magneneva mahÃsiædhau hateneva ca vÃtyayà // BhS_36.385 // saæpi«Âeneva pëÃïairÃkrandedyassa mucyate / santyanekà pradeÓÃÓca samayÃÓca viÓe«ata÷ // BhS_36.386 // lokayÃtrÃvini«pattyai dehayÃtropayogina÷ / tasmÃddevag­haæ gatvà naro nÃnyaparo bhavet // BhS_36.387 // yatprasaæge harernÃma tanmamahattvaæ ca nÃpyate / sa sarvo 'pi mudhà proktomithyetyeke vadantitam // BhS_36.388 // na hi devasya purata÷ kvacidapyan­taæ vadet / satyasvarÆpÅ bhagavÃn satyaæ tasmaina gÆhayet // BhS_36.389 // satyameva paraæ brahma satyameva paraæ tapa÷ / satyameva paro yaj¤assatyameva paraæ Órutam // BhS_36.390 // satyaæ deve«u jÃgarti satyaæ dharmataro÷ phalam / tapoyaj¤aÓca puïyaæ ca devar«ipit­pÆjanam // BhS_36.391 // Ãdyo vidhiÓca vidyà ca sarvaæ satye prati«Âhitam / satyaæ yaj¤antathà vedÃssatyà devÅ sarasvatÅ // BhS_36.392 // vratacaryà tathà satyamoÇkÃrassatyameva ca / satyena vÃyurÃvÃti satyenÃr'ka÷ prakÃÓate // BhS_36.393 // dahatyagniÓca satyena yÃyÃtsatyena sadgatim / parjanyo dharaïÅbhÃge satyenÃpa÷ pravar«ati // BhS_36.394 // svÃdhyÃyassarvavedÃnÃæ sarvatÅrthÃvagÃhanam / satyaæ tu vadato loke tulitaæ syÃnna saæÓaya÷ // BhS_36.395 // aÓvamedhasahasraæ ca satyaæ ca tulayà k­tam / aÓvamedhasahasrÃttu bhÃrassatye viÓi«yate // BhS_36.396 // satyena devÃ÷ prÅïanti pitaro brÃhmaïÃstathà / satyamÃhu÷paraæ dharmaæ satyamÃhu÷ paraæ padam // BhS_36.397 // satyamÃhu÷ paraæ brahma tasmÃtsatyaæ na lobhayet / ye satyaniratÃssatyaÓapathÃssatyavikramÃ÷ // BhS_36.398 // mahatmÃno muniÓre«ÂhÃste parÃæ siddhimÃpnuvan / daivataissaha modante svarge satyaparÃyaïÃ÷ // BhS_36.399 // apcarogaïasaækÅrïairvimÃnaissaæcaranti ca / vaktavyaæ ca sadà satyaæ na satyÃdvidyate param // BhS_36.400 // agodhe vimale Óuddhe satyatÅrthe Óucihrade / snÃtavyaæ manasà yuktaistatsnÃnaæ paramaæ sm­tam // BhS_36.401 // devÃrthe và parÃrthe và putrÃrthe và ''tmane tathà / ye 'n­taæ nÃbhibhëante te svargaæ yÃntimÃnavÃ÷ // BhS_36.402 // yassatyavÃdÅ puru«o nÃn­taæ paribhëate / saæprÃpya virajÃn lokÃnu«itvà ÓÃÓvatÅssamÃ÷ // BhS_36.403 // bhagavadbhaktimuktÃnÃæ jÃyate ÓrÅmatÃæ kule / sÃk«iïassantisarvete devatà bhÃskarÃdaya÷ // BhS_36.404 // parÅk«ante ca sarvÃsu daÓÃsu puru«aæ sadà / na vÃcyaman­taæ tasmÃtprÃïai÷ kaïÂhagatairapi // BhS_36.405 // ye 'n­taæ bruvate mƬhÃÓÓapathÃni ca kurvate / devÃgÃre viÓe«eïa te praïaÓyanti sÃnvayam // BhS_36.406 // punarjanmaÓataæ yÃnti kÅÂa¬ayoni«vanekaÓa÷ / gÅtavÃditran­ttÃdÅn puïyÃkhyÃnakathÃÓca ye // BhS_36.407 // lopayantyatha pÃru«yairmandire madhuvidvi«a÷ / te yÃnti narakaæ pÃpà jÃyante nÅcayoni«u // BhS_36.408 // tathà te 'pi durÃtmÃno gÃrdabhÅæ yonimÃpnuyu÷ / tathÃnte krÆrà nava janmÃni pa¤ca ca // BhS_36.409 // anibaddhapralÃpÃn ye kurvate devamandire / te 'pi tittiritÃæ bhÆtvà jÃyante janmapa¤cakam // BhS_36.410 // devabhëÃæ parityajya deÓabhëÃsu yo nara÷ / stuvÅta devatÃgehe devasyÃgre viÓe«ata÷ // BhS_36.411 // tasya do«omahÃnÃÓu naiva pÆjÃphalaæ bhavet / asÃrÃïi tu ÓÃstrÃïi bhÆyÃæsi p­thivÅtale // BhS_36.412 // yatra devasya mahÃtmyakathanaæ na prapa¤cyate / te«u ÓÃstre«u ye jÃtÃÓÓÃstrÃrthÃÓca viÓe«ata÷ // BhS_36.413 // vÃdÃÓca prativÃdÃÓca saæskÃrÃssarva eva hi / citraÓilpà na saædeho narastena na mucyate // BhS_36.414 // sà vidyà yà hariæ stauti sà kriyà yattadarcanam / yà nyà yadanyadakhilaæ du«Âodarkà hi jÅvikà // BhS_36.415 // na hi devag­haæ gatvà ÓÃstrÃrthairnÅ rasairnara÷ / muhÆrtaæ k«apayetkÃlaæ taddevasya vimÃnanà // BhS_36.416 // viÓÃlaæ vÃÇmayaæ sarvaæ s­«Âvà sra«Âà hari÷ prabhu÷ / tadantassaæpraviÓyaiva vÃcyavÃcakabhedata÷ // BhS_36.417 // vij¤ÃnÃya manu«yÃïÃæ vij¤Ãnaghanavigraha÷ / sadopakurute yasmÃtsarve bhaktavarÃ÷ sadà // BhS_36.418 // sarvà vÃco vimucyÃnyÃÓcintayÃnÃÓca sÃdaram / tanmahattvakathÃgandhadaridraæ vÃcanaæ tathà // BhS_36.419 // pÃÂhanaæ lekhanÃdyaæ ca naiva kuryÃdg­he hare÷ / sa bhavedak«aradroÇÅ yastu kuryÃdvyatikramam // BhS_36.420 // druhyetsa vÃÇmayÃyÃpi tasmÃdyuktataro bhavet / yastu devag­haæ gatvà roditi praïayÃdyathà // BhS_36.421 // du÷khita÷ stauti và devaæ tatsyÃnmÃnasikaæ malam / nirvÃïaparamaæ sthÃnaæ mlÃnena manasà tu ya÷ // BhS_36.422 // sevate sa na jÃnÃti tadvi«ïo÷ paramaæ padam / nÃrÅ và puru«o vÃpi gatvà devag­haæ kvacit // BhS_36.423 // na rodetpÃtayennÃÓru naivÃnyaæ rodayedapi / yÃvantyaÓrÆïi rudatÃæ pateyurdevamandire // BhS_36.424 // tÃvantyabdasahasrÃïi te vasanti yamÃlaye / anubhÆya punastatra yÃtanÃstÅvracodanÃ÷ // BhS_36.425 // prÃpya tit tiritÃæ kÃlaæ vasi«yanti ciraæ bhuvi / naivÃtra hiæsÃæ kurvÅta prÃïinÃæ du÷khadÃæ kvacit // BhS_36.426 // ahiæsà vaidikaæ karma dhyÃnamindriyanigraha÷ / tapo 'tha guruÓuÓrÆ«Ã dharmadvÃrë«a¬ÅritÃ÷ // BhS_36.427 // ahiæsÃpÃÓrayaæ dharmaæ dÃnto vidvÃn samÃcaret / trÅdaï¬aæ sarvabhÆte«u nidhÃya puru«aÓÓuci÷ // BhS_36.428 // kÃmakrodhau ca saæyamya tata÷ siddhimavÃpnu te / ahiæsakÃni bhÆtÃni daï¬ena vinihantiya÷ // BhS_36.429 // Ãtmanassukhamanvicchan sa pretya na sukhÅ bhavet / Ãtmopamastu bhÆte«u yo vaibhavati pÆru«a÷ // BhS_36.430 // tyaktadaï¬o jitakrodhassa pretya sukhamedhate / sarvabhÆtÃtmabhÆtasya sarvabhÆtÃni paÓyata÷ // BhS_36.431 // muhyanti mÃrge devÃÓca hyapadasya padai«iïa÷ / na tatparasya saædadhyÃtpratikÆlaæ yadÃtmana÷ // BhS_36.432 // e«a sÃægrÃhiko dharma÷kÃmÃdanya÷ pravartate / prakhyÃpane ca dÃne ca sukhadu÷khe priyÃpriye // BhS_36.433 // Ãtmauvamyena puru«a÷ pramÃïamadhigacchati / ­«ayo brÃhmaïà devÃ÷ praÓaæsanti viÓe«ata÷ // BhS_36.434 // ahiæsÃlak«aïaæ dharmaæ vedaprÃmÃïyadarïanÃt / karmaïà na nara÷ kurvan hiæsÃæ jÃtu vicak«aïa÷, // BhS_36.435 // vÃcà ca manasà caiva tato du÷khÃtpramucyate / caturvidheyaæ nirdi«Âà hyahiæsà brahmavÃdibhi÷ // BhS_36.436 // ekaikato 'pi vibhra«Âà na bhavennÃtra saæÓaya÷ / yathà sarvaÓcatu«pÃdvai tribhi÷ pÃdairna ti«Âhati // BhS_36.437 // tathaiveyaæ viÓe«eïa kÃraïai÷ procyate tribhi÷ / yathà nÃgapade 'nyÃni padÃni padagÃminÃm // BhS_36.438 // sarvÃïyevÃpidhÅyante padajÃtÃni kai¤jare / evaæ loke«vahiæsà tu nirdi«ÂÃdharmata÷ purà // BhS_36.439 // na hyatassad­Óaæ ki¤cidihaloke paratra ca / yatsarve«viha bhÆte«u dayÃhiæsÃtmikà tu yà // BhS_36.440 // na bhayaæ vidyate jÃtu narasyeha dayÃvata÷ / dayÃvatÃmime lokÃ÷ paratrÃpi tapasvinÃm // BhS_36.441 // abhayaæ sarvabhÆtebhyo yo dadÃti dayÃpara÷ / abhayaæ sarvabhÆtÃni dadatÅti jagau Óruti÷ // BhS_36.442 // k«ataæ ca patitaæ caiva skhalitaæ klinnamÃhatam / sarvabhÆtÃni rak«anti same«u vi«ame«u ca // BhS_36.443 // nainaæ vyÃlam­gà ghnanti na piÓÃcà na rÃk«asÃ÷ / mucyate bhayakÃle«u mok«ayedyo bhaye parÃn // BhS_36.444 // prÃïadÃnÃtparaæ dÃnaæ na bhÆtaæ na bhavi«yati / na hyÃtmana÷ priyakaraæ kiæ cidastÅha niÓcitam // BhS_36.445 // ani«Âaæ sarvabhÆtÃnÃæ maraïaæ nÃma kathyate / m­tyukÃle hi bhÆtÃnÃæ sadyo jÃyeta vepathu÷ // BhS_36.446 // vyÃdhijanmajarÃdu÷khairnityaæ saæsÃrasÃgare / jantava÷ parivartante maraïÃdudvijanti ca // BhS_36.447 // garbhavÃse«u pacyante k«ÃrÃmlakaÂukai rasai÷ / mÆtrasvedapurÅ«ÃïÃæ paru«airbh­ÓadÃruïai÷ // BhS_36.448 // jÃtÃÓcÃpyavaÓÃstatra chidyamÃnÃ÷ puna÷ puna÷ / hanyamÃnÃÓca d­Óyante vivaÓà ghÃtukà narÃ÷ // BhS_36.449 // kuæbhÅpÃkeca pacyantetÃæ tÃæ yonimupÃgatÃ÷ / Ãkramya mÃryamÃïÃÓca trÃsyantyanye puna÷ puna÷ // BhS_36.450 // nÃtmano 'sti priyatama÷ p­thivÅmanus­tya ha / tasmÃtrÃïe«u sarve«u dayÃvÃnÃtmavÃn bhavet // BhS_36.451 // yena yena ÓarÅraïa yadyatkarmakaroti ya÷ / tena tena ÓarÅraïa tattatphalamupÃÓnute // BhS_36.452 // ahiæsà paramo dharmastathÃhiæsà paro dama÷ / ahiæsà paramaæ dÃnamahiæsà paramaæ tapa÷ // BhS_36.453 // ahiæsà paramo yaj¤astathÃhiæsà paraæ phalam / ahiæsà paramaæ mitramahiæsà paramaæ sukham // BhS_36.454 // sarvayaj¤e«u và dÃnaæ sarvatÅrthe«u và plutam / sarvadÃnaphalaæ vÃpi naitattulyamahiæsayà // BhS_36.455 // ahiæsrasya tapo 'k«ayyamahiæsro jayate sadà / ahiæsrassarvabhÆtÃnÃæ yathà mÃtà yathà pità // BhS_36.456 // tasmÃdahiæsrassatatamupavÃsa vrataæ caret / phalamaÇgirasÃproktamupavÃsasya vistarÃt // BhS_36.457 // trirÃtraæ pa¤carÃtraæ và saptarÃtramathÃpi và / dhÃnyÃnyapi na hiæseta yassa bhÆyÃdahiæsaka÷ // BhS_36.458 // nÃÓnÃti yÃvato jÅvastÃvatpuïyena yajyate / ÃhÃrasya viyogena ÓarÅraæ paritapyate // BhS_36.459 // tapyamÃne ÓarÅre tu ÓarÅre cendriyÃïi tu / ti«Âhanti svavaÓe tasya n­pÃïÃmiva kiÇkarÃ÷ // BhS_36.460 // niruïaddhÅndriyÃïyeva sa sukhÅ sa vicak«aïa÷ / indriyÃïÃæ nirodhena dÃnena ca damena ca // BhS_36.461 // narassarvamavÃpnoti manasà yadyadicchati / evaæ mÆlamahiæsÃyà upavÃsa÷ prakÅrtita÷ // BhS_36.462 // kÃmÃnyÃnyÃnnaro bhaktyà manasecchati mÃdhavÃt / vratopavÃsanÃtprÅtastÃn prayacchatyasau hari÷ // BhS_36.463 // mÃse mÃse tathaikasminnekasminniyataæ caret // BhS_36.464 // upavÃsavratamidaæ tasyÃnantaæ phalaæ bhavet / ekÃdaÓyÃæ nirÃhÃrassaæpÆjya harimavyayam // BhS_36.465 // tatpÃdasalilaæ tadvattulasÅæ ca tadarpitÃmà / pÅtvà ca bhak«ayitvà ca upavÃsavrataæ caret // BhS_36.466 // upavÃsadine yastu tÅrdhaæ ÓrÅtulasÅyutam / na prÃÓnÅyÃdvimƬhÃtmà rauravaæ narakaæ vrajet // BhS_36.467 // na hi devag­haæ gatvà vivadeta nara÷ kvacit / na tat sthÃnaæ vivÃdasya tasmÃttaæ dÆrata styajet // BhS_36.468 // mano 'navasthitaæ yasya sa nÃlaæ pÆjitaæ harim / yasyaiva nirmalaæ cittaæ sor'hassarve«u karmasu // BhS_36.469 // rÃgÃdyapetaæ h­dayaæ vÃgadu«ÂÃn­tÃdinà / hiæsÃdirahita÷ kÃya÷ keÓavÃrÃdhane trayam // BhS_36.470 // rÃgÃdidÆ«ite cittaæ nÃspadaæ kurute hari÷ / na badhnÃti padaæ haæsa÷ kadÃcitkardamÃæbhasi // BhS_36.471 // na yogyà mÃdhavaæ stotuæ vÃgdu«Âà cÃn­tÃdinà / tamaso nÃÓanÃyÃlaæ meghacchannona candrayÃ÷ // BhS_36.472 // hiæsÃdidÆ«ita÷ kÃya÷ prabhavennÃrcane hare÷ / janacittaprasÃdÃya yathà kÃÓastamov­ta÷ // BhS_36.473 // manodo«avihÅnÃnÃæ na do«assyÃtkathaæ ca na / anyathÃliÇgyate kÃntà snehena duhitÃnyathà // BhS_36.474 // yateÓca kÃmukÃnÃæ ca yo«idrÆbe 'nyathà mati÷ / aÓik«ayaiva manasa÷ prÃyo lokaÓca va¤cyate // BhS_36.475 // lÃletyudvijate loko vaktrÃsava iti sp­hà / viÓuddhai÷ karaïaistasmÃdvrajeddevag­haæ nara÷ // BhS_36.476 // vivÃda÷ krodhajo yasmÃttasmÃttaæ parivarjayet / kruddha÷ pÃpaæ na kuryÃtka÷ kruddho hanyÃdgurÆnapi // BhS_36.477 // kruddha÷ paru«ayà vÃcà narassÃdhÆnadhik«ipet / sÃdhusajjanasantÃpa÷ sÃdhÆnÃæ ca vimÃnanà // BhS_36.478 // dahatyÃsaptamaæ tasya kulaæ nÃtra vicÃraïà / vÃcyÃvÃcyaæ prakupito na vicÃnÃti karhi cit // BhS_36.479 // nÃkÃryamaste kruddhasya nÃvÃcyaæ vidyate kvacit / yassamutpatitaæ krodhaæ k«amayà tu nirasyati // BhS_36.480 // yathoragastvacaæ jÅrïÃæ sa vai puru«a ucyate / te mÃnyÃ÷puru«aÓre«ÂhÃ÷ k«amayà krodhamuddhitam // BhS_36.481 // nirvÃpayante ye nityaæ dÅptamagnimivÃæbhasà / parÃpavÃdaæ na brÆyÃnnÃpriyaæ ca kadà cana // BhS_36.482 // na manyu÷ kaÓcidutpÃdyo mahatÃæ devasannidhau / svayaæ dattÃvadhÃnastu devakÃrye viÓe«ata÷ // BhS_36.483 // manyeta bhagavatsarge svÃtmÃnaæ cÃpyaki¤canam / sa eva bhagavÃn devassarvaj¤a÷ sarvaÓaktiyuk // BhS_36.484 // sarveÓassarvavitsarvonigrahÃnugrahe rata÷ / tasmÃnnÃnyasya jÃtvasti Óakti÷ krodhaprasÃdayo÷ // BhS_36.485 // iti saæcintya bhÆyo 'pi sarve«vapi ca jantu«u / bhagavatsannidhau sthitvà Ãn­Óaæsyaæ prayojayet // BhS_36.486 // yadyadbhÃvi bhavadbhÆtaæ vidyÃttattasya ce«Âhitam / yadyahaÇkÃramÃÓritya svÃtant«amadamohita÷ // BhS_36.487 // nigrahe 'nugrahe vÃpi Óaktiæ svasyÃvabodhayet / sa yÃti narakaæ ghoraæ na daivaæ tasya m­«yati // BhS_36.488 // tathà strÅïÃæ viÓe«aïa tyÃjyà syÃdatisaægati÷ / devatÃmandiraæ prÃpya kÃle«vanye«u và tathà // BhS_36.489 // ÃyuryaÓastapohÃni÷ puæsÃæ strÅ«vatisaæginÃm / puru«e«vatisaktÃnÃæ tulyà sà yo«itÃmapi // BhS_36.490 // kulÅnà rÆpavatyaÓca nÃthavatyaÓca yo«ita÷ / maryÃdÃsu sa ti«Âhanti sa do«a÷ strÅ«u garhita÷ // BhS_36.491 // na strÅbhya÷ paramanyadvai pÃpÅyastaramasti vai / striyo hi mÆlaæ do«ÃïÃæ sarve«Ãæ nÃtra saæÓaya÷ // BhS_36.492 // samÃj¤ÃtÃn­ddhimata÷ pratirÆpÃn va ÓesthitÃn / patÅnantaramÃsÃdya nÃlaæ nÃrya÷ parÅk«itum // BhS_36.493 // asaddharmastvayaæ strÅïÃæ prÃyeïa hi bhavedbhuvi / pÃpÅyaso narÃn yadvai tyaktalajjà bhajantitÃ÷ // BhS_36.494 // strÅyaæ hi ya÷ prÃrthayate sannikar«aæ ca gacchatir / i«acca kurute sevÃæ tamevecchanti yo«ita÷ // BhS_36.495 // anarthitvÃnmanu«yÃïÃæ bhayÃtparijanasya ca / maryÃdÃyÃmamaryÃdÃ÷ strÅyasti«Âhanti bhart­«u // BhS_36.496 // nÃsÃæ kaÓcidagamyo 'stinÃsÃæ vayasi saæsthiti÷ / rÆpavantaæ virÆpaæ và pumÃnityeva bhu¤jate // BhS_36.497 // na bhayÃnnÃpyanukroÓnÃnnÃr'thaheto÷ kathaæ ca na / na j¤ÃtikulasaæbandhÃt tsriyasti«Âhanti bhart­«u // BhS_36.498 // yauvane vartamÃnÃnÃæ m­«ÂÃbharaïavÃsasÃm / nÃrÅïÃæ svairav­ttÅnÃæ sp­hayanti kulastrÅya÷ // BhS_36.499 // yÃÓca Óasvadbahumatà rak«yante dayitÃ÷strÅya÷ / api tÃ÷ saæprasajjante kubjÃndhajÆvÃmanai÷ // BhS_36.500 // paÇgu«vanye«u ku«Âhe«u ye cÃnye kutsità narÃ÷ / strÅïÃmagamyo loke 'sminnÃsti kaÓchidihodyate // BhS_36.501 // yadi puæsÃæ gatistatra kathaæ cinnopapadyate / apyanyonyaæ pravartantena hi ti«Âhanti bhart­«u // BhS_36.502 // du«ÂhÃcÃrÃ÷ pÃparatà asatyà mÃyayà v­tÃ÷ / ad­«ÂabuddhibahulÃ÷ prÃyeïetyavadhÃryate // BhS_36.503 // alÃbhÃtpuru«ÃïÃæ hi bhayÃtparijanasya ca / vadhabandhabhayÃccÃpi svayaæ guptà bhavanti tÃ÷ // BhS_36.504 // calasvabhÃvà dussevyà durgrÃhyà bhÃvatastathà / prÃjasya puru«asyeva yathà bhÃvÃs tathà strÅya÷ // BhS_36.505 // nÃgnist­pyati këÂhÃnÃæ nÃpagÃnÃæ mahodadhi÷ / nÃntakassarvabhÆtÃnÃæ na puæsÃæ vÃmalocanÃ÷ // BhS_36.506 // rahasyamidamanyacca vij¤eyaæ sarvayo«itÃm / d­«Âvaiva puru«aæ hyanyaæ yoni÷ praklidyate striyÃ÷ // BhS_36.507 // kÃmÃnÃmapi dÃtÃraæ kartÃraæ mÃnasÃntvayo÷ / rak«itÃraæ na m­«yanti svabhartÃramasat striya÷ // BhS_36.508 // na kÃmabhogÃn vipulÃn nÃlaÇkÃrÃrtha saæcayÃn / tathaiva bahumanyante yathà ratyÃmanugraham // BhS_36.509 // antaka÷ Óamano m­tyu÷ pÃtÃlaæ ba¬abÃmukham / k«uradhÃrà vi«a÷ sarpo vahnirityekata÷ striya÷ // BhS_36.510 // età hi svÅyamÃyÃbhirva¤cayantÅha mÃnavÃn / na cÃsÃæ mucyate kaÓcitpuru«o hastamÃgata÷ // BhS_36.511 // gÃvo navat­ïÃnÅva g­hïantyetà navaæ navam / Óaæbarasya ca yà mÃyà yà mÃyà namucerapi // BhS_36.512 // bale÷ kuæbhÅnaseÓcaiva tÃssarvÃyo«ito vidu÷ / hasantaæ prahasantyetà rudantaæ prarudanti ca // BhS_36.513 // apriyaæ priyavÃkyaiÓca g­hïate kÃlayogata÷ / yadi jihmà sahasraæ syÃjjÅvecca ÓaradÃæ Óatam // BhS_36.514 // ananyakarmà strÅdo«Ãnanuktvà nidhanaæ vrajet / uÓanà veda yacchÃstraæ yacca veda b­haspati÷ // BhS_36.515 // strÅbuddhyà na viÓi«yeta surak«yà na bhavantitÃ÷ / an­taæ satyamityÃhussatyaæ cÃpi tathÃn­tam // BhS_36.516 // iti yÃstÃ÷ kathaæ rak«yÃ÷ puru«airdurbharÃ÷ striya÷ / saæpÆjyamÃnÃ÷ puru«airvikurvanti mano n­«u // BhS_36.517 // apÃstÃÓca tathà sadyo vikurvanti mana÷ striya÷ / na ca strÅïÃæ kriyÃ÷ kÃÓciditi dharmo vyavasthita÷ // BhS_36.518 // nirindriyà hyaÓÃstrÃÓca strÅyo 'n­tamiti Óruti÷ / ÓayyÃsanamalaÇkÃramanna pÃnamanÃryatÃm // BhS_36.519 // durvÃgarbhavaæ ratiæ caiva dadau strÅbhya÷ prajÃpati÷ / na tÃsÃæ rak«aïaæ Óakyaæ kartuæ puæsÃæ kathaæ cana // BhS_36.520 // api viÓvak­tà caiva kutastu puru«airiha / vÃcà ca vadhabandhairvà kleÓairvà vividhaistathà // BhS_36.521 // na Óakyà rak«itÃæ nÃryastà hi nityamasaæyatÃ÷ / avidvÃæsamalaæloke vidvÃæsamapi và puna÷ // BhS_36.522 // pramadÃhyutpathaæ netuæ kÃmakrodhavaÓÃnugam / nÃta÷ paraæ hi nÃrÅïÃæ vidyate ca kadà cana // BhS_36.523 // yathà puru«a saæsarga÷ parametatphalaæ vidu÷ / Ãtmacchandena vartante nÃryo manmathacoditÃ÷ // BhS_36.524 // na ca dahyanti gacchantya÷ sutaptairapi pÃæsubhi÷ / nÃnilo 'gnirna varuïo na cÃnye tridaÓÃntathà // BhS_36.525 // priyÃ÷ strÅïÃæ yathà kÃmo ratiÓÅlà hi yo«ita÷ / sahasrekila nÃrÅïÃæ prÃpyetaikà kadà cana // BhS_36.526 // tathà Óatasahasre«u yadi kÃcitpativratà / naità jÃnanti pitaraæ na kulaæ na ca mÃtaram // BhS_36.527 // na bhrÃtÌnna ca bhartÃraæ na ca putrÃn na devarÃn / lÅlÃyantya÷ kulaæ ghnanti kÆlÃnÅva saridvarÃ÷ // BhS_36.528 // strÅ«vÃyÃsasametasya ye puæsaÓÓakrabindava÷ / na te sukhÃya mantavyÃ÷ svedajà iva bindava÷ // BhS_36.529 // k­mibhistudyamÃnasya ku«Âhina÷ pÃmanasya và / kaï¬ÆyanÃgnitÃpÃbhyÃæ yatsukhaæ strÅ«u tadvidu÷ // BhS_36.530 // yÃd­Óaæ vidyate saukhyaæ kaï¬ÆpÆyavinirgame / tÃd­Óaæ strÅ«u vij¤eyaæ nÃdhikaæ tÃsu vidyate // BhS_36.531 // granthestu vedanà yadvat sphuÂitasya nivartane / tadvat strÅ«vapi vij¤eyaæ na saukhyaæ paramÃrthata÷ // BhS_36.532 // varcomÆtravisargÃttu sukhaæ bhavati yÃd­Óam / tÃd­Óaæ strÅ«u vij¤eyaæ nÃdhikaæ tÃsu vidyate // BhS_36.533 // na cÃïumÃtramapyeve sukhamasti vicÃrata÷ / tathà devotsavÃdÅnÃæ sevà tÃsÃæ ni«idhyate // BhS_36.534 // na hi svatantrato yo«ijjÃtu gacchet sthalÃntaram / na hi nirmimate v­ddhà lÅlayà devamandirÃn // BhS_36.535 // kÃmukÃnÃæ vilÃsÃrthaæ tasmÃdyuktataro bhavet / anugacchetpità bhrÃtà bhartà putro 'tha và yadi // BhS_36.536 // tadà devag­haæ yÃyÃnnÃnyathà jÃtu kÃminÅ / dhyÃyato vi«ayÃn puæsassaægaste«ÆpajÃyate // BhS_36.537 // saægÃtsaæjÃyate kÃma÷ kÃmÃtkrodho 'bhijÃyate / krodhÃdbhavati sammohassammohÃtsm­tivibhrama÷ // BhS_36.538 // sm­tibhraæÓÃdbuddhinÃÓo buddhinÃÓÃtpraïaÓyati / balavÃnindriyagrÃmo vidvÃæsamapikar«ati // BhS_36.539 // tasmÃt strÅyà bhavedvidvÃnnÃtisakta÷ kathaæ cana / tasmÃt strÅ«u na kartavya÷ prasaægo devatÃk­he // BhS_36.540 // tathaiva paradÃrebhyo mana÷ prahiïuyÃnna ca / paradÃrà na gantavyà narair­ddhimabhÅpsubhi÷ // BhS_36.541 // na hÅd­ÓamanÃyu«yaæ loke kiæ cana vidyate / yÃd­Óaæ puru«asyeha paradÃrani«evanam // BhS_36.542 // tÃd­Óaæ vidyate ki¤ci danÃyu«yaæ n­ïÃmiha / yÃvanto romakÆpÃ÷ syu÷ strÅïÃæ gÃtre«u nirmitÃ÷ // BhS_36.543 // tÃvadvar«asahasrÃïi narakaæ paryupÃsate / atisaægaæ tyajettasmÃdyo«itÃæ devamandire // BhS_36.544 // yairasabhya÷ padairartha÷ padenaikena và tathà / gamyate kathanaæ tÃd­gaÓlÅlaæ parivarjayet // BhS_36.545 // aÓlÅlakathanÃccaiva bhavedudvejanaæ n­ïÃm / bhaktÃnÃæ bhagavadgehe bhaveccittamathÃvilam // BhS_36.546 // nivarteta manastatra nivi«Âaæ paramÃtmani / tasmÃdaÓlÅlamÃbhëÂa nara÷ pÃpaparo bhavet // BhS_36.547 // sa tu caï¬ÃlatÃæ prÃpya jÃyate janmanÃæ Óatam / artona praviÓedgehaæ devasya paramÃtmana÷ // BhS_36.548 // vÃyubhÆte ÓarÅre 'smin vÃyusaæcÃrakarmaïi / malavÃyuvisargastu devagehe viÓe«ata÷ // BhS_36.549 // pÃtayetpuru«aæ satyamapi vedÃntapÃragam / tasmÃdapÃnagandhasya visargaæ naiva cÃcaret // BhS_36.550 // atha vÃyunirodhetu vyÃdhikopo bhavi«yati / tasmÃdvÃyuvisargaæ tu kuryÃdevÃvicÃrayan // BhS_36.551 // iti devag­haæ gantuæ vyÃdhito naiva cÃrhati / tathà ku«ÂhÅ viÓe«eïa pÃparogÃrditÃssame // BhS_36.552 // udvÅk«ituæ ca deveÓaæ mandire madhusÆdanam / arcituæ sevituæ cÃpi dÃtuæ dravyacayaæ tathà // BhS_36.553 // nÃrhantiyasmÃttatsaktaæ pÃpaæ sÃækrÃmikaæ bhavet / yadyanyathà bhavetsadyassa pÃpÅ saæprajÃyate // BhS_36.554 // janmÃni nava pa¤cÃpi jÃyate malabhuk k­mi÷ / yadà viÓedg­haæ vi«ïossevÃrdhaæ madhuvidvi«a÷ // BhS_36.555 // k­tvopavÅtavatsamyaguttarÅyaæ manoharam / seveta devadevaÓamupavÅta÷ sadà Óuci÷ // BhS_36.556 // ka¤cukenÃv­tÃÇgastu na gaccheddharimandiram / naivÃbhivÃdanaæ kuryÃnnÃbhivÃdya÷ sa uccate // BhS_36.557 // u«ïÅ«Å na ca seveta naiva pÃïau dh­tÃyudha÷ / vastreïÃcchÃdya dehantukambalenetareïa và // BhS_36.558 // yogacchedvai«ïavaæ dhÃma yo vÃpi praïameddharim / ÓvitrÅ saæjÃyate mƬho navajanmÃni pa¤ca ca // BhS_36.559 // k«aumÃdibhirvà saævÅto yo nara÷praïameddharim / caï¬ÃlayonitÃæ yÃti nava janmÃni pa¤ca ca // BhS_36.560 // na jÃtu tvamitabrÆyÃdÃpannopi mahattaram / tvaÇkÃro và vadho veti vidvatsu na niÓi«yate // BhS_36.561 // paranindà parasyaiva puæso nindà bhavi«yati / paranindà ca ÓÃstrasya parasya tu vinindanam // BhS_36.562 // paranindà bhavetkrodhÃtkrodhÃtsadyo vinaÓyati / nindayà vai pare«Ãæ tu ninditÃste punassm­tÃ÷ // BhS_36.563 // tasmÃnnidÃæ pare«Ãæ tudevÃgre parivarjayet / tathà parastutiæ caiva vidhinà saætyajennara÷ // BhS_36.564 // para÷ parÃtmà puru«a÷ purÃïa÷ procyate tu ya÷ / tadagre 'nyasya devasya na stutiæ stÃvayennara÷ // BhS_36.565 // yastu sarveÓvarÃdanyamadhikaæ tasya cÃgrata÷ / pÆjayedyadi manyeta pÆjÃrhaæ vÃsa naÓyati // BhS_36.566 // sarvaæ jagacca tasyaiva svarÆpaæ paramÃtmana÷ / tathÃpi tattadrÆ«eïa tÃratamyaju«Ã puna÷ // BhS_36.567 // pÆjyate bhagavÃn bhaktaistatra ÓÃstrodità gati÷ / tasmÃddeveÓvarÃdanyadyatki¤citthsÃïu jaÇgamam // BhS_36.568 // pÆjÃrhaæ vidyate vastu taddhÃmani viÓe«ata÷ / tasmÃtpÆjÃæ stutiæ cÃnyÃmitare«ÃmasaæÓayam // BhS_36.569 // tyajeddevag­he yastu sukhaæ manyeta jÅvitum / Óaktau satyÃæ viÓe«eïa yastulobhÃdinà nara÷ // BhS_36.570 // gauïairarcayate vi«ïamupacÃrairudÅritai÷ / na tasya vidyate puïyaæ sa tÆcchÃstraæ vravartate // BhS_36.571 // yÃvatà kÅrtyateÓÃstre phalamìhyadaridrayo÷ / tattacchaktyarpitaireva yathÃrhaæ ca dhanÃdikai÷ // BhS_36.572 // yathà tu«yatideveÓo muktÃhÃreïa bhÆbhujÃm / tathaiva tulasÅdÃmnà durvidhasyÃpi tu«yati // BhS_36.573 // tasmÃtkurvÅta yatnena Óaktilobhaæ na jÃtu cit / anyathà yadi kurvÃïa÷ phalaæ naiva prapadyate // BhS_36.574 // pretya mÃrjÃratÃæ prÃpya jÃyate janmapa¤cakam / vi«aæ prÃÓnÃti sammƬho yassvasmai pacate nara÷ // BhS_36.575 // yo 'dyÃdannaæ kaïaæ vÃpi yadvi«ïoraniveditam / sa bhavedbrahmahÃbhÆya÷ sa bhuÇktepÆyaÓoïitam // BhS_36.576 // yatpibecca yadaÓnÅyÃt yaccajighrecca dhÃrayet / anuliæpecca yattattannivedyÃgre madhudvi«e // BhS_36.577 // tanniveditaÓe«aæ tu bhu¤jÅyÃdvopayojayet / vi«ïorniveditaæ yastu na bhuÇkte manujÃdhama÷ // BhS_36.578 // kalpakoÂiÓatenÃpi ni«k­tirnÃsya vidyate / niveditaæ tu yadvi«ïorbhaktebhyastasya dÃpanÃt // BhS_36.579 // prÅyat bhagavÃn devastatparastu bhavennara÷ / niveditaæ yadi brÆyÃducchi«Âamiti mandadhÅ÷ // BhS_36.580 // sa tu durgatimÃsÃdya vindate yamayÃtanÃ÷ / vibhÆtiæ samupÃÓritya yasyÃnantasya ÓÃÓvatam // BhS_36.581 // sam­ddhà dharaïÅ seyaæ saÓailavanakÃnanà / yà ca bhÆyÃæsi loke 'sminnutpÃdayati santatam // BhS_36.582 // o«adhÅrnikhilà stadvatpu«pÃïi ca phalÃni ca / tasyÃn­ïyasyahetorvaiya teta vidhinà nara÷ // BhS_36.583 // yastu nÃr'payate vi«ïostattatkÃlodbhavÃni tu / sasyÃni cau«adhÅstadvatphalÃni kusumÃni ca // BhS_36.584 // saæbh­tÃni yathÃÓakti sabhavedbrahmah nara÷ / navÃni kÃle jÃtÃni sasyÃdÅni viÓe«ata÷ // BhS_36.585 // dhyÃyanti devadeveÓamabhigantuæ yatanti ca / kadarthayantoye mƬhÃste«Ãmabhyarthanaæ param // BhS_36.586 // audÃsÅnyena ti«Âhanti svayaæ vÃpyupayu¤jate / teyÃntinarakÃn ghorÃn k­taghnà yÃntiyÃn bahÆn // BhS_36.587 // Óapantyau«adhayassarvÃstasmÃdbhaktyà viÓe«ata÷ / navaæ sasyaæ phalaæ pu«paæ dadhik«Åraæ gh­taæ madhu // BhS_36.588 // yadarhamarpaïe sarvamagre tasmai samarpayet / lobhÃnmohÃdathÃj¤ÃnÃdya ucchi«Âaæ nivedayet // BhS_36.589 // deveÓÃya viÓe«eïa sa bhavetpÃtakÅ nara÷ / ucchi«Âa manyadevasya yo devÃya nivedayet // BhS_36.590 // so 'pi caï¬ÃlatÃæ prÃpya naÓyedeva na saæÓaya÷ / niveditaæ tu devasya ya ucchi«Âena yojayet // BhS_36.591 // devÃnÃmita re«Ãæ và manu«yÃïÃmathÃpi và / sa pÃpÅ janmasÃhasraæ ÓvÃnayoni«u jÃyate // BhS_36.592 // na hi devag­haæ gatvà p­«ÂÅ k­tyÃsanaæ caret / devÃbhimukha eva syÃdbhaktassarvÃtmanÃnara÷ // BhS_36.593 // na p­«Âhaæ darÓayejjÃtu devÃgre hitacintaka÷ / pÃrÓvatastu caranneva nivartetÃlayaæ prati // BhS_36.594 // naivÃnyaæ praïamejjÃtu praviÓya harimandiram / sa hi sarveÓvara ÓÓe«Å yastatrÃste ramÃdhava÷ // BhS_36.595 // pÆjÃrhaÓca praïÃmÃrha÷ pÆjÃrhastatra netara÷ / yastathà praïamenmƬhassa yÃti narakÃyutam // BhS_36.596 // caï¬ÃlayonimÃsÃdya bhajate yÃtanà muhu÷ / yastu devag­haæ prÃptÃn vai«ïavÃn bhagavatpriyÃn // BhS_36.597 // ÃcÃryam­tvijaÓcÃtha pÆjakÃn paricÃrakÃn / nÃr'cayenmaunamÃsthÃya sa vinaÓyati sÃnvaya÷ // BhS_36.598 // yadi«Âaæ yÃjakebhyassyÃtpÆraïÃyeva tasyatu / bhaktÃ÷ paricareyuÓca viÓe«ÃdgrÃmavÃsina÷ // BhS_36.599 // anyathà cenmado«assarve«Ãæ ca vipacadbhavet / atmÃnaæ yo viÓe«eïastautyahaÇkÃra bhÃvida÷ // BhS_36.600 // anÃd­tya gurÆn daivamanibaddhaæ ca saæpadet / avalÅptona jÃnÃti do«amÃtmani saægatam // BhS_36.601 // kulavidyÃtapassampatpramukhairgarvite nara÷ / na sukhaæ na ca saubhÃgyaæ yenÃtmÃntÆyate svayam // BhS_36.602 // tasmÃdÃtmastutiæ k­tvà nara÷ patati niÓcayam / tato janmaÓataæ prÃpya m­gayonau viÓe«ata÷ // BhS_36.603 // jÃyate mriyate 'bhÅk«ïaæ tasya pÃpaæ mahadbhavet / yasdevag­haæ gatvà vächatyapacitiæ jana÷ // BhS_36.604 // sa tu tit tiritÃæ yÃti navajanmÃni pa¤ca ca / deveÓasyatu sevÃrthaæ varïÃnÃmÃnupÆrvyaÓa÷ // BhS_36.605 // adhikÃra÷ samÃkhyÃtastatkramaæ na vimÃnayet / viÓanti garbhagehetu ye vaikhÃnasasÆtriïa÷ // BhS_36.606 // garbhÃgÃre prave«Âavyo na hyavaikhÃnasa÷ kvacit / antarÃle tathà ye«Ãæ sthÃnaæ tattu pravak«yate // BhS_36.607 // anye dvijÃÓca ti«Âhanti yathà syÃdÃÓramakrama÷ / te dvijÃstat strÅyaÓcÃpi sevante tatra saægatÃ÷ // BhS_36.608 // k«atrajÃtà viÓe«aïa sthitvà caivÃr'dhamaï¬ape / deveÓamabhisevante tadÅyà yÃÓca yo«ita÷ // BhS_36.609 // saægatÃÓÓÆdrajÃtÃÓca pratilomabhavÃÓcaye / mahÃmaï¬apamÃsthÃya sevante puru«ottamam // BhS_36.610 // anulomabhuvaÓcaivaye cÃnye mlecchajÃtaya÷ / gopurÃdbÃhyata÷ sthitvà sevante mandiraæ hare÷ // BhS_36.611 // tÃratamyamidaæ j¤Ãtvà seveta satataæ harim / devatÃnindanaæ kuryÃdyassa pÃpÅna mucyate // BhS_36.612 // anyadevasamaæ yastu manyate puru«ottamam / caï¬ÃlayonitÃmeti nava janmÃni pa¤ca ca // BhS_36.613 // apahnutya punardevÃæ staddravyÃdi harettu ya÷ / sa bhaveddevahà satyaæ jÃyate ÓvÃdiyoni«u, // BhS_36.614 // tirask­tya tathà devÃn bhagavacchÃstrameva ca / karmÃïi svecchayà kuryÃtso 'pi syÃddevahà nara÷ // BhS_36.615 // kathÃyÃæ kathyamÃnÃyÃæ devasya madhuvidvi«a÷ / anÃd­tya ca ye yÃnti te narÃ÷ pÃpakÃriïa÷ // BhS_36.616 // toyahÅne 'tiraudre ca vane vai ÓÆnyav­k«atÃm / jÃyante saptajanmÃni tataÓcaï¬ÃlatÃæ yayu÷ // BhS_36.617 // deve«u go«u vipre«u devÃgÃre«u caiva hi / vahennaivÃdhipatyaæ yannÃsÃv­ddhimavÃpnuyÃt // BhS_36.618 // do«ÃÓca bahulà stasminnÃdhipatye sm­tà budhai÷ / kÃmato 'kÃmataÓcÃpi sarvaæ tasya vice«Âitam // BhS_36.619 // pÃpÃyaiva bhavettasmÃdbhÆtikÃmastu taæ tyajet / sevÃrthinÃæ sakÃÓÃttu balÃtkÃreïa ya÷ prabhu÷ // BhS_36.620 // g­hïÅyÃttukaraæ sadya÷ patetsa saha tena ca / devasya sannidhau bhaktairbhaktyÃyattu samarpyate // BhS_36.621 // patraæ phalaæ và mÆlaæ và svarïaæ vÃsÃæsi cetarat / dÃyÃdyamarcakÃnÃæ tu yo mohÃdapanihnute // BhS_36.622 // svayaæ vÃpyupayu¤jÅta sa pÃpÅ narakaæ vrajet / viÓrÃïayanti haraye yadbhaktà bhaktibhÃvitÃ÷ // BhS_36.623 // tannÃmnà pÆjakÃneva jÃnanti phalabhÃgina÷ / sthirajaÇgamayo÷ pÆjà yatassampÃdità bhavet // BhS_36.624 // tasmÃdbhagavato nÃmnà dattaæ yaddevamandire / vihÃyÃbharaïÃdÅni vÃsÃæsyanyatparicchadam // BhS_36.625 // devÃlaÇkÃrayogyÃni mÆlyavanti viÓe«ata÷ / arcakà eva g­hïÅyu÷ pratibadhnÅta netara÷ // BhS_36.626 // yastvadhÅkÃragarveïa devÃgÃramupÃÓrita÷ / akÃle sevituæ cecchetso 'pi yÃsyati durgatim // BhS_36.627 // atha và sevituæ cecchetkÃraïenÃpi kena cit / ukte«veva tu kÃle«u seveta matimÃnnara÷ // BhS_36.628 // antyÃrcanÃvasÃne yat kavÃÂo badhyate tata÷ / punarudghÃÂanaæ yÃvatpratyÆ«e ca bhavi«yati // BhS_36.629 // tÃvannaiva hariæ sevedakÃlassa viÓe«ata÷ / pratyÆ«ÃdyantyakÃlÃntapÆjane 'pi tu mantrata÷ // BhS_36.630 // tattatkÃle kavÃÂasya bandhane vihite 'pi ca / na tadà tÃvatÅ hÃniravabaddhe 'pyamantrakam // BhS_36.631 // athÃr'canÃrhakÃlepi bhaktÃnÃæ sevanÃya tu / akÃlà bahava÷ proktÃstathà yavasikodità // BhS_36.632 // tasmÃdakÃlasevÃæ tu vidhinà parivarjayet / vi«ayÃkrÃntacittÃnÃæ vi«ïvarcanamakurvatÃm // BhS_36.633 // karmabhÆmau n­ïÃæ janma karmÃpi vibhalaæ dhruvam / yo gurau mÃnu«aæ bhÃvaæ ÓilÃbhÃvaæ ca daivate // BhS_36.634 // mantre«u jÅvikÃbhÃvaæ hiæsÃbhÃvaæ makhe«u ca / pÆjake«u ca pÆjÃyÃæ nÅrasaæ bhÃvameti sa÷ // BhS_36.635 // sarvadhà ninditavyo hi jÅvitaæ tasya ni«phalam / k«amÃmantra÷ atha vak«ye viÓe«aïa k«amÃmantravidhiæ param // BhS_36.636 // apacÃre«u sarve«u yaæ japtvà mucyate nara÷ / aparÃdha÷ k­to yena jÃnatà svavaÓena sa÷ // BhS_36.637 // k«amÃmantrasahasrasya jÃpenÃpi na mucyate / k«amÃmantrastvaÓe«Ãghadhvaæsanak«ama ucyate // BhS_36.638 // "nÃrÃyaïa namaste 'stu namo bhaktaparÃyaïa / namo namo namaste 'stu namaste 'stu namo nama÷ // BhS_36.639 // aj¤ÃnÃdarthalobhÃdvà rÃgÃddve«ÃtpramÃdata÷ / aparÃdha÷ k­to yastaæ k«amasva puru«ottama // BhS_36.640 // saædhyayoÓca divà rÃtrau jÃgratsvapnasu«upti«u / aparÃdha÷ k­to yastaæ k«amasva puru«ottama // BhS_36.641 // kÃyena manasà vÃcà sarvairvÃpi samuccitai÷ / aparÃdha÷ k­to yastaæ k«amasva puru«ottama // BhS_36.642 // ti«Âhatà prajatà caiva ÓayyÃsanagatena ca / aparÃdha÷ k­to yastaæ k«amasva puru«ottama // BhS_36.643 // snÃsyatà japatà vÃpi yajatà juhvatà mayà / aparÃdha÷ k­to yastaæ k«amasva puru«ottama // BhS_36.644 // bhujatà dhyÃyatà nÆnaæ vi«ayÃnupasevatà / aparÃdhÃ÷ k­tà ye tÃn k«amasva puru«ottama // BhS_36.645 // mayà và majjanairvÃpi mama bandhubhirevavà / aparÃdha÷ k­to yastaæ k«amasva puru«ottama // BhS_36.646 // rÃj¤Ã và tadamÃtyairvà rÃjabh­tyairathÃpivà / aparÃdha÷ k­to yastaæ k«amasva puru«ottama // BhS_36.647 // ÃcÃryeïÃr'cakenÃpi bhaktairvÃparicÃrakai÷ / aparÃdha÷ k­to yastaæ k«amasva puru«ottama // BhS_36.648 // gÃyakairnartakairvÃtha vÃditrÃïÃæ ca vÃdakai÷ / aparÃdha÷ k­to yastaæ k«amasva puru«ottama // BhS_36.649 // praïavÃdivisargÃntaæ kriyÃsu vidhipÆrvakam / amantramarcane do«aæ k«amasva puru«ottama // BhS_36.650 // uddhÃnÃcchayanà ntantu kriyÃsu vividhÃsu ca / ÓraddhÃlopak­taæ do«aæ k«amasva puru«ottama // BhS_36.651 // kaÓÓaknotyarcituæ devaæ tvÃmanÃdyantamavyayam / tasmÃdaj¤Ãnacaritaæ k«amasva puru«ottama // BhS_36.652 // prÃrthaye devadevaæ tvÃæ prasÅda bhagavanmayi / prasÅdatu ram mahyaæ tava vak«a÷sthalÃlayà // BhS_36.653 // iÓÃnà jagato devÅ mÃtà nityÃnapÃyinÅ / prasÅdantu surÃ÷ sarve prasÃdÃdyuvayormayi // BhS_36.654 // svastyastu k­payÃsmÃkaæ yuvayo÷ suprasannayo÷ / upacÃrÃpadeÓena k­tÃnaharaharmayà // BhS_36.655 // apacÃrÃnimÃn tsarvÃn k«amasva puru«ottama / iti vij¤ÃpayedbhÆyo bhaktisÃdhvasabhÃvita÷ // BhS_36.656 // tadarthanÃtparaæ prÅta÷ prasÅdati khagadhvaja÷ / k«amÃmantramimaæ deyÃnna cÃÓuÓrÆ«ave kvacit // BhS_36.657 // guhyÃdguhyatamo gopyassarvadà gurubhi÷ sadà iti ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ sihitÃyÃæ prakÅrïÃdhikÃre «aÂtriæÓo 'dhyÃya÷. _____________________________________________________________ atha saptatriæÓo 'dhyÃya÷. triyugadharma prapa¤ca÷. atha vak«ye laghÆktena yugadharmÃæstata÷ param / k­taæ tretà dvÃparaÓca kaliÓceti caturyugam // BhS_37.1 // k­tameva ca kartavyaæ tasmin kÃle yadÅpsitam / na tatradharmÃ÷sÅdanti na ca k«Åyantivai prajÃ÷ // BhS_37.2 // tata÷ k­tayugaæ proktamanvarthena guïena vai / na tasmin yugasaæsargevyavÃyo nendriyak«aya÷ // BhS_37.3 // nÃnÆyà nÃpi ruditaæ na darpo na ca paiÓunam / na vigraho na vidve«ona mithyà nÃpi va¤canam // BhS_37.4 // na bhayaæ na ca santÃpo na lobho na ca mÃnità / tadà jyoti÷paraæ brahma vaikhÃnasamanÃmayam // BhS_37.5 // yà gatir yoginÃmekà hyapunarbhavakÃÇk«iïÃm / vi«ïussarvÃtmako deva÷ Óuklo nÃrÃyaïa÷ sm­ta÷ // BhS_37.6 // antaryÃmiïi tasmiæstu sarvalokamaye harau / svayaæ ÓuklatvamÃpanne sarvamacchaæ bhavi«yati // BhS_37.7 // brÃhmaïÃ÷ k«atriyà vaiÓyÃÓÓÆdrÃÓca bhagavatparÃ÷ / svakarmaniratÃssarvebhavanti manujÃ÷ k­te // BhS_37.8 // samÃÓramaæ samÃcÃraæ satyabhÆtaæ taporatam / vij¤Ãnabharitaæ sarvaæ jagadbhavati santatam // BhS_37.9 // eka vedasamÃyuktà ekadharmavidhikriyÃ÷ / p­thagdharmÃstveka vedà dharmamekamanuvratÃ÷ // BhS_37.10 // caturÃÓramayustena karmaïà kÃlayoginà / akÃmabhalasaæyogÃ÷ prÃpnuvanti parÃæ gatim // BhS_37.11 // k­te yuge catu«pÃdaÓcÃturvarïyasya ÓÃÓvata÷ / etatk­tayugaæ nÃma traiguïyaguïavarjitam // BhS_37.12 // tatastretÃyugaæ nÃma yatra dharmastrÅ pÃdbhavet / raktatÃæ tu samabhyeti harirnÃrÃyaïa÷ prabhu÷ // BhS_37.13 // satyaprav­ttÃÓca narÃ÷ dÃnadharmaparÃyaïÃ÷ / yajante vividhairyaj¤airnÃrÃyaïamanÃmayam // BhS_37.14 // brÃhmaïÃdyÃssvadharme«u pravartante nirantaram / yato dharmapade v­ddhà dvÃparaæ pratipedare // BhS_37.15 // yugaæ saæÓÅnadharmatvÃddvÃparaæ paricak«ate / vi«ïu÷ pÅtatvamabhyeti vedaÓcÃpi vibhajyate // BhS_37.16 // dvipÃdbhavati vaidharmo dvÃpare samupasthite / dvivedÃÓcaikavedÃÓca nirvedÃÓca tathà pare // BhS_37.17 // vibhinnaÓÃstrani«ÂhÃÓca bhavanti vividhakriyÃ÷ / prajà dÃnaparà bhÆtvà dÃnaæ Óaæsanti santatam // BhS_37.18 // rÃjasaæ bhÃvamÃÓritya rÃjasÅ bhavati prajà / sattvÃtpracyavamÃnÃnÃæ vyÃdhayo bh­ÓadÃruïÃ÷ // BhS_37.19 // atyÃhitÃni cÃnyÃni bhave«yantyadharottaram / kÃlasya hrasvatÃyogÃccaturthaæ syÃdyugaæ kali÷ // BhS_37.20 // pratyak«arÆpadh­gdevo na kalau d­Óyate yata÷ / k­tÃdi«viva tenaiva triyuga÷ kalirucyate // BhS_37.21 // padenaikena vai dharma÷ pravarteta kalau yuge / tasmiæstu samanuprÃpte na dharmassaæpravartate // BhS_37.22 // tÃmasaæ yugamÃsÃdya hari÷ k­«ïatvameti ca / ya÷ kaÓcidatra dharmÃtmà kriyoyogarato bhavet // BhS_37.23 // naraæ dharmaparaæ d­«Âvà sarve 'sÆyÃæ prakurvate / varïÃÓramÃÓritÃcÃrÃ÷ praïaÓyantina saæÓaya÷ // BhS_37.24 // vratÃcÃrÃ÷ praïaÓyanti dhyÃnayaj¤Ãdayastathà / upadravà jani«yanti hyadharmasya pravartanÃt // BhS_37.25 // asÆyÃniratÃssarve daæbhÃcÃraparÃyaïÃ÷ / prajÃÓcÃlpÃyu«assarve bhavi«yantikalau yuge // BhS_37.26 // sarvedharmÃ÷ praïaÓyanti k­«ïe k­«matvamÃgate / yasmÃtkalirmahÃghorassarvapÃpasya sÃdhaka÷ // BhS_37.27 // brÃhmaïÃ÷ k«atriyà vaiÓyÃÓÓÆdrà dharmaparÃÇmukhÃ÷ / ghore kaliyuge prÃpte dvijà vedaparÃÇmukhÃ÷ // BhS_37.28 // vyÃjadharmaparÃssarve v­dhÃhaÇkÃra dÆ«itÃ÷ / sarvamÃk«ipyate nityaæ narai÷ paï¬itamÃnibhi÷ // BhS_37.29 // ahamevÃdhika iti sarvo vivadate jana÷ / adharmalolupÃssarve tathà caiva dvijÃtaya÷ // BhS_37.30 // atastvalpÃyu«assarve bhavi«yanti kalau yuge / alpÃyu«ÂvÃnmanu«yÃïÃæ na vidyÃgrahaïaæ bhavet // BhS_37.31 // vidyÃgrahaïaÓÆnyatvÃdadharmassaæpravartate / vyutkrameïa prajÃssarvà mriyante pÃpatarparÃ÷ // BhS_37.32 // brÃhmaïÃdyÃstathà varïÃssaækÅryante parasbaram / kÃmakrodhaparà mƬhà v­dhÃhaæ kÃrapÆritÃ÷ // BhS_37.33 // baddhavairà bhavi«yanti parasparavadhepsava÷ / janÃssarve dayÃhÅnà dÃk«iïya parivarjità // BhS_37.34 // ÓÆdratulyà bhavi«yanti tapassatyavivarjitÃ÷ / uttamà nÅcatÃæ yÃnti nÅcÃÓcottamatÃæ tathà // BhS_37.35 // rÃjÃno dravyaniratà lobhamohaparÃyaïÃ÷ / dharmaka¤cukasaævÅtà dharmavidhvaæsakÃriïa÷ // BhS_37.36 // yo yo 'ÓvarathanÃgìhyassa sa rÃjà bhavi«yati / kiÇkarÃÓca bhavi«yanti ÓÆdrÃïÃæ cadvijÃtaya÷ // BhS_37.37 // mlecchÃÓca yunÃdyÃÓca pÃlayanti vasuædharÃm / anÃv­«ÂibhayÃtprÃyo gaganÃdattacak«u«a÷ // BhS_37.38 // bhavi«yanti narÃssarve sadà k«udbhayakÃtarÃ÷ / kalau narÃbhavi«yanti svalpabhÃgyà bahuprajÃ÷ // BhS_37.39 // pativÃkyamanÃd­tya sadÃnyag­hatatparÃ÷ / duÓÓÅlà du«ÂaÓÅle«u kari«yanti sp­hÃæ striya÷ // BhS_37.40 // paru«Ãn­tabhëiïyo dehasaæskÃra varjitÃ÷ / vÃcÃlÃÓca bhavi«yantikalau prÃpte sadà striya÷ // BhS_37.41 // nagare«u ca grÃme«u prÃkÃrÃÂÂÃdikÃn janÃ÷ / corÃdibhayabhÅtÃÓca këÂhayantrÃïi kurvate // BhS_37.42 // durbhik«akarapŬÃbhiratÅvopadrutà janÃ÷ / godhÆmÃnnayavÃnnìhyÃn deÓÃn prÃpsyanti du÷khitÃ÷ // BhS_37.43 // svakÃryasiddhiparyantaæ snihyantyanye«u mÃnavÃ÷ / bhik«avaÓcÃpi mitrÃdisnehasaæbandhayantritÃ÷ // BhS_37.44 // annopÃdhinimittena Ói«yÃn g­hïanti sarvata÷ / ubhÃbhyÃmapi hastÃbhyÃæ Óira÷kaï¬Æyanaæ striya÷ // BhS_37.45 // kurvantyo bhart­mukhyÃnÃmÃj¤Ãæ bhetsyantyÃnÃd­tÃ÷ / pëaï¬ÃlÃpaniratÃ÷ pëaï¬ijanasaægina÷ // BhS_37.46 // bhavi«yanti yadà viprà stadà v­ddhimiyÃtkali÷ / alpodakÃstathà meghà alpasasyà vasuædharà // BhS_37.47 // alpak«ÅrÃstathà gÃva÷ k«ÅrÃtsarpirna jÃyate / ekavarïà bhavi«yanti varïÃÓcatvÃra eva ca // BhS_37.48 // nÃsti varïÃntaraæ tatralayaæ yÃsyanti mÃnavÃ÷ / santassÅdantyasantaÓca vilasantisamantata÷ // BhS_37.49 // maitrÅ parajane bhÆyÃdvairaæ ca svajane bhavet / putrÃ÷ pit­«u jÅvatsu mriyante ca tadagrata÷ // BhS_37.50 // kalau kÃkiïike 'pyarthe vig­hya tyaktasauh­dÃ÷ / tyak«yantihi priyÃn prÃïÃn hani«yanti svabÃndhavÃn // BhS_37.51 // pëaï¬apracuredharme dasyuprÃye«u rÃjasu / cauryÃn­tav­dhÃhiæsÃnÃnÃv­tti«u vai n­«u // BhS_37.52 // ÓÆdraprÃye«u varïe«u chÃgaprÃye«u go«u ca / kari«yanti tathà ÓÆdrÃ÷ pravrajyÃliÇginau'dhamÃ÷ // BhS_37.53 // këÃyaparinÅtÃÓca jaÂilà bhakmadhÆsarÃ÷ / aÓaucÃvakramataya÷ parapÃkÃnnajÅvina÷ // BhS_37.54 // devadvijanivÃse«u pÆjÃmicchanti pÃpina÷ / bhavi«yanti durÃtmÃna÷ ÓÆdrÃ÷ pravrajitÃs tathà // BhS_37.55 // utkoca jÅvinastatra mahÃpÃparatÃstathà / bhavi«yantyatha pëaï¬Ã÷ kÃpÃlà bhik«avodhamÃ÷ // BhS_37.56 // dharmavidhvaæsaÓÅlÃnÃæ dvijanÃæ rÃjavallabhÃ÷ / ÓÆdrà dharmÃn pravak«yanti pravrajyÃliÇgino 'dhamÃ÷ // BhS_37.57 // gÅtavÃdyaparà viprà vedavÃdaparÃÇmukhÃ÷ / bhavi«yanti kalau prÃpte ÓÆdramÃrga pravartina÷ // BhS_37.58 // hartÃro na ca dÃtÃrobhavi«yanti kalau yuge / viÓvÃsahÅnÃ÷ piÓunà vedadevadvijÃti«u // BhS_37.59 // asaæsk­to ktivaktÃro rÃgadve«aparÃstathà / paramÃyuÓcate«Ãæ syÃttadà var«Ãïi «o¬aÓa // BhS_37.60 // pa¤came vÃtha÷va«Âhe và var«ekanyà prasÆyate / sartpavar«Ã«Âavar«ÃÓca prasÆyante tathà narÃ÷ // BhS_37.61 // svakarmatyÃginassarve k­taghnà bhinnav­ttaya÷ / yÃcakÃ÷ piÓunÃÓcaiva bhavi«yanti kalau yuge // BhS_37.62 // parÃvamÃnaniratà ÃtmastutiparÃyaïÃ÷ / parasvaharaïopÃyacintakÃ÷ sarvadà narÃ÷ // BhS_37.63 // nindÃæ kurvanti satataæ pit­mÃt­kule«u tu / vadanti vÃcà dharmÃæÓca cetasà pÃpalolupÃ÷ // BhS_37.64 // chÃdayanti prayatnena svado«aæ pÃpakarmajam / apÃpe du«k­taæ samyagviv­ïvanti narÃdhamÃ÷ // BhS_37.65 // dharmamÃrgapravaktÃraæ tiraskurvanti pÃpina÷ / bhavi«yanti kalau prÃpti rÃjÃno mlecchajÃtaya÷ // BhS_37.66 // dvijÃÓca k«atriyà vaiÓyÃ÷ ÓÆdrÃÓcÃnyÃÓca jÃtaya÷ / atyantakÃminassarve saækÅryante parasparam // BhS_37.67 // na Ói«yo na guru÷ kaÓcinna putro na tathà pità / na bhÃryà na patistatra bhavità sarvasaækara÷ // BhS_37.68 // kalau ca te bhavi«yanti dhanìhyà api yÃcakÃ÷ / rasavikrayiïaÓcÃpi bhavi«yanti kalau yuge // BhS_37.69 // dharmapatnÅ«u yacchanti patayo jÃralak«aïam / dvi«yanti pitaraæ putrà guruæ Ói«yÃdvi«anti ca // BhS_37.70 // patiæ ca vanità dve«Âi kalau prÃptena saæÓaya÷ / lobhÃbhibhÆtamanasassarve du«karmaÓÃlina÷ // BhS_37.71 // parÃnnalolupà nityaæ bhavi«yanti dvijÃtaya÷ / parastrÅniratÃssarve paradravyaparÃyaïÃ÷ // BhS_37.72 // martyÃmi«eïa jÅvanti duhantaÓcÃpyajÃvikÃn / sarittÅre«u kuddÃlairopayi«yanti cau«adhÅ÷ // BhS_37.73 // atyalpÃni phalÃnyÃsÃæ bhavi«yanti kalau yuge / veÓyÃlÃvaïyaÓÅle«u sp­hÃæ kurvanti yo«ita÷ // BhS_37.74 // dharmavighnà bhavi«yanti striyaÓca puru«e«u ca / na kanyÃæ yÃcate kaÓcinna ca kanyÃprado nara÷ // BhS_37.75 // kanyà varÃæÓca chandena grahÅ«Âanti parasparam / prÃyaÓa÷ k­païÃnÃæ ca bandhÆnÃæ ca tadhà dvijÃ÷ // BhS_37.76 // sÃdhÆnÃæ vividhÃnÃæ ca vittÃnyapaharanti ca / na yak«yanti na ho«yantina tapasyanti vai janÃ÷ // BhS_37.77 // naiva dÃsyanti dÃnÃdi nÃr'cayi«yanti và harim / na dharme niviÓi«yanti hetuvÃdakathÃÓrayÃ÷ // BhS_37.78 // apÃtre«veva dÃnÃni kurvanti ca tathà narÃ÷ / k«ÅropÃdhinimittena go«u prÅtiæ prakurvate // BhS_37.79 // na kurvanti tathà viprÃ÷ snÃnaÓaucÃdikÃ÷ kriyÃ÷ / akÃlakarmaniratÃ÷ kÆÂayuktiviÓÃradÃ÷ // BhS_37.80 // devanindÃparÃÓcaiva vipranindÃparÃstathà / tyaktapuï¬raÓikhÃsÆtrÃÓcari«yantidvijÃtaya÷ // BhS_37.81 // vi«ïubhaktiparaæ na syÃnmana÷ kasyÃpi jÃtu cit / devapÆjÃparaæ d­«Âvà sarve parihasanti ca // BhS_37.82 // ÓÃstroditÃÓca ye devÃ÷parivÃrà madhudvi«a÷ / tÃn parityajya mohena narÃ÷ kÃlabalÃtk­tÃ÷ // BhS_37.83 // hetuvÃdaparÃn devÃn kari«yantyaparÃæ stadà / nirbadhnanti dvijÃneva karÃrthaæ rÃjakiÇkarÃ÷ // BhS_37.84 // nÃdriyante dvijÃnanye kalau pÃpasamÃkule / dÃnayaj¤a japÃdÅnÃæ vikrÅïante phalaæ dvijÃ÷ // BhS_37.85 // pratigrahaæ ca kurvante caï¬ÃlÃderapi dvijÃ÷ / ÓÆdrastrÅmaÇganiratà vidhavÃsaægalolupÃ÷ // BhS_37.86 // rajassvalÃnÃæ vo¬hÃro bhavi«yanti kalau yuge / ÓÆdrÃnna pÃnaniratÃ÷ ÓÆdraprÃyà bhavanti ca // BhS_37.87 // aÂÂaÓÆlÃjanapadÃ÷ ÓivaÓÆlÃÓcatu«pathÃ÷ / pramadÃ÷ keÓaÓÆlinyo bhavi«yanti kalau yuge // BhS_37.88 // kuhakÃÓca janÃstatra hetuvÃdaviÓÃradÃ÷ / pëaï¬ino bhavi«yanti ti«ÂantyÃÓramanindakÃ÷ // BhS_37.89 // na ca dvijÃtiÓuÓrÆ«Ãæ sarvadharmanivartinÅm / g­haprÃye«vÃÓrame«u yogiprÃye«u bandhu«u // BhS_37.90 // tataÓchÃnudinaæ dharmassatyaæ Óaucaæ dayà k«amà / kÃlena balinà sarvaæ naÓyatyÃyurbalaæ sm­ti÷ // BhS_37.91 // vÅttameva kalau nÌïÃæ janmÃcÃraguïodayam / dÃæpatye 'bhirucirheturmÃyaiva vyavahÃrake // BhS_37.92 // dharmanyÃyavyavasthÃnÃæ kÃraïaæ balameva hi / strÅtvamevopabhoge svÃdvipratve sÆtrameva hi // BhS_37.93 // liÇgamevÃÓramakhyÃtÃvanyÃyo v­ttikÃraïam / av­ttau cÃpi daurbalyaæ pÃï¬itye cÃphalaæ vaca÷ // BhS_37.94 // svÅkÃra eva codvÃhe snÃnamevÃÓucau sm­tam / udaraæbharità svÃrthesatyatve dhÃr«Âyameva hi // BhS_37.95 // dÃk«ye kuÂuæbabharaïe yaÓorthe dharmasevanam / itthaæ kaliyuge prÃpte dharmassarvo 'pi jÅryate // BhS_37.96 // yadà mÃyÃn­taæ tandrà nidrà hiæsà vi«Ãyanam / Óoko moho bhayaæ dainyaæ sa kalistÃmasa÷sm­ta÷ // BhS_37.97 // yadÃyadà satÃæ hÃnirvaidikÃnÃæ dvijanmanÃm / tadà tadà kaliæprÃptamavabuddhyeta paï¬ita÷ // BhS_37.98 // aho du÷khamahodu÷khamahodu÷khamaho mahat / svarÆpamatibhÅmasya saæsÃrasya sudurbharam // BhS_37.99 // viïmÆtrapÆyakalite garbhavÃse nipŬanÃt / aÓucÃvatibhÅbhatse du÷khamatyantadussaham // BhS_37.100 // du÷khaæ ca jÃyamÃnÃnÃæ gÃtrabhaÇgÃdipŬane / vÃtena preryamÃïÃnÃæ mÆrchanÃyÃtibhÅtidam // BhS_37.101 // bÃlake nirvivekÃnÃæ bhÆtadaivÃtmasaæbhavam / yauvane vÃrdhake caiva maraïe cÃti dÃruïe // BhS_37.102 // ekauttaraæ m­tyuÓataæ dehe j¤eyaæ prati«Âhitam / tatraika÷ kÃlasaæj¤a÷ syÃcche«ÃstvÃgantukÃ÷sm­tÃ÷ // BhS_37.103 // ye cÃtrÃgantukÃ÷ proktÃste tu ÓÃmyanti bhe«ajai÷ / japahomapradÃnaiÓca kÃlam­tyurna ÓÃmyati // BhS_37.104 // vividhà vyÃdhayaÓÓastraæ sarpÃdyÃ÷ prÃïinas tathà / vi«Ãïi cÃbhicÃrÃÓca m­tyordvÃrÃïi dehinÃm // BhS_37.105 // nau«adhaæ na tapo dÃnaæ na mantrÃna ca bÃndhavÃ÷ / Óaknuvanti naraæ trÃtuæ kÃlam­tyuprapŬitam // BhS_37.106 // rasÃyanatapojapyayogasiddhairmahÃtmabhi÷ / kÃlam­tyurapi prÃpto jÅyate 'nalasairnarai÷ // BhS_37.107 // nÃsti m­tyusamaæ du÷khaæ nÃsti m­tyusamaæ bhayam / sadbhÃryÃæ putramitrÃïi rÃjyaiÓvaryasukhÃni ca // BhS_37.108 // ÃbaddhÃni ca vairÃïi m­tyussarvaæ vinÃÓayet / yaddu÷khaæ maraïe jantorna tasyeha samaæ kvacit // BhS_37.109 // maï¬Æka iva sarpeïa grasyate m­tyunà jagat / bÃndhavaiÓca pari«vakta÷ priyaiÓca parivÃrita÷ // BhS_37.110 // niÓÓvapan dÅrghamu«ïaæ ca mukhena pariÓu«yatà / catur«vante«u khaÂvÃyÃ÷ pariv­tya mÆhurmuhu÷ // BhS_37.111 // sammƬha÷ k«ipate 'tyardhaæ hastapÃdamitastata÷ / khaÂvÃyà vächate bhÆmiæ bhÆme÷ khaÂvÃæ tato mahÅm // BhS_37.112 // vivastrastyaktalajjaÓca mÆtravi«ÂhÃparipluta÷ / yÃcamÃnaÓca salilaæ Óu«kakaïÂhÃsyatÃluka÷ // BhS_37.113 // cintayÃnaÓcavittÃni kasyaitÃnim­temayi / nakhÃgraiÓca sp­Óan bhÆmiæ kÃlapÃÓena kar«ita÷ // BhS_37.114 // mriyate paÓyatÃmeva gale khurakhurÃyate / jÅvast­ïajalÆkÃvaddehÃddehaæ viÓedasau // BhS_37.115 // saæprÃpyottaravaæÓe ca tanuæ tyajati paurvikÅm / dehabhedena ya÷ puæsÃæ viyoga÷ karmasaæk«ayÃt // BhS_37.116 // maraïaæ tadvinirdi«Âaæ na nÃÓa÷ paramÃrthata÷ / jÃyate mriyate caivaæ karmabhi÷ svayamÃrjitai÷ // BhS_37.117 // ÓÅto«ïat­«ïÃk«udrograjvarÃdiparivÃrita÷ / sarvadaivapumÃnÃste yÃvajjanmÃnta saæsthiti÷ // BhS_37.118 // du÷khÃtiÓayabhÆtaæ hi yadante nÃsukhaæ n­ïÃm / tasyopamÃnaæ naivÃsti kÃryeïaivÃnu mÅyate // BhS_37.119 // k­«yamÃïasya puru«airyadyamasyÃtidussaham / du÷khaæ tatsaæsm­tiæ prÃptaæ karoti mama vepathum // BhS_37.120 // tataÓcaiva punastasya yonisaækramaïe ca yat / garbhasthasya ca yaddu÷khamatidussahamulbaïam // BhS_37.121 // punaÓca jÃyamÃnasya bÃlyayauvanajaæ ca yat / du÷khÃnyetÃnyanantÃni saæsÃrÃntaravartibhi÷ // BhS_37.122 // puru«airanubhÆyante sukhabhrÃntivimohitai÷ / na vai sukhakalà kÃcidatrÃstyatyantadu÷khade // BhS_37.123 // saæsÃrasaækaÂe saægamupetÃnÃæ kadà cana / vi«ayÃsaktamanasassatataæ pÃmarà janÃ÷ // BhS_37.124 // na matiæ kurvate vi«ïau sarvalokeÓvareÓvare / athÃpi nÃtra bibhyanti vai«ïavà bhagavatpriyÃ÷ // BhS_37.125 // vi«ïudhyÃnaparÃssanto vi«varcanaparÃyaïÃ÷ / te vi«ïusad­Óà j¤eyà na hi tÃn bÃdhate kali÷ // BhS_37.126 // mÃyeyaæ vai«ïavÅ bhÆya÷ pÃtayetprÃïinastadà / dustarÃpi bhavetsÃdhyà yairnyastaæ mÃdhavemana÷ // BhS_37.127 // asaætyajya ca gÃrhasthyamataptvà catathà tapa÷ / chinatti vai«ïavÅæ mÃyÃæ keÓavÃrÃdhane rata÷ // BhS_37.128 // vi«ayÃnavirodhena sevamÃno 'pi mÃdhavam / arcayÃnastarantyenÃæ vi«ïumÃyÃæ duratyayÃm // BhS_37.129 // yata evamato labdhvÃÓarÅraæ karmasÃdhanam / Óubhaæ karmaiva kartadyaæ tatprasÃdÃya mÃnavai÷, // BhS_37.130 // prasÃdite 'smin sarve«Ãæ svavarïÃÓramakarmabhi÷ / sarvehastagatÃ÷ kÃmà muktiÓcÃnte karasthità // BhS_37.131 // kÃryÃrthà mÆrtayastasya lokakalyÃïakÃrakÃ÷ / atassÃkÃrameve«Âvà bhaktyemaæ siddhimÃpnuyÃt // BhS_37.132 // idaæ ca ÓÃstramÃlaæbya pÆjayedvi«ïumavyayam / yaddhyÃnaæ kevalaæ proktaæ ÓÃstre kvacidanÃÓrayam // BhS_37.133 // na tatrendriyadaurbalyÃtkarmasthasyÃdhikÃrità / yathà giritaÂÃgrasthavanaspatiphalecchayà // BhS_37.134 // upÃye vartate 'ÓrÃntastathÃsau yatnamÃcaret / sarvatra kramavÃn yatna÷kÃryo naicchaiva kevalà // BhS_37.135 // tatkÃyavÃÇmanoyogai÷kramÃdicchetparÃæ gatim / nirÃkÃretu yà bhaktyà pÆje«Âà dhyÃnameva và // BhS_37.136 // ramaïÅyamivÃbhÃti tadanarthasya kÃraïam / sthÆlabhÃvaprasaædÅni janmanÃsyendriyÃïi tu // BhS_37.137 // sÆk«mÃccha na prapadyante cirÃcca kimutÃcirÃt / na ca rÆpaæ vinà dovo dhyÃtuæ kenÃpi Óakyate // BhS_37.138 // sarvarÆpaniv­ttà hi buddhi÷ kutrÃsya ti«Âhati / niv­ttÃglÃyate buddhirnidrayÃhi parÅyate // BhS_37.139 // tasmÃdvidvÃnupÃsÅta buddhyà sÃkÃlameva tam / astitasya parok«aæ taditi ki¤cidanusmaret // BhS_37.140 // sarvadhÃkÃramuddi«Âaæ na parityajya paï¬ita÷ / paraæ devamupÃsÅta muktaye và phalÃyavà // BhS_37.141 // bhaktyÃk­tenÃrcanena tu«Âodeva÷ prajÃpate÷ / pÆjÃdyanugrahÃyà 'dÃvÃvirbhÆtaÓcaturbhuja÷ // BhS_37.142 // tasmÃttenaiva rÆpeïa hriyà lak«myà samÃyuta÷ / dhyeyassevyor'caniyaÓca sadà nÃrÃyaïo budhai÷ // BhS_37.143 // sÃkÃre 'smin k­tà pÆjà stutirvà dhyÃnameva và / vidhinà ÓÃstrad­«Âena tasminneva k­tà bhavet // BhS_37.144 // tadevÃrÃdhanaæ vi«ïoravaj¤Ãtaæ viÓe«ata÷ / khyÃpanÃrthaæ kalau kaÓcidbhavi«yati mahÃmati÷ // BhS_37.145 // dharmaglÃniradharmasya v­ddhiryÃvadbhavi«yati / tÃvavbhartà mahÃvi«ïu÷ s­jatyÃtmÃnamÃtmanà // BhS_37.146 // ÓrÅnivÃse janÃvÃne ÓrÅnivÃsa÷ svayaæ hari÷ / ÓrÅnivÃsassamÃkhyÃto bhÆmÃvavatari«yati // BhS_37.147 // utpatsyamÃna evÃsau bhrÃjamÃnassvatejasà / jagadÃvaraïaæ krÆraæ tama÷ pu¤jaæ hani«yati // BhS_37.148 // pa¤cahÃyana evÃtha prÃptasarvakalÃkula÷ / saæsk­to 'khilasaæskÃrair brahmavarcasasevita÷ // BhS_37.149 // sarvalokeÓvaraæ devaæ ÓrÅnivÃkaæ Óriya÷ patim / caturbhujamudÃrÃÇgaæ divyÃbharaïabhÆ«itam // BhS_37.150 // ÓrÅvatsÃækaæ mahÃbÃhuæ ÓaÇkhacakragadÃdharam / kirÅÂamukuÂopetaæ varadÃbhayacihnitam // BhS_37.151 // haimordhvapuï¬ralÃvaïyalasadvadanapaÇkajam / vaikhÃnasairmahÃbhÃgairarcyamÃnaæ nirantaram // BhS_37.152 // k­tÃspadaæ kaliyuge tadÅyaæ kuladaivatam / "arÃyi kÃïa'' ityÃdyaiÓÓrutivÃkyairabhi«Âutam // BhS_37.153 // "rayi÷ kakudmÃ''nityÃdyairmantrairvaikhÃnasai÷ parai÷ / ijyamÃnaæ viÓe«eïa vividhai÷ pÃramÃtmikai÷ // BhS_37.154 // kalyÃïaguïasaæpÆrïaæ divyamaÇgalavigraham / svayaævyaktaæ para¤jyoti÷ paraæ brahma parÃtparam // BhS_37.155 // vidhinà ÓÃstrad­«Âena devamÃrÃdhayi«yati / prasÃdasumukho devassvÃtmabhÆte ÓiÓau svayam // BhS_37.156 // avanamya ca mÆrdhÃnaæ g­hÅ«yati gale srajam / divyai÷prasannairgrathitÃæ kusumaistulasÅdalai÷ // BhS_37.157 // svayaæ sÃrdhaæ kumÃreïa havÅæ«i ca bhuji«yati / saætu«Âena kumÃreïa prÃrthita÷ karuïÃnidhi÷ // BhS_37.158 // vaikhÃnasairmahÃbhÃgairupetai÷ saha mandire / havÅæ«yaÓi«yatyadhyak«aæ kumÃraæ sÃntvayi«yati // BhS_37.159 // arcÃvatÃramahÃtmyaæ lokebhya÷khyÃpayi«yati / devor'cakaparÃdhÅna÷ sarvaæ tebhya÷ kari«yati // BhS_37.160 // tathà sammÃnita÷ premïà ÓrÅnivÃsena sÃdaram / yaj¤airbahuvidhair anyairyaj¤eÓaæ saæyaji«yati // BhS_37.161 // viÓÃle bahusaæskÃrasaækule vasudhÃtale / sthÃpayi«yati vi«ïvarcÃæ grÃme grÃme g­he g­he // BhS_37.162 // purÃïi ca janÃvÃsà g­hÃïi g­hiïÃæ tathà / mandirairindireÓasya sundarairnatibhandhurai÷ // BhS_37.163 // maï¬itÃni bhavi«yanti jagattattvaæ bhaji«yati / ita ÃcÃrya nirdeÓa itaÓÓi«yopasarpaïam // BhS_37.164 // ihaiva g­hiïÃæ bhÆya÷ prasaæga iha mantraïam / acÃryavaraïaæ ceha ÓilpinÃmiha mÃrgaïam // BhS_37.165 // iha prastarasaægrÃha iha dÃrugrahastathà / iha diksÃthanaæ caiha vasudhÃsaæparÅk«aïam // BhS_37.166 // ito maÇgalagho«aÓca ita÷puïyÃhavÃcanam / ita Ãdye«ÂakÃnyÃsa ito mÆrdhe«ÂakÃvidhi÷ // BhS_37.167 // itaÓÓÆlagrahaÓceta ito vairajjubandhanam / itaÓca m­tsnÃsaæskÃra ito varïavilekhanam // BhS_37.168 // ito madhÆcchi«Âavidhirito 'laÇkÃrakalpanam / ito dhvajasya nirmÃïamito bhaktasamÃgama÷ // BhS_37.169 // ita÷prati«ÂhÃsaækalpa nÃto nayanamok«aïam / ito 'dhivÃsanaæ ceto prabhÆtabalidÃpanam // BhS_37.170 // ito 'gnimanthanaæ ceto homa Ãnandavardhana÷ / iha gÅtaæ n­ttamiha vÃdyaæ Órutimanoharam // BhS_37.171 // iha prati«Âhà devasya iha ca dvijabhojanam / iha kÃlotsavaÓceha dhanu«i prÃtarutsava÷ // BhS_37.172 // mudgÃnnasya gu¬Ãnnasya prasÃdasya nivedanam / adyotti«Âhati vaikuïÂha÷ Óayita÷ k«ÅrasÃgare? // BhS_37.173 // adya vratasyÃpavargo saæÓitassa bhuvo hare÷ / adya vaivÃhikaæ devyÃvratÃnte lokamaÇgalam // BhS_37.174 // adya pau«Å pÆrïimÃhocÃdya caikÃdaÓÅ Óubhà / adya devasya kuryanti snapanaæ kalaÓaiÓÓatai÷ // BhS_37.175 // adya dÃÓarathirjÃto dvÃdaÓÅ mÃghasaæbhavà / adya cÃtà jaganmÃtà phÃlgune revatÅ tithau // BhS_37.176 // adyakurvanti devasya damanotsavamÅÓvarÃ÷ / caitramÃsasta devasya mahÃprÅtikara÷ kila // BhS_37.177 // kurvanti manujÃdhÅÓà vasante divyamutsavam / jalakrŬotsavo hyadya caitrayÃtrà hare÷kvacit // BhS_37.178 // ketakÅmÃlatÅjÃtÅmallikÃdolikotsava÷ / gandhotsavo 'dya kriyate paurïamÃsÅ kadà dinam // BhS_37.179 // kadà caikÃdaÓÅ puïyà kadà và dvÃdaÓÅtidhi÷ / kadà n­siæhassaæjÃta÷ sm­tamadyatrayodaÓÅ // BhS_37.180 // vaiÓÃkhe Óuklapak«e tu kriyate vÃr«ikotsava÷ / kadà bhavetpaurïamÃsÅ kriyate candrikotsava÷ // BhS_37.181 // kadà jye«Âhotsavo bhÆyÃtkadà và pÆrïimà Óubhà / prapotsava÷ kadà bhÆyÃdëìhÅ ca bhavi«yati // BhS_37.182 // kadà ca Óravaïaæ bhÆyÃnnak«atraæ yatra mÃruti÷ / rÃmasevÃdhuraæ dh­tvà jÃtassÃk«ÃnmahÃmati÷ // BhS_37.183 // kadà ca ÓrÃvaïÅ bhÆyÃdyatra nÃrÃyaïo hari÷ / svÃtmÃnaæ janayÃmÃsa lokakalyÃïahetave // BhS_37.184 // vaikhÃnasaæ vikhanasaæ viri¤camiti yaæ vidu÷ / kadà bhÃdrapado mÃsastatra caikÃdaÓÅ bhavet // BhS_37.185 // kadà và dvÃdaÓÅ bhÆyÃtsarvapÃpa praïÃÓinÅ / tiladhenuæ pradÃsyanti yatra devasya sannidhau // BhS_37.186 // kadÃÓvino bhavenmÃsastatrÃpi daÓamÅ Óubhà / aÓvayÃtrà harerbhÆyÃdanuyÃsyÃmahe harim // BhS_37.187 // kadà bhavedamÃvÃsyà yasyÃæ sa narakohata÷ / kadà và kÃrtikomÃso bhavi«yati haripriya÷ // BhS_37.188 // dÅpÃropo bhavettatra kadà và kÃrtikÅ Óubhà / kadÃyugÃdaya stadvatpuïyakÃlà viÓe«ata÷ // BhS_37.189 // kadà bhavi«yati hare rathayÃtrà mahÃtmana÷ / kadà và gajayÃtrà syÃtkadà vÅÓÃdhirohaïam // BhS_37.190 // kadà bhramati deveÓo grÃmavÅthi«u sundaram / kadà labhi«Âati harestÅrthaæ paramapÃvanam // BhS_37.191 // kadà prasÃdaæ devasya kaïasyÃpi labhi«yati / kadà ÓaÇkharathÃÇgÃdidivyalächanalächità // BhS_37.192 // pÃdukà devadevasya saæskari«yati me Óira÷ / kadà và tulasÅæ puïyÃmarpitÃæ tasya pÃdayo÷ // BhS_37.193 // aÓnÃmi Óirasà caiva dhÃrayi«yÃmi vai«ïavÅm / kadà và puïyapu«pÃïÃmekaæ devasamarpitam // BhS_37.194 // Óirasà dhÃrayi«yÃmi jighrÃmi bhahugandhavat / devadevasya drak«yÃmi kadà sarvÃÇgasuædaram // BhS_37.195 // ÃpÃdamauliparyantaæ lÃvaïyamadhuraæ vapu÷ / ityÃdikÃ÷ kathÃstatra bhavi«yanti prajÃsu ca // BhS_37.196 // sarve dharmaparÃssarve nÃrÃyaïa parÃyaïÃ÷ / arcane vÃsudevasya bhavi«yanti ratà narÃ÷ // BhS_37.197 // ityeva kÃlaæ kÃleyaæ gururujjÅvayi«yati / ÓrÅnivÃsaæ ÓriyovÃsamarci«yati ciraæ bhuvi // BhS_37.198 // pëaï¬opaplutaæ dharmamuddhari«yati vai«ïavam / idaæ ca bhagavacchÃstraæ cirasthÃyi kari«yati // BhS_37.199 // sarvatantrasvatantro 'sau bahÆn grandhÃn praïe«yati / asaækhyebhyaÓca Ói«yebhyastattÃrthamupadek«yati // BhS_37.200 // dharmavyavasthÃæ k­tvaivaæ kalÃvatibhayaÇkare / same«yati paraæ sthÃnaæ tadvi«ïo÷ paramaæ padam // BhS_37.201 // yugÃnte ca punarnÃmaharernaiko g­hÅ«yati / tadà harirmahÃvÅra÷ kalkÅ nÃma bhavi«yati // BhS_37.202 // adharmanidhanaæ k­tvà dharmaæ saæsthÃpayi«yati / harerdivyÃvatÃrÃïÃmavatÃrakathÃmimÃm // BhS_37.203 // ya÷ paÂhec chruïuyÃdvÃpi so 'pi yÃsyati sadgatim / dhanyÃste puru«aÓre«Âhà durante bhavasÃgare // BhS_37.204 // ye nÃmÃpi kalau vi«ïossmari«yintyavyayÃtmava÷ / dhyÃyan k­tayuge vi«ïuæ tretÃyÃæ dÃpare yajan // BhS_37.205 // yattatphalamavÃpnoti kalau smaraïamÃtrata÷ / harerharati pÃpÃni nÃmasaækÅrtitaæ sak­t // BhS_37.206 // pëaï¬abahule loke kalÃvatibhayaÇkare / tannÃmakÅrtayedyastu taæ vidyÃtk­tinÃæ varam // BhS_37.207 // tasmÃtsarvaprayatnena bhaktyà paramayà yuta÷ / samÆrtÃrÃdhanaæ kuryÃnnÃnyathà muktimÃpnuyÃt // BhS_37.208 // nÃthamÃdyaistu navabhiradhyÃyairŬyate kramÃt / bhÆparÅk«ÃdikarmÃïi vimÃnÃnÃæ ca kalpanam // BhS_37.209 // vividhÃnÃæ ca berÃïÃæ nirmÃïavidhivistara÷ / daÓame nÃækurÃropa÷ paÓcÃddvÃbhyÃmudÅrita÷ // BhS_37.210 // prati«Âhà vidhiratyanta phalado jagata÷ pate÷ / paÓcÃddaÓÃvatÃrÃïÃæ caturbhi÷ procyate vidhi÷ // BhS_37.211 // tathà saptadaÓe cokta ÃdimÆrti vidhistata÷ / a«ÂÃdaÓer'canaæ sÃægamuktaæ madhuvidÃriïa÷ // BhS_37.212 // dvÃbhyÃmuktastato pÆjÃdravya saægrahaïa krama÷ / ekaviæÓe viÓe«ÃrcÃvidhissamyagudÅrita÷ // BhS_37.213 // dvÃviæÓesnapanaæ coktaæ trayoviæÓe viÓe«ata÷ / vidhirutsavacakrasya prokto dvÃbhyÃmathotsava÷ // BhS_37.214 // tataÓca «a¬bhiradhyÃyai÷ prÃyaÓcittasya vistara÷ / proktastataÓca dvÃtriæÓe saækÅrïaæÓà udÅritÃ÷ // BhS_37.215 // arcÃvatÃramahimà trayastriæÓe prakÅrtita÷ / svayaævyaktÃdibhedaÓca catustriæÓe prakÃÓita÷ // BhS_37.216 // pa¤catriæÓe tu saæproktaæ kriyÃyogÃÓritaæ phalam / «aÂtriæÓetvapacÃrÃÓca kathità devakopanÃ÷ // BhS_37.217 // kalidharmÃÓca saæproktÃssaptatriæÓe viÓe«ata÷ / saptatriæÓadbhiradhyÃyairevaæ guruk­pÃbalÃt // BhS_37.218 // «a¬bhi÷ sahasrai÷ Ólokaistu kriyÃÇgamupavarïitam // BhS_37.219 // ityÃr«e ÓrÅvaikhÃnase bhagavacchÃstre bh­guproktÃyÃæ caturviæÓatsahÃnrikÃyÃæ sahitÃyÃæ prakÅrïÃdhikÃre saptatriæÓo 'dhyÃya÷ iti ÓrÅmati prakÅrïÃdhikÃre kriyÃpÃda÷. ÓrÅ vikhanasamahÃgurave nama÷ ÓrautasmÃrtÃdikaæ karma nikhilaæ yena sÆtritam tasmai samastavedÃrthavide vikhanase nama÷. jayatyÃtmeÓvarosni dradhyÃna saudhapriyÃtithi÷ ÓrÅmatpatrapurÅvÃsa÷ ÓrÅrÃmassÅtayà g­hÅ. ÓrÅrÃmacandrÃya nama÷.