Astavakragita


Input by John Richards
with corrections by Robert Drecogna



PLAIN TEXT VERSION





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









aṣṭāvakragītā


janaka uvāca
kathaṃ jñānam avāpto 'ti kathaṃ muktir bhaviṣyati /
vairāgyaṃ ca kathaṃ prāptam etad brūhi mama prabho // Avg_1.1 //

aṣṭāvakra uvāca
muktim icchasi cet tāta viṣayān viṣavat tyaja /
kṣamārjavadayātoṣa-satyaṃ pīyūṣavad bhaja // Avg_1.2 //
na pṛthvī na jalaṃ nāgnir na vāyur dyaur na vā bhavān /
eṣāṃ sākṣiṇam ātmānaṃ cid-rūpaṃ viddhi muktaye // Avg_1.3 //
yadi dehaṃ pṛthak kṛtya citi viśrāmya tiṣṭhasi /
adhunaiva sukhī śānto bandha-mukto bhaviṣyasi // Avg_1.4 //
na tvaṃ viprādiko varṇo nāśramī nākṣa-gocaraḥ /
asaṅgo 'si nirākāro viśva-sākṣī sukhī bhava // Avg_1.5 //
dharmādharmau sukhaṃ duḥkhaṃ mānasāni na te vibho /
na kartāsi na bhoktāsi mukta evāsi sarvadā // Avg_1.6 //
eko draṣṭāsi sarvasya mukta-prāyo 'si sarvadā /
ayam eva hi te bandho draṣṭāraṃ paśyasītaram // Avg_1.7 //
ahaṃ kartety ahaṃ-māna-mahā-kṛṣṇāhi-daṃśitaḥ /
nāhaṃ karteti viśvāsāmṛtaṃ pītvā sukhī bhava // Avg_1.8 //
eko viśuddha-bodho 'ham iti niścaya-vahninā /
prajvālyājñāna-gahanaṃ vīta-sokaḥ sukhī bhava // Avg_1.9 //
yatra viśvam idaṃ bhāti kalpitaṃ rajju-sarpavat /
ānanda-paramānandaḥ sa bodhas tvaṃ sukhaṃ cara // Avg_1.10 //
muktābhimānī mukto hi baddho baddhābhimāny api /
kiṃ vadantīha satye 'yaṃ yā matiḥ sā gatir bhavet // Avg_1.11 //
ātmā sākṣī vibhuḥ pūrṇa eko muktaś cid akriyaḥ /
asaṅgo nispṛhaḥ śānto bhramāt saṃsāravān iva // Avg_1.12 //
kūṭasthaṃ bodham advaitam ātmānaṃ paribhāvaya /
ābhāso 'haṃ bhramaṃ muktvā bhāvaṃ bāhyam athāntaraṃ // Avg_1.13 //
dehābhimāna-pāśena ciraṃ baddho 'si putraka /
bodho 'haṃ jñāna-khaḍgena tan niṣkṛtya sukhī bhava // Avg_1.14 //
niḥsaṅgo niṣkriyo 'si tvaṃ sva-prakāśo nirañjanaḥ /
ayam eva hi te bandhaḥ samādhim anutiṣṭhasi // Avg_1.15 //
tvayā vyāptam idaṃ viśvaṃ tvayi protaṃ yathārthataḥ /
śudddha-buddha-svarūpas tvaṃ, mā gamaḥ kṣudra-cittatām // Avg_1.16 //
nirapekṣo nirvikāro nirbharaḥ śītalāśayaḥ /
agādha-buddhir akṣubdho bhava cin-mātra-vāsanaḥ // Avg_1.17 //
sākāram anṛtaṃ viddhi nirākāraṃ tu niścalam /
etat-tattvopadeśena na punar-bhava-sambhavaḥ // Avg_1.18 //
yathaivādarśam adhyasthe rūpe 'ntaḥ paritas tu saḥ /
tathaivāsmin śarīre 'ntaḥ paritaḥ parameśvaraḥ // Avg_1.19 //
ekaṃ sarva-gataṃ vyoma bahir antar yathā ghaṭe /
nityaṃ nirantaraṃ brahma sarva-bhūta-gaṇe tathā // Avg_1.20 //


_______________________________________________________________________


janaka uvāca
aho nirañjanaḥ śānto bodho 'haṃ prakṛteḥ paraḥ /
etāvantam ahaṃ kālaṃ mohenaiva viḍambitaḥ // Avg_2.1 //
yathā prakāśayāmy eko deham enaṃ tathā jagat /
ato mama jagat sarvam athavā na ca kiṃcana // Avg_2.2 //
saśarīram aho viśvaṃ parityajya mayādhunā /
kutaścit kauśalād eva paramātmā vilokyate // Avg_2.3 //
yathā na toyato bhinnās taraṅgāḥ phena-budbudāḥ /
ātmano na tathā bhinnaṃ viśvam ātma-vinirgatam // Avg_2.4 //
tantu-mātro bhaved eva paṭo yadvad vicāritaḥ /
ātma-tanmatram evedaṃ tadvad viśvaṃ vicāritam // Avg_2.5 //
yathaivekṣu-rase kḷptā tena vyāptaiva śarkarā /
tathā viśvaṃ mayi kḷptaṃ mayā vyāptaṃ nirantaram // Avg_2.6 //
ātmājñānāj jagad bhāti ātma-jñānān na bhāsate /
rajjvajñānād ahir bhāti taj-jñānād bhāsate na hi // Avg_2.7 //
prakāśo me nijaṃ rūpaṃ nātirikto 'smy ahaṃ tataḥ /
yadā prakāśate viśvaṃ tadāham bhāsa eva hi // Avg_2.8 //
aho vikalpitaṃ viśvam ajñānān mayi bhāsate /
rūpyaṃ śuktau phaṇī rajjau vāri sūryakare yathā // Avg_2.9 //
matto vinirgataṃ viśvaṃ mayy eva layam eṣyati /
mṛdi kumbho jale vīciḥ kanake kaṭakaṃ yathā // Avg_2.10 //
aho ahaṃ namo mahyaṃ, vināśo yasya nāsti me /
brahmādi-stamba-paryantaṃ jagannāśe 'pi tiṣṭhataḥ // Avg_2.11 //
aho ahaṃ namo mahyaṃ eko 'haṃ dehavān api /
kvacin na gantā nāgantā vyāpya viśvam avasthitaḥ // Avg_2.12 //
aho ahaṃ namo mahyaṃ dakṣo nāstīha mat-samaḥ /
asaṃspṛśya śarīreṇa yena viśvaṃ ciraṃ dhṛtam // Avg_2.13 //
aho ahaṃ namo mahyaṃ yasya me nāsti kiṃcana /
athavā yasya me sarvaṃ yad vāṅ-manasa-gocaram // Avg_2.14 //
jñānaṃ jñeyaṃ tathā jñātā tritayaṃ nāsti vāstavam /
ajñānād bhāti yatredaṃ so 'ham asmi nirañjanaḥ // Avg_2.15 //
dvaita-mūlam aho duḥkhaṃ nānyat tasyāsti bheṣajam /
dṛśyam etan mṛṣā sarvaṃ eko 'haṃ cid-raso 'malaḥ // Avg_2.16 //
bodha-mātro 'ham ajñānād upadhiḥ kalpito mayā /
evaṃ vimṛśato nityaṃ nirvikalpe sthitir mama // Avg_2.17 //
na me bandho 'sti mokṣo vā bhrāntiḥ śāntā nirāśrayā /
aho mayi sthitaṃ viśvaṃ vastuto na mayi sthitam // Avg_2.18 //
sa-śarīram idaṃ viśvaṃ na kiṃcid iti niścitam /
śuddha-cin-mātra ātmā ca tat kasmin kalpanādhunā // Avg_2.19 //
śarīraṃ svarga-narakau bandha-mokṣau bhayaṃ tathā /
kalpanā-mātram evaitat kiṃ me kāryaṃ cidātmanaḥ // Avg_2.20 //
aho jana-samūhe 'pi na dvaitaṃ paśyato mama /
araṇyam iva saṃvṛttaṃ kva ratiṃ karavāṇy aham // Avg_2.21 //
nāham deho na me deho jīvo nāham, ahaṃ hi cit /
ayam eva hi me bandha āsīt yā jīvite spṛhā // Avg_2.22 //
aho bhuvana-kallolair vicitrair drāk samutthitam /
mayy ananta-mahāmbhodhau citta-vāte samudyate // Avg_2.23 //
mayy ananta-mahāmbhodhau citta-vāte praśāmyati /
abhāgyāj jīva-vaṇijo jagat poto vinaśvaraḥ // Avg_2.24 //
mayy ananta-mahāmbhodhav āścaryaṃ jīva-vīcayaḥ /
udyanti ghnanti khelanti praviśanti svabhāvataḥ // Avg_2.25 //


_______________________________________________________________________



aṣṭāvakra uvāca
avināśinam ātmānam ekaṃ vijñāya tattvataḥ /
tavātma-jñasya dhīrasya katham arthārjane ratiḥ // Avg_3.1 //
ātmājñānād aho prītir viṣaya-bhrama-gocare /
śukter ajñānato lobho yathā rajata-vibhrame // Avg_3.2 //
viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare /
so 'ham asmīti vijñāya, kiṃ dīna iva dhāvasi // Avg_3.3 //
śrutvāpi śuddha-caitanyam ātmānam atisundaram /
upasthetyanta-saṃsakto mālinyam adhigacchati // Avg_3.4 //
sarva-bhūteṣu cātmānaṃ sarva-bhūtāni cātmani /
muner jānata āścaryaṃ mamatvam anuvartate // Avg_3.5 //
āsthitaḥ paramādvaitaṃ mokṣārthe 'pi vyavasthitaḥ /
āścaryaṃ kāma-vaśago vikalaḥ keli-śikṣayā // Avg_3.6 //
udbhūtaṃ jñāna-durmitram avadhāryātidurbalaḥ /
āścaryaṃ kāmam ākāṅkṣet kālam antam anuśritaḥ // Avg_3.7 //
ihāmutra viraktasya nityānitya-vivekinaḥ /
āścaryaṃ mokṣa-kāmasya mokṣād eva vibhīṣikā // Avg_3.8 //
dhīras tu bhojyamāno 'pi pīḍyamāno 'pi sarvadā /
ātmānaṃ kevalaṃ paśyan na tuṣyati na kupyati // Avg_3.9 //
ceṣṭamānaṃ śarīraṃ svaṃ paśyaty anya-śarīravat /
saṃstave cāpi nindāyāṃ kathaṃ kṣubhyet mahāśayaḥ // Avg_3.10 //
māyā-mātram idaṃ viśvaṃ paśyan vigata-kautukaḥ /
api sannihite mṛtyau kathaṃ trasyati dhīradhīḥ // Avg_3.11 //
niḥspṛhaṃ mānasaṃ yasya nairāśye 'pi mahātmanaḥ /
tasyātma-jñāna-tṛptasya tulanā kena jāyate // Avg_3.12 //
svabhāvād eva jānāno dṛśyam etan na kiṃcana /
idaṃ grāhyam idaṃ tyājyaṃ sa kiṃ paśyati dhīradhīḥ // Avg_3.13 //
antas-tyakta-kaṣāyasya nirdvandvasya nirāśiṣaḥ /
yad-ṛcchay-āgato bhogo na duḥkhāya na tuṣṭaye // Avg_3.14 //

_______________________________________________________________________


aṣṭāvakra uvāca
hantātma-jñasya dhīrasya khelato bhoga-līlayā /
na hi saṃsāra-vāhīkair mūḍaiḥ saha samānatā // Avg_4.1 //
yat padaṃ prepsavo dīnāḥ śakrādyāḥ sarva-devatāḥ /
aho tatra sthito yogī na harṣam upagacchati // Avg_4.2 //
taj-jñasya puṇya-pāpābhyāṃ sparśo hy antar na jāyate /
na hy ākāśasya dhūmena dṛśyamānāpi saṅgati // Avg_4.3 //
ātmaivedaṃ jagat sarvaṃ jñātaṃ yena mahātmanā /
yad-ṛcchayā varttamānaṃ taṃ niṣeddhuṃ kṣameta kaḥ // Avg_4.4 //
ā-brahma-stamba-paryante bhūta-grāme catur-vidhe /
vijñasyaiva hi sāmarthyam icchānicchā-vivarjane // Avg_4.5 //
ātmānam advayaṃ kaścij jānāti jagad īśvaraṃ /
yad vetti tat sa kurute na bhayaṃ tasya kutracit // Avg_4.6 //


_______________________________________________________________________


aṣṭāvakra uvāca
na te saṅgo 'sti kenāpi kiṃ śuddhas tyaktum icchasi /
saṅghāta-vilayaṃ kurvann evam eva layaṃ vraja // Avg_5.1 //
udeti bhavato viśvaṃ vāridher iva budbudaḥ /
iti jñatvaikam ātmānam evam eva layaṃ vraja // Avg_5.2 //
pratyakṣam apy avastutvād viśvaṃ nāsty amale tvayi /
rajju-sarpa iva vyaktam evam eva layaṃ vraja // Avg_5.3 //
sama-duḥkha-sukhaḥ pūrṇa āśā-nairāśyayoḥ samaḥ /
sama-jīvita-mṛtyuḥ sann evam eva layaṃ vraja // Avg_5.4 //


_______________________________________________________________________


aṣṭāvakra uvāca
ākāśavad ananto 'haṃ ghaṭavat prakṛtaṃ jagat /
iti jñānaṃ tathaitasya na tyāgo na graho layaḥ // Avg_6.1 //
mahodadhir ivāhaṃ sa prapañco vīci-saṃnibhaḥ /
iti jñānaṃ tathaitasya na tyāgo na graho layaḥ // Avg_6.2 //
ahaṃ sa śukti-saṅkāśo rūpyavad viśva-kalpanā /
iti jñānaṃ tathaitasya na tyāgo na graho layaḥ // Avg_6.3 //
ahaṃ vā sarva-bhūteṣu sarva-bhūtāny atho mayi /
iti jñānaṃ tathaitasya na tyāgo na graho layaḥ // Avg_6.4 //



_______________________________________________________________________


janaka uvāca
mayy ananta-mahāmbhodhau viśva-pota itas-tataḥ /
bhramati svānta-vātena na mamāsty asahiṣṇutā // Avg_7.1 //
mayy ananta-mahāmbhodhau jagad-vīciḥ svabhāvataḥ /
udetu vastam āyātu na me vṛddhir na ca kṣatiḥ // Avg_7.2 //
mayy ananta-mahāmbhodhau viśvaṃ nāma vikalpanā /
atiśānto nirākāra etad evāham āsthitaḥ // Avg_7.3 //
nātmā bhāveṣu no bhāvas tatrānante niranjane /
ity asakto 'spṛhaḥ śānta etad evāham āstitaḥ // Avg_7.4 //
aho cin-mātram evāham indra-jālopamaṃ jagat /
ato mama kathaṃ kutra heyopādeya-kalpanā // Avg_7.5 //



_______________________________________________________________________


aṣṭāvakra uvāca
tadā bandho yadā cittaṃ kiṃcid vāñchati ṣocati /
kiṃcin muñcati gṛhṇāti kiṃcid dhṛṣyati kupyati // Avg_8.1 //
tadā muktir yadā cittaṃ na vāñchati na śocati /
na muñcati na gṛhṇāti na hṛṣyati na kupyati // Avg_8.2 //
tadā bandho yadā cittaṃ saktaṃ kāsv api dṛṣṭiṣu /
tadā mokṣo yadā cittam asaktaṃ sarva-dṛṣṭiṣu // Avg_8.3 //
yadā nāhaṃ tadā mokṣo yadāhaṃ bandhanaṃ tadā /
matveti helayā kiṃcit mā gṛhāṇa vimuñca mā // Avg_8.4 //



_______________________________________________________________________


aṣṭāvakra uvāca
kṛtākṛte ca dvandvāni kadā śāntāni kasya vā /
evaṃ jñātveha nirvedād bhava tyāga-paro 'vratī // Avg_9.1 //
kasyāpi tāta dhanyasya loka-ceṣṭāvalokanāt /
jīvitecchā bubhukṣā ca bubhutsopaśamaḥ gatāḥ // Avg_9.2 //
anityaṃ sarvam evedaṃ tāpa-tritaya-dūṣitam /
asāraṃ ninditaṃ heyam iti niścitya śāmyati // Avg_9.3 //
ko 'sau kālo vayaḥ kiṃ vā yatra dvandvāni no nṛṇām /
tāny upekṣya yathā-prāpta-vartī siddhim avāpnuyāt // Avg_9.4 //
nānā mataṃ maharṣīṣāṃ sādhūnāṃ yogināṃ tathā /
dṛṣṭvā nirvedam āpannaḥ ko na śāmyati mānavaḥ // Avg_9.5 //
kṛtvā mūrti-parijñānaṃ caitanyasya na kiṃ guruḥ /
nirveda-samatāyuktyā yas tārayati saṃsṛteḥ // Avg_9.6 //
paśya bhūta-vikārāṃs tvaṃ bhūta-mātrān yathārthataḥ /
tat-kṣaṇād bandha-nirmuktaḥ sva-rūpa-stho bhaviṣyasi // Avg_9.7 //
vāsanā eva saṃsāra iti sarvā vimuñca tāḥ /
tat-tyāgo vāsanā-tyāgāt sthitir adya yathā tathā // Avg_9.8 //



_______________________________________________________________________


aṣṭāvakra uvāca
vihāya vairiṇaṃ kāmam arthaṃ cānartha-saṅkulam /
dharmam apy etayor hetuṃ sarvatrānādaraṃ kuru // Avg_10.1 //
svapnendra-jālavat paśya dināni trīṇi pañca vā /
mitra-kṣetra-dhanāgāra-dāra-dāyādi-sampadaḥ // Avg_10.2 //
yatra yatra bhavet tṛṣṇā, saṃsāraṃ viddhi tatra vai /
prauḍha-vairāgyam āśritya vīta-tṛṣṇaḥ sukhī bhava // Avg_10.3 //
tṛṣṇā-mātrātmako bandhas, tan-nāśo mokṣa ucyate /
bhavāsaṃsakti-mātreṇa prāpti-tuṣṭir muhur-muhuḥ // Avg_10.4 //
tvam ekaś cetanaḥ śuddho jaḍaṃ viśvam asat tathā /
avidyāpi na kiṃcit sā kā bubhutsā tathāpi te // Avg_10.5 //
rājyaṃ sutāḥ kalatrāṇi śarīrāṇi sukhāni ca /
saṃsaktasyāpi naṣṭāni tava janmani janmani // Avg_10.6 //
alam arthena kāmena sukṛtenāpi karmaṇā /
ebhyaḥ saṃsāra-kāntāre na viśrāntam abhūn manaḥ // Avg_10.7 //
kṛtaṃ na kati janmāni kāyena manasā girā /
duḥkham āyāsadaṃ karma tad adyāpy uparamyatām // Avg_10.8 //



_______________________________________________________________________


aṣṭāvakra uvāca
bhāvābhāva-vikāraś ca sva-bhāvād iti niścayī /
nirvikāro gata-kleśaḥ sukhenaivopaśāmyati // Avg_11.1 //
īśvaraḥ sarva-nirmātā nehānya iti niścayī /
antar-galita-sarvāśaḥ śāntaḥ kvāpi na sajjate // Avg_11.2 //
āpadaḥ sampadaḥ kāle daivād eveti niścayī /
tṛptaḥ svasthendriyo nityaṃ na vāñchati na śocati // Avg_11.3 //
sukha-duḥkhe janma-mṛtyū daivād eveti niścayī /
sādhyādarśī nirāyāsaḥ kurvann api na lipyate // Avg_11.4 //
cintayā jāyate duḥkhaṃ nānyatheheti niścayī /
tayā hīnaḥ sukhī śāntaḥ sarvatra galita-spṛhaḥ // Avg_11.5 //
nāhaṃ deho na me deho bodho 'ham iti niścayī /
kaivalyam iva saṃprāpto na smaraty akṛtaṃ kṛtam // Avg_11.6 //
ā-brahma-stamba-paryantam aham eveti niścayī /
nirvikalpaḥ śuciḥ śāntaḥ prāptāprāpta-vinirvṛtaḥ // Avg_11.7 //
nānāścaryam idaṃ viśvaṃ na kiṃcid iti niścayī /
nirvāsanaḥ sphūrti-mātro na kiṃcid iva śāmyati // Avg_11.8 //



_______________________________________________________________________


janaka uvāca
kāya-kṛty-āsahaḥ pūrvaṃ tato vāg-vistarāsahaḥ /
atha cintāsahas tasmād evam evāham āsthitaḥ // Avg_12.1 //
prīty-abhāvena śabdāder adṛśyatvena cātmanaḥ /
vikṣepaikāgra-hṛdaya evam evāhaṃ āsthitaḥ // Avg_12.2 //
sam-ādhyās-ādi-vikṣiptau vyavahāraḥ samādhaye /
evaṃ vilokya niyamam evam evāham āsthitaḥ // Avg_12.3 ??? //
heyopādeya-virahād evaṃ harṣa-viṣādayoḥ /
abhāvād adya he brahmann evam evāham āsthitaḥ // Avg_12.4 //
āśramānāśramaṃ dhyānaṃ cittas-vīkṛta-varjanam /
vikalpaṃ mama vīkṣyaitair evam evāham āsthitaḥ // Avg_12.5 //
karmānuṣṭhānam ajñānād yathaivoparamas tathā /
buddhvā saṃyag idaṃ tattvam evam evāham āsthitaḥ // Avg_12.6 //
acintyaṃ cintyamāno 'pi cintārūpaṃ bhajaty asau /
tyaktvā tad-bhāvanaṃ tasmād evam evāham āsthitaḥ // Avg_12.7 //
evam eva kṛtaṃ yena sa kṛtārtho bhaved asau /
evam eva svabhāvo yaḥ sa kṛtārtho bhaved asau // Avg_12.8 //



_______________________________________________________________________


janaka uvāca
akiṃcana-bhavaṃ svāsthyaṃ kaupīnatve 'pi durlabham /
tyāgādāne vihāyāsmād aham āse yathā-sukham // Avg_13.1 //
kutrāpi khedaḥ kāyasya, jihvā kutrāpi khidyate /
manaḥ kutrāpi tat tyaktvā puruṣārthe sthitaḥ sukham // Avg_13.2 //
kṛtaṃ kim api naiva syād iti sañcintya tattvataḥ /
yadā yat kartum āyāti tat kṛtvāse yathā-sukham // Avg_13.3 //
karma-naiṣkarmya-nirbandha-bhāvā deha-stha-yoginaḥ /
saṃyogāyoga-virahād aham āse yathā-sukham // Avg_13.4 //
arthānarthau na me sthityā gatyā na śayanena vā /
tiṣṭhan gacchan svapan tasmād aham āse yathā-sukham // Avg_13.5 //
svapato nāsti me hāniḥ siddhir yatnavato na vā /
nāśollāsau vihāyāsmād aham āse yathā-sukham // Avg_13.6 //
sukhādi-rūpā niyamaṃ bhāveṣv ālokya bhūriśaḥ /
śubhāśubhe vihāyāsmād aham āse yathā-sukham // Avg_13.7 //


_______________________________________________________________________


janaka uvāca
prakṛtyā śūnya-citto yaḥ pramādād bhāva-bhāvanaḥ /
nidrito bodhita iva kṣīṇa-saṃsmaraṇo hi saḥ // Avg_14.1 //
kva dhanāni kva mitrāṇi kva me viṣaya-dasyavaḥ /
kva śāstraṃ kva ca vijñānaṃ yadā me galitā spṛhā // Avg_14.2 //
vijñāte sākṣi-puruṣe paramātmani ceśvare /
nairāśye bandha-mokṣe ca na cintā muktaye mama // Avg_14.3 //
antar-vikalpa-śūnyasya bahiḥ sva-cchanda-cāriṇaḥ /
bhrāntasyeva daśās tās tās tādṛśā eva jānate // Avg_14.4 //



_______________________________________________________________________


aṣṭāvakra uvāca
yathā-tathopadeśena kṛtārthaḥ sattva-buddhimān /
ājīvam api jijñāsuḥ paras tatra vimuhyati // Avg_15.1 //
mokṣo viṣaya-vairasyaṃ bandho vaiṣayiko rasaḥ /
etāvad eva vijñānaṃ yathecchasi tathā kuru // Avg_15.2 //
vāgmi-prājña-mahodyogaṃ janaṃ mūka-jaḍālasam /
karoti tattva-bodho 'yam atas tyakto bubhukṣubhiḥ // Avg_15.3 //
na tvaṃ deho na te deho bhoktā kartā na vā bhavān /
cid-rūpo 'si sadā sākṣī nirapekṣaḥ sukhaṃ cara // Avg_15.4 //
rāga-dveṣau mano-dharmau na manas te kadācana /
nirvikalpo 'si bodhātmā nirvikāraḥ sukhaṃ cara // Avg_15.5 //
sarva-bhūteṣu cātmānaṃ sarva-bhūtāni cātmani /
vijñāya nirahaṃ-kāro nirmamas tvaṃ sukhī bhava // Avg_15.6 //
viṣvaṃ sphurati yatredaṃ taraṅgā iva sāgare /
tat tvam eva na sandehaś cin-mūrte vijvaro bhava // Avg_15.7 //
śraddhatsva tāta śraddhatsva nātra mohaṃ kuruṣva bhoḥ /
jñāna-svarūpo bhagavān ātmā tvaṃ prakṛteḥ paraḥ // Avg_15.8 //
guṇaiḥ saṃveṣṭito dehas tiṣṭhaty āyāti yāti ca /
ātmā na gantā nāgantā kim enam anuśocasi // Avg_15.9 //
dehas tiṣṭhatu kalpāntaṃ gacchatv adyaiva vā punaḥ /
kva vṛddhiḥ kva ca vā hānis tava cin-mātra-rūpiṇaḥ // Avg_15.10 //
tvayy ananta-mahāmbhodhau viśva-vīciḥ sva-bhāvataḥ /
udetu vāstam āyātu na te vṛddhir na vā kṣatiḥ // Avg_15.11 //
tāta cin-mātra-rūpo 'si na te bhinnam idaṃ jagat /
ataḥ kasya kathaṃ kutra heyopādeya-kalpanā // Avg_15.12 //
ekasminn avyaye śānte cid-ākāśe 'male tvayi /
kuto janma kutaḥ karma kuto 'haṃkāra eva ca // Avg_15.13 //
yat tvaṃ paśyasi tatraikas tvam eva pratibhāsase /
kiṃ pṛthak bhāsate svarṇāt kaṭakāṅgada-nūpuram // Avg_15.14 //
ayaṃ so 'ham ayam nāhaṃ vibhāgam iti santyaja /
sarvam ātmeti niścitya niḥsaṅkalpaḥ sukhī bhava // Avg_15.15 //
tavaivājñānato viśvaṃ tvam ekaḥ param-ārthataḥ /
tvatto 'nyo nāsti saṃsārī nāsaṃsārī ca kaścana // Avg_15.16 //
bhrānti-mātram idaṃ viśvaṃ na kiṃcid iti niścayī /
nirvāsanaḥ sphūrti-mātro na kiṃcid iva śāmyati // Avg_15.17 //
eka eva bhavāmbhodhāv āsīd asti bhaviṣyati /
na te bandho 'sti mokṣo vā kṛta-kṛtyaḥ sukhaṃ cara // Avg_15.18 //
mā saṅkalpa-vikalpābhyāṃ cittaṃ kṣobhaya cin-maya /
upaśāmya sukhaṃ tiṣṭha svātmany ānanda-vigrahe // Avg_15.19 //
tyajaiva dhyānaṃ sarvatra mā kiṃcid dhṛdi dhāraya /
ātmā tvaṃ mukta evāsi kiṃ vimṛśya kariṣyasi // Avg_15.20 //



_______________________________________________________________________


aṣṭāvakra uvāca
ācakṣva śṛṇu vā tāta nānā-śāstrāṇy-anekaśaḥ /
tathāpi na tava svāsthyaṃ sarva-vismaraṇād ṛte // Avg_16.1 //
bhogaṃ karma samādhiṃ vā kuru vijña tathāpi te /
cittaṃ nirasta-sarvāśam atyarthaṃ rocayiṣyati // Avg_16.2 //
āyāsāt sakalo duḥkhī nainaṃ jānāti kaścana /
anenaivopadeśena dhanyaḥ prāpnoti nirvṛtim // Avg_16.3 //
vyāpāre khidyate yas tu nimeṣonmeṣayor api /
tasyālasyadhurīṇasya sukhaṃ nānyasya kasyacit // Avg_16.4 //
idaṃ kṛtam idaṃ neti dvandvair muktaṃ yadā manaḥ /
dharmārtha-kāma-mokṣeṣu nirapekṣaṃ tadā bhavet // Avg_16.5 //
virakto viṣaya-dveṣṭā rāgī viṣaya-lolupaḥ /
graha-mokṣa-vihīnas tu na virakto na rāgavān // Avg_16.6 //
heyopādeyatā tāvat saṃsāra-viṭapāṅkuraḥ /
spṛhā jīvati yāvad vai nirvicāradaśāspadam // Avg_16.7 //
pravṛttau jāyate rāgo nirvṛttau dveṣa eva hi /
nirdvandvo bālavad dhīmān evam eva vyava-sthitaḥ // Avg_16.8 //
hātum icchati saṃsāraṃ rāgī duḥkha-jihāsayā /
vīta-rāgo hi nirduḥkhas tasminn api na khidyati // Avg_16.9 //
yasyābhimāno mokṣe 'pi dehe 'pi mamatā tathā /
na ca jñānī na vā yogī kevalaṃ duḥkhabhāg asau // Avg_16.10 //
haro yady upadeṣṭā te hariḥ kamala-jo 'pi vā /
tathāpi na tava svāsthyaṃ sarva-vismaraṇād ṛte // Avg_16.11 //



_______________________________________________________________________


aṣṭāvakra uvāca
tena jñāna-phalaṃ prāptaṃ yogābhyāsa-phalaṃ tathā /
tṛptaḥ svacchendriyo nityam ekākī ramate tu yaḥ // Avg_17.1 //
na kadācij jagaty asmiṃs tattva-jño hanta khidyati /
yata ekena tenedaṃ pūrṇaṃ brahmāṇḍa-maṇḍalam // Avg_17.2 //
na jātu viṣayāḥ ke 'pi svārāmaṃ harṣayanty amī /
sallakī-pallava-prītam ivebhaṃ nimba-pallavāḥ // Avg_17.3 //
yas tu bhogeṣu bhukteṣu na bhavaty adhivāsitaḥ /
abhukteṣu nirākāṅkṣī tādṛśo bhava-durlabhaḥ // Avg_17.4 //
bubhukṣur iha saṃsāre mumukṣur api dṛśyate /
bhoga-mokṣa-nirākāṅkṣī viralo hi mahāśāyaḥ // Avg_17.5 //
dharmārtha-kāma-mokṣeṣu jīvite maraṇe tathā /
kasyāpy udāra-cittasya heyopādeyatā na hi // Avg_17.6 //
vāñchā na viśva-vilaye na dveṣas tasya ca sthitau /
yathā jīvikayā tasmād dhanya āste yathā sukhaṃ // Avg_17.7 //
kṛtārtho 'nena jñānenety evaṃ galita-dhīḥ kṛtī /
paśyan śṛṇvan spṛśan jighrann aśnann aste yathā sukhaṃ // Avg_17.8 //
śūnyā dṛṣṭir vṛthā ceṣṭā vikalānīndriyāṇi ca /
na spṛhā na viraktir vā kṣīṇa-saṃsāra-sāgare // Avg_17.9 //
na jagarti na nidrāti nonmīlati na mīlati /
aho para-daśā kvāpi vartate mukta-cetasaḥ // Avg_17.10 //
sarvatra dṛśyate sva-sthaḥ sarvatra vimalāśayaḥ /
samasta-vāsanā mukto muktaḥ sarvatra rājate // Avg_17.11 //
paśyan śṛṇvan spṛśan jighrann aśnan gṛhṇan vadanvrajan /
īhitānīhitair mukto mukta eva mahāśayaḥ // Avg_17.12 //
na nindati na ca stauti na hṛṣyati na kupyati /
na dadāti na gṛhṇāti muktaḥ sarvatra nīrasaḥ // Avg_17.13 //
sānurāgāṃ striyaṃ dṛṣṭvā mṛtyuṃ vā samupasthitam /
avihvala-manāḥ sva-stho mukta eva mahāśayaḥ // Avg_17.14 //
sukhe duḥkhe nare nāryāṃ saṃpatsu ca vipatsu ca /
viśeṣo naiva dhīrasya sarvatra sama-darśinaḥ // Avg_17.15 //
na hiṃsā naiva kāruṇyaṃ nauddhatyaṃ na ca dīnatā /
nāścaryaṃ naiva ca kṣobhaḥ kṣīṇa-saṃsaraṇe nare // Avg_17.16 //
na mukto viṣaya-dveṣṭā na vā viṣaya-lolupaḥ /
asaṃsakta-manā nityaṃ prāptāprāptam upāśnute // Avg_17.17 //
samādhānāsamādhāna-hitāhita-vikalpanāḥ /
śūnya-citto na jānāti kaivalyam iva saṃsthitaḥ // Avg_17.18 //
nirmamo nirahaṃkāro na kiṃcid iti niścitaḥ /
antar-galita-sarvāśaḥ kurvann api karoti na // Avg_17.19 //
manaḥ-prakāśa-sammoha-svapna-jāḍya-vivarjitaḥ /
daśāṃ kām api saṃprāpto bhaved galita-mānasaḥ // Avg_17.20 //



_______________________________________________________________________

aṣṭāvakra uvāca
yasya bodhodaye tāvat svapnavad bhavati bhramaḥ /
tasmai sukhaika-rūpāya namaḥ śāntāya tejase // Avg_18.1 //
arjayitvākhilān arthān bhogān āpnoti puṣkalān /
na hi sarva-parityāgam antareṇa sukhī bhavet // Avg_18.2 //
kartavya-duḥkha-mārtaṇḍa-jvālād agdhāntarātmanaḥ /
kutaḥ praśama-pīyūṣa-dhārāsāram ṛte sukham // Avg_18.3 //
bhavo 'yaṃ bhāvanā-mātro na kiṃcit param-arthataḥ /
nāsty abhāvaḥ sva-bhāvanāṃ bhāvābhāva-vibhāvinām // Avg_18.4 //
na dūraṃ na ca saṅkocāl labdham evātmanaḥ padam /
nirvikalpaṃ nirāyāsaṃ nirvikāraṃ nirañjanam // Avg_18.5 //
vyāmoha-mātra-viratau svarūpādāna-mātrataḥ /
vītaśokā virājante nirāvaraṇa-dṛṣṭayaḥ // Avg_18.6 //
samastaṃ kalpanā-mātram ātmā muktaḥ sanātanaḥ /
iti vijñāya dhīro hi kim abhyasyati bālavat // Avg_18.7 //
ātmā brahmeti niścitya bhāvābhāvau ca kalpitau /
niṣkāmaḥ kiṃ vijānāti kiṃ brūte ca karoti kiṃ // Avg_18.8 //
ayaṃ so 'ham ayaṃ nāham iti kṣīṇā vikalpanāḥ /
sarvam ātmeti niścitya tūṣṇī-bhūtasya yoginaḥ // Avg_18.9 //
na vikṣepo na caikāgryaṃ nātibodho na mūḍhatā /
na sukhaṃ na ca vā duḥkham upaśāntasya yoginaḥ // Avg_18.10 //
svārājye bhaikṣa-vṛttau ca lābhālābhe jane vane /
nirvikalpa-svabhāvasya na viṣeso 'sti yoginaḥ // Avg_18.11 //
kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā /
idaṃ kṛtam idaṃ neti dvandvair muktasya yoginaḥ // Avg_18.12 //
kṛtyaṃ kim api naivāsti na kāpi hṛdi rañjanā /
yathā-jīvanam eveha jīvan-muktasya yoginaḥ // Avg_18.13 //
kva mohaḥ kva ca vā viśvaṃ kva tad dhyānaṃ kva muktatā /
sarva-saṅkalpa-sīmāyāṃ viśrāntasya mahātmanaḥ // Avg_18.14 //
yena viśvam idaṃ dṛṣṭaṃ sa nāstīti karotu vai /
nirvāsanaḥ kiṃ kurute paśyann api na paśyati // Avg_18.15 //
yena dṛṣṭaṃ paraṃ brahma so 'haṃ brahmeti cintayet /
kiṃ cintayati niścinto dvitīyaṃ yo na paśyati // Avg_18.16 //
dṛṣṭo yenātma-vikṣepo nirodhaṃ kurute tv asau /
udāras tu na vikṣiptaḥ sādhyābhāvāt karoti kim // Avg_18.17 //
dhīro loka-viparyasto varttamāno 'pi lokavat /
na samādhiṃ na vikṣepaṃ na lepaṃ svasya paśyati // Avg_18.18 //
bhāvābhāva-vihīno yas tṛpto nirvāsano budhaḥ /
naiva kiṃcit kṛtaṃ tena loka-dṛṣṭyā vikurvatā // Avg_18.19 //
pravṛttau vā nirvṛttau vā naiva dhīrasya durgrahaḥ /
yadā yat kartum āyāti tatkṛtvā tiṣṭhataḥ sukham // Avg_18.20 //
nirvāsano nirālambaḥ svacchando mukta-bandhanaḥ /
kṣiptaḥ saṃskāra-vātena ceṣṭate śuṣka-parṇavat // Avg_18.21 //
asaṃsārasya tu kvāpi na harṣo na viṣāditā /
sa śītala-manā nityaṃ videha iva rājate // Avg_18.22 //
kutrāpi na jihāsāsti nāśo vāpi na kutracit /
ātmārāmasya dhīrasya śītalācchatarātmanaḥ // Avg_18.23 //
prakṛtyā śūnya-cittasya kurvato 'sya yad-ṛcchayā /
prākṛtasyeva dhīrasya na māno nāvamānatā // Avg_18.24 //
kṛtaṃ dehena karmedaṃ na mayā śuddha-rūpiṇā /
iti cintānurodhī yaḥ kurvann api karoti na // Avg_18.25 //
atad-vādīva kurute na bhaved api bāliśaḥ /
jīvan-muktaḥ sukhī śrīmān saṃsarann api śobhate // Avg_18.26 //
nānā-vicāra-suśrānto dhīro viśrāntim āgataḥ /
na kalpate na jānāti na śṛṇoti na paśyati // Avg_18.27 //
asamādher avikṣepān na mumukṣur na cetaraḥ /
niścitya kalpitaṃ paśyan brahmaivāste mahāśayaḥ // Avg_18.28 //
yasyāntaḥ syād ahaṅkāro na karoti karoti saḥ /
nirahaṅkāra-dhīreṇa na kiṃcid akṛtaṃ kṛtam // Avg_18.29 //
nodvignaṃ na ca santuṣṭam akartṛ spanda-varjitam /
nirāśaṃ gata-sandehaṃ cittaṃ muktasya rājate // Avg_18.30 //
nirdhyātuṃ ceṣṭituṃ vāpi yac cittaṃ na pravarttate /
nirnimittam idaṃ kin tu nirdhyāyati viceṣṭate // Avg_18.31 //
tattvaṃ yathārtham ākarṇya mandaḥ prāpnoti mūḍhatām /
atha vāyāti saṅkocam amūḍhaḥ ko 'pi mūḍhavat // Avg_18.32 //
ekāgratā nirodho vā mūḍhair abhyasyate bhṛśam /
dhīrāḥ kṛtyaṃ na paśyanti suptavat sva-pade sthitāḥ // Avg_18.33 //
aprayatnāt prayatnād vā mūḍho nāpnoti nirvṛtim /
tattva-niścaya-mātreṇa prājño bhavati nirvṛtaḥ // Avg_18.34 //
śuddhaṃ buddhaṃ priyaṃ pūrṇaṃ niṣprapañcaṃ nirāmayam /
ātmānaṃ taṃ na jānanti tatrābhyāsa-parā janāḥ // Avg_18.35 //
nāpnoti karmaṇā mokṣaṃ vimūḍho 'bhyāsa-rūpiṇā /
dhanyo vijñāna-mātreṇa muktas tiṣṭhaty avikriyaḥ // Avg_18.36 //
mūḍho nāpnoti tad brahma yato bhavitum icchati /
anicchann api dhīro hi para-brahma-svarūpa-bhāk // Avg_18.37 //
nirādhārā grahavya-grā mūḍhāḥ saṃsāra-poṣakāḥ /
etasyānartha-mūlasya mūla-cchedaḥ kṛto budhaiḥ // Avg_18.38 //
na śāntiṃ labhate mūḍho yataḥ śamitum icchati /
dhīras tattvaṃ viniścitya sarvadā śānta-mānasaḥ // Avg_18.39 //
kvātmano darśanaṃ tasya yad dṛṣṭam avalambate /
dhīrās taṃ taṃ na paśyanti paśyanty ātmānam avyayam // Avg_18.40 //
kva nirodho vimūḍhasya yo nirbandhaṃ karoti vai /
svārāmasyaiva dhīrasya sarvadāsāv akṛtrimaḥ // Avg_18.41 //
bhāvasya bhāvakaḥ kaścin na kiṃcid bhāvako 'paraḥ /
ubhayābhāvakaḥ kaścid evam eva nirākulaḥ // Avg_18.42 //
śuddham advayam ātmānaṃ bhāvayanti ku-buddhayaḥ /
na tu jānanti saṃmohād yāvaj-jīvam anirvṛtāḥ // Avg_18.43 //
mumukṣor buddhir ālambam antareṇa na vidyate /
nirālambaiva niṣkāmā buddhir muktasya sarvadā // Avg_18.44 //
viṣaya-dvīpino vīkṣya cakitāḥ śaraṇārthinaḥ /
viśanti jhaṭiti kroḍaṃ nirodhaikāgrya-siddhaye // Avg_18.45 //
nirvāsanaṃ hariṃ dṛṣṭvā tūṣṇīṃ viṣaya-dantinaḥ /
palāyante na śaktās te sevante kṛta-cāṭavaḥ // Avg_18.46 //
na mukti-kārikāṃ dhatte niḥśaṅko yukta-mānasaḥ /
paśyañ chṛṇvan spṛśañ jighrann aśnann āste yathā-sukham // Avg_18.47 //
vastu-śravaṇa-mātreṇa śuddha-buddhir nirākulaḥ /
naivācāram-anācāram audāsyaṃ vā prapaśyati // Avg_18.48 //
yadā yat kartum āyāti tadā tat-kurute ṛjuḥ /
śubhaṃ vāpy aśubhaṃ vāpi tasya ceṣṭā hi bālavat // Avg_18.49 //
svā-tantryāt sukham āpnoti svā-tantryāl labhate param /
svā-tantryān nirvṛtiṃ gacchet svā-tantryāt paramaṃ padam // Avg_18.50 //
akartṛtvam abhoktṛtvaṃ svātmano manyate yadā /
tadā kṣīṇā bhavanty eva samastāś citta-vṛttayaḥ // Avg_18.51 //
ucchṛṅkhalāpy akṛtikā sthitir dhīrasya rājate /
na tu saspṛha-cittasya śāntir mūḍhasya kṛtrimā // Avg_18.52 //
vilasanti mahābhogair viśanti giri-gahvarān /
nirasta-kalpanā dhīrā abaddhā mukta-buddhayaḥ // Avg_18.53 //
śrotriyaṃ devatāṃ tīrtham aṅganāṃ bhūpatiṃ priyam /
dṛṣṭvā sampūjya dhīrasya na kāpi hṛdi vāsanā // Avg_18.54 //
bhṛtyaiḥ putraiḥ kalatraiś ca dauhitraiś cāpi gotrajaiḥ /
vihasya dhik-kṛto yogī na yāti vikṛtiṃ manāk // Avg_18.55 //
santuṣṭo 'pi na santuṣṭaḥ khinno 'pi na ca khidyate /
tasyāścarya-daśāṃ tāṃ tāṃ tādṛśā eva jānate // Avg_18.56 //
kartavyataiva saṃsāro na tāṃ paśyanti sūrayaḥ /
śūnyākārā nirākārā nirvikārā nirāmayāḥ // Avg_18.57 //
akurvann api saṃkṣobhād vyagraḥ sarvatra mūḍhadhīḥ /
kurvann api tu kṛtyāni kuśalo hi nirākulaḥ // Avg_18.58 //
sukham āste sukhaṃ śete sukham āyāti yāti ca /
sukhaṃ vakti sukhaṃ bhuṅkte vyavahāre 'pi śāntadhīḥ // Avg_18.59 //
svabhāvād yasya naivārtir lokavad vyavahāriṇaḥ /
mahā-hrada ivākṣobhyo gata-kleśaḥ suśobhate // Avg_18.60 //
nivṛttir api mūḍhasya pravṛttir upajāyate /
pravṛttir api dhīrasya nivṛtti-phalabhāginī // Avg_18.61 //
parigraheṣu vairāgyaṃ prāyo mūḍhasya dṛśyate /
dehe vigalitāśasya kva rāgaḥ kva virāgatā // Avg_18.62 //
bhāvanābhāvanā-saktā dṛṣṭir mūḍhasya sarvadā /
bhāvya-bhāvanayā sā tu svasthasyādṛṣṭi-rūpiṇī // Avg_18.63 //
sarvārambheṣu niṣkāmo yaś cared bālavan muniḥ /
na lepas tasya śuddhasya kriyamāṇe 'pi karmaṇi // Avg_18.64 //
sa eva dhanya ātma-jñaḥ sarva-bhāveṣu yaḥ samaḥ /
paśyan śṛṇvan spṛśan jighrann aśnan nistarṣa-mānasaḥ // Avg_18.65 //
kva saṃsāraḥ kva cābhāsaḥ kva sādhyaṃ kva ca sādhanam /
ākāśasyeva dhīrasya nirvikalpasya sarvadā // Avg_18.66 //
sa jayaty artha-saṃnyāsī pūrṇa-svarasa-vigrahaḥ /
akṛtrimo 'navacchinne samādhir yasya vartate // Avg_18.67 //
bahunātra kim uktena jñāta-tattvo mahāśayaḥ /
bhoga-mokṣa-nirākāṅkṣī sadā sarvatra nīrasaḥ // Avg_18.68 //
mahad-ādi jagad-dvaitaṃ nāma-mātra-vijṛmbhitam /
vihāya śuddha-bodhasya kiṃ kṛtyam avaśiṣyate // Avg_18.69 //
bhrama-bhūtam idaṃ sarvaṃ kiṃcin nāstīti niścayī /
alakṣya-sphuraṇaḥ śuddhaḥ svabhāvenaiva śāmyati // Avg_18.70 //
śuddha-sphuraṇa-rūpasya dṛśya-bhāvam apaśyataḥ /
kva vidhiḥ kva ca vairāgyaṃ kva tyāgaḥ kva śamo 'pi vā // Avg_18.71 //
sphurato 'nanta-rūpeṇa prakṛtiṃ ca na paśyataḥ /
kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣāditā // Avg_18.72 //
buddhi-paryanta-saṃsāre māyā-mātraṃ vivartate /
nirmamo nirahaṅkāro niṣkāmaḥ śobhate budhaḥ // Avg_18.73 //
akṣayaṃ gata-santāpam ātmānaṃ paśyato muneḥ /
kva vidyā ca kva vā viśvaṃ kva deho 'haṃ mameti vā // Avg_18.74 //
nirodhādīni karmāṇi jahāti jaḍadhīr yadi /
mano-rathān pralāpāṃś ca kartum āpnoty atatkṣaṇāt // Avg_18.75 //
mandaḥ śrutvāpi tad-vastu na jahāti vimūḍhatām /
nirvikalpo bahir-yatnād antar-viṣaya-lālasaḥ // Avg_18.76 //
jñānād galita-karmā yo loka-dṛṣṭyāpi karma-kṛt /
nāpnoty avasaraṃ kartuṃ vaktum eva na kiṃcana // Avg_18.77 //
kva tamaḥ kva prakāśo vā hānaṃ kva ca na kiṃcana /
nirvikārasya dhīrasya nirātaṅkasya sarvadā // Avg_18.78 //
kva dhairyaṃ kva vivekitvaṃ kva nirātaṅkatāpi vā /
anirvācya-svabhāvasya niḥsvabhāvasya yoginaḥ // Avg_18.79 //
na svargo naiva narako jīvan-muktir na caiva hi /
bahunātra kim uktena yoga-dṛṣṭyā na kiṃcana // Avg_18.80 //
naiva prārthayate lābhaṃ nālābhenānuśocati /
dhīrasya śītalaṃ cittam amṛtenaiva pūritam // Avg_18.81 //
na śāntaṃ stauti niṣkāmo na duṣṭam api nindati /
sama-duḥkha-sukhas tṛptaḥ kiṃcit kṛtyaṃ na paśyati // Avg_18.82 //
dhīro na dveṣṭi saṃsāram ātmānaṃ na didṛkṣati /
harṣāmarṣa-vinirmukto na mṛto na ca jīvati // Avg_18.83 //
niḥsnehaḥ putra-dārādau niṣkāmo viṣayeṣu ca /
niścintaḥ svaśarīre 'pi nirāśaḥ śobhate budhaḥ // Avg_18.84 //
tuṣṭiḥ sarvatra dhīrasya yathā-patita-vartinaḥ /
svacchandaṃ carato deśān yatrāstamita-śāyinaḥ // Avg_18.85 //
patatūdetu vā deho nāsya cintā mahātmanaḥ /
svabhāva-bhūmi-viśrānti-vismṛtāśeṣa-saṃsṛteḥ // Avg_18.86 //
akiṃcanaḥ kāma-cāro nirdvandvaś chinna-saṃśayaḥ /
asaktaḥ sarva-bhāveṣu kevalo ramate budhaḥ // Avg_18.87 //
nirmamaḥ śobhate dhīraḥ sama-loṣṭāśma-kāñcanaḥ /
subhinna-hṛdaya-granthir vinirdhūta-rajas-tamaḥ // Avg_18.88 //
sarvatrānavadhānasya na kiṃcid vāsanā hṛdi /
muktātmano vitṛptasya tulanā kena jāyate // Avg_18.89 //
jānann api na jānāti paśyann api na paśyati /
bruvann api na ca brūte ko 'nyo nirvāsanād ṛte // Avg_18.90 //
bhikṣur vā bhūpatir vāpi yo niṣkāmaḥ sa śobhate /
bhāveṣu galitā yasya śobhanāśobhanā matiḥ // Avg_18.91 //
kva svācchandyaṃ kva saṅkocaḥ kva vā tattva-viniścayaḥ /
nirvyājārjava-bhūtasya caritārthasya yoginaḥ // Avg_18.92 //
ātma-viśrānti-tṛptena nirāśena gatārtinā /
antar yad anubhūyeta tat kathaṃ kasya kathyate // Avg_18.93 //
supto 'pi na suṣuptau ca svapne 'pi śayito na ca /
jāgare 'pi na jāgarti dhīras tṛptaḥ pade pade // Avg_18.94 //
jñaḥ sacinto 'pi niścintaḥ sendriyo 'pi nirindriyaḥ /
sabuddhir api nirbuddhiḥ sāhaṅkāro 'nahaṃkṛtiḥ // Avg_18.95 //
na sukhī na ca vā duḥkhī na virakto na saṅgavān /
na mumukṣur na vā mukto na kiṃcin na ca kiṃcana // Avg_18.96 //
vikṣepe 'pi na vikṣiptaḥ samādhau na samādhimān /
jāḍye 'pi na jaḍo dhanyaḥ pāṇḍitye 'pi na paṇḍitaḥ // Avg_18.97 //
mukto yathā-sthiti-svasthaḥ kṛta-kartavya-nirvṛtaḥ /
samaḥ sarvatra vaitṛṣṇyān na smaraty akṛtaṃ kṛtam // Avg_18.98 //
na prīyate vandyamāno nindyamāno na kupyati /
naivodvijati maraṇe jīvane nābhinandati // Avg_18.99 //
na dhāvati janākīrṇaṃ nāraṇyam upaśānta-dhīḥ /
yathā-tathā yatra-tatra sama evāvatiṣṭhate // Avg_18.100 //



_______________________________________________________________________


janaka uvāca
tattva-vijñāna-sandaṃśam ādāya hṛdayodarāt /
nānā-vidha-parāmarśa-śalyoddhāraḥ kṛto mayā // Avg_19.1 //
kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā /
kva dvaitaṃ kva ca vādvaitaṃ svamahimni sthitasya me // Avg_19.2 //
kva bhūtaṃ kva bhaviṣyad vā vartamānam api kva vā /
kva deśaḥ kva ca vā nityaṃ svamahimni sthitasya me // Avg_19.3 //
kva cātmā kva ca vānātmā kva śubhaṃ kvāsubhaṃ yathā /
kva cintā kva ca vācintā svamahimni sthitasya me // Avg_19.4 //
kva svapnaḥ kva suṣuptir vā kva ca jāgaraṇaṃ tathā /
kva turiyaṃ bhayaṃ vāpi svamahimni sthitasya me // Avg_19.5 //
kva dūraṃ kva samīpaṃ vā bahyaṃ kvābhyantaraṃ kva vā /
kva sthūlaṃ kva ca vā sūkṣmaṃ svamahimni sthitasya me // Avg_19.6 //
kva mṛtyur-jīvitaṃ vā kva lokāḥ kvāsya kva laukikam /
kva layaḥ kva samādhir vā svamahimni sthitasya me // Avg_19.7 //
alaṃ tri-varga-kathayā yogasya kathayāpy alam /
alaṃ vijñāna-kathayā viśrāntasya mamātmani // Avg_19.8 //



_______________________________________________________________________


janaka uvāca
kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ /
kva śūnyaṃ kva ca nairāśyaṃ mat-svarūpe nirañjane // Avg_20.1 //
kva śāstraṃ kvātma-vijñānaṃ kva vā nirviṣayaṃ manaḥ /
kva tṛptiḥ kva vitṛṣṇatvaṃ gata-dvandvasya me sadā // Avg_20.2 //
kva vidyā kva ca vāvidyā kvāhaṃ kvedaṃ mama kva vā /
kva bandhaḥ kva ca vā mokṣaḥ svarūpasya kva rūpitā // Avg_20.3 //
kva prārabdhāni karmāṇi jīvan-muktir api kva vā /
kva tad videha-kaivalyaṃ nirviśeṣasya sarvadā // Avg_20.4 //
kva kartā kva ca vā bhoktā niṣkriyaṃ sphuraṇaṃ kva vā /
kvāparokṣaṃ phalaṃ vā kva niḥsvabhāvasya me sadā // Avg_20.5 //
kva lokaḥ kva mumukṣur vā kva yogī jñānavān kva vā /
kva baddhaḥ kva ca vā muktaḥ sva-svarūpe 'ham advaye // Avg_20.6 //
kva sṛṣṭiḥ kva ca saṃhāraḥ kva sādhyaṃ kva ca sādhanam /
kva sādhakaḥ kva siddhir vā svasvarūpe 'ham advaye // Avg_20.7 //
kva pramātā pramāṇaṃ vā kva prameyaṃ kva ca pramā /
kva kiṃcit kva na kiṃcid vā sarvadā vimalasya me // Avg_20.8 //
kva vikṣepaḥ kva caikagryaṃ kva nirbodhaḥ kva mūḍhatā /
kva harṣaḥ kva viṣādo vā sarvadā niṣkriyasya me // Avg_20.9 //
kva caiṣa vyavahāro vā kva ca sā paramārthatā /
kva sukhaṃ kva ca vā dukhaṃ nirvimarśasya me sadā // Avg_20.10 //
kva māyā kva ca saṃsāraḥ kva prītir viratiḥ kva vā /
kva jīvaḥ kva ca tad-brahma sarvadā vimalasya me // Avg_20.11 //
kva pravṛttir nirvṛttir vā kva muktiḥ kva ca bandhanam /
kūṭastha-nirvibhāgasya svasthasya mama sarvadā // Avg_20.12 //
kvopadeśaḥ kva vā śāstraṃ kva śiṣyaḥ kva ca vā guruḥ /
kva cāsti puruṣārtho vā nirupādheḥ śivasya me // Avg_20.13 //
kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayam /
bahunātra kim uktena kiṃcin nottiṣṭhate mama // Avg_20.14 //