Astavakragita


Input by John Richards
with corrections by Robert Drecogna



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








akartṛtvam abhoktṛtvaṃ Avg_18.51a
akartṛ spanda-varjitam Avg_18.30b
akiṃcana-bhavaṃ svāsthyaṃ Avg_13.1a
akiṃcanaḥ kāma-cāro Avg_18.87a
akurvann api saṃkṣobhād Avg_18.58a
akṛtrimo 'navacchinne Avg_18.67c
akṣayaṃ gata-santāpam Avg_18.74a
agādha-buddhir akṣubdho Avg_1.17c
aṅganāṃ bhūpatiṃ priyam Avg_18.54b
acintyaṃ cintyamāno 'pi Avg_12.7a
ajñānād bhāti yatredaṃ Avg_2.15c
ajñānān mayi bhāsate Avg_2.9b
atad-vādīva kurute Avg_18.26a
atas tyakto bubhukṣubhiḥ Avg_15.3d
ataḥ kasya kathaṃ kutra Avg_15.12c
atiśānto nirākāra Avg_7.3c
ato mama kathaṃ kutra Avg_7.5c
ato mama jagat sarvam Avg_2.2c
atyarthaṃ rocayiṣyati Avg_16.2d
atha cintāsahas tasmād Avg_12.1c
athavā na ca kiṃcana Avg_2.2d
athavā yasya me sarvaṃ Avg_2.14c
atha vāyāti saṅkocam Avg_18.32c
adṛśyatvena cātmanaḥ Avg_12.2b
adhunaiva sukhī śānto Avg_1.4c
anicchann api dhīro hi Avg_18.37c
anityaṃ sarvam evedaṃ Avg_9.3a
anirvācya-svabhāvasya Avg_18.79c
anenaivopadeśena Avg_16.3c
antareṇa na vidyate Avg_18.44b
antareṇa sukhī bhavet Avg_18.2d
antar-galita-sarvāśaḥ Avg_11.2c
antar-galita-sarvāśaḥ Avg_17.19c
antar yad anubhūyeta Avg_18.93c
antar-vikalpa-śūnyasya Avg_14.4a
antar-viṣaya-lālasaḥ Avg_18.76d
antas-tyakta-kaṣāyasya Avg_3.14a
api sannihite mṛtyau Avg_3.11c
aprayatnāt prayatnād vā Avg_18.34a
abaddhā mukta-buddhayaḥ Avg_18.53d
abhāgyāj jīva-vaṇijo Avg_2.24c
abhāvād adya he brahmann Avg_12.4c
abhukteṣu nirākāṅkṣī Avg_17.4c
amūḍhaḥ ko 'pi mūḍhavat Avg_18.32d
amṛtenaiva pūritam Avg_18.81d
ayam eva hi te bandhaḥ Avg_1.15c
ayam eva hi te bandho Avg_1.7c
ayam eva hi me bandha Avg_2.22c
ayaṃ so 'ham ayam nāhaṃ Avg_15.15a
ayaṃ so 'ham ayaṃ nāham Avg_18.9a
araṇyam iva saṃvṛttaṃ Avg_2.21c
arjayitvākhilān arthān Avg_18.2a
arthaṃ cānartha-saṅkulam Avg_10.1b
arthānarthau na me sthityā Avg_13.5a
alakṣya-sphuraṇaḥ śuddhaḥ Avg_18.70c
alam arthena kāmena Avg_10.7a
alaṃ tri-varga-kathayā Avg_19.8a
alaṃ vijñāna-kathayā Avg_19.8c
avadhāryātidurbalaḥ Avg_3.7b
avidyāpi na kiṃcit sā Avg_10.5c
avināśinam ātmānam Avg_3.1a
avihvala-manāḥ sva-stho Avg_17.14c
aśnan gṛhṇan vadanvrajan Avg_17.12b
aśnann aste yathā sukhaṃ Avg_17.8d
aśnann āste yathā-sukham Avg_18.47d
aśnan nistarṣa-mānasaḥ Avg_18.65d
asaktaṃ sarva-dṛṣṭiṣu Avg_8.3d
asaktaḥ sarva-bhāveṣu Avg_18.87c
asaṅgo nispṛhaḥ śānto Avg_1.12c
asaṅgo 'si nirākāro Avg_1.5c
asamādher avikṣepān Avg_18.28a
asaṃsakta-manā nityaṃ Avg_17.17c
asaṃsārasya tu kvāpi Avg_18.22a
asaṃspṛśya śarīreṇa Avg_2.13c
asāraṃ ninditaṃ heyam Avg_9.3c
aham āse yathā-sukham Avg_13.1d
aham āse yathā-sukham Avg_13.4d
aham āse yathā-sukham Avg_13.5d
aham āse yathā-sukham Avg_13.6d
aham āse yathā-sukham Avg_13.7d
aham eveti niścayī Avg_11.7b
ahaṃ kartety ahaṃ-māna- Avg_1.8a
ahaṃ vā sarva-bhūteṣu Avg_6.4a
ahaṃ sa śukti-saṅkāśo Avg_6.3a
aho ahaṃ namo mahyaṃ Avg_2.12a
aho ahaṃ namo mahyaṃ Avg_2.13a
aho ahaṃ namo mahyaṃ Avg_2.14a
aho ahaṃ namo mahyaṃ, Avg_2.11a
aho cin-mātram evāham Avg_7.5a
aho jana-samūhe 'pi Avg_2.21a
aho tatra sthito yogī Avg_4.2c
aho nirañjanaḥ śānto Avg_2.1a
aho para-daśā kvāpi Avg_17.10c
aho bhuvana-kallolair Avg_2.23a
aho mayi sthitaṃ viśvaṃ Avg_2.18c
aho vikalpitaṃ viśvam Avg_2.9a
ākāśavad ananto 'haṃ Avg_6.1a
ākāśasyeva dhīrasya Avg_18.66c
ācakṣva śṛṇu vā tāta Avg_16.1a
ājīvam api jijñāsuḥ Avg_15.1c
ātma-jñānān na bhāsate Avg_2.7b
ātma-tanmatram evedaṃ Avg_2.5c
ātmano na tathā bhinnaṃ Avg_2.4c
ātma-viśrānti-tṛptena Avg_18.93a
ātmājñānāj jagad bhāti Avg_2.7a
ātmājñānād aho prītir Avg_3.2a
ātmā tvaṃ prakṛteḥ paraḥ Avg_15.8d
ātmā tvaṃ mukta evāsi Avg_15.20c
ātmā na gantā nāgantā Avg_15.9c
ātmānam atisundaram Avg_3.4b
ātmānam advayaṃ kaścij Avg_4.6a
ātmānaṃ kevalaṃ paśyan Avg_3.9c
ātmānaṃ taṃ na jānanti Avg_18.35c
ātmānaṃ na didṛkṣati Avg_18.83b
ātmānaṃ paribhāvaya Avg_1.13b
ātmānaṃ paśyato muneḥ Avg_18.74b
ātmā brahmeti niścitya Avg_18.8a
ātmā muktaḥ sanātanaḥ Avg_18.7b
ātmārāmasya dhīrasya Avg_18.23c
ātmā sākṣī vibhuḥ pūrṇa Avg_1.12a
ātmaivedaṃ jagat sarvaṃ Avg_4.4a
ādāya hṛdayodarāt Avg_19.1b
ānanda-paramānandaḥ Avg_1.10c
āpadaḥ sampadaḥ kāle Avg_11.3a
ā-brahma-stamba-paryantam Avg_11.7a
ā-brahma-stamba-paryante Avg_4.5a
ābhāso 'haṃ bhramaṃ muktvā Avg_1.13c
āyāsāt sakalo duḥkhī Avg_16.3a
āśā-nairāśyayoḥ samaḥ Avg_5.4b
āścaryaṃ kāmam ākāṅkṣet Avg_3.7c
āścaryaṃ kāma-vaśago Avg_3.6c
āścaryaṃ jīva-vīcayaḥ Avg_2.25b
āścaryaṃ mokṣa-kāmasya Avg_3.8c
āśramānāśramaṃ dhyānaṃ Avg_12.5a
āsīt yā jīvite spṛhā Avg_2.22d
āsīd asti bhaviṣyati Avg_15.18b
āsthitaḥ paramādvaitaṃ Avg_3.6a
icchānicchā-vivarjane Avg_4.5d
iti kṣīṇā vikalpanāḥ Avg_18.9b
iti cintānurodhī yaḥ Avg_18.25c
iti jñatvaikam ātmānam Avg_5.2c
iti jñānaṃ tathaitasya Avg_6.1c
iti jñānaṃ tathaitasya Avg_6.2c
iti jñānaṃ tathaitasya Avg_6.3c
iti jñānaṃ tathaitasya Avg_6.4c
iti niścaya-vahninā Avg_1.9b
iti niścitya śāmyati Avg_9.3d
iti vijñāya dhīro hi Avg_18.7c
iti sañcintya tattvataḥ Avg_13.3b
iti sarvā vimuñca tāḥ Avg_9.8b
ity asakto 'spṛhaḥ śānta Avg_7.4c
idaṃ kṛtam idaṃ neti Avg_16.5a
idaṃ kṛtam idaṃ neti Avg_18.12c
idaṃ grāhyam idaṃ tyājyaṃ Avg_3.13c
indra-jālopamaṃ jagat Avg_7.5b
ivebhaṃ nimba-pallavāḥ Avg_17.3d
ihāmutra viraktasya Avg_3.8a
īśvaraḥ sarva-nirmātā Avg_11.2a
īhitānīhitair mukto Avg_17.12c
ucchṛṅkhalāpy akṛtikā Avg_18.52a
udāras tu na vikṣiptaḥ Avg_18.17c
udeti bhavato viśvaṃ Avg_5.2a
udetu vastam āyātu Avg_7.2c
udetu vāstam āyātu Avg_15.11c
udbhūtaṃ jñāna-durmitram Avg_3.7a
udyanti ghnanti khelanti Avg_2.25c
upadhiḥ kalpito mayā Avg_2.17b
upaśāntasya yoginaḥ Avg_18.10d
upaśāmya sukhaṃ tiṣṭha Avg_15.19c
upasthetyanta-saṃsakto Avg_3.4c
ubhayābhāvakaḥ kaścid Avg_18.42c
eka eva bhavāmbhodhāv Avg_15.18a
ekasminn avyaye śānte Avg_15.13a
ekaṃ vijñāya tattvataḥ Avg_3.1b
ekaṃ sarva-gataṃ vyoma Avg_1.20a
ekākī ramate tu yaḥ Avg_17.1d
ekāgratā nirodho vā Avg_18.33a
eko draṣṭāsi sarvasya Avg_1.7a
eko muktaś cid akriyaḥ Avg_1.12b
eko viśuddha-bodho 'ham Avg_1.9a
eko 'haṃ cid-raso 'malaḥ Avg_2.16d
eko 'haṃ dehavān api Avg_2.12b
etat-tattvopadeśena Avg_1.18c
etad evāham āstitaḥ Avg_7.4d
etad evāham āsthitaḥ Avg_7.3d
etad brūhi mama prabho Avg_1.1d
etasyānartha-mūlasya Avg_18.38c
etāvad eva vijñānaṃ Avg_15.2c
etāvantam ahaṃ kālaṃ Avg_2.1c
ebhyaḥ saṃsāra-kāntāre Avg_10.7c
evam eva kṛtaṃ yena Avg_12.8a
evam eva nirākulaḥ Avg_18.42d
evam eva layaṃ vraja Avg_5.1d
evam eva layaṃ vraja Avg_5.2d
evam eva layaṃ vraja Avg_5.3d
evam eva layaṃ vraja Avg_5.4d
evam eva vyava-sthitaḥ Avg_16.8d
evam eva svabhāvo yaḥ Avg_12.8c
evam evāham āsthitaḥ Avg_12.1d
evam evāham āsthitaḥ Avg_12.3 ???d
evam evāham āsthitaḥ Avg_12.4d
evam evāham āsthitaḥ Avg_12.5d
evam evāham āsthitaḥ Avg_12.6d
evam evāham āsthitaḥ Avg_12.7d
evam evāhaṃ āsthitaḥ Avg_12.2d
evaṃ galita-dhīḥ kṛtī Avg_17.8b
evaṃ jñātveha nirvedād Avg_9.1c
evaṃ vimṛśato nityaṃ Avg_2.17c
evaṃ vilokya niyamam Avg_12.3 ???c
evaṃ harṣa-viṣādayoḥ Avg_12.4b
eṣāṃ sākṣiṇam ātmānaṃ Avg_1.3c
audāsyaṃ vā prapaśyati Avg_18.48d
kaṭakāṅgada-nūpuram Avg_15.14d
katham arthārjane ratiḥ Avg_3.1d
kathaṃ kṣubhyet mahāśayaḥ Avg_3.10d
kathaṃ jñānam avāpto 'ti Avg_1.1a
kathaṃ trasyati dhīradhīḥ Avg_3.11d
kathaṃ muktir bhaviṣyati Avg_1.1b
kadā śāntāni kasya vā Avg_9.1b
kanake kaṭakaṃ yathā Avg_2.10d
karoti tattva-bodho 'yam Avg_15.3c
kartavyataiva saṃsāro Avg_18.57a
kartavya-duḥkha-mārtaṇḍa- Avg_18.3a
kartum āpnoty atatkṣaṇāt Avg_18.75d
karma-naiṣkarmya-nirbandha- Avg_13.4a
karmānuṣṭhānam ajñānād Avg_12.6a
kalpanā-mātram evaitat Avg_2.20c
kalpitaṃ rajju-sarpavat Avg_1.10b
kasyāpi tāta dhanyasya Avg_9.2a
kasyāpy udāra-cittasya Avg_17.6c
kā bubhutsā tathāpi te Avg_10.5d
kāya-kṛty-āsahaḥ pūrvaṃ Avg_12.1a
kāyena manasā girā Avg_10.8b
kālam antam anuśritaḥ Avg_3.7d
kim abhyasyati bālavat Avg_18.7d
kim enam anuśocasi Avg_15.9d
kiṃ kṛtyam avaśiṣyate Avg_18.69d
kiṃcit kṛtyaṃ na paśyati Avg_18.82d
kiṃcid dhṛṣyati kupyati Avg_8.1d
kiṃcid vāñchati ṣocati Avg_8.1b
kiṃ cintayati niścinto Avg_18.16c
kiṃcin nāstīti niścayī Avg_18.70b
kiṃcin nottiṣṭhate mama Avg_20.14d
kiṃcin muñcati gṛhṇāti Avg_8.1c
kiṃ dīna iva dhāvasi Avg_3.3d
kiṃ pṛthak bhāsate svarṇāt Avg_15.14c
kiṃ brūte ca karoti kiṃ Avg_18.8d
kiṃ me kāryaṃ cidātmanaḥ Avg_2.20d
kiṃ vadantīha satye 'yaṃ Avg_1.11c
kiṃ vimṛśya kariṣyasi Avg_15.20d
kiṃ śuddhas tyaktum icchasi Avg_5.1b
kutaścit kauśalād eva Avg_2.3c
kutaḥ praśama-pīyūṣa- Avg_18.3c
kuto janma kutaḥ karma Avg_15.13c
kuto 'haṃkāra eva ca Avg_15.13d
kutrāpi khedaḥ kāyasya, Avg_13.2a
kutrāpi na jihāsāsti Avg_18.23a
kuru vijña tathāpi te Avg_16.2b
kurvato 'sya yad-ṛcchayā Avg_18.24b
kurvann api karoti na Avg_17.19d
kurvann api karoti na Avg_18.25d
kurvann api tu kṛtyāni Avg_18.58c
kurvann api na lipyate Avg_11.4d
kuśalo hi nirākulaḥ Avg_18.58d
kūṭastha-nirvibhāgasya Avg_20.12c
kūṭasthaṃ bodham advaitam Avg_1.13a
kṛta-kartavya-nirvṛtaḥ Avg_18.98b
kṛta-kṛtyaḥ sukhaṃ cara Avg_15.18d
kṛtaṃ kim api naiva syād Avg_13.3a
kṛtaṃ dehena karmedaṃ Avg_18.25a
kṛtaṃ na kati janmāni Avg_10.8a
kṛtākṛte ca dvandvāni Avg_9.1a
kṛtārthaḥ sattva-buddhimān Avg_15.1b
kṛtārtho 'nena jñānenety Avg_17.8a
kṛtyaṃ kim api naivāsti Avg_18.13a
kṛtvā mūrti-parijñānaṃ Avg_9.6a
kevalaṃ duḥkhabhāg asau Avg_16.10d
kevalo ramate budhaḥ Avg_18.87d
kaivalyam iva saṃprāpto Avg_11.6c
kaivalyam iva saṃsthitaḥ Avg_17.18d
ko na śāmyati mānavaḥ Avg_9.5d
ko 'nyo nirvāsanād ṛte Avg_18.90d
ko 'sau kālo vayaḥ kiṃ vā Avg_9.4a
kaupīnatve 'pi durlabham Avg_13.1b
kriyamāṇe 'pi karmaṇi Avg_18.64d
kva kartā kva ca vā bhoktā Avg_20.5a
kva kiṃcit kva na kiṃcid vā Avg_20.8c
kva ca jāgaraṇaṃ tathā Avg_19.5b
kva ca sā paramārthatā Avg_20.10b
kva cātmā kva ca vānātmā Avg_19.4a
kva cārthaḥ kva vivekitā Avg_18.12b
kva cārthaḥ kva vivekitā Avg_19.2b
kva cāsti kva ca vā nāsti Avg_20.14a
kva cāsti puruṣārtho vā Avg_20.13c
kva cintā kva ca vācintā Avg_19.4c
kvacin na gantā nāgantā Avg_2.12c
kva caiṣa vyavahāro vā Avg_20.10a
kva jīvaḥ kva ca tad-brahma Avg_20.11c
kva tad dhyānaṃ kva muktatā Avg_18.14b
kva tad videha-kaivalyaṃ Avg_20.4c
kva tamaḥ kva prakāśo vā Avg_18.78a
kva turiyaṃ bhayaṃ vāpi Avg_19.5c
kva tṛptiḥ kva vitṛṣṇatvaṃ Avg_20.2c
kva tyāgaḥ kva śamo 'pi vā Avg_18.71d
kva dūraṃ kva samīpaṃ vā Avg_19.6a
kva deśaḥ kva ca vā nityaṃ Avg_19.3c
kva deho 'haṃ mameti vā Avg_18.74d
kva dvaitaṃ kva ca vādvaitaṃ Avg_19.2c
kva dhanāni kva mitrāṇi Avg_14.2a
kva dharmaḥ kva ca vā kāmaḥ Avg_18.12a
kva dharmaḥ kva ca vā kāmaḥ Avg_19.2a
kva dhairyaṃ kva vivekitvaṃ Avg_18.79a
kva nirātaṅkatāpi vā Avg_18.79b
kva nirodho vimūḍhasya Avg_18.41a
kva nirbodhaḥ kva mūḍhatā Avg_20.9b
kva pramātā pramāṇaṃ vā Avg_20.8a
kva prameyaṃ kva ca pramā Avg_20.8b
kva pravṛttir nirvṛttir vā Avg_20.12a
kva prārabdhāni karmāṇi Avg_20.4a
kva prītir viratiḥ kva vā Avg_20.11b
kva baddhaḥ kva ca vā muktaḥ Avg_20.6c
kva bandhaḥ kva ca vā mokṣaḥ Avg_18.72c
kva bandhaḥ kva ca vā mokṣaḥ Avg_20.3c
kva bhūtaṃ kva bhaviṣyad vā Avg_19.3a
kva bhūtāni kva deho vā Avg_20.1a
kva māyā kva ca saṃsāraḥ Avg_20.11a
kva muktiḥ kva ca bandhanam Avg_20.12b
kva mṛtyur-jīvitaṃ vā kva Avg_19.7a
kva me viṣaya-dasyavaḥ Avg_14.2b
kva mohaḥ kva ca vā viśvaṃ Avg_18.14a
kva yogī jñānavān kva vā Avg_20.6b
kva ratiṃ karavāṇy aham Avg_2.21d
kva rāgaḥ kva virāgatā Avg_18.62d
kva layaḥ kva samādhir vā Avg_19.7c
kva lokaḥ kva mumukṣur vā Avg_20.6a
kva vā tattva-viniścayaḥ Avg_18.92b
kva vā nirviṣayaṃ manaḥ Avg_20.2b
kva vikṣepaḥ kva caikagryaṃ Avg_20.9a
kva vidyā kva ca vāvidyā Avg_20.3a
kva vidyā ca kva vā viśvaṃ Avg_18.74c
kva vidhiḥ kva ca vairāgyaṃ Avg_18.71c
kva vṛddhiḥ kva ca vā hānis Avg_15.10c
kva śāstraṃ kva ca vijñānaṃ Avg_14.2c
kva śāstraṃ kvātma-vijñānaṃ Avg_20.2a
kva śiṣyaḥ kva ca vā guruḥ Avg_20.13b
kva śubhaṃ kvāsubhaṃ yathā Avg_19.4b
kva śūnyaṃ kva ca nairāśyaṃ Avg_20.1c
kva saṃsāraḥ kva cābhāsaḥ Avg_18.66a
kva sādhakaḥ kva siddhir vā Avg_20.7c
kva sādhyaṃ kva ca sādhanam Avg_18.66b
kva sādhyaṃ kva ca sādhanam Avg_20.7b
kva sukhaṃ kva ca vā dukhaṃ Avg_20.10c
kva sṛṣṭiḥ kva ca saṃhāraḥ Avg_20.7a
kva sthūlaṃ kva ca vā sūkṣmaṃ Avg_19.6c
kva svapnaḥ kva suṣuptir vā Avg_19.5a
kva svācchandyaṃ kva saṅkocaḥ Avg_18.92a
kva harṣaḥ kva viṣāditā Avg_18.72d
kva harṣaḥ kva viṣādo vā Avg_20.9c
kvātmano darśanaṃ tasya Avg_18.40a
kvāparokṣaṃ phalaṃ vā kva Avg_20.5c
kvāsti caikaṃ kva ca dvayam Avg_20.14b
kvāhaṃ kvedaṃ mama kva vā Avg_20.3b
kvendriyāṇi kva vā manaḥ Avg_20.1b
kvopadeśaḥ kva vā śāstraṃ Avg_20.13a
kṣamārjavadayātoṣa- Avg_1.2c
kṣiptaḥ saṃskāra-vātena Avg_18.21c
kṣīṇa-saṃsaraṇe nare Avg_17.16d
kṣīṇa-saṃsāra-sāgare Avg_17.9d
kṣīṇa-saṃsmaraṇo hi saḥ Avg_14.1d
khinno 'pi na ca khidyate Avg_18.56b
khelato bhoga-līlayā Avg_4.1b
gacchatv adyaiva vā punaḥ Avg_15.10b
gata-kleśaḥ suśobhate Avg_18.60d
gata-dvandvasya me sadā Avg_20.2d
gatyā na śayanena vā Avg_13.5b
guṇaiḥ saṃveṣṭito dehas Avg_15.9a
graha-mokṣa-vihīnas tu Avg_16.6c
ghaṭavat prakṛtaṃ jagat Avg_6.1b
cakitāḥ śaraṇārthinaḥ Avg_18.45b
caritārthasya yoginaḥ Avg_18.92d
citi viśrāmya tiṣṭhasi Avg_1.4b
citta-vāte praśāmyati Avg_2.24b
citta-vāte samudyate Avg_2.23d
cittas-vīkṛta-varjanam Avg_12.5b
cittaṃ kṣobhaya cin-maya Avg_15.19b
cittaṃ nirasta-sarvāśam Avg_16.2c
cittaṃ muktasya rājate Avg_18.30d
cid-ākāśe 'male tvayi Avg_15.13b
cid-rūpaṃ viddhi muktaye Avg_1.3d
cid-rūpo 'si sadā sākṣī Avg_15.4c
cintayā jāyate duḥkhaṃ Avg_11.5a
cintārūpaṃ bhajaty asau Avg_12.7b
cin-mūrte vijvaro bhava Avg_15.7d
ciraṃ baddho 'si putraka Avg_1.14b
ceṣṭate śuṣka-parṇavat Avg_18.21d
ceṣṭamānaṃ śarīraṃ svaṃ Avg_3.10a
caitanyasya na kiṃ guruḥ Avg_9.6b
jagat poto vinaśvaraḥ Avg_2.24d
jagad-vīciḥ svabhāvataḥ Avg_7.2b
jagannāśe 'pi tiṣṭhataḥ Avg_2.11d
jaḍaṃ viśvam asat tathā Avg_10.5b
janaṃ mūka-jaḍālasam Avg_15.3b
jahāti jaḍadhīr yadi Avg_18.75b
jāgare 'pi na jāgarti Avg_18.94c
jāḍye 'pi na jaḍo dhanyaḥ Avg_18.97c
jānann api na jānāti Avg_18.90a
jānāti jagad īśvaraṃ Avg_4.6b
jihvā kutrāpi khidyate Avg_13.2b
jīvane nābhinandati Avg_18.99d
jīvan-muktasya yoginaḥ Avg_18.13d
jīvan-muktaḥ sukhī śrīmān Avg_18.26c
jīvan-muktir api kva vā Avg_20.4b
jīvan-muktir na caiva hi Avg_18.80b
jīvitecchā bubhukṣā ca Avg_9.2c
jīvite maraṇe tathā Avg_17.6b
jīvo nāham, ahaṃ hi cit Avg_2.22b
jñaḥ sacinto 'pi niścintaḥ Avg_18.95a
jñāta-tattvo mahāśayaḥ Avg_18.68b
jñātaṃ yena mahātmanā Avg_4.4b
jñāna-svarūpo bhagavān Avg_15.8c
jñānaṃ jñeyaṃ tathā jñātā Avg_2.15a
jñānād galita-karmā yo Avg_18.77a
jvālād agdhāntarātmanaḥ Avg_18.3b
taj-jñasya puṇya-pāpābhyāṃ Avg_4.3a
taj-jñānād bhāsate na hi Avg_2.7d
tato vāg-vistarāsahaḥ Avg_12.1b
tat kathaṃ kasya kathyate Avg_18.93d
tat kasmin kalpanādhunā Avg_2.19d
tatkṛtvā tiṣṭhataḥ sukham Avg_18.20d
tat kṛtvāse yathā-sukham Avg_13.3d
tat-kṣaṇād bandha-nirmuktaḥ Avg_9.7c
tat-tyāgo vāsanā-tyāgāt Avg_9.8c
tattva-jño hanta khidyati Avg_17.2b
tattva-niścaya-mātreṇa Avg_18.34c
tat tvam eva na sandehaś Avg_15.7c
tattva-vijñāna-sandaṃśam Avg_19.1a
tattvaṃ yathārtham ākarṇya Avg_18.32a
tatrānante niranjane Avg_7.4b
tatrābhyāsa-parā janāḥ Avg_18.35d
tathāpi na tava svāsthyaṃ Avg_16.1c
tathāpi na tava svāsthyaṃ Avg_16.11c
tathā viśvaṃ mayi kḷptaṃ Avg_2.6c
tathaivāsmin śarīre 'ntaḥ Avg_1.19c
tad adyāpy uparamyatām Avg_10.8d
tadā kṣīṇā bhavanty eva Avg_18.51c
tadā tat-kurute ṛjuḥ Avg_18.49b
tadā bandho yadā cittaṃ Avg_8.1a
tadā bandho yadā cittaṃ Avg_8.3a
tadā muktir yadā cittaṃ Avg_8.2a
tadā mokṣo yadā cittam Avg_8.3c
tadāham bhāsa eva hi Avg_2.8d
tadvad viśvaṃ vicāritam Avg_2.5d
tantu-mātro bhaved eva Avg_2.5a
tan-nāśo mokṣa ucyate Avg_10.4b
tan niṣkṛtya sukhī bhava Avg_1.14d
tayā hīnaḥ sukhī śāntaḥ Avg_11.5c
taraṅgā iva sāgare Avg_3.3b
taraṅgā iva sāgare Avg_15.7b
taraṅgāḥ phena-budbudāḥ Avg_2.4b
tava cin-mātra-rūpiṇaḥ Avg_15.10d
tava janmani janmani Avg_10.6d
tavātma-jñasya dhīrasya Avg_3.1c
tavaivājñānato viśvaṃ Avg_15.16a
tasminn api na khidyati Avg_16.9d
tasmai sukhaika-rūpāya Avg_18.1c
tasya ceṣṭā hi bālavat Avg_18.49d
tasyātma-jñāna-tṛptasya Avg_3.12c
tasyālasyadhurīṇasya Avg_16.4c
tasyāścarya-daśāṃ tāṃ tāṃ Avg_18.56c
taṃ niṣeddhuṃ kṣameta kaḥ Avg_4.4d
tāta cin-mātra-rūpo 'si Avg_15.12a
tādṛśā eva jānate Avg_14.4d
tādṛśā eva jānate Avg_18.56d
tādṛśo bhava-durlabhaḥ Avg_17.4d
tāny upekṣya yathā-prāpta- Avg_9.4c
tāpa-tritaya-dūṣitam Avg_9.3b
tiṣṭhaty āyāti yāti ca Avg_15.9b
tiṣṭhan gacchan svapan tasmād Avg_13.5c
tulanā kena jāyate Avg_3.12d
tulanā kena jāyate Avg_18.89d
tuṣṭiḥ sarvatra dhīrasya Avg_18.85a
tūṣṇī-bhūtasya yoginaḥ Avg_18.9d
tūṣṇīṃ viṣaya-dantinaḥ Avg_18.46b
tṛptaḥ svacchendriyo nityam Avg_17.1c
tṛptaḥ svasthendriyo nityaṃ Avg_11.3c
tṛpto nirvāsano budhaḥ Avg_18.19b
tṛṣṇā-mātrātmako bandhas, Avg_10.4a
tena jñāna-phalaṃ prāptaṃ Avg_17.1a
tena vyāptaiva śarkarā Avg_2.6b
tyaktvā tad-bhāvanaṃ tasmād Avg_12.7c
tyajaiva dhyānaṃ sarvatra Avg_15.20a
tyāgādāne vihāyāsmād Avg_13.1c
tritayaṃ nāsti vāstavam Avg_2.15b
tvatto 'nyo nāsti saṃsārī Avg_15.16c
tvam ekaś cetanaḥ śuddho Avg_10.5a
tvam ekaḥ param-ārthataḥ Avg_15.16b
tvam eva pratibhāsase Avg_15.14b
tvayā vyāptam idaṃ viśvaṃ Avg_1.16a
tvayi protaṃ yathārthataḥ Avg_1.16b
tvayy ananta-mahāmbhodhau Avg_15.11a
dakṣo nāstīha mat-samaḥ Avg_2.13b
daśāṃ kām api saṃprāpto Avg_17.20c
dāra-dāyādi-sampadaḥ Avg_10.2d
dināni trīṇi pañca vā Avg_10.2b
duḥkham āyāsadaṃ karma Avg_10.8c
dṛśya-bhāvam apaśyataḥ Avg_18.71b
dṛśyamānāpi saṅgati Avg_4.3d
dṛśyam etan na kiṃcana Avg_3.13b
dṛśyam etan mṛṣā sarvaṃ Avg_2.16c
dṛṣṭir mūḍhasya sarvadā Avg_18.63b
dṛṣṭo yenātma-vikṣepo Avg_18.17a
dṛṣṭvā nirvedam āpannaḥ Avg_9.5c
dṛṣṭvā sampūjya dhīrasya Avg_18.54c
deham enaṃ tathā jagat Avg_2.2b
dehas tiṣṭhatu kalpāntaṃ Avg_15.10a
dehābhimāna-pāśena Avg_1.14a
dehe 'pi mamatā tathā Avg_16.10b
dehe vigalitāśasya Avg_18.62c
daivād eveti niścayī Avg_11.3b
daivād eveti niścayī Avg_11.4b
dauhitraiś cāpi gotrajaiḥ Avg_18.55b
draṣṭāraṃ paśyasītaram Avg_1.7d
dvandvair muktasya yoginaḥ Avg_18.12d
dvandvair muktaṃ yadā manaḥ Avg_16.5b
dvitīyaṃ yo na paśyati Avg_18.16d
dvaita-mūlam aho duḥkhaṃ Avg_2.16a
dhanya āste yathā sukhaṃ Avg_17.7d
dhanyaḥ prāpnoti nirvṛtim Avg_16.3d
dhanyo vijñāna-mātreṇa Avg_18.36c
dharmam apy etayor hetuṃ Avg_10.1c
dharmādharmau sukhaṃ duḥkhaṃ Avg_1.6a
dharmārtha-kāma-mokṣeṣu Avg_16.5c
dharmārtha-kāma-mokṣeṣu Avg_17.6a
dhārāsāram ṛte sukham Avg_18.3d
dhīras tattvaṃ viniścitya Avg_18.39c
dhīras tu bhojyamāno 'pi Avg_3.9a
dhīras tṛptaḥ pade pade Avg_18.94d
dhīrasya śītalaṃ cittam Avg_18.81c
dhīrās taṃ taṃ na paśyanti Avg_18.40c
dhīrāḥ kṛtyaṃ na paśyanti Avg_18.33c
dhīro na dveṣṭi saṃsāram Avg_18.83a
dhīro loka-viparyasto Avg_18.18a
dhīro viśrāntim āgataḥ Avg_18.27b
na kadācij jagaty asmiṃs Avg_17.2a
na karoti karoti saḥ Avg_18.29b
na kartāsi na bhoktāsi Avg_1.6c
na kalpate na jānāti Avg_18.27c
na kāpi hṛdi rañjanā Avg_18.13b
na kāpi hṛdi vāsanā Avg_18.54d
na kiṃcit param-arthataḥ Avg_18.4b
na kiṃcid akṛtaṃ kṛtam Avg_18.29d
na kiṃcid iti niścayī Avg_11.8b
na kiṃcid iti niścayī Avg_15.17b
na kiṃcid iti niścitam Avg_2.19b
na kiṃcid iti niścitaḥ Avg_17.19b
na kiṃcid iva śāmyati Avg_11.8d
na kiṃcid iva śāmyati Avg_15.17d
na kiṃcid bhāvako 'paraḥ Avg_18.42b
na kiṃcid vāsanā hṛdi Avg_18.89b
na kiṃcin na ca kiṃcana Avg_18.96d
na ca jñānī na vā yogī Avg_16.10c
na cintā muktaye mama Avg_14.3d
na jagarti na nidrāti Avg_17.10a
na jahāti vimūḍhatām Avg_18.76b
na jātu viṣayāḥ ke 'pi Avg_17.3a
na tāṃ paśyanti sūrayaḥ Avg_18.57b
na tu jānanti saṃmohād Avg_18.43c
na tuṣyati na kupyati Avg_3.9d
na tu saspṛha-cittasya Avg_18.52c
na te bandho 'sti mokṣo vā Avg_15.18c
na te bhinnam idaṃ jagat Avg_15.12b
na te vṛddhir na vā kṣatiḥ Avg_15.11d
na te saṅgo 'sti kenāpi Avg_5.1a
na tyāgo na graho layaḥ Avg_6.1d
na tyāgo na graho layaḥ Avg_6.2d
na tyāgo na graho layaḥ Avg_6.3d
na tyāgo na graho layaḥ Avg_6.4d
na tvaṃ deho na te deho Avg_15.4a
na tvaṃ viprādiko varṇo Avg_1.5a
na dadāti na gṛhṇāti Avg_17.13c
na duṣṭam api nindati Avg_18.82b
na duḥkhāya na tuṣṭaye Avg_3.14d
na dūraṃ na ca saṅkocāl Avg_18.5a
na dveṣas tasya ca sthitau Avg_17.7b
na dvaitaṃ paśyato mama Avg_2.21b
na dhāvati janākīrṇaṃ Avg_18.100a
na nindati na ca stauti Avg_17.13a
na punar-bhava-sambhavaḥ Avg_1.18d
na pṛthvī na jalaṃ nāgnir Avg_1.3a
na prīyate vandyamāno Avg_18.99a
na bhayaṃ tasya kutracit Avg_4.6d
na bhavaty adhivāsitaḥ Avg_17.4b
na bhaved api bāliśaḥ Avg_18.26b
na manas te kadācana Avg_15.5b
na mamāsty asahiṣṇutā Avg_7.1d
na mayā śuddha-rūpiṇā Avg_18.25b
namaḥ śāntāya tejase Avg_18.1d
na māno nāvamānatā Avg_18.24d
na mukti-kārikāṃ dhatte Avg_18.47a
na mukto viṣaya-dveṣṭā Avg_17.17a
na muñcati na gṛhṇāti Avg_8.2c
na mumukṣur na cetaraḥ Avg_18.28b
na mumukṣur na vā mukto Avg_18.96c
na mṛto na ca jīvati Avg_18.83d
na me bandho 'sti mokṣo vā Avg_2.18a
na me vṛddhir na ca kṣatiḥ Avg_7.2d
na yāti vikṛtiṃ manāk Avg_18.55d
na lepas tasya śuddhasya Avg_18.64c
na lepaṃ svasya paśyati Avg_18.18d
na vāñchati na śocati Avg_8.2b
na vāñchati na śocati Avg_11.3d
na vāyur dyaur na vā bhavān Avg_1.3b
na vā viṣaya-lolupaḥ Avg_17.17b
na vikṣepo na caikāgryaṃ Avg_18.10a
na virakto na rāgavān Avg_16.6d
na virakto na saṅgavān Avg_18.96b
na viśrāntam abhūn manaḥ Avg_10.7d
na viṣeso 'sti yoginaḥ Avg_18.11d
na śāntaṃ stauti niṣkāmo Avg_18.82a
na śāntiṃ labhate mūḍho Avg_18.39a
na śṛṇoti na paśyati Avg_18.27d
na samādhiṃ na vikṣepaṃ Avg_18.18c
na sukhaṃ na ca vā duḥkham Avg_18.10c
na sukhī na ca vā duḥkhī Avg_18.96a
na spṛhā na viraktir vā Avg_17.9c
na smaraty akṛtaṃ kṛtam Avg_11.6d
na smaraty akṛtaṃ kṛtam Avg_18.98d
na svargo naiva narako Avg_18.80a
na harṣam upagacchati Avg_4.2d
na harṣo na viṣāditā Avg_18.22b
na hi sarva-parityāgam Avg_18.2c
na hi saṃsāra-vāhīkair Avg_4.1c
na hiṃsā naiva kāruṇyaṃ Avg_17.16a
na hṛṣyati na kupyati Avg_8.2d
na hṛṣyati na kupyati Avg_17.13b
na hy ākāśasya dhūmena Avg_4.3c
nātibodho na mūḍhatā Avg_18.10b
nātirikto 'smy ahaṃ tataḥ Avg_2.8b
nātmā bhāveṣu no bhāvas Avg_7.4a
nātra mohaṃ kuruṣva bhoḥ Avg_15.8b
nānā mataṃ maharṣīṣāṃ Avg_9.5a
nānā-vicāra-suśrānto Avg_18.27a
nānā-vidha-parāmarśa- Avg_19.1c
nānā-śāstrāṇy-anekaśaḥ Avg_16.1b
nānāścaryam idaṃ viśvaṃ Avg_11.8a
nānyat tasyāsti bheṣajam Avg_2.16b
nānyatheheti niścayī Avg_11.5b
nāpnoti karmaṇā mokṣaṃ Avg_18.36a
nāpnoty avasaraṃ kartuṃ Avg_18.77c
nāma-mātra-vijṛmbhitam Avg_18.69b
nāraṇyam upaśānta-dhīḥ Avg_18.100b
nālābhenānuśocati Avg_18.81b
nāśollāsau vihāyāsmād Avg_13.6c
nāśo vāpi na kutracit Avg_18.23b
nāścaryaṃ naiva ca kṣobhaḥ Avg_17.16c
nāśramī nākṣa-gocaraḥ Avg_1.5b
nāsaṃsārī ca kaścana Avg_15.16d
nāsty abhāvaḥ sva-bhāvanāṃ Avg_18.4c
nāsya cintā mahātmanaḥ Avg_18.86b
nāham deho na me deho Avg_2.22a
nāhaṃ karteti viśvāsā- Avg_1.8c
nāhaṃ deho na me deho Avg_11.6a
nityaṃ nirantaraṃ brahma Avg_1.20c
nityānitya-vivekinaḥ Avg_3.8b
nidrito bodhita iva Avg_14.1c
nindyamāno na kupyati Avg_18.99b
nimeṣonmeṣayor api Avg_16.4b
nirapekṣaṃ tadā bhavet Avg_16.5d
nirapekṣaḥ sukhaṃ cara Avg_15.4d
nirapekṣo nirvikāro Avg_1.17a
nirasta-kalpanā dhīrā Avg_18.53c
nirahaṅkāra-dhīreṇa Avg_18.29c
nirākāraṃ tu niścalam Avg_1.18b
nirātaṅkasya sarvadā Avg_18.78d
nirādhārā grahavya-grā Avg_18.38a
nirālambaiva niṣkāmā Avg_18.44c
nirāvaraṇa-dṛṣṭayaḥ Avg_18.6 d
nirāśaṃ gata-sandehaṃ Avg_18.30c
nirāśaḥ śobhate budhaḥ Avg_18.84d
nirāśena gatārtinā Avg_18.93b
nirupādheḥ śivasya me Avg_20.13d
nirodhaṃ kurute tv asau Avg_18.17b
nirodhādīni karmāṇi Avg_18.75a
nirodhaikāgrya-siddhaye Avg_18.45d
nirdvandvaś chinna-saṃśayaḥ Avg_18.87b
nirdvandvasya nirāśiṣaḥ Avg_3.14b
nirdvandvo bālavad dhīmān Avg_16.8c
nirdhyātuṃ ceṣṭituṃ vāpi Avg_18.31a
nirdhyāyati viceṣṭate Avg_18.31d
nirnimittam idaṃ kin tu Avg_18.31c
nirbharaḥ śītalāśayaḥ Avg_1.17b
nirmamas tvaṃ sukhī bhava Avg_15.6d
nirmamaḥ śobhate dhīraḥ Avg_18.88a
nirmamo nirahaṅkāro Avg_18.73c
nirmamo nirahaṃkāro Avg_17.19a
nirvāsanaṃ hariṃ dṛṣṭvā Avg_18.46a
nirvāsanaḥ kiṃ kurute Avg_18.15c
nirvāsanaḥ sphūrti-mātro Avg_11.8c
nirvāsanaḥ sphūrti-mātro Avg_15.17c
nirvāsano nirālambaḥ Avg_18.21a
nirvikalpasya sarvadā Avg_18.66d
nirvikalpa-svabhāvasya Avg_18.11c
nirvikalpaṃ nirāyāsaṃ Avg_18.5c
nirvikalpaḥ śuciḥ śāntaḥ Avg_11.7c
nirvikalpe sthitir mama Avg_2.17d
nirvikalpo bahir-yatnād Avg_18.76c
nirvikalpo 'si bodhātmā Avg_15.5c
nirvikārasya dhīrasya Avg_18.78c
nirvikāraṃ nirañjanam Avg_18.5d
nirvikāraḥ sukhaṃ cara Avg_15.5d
nirvikārā nirāmayāḥ Avg_18.57d
nirvikāro gata-kleśaḥ Avg_11.1c
nirvicāradaśāspadam Avg_16.7d
nirvimarśasya me sadā Avg_20.10d
nirviśeṣasya sarvadā Avg_20.4d
nirvṛttau dveṣa eva hi Avg_16.8b
nirveda-samatāyuktyā Avg_9.6c
nirvyājārjava-bhūtasya Avg_18.92c
nivṛtti-phalabhāginī Avg_18.61d
nivṛttir api mūḍhasya Avg_18.61a
niścitya kalpitaṃ paśyan Avg_18.28c
niścintaḥ svaśarīre 'pi Avg_18.84c
niṣkāmaḥ kiṃ vijānāti Avg_18.8c
niṣkāmaḥ śobhate budhaḥ Avg_18.73d
niṣkāmo viṣayeṣu ca Avg_18.84b
niṣkriyaṃ sphuraṇaṃ kva vā Avg_20.5b
niṣprapañcaṃ nirāmayam Avg_18.35b
niḥśaṅko yukta-mānasaḥ Avg_18.47b
niḥsaṅkalpaḥ sukhī bhava Avg_15.15d
niḥsaṅgo niṣkriyo 'si tvaṃ Avg_1.15a
niḥsnehaḥ putra-dārādau Avg_18.84a
niḥspṛhaṃ mānasaṃ yasya Avg_3.12a
niḥsvabhāvasya me sadā Avg_20.5d
niḥsvabhāvasya yoginaḥ Avg_18.79d
nehānya iti niścayī Avg_11.2b
nainaṃ jānāti kaścana Avg_16.3b
nairāśye 'pi mahātmanaḥ Avg_3.12b
nairāśye bandha-mokṣe ca Avg_14.3c
naiva kiṃcit kṛtaṃ tena Avg_18.19c
naiva dhīrasya durgrahaḥ Avg_18.20b
naiva prārthayate lābhaṃ Avg_18.81a
naivācāram-anācāram Avg_18.48c
naivodvijati maraṇe Avg_18.99c
nodvignaṃ na ca santuṣṭam Avg_18.30a
nonmīlati na mīlati Avg_17.10b
nauddhatyaṃ na ca dīnatā Avg_17.16b
paṭo yadvad vicāritaḥ Avg_2.5b
patatūdetu vā deho Avg_18.86a
para-brahma-svarūpa-bhāk Avg_18.37d
paramātmani ceśvare Avg_14.3b
paramātmā vilokyate Avg_2.3d
paras tatra vimuhyati Avg_15.1d
parigraheṣu vairāgyaṃ Avg_18.62a
paritaḥ parameśvaraḥ Avg_1.19d
parityajya mayādhunā Avg_2.3b
palāyante na śaktās te Avg_18.46c
paśyañ chṛṇvan spṛśañ jighrann Avg_18.47c
paśyaty anya-śarīravat Avg_3.10b
paśyanty ātmānam avyayam Avg_18.40d
paśyann api na paśyati Avg_18.15d
paśyann api na paśyati Avg_18.90b
paśyan vigata-kautukaḥ Avg_3.11b
paśyan śṛṇvan spṛśan jighrann Avg_17.8c
paśyan śṛṇvan spṛśan jighrann Avg_17.12a
paśyan śṛṇvan spṛśan jighrann Avg_18.65c
paśya bhūta-vikārāṃs tvaṃ Avg_9.7a
pāṇḍitye 'pi na paṇḍitaḥ Avg_18.97d
pīḍyamāno 'pi sarvadā Avg_3.9b
puruṣārthe sthitaḥ sukham Avg_13.2d
pūrṇa-svarasa-vigrahaḥ Avg_18.67b
pūrṇaṃ brahmāṇḍa-maṇḍalam Avg_17.2d
prakāśo me nijaṃ rūpaṃ Avg_2.8a
prakṛtiṃ ca na paśyataḥ Avg_18.72b
prakṛtyā śūnya-cittasya Avg_18.24a
prakṛtyā śūnya-citto yaḥ Avg_14.1a
prajvālyājñāna-gahanaṃ Avg_1.9c
pratyakṣam apy avastutvād Avg_5.3a
prapañco vīci-saṃnibhaḥ Avg_6.2b
pramādād bhāva-bhāvanaḥ Avg_14.1b
praviśanti svabhāvataḥ Avg_2.25d
pravṛttir api dhīrasya Avg_18.61c
pravṛttir upajāyate Avg_18.61b
pravṛttau jāyate rāgo Avg_16.8a
pravṛttau vā nirvṛttau vā Avg_18.20a
prākṛtasyeva dhīrasya Avg_18.24c
prājño bhavati nirvṛtaḥ Avg_18.34d
prāptāprāptam upāśnute Avg_17.17d
prāptāprāpta-vinirvṛtaḥ Avg_11.7d
prāpti-tuṣṭir muhur-muhuḥ Avg_10.4d
prāyo mūḍhasya dṛśyate Avg_18.62b
prīty-abhāvena śabdāder Avg_12.2a
prauḍha-vairāgyam āśritya Avg_10.3c
baddho baddhābhimāny api Avg_1.11b
bandha-mukto bhaviṣyasi Avg_1.4d
bandha-mokṣau bhayaṃ tathā Avg_2.20b
bandho vaiṣayiko rasaḥ Avg_15.2b
bahir antar yathā ghaṭe Avg_1.20b
bahiḥ sva-cchanda-cāriṇaḥ Avg_14.4b
bahunātra kim uktena Avg_18.68a
bahunātra kim uktena Avg_18.80c
bahunātra kim uktena Avg_20.14c
bahyaṃ kvābhyantaraṃ kva vā Avg_19.6b
buddhi-paryanta-saṃsāre Avg_18.73a
buddhir muktasya sarvadā Avg_18.44d
buddhvā saṃyag idaṃ tattvam Avg_12.6c
bubhukṣur iha saṃsāre Avg_17.5a
bubhutsopaśamaḥ gatāḥ Avg_9.2d
bodha-mātro 'ham ajñānād Avg_2.17a
bodho 'ham iti niścayī Avg_11.6b
bodho 'haṃ jñāna-khaḍgena Avg_1.14c
bodho 'haṃ prakṛteḥ paraḥ Avg_2.1b
brahmādi-stamba-paryantaṃ Avg_2.11c
brahmaivāste mahāśayaḥ Avg_18.28d
bruvann api na ca brūte Avg_18.90c
bhava cin-mātra-vāsanaḥ Avg_1.17d
bhava tyāga-paro 'vratī Avg_9.1d
bhavāsaṃsakti-mātreṇa Avg_10.4c
bhaved galita-mānasaḥ Avg_17.20d
bhavo 'yaṃ bhāvanā-mātro Avg_18.4a
bhāvanābhāvanā-saktā Avg_18.63a
bhāvayanti ku-buddhayaḥ Avg_18.43b
bhāvasya bhāvakaḥ kaścin Avg_18.42a
bhāvaṃ bāhyam athāntaraṃ Avg_1.13d
bhāvā deha-stha-yoginaḥ Avg_13.4b
bhāvābhāva-vikāraś ca Avg_11.1a
bhāvābhāva-vibhāvinām Avg_18.4d
bhāvābhāva-vihīno yas Avg_18.19a
bhāvābhāvau ca kalpitau Avg_18.8b
bhāveṣu galitā yasya Avg_18.91c
bhāveṣv ālokya bhūriśaḥ Avg_13.7b
bhāvya-bhāvanayā sā tu Avg_18.63c
bhikṣur vā bhūpatir vāpi Avg_18.91a
bhūta-grāme catur-vidhe Avg_4.5b
bhūta-mātrān yathārthataḥ Avg_9.7b
bhṛtyaiḥ putraiḥ kalatraiś ca Avg_18.55a
bhoktā kartā na vā bhavān Avg_15.4b
bhoga-mokṣa-nirākāṅkṣī Avg_17.5c
bhoga-mokṣa-nirākāṅkṣī Avg_18.68c
bhogaṃ karma samādhiṃ vā Avg_16.2a
bhogān āpnoti puṣkalān Avg_18.2b
bhramati svānta-vātena Avg_7.1c
bhrama-bhūtam idaṃ sarvaṃ Avg_18.70a
bhramāt saṃsāravān iva Avg_1.12d
bhrāntasyeva daśās tās tās Avg_14.4c
bhrānti-mātram idaṃ viśvaṃ Avg_15.17a
bhrāntiḥ śāntā nirāśrayā Avg_2.18b
matto vinirgataṃ viśvaṃ Avg_2.10a
matveti helayā kiṃcit Avg_8.4c
mat-svarūpe nirañjane Avg_20.1d
manaḥ kutrāpi tat tyaktvā Avg_13.2c
manaḥ-prakāśa-sammoha- Avg_17.20a
mano-rathān pralāpāṃś ca Avg_18.75c
mandaḥ prāpnoti mūḍhatām Avg_18.32b
mandaḥ śrutvāpi tad-vastu Avg_18.76a
mamatvam anuvartate Avg_3.5d
mayā vyāptaṃ nirantaram Avg_2.6d
mayy ananta-mahāmbhodhav Avg_2.25a
mayy ananta-mahāmbhodhau Avg_2.23c
mayy ananta-mahāmbhodhau Avg_2.24a
mayy ananta-mahāmbhodhau Avg_7.1a
mayy ananta-mahāmbhodhau Avg_7.2a
mayy ananta-mahāmbhodhau Avg_7.3a
mayy eva layam eṣyati Avg_2.10b
mahad-ādi jagad-dvaitaṃ Avg_18.69a
mahā-kṛṣṇāhi-daṃśitaḥ Avg_1.8b
mahā-hrada ivākṣobhyo Avg_18.60c
mahodadhir ivāhaṃ sa Avg_6.2a
mā kiṃcid dhṛdi dhāraya Avg_15.20b
mā gamaḥ kṣudra-cittatām Avg_1.16d
mā gṛhāṇa vimuñca mā Avg_8.4d
mānasāni na te vibho Avg_1.6b
māyā-mātram idaṃ viśvaṃ Avg_3.11a
māyā-mātraṃ vivartate Avg_18.73b
mālinyam adhigacchati Avg_3.4d
mā saṅkalpa-vikalpābhyāṃ Avg_15.19a
mitra-kṣetra-dhanāgāra- Avg_10.2c
mukta eva mahāśayaḥ Avg_17.12d
mukta eva mahāśayaḥ Avg_17.14d
mukta evāsi sarvadā Avg_1.6d
mukta-prāyo 'si sarvadā Avg_1.7b
muktas tiṣṭhaty avikriyaḥ Avg_18.36d
muktaḥ sarvatra nīrasaḥ Avg_17.13d
muktaḥ sarvatra rājate Avg_17.11d
muktātmano vitṛptasya Avg_18.89c
muktābhimānī mukto hi Avg_1.11a
muktim icchasi cet tāta Avg_1.2a
mukto yathā-sthiti-svasthaḥ Avg_18.98a
muner jānata āścaryaṃ Avg_3.5c
mumukṣur api dṛśyate Avg_17.5b
mumukṣor buddhir ālambam Avg_18.44a
mūḍaiḥ saha samānatā Avg_4.1d
mūḍhāḥ saṃsāra-poṣakāḥ Avg_18.38b
mūḍhair abhyasyate bhṛśam Avg_18.33b
mūḍho nāpnoti tad brahma Avg_18.37a
mūḍho nāpnoti nirvṛtim Avg_18.34b
mūla-cchedaḥ kṛto budhaiḥ Avg_18.38d
mṛtaṃ pītvā sukhī bhava Avg_1.8d
mṛtyuṃ vā samupasthitam Avg_17.14b
mṛdi kumbho jale vīciḥ Avg_2.10c
mokṣād eva vibhīṣikā Avg_3.8d
mokṣārthe 'pi vyavasthitaḥ Avg_3.6b
mokṣo viṣaya-vairasyaṃ Avg_15.2a
mohenaiva viḍambitaḥ Avg_2.1d
yac cittaṃ na pravarttate Avg_18.31b
yata ekena tenedaṃ Avg_17.2c
yataḥ śamitum icchati Avg_18.39b
yato bhavitum icchati Avg_18.37b
yat tvaṃ paśyasi tatraikas Avg_15.14a
yat padaṃ prepsavo dīnāḥ Avg_4.2a
yatra dvandvāni no nṛṇām Avg_9.4b
yatra yatra bhavet tṛṣṇā, Avg_10.3a
yatra viśvam idaṃ bhāti Avg_1.10a
yatrāstamita-śāyinaḥ Avg_18.85d
yathā-jīvanam eveha Avg_18.13c
yathā jīvikayā tasmād Avg_17.7c
yathā-tathā yatra-tatra Avg_18.100c
yathā-tathopadeśena Avg_15.1a
yathā na toyato bhinnās Avg_2.4a
yathā-patita-vartinaḥ Avg_18.85b
yathā prakāśayāmy eko Avg_2.2a
yathā rajata-vibhrame Avg_3.2d
yathecchasi tathā kuru Avg_15.2d
yathaivādarśam adhyasthe Avg_1.19a
yathaivekṣu-rase kḷptā Avg_2.6a
yathaivoparamas tathā Avg_12.6b
yadā nāhaṃ tadā mokṣo Avg_8.4a
yadā prakāśate viśvaṃ Avg_2.8c
yadā me galitā spṛhā Avg_14.2d
yadā yat kartum āyāti Avg_13.3c
yadā yat kartum āyāti Avg_18.20c
yadā yat kartum āyāti Avg_18.49a
yadāhaṃ bandhanaṃ tadā Avg_8.4b
yadi dehaṃ pṛthak kṛtya Avg_1.4a
yad-ṛcchay-āgato bhogo Avg_3.14c
yad-ṛcchayā varttamānaṃ Avg_4.4c
yad dṛṣṭam avalambate Avg_18.40b
yad vāṅ-manasa-gocaram Avg_2.14d
yad vetti tat sa kurute Avg_4.6c
yaś cared bālavan muniḥ Avg_18.64b
yas tārayati saṃsṛteḥ Avg_9.6d
yas tu bhogeṣu bhukteṣu Avg_17.4a
yasya bodhodaye tāvat Avg_18.1a
yasya me nāsti kiṃcana Avg_2.14b
yasyāntaḥ syād ahaṅkāro Avg_18.29a
yasyābhimāno mokṣe 'pi Avg_16.10a
yā matiḥ sā gatir bhavet Avg_1.11d
yāvaj-jīvam anirvṛtāḥ Avg_18.43d
yena dṛṣṭaṃ paraṃ brahma Avg_18.16a
yena viśvam idaṃ dṛṣṭaṃ Avg_18.15a
yena viśvaṃ ciraṃ dhṛtam Avg_2.13d
yoga-dṛṣṭyā na kiṃcana Avg_18.80d
yogasya kathayāpy alam Avg_19.8b
yogābhyāsa-phalaṃ tathā Avg_17.1b
yo nirbandhaṃ karoti vai Avg_18.41b
yo niṣkāmaḥ sa śobhate Avg_18.91b
rajju-sarpa iva vyaktam Avg_5.3c
rajjvajñānād ahir bhāti Avg_2.7c
rāga-dveṣau mano-dharmau Avg_15.5a
rāgī duḥkha-jihāsayā Avg_16.9b
rāgī viṣaya-lolupaḥ Avg_16.6b
rājyaṃ sutāḥ kalatrāṇi Avg_10.6a
rūpe 'ntaḥ paritas tu saḥ Avg_1.19b
rūpyavad viśva-kalpanā Avg_6.3b
rūpyaṃ śuktau phaṇī rajjau Avg_2.9c
labdham evātmanaḥ padam Avg_18.5b
lābhālābhe jane vane Avg_18.11b
loka-ceṣṭāvalokanāt Avg_9.2b
loka-dṛṣṭyāpi karma-kṛt Avg_18.77b
loka-dṛṣṭyā vikurvatā Avg_18.19d
lokavad vyavahāriṇaḥ Avg_18.60b
lokāḥ kvāsya kva laukikam Avg_19.7b
vaktum eva na kiṃcana Avg_18.77d
vartate mukta-cetasaḥ Avg_17.10d
vartamānam api kva vā Avg_19.3b
vartī siddhim avāpnuyāt Avg_9.4d
varttamāno 'pi lokavat Avg_18.18b
vastuto na mayi sthitam Avg_2.18d
vastu-śravaṇa-mātreṇa Avg_18.48a
vāgmi-prājña-mahodyogaṃ Avg_15.3a
vāñchā na viśva-vilaye Avg_17.7a
vāridher iva budbudaḥ Avg_5.2b
vāri sūryakare yathā Avg_2.9d
vāsanā eva saṃsāra Avg_9.8a
vikalaḥ keli-śikṣayā Avg_3.6d
vikalānīndriyāṇi ca Avg_17.9b
vikalpaṃ mama vīkṣyaitair Avg_12.5c
vikṣepe 'pi na vikṣiptaḥ Avg_18.97a
vikṣepaikāgra-hṛdaya Avg_12.2c
vicitrair drāk samutthitam Avg_2.23b
vijñasyaiva hi sāmarthyam Avg_4.5c
vijñāte sākṣi-puruṣe Avg_14.3a
vijñāya nirahaṃ-kāro Avg_15.6c
videha iva rājate Avg_18.22d
vināśo yasya nāsti me Avg_2.11b
vinirdhūta-rajas-tamaḥ Avg_18.88d
vibhāgam iti santyaja Avg_15.15b
vimūḍho 'bhyāsa-rūpiṇā Avg_18.36b
virakto viṣaya-dveṣṭā Avg_16.6a
viralo hi mahāśāyaḥ Avg_17.5d
vilasanti mahābhogair Avg_18.53a
viśanti giri-gahvarān Avg_18.53b
viśanti jhaṭiti kroḍaṃ Avg_18.45c
viśeṣo naiva dhīrasya Avg_17.15c
viśrāntasya mamātmani Avg_19.8d
viśrāntasya mahātmanaḥ Avg_18.14d
viśva-pota itas-tataḥ Avg_7.1b
viśvam ātma-vinirgatam Avg_2.4d
viśva-vīciḥ sva-bhāvataḥ Avg_15.11b
viśva-sākṣī sukhī bhava Avg_1.5d
viśvaṃ nāma vikalpanā Avg_7.3b
viśvaṃ nāsty amale tvayi Avg_5.3b
viśvaṃ sphurati yatredaṃ Avg_3.3a
viṣaya-dvīpino vīkṣya Avg_18.45a
viṣaya-bhrama-gocare Avg_3.2b
viṣayān viṣavat tyaja Avg_1.2b
viṣvaṃ sphurati yatredaṃ Avg_15.7a
vismṛtāśeṣa-saṃsṛteḥ Avg_18.86d
vihasya dhik-kṛto yogī Avg_18.55c
vihāya vairiṇaṃ kāmam Avg_10.1a
vihāya śuddha-bodhasya Avg_18.69c
vīta-tṛṣṇaḥ sukhī bhava Avg_10.3d
vīta-rāgo hi nirduḥkhas Avg_16.9c
vītaśokā virājante Avg_18.6 c
vīta-sokaḥ sukhī bhava Avg_1.9d
vairāgyaṃ ca kathaṃ prāptam Avg_1.1c
vyagraḥ sarvatra mūḍhadhīḥ Avg_18.58b
vyavahāraḥ samādhaye Avg_12.3 ???b
vyavahāre 'pi śāntadhīḥ Avg_18.59d
vyāpāre khidyate yas tu Avg_16.4a
vyāpya viśvam avasthitaḥ Avg_2.12d
vyāmoha-mātra-viratau Avg_18.6 a
śakrādyāḥ sarva-devatāḥ Avg_4.2b
śarīraṃ svarga-narakau Avg_2.20a
śarīrāṇi sukhāni ca Avg_10.6b
śalyoddhāraḥ kṛto mayā Avg_19.1d
śāntaḥ kvāpi na sajjate Avg_11.2d
śāntir mūḍhasya kṛtrimā Avg_18.52d
śītalācchatarātmanaḥ Avg_18.23d
śukter ajñānato lobho Avg_3.2c
śudddha-buddha-svarūpas tvaṃ, Avg_1.16c
śuddha-cin-mātra ātmā ca Avg_2.19c
śuddha-buddhir nirākulaḥ Avg_18.48b
śuddham advayam ātmānaṃ Avg_18.43a
śuddha-sphuraṇa-rūpasya Avg_18.71a
śuddhaṃ buddhaṃ priyaṃ pūrṇaṃ Avg_18.35a
śubhaṃ vāpy aśubhaṃ vāpi Avg_18.49c
śubhāśubhe vihāyāsmād Avg_13.7c
śūnya-citto na jānāti Avg_17.18c
śūnyākārā nirākārā Avg_18.57c
śūnyā dṛṣṭir vṛthā ceṣṭā Avg_17.9a
śobhanāśobhanā matiḥ Avg_18.91d
śraddhatsva tāta śraddhatsva Avg_15.8a
śrutvāpi śuddha-caitanyam Avg_3.4a
śrotriyaṃ devatāṃ tīrtham Avg_18.54a
sa eva dhanya ātma-jñaḥ Avg_18.65a
sa kiṃ paśyati dhīradhīḥ Avg_3.13d
sa kṛtārtho bhaved asau Avg_12.8b
sa kṛtārtho bhaved asau Avg_12.8d
saktaṃ kāsv api dṛṣṭiṣu Avg_8.3b
saṅghāta-vilayaṃ kurvann Avg_5.1c
sa jayaty artha-saṃnyāsī Avg_18.67a
satyaṃ pīyūṣavad bhaja Avg_1.2d
sadā sarvatra nīrasaḥ Avg_18.68d
sa nāstīti karotu vai Avg_18.15b
santuṣṭo 'pi na santuṣṭaḥ Avg_18.56a
sabuddhir api nirbuddhiḥ Avg_18.95c
sa bodhas tvaṃ sukhaṃ cara Avg_1.10d
sama evāvatiṣṭhate Avg_18.100d
sama-jīvita-mṛtyuḥ sann Avg_5.4c
sama-duḥkha-sukhas tṛptaḥ Avg_18.82c
sama-duḥkha-sukhaḥ pūrṇa Avg_5.4a
sama-loṣṭāśma-kāñcanaḥ Avg_18.88b
samasta-vāsanā mukto Avg_17.11c
samastaṃ kalpanā-mātram Avg_18.7a
samastāś citta-vṛttayaḥ Avg_18.51d
samaḥ sarvatra vaitṛṣṇyān Avg_18.98c
samādhānāsamādhāna- Avg_17.18a
samādhim anutiṣṭhasi Avg_1.15d
samādhir yasya vartate Avg_18.67d
samādhau na samādhimān Avg_18.97b
sam-ādhyās-ādi-vikṣiptau Avg_12.3 ???a
sarvatra galita-spṛhaḥ Avg_11.5d
sarvatra dṛśyate sva-sthaḥ Avg_17.11a
sarvatra vimalāśayaḥ Avg_17.11b
sarvatra sama-darśinaḥ Avg_17.15d
sarvatrānavadhānasya Avg_18.89a
sarvatrānādaraṃ kuru Avg_10.1d
sarvadā niṣkriyasya me Avg_20.9d
sarvadā vimalasya me Avg_20.8d
sarvadā vimalasya me Avg_20.11d
sarvadā śānta-mānasaḥ Avg_18.39d
sarvadāsāv akṛtrimaḥ Avg_18.41d
sarva-bhāveṣu yaḥ samaḥ Avg_18.65b
sarva-bhūta-gaṇe tathā Avg_1.20d
sarva-bhūtāni cātmani Avg_3.5b
sarva-bhūtāni cātmani Avg_15.6b
sarva-bhūtāny atho mayi Avg_6.4b
sarva-bhūteṣu cātmānaṃ Avg_3.5a
sarva-bhūteṣu cātmānaṃ Avg_15.6a
sarvam ātmeti niścitya Avg_15.15c
sarvam ātmeti niścitya Avg_18.9c
sarva-vismaraṇād ṛte Avg_16.1d
sarva-vismaraṇād ṛte Avg_16.11d
sarva-saṅkalpa-sīmāyāṃ Avg_18.14c
sarvārambheṣu niṣkāmo Avg_18.64a
sallakī-pallava-prītam Avg_17.3c
saśarīram aho viśvaṃ Avg_2.3a
sa-śarīram idaṃ viśvaṃ Avg_2.19a
sa śītala-manā nityaṃ Avg_18.22c
saṃpatsu ca vipatsu ca Avg_17.15b
saṃyogāyoga-virahād Avg_13.4c
saṃsaktasyāpi naṣṭāni Avg_10.6c
saṃsarann api śobhate Avg_18.26d
saṃsāra-viṭapāṅkuraḥ Avg_16.7b
saṃsāraṃ viddhi tatra vai Avg_10.3b
saṃstave cāpi nindāyāṃ Avg_3.10c
sākāram anṛtaṃ viddhi Avg_1.18a
sādhūnāṃ yogināṃ tathā Avg_9.5b
sādhyādarśī nirāyāsaḥ Avg_11.4c
sādhyābhāvāt karoti kim Avg_18.17d
sānurāgāṃ striyaṃ dṛṣṭvā Avg_17.14a
sāhaṅkāro 'nahaṃkṛtiḥ Avg_18.95d
siddhir yatnavato na vā Avg_13.6b
sukṛtenāpi karmaṇā Avg_10.7b
sukha-duḥkhe janma-mṛtyū Avg_11.4a
sukham āyāti yāti ca Avg_18.59b
sukham āste sukhaṃ śete Avg_18.59a
sukhaṃ nānyasya kasyacit Avg_16.4d
sukhaṃ vakti sukhaṃ bhuṅkte Avg_18.59c
sukhādi-rūpā niyamaṃ Avg_13.7a
sukhe duḥkhe nare nāryāṃ Avg_17.15a
sukhenaivopaśāmyati Avg_11.1d
suptavat sva-pade sthitāḥ Avg_18.33d
supto 'pi na suṣuptau ca Avg_18.94a
subhinna-hṛdaya-granthir Avg_18.88c
sendriyo 'pi nirindriyaḥ Avg_18.95b
sevante kṛta-cāṭavaḥ Avg_18.46d
so 'ham asmi nirañjanaḥ Avg_2.15d
so 'ham asmīti vijñāya, Avg_3.3c
so 'haṃ brahmeti cintayet Avg_18.16b
sthitir adya yathā tathā Avg_9.8d
sthitir dhīrasya rājate Avg_18.52b
sparśo hy antar na jāyate Avg_4.3b
spṛhā jīvati yāvad vai Avg_16.7c
sphurato 'nanta-rūpeṇa Avg_18.72a
svacchandaṃ carato deśān Avg_18.85c
svacchando mukta-bandhanaḥ Avg_18.21b
svapato nāsti me hāniḥ Avg_13.6a
svapna-jāḍya-vivarjitaḥ Avg_17.20b
svapnavad bhavati bhramaḥ Avg_18.1b
svapnendra-jālavat paśya Avg_10.2a
svapne 'pi śayito na ca Avg_18.94b
sva-prakāśo nirañjanaḥ Avg_1.15b
svabhāva-bhūmi-viśrānti- Avg_18.86c
sva-bhāvād iti niścayī Avg_11.1b
svabhāvād eva jānāno Avg_3.13a
svabhāvād yasya naivārtir Avg_18.60a
svabhāvenaiva śāmyati Avg_18.70d
svamahimni sthitasya me Avg_19.2d
svamahimni sthitasya me Avg_19.3d
svamahimni sthitasya me Avg_19.4d
svamahimni sthitasya me Avg_19.5d
svamahimni sthitasya me Avg_19.6d
svamahimni sthitasya me Avg_19.7d
sva-rūpa-stho bhaviṣyasi Avg_9.7d
svarūpasya kva rūpitā Avg_20.3d
svarūpādāna-mātrataḥ Avg_18.6 b
svasthasya mama sarvadā Avg_20.12d
svasthasyādṛṣṭi-rūpiṇī Avg_18.63d
sva-svarūpe 'ham advaye Avg_20.6d
svasvarūpe 'ham advaye Avg_20.7d
svā-tantryāt paramaṃ padam Avg_18.50d
svā-tantryāt sukham āpnoti Avg_18.50a
svā-tantryān nirvṛtiṃ gacchet Avg_18.50c
svā-tantryāl labhate param Avg_18.50b
svātmano manyate yadā Avg_18.51b
svātmany ānanda-vigrahe Avg_15.19d
svārājye bhaikṣa-vṛttau ca Avg_18.11a
svārāmasyaiva dhīrasya Avg_18.41c
svārāmaṃ harṣayanty amī Avg_17.3b
hantātma-jñasya dhīrasya Avg_4.1a
hariḥ kamala-jo 'pi vā Avg_16.11b
haro yady upadeṣṭā te Avg_16.11a
harṣāmarṣa-vinirmukto Avg_18.83c
hātum icchati saṃsāraṃ Avg_16.9a
hānaṃ kva ca na kiṃcana Avg_18.78b
hitāhita-vikalpanāḥ Avg_17.18b
heyopādeya-kalpanā Avg_7.5d
heyopādeya-kalpanā Avg_15.12d
heyopādeyatā tāvat Avg_16.7a
heyopādeyatā na hi Avg_17.6d
heyopādeya-virahād Avg_12.4a