Vinasikhatantra
Based on the edition by T. Goudriaan, Delhi 1985.

Input by Somadeva Vasudeva

PLAIN TEXT VERSION





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







vīṇāśikhatantra

oṃ namo mahābhairavāya

kailāsaśikhare ramye nānāratnopaśobhite /
nānādrumalatākīrṇe siddhacāraṇasevite // VT_1 //
tatra devaḥ suraśreṣṭhaḥ krīḍate umayā saha /
stūyamāno mahāsiddhair mahākālādibhir gaṇaiḥ // VT_ 2 //
ṛṣibhiś ca mahābhāgair bhṛgvādyaiḥ surasattamaiḥ /
teṣāṃ madhye samutthāya devī vacanam abravīt // VT_3 //
śrutaṃ sammohanaṃ tantraṃ tathā nayottaraṃ mahat /
śiraśchedaṃ ca deveśa tvatprasādāt sudurlabham // VT_4 //
vratasādhyāni caitāni yāgasādhyāni vai punaḥ /
anyasārā yato loke prāyo draviṇavarjitāḥ // VT_5 //
ebhyo 'pi cottaraṃ yasmāt kevalaṃ jñānasiddhidam /
sarvakāmapradaṃ deva yathāvad bījapañcakaṃ // VT_6 //
uttaraṃ hṛdayaṃ hy eṣāṃ bhaktāya dātum arhasi // VT_7 //

śrī īśvara uvāca

yan na kasyacid ākhyātaṃ śukrādīnāṃ ca yoginām /
subhaktasya vinītasya gopitaṃ vai guhasya ca // VT_8 //
catuḥṣaṣṭiḥ samākhyātāḥ śiṣyās tantreṣu ye mayā /
teṣām api na cākhyātaṃ brahmaviṣṇupuraḥsaraiḥ // VT_9 //
tad ahaṃ sampravakṣyāmi cintāratnam ivāparam /
tantraṃ vīṇāśikhaṃ nāma nirvyājenāśusiddhidam // VT_10 //
devītumburusaṃyuktaṃ vīṇādhārasusaṃsthitam /
śikhāyogena iṣyante tena vīṇāśikhā smṛtā // VT_11 //
yāgam ādau pravakṣyāmi tantrasāraṃ sudurlabham /
tenaiva varadā devyo nityaṃ devi bhavanti hi // VT_12 //
gṛhayāgam idaṃ devi yo jānātīha sādhakaḥ /
vratahomād ṛte cāsmin susiddhiṃ labhate param // VT_13 //
śiṣyāṇām āditaḥ kuryād yāgaṃ kṛtvā parigraham /
nānyathā darśayet tantraṃ na cāsau siddhim āpnuyāt // VT_14 //
caturthyām atha pañcamyāṃ navamyām ekādaśīṣu ca /
grahaṇe vāpi kartavyā sarvadā cārkasomayoḥ // VT_15 //
caturthyāṃ yajanaṃ śreṣṭhaṃ saubhāgyakaraṇaṃ mahat /
śrīkāmo yajanaṃ kuryāt pañcamyāṃ susamāhitaḥ // VT_16 //
saṃgrāme vijayārthī vā pararāṣṭravimardanam /
navamyāṃ pārthivaṃ yāgaṃ kurvīta bhaginīpriyam // VT_17 //
ekādaśyāṃ yajed yas tu śivaloke mahīyate /
sugupte nirjane deśe saridvāpītaṭe 'pi vā // VT_18 //
kṛtvādau bhūmisaṃśuddhiṃ sāvitryā deśikottamaḥ /
kṛtvā pūjāṃ prakurvīta śiṣyāṇām adhivāsanam // VT_19 //
carukaṃ sādhane paścāt sāvitryā dāpayed budhaḥ /
śiṣyāṇāṃ dantakāṣṭhaṃ ca sakṣīraṃdvādaśāṅgulam // VT_20 //
ācamya śiṣyam āhūya pañcatattvapariṣkṛtam /
sāvitryā prokṣayed bhūyas tattvajaptaṃ yathoditam // VT_21 //
pramārjayetkuśāgreṇa tasyāṅgāni samālabhet /
ālabhyaiva tu sāvitryā kṣālayet sakalaṃ kramāt // VT_22 //
yāgabhūmau svaśiṣyāṃs tu svapec ca kuśasaṃstare /
rakṣāṃ sadā śatair bījaiḥ kṛtvā dhyātvā ca tāḥ kramāt // VT_23 //
tataḥ prabhāte vimale mukhaṃ prakṣālya sādhakaḥ /
iṣṭāniṣṭāṃ gurau ceṣṭāṃ praṇipatya nivedayet // VT_24 //
iṣṭāniṣṭān viditvā tu deśikaḥ sādhakasya tu /
ādau deśe same bhūmau vivikte śalyavarjite // VT_25 //
maṇḍalaṃ saṃlikhet prājño yathāvad vidhipūrvakam /
caturhastaṃ caturdvāram athavā caikahastakam // VT_26 //
maṇḍalam saṃlikhed divyam śālicūrṇena sūjjvalam /
tatra madhye likhet padmaṃ catuḥpattraṃ sakarṇikam // VT_27 //
śvetāsṛ kpītakṛ ṣṇāni kamalasya dalāni tu /
prāg ārabhya yathānyāyaṃ saumyeśāntāni lekhayet // VT_28 //
karṇikāṃ ca tathā madhye śabalāṃ deśikottamaḥ /
caturmūrtiṃ caturvarṇaṃ svena bijena tumburum // VT_29 //
caturvarṇam īśvaraṃ dhyāyen niviṣṭam karṇikodare /
tataḥ sitāṃ svabījena jayāṃ prāgdale vinyaset // VT_30 //
bandhūkakusumaprakhyāṃ vijayāṃ dakṣiṇe dale /
svacchacāmīkaraprakhyām ajitāṃ paścime dale // VT_31 //
bhinnāñjanacayaprakhyām uttare cāparājitām /
vinyasya pūjāṃ kurvīta svaiḥ svair bījair yathākramam // VT_32 //
puṣpadhūpaiś ca balibhir yathākālāntaraiḥ śubhaiḥ /
sadvitānapatākāḍhyaṃ sragmālālaṃkṛtaṃ puram // VT_33 //
pradīptadīpakair dikṣu samantād avabhāsitam /
nānābhakṣyānnapānaiś ca svādubhir vyañjanais tathā // VT_34 //
phalair nānāvidhaiś caiva paritaḥ paryavasthitaiḥ /
kalaśair vāripūrṇaiś ca daśadikṣu vyavasthitaiḥ // VT_35 //
cūtapallavasaṃvītaiḥ sragmālālaṃkṛtaiḥ śubhaiḥ /
evaṃ yaṣṭvā yathānyāyaṃ śiṣyān āprokṣya vāriṇā // VT_36 //
sāvitryā mukham āsādya vāsasā sakalīkṛtān /
svaiḥ svair bījair nyaset puṣpān śiṣyāṇāṃ karayor dvayoḥ // VT_37 //
jayāt praveśayen māyāṃ maṇḍalaṃ deśikottamaḥ /
praveśya tatra śiṣyaṃ tu dvitricatuḥpañca eva vā // VT_38 //
tato 'gnikāryaṃ kurvīta maṇḍalāt paścime bahiḥ /
ullikhyoddhṛtya sāvitryā kuśān saṃstīrya sarvataḥ // VT_39 //
astrabījena cābhyukṣya gandhatoyena deśikaḥ /
vahnim ādāya tenaiva sāvitryā pūjayet tataḥ // VT_40 //
tatas tattvatrayaṃ nyasya vahner eva yathākramam /
niruddhamāyātasmāttam aṅkuśena nirodhayet // VT_41 //
māyayācchādayet paścād astreṇaiva prabodhayet /
homadravyasya sarvasya kuryāt tenaiva śodhanam // VT_42 //
tataś ca sarpiṣo homaṃ vidhivat kārayed budhaḥ /
svabījair eva tad dhutvā dīkṣāṃ śiṣyasya kārayet // VT_43 //
saṃyojya vidhivad bījair mahābhūteṣu pañcasu /
sakale tattvaṃ saṃyojya pariṣṭhāpya pare 'dhvani // VT_44 //
niyoktavyaṃ tatas tatra yatrāsavāṃsvaraparam? /
eṣā dīkṣā ya thānyāyaṃ bhuktimuktiphalapradā // VT_45 //
tair eva pañcabhis tattvaṃ sakale sakalātmikā /
niṣkale niṣkalā proktā sādhikārādhvanaḥ purā // VT_46 //
dīkṣayitvā tataḥ śiṣyān sādhikārapare sthitān /
abhiṣicya svabījais tu bījān tebhyaḥ pradāpayet // VT_47 //
nivedya samayān tasya hṛnmudrāṅgulidarśanāt /
anujñāṃ sādhakendrasya tasya dadyān mahātmanā // VT_48 //
tataḥ svavidyānaivedyaṃ bhakṣayet sādhakottamaḥ /
devyaḥ prītā bhavanty eva avaśiṣṭaṃ jale kṣipet // VT_49 //
ācāryaṃ pūjayed bhaktyā sarvasvenāpare vidhā? /
praṇāmaiḥ śaktidānaiś ca yena vā tuṣyate guruḥ // VT_50 //
sragvī sitoṣṇīṣī caiva sarvālaṃkārabhūṣitaḥ /
uccāsanasthaḥ prāgvaktraḥ kalpayet koṣamaṇḍale // VT_51 //
gośakṛdbhasmaliptas tu śucau janavivarjite /
susame bhūmideśe tu prastāraṃ prastarec chuciḥ // VT_52 //
caturasram ataḥ kṛtvā prastārarekham ujjvalam /
kuryād ekonapañcāśat koṣṭhakān tu samān śubhān // VT_53 //
śatārdhārdhāsanāsīnaṃ pañcavargāntabindukam /
śikhāsambhinnamūrdhāntaṃ kaṣākhyaṃ madhyakoṣṭhake // VT_54 //
vidigdikṣaṃsthakoṣṭheṣu tatpārśve bahir aṣṭasu /
yaśavargān nyased devi aiśānyādiṣu tatkramāt // VT_55 //
āgneyādiṣu koṣṭheṣu napuṃsakacatuṣṭayam /
aiśānyādikramād devi bījadvādaśakaṃ nyaset // VT_56 //
tṛtīyapaṭktikoṣṭheṣu caturthe pañcaviṃśakam /
aiśānyādiṣu koṣṭheṣu bījāni kramaśo nyaset // VT_57 //
prastāram evaṃ prastārya svaravarṇaṃ ca śobhane /
bījaṣoḍaśakaṃ caiva proddharet tu yathākramam // VT_58 //
kādipaṭktiṃ purākṛtya kramād vyastasamastakam /
koṣṭhaikādaśabījena saṃyuktaṃ pañcaviṃśakam // VT_59 //
ātmatattvam iti khyātaṃ vidyākhyaṃ catustriṃśakam /
śivatattvaṃ tu deveśi triṃśakoṣṭheṣu saṃyutam // VT_60 //
tattvatritayam etad dhi nyāsaṃ ca samudāhṛtam /
binduyuktāny aśesāṇi nyastavyāni yathākramam // VT_61 //
atrasiddhiḥ sthitā devi vijñeyā sādhakottamaiḥ /
pañcaviṃśatikoṣṭhasthaṃ prathamaṃ bījam ucyate // VT_62 //
dvisaptakoṣṭhakaṃ bījaṃ dvitīyaṃ samudāhṛtam /
tṛtīyam aṣṭakoṣṭhasthaṃ binduyoniḥ caturthakam // VT_63 //
caturviṃśatikoṣṭhasthaṃ pañcamaṃ bījam ucyate /
bījāni devadevīnāṃ nirṇītāni yathākramam // VT_64 //
kālabaddhānilair bījaiḥ kalāyatheṣṭhayā yutam /
[em. Sanderson: kālavahnyanilair bījaiḥ kalayā ṣaṣṭhayā yutam]
ardhendu binduśikhayā saṃnibhāni krameṇa tu // VT_65 //
[em. Sanderson: ardhendubinduśikhayā saṃbhinnāni yathākramam]
bījapañcakam uddhṛtya kathitaṃ devi te kramāt /
kūṭasthās tu smṛtā bījāḥ pañca caiva varānane // VT_66 //
bījapañcakam abhyasya sarvakāmaphalapradam /
yajanaṃ sampravakṣyāmi sarvasiddhipradāyakam // VT_67 //
karasaṃskāram ādau tu kṛtvānena krameṇa tu /
vakṣyamāṇena cānena digbandhaśodhyam eva hi // VT_68 //
saṃhārāstreṇa digbandhaḥ prāṇāyāmapuraḥsaraḥ /
prāṇāyāmais tribhir devi ātmānaṃ tu viśodhayet // VT_69 //
niṣkramya recayed vāyuṃ navaṃ cākṛṣya pūrayet /
nirodhe kumbhakaḥ proktaḥ prāṇāyāmaṃ prakīrtitam // VT_70 //
dhyātvā kālāgnibījaṃ tu yugāntānalasaprabham /
nyaset pādatale mantrī jvālāmālākulaṃ mahat // VT_71 //
nirdahec cātmadehaṃ tu vāriṇāplāvayet tataḥ /
dagdhvā tu prākṛtaṃdehaṃ bhasmakūṭam iva sthitam // VT_72 //
tataś cāmṛtadhārābhir vidyādehaṃ vicintayet /
sravantaṃ mūrdhni paramaṃ praṇavaṃ ca adhomukham // VT_73 //
vāruṇāmṛtasaṃyuktaṃ śuddhasphaṭikanirmalam /
kaṣākhyaṃ yat smṛtaṃ bījaṃ rephadvayasamāyutam // VT_74 //
adha oṃkārasaṃyuktaṃ ūrdhvaṃ bindukabhūṣitam /
anenaiva tu bījena śikhayā bhinnamastakam // VT_75 //
dhāraṇāyogamārgeṇa nirdahet sādhakottamaḥ /
dehaṃ saṃśodhayen mantrī ghorapāpaṃ tu kalmaṣam // VT_76 //
nyāsam ālabhanaṃ kuryād bhaven mantrātmavigrahaḥ /
digbandhabhūmiṃ saṃśodhya cakraśuddhyartham eva ca // VT_77 //
saṃhārāstreṇa kurvīta vighnoccāṭanam eva ca /
hastau saṃśodhayet paścād vidhir eṣa prakīrtitaḥ // VT_78 //
kṛtvā tu vidhivan mantrī tataḥ karma samārabhet /
āmaṇibandhanāt pūrvaṃ bharamākhāś ? ca vinyaset // VT_79 //
aṭguṣṭhādikaniṣṭhāntaṃ nyased vai bījapañcakam /
aṭguṣṭhād ye tu ye parvā karayor ubhayor api // VT_80 //
ātmatattvaṃ nyasenmūrdhni vidyātattvaṃ dvitīyake /
śivaṃ dadyāt tṛtīyeṣu sarvasiddhiṣu bhāmini // VT_81 //
adhastād ātmatattvaṃ tu vidyātattvaṃ tu madhyataḥ /
śivatattvaṃ nyasen mūrdhni haste dehe punaḥ kramāt // VT_82 //
evaṃ tattvatrayaṃ nyasya tathā kūṭākṣarāṇi tu /
bhūyaś cottarabījāni vinyaset tu varānane // VT_83 //
astraṃ caiva tu vinyasya visphuliṭgasamaprabham /
māyayācchādayitvā tu aṭkuśena nirodhayet // VT_84 //
yonimudrāṃ tato baddhvā kuryāt [tu] sakalāṃ tanum /
etad ālabhanaṃ caiva tava devi prakīrtitam // VT_85 //
aṭguṣṭhau grathitau kṛtvā karayor ubhayor api /
tarjanīṃ vāmahaste tu prasāryākuñcayed budhaḥ // VT_86 //
eṣā nirodhanī proktā mudreyam aṭkuśasya tu /
vaśyākarṣaṇakāryeṣu prayojyā sādhakottamaiḥ // VT_87 //
tarjanī madhyamā caiva anāmā dakṣiṇasya tu /
vāme trīṇi samākramya aṭguṣṭhau ca susaṃsthitau // VT_88 //
adhastāt sarvataḥ proktā dakṣiṇā tu kaniṣṭhikā /
tarjanyaṭguṣṭhayor madhye yonimudrā prakīrtitā // VT_89 //
ādyaṃ mūrdhni tato bījaṃ dvitīyaṃ mukhamaṇḍale /
kaṭyūrdhve ca tataś cānyaṃ caturthaṃ jānutaḥ kaṭim // VT_90 //
āpādajānunī cānyaṃ prasṛtaiś ca karaiḥ kramāt /
evaṃ bījena dehas tu mucyate nātra saṃśayaḥ // VT_91 //
vajropalamahāvarṣaṃ coradaṃṣṭrībhayāvaham /
mucyate ca sadā rogair mṛtyurūpair durāsadaiḥ // VT_92 //
ahigaraviṣaśastra- jvarakuṣṭhakṣayādibhiḥ /
mucyate nātra saṃdeho yo 'pi syāt pātakī naraḥ // VT_93 //
upalipya śubhe deśe pracchanne janavarjite /
pūrvavad dhastamātraṃ tu likhitvā maṇḍalaṃ śubham // VT_94 //
catuḥpattraṃ tu tatrābjaṃ sarvavarṇitakarṇikām /
sitaraktapītakṛṣṇāṃ pūrvādidalasaṃsthitām // VT_95 //
jayādyaṃ vinyasen mantrī tumburuṃ karṇikopari /
padmāsanopaviṣṭaṃ tu varadānodyatakaram // VT_96 //
caturvaktramaṣṭabhujaṃ catuṣkāyaṃ trilocanam /
nāgayajñopavītaṃtu śūlapāṇiṃ gadādharam // VT_97 //
mukuṭena vicitreṇa śaśāṅkadhṛtaśekharam /
śaktīnāṃ tu priyaṃ devaṃ pāśāṅkuśakaraprabham // VT_98 //
divyāmbarātapatreṇa divyasragbandhalepanam /
devadevaṃ sadā dhyāyet sūryakoṭisamaprabham // VT_99 //
kṣīrodaphalasaṃkāśāṃ vyāghrayajñopavītinīm /
pretārūḍhāṃ caturvaktrāṃ gadākheṭakadhāriṇīm // VT_100 //
divyāmbarātapatreṇa hārakeyūrabhūṣitām /
devadevīṃ jayāṃ dhyāyed dīpyamānāṃ svatejasā // VT_101 //
devasyābhimukho mantrī sasmitotphullalocanām /
dāḍimīkusumaprakhyāṃ suragopakasaprabhām // VT_102 //
cāpodyatakarāṃ ghorāṃ matsyamāṃsasurāpriyām /
ulūke saṃsthitāṃ devīṃ hārakeyūrabhūṣitām // VT_103 //
raktāmbarātapatreṇa vijayāṃ siddhidāṃ smaret /
dhātucāmīkaraprakhyāṃ pītamālyāmbarapriyām // VT_104 //
ghaṇṭākhaṭvāṅgadharīṃ devīm aśvārūḍhāṃ mahābalām /
sūryāyutapratīkāśīṃ sarvābharaṇabhūṣitām // VT_105 //
jayantīṃ dhyāyati kṣipraṃ siddhim āpnoti puṣkalām /
bhinnāñjanasamaprakhyāṃ śarvarītimiraprabhām // VT_106 //
kṛṣṇakauśeyasaṃvītāṃ muktikāmaṇibhūṣitām /
divyaṃ vimānam ārūḍhāṃ gadākheṭakadhāriṇīm // VT_107 //
mahārāvādinirghoṣaiś cintayed aparājitām /
gāyatrīṃ vā japantīṃ ca sphāṭikamaṇibhūṣitām // VT_108 //
ṛgyajussāmātharvākhyaṃ gāyantīṃ vā tathaiva ca /
sāvitrīṃ divyarūpāṃ tūpaniṣadgāyane ratām // VT_109 //
devīnām agrasaṃsthaṃ kṛtabhṛkuṭimukhaṃ cintayed aṅkuśākhyaṃ
sampṛṣṭhe cāstrarājaṃ prakaṭitasumahāsṛkvaṇīlelihānam /
saṃkruddhaṃ bhīṣayantaṃ nararudhiravasādigdhadāntākalālaṃ
....... ....... ....... // VT_110 //
evaṃ dhyātvā viśālākṣi tataḥ pūjā pravartate /
bhakṣyabhojyavidhānaiś ca gandhapuṣpādibhiḥ kramāt // VT_111 //
pūjayet kūṭamadhyasthaṃ tatra madhye vidhānataḥ /
bhūr evāyaṃ pādapadmair hṛdi vāmakare 'thavā // VT_112 //
manasā pūjayen nityaṃ siddhikāmaḥ samāhitaḥ /
mahāśaṅkhamayaṃ kuryād athavā kacchapasya tu // VT_113 //
sauvarṇaṃ rajataṃ tāmraṃ kulaṃ bhavati siddhidam /
gandhamaṇḍalake vāpi athavā bhasmamaṇḍale // VT_114 //
siddhārthamaṇḍale vāpi athavā hṛdi maṇḍale /
kusumbhamaṇḍale vāpi puṣpamaṇḍalake 'pi vā // VT_115 //
nāgakeśarajobhir vā likhitvā maṇḍalaṃ śubham /
muktidā siddhidā hy evaṃ bhavantīty avicāraṇāt // VT_116 //
sampūjya ca yathānyāyaṃ gandhapuṣpādi yojayet /
darśayed yonimudrāṃ tu kāle karmāṇi kārayet // VT_117 //
samutpanneṣu kāryeṣu prāṇadraviṇahāriṣu /
pūjitāḥ sādhakaṃ devyaḥ parirakṣanti putravat // VT_118 //

śrīdevy uvāca

atrāpi yāgam evoktaṃ viśeṣaḥ ko 'paraḥ prabho /
yathā tu abhyāsamātreṇa siddhir bhavati kāmadā // VT_119 //
kevalaṃ smaraṇād eva tathā tvaṃ vaktum arhasi /
praṇayasva prasādaś ca yadi cāsti maheśvara // VT_120 //

śrī īśvara uvāca

śṛṇuṣvaikamanā bhadre prākṛtaṃ tapasaḥ phalam /
praṇayād atulaṃ vāpi rahasyaṃ paramaṃ padam // VT_121 //
uttarottarayogena tantraṃ te kathitaṃ mayā /
atrāntaram idaṃ jñānaṃ śrutvā bhavati nirvṛtiḥ // VT_122 //
prastārya pūrvavad varṇaṃ proddhared bījapañcakam /
pūrvavat kramayogena sarvakāmaprasiddhaye // VT_123 //
ādau dvātriṃśakaṃ bījaṃ yuktam ekonaviṃśati /
catustriṃśaṃ tato 'dhastād devadevaṃ prakalpayet // VT_124 //
jayā saptadaśaṃ bījaṃ yuktam ekādaśena tu /
tad eva vijayākhyātā kiṃ tu yuktaṃ na kena cit // VT_125 //
pañcaviṃśac chikhābhāji yuktam ekādaśena tu /
ajitāyāḥ samuddiṣṭaṃ caturthyāḥ śṛṇu sāmpratam // VT_126 //
varṇaikādaśasaṃyuktaṃ śambhusthaṃ pañcaviṃśakam /
guhyam etat samuddiṣṭaṃ praṣṭavyaṃ nānyataḥ param // VT_127 //
sarvakāmapradaṃ devi etad vai bījapañcakam /
uttaraṃ hṛdayaṃ hyetat sarvatantreṣu cottaram // VT_128 //
yāni kāni ca karmāṇi sarvāṇy etais tu kārayet /
pañcaviṃśatikoṣasthaṃ yuktaṃ vai ṣoḍaśena tu // VT_129 //
astram etat samuddiṣṭam asmiṃs tantre ca suvrate /
punar etadbījayuktaṃ viṃśakena samanvitam // VT_130 //
māyā hy eṣā samuddiṣṭā śivasyānantarūpiṇī /
ādikoṣṭhakabījaṃ tu adhastāṣṭādaśasaṃyutam // VT_131 //
aṣṭatriṃśatikoṣasthaṃ tasyopari niyojayet /
aṅkuśoddharaṇaṃ hy etad devīnāṃ saṃnirodhane // VT_132 //
bindupuñjasametā hi nyastavyā tu yathākramam /
pañcaviṃśatikoṣasthaṃ tad eva paramākṣaram // VT_133 //
navatriṃśasamāyuktaṃ bījaṃ gāyatrisaṃjñakam /
etad bījavaraṃ divyaṃ yojyam ālabhanādike // VT_134 //
catustriṃśatikoṣasthaṃ pañcaviṃśatiyojitam /
sarvakarmasamuddiṣṭaṃ bījaṃ sāvitrisaṃjñitam // VT_135 //
ardhenduśikhayā devi lāñchitāni tu pūrvavat /
prayogaṃ cāsya vakṣyāmi siddhir yenāśu jāyate // VT_136 //
prayogaṃ kāraṇaṃ devi granthaśāstram akāraṇam /
sarvatra sulabhaṃ śāstraṃ prayogaṃ tu sudurlabham // VT_137 //
prayogarahitā mantrā naiva siddhipradāḥ smṛtāḥ /
hṛtpadme yogavinyāsaṃ dhyātvā vai bījapañcakam /
gatiṃ devaṃ tu vijñāya tataḥ karma samārabhet // VT_138 //

śrīdevy uvāca

kīdṛśaḥ sa bhaved devo gatis tasya tu kīdṛśī /
dehasthaṃ tu kathaṃ vidyād vaktum arhasi śaṅkara // VT_139 //

śrī īśvara uvāca

meḍhranābhyantare devi kandamūlākṛtir bhavet /
dvāsaptatisahasrāṇi nāḍīr ādhārasaṃsthitāḥ // VT_140 //
nābhideśe sthito granthis tatra padmaṃ vyavasthitam /
karṇikā padmamadhyasya tatra sādhyaṃ vyavasthitam // VT_141 //
karṇikāsuṣirānte tu yā kalā cordhvagāminī /
tasyā madhye sthito devaḥ sa tu dīpaśikhopamaḥ // VT_142 //
śuddhasphaṭikasaṃkāśaṃ visphuliṅgārkasaṃnibham /
vārimārutasaṃkīrṇaṃ vālāgraśatabhāgakam // VT_143 //
vāyuvāhanam ārūḍhaṃ śabdātītam anāmayam /
sampratyayaṃ tu gamyo 'sau vahate dehamadhyataḥ // VT_144 //
iḍāmadhyagato vāpi piṅgalāntargato 'pi vā /
suṣumnāntargataś caiva viṣuvaṃ samudāhṛtam // VT_145 //
iḍā tu vāmajā proktā dakṣiṇe piṅgalā smṛtā /
anayor madhye suṣumnā tu sṛṣṭisaṃhārakārikā // VT_146 //
iḍā śāntikapuṣṭyarthe mṛtyūccāṭana piṅgalā /
suṣumnā mokṣadā caiva jīvamārgānusāriṇī // VT_147 //
piṅgalāntargataṃ dhyātvā raktavarṇaṃ vicintayet /
māraṇoccāṭanādīni tataḥ karmāṇi kārayet // VT_148 //
amṛtāntargataṃ jñātvā dhyāyet tuhinasaṃnibham /
śāntipuṣṭivaśākarṣaṃ tadā karmāṇi kārayet // VT_149 //
vratayogādisaṃsiddhiṃ mūlamantreṣu kārayet /
tad atra japamātreṇa mantrī sādhayate kṣaṇāt // VT_150 //
aprasūtā mṛtā yoṣit prāptayauvanam eva ca /
tasyāḥ pāṃśulikāṃ gṛhya vāmabhāge vicakṣaṇaḥ // VT_151 //
likhen nāmākṣaraṃ tatra devīnām kūṭasaṃsthitam /
vāmāṅgojjvalaraktena sādhakaḥ saṃyatavrataḥ // VT_152 //
striyaṃ caiva likhet tatra gavāṃ rocanayā punaḥ /
anulomair vihanyas tu vāmapādena cākramet // VT_153 //
tatkṣaṇād ānayec chīghraṃ yā strī dvādaśayojanāt /
puruṣasya tathā proktaṃ dakṣiṇāṅge tu kārayet // VT_154 //
athābhicārakaṃ kuryāt samidhānāṃ tathāsthibhiḥ /
rājikāviṣaraktāktaṃ śmaśāne homam ārabhet // VT_155 //
nagno muktaśikho bhūtvā kapālatrayasaṃsthitaḥ /
samidhāṣṭaśataṃ homaṃ rātrau kuryād vicakṣaṇaḥ // VT_156 //
homānte tu tataḥ śakraṃ kṛṣṇavarṇam vicintayet /
triśūlena vinirbhinnaṃ daṇḍena tāḍitaṃ śiraḥ // VT_157 //
sādhako ghorarūpeṇa kruddhaḥ saṃraktalocanaḥ /
saptāhān nāśayed indraṃ kiṃ punar mānuṣādikam // VT_158 //
tyaktena tu kusumbhena śatenāṣṭottareṇa tu /
trisandhyaṃ dhārayed rātrau agnikāryaṃ tu kārayet // VT_159 //
sādhyaṃ tu sādhakaś caiva raktavarṇaṃ vicintayet /
homānte tu dhyāyet sādhyaṃ vihvalaṃ ca sammūrchitam // VT_160 //
aṅkuśena hato mūrdhni māyāpāśena veṣṭitam /
rājānaṃ rājapatnīṃ vā saptāhād vaśam ānayet // VT_161 //
gṛhītvā tu mahāmāṃsaṃ dadhimadhvājyasaṃyutam /
āhutyaṣṭasahasreṇa sadyotkarṣaṇam uttamam // VT_162 //
ātmanaḥ sādhyabījaṃ ca pañcadevyā catuṣṭayam /
nāḍīmadhyagataṃ dhyātvā ekīkṛtya vicakṣaṇaḥ // VT_163 //
nāḍīmārgānusāreṇa praveśya sādhyavigraham /
anenaiva prayogeṇa trailokyaṃ vaśam ānayet // VT_164 //
ata uccāṭanaṃ kuryāc chatrūṇāṃ baladarpitām /
śuṣkāṇi nimbapattrāṇi dhvajāgrāṇi tathaiva ca // VT_165 //
nṛvālaṃ citibhasmaṃ ca kākapakṣāgrapicchakam /
kaṭutailaviṣaṃ raktaṃ tenāloḍya tu homayet // VT_166 //
caṇḍālāgniṃ samāhṛtya citikāṣṭhaṃ samindhayet /
uccāṭayet trirātreṇa tyaktabandhusuhṛjjanān // VT_167 //
vāmahastatale candraṃ dhyātvā sampūrṇamaṇḍalam /
bījapañcakasaṃyuktaṃ yasya taṃ darśayet karam // VT_168 //
darśanād vaśam āyānti ye 'pi hantuṃ samudyatāḥ /
yaṃ yaṃ spṛśati hastena dāsatvam upagacchati // VT_169 //
dakṣiṇe 'py eva vai haste vinyased ravimaṇḍalam /
yaṃ spṛśed darśayed yaṃ tu vidviṣṭāḥ suhṛdāny api // VT_170 //
nimbasthavāyasaṃ gṛhya śvapākenāvatāritam /
bījair etair viparyastais tailābhyaktaṃ citāhutam // VT_171 //
tad bhasma viṣaraktāktaṃ kṛṣṇānte raktavāsasaḥ /
parijapya sahasraṃ tu vilomair bījapañcakaiḥ // VT_172 //
yaṃ spṛśed bhasmanā tena kākavad bhramate mahīm /
vidviṣṭaḥ sarvalokānāṃ yadi śakrasamo bhavet // VT_173 //
yathātmani tathā sādhye bījaṣoḍaśakaṃ nyaset /
javāpuṣpasamaprakhyau dvāv etau paricintayet // VT_174 //
jātīhiṅgulakapakṣau lākṣārasasamaprabhau /
padmasampuṭamadhyasthau ubhau tau sādhyasādhakau // VT_175 //
aṅkuśaṃ sādhyaguhye tu daṇḍaṃ cātmani guhyataḥ /
kusumbharaktasaṃkāśau māyātantvabhiveṣṭitau // VT_176 //
pañcarātraṃ trirātraṃ vā niḥśabdo dhyānapāragaḥ /
vaśam ānayate kṣipraṃ nṛpatiṃ mānagarvitam // VT_177 //
dvijayoṣin mṛtā yā tu tasyā gṛhyaṃ tu karpaṭam /
kṛṣṇacaturdaśyāṃ gṛhītvā cityaṅgārais tadudbhavaiḥ // VT_178 //
bījair vidarbhitaṃ nāma yasya yasya ca veśmani /
nikhanyate sa vai kṣipraṃ prayāti yamasādanam // VT_179 //
tato vidyāvrataślāghī kīrtyādibhir alaṃkṛtaḥ /
sādhyate 'nena prayogeṇa mriyate cāvikalpataḥ // VT_180 //
gavāṃ rocanayā caiva yasya nāma vidarbhitam /
bījair etaiḥ samāyuktair ālikhya prakṣiped budhaḥ // VT_181 //
pātraṃ madhvājyasampūrṇaṃ śatam āvartayed drutam /
mumukṣor api tasyāstraṃ śāntipuṣṭiś ca jāyate // VT_182 //
śatajapto jalenāpi tato vā mucyate sadā /
vyādhighātasamidbhis tu vyādhinātyantapīḍitaḥ // VT_183 //
aṣṭottaraśatenaiva āhutīnāṃ na saṃśayaḥ /
kṣīrāktena tu deveśi rogī rogād vimucyate // VT_184 //
juhoti yas tu satataṃ dravyaṃ tasya gṛhe tu yat /
kurvanto 'pi vyayaṃ nityam akṣayatvaṃ ca gacchati // VT_185 //
nityaṃ kālajapenāpi sarveṣāṃ jāyate priyaḥ /
tejasvī balasampanno nāpy asau pīḍyate bhayaiḥ // VT_186 //
śrīkāmaḥ śrīphalaṃ juhyāt padmaṃ cājyamadhuplutam /
lakṣaikena mahāvitto mantrī lakṣadvayena tu // VT_187 //
lakṣatrayeṇa pṛthvīśo nirjitārir bhaved dhruvam /
sarvakāmas tilaṃ juhyāt prāpnuyāt tu na saṃśayaḥ // VT_188 //
lakṣeṇaikena deveśi sādhakaḥ sa jitendriyaḥ /
tyaktena naramāṃsena chāgasya piśitena vā // VT_189 //
lakṣamātrahutenāśu yad iṣṭaṃ tad avāpnuyāt /
kṛṣṇāgopayasā sārdhaṃ nṛmāṃsaṃ taṇḍulānvitam // VT_190 //
pāyasaṃ śavavaktre tu juhuyāt tāvatandritaḥ /
yāvad uttiṣthate pretaḥ kiṃ karomīti so 'bravīt // VT_191 //
mārgitavyaṃ yad iṣtaṃ tu labhanīyaṃ yaśasvini /
guḍikāñjanapādukaṃ khanyaṃ vā rājyam eva ca // VT_192 //
(em.: guḍikāñcanapādūṃ ? ca Ed)
vidhānaṃ śakranāśaṃ ca pādaleparasāyanam /
eteṣāṃ prārthitaṃ caikaṃ dattvāgacchati nānyathā // VT_193 //
uddhatā yā mṛtā yoṣit tasyā gṛhyāṅgulīyakam /
abhimantrya imair bījair anulomaiḥ śatena tu // VT_194 //
aṣtādhikena mantrajñaḥ sādhyanāma vidarbhayet /
yasyā dadāti tadvad āste striyāyāḥ sādhakottamaḥ // VT_195 //
ākarṣyati tāṃ kṣipraṃ yadi syād urvaśīsamā /
yojanānāṃ śatasyāpi dūreṇāpi samarpitam // VT_196 //
puruṣasya bhaved devi uddhatasya yaśasvini /
kākamāṃsaṃ gṛhītvā tu nimbatailasamāyutam // VT_197 //
śmaśānāgniṃ samādhāya śigrukāṣṭhena sādhayet /
juhuyāt saptarātraṃ tu yasya nāmnā tu sādhakaḥ // VT_198 //
vidviṣto dṛśyate loke eṣa vidveṣaṇaṃ param /
ato 'nyat sampravakṣyāmi rahasyam idam adbhutam // VT_199 //
yad viditvā maheśāni siddhim āpnoti puṣkalām /
svakāle samprayogeṇa siddhis tantreṣu kīrtitā // VT_200 //
tataḥ svakālaṃ kurvīta svāni karmāṇi sādhakaḥ /
sādhyahṛtpadmasaṃsthaṃ tu dhyātvādau bījapañcakam // VT_201 //
kurvīta manasā pūjām itāyāpravato ? padā /
māyayācchādayet paścāt sādhyam antobahiryutam // VT_202 //
māyākamalanālena sādhyam āveṣtam ānayet /
tataḥ svātmīkam ānīya māyātattvaślathīkṛtam // VT_203 //
pun as tat sthāpayitvā tu sammukhaḥ sādhakottamaḥ /
nyastavyaṃ tu yad ādau tu ? sādhye vai bījapañcakam // VT_204 //
māyāveṣtitaṃ tan mantrī japed aṣṭaśataṃ tataḥ /
sādhyanāmākṣaropetaṃ tatprabuddhāsane sthitam // VT_205 //
evaṃ devi tataḥ śīghraṃ dhvastajānuśiroruhaḥ /
ākṛṣto vidhinānena sādhyaḥ kiṃkarito mahān // VT_206 //
ataḥ paraṃ pravakṣyāmi baddhe ruddhe 'pi mokṣaṇam /
yathā saṃharate śakraṃ tatprayogam idaṃ śṛṇu // VT_207 //
sādhyahṛtkamalāntaḥsthaṃ dhyātvaivaṃ bījapañcakam /
kurvīta pūrvavat pūjāṃ suṣumnāyāganirgadā ? // VT_208 //
saṃhārāstraṃ tato mantrī tumburuṃ mūrdhni vinyaset /
devīnāṃ ca tatas tena sādhyam āvṛtya yogavit // VT_209 //
tatra yo mūrdhni tenaiva jvalitānalavarcasā /
dṛṣtvā taṃ manasā bhūyo mūrcchitaṃ bhuvi vihvalam // VT_210 //
hṛdi baddhvāṅkuśenaiva ānayed ātmano 'ntikam /
tatas tvadhomukhaṃ sthāpya pīḍitaṃ chardayed asṛk // VT_211 //
paścāt tu hṛdaye tasya nyastavyaṃ bījapañcakam /
proddhṛtya sādhyanāmaivaṃ saṃhārāstravidarbhitam // VT_212 //
evaṃ vigatarakṣaṃ tu syāpyudgataṃ tu ? tataḥ /
japed aṣṭasahasraṃ tu jvālāmālābhir āvṛtam // VT_213 //
tatas tu karmaṇānena tenaiva tu vidhānataḥ /
sādhyaḥ prayāti nidhanaṃ mṛtyur āntima ? kampayet // VT_214 //
ity etat kathitaṃ devi samāsādyaṃ tu pūrvaśaḥ /
yathā saṃharate śakraṃ baddhe ruddhe 'tha mokṣaṇāt // VT_215 //
krodhena mahatā dīptaḥ prayogam idam ārabhet /
suṣumnāyāṃ yadā devaḥ svayaṃcāreṇa vartate // VT_216 //
suṣumnāntargataṃ dhyātvā raktavarṇaṃ vicintayet /
vidveṣoccāṭanādīni tataḥ karmāṇi kārayet // VT_217 //
bījapañcakadevasya vargāntarayutasya ca /
varṇāntayāgam ekānte sadā gopitaṃ tan mayā // VT_218 //
tadā tu sarvakāryāṇāṃ siddhaye śṛṇu suvrate /
kusumbharajasāloḍyaṃ śālīnāṃ piṣṭakena ca // VT_219 //
bhasmanā candanenāpi nāgakeśarajena vā /
sugandhaiś ca vicitraiś ca likhec ca susamāhitaḥ // VT_220 //
vargātītasya garbhe tu nyaset padmaṃ caturdalam /
tatra sabhrātṛkā devyaḥ pūjayed bījapañcake // VT_221 //
evaṃ pūjitamātrās tu sarvadāsarvakāmadāḥ /
bhavanti niyataṃ[nityaṃ] dharmakāmārthamokṣadāḥ // VT_222 //
yāgam evaṃ ca kṛtvānte tato lakṣatrayaṃ japet /
tataḥ siddhim avāpnoti brahmaghno 'pi hi nānyathā // VT_223 //
manasā cintitaṃ kāmaṃ tadā prabhṛtim āpnuyāt /
ataḥ paraṃ pravakṣyāmi japasya vidhim uttamam // VT_224 //
ekāsanasthito mantrī yāgaṃ kṛtvā vidhānavit /
ekacittaḥ prasannātmā vāmahastākṣasūtradhṛk // VT_225 //
japakarma sadākuryād viśeṣam aparaṃ śṛṇu /
vaśyakāmo japaṃ kuryād anulomair vidarbhitam // VT_226 //
bījair etair yathānyāyaṃ sādhyanāmākṣarānvitaiḥ /
kālaṃ tatra vijānīyāt kālasiddhiḥ pravartate // VT_227 //
māraṇe pratilomais tu sādhyanāma tu pūrvataḥ /
vidveṣe 'pi vilomais tu phaṭkārāntaṃ prayojayet // VT_228 //
māraṇe pratilomais tu hūṃphatkārānta dyan ? takaiḥ /
oṃ svāhā namo 'ntais tu vaśyākarṣaṇakarmasu // VT_229 //
homayed evam evaṃ tu sarvaṃ kuryād vicakṣaṇaḥ /
namaskāro japasyānte svāhā home prakīrtitam // VT_230 //
svaśoṇitāktaṃ laśunaṃ māraṇe pratihomayet /
uccātane kākapakṣaṃ vaśye jātiṃ tu homayet // VT_231 //
vidveṣe śleṣa śigruṃ ca homayed avicāraṇāt /
ākarṣaṇe bakulapuṣpaṃ homayec ca vicakṣaṇaḥ // VT_232 //
sarve yāgasamuddiṣtāḥ kālajñasya yaśasvini /
yena kālaṃ ca vai jñātaṃ tena jñātaḥ sadāśivaḥ // VT_233 //
sadāśive parijñāte siddhiṃ śāmyanti sādhakāḥ /
kālatattvaṃ ca vijñeyaṃ tattvātsiddhiḥ pravartate // VT_234 //
tattvahīnā na sidhyanti prayatnenāpi sādhakāḥ /
tasmāt sarvaprayatnena kālatattvaṃ vidur budhāḥ // VT_235 //
kriyākālaṃ ca vai śūnyaṃ na sidhyantīha sādhakāḥ /
tasmāt kriyāṃ ca kālaṃ ca asaṃjñeyaṃ prayatnataḥ // VT_236 //

śrīdevy uvāca

sa kālaś ca kathaṃ jñeyo yo 'sāv uktas tvayā prabho /
kālahīnānṛtaṃ manye sarvam eva ca śaṅkara // VT_237 //

śrī īśvara uvāca

śṛṇu devi paraṃ guhyaṃ kālatattvātmavigraham /
yaj jñātvā tu sukhenaiva siddhir bhavati mantriṇām // VT_238 //
ayutaṃ dve ca vijñeyāḥ ṣoḍaśaiva śatāni ca /
caturviṃśatisaṃkrāntyā dvādaśāṅgulagatāgate // VT_239 //
śarīre tu yathā devi sthitaṃ sakalaniṣkalam /
tathā haṃsaṃ pravakṣyāmi sādhakānāṃ hitāya vai // VT_240 //
pādau pāyur upastham ca hastau vāgindriyas tathā /
śrotratvakcakṣuṣā jihvā nāsikā ca tathāparā // VT_241 //
pṛthvy āpas tathā tejo vāyur ākāśam eva ca /
śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca // VT_242 //
mano buddhir ahaṃkāro avyaktam puruṣas tathā /
pañcaviṃśatitattvāni śarīre tu vidur budhāḥ // VT_243 //
ebhir ādhārabhūtais tu ādheyo dhyāyate sadā /
ādhāraṃ puram ity uktaṃ puruṣaś cādheya ucyate // VT_244 //
hṛtpadme karṇikāvastha ūrdhvagāmī sadātmakaḥ /
niṣkalasya tu devasya punar ādhārasaṃsthitiḥ // VT_245 //
tatpuruṣam ādhārādheyaṃ niṣkalaṃ paramaṃ śivam /
ṣatkauśikaśarīraṃ tu tattvānāṃ pañcaviṃśatiḥ // VT_246 //
daśavāyusamāyuktaṃ nāḍībhir vyāpitaṃ puram /
śarīraṃ triguṇaṃ caiva sarvadaivatasaṃyutam // VT_247 //
anenādhiṣthitaṃ devi cakravat parivartate /
yathā tāragaṇaṃ sarvaṃ grahanakṣatramaṇḍalam // VT_248 //
dhruvādhiṣthitaṃ tat sarvam acalaṃ parivartate /
tadvac charīraṃ devasya sarvabījagaṇaṃ hi yat // VT_249 //
śivenādhiṣthitaṃ jñātvā tantre siddhim avāpnuyāt /
trikubjikutilākārā ṣaṣṭhasvarasamanvitā // VT_250 //
śaktir binduvinirbhinnā dehasthā sakalātmakā /
asyās tejaḥśikhā sūkṣmā mṛṇālatantusaṃnibhā // VT_251 //
jyotirūpā ca sā jñeyā tasyānte tu punaḥ śivaḥ /
akārādikṣakārāntam ābrahmabhuvanaṃ jagat // VT_252 //
asmiṃś codpadyate sarvaṃ tatraiva pralayaṃ bhavet /
eṣa devaḥ paraḥ sūkṣma ādhārādheyasaṃsthitaḥ // VT_253 //
ayane viṣuve caiva āgneyāmṛtakāraṇam /
yadā vāruṇamārgastha iḍāmadhyagato bhavet // VT_254 //
himakundendusaṃkāśo vijñeyaḥ śucikarmaṇi /
dvādaśādityasaṃkāśaḥ piṅgalāntargato yadā // VT_255 //
aruṇānalasaṃkāśaṃ raudrakarmaṇi yojayet /
suṣumnāyāṃ yadā deva upaśānto vahaty asau // VT_256 //
mokṣamārgam idaṃ devi jyotīrūpaṃ parāparam /
eṣa devo gatiś caiva kālatattvātmavigrahaḥ // VT_257 //
sādhakasya hitārthāya paramārtham udāhṛtam /
etatsarvaṃ samākhyātaṃ kālatattvātmavigraham // VT_258 //
trisaṃsthe tu samāsena sarvatantreṣu siddhidam /
nāḍīsaṃsthaṃ yathā karma kurute mantriṇaḥ sadā // VT_259 //
tad ahaṃ sampravakṣyāmi śṛṇu tvaṃ ca varānane /
iḍā ca piṅgalā caiva nāḍyau dve samudāhṛte // VT_260 //
yato nityaṃ cared devaḥ kramaśaś ca nivartate /
tāny ātmavatakarmāṇi prayuktaṃ kurute prabhuḥ // VT_261 //
sa eva kurute karma bījanāḍīprayogataḥ /
ayaṃ kālaḥ samākhyātas tṛtvedaya ? samanvitaḥ // VT_262 //
dehastham kathitaṃ devi ṛtuyuktas tu sādhakaḥ /
jñātvā kālaṃ ca tattvaṃ tu tataḥ karma samārabhet // VT_263 //
śāntikaṃ pauṣtikaṃ cāpi vidveṣoccāṭanaṃ tathā /
vaśyākarṣaṇakaṃ kuryād yadi kālaṃ vijānate // VT_264 //
saumyāni saumyakāle tu raudre raudrāṇi kārayet /
anyakālakṛtaṃ karma vṛthā bhavati sādhake // VT_265 //
tasmāt sarvaprayatnena kāle karmāṇi kārayet /
svaraktaṃ gocanaṃ caiva tathā sindūram eva ca // VT_266 //
kusumbharajaḥsammiśraṃ dadhimadhvājyasaṃyutam /
khadirai raktasamidhair athavā raktacandanaiḥ // VT_267 //
atra digdhvā hunen mantrī saptāhād vaśam ānayet /
pratimāṃ lavaṇamayīṃ kṛtvā śatābhimantritāṃ budhaḥ // VT_268 //
pādau prabhṛti hotavyaṃ yāvad aṣṭaśataṃ bhavet /
trisandhyām ekacittas tu amoghavaśyatāṃ nayet // VT_269 //
saikthīṃ tu pratimāṃ kṛtvā tryūṣaṇena tu lepayet /
pratimāsu susampūrṇaṃ kaṇṭakair madanodbhavaiḥ // VT_270 //
vidarbhya pādau guhyaṃ ca lalātaṃ ca vicakṣaṇaḥ /
kucayugme ca devīnām agrato nikhaneta tu // VT_271 //
adhomukhāṃ viliptāṅgāṃ rājikālavaṇena tu /
vāmanāsikaraktena nāmamantrair vidarbhitām // VT_272 //
likhitvā hṛdaye kuryād vahniṃ prajvālya copari /
rājikālavaṇaṃ caiva hotavyāṣtaśataṃ budhaḥ // VT_273 //
trisandhyām eva saptāhāt trailokyaṃ vaśam ānayet /
kulālakaranirmukta- mṛdā pratimayīkṛtā // VT_274 //
tenaiva kaṇtakair viddhvā svasthānasthais tu mantriṇaḥ /
bhage vā athavā liṅge sanmantrāṇy aṣṭaśatāni tu // VT_275 //
sūtrayed guhyadeśe tu gṛṇan mantraṃ tu sarvadā /
saptāhād ānayed vaśyaṃ striyaṃ vā puruṣam api vā // VT_276 //
mānuṣāsthimayaṃ kīlaṃ kṛtvā tu caturaṅgulam /
kṣīravṛkṣaṃ bhage likhya liṅgaṃ vā kīlayet tataḥ // VT_277 //
ṣaṇḍilas tu bhavet sādhya ārdrayogo na saṃśayaḥ /
uddhṛtena bhaven mokṣaṃ nātra kāryā vicāraṇā // VT_278 //
madhūkā śvetapadmaṃ ca rocanā nāgakeśaram /
tagaraṃ caiva sūkṣmelam añjanaṃ samabhāgikam // VT_279 //
kanyayā piṣitaṃ kṛtvā yāgaṃ kṛtvā yathoditam /
sahasrāṣtādhikaṃ japtvā japena yajane tataḥ // VT_280 //
sarvalokeṣu dṛśyante kāmadevasamo 'pi tat /
vicareta mahīṃ kṛtsnāṃ nātra kāryā vicāraṇā // VT_281 //
mañjiṣthā kunduruś caiva haridre dve tu pīṣayet /
piṣtvā pūrvavidhānena tato guhyaṃ pralepayet // VT_282 //
pravṛtte maithune kāle patir dāsaṃ kariṣyati /
meṣalocanamūlaṃ tu kambalyā kṣīrasādhitam // VT_283 //
śmaśāne sādhayen mantrī rātrau kāṣṭhais tadudbhavaiḥ /
kapālair guṇḍayed aṅgaṃ raktavāsoparicchadam // VT_284 //
udvartano 'bhayo hy eṣa vajravat syāṅkuśopamaḥ /
bhakṣayed deśayet kaṃcit kāmāṅkuśavinirgataḥ // VT_285 //
puruṣo vaśam āyāti strī vā madanagarvitā /
vālmīkamṛttikāṃ gṛhya balīvardaṃ tu kārayet // VT_286 //
kanyākartitasūtreṇa tasya nāsāṃ pravedhayet /
athavā padmasūtreṇa raktacandanalepitam // VT_287 //
raktapuṣpaiḥ samabhyarcya sarvārṇavaṃ samānayet /
sādhyasya vilikhen nāma svaraktena vṛṣodare // VT_288 //
śrīvṛkṣakotare sthāpya sādhyam evaṃ vaśīkuru /
anenaiva mṛdā meṣaṃ kārayen mantravit sadā // VT_289 //
meṣasūtreṇa vai nāsāṃ vedhayet pūrvavac chuciḥ /
devīnām agrataḥ sthāpya tasya nāsāṃ pracālayet // VT_290 //
yaṃ yaṃ vijñāpayet kāmaṃ taṃ taṃ prāpnoti sādhakaḥ /
ete yogavarā devi mayā tava udāhṛtāḥ // VT_291 //
varṇānām udare yāgaṃ sarvakāmaprasiddhidam /
evam eva magarbhasthaṃ māraṇe samprayojayet // VT_292 //
gavāṃ rocanayā likhya evam eva prayojayet /
sodaremūkatāṃ kuryād vāgīśam api mūkayet // VT_293 //
nit yam ākarṣayet proktam ākārodare pūjitā /
mahāpuruṣavarastrīṇāṃ japamānā tu kīrtanāt // VT_294 //
jñānāṅkuśagatā pūjā kṣipraṃ prāyeṣu vastuṣu /
unmaneṣv atha ghoreṣu sākāreṇa tu sādhayet // VT_295 //
ekārodarayāgena bhavaty arthapradāyikā /
vakāramadhyagā caiva vaśīkaraṇakarmaṇi // VT_296 //
dharmārthamokṣadā caiva puṣṭitejovivardhanī /
bhavati niyatā devi haṃsamadhyeṣu pūjitam // VT_297 //
bhañjane yadi sainyānāṃ bhakārajathare sthitam /
bhavati niyatā kṣipraṃ kṣemanābhigarīyasī // VT_298 //
māraṇe tu prayoktavyaṃ phatkārānte vyavasthitā /
vidveṣaṃ tu prayacchanti jakārajatharesthitā // VT_299 //
śatrukulocchādaṃ kuryāt hūṃ phatkārānte vyavasthitā /
svalpaprāyeṣu kāryeṣu yakārajatharodare // VT_300 //
dehanyāsaṃ punar vakṣye abhedyaṃ parameśvari /
vinyasya karaṇān sākṣān mahābhūteṣu pañcasu // VT_301 //
dehe tattvatrayaṃ nyasya prāṇāyāmapuraḥsaraḥ /
śarīre vinyased devi pūrvam uktakrameṇa tu // VT_302 //
māyayācchādayitvā tu aṅkuśena nirodhayet /
yoniṃ baddhvā tataḥ paścāt sādhakaḥ susamāhitaḥ // VT_303 //
svadehe namasā mantrī kalpoktena tu karmaṇā /
kuryāt sarvāṇi kāryāṇi tataḥ siddhir na saṃśayaḥ // VT_304 //
nayottarāditantreṣu kalpoktaṃ karma kārayet /
athavādaśalakṣāṇi japed yas tu vidhānataḥ // VT_305 //
tataḥ sabhrātṛkā devyaḥ sādhakasyāgrataḥ sthitāḥ /
varam iṣtaṃ prayacchanti trayātītaṃ padaṃ hi yat // VT_306 //
bījapañcakam etad dhi na deyaṃ yasya kasyacit /
vargāntanirguṇākrāntaṃ samyag vai bījapañcakam // VT_307 //
evam eva purā kṛtvā jñātvaivaṃ hi vidhānataḥ /
bījāni bījayet prājñaḥ tataḥ karma samārabhet // VT_308 //
evaṃ vidhānavid yas tu hīno vā sarvalakṣaṇaiḥ /
api pātakasaṃyuktaḥ sa siddhiphalabhāg bhavet // VT_309 //
vargāntanirguṇākhyasya asyāpi paramaṃ smṛtam /
hṛdayaṃ devadevīnām ekākṣaram ataḥ param // VT_310 //
yatra sabhrātṛkā devyaḥ kūṭadehā vyavasthitāḥ /
nātaḥ parataro mantras triṣu lokeṣu vidyate // VT_311 //
gopitavyaṃ prayatnena tantrasāraṃ sudurlabham /
mamāpi gopitaṃ devi sarvajñenāpi sarvadā // VT_312 //
niścayaṃ mama baddhvānta ? yac ca devena bhāṣitam /
tvayāpi caivam evaṃ hi rakṣaṇīyaṃ prayatnataḥ // VT_313 //
cintāratnam idaṃ guhyaṃ vratasādhanavarjitam /
anusmaraṇāmātreṇa samyagjñāya krameṇa tu // VT_314 //
varṇayāgakrameṇaiva pūrvoktena yathākramam /
sidhyate nātra saṃdehaḥ sarvakāmas tu mantriṇām // VT_315 //
śāntikaṃ pauṣtikaṃ caiva vidveṣoccāṭanaṃ tathā /
vaśyākarṣas tathā nāśaṃ sarvaṃ sidhyati sādhake // VT_316 //
śukreṇa sarvatobhadre mahāsammohane tathā /
nirmathya kathito devi dadhno ghṛtam ivoddhṛtam // VT_317 //
parīkṣya guruṇā śiṣyaṃ gurudevāgnipūjakam /
tasya deyam idaṃ tantraṃ na ca nāstikanindake // VT_318 //
na dīkṣitā na sidhyanti sthitāḥ kalpaśatair api /
svayaṃgṛhītamantrāś ca nāstikā vedanindakāḥ // VT_319 //
samayebhyaḥ paribhraṣtās tathā tantravidūṣakāḥ /
gurūṇāṃ viheṭhanaparās tantrasāravilopakāḥ // VT_320 //
yoginībhiḥ sadā bhraṣṭāḥ kathyante dharmalopakāḥ /
iti tathyaṃ mahādevi surāsuranamaskṛtam // VT_321 //
sāram etad dhi tantrasya tasya tatsthaṃ mahānaye /
ājñā bhagavataś caiva śivasya paramātmanaḥ // VT_322 //

śrīdevy uvāca

śrutaṃ mayā mahādeva vīṇāsadbhāvam uttamam /
tantraṃ vīṇāśikhaṃ nāma durlabhaṃ tridaśeṣv api // VT_323 //
vargāntanirguṇākhyasya asyāpi paramaṃ ca yat /
ekākṣaraṃ paraṃ guhyaṃ bhuktimuktipradāyakam // VT_324 //
gopitaṃ tu tvayā deva sārabhūtaṃ maheśvara /
tapasā durdharāllabdhaṃ yac ca jñānaṃ śivodbhavam // VT_325 //
prasādaṃ kuru deveśa yatra siddhir dhruvaṃ sthitā /
prāpte kaliyuge ghore saṃkate bahupātake // VT_326 //
sarvasrotaḥprapannānām āśu siddhir yathā nṛṇām /
prasādaṃ kuru deveśa kaḥ parampārate mama // VT_327 //
alpaprajñāḥ kumatayo bahuvyākulacetasā /
tantraṃ naivādhigacchanti na caiva bahudhā śrutam // VT_328 //
iti deva tvayā pūrvaṃ kathitaṃ guruṇātmanā /
asmākam api saṃkṣepāt kathayasva maheśvara // VT_329 //

śrī īśvara uvāca

aho svabhāvaprakṛte kimpraśnāsi punaḥ 'punaḥ /
yan mayā kathitaṃ pūrvaṃ tad gṛhāṇa subhāṣitam // VT_330 //

śrīdevy uvāca

na bhūyaḥ paripṛcchāmi praśnam ekā garīyasī /
vāram ekaṃ kuru vyaktaṃ prasādaṃ sūkṣmagocaram // VT_331 //

śrī īśvara uvāca

śṛṇu devi prayatnena sūkṣmāt sūkṣmataraṃ mahat /
prayogaṃ sarvatantrāṇām uttaraṃ sarvasiddhaye // VT_332 //
yena saṃsmṛtamātreṇa siddhir hastatale sthitā /
nāyāso na vrataś caiva na tapaś ca maheśvari // VT_333 //
nāgnikarma na caivārcā smaraṇāt siddhidaḥ smṛtaḥ /
śṛṇuṣvaikākṣaraṃ devi sadbhāvaparasaṃhitam // VT_334 //
śarīraṃ tattvarājānaṃ jātavedasi saṃsthitam /
śikhāyāṃ saṃsthito devo bindudevī jayā smṛtā // VT_335 //
yaścātrordhvaṃ bhaved devi saukaraḥ parikīrtitaḥ /
tantudevaṃ vijānīyān makāraṃ bindudevatām // VT_336 //
evaṃ tu pañcadhā devi tattvarājaṃ tu kīrtitam /
caturviṃśatikoṣthe tu yo mantranāyakaḥ smṛtaḥ // VT_337 //
tattvarāja iti khyāta ūnaviṃśaty adhaḥ smṛtaḥ /
viṃśakena svareṇaiva bindumūrdhnā tu pīḍitam // VT_338 //
eṣa ekākṣaraḥ proktas tvatpriyārthaṃ varānane /
suṣiraṃ tattvarājānaṃ jātavedasi saṃsthitam // VT_339 //
viṣṇor upari dīptena japel lakṣatrayaṃ budhaḥ /
ākarṣayed drumāṇy eṣa mṛgapakṣisarīsṛpān // VT_340 //
mānuṣāṇāṃ tu kā cintā ākarṣaṇavidhiṃ prati /
ekādaśamaḥ saṃyuktas tattvarājena śobhane // VT_341 //
śirasā bindubhinnena hṛdi caiṣa nigadyate /
saptaviṃśa śiraḥ proktaṃ triṃśamas tu śikhā bhavet // VT_342 //
ūnacatvāriṃśatir devi tattvo 'yaṃ kavacaḥ smṛtaḥ /
ṣoḍaśasvarasaṃyuktam etad astraṃ prakīrtitam // VT_343 //
netraṃ tu kathitaṃ devi viṃśatyakṣarayojitam /
eṣa ekākṣaro devi ṣaḍaṅgaḥ samudāhṛtaḥ // VT_344 //

haṃso māyāyukto devi nārācāstravidarbhitaḥ /
savisarganayapadaṃ bījāntasthaṃ(?) ū ī siddhikarī nṛṇām(?) // VT_345 //

ha ra tra vṛddhiṃ karoti .... .... /
māyāṅkuśanirodhās te sarvamantragaṇādayaḥ // VT_346 //

kramaśo yojayen mantri yadīcched dīrgham ātmani /
sarvam etat parityajya kuryān mantraparigraham // VT_347 //
ātmātīndriyādhārāṇāṃ kṛtvā kartavyaṃ muhur muhuḥ /
padārthavidhisaṃyuktaṃ yan mayā gaditaṃ purā // VT_348 //
tad anena prayogeṇa kartavyaṃ siddhim icchatā /
dhyāyet sindūrasadṛśaṃ vaśyākarṣaṇakarmaṇi // VT_349 //
māraṇe kṛṣṇavarṇaṃ tu vidveṣe vāmarūpakam /
uccāte dhūmravarṇaṃ tu śvetaṃ caiva puṣṭyarthinā // VT_350 //
mayūragrīvasadṛśaṃ stambhane cintayet sadā /
sarvavarṇadharaṃ caiva sarvakāmikam eva ca // VT_351 //
sarvendriyāṇāṃ kurvīta upahāre mahādhipe /
hṛtpadmakarṇikordhvaṃ tu suṣiraṃ tatra cintayet // VT_352 //
sphuliṅgaṃ karṇikārūpaṃ nirdhūmatejarūpiṇam /
dhūmajvālāvinirmuktaṃ sūryakoṭisamaprabham // VT_353 //
tasyordhve tu śikhā sūkṣmā nirmalā sphātikopamā /
nityaṃ sā sevyate yuktair yogibhir niṣkalā parā // VT_354 //
ūrṇātantusamākārā ūrdhvasrotā nirupamā /
tatra madhye gataṃ paśyed devyā guhyottarambhavā // VT_355 //
vālāgraśatabhāgākhyā- vīṇādhārāsusaṃsthitā /
dhyāyeta nityaṃ yogīndraḥ sūkṣmaguhyasamudbhavām // VT_356 //
kṛtvā pūrvaṃ tu vinyāsaṃ sakalābāhyasaṃsthitam /
evaṃ varṇavibhāgaṃ tu jñātvā siddhim avāpnuyāt // VT_357 //
vaśyākarṣaṇakarmāṇi vācayā sa kariṣyati /
vīṇāśikhāyāḥ sarvasvaṃ cintāratnam ivāparam // VT_358 //
etad bījavaraṃ prāpya yathepsasi tathā kuru /
ājñā bhagavataś caiṣā sarvadāvyabhicāriṇī // VT_359 //
dhyātavyā sā prayatnena yadīcchet siddhim ātmanaḥ /
yajanaṃ yājanaṃ caiva saṃyogaṃ ca layaṃ tathā // VT_360 //
samayākṣarabījaṃ ca akṣarākṣarayojitam /
rakṣaṇīyaṃ tvayā bhadre prayatnena suniścalam // VT_361 //
etad guhyaṃ samākhyātaṃ tava snehād vicakṣaṇi /
etaj jñātvā tu mantrajñaḥ śivasāyujyatāṃ vrajet // VT_362 //
(em: #sāyojyatāṃ Ed)
evaṃ vilayatāṃ yāti vidhinānena yoṣitām /
amalīkṛtadehas tu vidhinānena sādhakaḥ // VT_363 //
amalīkṛtaṃ tanmantraṃ hṛccakre viniyojayet /
somamaṇḍalamadhyasthaṃ dhyāyet kundendusaprabham // VT_364 //
amṛtena tu siñcanti lāntīsagatilitena ? tu /
evam āpyāyito mantraḥ sarvasiddhiprado bhavet // VT_365 //
evam āpyāyanaṃ kṛtvā bindumadhyevicakṣaṇaḥ /
aṣṭottarasahasraṃ tu mantrāṇāṃ mantravij japet // VT_366 //
paramīkaraṇaṃ hy etan mantrasyāpyāyanaṃ smṛtam /
śivībhūtas tu mantro vai sādhayed akhilaṃ jagat // VT_367 //
sūryacakraniruddhaṃ tu śirasi samavasthitam /
japet hūṃkārasahitaṃ bodhanaṃ parikīrtitam // VT_368 //
ādityacakramadhyasthaṃ vahninā saṃnirodhitam /
nirdahate mantraṃ devi yadā karma na kurvati // VT_369 //
śikhāmadhyagataṃ dhyātvā sahasraṃ parivartayet /
mantram evaṃ samuddiṣtaṃ guhyaśaktipradīpanam // VT_370 //
dahanaṃ cāgninā kāryaṃ hūṃkāreṇa prabodhayet /
dīpanaṃ tu śikhāmadhye mantrāṇāṃ mantravādinām // VT_371 //
amalīkurutesūryaś candreṇāpyāyanaṃ smṛtam /
śivīkurvīta bindusthaṃ mantrī mantraṃ tu yogavit // VT_372 //
evaṃ mantraviśuddhas tu candrasūryasamanvitam /
dīpanaṃ śaktinā nityaṃ japen mantrī samāhitaḥ // VT_373 //
amṛtodbhavakāle tu mantrī yatnena niścayāt /
vaśam ānayate kṣipraṃ viśvaṃ manata ? saṃśayaḥ // VT_374 //
yāvatī māyā mantrāṇāṃ sarveṣāṃ kathitā mayā /
vidhir atra krame cāyaṃ paścād vakṣye jape vidhim // VT_375 //
yajanakāle samprāpte ekacittaḥ samāhitaḥ /
hṛtpadme karṇikāsīna- devatārpitamānasaḥ // VT_376 //
śikhābinduṃ vinirdhārya tanmantraṃ hṛdi saṃsthitam /
putavarṇavidhānaṃ syād akṛtoccāranisvanam // VT_377 //
svasthacitto hy asammūḍha alākūrdhvasthitātmanaḥ /
avicchinnaṃ drutaṃ caiva avilambitam eva ca // VT_378 //
tāvan mantrī japen mantraṃ yāvac cittaṃ na khidyate /
alabhya mama mantraṃ syād drutaṃ kālasya sidhyati // VT_379 //
japaṃ kṛtvā tu medhāvī nānyam etat samarpayet /
mantrī kurvīta yatnena yathārthatvaṃ nibodhata // VT_380 //
prathame vāyavī proktā dvitīyā tv analā smṛtā /
tṛtīyā caiva māhendrī vāruṇī tu tathāpare // VT_381 //
oṃkārapūrvato mantraṃ namaskārāntayojitam /
bījapiṇḍaṃ tu madhyasthaṃ mudrāyuktaṃ sadā yajet // VT_382 //
kṣipram arthas tathā karma bhuktibhogaṃ sudurlabham /
sādhayen manasā sarvaṃ bījamudrāprayogataḥ // VT_383 //
hūṃkāram adito nyastam namaskārāntavyavasthitam /
uccātayet sarvaduṣtān daityabhūtagrahāṃs tathā // VT_384 //
oṃkārayojitasyādau svāhākārāvasānataḥ /
agnikāryaprayogo 'yaṃ kṣipram arthaṃ prasādhayet // VT_385 //
oṃkārasamputaṃ piṇḍaṃ rakāreṇa tu dīpakam /
sādhayen manasā dhyātvā kāmārthaś ca yathepsitam // VT_386 //
suptaṃ bodhayate mantrī śīghraṃ siddhim avāpnuyāt /
oṃkāraś ca rakāraś ca phaṭkāraś caiva madhyataḥ // VT_387 //
madhye vargāntapiṇḍas tu karma kuryād yathepsitam /
hūṃkāram ādau ante ca hakāraś cādimadhyataḥ // VT_388 //
japan tu bodhayen mantrī api suptam acetanam /
hūṃkāraś ca rakāraś ca phaṭkāram ādimadhyataḥ // VT_389 //
kruddhas tu jāpayen mantrī yadākarma na kurvati /
oṃkārasamputaṃ kṛtvā namaskārāntayojitam // VT_390 //
japet piṇḍākṣaraṃ mantrī sarvasiddhikaraṃ param /
śāntikapauṣtikaṃ karma śubheṣu aśubheṣu ca // VT_391 //
kṣipram āvāhane siddhir homabījaprayogataḥ /
homayet phalabījāni dhānyabījatṛṇāni ca // VT_392 //
payasā vāpi śuddhena homakarma hy udāhṛtam /
madhunā ghṛtasaṃyuktaṃ tilaṃ juhyād vicakṣaṇi // VT_393 //
sādhayet sarvakarmāṇi vaṣatkṛtaṃ japiṣyati /
sarveṣāṃ guhyamantrāṇāṃ bījamudrāṃ prayojayet // VT_394 //
aprakāśyam idaṃ guhyaṃ śivavaktrād viniḥsṛtam /
yas tv idaṃ dhyāyate nityaṃ pūjayen manasā japet // VT_395 //
sa bhuṅkte vipulān bhogān īśānāntapadaṃ labhet // VT_396 //

vīṇāśikhā sārdhaśatatrayaṃ yāmalatantraṃ samāptam iti

(Verse 375 in Ed. has only 2 pādas)

Appendices :

A:
hūṃkārādau svāhānte ākarṣaṇe
oṃkārādau vauṣat ante śāntike
oṃkārādau su vaṣaḍ ante pauṣtike
oṃkārādau vaṣaḍante 'mṛtīkaraṇe
phat phat māraṇe
oṃ kṣraṃ saṃhārāstra

B:
kṣa puruṣa/prakṛti buddhi/ahaṅkāra manaḥ
ja śabdasparśarasarūpagandha tanmātraṃ
bha pṛthivī āpa teja vāyu ākāśa pañcamahābhūta
/ma/śrotratvaccakṣurjihvāghrāṇa buddhīndriya
ha/vākpāṇipādapāyūpastha karmendriya

C:
jaya brāhmani bhūmi
vijaya kṣatrāṇi / āpa
ajita / vaisani / teja
aparājita sūdrani / vāyu
tumburu akāśa śūnya nirguṇa


D:
kṣakāraḥ puruṣaḥ sākṣāt makāraḥ prakṛtiḥ smṛtā
mahān hakāram ity āhur ahaṃkāras tu ya smṛtaḥ
oṃkāras tu manaḥ proktaṃ kathitaṃ devi te kramāt

Colophon :
vīṇāśikhaṃ vāmatantraṃ sampūrṇam śubham astu