Vinasikhatantra Based on the edition by T. Goudriaan, Delhi 1985. Input by Somadeva Vasudeva TEXT WITH PADA MARKS ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ वीणाशिखतन्त्र ओं नमो महाभैरवाय कैलासशिखरे रम्ये $ नानारत्नोपशोभिते & नानाद्रुमलताकीर्णे œ सिद्धचारणसेविते ॥ VT_1 ॥ तत्र देवः सुरश्रेष्ठः $ krŬate उमया सह & स्तूयमानो महासिद्धैर् œ महाकालादिभिर् गणैः ॥ VT_ 2 ॥ ऋषिभिश् च महाभागैर् $ भृग्वाद्यैः सुरसत्तमैः & तेषां मध्ये समुत्थाय œ देवी वचनम् अब्रवीत् ॥ VT_3 ॥ श्रुतं सम्मोहनं तन्त्रं $ तथा नयोत्तरं महत् & शिरश्छेदं च देवेश œ त्वत्प्रसादात् सुदुर्लभम् ॥ VT_4 ॥ व्रतसाध्यानि चैतानि $ यागसाध्यानि वै पुनः & अन्यसारा यतो लोके œ प्रायो द्रविणवर्जिताः ॥ VT_5 ॥ एभ्यो ऽपि चोत्तरं यस्मात् $ केवलं ज्ञानसिद्धिदम् & सर्वकामप्रदं देव œ यथावद् बीजपञ्चकं ॥ VT_6 ॥ उत्तरं हृदयं ह्य् एषां $ भक्ताय दातुम् अर्हसि ॥ VT_7 ॥ श्री ईश्वर उवाच यन् न कस्यचिद् आख्यातं $ शुक्रादीनां च योगिनाम् & सुभक्तस्य विनीतस्य œ गोपितं वै गुहस्य च ॥ VT_8 ॥ चतुःषष्टिः समाख्याताः $ शिष्यास् तन्त्रेषु ये मया & तेषाम् अपि न चाख्यातं œ ब्रह्मविष्णुपुरःसरैः ॥ VT_9 ॥ तद् अहं सम्प्रवक्ष्यामि $ चिन्तारत्नम् इवापरम् & तन्त्रं वीणाशिखं नाम œ निर्व्याजेनाशुसिद्धिदम् ॥ VT_10 ॥ देवीतुम्बुरुसंयुक्तं $ वीणाधारसुसंस्थितम् & शिखायोगेन इष्यन्ते œ तेन वीणाशिखा स्मृता ॥ VT_11 ॥ यागम् आदौ प्रवक्ष्यामि $ तन्त्रसारं सुदुर्लभम् & तेनैव वरदा देव्यो œ नित्यं देवि भवन्ति हि ॥ VT_12 ॥ गृहयागम् इदं देवि $ यो जानातीह साधकः & व्रतहोमाद् ऋते चास्मिन् œ सुसिद्धिं लभते परम् ॥ VT_13 ॥ शिष्याणाम् आदितः कुर्याद् $ यागं कृत्वा परिग्रहम् & नान्यथा दर्शयेत् तन्त्रं œ न चासौ सिद्धिम् आप्नुयात् ॥ VT_14 ॥ चतुर्थ्याम् अथ पञ्चम्यां $ नवम्याम् एकादशीषु च & ग्रहणे वापि कर्तव्या œ सर्वदा चार्कसोमयोः ॥ VT_15 ॥ चतुर्थ्यां यजनं श्रेष्ठं $ सौभाग्यकरणं महत् & श्रीकामो यजनं कुर्यात् œ पञ्चम्यां सुसमाहितः ॥ VT_16 ॥ संग्रामे विजयार्थी वा $ pararëÂravimardanam & नवम्यां पार्थिवं यागं œ कुर्वीत भगिनीप्रियम् ॥ VT_17 ॥ एकादश्यां यजेद् यस् तु $ शिवलोके महीयते & सुगुप्ते निर्जने देशे œ सरिद्वापीतटे ऽपि वा ॥ VT_18 ॥ कृत्वादौ भूमिसंशुद्धिं $ सावित्र्या देशिकोत्तमः & कृत्वा पूजां प्रकुर्वीत œ शिष्याणाम् अधिवासनम् ॥ VT_19 ॥ चरुकं साधने पश्चात् $ सावित्र्या दापयेद् बुधः & शिष्याणां dantakëÂhaæ च œ सक्षीरंद्वादशाङ्गुलम् ॥ VT_20 ॥ आचम्य शिष्यम् आहूय $ पञ्चतत्त्वपरिष्कृतम् & सावित्र्या प्रोक्षयेद् भूयस् œ तत्त्वजप्तं यथोदितम् ॥ VT_21 ॥ प्रमार्जयेत्कुशाग्रेण $ तस्याङ्गानि समालभेत् & आलभ्यैव तु सावित्र्या œ क्षालयेत् सकलं क्रमात् ॥ VT_22 ॥ यागभूमौ स्वशिष्यांस् तु $ स्वपेच् च कुशसंस्तरे & रक्षां सदा शतैर् बीजैः œ कृत्वा ध्यात्वा च ताः क्रमात् ॥ VT_23 ॥ ततः प्रभाते विमले $ मुखं प्रक्षाल्य साधकः & इष्टानिष्टां गुरौ चेष्टां œ प्रणिपत्य निवेदयेत् ॥ VT_24 ॥ इष्टानिष्टान् विदित्वा तु $ देशिकः साधकस्य तु & आदौ देशे समे भूमौ œ विविक्ते शल्यवर्जिते ॥ VT_25 ॥ मण्डलं संलिखेत् प्राज्ञो $ यथावद् विधिपूर्वकम् & चतुर्हस्तं चतुर्द्वारम् œ अथवा चैकहस्तकम् ॥ VT_26 ॥ मण्डलम् संलिखेद् दिव्यम् $ शालिचूर्णेन सूज्ज्वलम् & तत्र मध्ये लिखेत् पद्मं œ चतुःपत्त्रं सकर्णिकम् ॥ VT_27 ॥ श्वेतासृ क्पीतकृ ष्णानि $ कमलस्य दलानि तु & प्राग् आरभ्य यथान्यायं œ सौम्येशान्तानि लेखयेत् ॥ VT_28 ॥ कर्णिकां च तथा मध्ये $ शबलां देशिकोत्तमः & चतुर्मूर्तिं चतुर्वर्णं œ स्वेन बिजेन तुम्बुरुम् ॥ VT_29 ॥ चतुर्वर्णम् ईश्वरं ध्यायेन् $ निविष्टम् कर्णिकोदरे & ततः सितां स्वबीजेन œ जयां प्राग्दले विन्यसेत् ॥ VT_30 ॥ बन्धूककुसुमप्रख्यां $ विजयां दक्षिणे दले & स्वच्छचामीकरप्रख्याम् œ अजितां पश्चिमे दले ॥ VT_31 ॥ bhinnäjanacayaprakhyÃm $ उत्तरे चापराजिताम् & विन्यस्य पूजां कुर्वीत œ स्वैः स्वैर् बीजैर् यथाक्रमम् ॥ VT_32 ॥ पुष्पधूपैश् च बलिभिर् $ यथाकालान्तरैः शुभैः & sadvitÃnapatÃkìhyaæ œ स्रग्मालालंकृतं पुरम् ॥ VT_33 ॥ प्रदीप्तदीपकैर् दिक्षु $ समन्ताद् अवभासितम् & नानाभक्ष्यान्नपानैश् च œ स्वादुभिर् व्यञ्जनैस् तथा ॥ VT_34 ॥ फलैर् नानाविधैश् चैव $ परितः पर्यवस्थितैः & कलशैर् वारिपूर्णैश् च œ दशदिक्षु व्यवस्थितैः ॥ VT_35 ॥ चूतपल्लवसंवीतैः $ स्रग्मालालंकृतैः शुभैः & एवं यष्ट्वा यथान्यायं œ शिष्यान् आप्रोक्ष्य वारिणा ॥ VT_36 ॥ सावित्र्या मुखम् आसाद्य $ वाससा सकलीकृतान् & स्वैः स्वैर् बीजैर् न्यसेत् पुष्पान् œ शिष्याणां करयोर् द्वयोः ॥ VT_37 ॥ जयात् प्रवेशयेन् मायां $ मण्डलं देशिकोत्तमः & प्रवेश्य तत्र शिष्यं तु œ द्वित्रिचतुःपञ्च एव वा ॥ VT_38 ॥ ततो ऽग्निकार्यं कुर्वीत $ मण्डलात् पश्चिमे बहिः & उल्लिख्योद्धृत्य सावित्र्या œ कुशान् संस्तीर्य सर्वतः ॥ VT_39 ॥ अस्त्रबीजेन चाभ्युक्ष्य $ गन्धतोयेन देशिकः & वह्निम् आदाय तेनैव œ सावित्र्या पूजयेत् ततः ॥ VT_40 ॥ ततस् तत्त्वत्रयं न्यस्य $ वह्नेर् एव यथाक्रमम् & निरुद्धमायातस्मात्तम् œ अङ्कुशेन निरोधयेत् ॥ VT_41 ॥ माययाच्छादयेत् पश्चाद् $ अस्त्रेणैव प्रबोधयेत् & होमद्रव्यस्य सर्वस्य œ कुर्यात् तेनैव शोधनम् ॥ VT_42 ॥ ततश् च सर्पिषो होमं $ विधिवत् कारयेद् बुधः & स्वबीजैर् एव तद् धुत्वा œ दीक्षां शिष्यस्य कारयेत् ॥ VT_43 ॥ संयोज्य विधिवद् बीजैर् $ महाभूतेषु पञ्चसु & सकले तत्त्वं संयोज्य œ परिष्ठाप्य परे ऽध्वनि ॥ VT_44 ॥ नियोक्तव्यं ततस् तत्र $ यत्रासवांस्वरपरम्? & एषा दीक्षा य थान्यायं œ भुक्तिमुक्तिफलप्रदा ॥ VT_45 ॥ तैर् एव पञ्चभिस् तत्त्वं $ सकले सकलात्मिका & निष्कले निष्कला प्रोक्ता œ साधिकाराध्वनः पुरा ॥ VT_46 ॥ दीक्षयित्वा ततः शिष्यान् $ साधिकारपरे स्थितान् & अभिषिच्य स्वबीजैस् तु œ बीजान् तेभ्यः प्रदापयेत् ॥ VT_47 ॥ निवेद्य समयान् तस्य $ हृन्मुद्राङ्गुलिदर्शनात् & अनुज्ञां साधकेन्द्रस्य œ तस्य दद्यान् महात्मना ॥ VT_48 ॥ ततः स्वविद्यानैवेद्यं $ भक्षयेत् साधकोत्तमः & देव्यः प्रीता भवन्त्य् एव œ अवशिष्टं जले क्षिपेत् ॥ VT_49 ॥ आचार्यं पूजयेद् भक्त्या $ सर्वस्वेनापरे विधा? & प्रणामैः शक्तिदानैश् च œ येन वा तुष्यते गुरुः ॥ VT_50 ॥ स्रग्वी सितोष्णीषी चैव $ सर्वालंकारभूषितः & उच्चासनस्थः प्राग्वक्त्रः œ कल्पयेत् कोषमण्डले ॥ VT_51 ॥ गोशकृद्भस्मलिप्तस् तु $ शुचौ जनविवर्जिते & सुसमे भूमिदेशे तु œ प्रस्तारं प्रस्तरेच् छुचिः ॥ VT_52 ॥ चतुरस्रम् अतः कृत्वा $ प्रस्ताररेखम् उज्ज्वलम् & कुर्याद् एकोनपञ्चाशत् œ कोष्ठकान् तु समान् शुभान् ॥ VT_53 ॥ शतार्धार्धासनासीनं $ पञ्चवर्गान्तबिन्दुकम् & शिखासम्भिन्नमूर्धान्तं œ कषाख्यं मध्यकोष्ठके ॥ VT_54 ॥ विदिग्दिक्षंस्थकोष्ठेषु $ तत्पार्श्वे बहिर् अष्टसु & यशवर्गान् न्यसेद् देवि œ ऐशान्यादिषु तत्क्रमात् ॥ VT_55 ॥ आग्नेयादिषु कोष्ठेषु $ नपुंसकचतुष्टयम् & ऐशान्यादिक्रमाद् देवि œ बीजद्वादशकं न्यसेत् ॥ VT_56 ॥ तृतीयपट्क्तिकोष्ठेषु $ चतुर्थे पञ्चविंशकम् & ऐशान्यादिषु कोष्ठेषु œ बीजानि क्रमशो न्यसेत् ॥ VT_57 ॥ प्रस्तारम् एवं प्रस्तार्य $ स्वरवर्णं च शोभने & बीजषोडशकं चैव œ प्रोद्धरेत् तु यथाक्रमम् ॥ VT_58 ॥ कादिपट्क्तिं पुराकृत्य $ क्रमाद् व्यस्तसमस्तकम् & कोष्ठैकादशबीजेन œ संयुक्तं पञ्चविंशकम् ॥ VT_59 ॥ आत्मतत्त्वम् इति ख्यातं $ विद्याख्यं चतुस्त्रिंशकम् & शिवतत्त्वं तु देवेशि œ त्रिंशकोष्ठेषु संयुतम् ॥ VT_60 ॥ तत्त्वत्रितयम् एतद् धि $ न्यासं च समुदाहृतम् & बिन्दुयुक्तान्य् अशेसाणि œ न्यस्तव्यानि यथाक्रमम् ॥ VT_61 ॥ अत्र-सिद्धिः स्थिता देवि $ विज्ञेया साधकोत्तमैः & पञ्चविंशतिकोष्ठस्थं œ प्रथमं बीजम् उच्यते ॥ VT_62 ॥ द्विसप्तकोष्ठकं बीजं $ द्वितीयं समुदाहृतम् & तृतीयम् अष्टकोष्ठस्थं œ बिन्दुयोनिः चतुर्थकम् ॥ VT_63 ॥ चतुर्विंशतिकोष्ठस्थं $ पञ्चमं बीजम् उच्यते & बीजानि देवदेवीनां œ निर्णीतानि यथाक्रमम् ॥ VT_64 ॥ कालबद्धानिलैर् बीजैः $ कलायथेष्ठया yutam & [em. Sanderson: कालवह्न्यनिलैर् बीजैः कलया षष्ठया युतम्] अर्धेन्दु बिन्दुशिखया œ संनिभानि क्रमेण tu ॥ VT_65 ॥ [em. Sanderson: अर्धेन्दुबिन्दुशिखया संभिन्नानि यथाक्रमम्] बीजपञ्चकम् उद्धृत्य $ कथितं देवि ते क्रमात् & कूटस्थास् तु स्मृता बीजाः œ पञ्च चैव वरानने ॥ VT_66 ॥ बीजपञ्चकम् अभ्यस्य $ सर्वकामफलप्रदम् & यजनं सम्प्रवक्ष्यामि œ सर्वसिद्धिप्रदायकम् ॥ VT_67 ॥ करसंस्कारम् आदौ तु $ कृत्वानेन क्रमेण तु & वक्ष्यमाणेन चानेन œ दिग्बन्धशोध्यम् एव हि ॥ VT_68 ॥ संहारास्त्रेण दिग्बन्धः $ प्राणायामपुरःसरः & प्राणायामैस् त्रिभिर् देवि œ आत्मानं तु विशोधयेत् ॥ VT_69 ॥ निष्क्रम्य रेचयेद् वायुं $ नवं चाकृष्य पूरयेत् & निरोधे कुम्भकः प्रोक्तः œ प्राणायामं प्रकीर्तितम् ॥ VT_70 ॥ ध्यात्वा कालाग्निबीजं तु $ युगान्तानलसप्रभम् & न्यसेत् पादतले मन्त्री œ ज्वालामालाकुलं महत् ॥ VT_71 ॥ निर्दहेच् चात्मदेहं तु $ वारिणाप्लावयेत् ततः & दग्ध्वा तु प्राकृतंदेहं œ भस्मकूटम् इव स्थितम् ॥ VT_72 ॥ ततश् चामृतधाराभिर् $ विद्यादेहं विचिन्तयेत् & स्रवन्तं मूर्ध्नि परमं œ प्रणवं च अधोमुखम् ॥ VT_73 ॥ वारुणामृतसंयुक्तं $ शुद्धस्फटिकनिर्मलम् & कषाख्यं यत् स्मृतं बीजं œ रेफद्वयसमायुतम् ॥ VT_74 ॥ अध ओंकारसंयुक्तं $ ऊर्ध्वं बिन्दुकभूषितम् & अनेनैव तु बीजेन œ शिखया भिन्नमस्तकम् ॥ VT_75 ॥ धारणायोगमार्गेण $ निर्दहेत् साधकोत्तमः & देहं संशोधयेन् मन्त्री œ घोरपापं तु कल्मषम् ॥ VT_76 ॥ न्यासम् आलभनं कुर्याद् $ भवेन् मन्त्रात्मविग्रहः & दिग्बन्धभूमिं संशोध्य œ चक्रशुद्ध्यर्थम् एव च ॥ VT_77 ॥ संहारास्त्रेण कुर्वीत $ विघ्नोच्चाटनम् एव च & हस्तौ संशोधयेत् पश्चाद् œ विधिर् एष प्रकीर्तितः ॥ VT_78 ॥ कृत्वा तु विधिवन् मन्त्री $ ततः कर्म समारभेत् & आमणिबन्धनात् पूर्वं œ भरमाखाश् ? च विन्यसेत् ॥ VT_79 ॥ अट्गुष्ठादिकनिष्ठान्तं $ न्यसेद् वै बीजपञ्चकम् & अट्गुष्ठाद् ये तु ये पर्वा œ करयोर् उभयोर् अपि ॥ VT_80 ॥ आत्मतत्त्वं न्यसेन्मूर्ध्नि $ विद्यातत्त्वं द्वितीयके & शिवं दद्यात् तृतीयेषु œ सर्वसिद्धिषु भामिनि ॥ VT_81 ॥ अधस्ताद् आत्मतत्त्वं तु $ विद्यातत्त्वं तु मध्यतः & शिवतत्त्वं न्यसेन् मूर्ध्नि œ हस्ते देहे पुनः क्रमात् ॥ VT_82 ॥ एवं तत्त्वत्रयं न्यस्य $ तथा कूटाक्षराणि तु & भूयश् चोत्तरबीजानि œ विन्यसेत् तु वरानने ॥ VT_83 ॥ अस्त्रं चैव तु विन्यस्य $ विस्फुलिट्गसमप्रभम् & माययाच्छादयित्वा तु œ अट्कुशेन निरोधयेत् ॥ VT_84 ॥ योनिमुद्रां ततो बद्ध्वा $ कुर्यात् [तु] सकलां तनुम् & एतद् आलभनं चैव œ तव देवि प्रकीर्तितम् ॥ VT_85 ॥ अट्गुष्ठौ ग्रथितौ कृत्वा $ करयोर् उभयोर् अपि & तर्जनीं वामहस्ते तु œ प्रसार्याकुञ्चयेद् बुधः ॥ VT_86 ॥ एषा निरोधनी प्रोक्ता $ मुद्रेयम् अट्कुशस्य तु & वश्याकर्षणकार्येषु œ प्रयोज्या साधकोत्तमैः ॥ VT_87 ॥ तर्जनी मध्यमा चैव $ अनामा दक्षिणस्य तु & वामे त्रीणि समाक्रम्य œ अट्गुष्ठौ च सुसंस्थितौ ॥ VT_88 ॥ अधस्तात् सर्वतः प्रोक्ता $ दक्षिणा तु कनिष्ठिका & तर्जन्यट्गुष्ठयोर् मध्ये œ योनिमुद्रा प्रकीर्तिता ॥ VT_89 ॥ आद्यं मूर्ध्नि ततो बीजं $ द्वितीयं मुखमण्डले & कट्यूर्ध्वे च ततश् चान्यं œ चतुर्थं जानुतः कटिम् ॥ VT_90 ॥ आपादजानुनी चान्यं $ प्रसृतैश् च करैः क्रमात् & एवं बीजेन देहस् तु œ मुच्यते नात्र संशयः ॥ VT_91 ॥ वज्रोपलमहावर्षं $ चोरदंष्ट्रीभयावहम् & मुच्यते च सदा रोगैर् œ मृत्युरूपैर् दुरासदैः ॥ VT_92 ॥ अहिगरविषशस्त्र- $ ज्वरकुष्ठक्षयादिभिः & मुच्यते नात्र संदेहो œ यो ऽपि स्यात् पातकी नरः ॥ VT_93 ॥ उपलिप्य शुभे देशे $ प्रच्छन्ने जनवर्जिते & पूर्ववद् धस्तमात्रं तु œ लिखित्वा मण्डलं शुभम् ॥ VT_94 ॥ चतुःपत्त्रं तु तत्राब्जं $ सर्ववर्णितकर्णिकाम् & सितरक्तपीतकृष्णां œ पूर्वादिदलसंस्थिताम् ॥ VT_95 ॥ जयाद्यं विन्यसेन् मन्त्री $ तुम्बुरुं कर्णिकोपरि & पद्मासनोपविष्टं तु œ वरदानोद्यतकरम् ॥ VT_96 ॥ चतुर्वक्त्रमष्टभुजं $ चतुष्कायं त्रिलोचनम् & नागयज्ञोपवीतंतु œ शूलपाणिं गदाधरम् ॥ VT_97 ॥ मुकुटेन विचित्रेण $ शशाङ्कधृतशेखरम् & शक्तीनां तु प्रियं देवं œ पाशाङ्कुशकरप्रभम् ॥ VT_98 ॥ दिव्याम्बरातपत्रेण $ दिव्यस्रग्बन्धलेपनम् & देवदेवं सदा ध्यायेत् œ सूर्यकोटिसमप्रभम् ॥ VT_99 ॥ क्षीरोदफलसंकाशां $ व्याघ्रयज्ञोपवीतिनीम् & pretÃrƬhÃæ चतुर्वक्त्रां œ गदाखेटकधारिणीम् ॥ VT_100 ॥ दिव्याम्बरातपत्रेण $ हारकेयूरभूषिताम् & देवदेवीं जयां ध्यायेद् œ दीप्यमानां स्वतेजसा ॥ VT_101 ॥ देवस्याभिमुखो मन्त्री $ सस्मितोत्फुल्ललोचनाम् & dìimÅkusumaprakhyÃæ œ सुरगोपकसप्रभाम् ॥ VT_102 ॥ चापोद्यतकरां घोरां $ मत्स्यमांससुराप्रियाम् & उलूके संस्थितां देवीं œ हारकेयूरभूषिताम् ॥ VT_103 ॥ रक्ताम्बरातपत्रेण $ विजयां सिद्धिदां स्मरेत् & धातुचामीकरप्रख्यां œ पीतमाल्याम्बरप्रियाम् ॥ VT_104 ॥ घण्टाखट्वाङ्गधरीं देवीम् $ aÓvÃrƬhÃæ महाबलाम् & सूर्यायुतप्रतीकाशीं œ सर्वाभरणभूषिताम् ॥ VT_105 ॥ जयन्तीं ध्यायति क्षिप्रं $ सिद्धिम् आप्नोति पुष्कलाम् & bhinnäjanasamaprakhyÃæ œ शर्वरीतिमिरप्रभाम् ॥ VT_106 ॥ कृष्णकौशेयसंवीतां $ मुक्तिकामणिभूषिताम् & दिव्यं विमानम् ÃrƬhÃæ œ गदाखेटकधारिणीम् ॥ VT_107 ॥ महारावादिनिर्घोषैश् $ चिन्तयेद् अपराजिताम् & गायत्रीं वा जपन्तीं च œ स्फाटिकमणिभूषिताम् ॥ VT_108 ॥ ऋग्यजुस्सामाथर्वाख्यं $ गायन्तीं वा तथैव च & सावित्रीं दिव्यरूपां œ तूपनिषद्गायने रताम् ॥ VT_109 ॥ देवीनाम् अग्रसंस्थं कृतभृकुटिमुखं चिन्तयेद् अङ्कुशाख्यं $ सम्पृष्ठे चास्त्रराजं प्रकटितसुमहासृक्वणीलेलिहानम् & संक्रुद्धं भीषयन्तं नररुधिरवसादिग्धदान्ताकलालं œ ....... ....... ....... // VT_110 // एवं ध्यात्वा विशालाक्षि $ ततः पूजा प्रवर्तते & भक्ष्यभोज्यविधानैश् च œ गन्धपुष्पादिभिः क्रमात् ॥ VT_111 ॥ पूजयेत् कूटमध्यस्थं $ तत्र मध्ये विधानतः & भूर् एवायं पादपद्मैर् œ हृदि वामकरे ऽथवा ॥ VT_112 ॥ मनसा पूजयेन् नित्यं $ सिद्धिकामः समाहितः & महाशङ्खमयं कुर्याद् œ अथवा कच्छपस्य तु ॥ VT_113 ॥ सौवर्णं रजतं ताम्रं $ कुलं भवति सिद्धिदम् & गन्धमण्डलके वापि œ अथवा भस्ममण्डले ॥ VT_114 ॥ सिद्धार्थमण्डले वापि $ अथवा हृदि मण्डले & कुसुम्भमण्डले वापि œ पुष्पमण्डलके ऽपि वा ॥ VT_115 ॥ नागकेशरजोभिर् वा $ लिखित्वा मण्डलं शुभम् & मुक्तिदा सिद्धिदा ह्य् एवं œ भवन्तीत्य् अविचारणात् ॥ VT_116 ॥ सम्पूज्य च यथान्यायं $ गन्धपुष्पादि योजयेत् & दर्शयेद् योनिमुद्रां तु œ काले कर्माणि कारयेत् ॥ VT_117 ॥ समुत्पन्नेषु कार्येषु $ प्राणद्रविणहारिषु & पूजिताः साधकं देव्यः œ परिरक्षन्ति पुत्रवत् ॥ VT_118 ॥ श्रीदेव्य् उवाच अत्रापि यागम् एवोक्तं $ विशेषः को ऽपरः प्रभो & यथा तु अभ्यासमात्रेण œ सिद्धिर् भवति कामदा ॥ VT_119 ॥ केवलं स्मरणाद् एव $ तथा त्वं वक्तुम् अर्हसि & प्रणयस्व प्रसादश् च œ यदि चास्ति महेश्वर ॥ VT_120 ॥ श्री ईश्वर उवाच शृणुष्वैकमना भद्रे $ प्राकृतं तपसः फलम् & प्रणयाद् अतुलं वापि œ रहस्यं परमं पदम् ॥ VT_121 ॥ उत्तरोत्तरयोगेन $ तन्त्रं ते कथितं मया & अत्रान्तरम् इदं ज्ञानं œ श्रुत्वा भवति निर्वृतिः ॥ VT_122 ॥ प्रस्तार्य पूर्ववद् वर्णं $ प्रोद्धरेद् बीजपञ्चकम् & पूर्ववत् क्रमयोगेन œ सर्वकामप्रसिद्धये ॥ VT_123 ॥ आदौ द्वात्रिंशकं बीजं $ युक्तम् एकोनविंशति & चतुस्त्रिंशं ततो ऽधस्ताद् œ देवदेवं प्रकल्पयेत् ॥ VT_124 ॥ जया सप्तदशं बीजं $ युक्तम् एकादशेन तु & तद् एव विजयाख्याता œ किं तु युक्तं न केन चित् ॥ VT_125 ॥ पञ्चविंशच् छिखाभाजि $ युक्तम् एकादशेन तु & अजितायाः समुद्दिष्टं œ चतुर्थ्याः शृणु साम्प्रतम् ॥ VT_126 ॥ वर्णैकादशसंयुक्तं $ शम्भुस्थं पञ्चविंशकम् & गुह्यम् एतत् समुद्दिष्टं œ प्रष्टव्यं नान्यतः परम् ॥ VT_127 ॥ सर्वकामप्रदं देवि $ एतद् वै बीजपञ्चकम् & उत्तरं हृदयं ह्येतत् œ सर्वतन्त्रेषु चोत्तरम् ॥ VT_128 ॥ यानि कानि च कर्माणि $ सर्वाण्य् एतैस् तु कारयेत् & पञ्चविंशतिकोषस्थं œ युक्तं वै षोडशेन तु ॥ VT_129 ॥ अस्त्रम् एतत् समुद्दिष्टम् $ अस्मिंस् तन्त्रे च सुव्रते & पुनर् एतद्बीजयुक्तं œ विंशकेन समन्वितम् ॥ VT_130 ॥ माया ह्य् एषा समुद्दिष्टा $ शिवस्यानन्तरूपिणी & आदिकोष्ठकबीजं तु œ adhastëÂÃdaÓasaæyutam // VT_131 // अष्टत्रिंशतिकोषस्थं $ तस्योपरि नियोजयेत् & अङ्कुशोद्धरणं ह्य् एतद् œ देवीनां संनिरोधने ॥ VT_132 ॥ बिन्दुपुञ्जसमेता हि $ न्यस्तव्या तु यथाक्रमम् & पञ्चविंशतिकोषस्थं œ तद् एव परमाक्षरम् ॥ VT_133 ॥ नवत्रिंशसमायुक्तं $ बीजं गायत्रिसंज्ञकम् & एतद् बीजवरं दिव्यं œ योज्यम् आलभनादिके ॥ VT_134 ॥ चतुस्त्रिंशतिकोषस्थं $ पञ्चविंशतियोजितम् & सर्वकर्मसमुद्दिष्टं œ बीजं सावित्रिसंज्ञितम् ॥ VT_135 ॥ अर्धेन्दुशिखया देवि $ lächitÃni तु पूर्ववत् & प्रयोगं चास्य वक्ष्यामि œ सिद्धिर् येनाशु जायते ॥ VT_136 ॥ प्रयोगं कारणं देवि $ ग्रन्थशास्त्रम् अकारणम् & सर्वत्र सुलभं शास्त्रं œ प्रयोगं तु सुदुर्लभम् ॥ VT_137 ॥ प्रयोगरहिता मन्त्रा $ नैव सिद्धिप्रदाः स्मृताः & हृत्पद्मे योगविन्यासं œ ध्यात्वा वै बीजपञ्चकम् ž गतिं देवं तु विज्ञाय Ÿ ततः कर्म समारभेत् ॥ VT_138 ॥ श्रीदेव्य् उवाच कीदृशः स भवेद् देवो $ गतिस् तस्य तु कीदृशी & देहस्थं तु कथं विद्याद् œ वक्तुम् अर्हसि शङ्कर ॥ VT_139 ॥ श्री ईश्वर उवाच मेढ्रनाभ्यन्तरे देवि $ कन्दमूलाकृतिर् भवेत् & द्वासप्ततिसहस्राणि œ nìÅr आधारसंस्थिताः ॥ VT_140 ॥ नाभिदेशे sthito granthis $ tatra पद्मं व्यवस्थितम् & कर्णिका पद्ममध्यस्य œ तत्र साध्यं व्यवस्थितम् ॥ VT_141 ॥ कर्णिकासुषिरान्ते तु $ या कला चोर्ध्वगामिनी & तस्या मध्ये स्थितो देवः œ स तु दीपशिखोपमः ॥ VT_142 ॥ शुद्धस्फटिकसंकाशं $ विस्फुलिङ्गार्कसंनिभम् & वारिमारुतसंकीर्णं œ वालाग्रशतभागकम् ॥ VT_143 ॥ वायुवाहनम् ÃrƬhaæ $ शब्दातीतम् अनामयम् & सम्प्रत्ययं तु गम्यो ऽसौ œ वहते देहमध्यतः ॥ VT_144 ॥ इडामध्यगतो वापि $ पिङ्गलान्तर्गतो ऽपि वा & सुषुम्नान्तर्गतश् चैव œ विषुवं समुदाहृतम् ॥ VT_145 ॥ इडा तु वामजा प्रोक्ता $ दक्षिणे पिङ्गला स्मृता & अनयोर् मध्ये सुषुम्ना तु œ सृष्टिसंहारकारिका ॥ VT_146 ॥ इडा शान्तिकपुष्ट्यर्थे $ मृत्यूच्चाटन पिङ्गला & सुषुम्ना मोक्षदा चैव œ जीवमार्गानुसारिणी ॥ VT_147 ॥ पिङ्गलान्तर्गतं ध्यात्वा $ रक्तवर्णं विचिन्तयेत् & मारणोच्चाटनादीनि œ ततः कर्माणि कारयेत् ॥ VT_148 ॥ अमृतान्तर्गतं ज्ञात्वा $ ध्यायेत् तुहिनसंनिभम् & शान्तिपुष्टिवशाकर्षं œ तदा कर्माणि कारयेत् ॥ VT_149 ॥ व्रतयोगादिसंसिद्धिं $ मूलमन्त्रेषु कारयेत् & तद् अत्र जपमात्रेण œ मन्त्री साधयते क्षणात् ॥ VT_150 ॥ अप्रसूता मृता योषित् $ प्राप्तयौवनम् एव च & तस्याः पांशुलिकां गृह्य œ वामभागे विचक्षणः ॥ VT_151 ॥ लिखेन् नामाक्षरं तत्र $ देवीनाम् कूटसंस्थितम् & वामाङ्गोज्ज्वलरक्तेन œ साधकः संयतव्रतः ॥ VT_152 ॥ स्त्रियं चैव लिखेत् तत्र $ गवां रोचनया पुनः & अनुलोमैर् विहन्यस् तु œ वामपादेन चाक्रमेत् ॥ VT_153 ॥ तत्क्षणाद् आनयेच् छीघ्रं $ या स्त्री द्वादशयोजनात् & पुरुषस्य तथा प्रोक्तं œ दक्षिणाङ्गे तु कारयेत् ॥ VT_154 ॥ अथाभिचारकं कुर्यात् $ समिधानां तथास्थिभिः & राजिकाविषरक्ताक्तं œ श्मशाने होमम् आरभेत् ॥ VT_155 ॥ नग्नो मुक्तशिखो भूत्वा $ कपालत्रयसंस्थितः & samidhëÂaÓataæ होमं œ रात्रौ कुर्याद् विचक्षणः ॥ VT_156 ॥ होमान्ते तु ततः शक्रं $ कृष्णवर्णम् विचिन्तयेत् & त्रिशूलेन विनिर्भिन्नं œ दण्डेन tìitaæ शिरः ॥ VT_157 ॥ साधको घोररूपेण $ क्रुद्धः संरक्तलोचनः & सप्ताहान् नाशयेद् इन्द्रं œ किं पुनर् मानुषादिकम् ॥ VT_158 ॥ त्यक्तेन तु कुसुम्भेन $ ÓatenëÂottareïa तु & त्रिसन्ध्यं धारयेद् रात्रौ œ अग्निकार्यं तु कारयेत् ॥ VT_159 ॥ साध्यं तु साधकश् चैव $ रक्तवर्णं विचिन्तयेत् & होमान्ते तु ध्यायेत् साध्यं œ विह्वलं च सम्मूर्छितम् ॥ VT_160 ॥ अङ्कुशेन हतो मूर्ध्नि $ मायापाशेन वेष्टितम् & राजानं राजपत्नीं वा œ सप्ताहाद् वशम् आनयेत् ॥ VT_161 ॥ गृहीत्वा तु महामांसं $ दधिमध्वाज्यसंयुतम् & आहुत्यष्टसहस्रेण œ सद्योत्कर्षणम् उत्तमम् ॥ VT_162 ॥ आत्मनः साध्यबीजं च $ पञ्चदेव्या चतुष्टयम् & nìÅmadhyagataæ ध्यात्वा œ एकीकृत्य विचक्षणः ॥ VT_163 ॥ nìÅmÃrgÃnusÃreïa $ प्रवेश्य साध्यविग्रहम् & अनेनैव प्रयोगेण œ त्रैलोक्यं वशम् आनयेत् ॥ VT_164 ॥ अत उच्चाटनं कुर्याच् $ छत्रूणां बलदर्पिताम् & शुष्काणि निम्बपत्त्राणि œ ध्वजाग्राणि तथैव च ॥ VT_165 ॥ नृवालं चितिभस्मं च $ काकपक्षाग्रपिच्छकम् & कटुतैलविषं रक्तं œ तेनालोड्य तु होमयेत् ॥ VT_166 ॥ चण्डालाग्निं समाहृत्य $ citikëÂhaæ समिन्धयेत् & उच्चाटयेत् त्रिरात्रेण œ त्यक्तबन्धुसुहृज्जनान् ॥ VT_167 ॥ वामहस्ततले चन्द्रं $ ध्यात्वा सम्पूर्णमण्डलम् & बीजपञ्चकसंयुक्तं œ यस्य तं दर्शयेत् करम् ॥ VT_168 ॥ दर्शनाद् वशम् आयान्ति $ ये ऽपि हन्तुं समुद्यताः & यं यं स्पृशति हस्तेन œ दासत्वम् उपगच्छति ॥ VT_169 ॥ दक्षिणे ऽप्य् एव वै हस्ते $ विन्यसेद् रविमण्डलम् & यं स्पृशेद् दर्शयेद् यं तु œ विद्विष्टाः सुहृदान्य् अपि ॥ VT_170 ॥ निम्बस्थवायसं गृह्य $ श्वपाकेनावतारितम् & बीजैर् एतैर् विपर्यस्तैस् œ तैलाभ्यक्तं चिताहुतम् ॥ VT_171 ॥ तद् भस्म विषरक्ताक्तं $ कृष्णान्ते रक्तवाससः & परिजप्य सहस्रं तु œ विलोमैर् बीजपञ्चकैः ॥ VT_172 ॥ यं स्पृशेद् भस्मना तेन $ काकवद् भ्रमते महीम् & विद्विष्टः सर्वलोकानां œ यदि शक्रसमो भवेत् ॥ VT_173 ॥ यथात्मनि तथा साध्ये $ बीजषोडशकं न्यसेत् & जवापुष्पसमप्रख्यौ œ द्वाव् एतौ परिचिन्तयेत् ॥ VT_174 ॥ जातीहिङ्गुलकपक्षौ $ लाक्षारससमप्रभौ & पद्मसम्पुटमध्यस्थौ œ उभौ तौ साध्यसाधकौ ॥ VT_175 ॥ अङ्कुशं साध्यगुह्ये तु $ दण्डं चात्मनि गुह्यतः & कुसुम्भरक्तसंकाशौ œ मायातन्त्वभिवेष्टितौ ॥ VT_176 ॥ पञ्चरात्रं त्रिरात्रं वा $ निःशब्दो ध्यानपारगः & वशम् आनयते क्षिप्रं œ नृपतिं मानगर्वितम् ॥ VT_177 ॥ द्विजयोषिन् मृता या तु $ तस्या गृह्यं तु कर्पटम् & कृष्णचतुर्दश्यां गृहीत्वा œ चित्यङ्गारैस् तदुद्भवैः ॥ VT_178 ॥ बीजैर् विदर्भितं नाम $ यस्य यस्य च वेश्मनि & निखन्यते स वै क्षिप्रं œ प्रयाति यमसादनम् ॥ VT_179 ॥ ततो विद्याव्रतश्लाघी $ कीर्त्यादिभिर् अलंकृतः & साध्यते ऽनेन प्रयोगेण œ म्रियते चाविकल्पतः ॥ VT_180 ॥ गवां रोचनया चैव $ यस्य नाम विदर्भितम् & बीजैर् एतैः समायुक्तैर् œ आलिख्य प्रक्षिपेद् बुधः ॥ VT_181 ॥ पात्रं मध्वाज्यसम्पूर्णं $ शतम् आवर्तयेद् द्रुतम् & मुमुक्षोर् अपि तस्यास्त्रं œ शान्तिपुष्टिश् च जायते ॥ VT_182 ॥ शतजप्तो जलेनापि $ ततो वा मुच्यते सदा & व्याधिघातसमिद्भिस् तु œ vyÃdhinÃtyantapŬita÷ // VT_183 // अष्टोत्तरशतेनैव $ आहुतीनां न संशयः & क्षीराक्तेन तु देवेशि œ रोगी रोगाद् विमुच्यते ॥ VT_184 ॥ जुहोति यस् तु सततं $ द्रव्यं तस्य गृहे तु यत् & कुर्वन्तो ऽपि व्ययं नित्यम् œ अक्षयत्वं च गच्छति ॥ VT_185 ॥ नित्यं कालजपेनापि $ सर्वेषां जायते प्रियः & तेजस्वी बलसम्पन्नो œ नाप्य् असौ pŬyate भयैः ॥ VT_186 ॥ श्रीकामः श्रीफलं जुह्यात् $ पद्मं चाज्यमधुप्लुतम् & लक्षैकेन महावित्तो œ मन्त्री लक्षद्वयेन तु ॥ VT_187 ॥ लक्षत्रयेण पृथ्वीशो $ निर्जितारिर् भवेद् ध्रुवम् & सर्वकामस् तिलं जुह्यात् œ प्राप्नुयात् तु न संशयः ॥ VT_188 ॥ लक्षेणैकेन देवेशि $ साधकः स जितेन्द्रियः & त्यक्तेन नरमांसेन œ छागस्य पिशितेन वा ॥ VT_189 ॥ लक्षमात्रहुतेनाशु $ यद् इष्टं तद् अवाप्नुयात् & कृष्णागोपयसा सार्धं œ नृमांसं तण्डुलान्वितम् ॥ VT_190 ॥ पायसं शववक्त्रे तु $ जुहुयात् तावतन्द्रितः & यावद् उत्तिष्थते प्रेतः œ किं करोमीति सो ऽब्रवीत् ॥ VT_191 ॥ मार्गितव्यं यद् इष्तं तु $ लभनीयं यशस्विनि & gu¬ikäjanapÃdukaæ œ खन्यं वा राज्यम् एव च ॥ VT_192 ॥ (एम्.: gu¬ikäcanapÃdÆæ ? च एद्) विधानं शक्रनाशं च $ पादलेपरसायनम् & एतेषां प्रार्थितं चैकं œ दत्त्वागच्छति नान्यथा ॥ VT_193 ॥ उद्धता या मृता योषित् $ तस्या गृह्याङ्गुलीयकम् & अभिमन्त्र्य इमैर् बीजैर् œ अनुलोमैः शतेन तु ॥ VT_194 ॥ अष्ताधिकेन मन्त्रज्ञः $ साध्यनाम विदर्भयेत् & यस्या ददाति तद्वद् आस्ते œ स्त्रियायाः साधकोत्तमः ॥ VT_195 ॥ आकर्ष्यति तां क्षिप्रं $ यदि स्याद् उर्वशीसमा & योजनानां शतस्यापि œ दूरेणापि समर्पितम् ॥ VT_196 ॥ पुरुषस्य भवेद् देवि $ उद्धतस्य यशस्विनि & काकमांसं गृहीत्वा तु œ निम्बतैलसमायुतम् ॥ VT_197 ॥ श्मशानाग्निं समाधाय $ ÓigrukëÂhena साधयेत् & जुहुयात् सप्तरात्रं तु œ यस्य नाम्ना तु साधकः ॥ VT_198 ॥ विद्विष्तो दृश्यते लोके $ एष विद्वेषणं परम् & अतो ऽन्यत् सम्प्रवक्ष्यामि œ रहस्यम् इदम् अद्भुतम् ॥ VT_199 ॥ यद् विदित्वा महेशानि $ सिद्धिम् आप्नोति पुष्कलाम् & स्वकाले सम्प्रयोगेण œ सिद्धिस् तन्त्रेषु कीर्तिता ॥ VT_200 ॥ ततः स्वकालं कुर्वीत $ स्वानि कर्माणि साधकः & साध्यहृत्पद्मसंस्थं तु œ ध्यात्वादौ बीजपञ्चकम् ॥ VT_201 ॥ कुर्वीत मनसा पूजाम् $ इतायाप्रवतो ? पदा & माययाच्छादयेत् पश्चात् œ साध्यम् अन्तोबहिर्युतम् ॥ VT_202 ॥ मायाकमलनालेन $ साध्यम् आवेष्तम् आनयेत् & ततः स्वात्मीकम् आनीय œ मायातत्त्वश्लथीकृतम् ॥ VT_203 ॥ पुन् अस् तत् स्थापयित्वा तु $ सम्मुखः साधकोत्तमः & न्यस्तव्यं तु यद् आदौ तु ? œ साध्ये वै बीजपञ्चकम् ॥ VT_204 ॥ मायावेष्तितं तन् मन्त्री $ जपेद् अष्टशतं ततः & साध्यनामाक्षरोपेतं œ तत्प्रबुद्धासने स्थितम् ॥ VT_205 ॥ एवं देवि ततः शीघ्रं $ ध्वस्तजानुशिरोरुहः & आकृष्तो विधिनानेन œ साध्यः किंकरितो महान् ॥ VT_206 ॥ अतः परं प्रवक्ष्यामि $ बद्धे रुद्धे ऽपि मोक्षणम् & यथा संहरते शक्रं œ तत्प्रयोगम् इदं शृणु ॥ VT_207 ॥ साध्यहृत्कमलान्तःस्थं $ ध्यात्वैवं बीजपञ्चकम् & कुर्वीत पूर्ववत् पूजां œ सुषुम्नायागनिर्गदा ? ॥ VT_208 ॥ संहारास्त्रं ततो मन्त्री $ तुम्बुरुं मूर्ध्नि विन्यसेत् & देवीनां च ततस् तेन œ साध्यम् आवृत्य योगवित् ॥ VT_209 ॥ तत्र यो मूर्ध्नि तेनैव $ ज्वलितानलवर्चसा & दृष्त्वा तं मनसा भूयो œ मूर्च्छितं भुवि विह्वलम् ॥ VT_210 ॥ हृदि बद्ध्वाङ्कुशेनैव $ आनयेद् आत्मनो ऽन्तिकम् & ततस् त्वधोमुखं स्थाप्य œ pŬitaæ छर्दयेद् असृक् ॥ VT_211 ॥ पश्चात् तु हृदये तस्य $ न्यस्तव्यं बीजपञ्चकम् & प्रोद्धृत्य साध्यनामैवं œ संहारास्त्रविदर्भितम् ॥ VT_212 ॥ एवं विगतरक्षं तु $ स्याप्युद्गतं तु ? ततः & जपेद् अष्टसहस्रं तु œ ज्वालामालाभिर् आवृतम् ॥ VT_213 ॥ ततस् तु कर्मणानेन $ तेनैव तु विधानतः & साध्यः प्रयाति निधनं œ मृत्युर् आन्तिम ? कम्पयेत् ॥ VT_214 ॥ इत्य् एतत् कथितं देवि $ समासाद्यं तु पूर्वशः & यथा संहरते शक्रं œ बद्धे रुद्धे ऽथ मोक्षणात् ॥ VT_215 ॥ क्रोधेन महता दीप्तः $ प्रयोगम् इदम् आरभेत् & सुषुम्नायां यदा देवः œ स्वयंचारेण वर्तते ॥ VT_216 ॥ सुषुम्नान्तर्गतं ध्यात्वा $ रक्तवर्णं विचिन्तयेत् & विद्वेषोच्चाटनादीनि œ ततः कर्माणि कारयेत् ॥ VT_217 ॥ बीजपञ्चकदेवस्य $ वर्गान्तरयुतस्य च & वर्णान्तयागम् एकान्ते œ सदा गोपितं तन् मया ॥ VT_218 ॥ तदा तु सर्वकार्याणां $ सिद्धये शृणु सुव्रते & कुसुम्भरजसालोड्यं œ शालीनां पिष्टकेन च ॥ VT_219 ॥ भस्मना चन्दनेनापि $ नागकेशरजेन वा & सुगन्धैश् च विचित्रैश् च œ लिखेच् च सुसमाहितः ॥ VT_220 ॥ वर्गातीतस्य गर्भे तु $ न्यसेत् पद्मं चतुर्दलम् & तत्र सभ्रातृका देव्यः œ पूजयेद् बीजपञ्चके ॥ VT_221 ॥ एवं पूजितमात्रास् तु $ सर्वदासर्वकामदाः & भवन्ति नियतं[नित्यं] œ धर्मकामार्थमोक्षदाः ॥ VT_222 ॥ यागम् एवं च कृत्वान्ते $ ततो लक्षत्रयं जपेत् & ततः सिद्धिम् अवाप्नोति œ ब्रह्मघ्नो ऽपि हि नान्यथा ॥ VT_223 ॥ मनसा चिन्तितं कामं $ तदा प्रभृतिम् आप्नुयात् & अतः परं प्रवक्ष्यामि œ जपस्य विधिम् उत्तमम् ॥ VT_224 ॥ एकासनस्थितो मन्त्री $ यागं कृत्वा विधानवित् & एकचित्तः प्रसन्नात्मा œ वामहस्ताक्षसूत्रधृक् ॥ VT_225 ॥ जपकर्म सदाकुर्याद् $ विशेषम् अपरं शृणु & वश्यकामो जपं कुर्याद् œ अनुलोमैर् विदर्भितम् ॥ VT_226 ॥ बीजैर् एतैर् यथान्यायं $ साध्यनामाक्षरान्वितैः & कालं तत्र विजानीयात् œ कालसिद्धिः प्रवर्तते ॥ VT_227 ॥ मारणे प्रतिलोमैस् तु $ साध्यनाम तु पूर्वतः & विद्वेषे ऽपि विलोमैस् तु œ फट्कारान्तं प्रयोजयेत् ॥ VT_228 ॥ मारणे प्रतिलोमैस् तु $ हूंफत्कारान्त द्यन् ? तकैः & ओं स्वाहा नमो ऽन्तैस् तु œ वश्याकर्षणकर्मसु ॥ VT_229 ॥ होमयेद् एवम् एवं तु $ सर्वं कुर्याद् विचक्षणः & नमस्कारो जपस्यान्ते œ स्वाहा होमे प्रकीर्तितम् ॥ VT_230 ॥ स्वशोणिताक्तं लशुनं $ मारणे प्रतिहोमयेत् & उच्चातने काकपक्षं œ वश्ये जातिं तु होमयेत् ॥ VT_231 ॥ विद्वेषे श्लेष शिग्रुं च $ होमयेद् अविचारणात् & आकर्षणे बकुलपुष्पं œ होमयेच् च विचक्षणः ॥ VT_232 ॥ सर्वे यागसमुद्दिष्ताः $ कालज्ञस्य यशस्विनि & येन कालं च वै ज्ञातं œ तेन ज्ञातः सदाशिवः ॥ VT_233 ॥ सदाशिवे परिज्ञाते $ सिद्धिं शाम्यन्ति साधकाः & कालतत्त्वं च विज्ञेयं œ तत्त्वात्सिद्धिः प्रवर्तते ॥ VT_234 ॥ तत्त्वहीना न सिध्यन्ति $ प्रयत्नेनापि साधकाः & तस्मात् सर्वप्रयत्नेन œ कालतत्त्वं विदुर् बुधाः ॥ VT_235 ॥ क्रियाकालं च वै शून्यं $ न सिध्यन्तीह साधकाः & तस्मात् क्रियां च कालं च œ असंज्ञेयं प्रयत्नतः ॥ VT_236 ॥ श्रीदेव्य् उवाच स कालश् च कथं ज्ञेयो $ यो ऽसाव् उक्तस् त्वया प्रभो & कालहीनानृतं मन्ये œ सर्वम् एव च शङ्कर ॥ VT_237 ॥ श्री ईश्वर उवाच शृणु देवि परं गुह्यं $ कालतत्त्वात्मविग्रहम् & यज् ज्ञात्वा तु सुखेनैव œ सिद्धिर् भवति मन्त्रिणाम् ॥ VT_238 ॥ अयुतं द्वे च विज्ञेयाः $ षोडशैव शतानि च & चतुर्विंशतिसंक्रान्त्या œ द्वादशाङ्गुलगतागते ॥ VT_239 ॥ शरीरे तु यथा देवि $ स्थितं सकलनिष्कलम् & तथा हंसं प्रवक्ष्यामि œ साधकानां हिताय वै ॥ VT_240 ॥ पादौ पायुर् उपस्थम् च $ हस्तौ वागिन्द्रियस् तथा & श्रोत्रत्वक्चक्षुषा जिह्वा œ नासिका च तथापरा ॥ VT_241 ॥ पृथ्व्य् आपस् तथा तेजो $ वायुर् आकाशम् एव च & शब्दः स्पर्शश् च रूपं च œ रसो गन्धस् तथैव च ॥ VT_242 ॥ मनो बुद्धिर् अहंकारो $ अव्यक्तम् पुरुषस् तथा & पञ्चविंशतितत्त्वानि œ शरीरे तु विदुर् बुधाः ॥ VT_243 ॥ एभिर् आधारभूतैस् तु $ आधेयो ध्यायते सदा & आधारं पुरम् इत्य् उक्तं œ पुरुषश् चाधेय उच्यते ॥ VT_244 ॥ हृत्पद्मे कर्णिकावस्थ $ ऊर्ध्वगामी सदात्मकः & निष्कलस्य तु देवस्य œ पुनर् आधारसंस्थितिः ॥ VT_245 ॥ तत्पुरुषम् आधाराधेयं $ निष्कलं परमं शिवम् & षत्कौशिकशरीरं तु œ तत्त्वानां पञ्चविंशतिः ॥ VT_246 ॥ दशवायुसमायुक्तं $ nìÅbhir व्यापितं पुरम् & शरीरं त्रिगुणं चैव œ सर्वदैवतसंयुतम् ॥ VT_247 ॥ अनेनाधिष्थितं देवि $ चक्रवत् परिवर्तते & यथा तारगणं सर्वं œ ग्रहनक्षत्रमण्डलम् ॥ VT_248 ॥ ध्रुवाधिष्थितं तत् सर्वम् $ अचलं परिवर्तते & तद्वच् छरीरं देवस्य œ सर्वबीजगणं हि यत् ॥ VT_249 ॥ शिवेनाधिष्थितं ज्ञात्वा $ तन्त्रे सिद्धिम् अवाप्नुयात् & त्रिकुब्जिकुतिलाकारा œ षष्ठस्वरसमन्विता ॥ VT_250 ॥ शक्तिर् बिन्दुविनिर्भिन्ना $ देहस्था सकलात्मका & अस्यास् तेजःशिखा सूक्ष्मा œ मृणालतन्तुसंनिभा ॥ VT_251 ॥ ज्योतिरूपा च सा ज्ञेया $ तस्यान्ते तु पुनः शिवः & अकारादिक्षकारान्तम् œ आब्रह्मभुवनं जगत् ॥ VT_252 ॥ अस्मिंश् चोद्पद्यते सर्वं $ तत्रैव प्रलयं भवेत् & एष देवः परः सूक्ष्म œ आधाराधेयसंस्थितः ॥ VT_253 ॥ अयने विषुवे चैव $ आग्नेयामृतकारणम् & यदा वारुणमार्गस्थ œ इडामध्यगतो भवेत् ॥ VT_254 ॥ हिमकुन्देन्दुसंकाशो $ विज्ञेयः शुचिकर्मणि & द्वादशादित्यसंकाशः œ पिङ्गलान्तर्गतो यदा ॥ VT_255 ॥ अरुणानलसंकाशं $ रौद्रकर्मणि योजयेत् & सुषुम्नायां यदा देव œ उपशान्तो वहत्य् असौ ॥ VT_256 ॥ मोक्षमार्गम् इदं देवि $ ज्योतीरूपं परापरम् & एष देवो गतिश् चैव œ कालतत्त्वात्मविग्रहः ॥ VT_257 ॥ साधकस्य हितार्थाय $ परमार्थम् उदाहृतम् & एतत्सर्वं समाख्यातं œ कालतत्त्वात्मविग्रहम् ॥ VT_258 ॥ त्रिसंस्थे तु समासेन $ सर्वतन्त्रेषु सिद्धिदम् & nìÅsaæsthaæ यथा कर्म œ कुरुते मन्त्रिणः सदा ॥ VT_259 ॥ तद् अहं सम्प्रवक्ष्यामि $ शृणु त्वं च वरानने & इडा च पिङ्गला चैव œ nìyau द्वे समुदाहृते ॥ VT_260 ॥ यतो नित्यं चरेद् देवः $ क्रमशश् च निवर्तते & तान्य् आत्मवतकर्माणि œ प्रयुक्तं कुरुते प्रभुः ॥ VT_261 ॥ स एव कुरुते कर्म $ bÅjanìÅprayogata÷ & अयं कालः समाख्यातस् œ तृत्वेदय ? समन्वितः ॥ VT_262 ॥ देहस्थम् कथितं देवि $ ऋतुयुक्तस् तु साधकः & ज्ञात्वा कालं च तत्त्वं तु œ ततः कर्म समारभेत् ॥ VT_263 ॥ शान्तिकं पौष्तिकं चापि $ विद्वेषोच्चाटनं तथा & वश्याकर्षणकं कुर्याद् œ यदि कालं विजानते ॥ VT_264 ॥ सौम्यानि सौम्यकाले तु $ रौद्रे रौद्राणि कारयेत् & अन्यकालकृतं कर्म œ वृथा भवति साधके ॥ VT_265 ॥ तस्मात् सर्वप्रयत्नेन $ काले कर्माणि कारयेत् & स्वरक्तं गोचनं चैव œ तथा सिन्दूरम् एव च ॥ VT_266 ॥ कुसुम्भरजःसम्मिश्रं $ दधिमध्वाज्यसंयुतम् & खदिरै रक्तसमिधैर् œ अथवा रक्तचन्दनैः ॥ VT_267 ॥ अत्र दिग्ध्वा हुनेन् मन्त्री $ सप्ताहाद् वशम् आनयेत् & प्रतिमां लवणमयीं कृत्वा œ शताभिमन्त्रितां बुधः ॥ VT_268 ॥ पादौ प्रभृति होतव्यं $ यावद् अष्टशतं भवेत् & त्रिसन्ध्याम् एकचित्तस् तु œ अमोघवश्यतां नयेत् ॥ VT_269 ॥ सैक्थीं तु प्रतिमां कृत्वा $ त्र्यूषणेन तु लेपयेत् & प्रतिमासु सुसम्पूर्णं œ कण्टकैर् मदनोद्भवैः ॥ VT_270 ॥ विदर्भ्य पादौ गुह्यं च $ ललातं च विचक्षणः & कुचयुग्मे च देवीनाम् œ अग्रतो निखनेत तु ॥ VT_271 ॥ अधोमुखां विलिप्ताङ्गां $ राजिकालवणेन तु & वामनासिकरक्तेन œ नाममन्त्रैर् विदर्भिताम् ॥ VT_272 ॥ लिखित्वा हृदये कुर्याद् $ वह्निं प्रज्वाल्य चोपरि & राजिकालवणं चैव œ hotavyëtaÓataæ बुधः ॥ VT_273 ॥ त्रिसन्ध्याम् एव सप्ताहात् $ त्रैलोक्यं वशम् आनयेत् & कुलालकरनिर्मुक्त- œ मृदा प्रतिमयीकृता ॥ VT_274 ॥ तेनैव कण्तकैर् विद्ध्वा $ स्वस्थानस्थैस् तु मन्त्रिणः & भगे वा अथवा लिङ्गे œ सन्मन्त्राण्य् अष्टशतानि तु ॥ VT_275 ॥ सूत्रयेद् गुह्यदेशे तु $ गृणन् मन्त्रं तु सर्वदा & सप्ताहाद् आनयेद् वश्यं œ स्त्रियं वा पुरुषम् अपि वा ॥ VT_276 ॥ मानुषास्थिमयं कीलं $ कृत्वा तु चतुरङ्गुलम् & क्षीरवृक्षं भगे लिख्य œ लिङ्गं वा कीलयेत् ततः ॥ VT_277 ॥ षण्डिलस् तु भवेत् साध्य $ आर्द्रयोगो न संशयः & उद्धृतेन भवेन् मोक्षं œ नात्र कार्या विचारणा ॥ VT_278 ॥ मधूका श्वेतपद्मं च $ रोचना नागकेशरम् & तगरं चैव सूक्ष्मेलम् œ अञ्जनं समभागिकम् ॥ VT_279 ॥ कन्यया पिषितं कृत्वा $ यागं कृत्वा यथोदितम् & sahasrëtÃdhikaæ जप्त्वा œ जपेन यजने ततः ॥ VT_280 ॥ सर्वलोकेषु दृश्यन्ते $ कामदेवसमो ऽपि तत् & विचरेत महीं कृत्स्नां œ नात्र कार्या विचारणा ॥ VT_281 ॥ मञ्जिष्था कुन्दुरुश् चैव $ हरिद्रे द्वे तु पीषयेत् & पिष्त्वा पूर्वविधानेन œ ततो गुह्यं प्रलेपयेत् ॥ VT_282 ॥ प्रवृत्ते मैथुने काले $ पतिर् दासं करिष्यति & मेषलोचनमूलं तु œ कम्बल्या क्षीरसाधितम् ॥ VT_283 ॥ श्मशाने साधयेन् मन्त्री $ रात्रौ këÂhais तदुद्भवैः & कपालैर् गुण्डयेद् अङ्गं œ रक्तवासोपरिच्छदम् ॥ VT_284 ॥ उद्वर्तनो ऽभयो ह्य् एष $ वज्रवत् स्याङ्कुशोपमः & भक्षयेद् देशयेत् कंचित् œ कामाङ्कुशविनिर्गतः ॥ VT_285 ॥ पुरुषो वशम् आयाति $ स्त्री वा मदनगर्विता & वाल्मीकमृत्तिकां गृह्य œ बलीवर्दं तु कारयेत् ॥ VT_286 ॥ कन्याकर्तितसूत्रेण $ तस्य नासां प्रवेधयेत् & अथवा पद्मसूत्रेण œ रक्तचन्दनलेपितम् ॥ VT_287 ॥ रक्तपुष्पैः समभ्यर्च्य $ सर्वार्णवं समानयेत् & साध्यस्य विलिखेन् नाम œ स्वरक्तेन वृषोदरे ॥ VT_288 ॥ श्रीवृक्षकोतरे स्थाप्य $ साध्यम् एवं वशीकुरु & अनेनैव मृदा मेषं œ कारयेन् मन्त्रवित् सदा ॥ VT_289 ॥ मेषसूत्रेण वै नासां $ वेधयेत् पूर्ववच् छुचिः & देवीनाम् अग्रतः स्थाप्य œ तस्य नासां प्रचालयेत् ॥ VT_290 ॥ यं यं विज्ञापयेत् कामं $ तं तं प्राप्नोति साधकः & एते योगवरा देवि œ मया तव उदाहृताः ॥ VT_291 ॥ वर्णानाम् उदरे यागं $ सर्वकामप्रसिद्धिदम् & एवम् एव मगर्भस्थं œ मारणे सम्प्रयोजयेत् ॥ VT_292 ॥ गवां रोचनया लिख्य $ एवम् एव प्रयोजयेत् & सोदरेमूकतां कुर्याद् œ वागीशम् अपि मूकयेत् ॥ VT_293 ॥ नित् यम् आकर्षयेत् प्रोक्तम् $ आकारोदरे पूजिता & महापुरुषवरस्त्रीणां œ जपमाना तु कीर्तनात् ॥ VT_294 ॥ ज्ञानाङ्कुशगता पूजा $ क्षिप्रं प्रायेषु वस्तुषु & उन्मनेष्व् अथ घोरेषु œ साकारेण तु साधयेत् ॥ VT_295 ॥ एकारोदरयागेन $ भवत्य् अर्थप्रदायिका & वकारमध्यगा चैव œ वशीकरणकर्मणि ॥ VT_296 ॥ धर्मार्थमोक्षदा चैव $ पुष्टितेजोविवर्धनी & भवति नियता देवि œ हंसमध्येषु पूजितम् ॥ VT_297 ॥ भञ्जने यदि सैन्यानां $ भकारजथरे स्थितम् & भवति नियता क्षिप्रं œ क्षेमनाभिगरीयसी ॥ VT_298 ॥ मारणे तु प्रयोक्तव्यं $ फत्कारान्ते व्यवस्थिता & विद्वेषं तु प्रयच्छन्ति œ जकारजथरेस्थिता ॥ VT_299 ॥ शत्रुकुलोच्छादं कुर्यात् $ हूं फत्कारान्ते व्यवस्थिता & स्वल्पप्रायेषु कार्येषु œ यकारजथरोदरे ॥ VT_300 ॥ देहन्यासं पुनर् वक्ष्ये $ अभेद्यं परमेश्वरि & विन्यस्य करणान् साक्षान् œ महाभूतेषु पञ्चसु ॥ VT_301 ॥ देहे तत्त्वत्रयं न्यस्य $ प्राणायामपुरःसरः & शरीरे विन्यसेद् देवि œ पूर्वम् उक्तक्रमेण तु ॥ VT_302 ॥ माययाच्छादयित्वा तु $ अङ्कुशेन निरोधयेत् & योनिं बद्ध्वा ततः पश्चात् œ साधकः सुसमाहितः ॥ VT_303 ॥ स्वदेहे नमसा मन्त्री $ कल्पोक्तेन तु कर्मणा & कुर्यात् सर्वाणि कार्याणि œ ततः सिद्धिर् न संशयः ॥ VT_304 ॥ नयोत्तरादितन्त्रेषु $ कल्पोक्तं कर्म कारयेत् & अथवादशलक्षाणि œ japed yas tu विधानतः ॥ VT_305 ॥ ततः सभ्रातृका देव्यः $ साधकस्याग्रतः स्थिताः & वरम् इष्तं प्रयच्छन्ति œ त्रयातीतं पदं हि यत् ॥ VT_306 ॥ बीजपञ्चकम् एतद् धि $ न देयं यस्य कस्यचित् & वर्गान्तनिर्गुणाक्रान्तं œ सम्यग् वै बीजपञ्चकम् ॥ VT_307 ॥ एवम् एव पुरा कृत्वा $ ज्ञात्वैवं हि विधानतः & बीजानि बीजयेत् प्राज्ञः œ ततः कर्म समारभेत् ॥ VT_308 ॥ एवं विधानविद् यस् तु $ हीनो वा सर्वलक्षणैः & अपि पातकसंयुक्तः œ स सिद्धिफलभाग् भवेत् ॥ VT_309 ॥ वर्गान्तनिर्गुणाख्यस्य $ अस्यापि परमं स्मृतम् & हृदयं देवदेवीनाम् œ एकाक्षरम् अतः परम् ॥ VT_310 ॥ यत्र सभ्रातृका देव्यः $ कूटदेहा व्यवस्थिताः & नातः परतरो मन्त्रस् œ त्रिषु लोकेषु विद्यते ॥ VT_311 ॥ गोपितव्यं प्रयत्नेन $ तन्त्रसारं सुदुर्लभम् & ममापि गोपितं देवि œ सर्वज्ञेनापि सर्वदा ॥ VT_312 ॥ निश्चयं मम बद्ध्वान्त ? $ यच् च देवेन bhëitam & त्वयापि चैवम् एवं हि œ रक्षणीयं प्रयत्नतः ॥ VT_313 ॥ चिन्तारत्नम् इदं गुह्यं $ व्रतसाधनवर्जितम् & अनुस्मरणामात्रेण œ सम्यग्ज्ञाय क्रमेण तु ॥ VT_314 ॥ वर्णयागक्रमेणैव $ पूर्वोक्तेन यथाक्रमम् & सिध्यते नात्र संदेहः œ सर्वकामस् तु मन्त्रिणाम् ॥ VT_315 ॥ शान्तिकं पौष्तिकं चैव $ विद्वेषोच्चाटनं तथा & वश्याकर्षस् तथा नाशं œ सर्वं सिध्यति साधके ॥ VT_316 ॥ शुक्रेण सर्वतोभद्रे $ महासम्मोहने तथा & निर्मथ्य कथितो देवि œ दध्नो घृतम् इवोद्धृतम् ॥ VT_317 ॥ परीक्ष्य गुरुणा शिष्यं $ गुरुदेवाग्निपूजकम् & तस्य देयम् इदं तन्त्रं œ न च नास्तिकनिन्दके ॥ VT_318 ॥ न दीक्षिता न सिध्यन्ति $ स्थिताः कल्पशतैर् अपि & स्वयंगृहीतमन्त्राश् च œ नास्तिका वेदनिन्दकाः ॥ VT_319 ॥ समयेभ्यः परिभ्रष्तास् $ तथा तन्त्रविदूषकाः & गुरूणां विहेठनपरास् œ तन्त्रसारविलोपकाः ॥ VT_320 ॥ योगिनीभिः सदा भ्रष्टाः $ कथ्यन्ते धर्मलोपकाः & इति तथ्यं महादेवि œ सुरासुरनमस्कृतम् ॥ VT_321 ॥ सारम् एतद् धि तन्त्रस्य $ तस्य तत्स्थं महानये & आज्ञा भगवतश् चैव œ शिवस्य परमात्मनः ॥ VT_322 ॥ श्रीदेव्य् उवाच श्रुतं मया महादेव $ वीणासद्भावम् उत्तमम् & तन्त्रं वीणाशिखं नाम œ दुर्लभं त्रिदशेष्व् अपि ॥ VT_323 ॥ वर्गान्तनिर्गुणाख्यस्य $ अस्यापि परमं च यत् & एकाक्षरं परं गुह्यं œ भुक्तिमुक्तिप्रदायकम् ॥ VT_324 ॥ गोपितं तु त्वया देव $ सारभूतं महेश्वर & तपसा दुर्धराल्लब्धं œ यच् च ज्ञानं शिवोद्भवम् ॥ VT_325 ॥ प्रसादं कुरु देवेश $ यत्र सिद्धिर् ध्रुवं स्थिता & प्राप्ते कलियुगे घोरे œ संकते बहुपातके ॥ VT_326 ॥ सर्वस्रोतःप्रपन्नानाम् $ आशु सिद्धिर् यथा नृणाम् & प्रसादं कुरु देवेश œ कः परम्पारते मम ॥ VT_327 ॥ अल्पप्रज्ञाः कुमतयो $ बहुव्याकुलचेतसा & तन्त्रं नैवाधिगच्छन्ति œ न चैव बहुधा श्रुतम् ॥ VT_328 ॥ इति देव त्वया पूर्वं $ कथितं गुरुणात्मना & अस्माकम् अपि संक्षेपात् œ कथयस्व महेश्वर ॥ VT_329 ॥ श्री ईश्वर उवाच अहो स्वभावप्रकृते $ किम्प्रश्नासि पुनः 'पुनः & यन् मया कथितं पूर्वं œ तद् गृहाण subhëitam ॥ VT_330 // श्रीदेव्य् उवाच न भूयः परिपृच्छामि $ प्रश्नम् एका गरीयसी & वारम् एकं कुरु व्यक्तं œ प्रसादं सूक्ष्मगोचरम् ॥ VT_331 ॥ श्री ईश्वर उवाच शृणु देवि प्रयत्नेन $ सूक्ष्मात् सूक्ष्मतरं महत् & प्रयोगं सर्वतन्त्राणाम् œ उत्तरं सर्वसिद्धये ॥ VT_332 ॥ येन संस्मृतमात्रेण $ सिद्धिर् हस्ततले स्थिता & नायासो न व्रतश् चैव œ न तपश् च महेश्वरि ॥ VT_333 ॥ नाग्निकर्म न चैवार्चा $ स्मरणात् सिद्धिदः स्मृतः & शृणुष्वैकाक्षरं देवि œ सद्भावपरसंहितम् ॥ VT_334 ॥ शरीरं तत्त्वराजानं $ जातवेदसि संस्थितम् & शिखायां संस्थितो देवो œ बिन्दुदेवी जया स्मृता ॥ VT_335 ॥ यश्चात्रोर्ध्वं भवेद् देवि $ सौकरः परिकीर्तितः & तन्तुदेवं विजानीयान् œ मकारं बिन्दुदेवताम् ॥ VT_336 ॥ एवं तु पञ्चधा देवि $ तत्त्वराजं तु कीर्तितम् & चतुर्विंशतिकोष्थे तु œ यो मन्त्रनायकः स्मृतः ॥ VT_337 ॥ तत्त्वराज इति ख्यात $ ऊनविंशत्य् अधः स्मृतः & विंशकेन स्वरेणैव œ बिन्दुमूर्ध्ना तु pŬitam ॥ VT_338 // एष एकाक्षरः प्रोक्तस् $ त्वत्प्रियार्थं वरानने & सुषिरं तत्त्वराजानं œ जातवेदसि संस्थितम् ॥ VT_339 ॥ विष्णोर् उपरि दीप्तेन $ जपेल् लक्षत्रयं बुधः & आकर्षयेद् द्रुमाण्य् एष œ मृगपक्षिसरीसृपान् ॥ VT_340 ॥ मानुषाणां तु का चिन्ता $ आकर्षणविधिं प्रति & एकादशमः संयुक्तस् œ तत्त्वराजेन शोभने ॥ VT_341 ॥ शिरसा बिन्दुभिन्नेन $ हृदि चैष निगद्यते & सप्तविंश शिरः प्रोक्तं œ त्रिंशमस् तु शिखा भवेत् ॥ VT_342 ॥ ऊनचत्वारिंशतिर् देवि $ तत्त्वो ऽयं कवचः स्मृतः & षोडशस्वरसंयुक्तम् œ एतद् अस्त्रं प्रकीर्तितम् ॥ VT_343 ॥ नेत्रं तु कथितं देवि $ विंशत्यक्षरयोजितम् & एष एकाक्षरो देवि œ षडङ्गः समुदाहृतः ॥ VT_344 ॥ हंसो मायायुक्तो देवि $ नाराचास्त्रविदर्भितः & सविसर्गनयपदं बीजान्तस्थं(?) œ ऊ ई सिद्धिकरी नृणाम्(?) ॥ VT_345 ॥ ह र त्र वृद्धिं करोति $ .... .... & मायाङ्कुशनिरोधास् ते œ सर्वमन्त्रगणादयः ॥ VT_346 ॥ क्रमशो योजयेन् मन्त्रि $ यदीच्छेद् दीर्घम् आत्मनि & सर्वम् एतत् परित्यज्य œ कुर्यान् मन्त्रपरिग्रहम् ॥ VT_347 ॥ आत्मातीन्द्रियाधाराणां $ कृत्वा कर्तव्यं मुहुर् मुहुः & पदार्थविधिसंयुक्तं œ यन् मया गदितं पुरा ॥ VT_348 ॥ तद् अनेन प्रयोगेण $ कर्तव्यं सिद्धिम् इच्छता & ध्यायेत् सिन्दूरसदृशं œ वश्याकर्षणकर्मणि ॥ VT_349 ॥ मारणे कृष्णवर्णं तु $ विद्वेषे वामरूपकम् & उच्चाते धूम्रवर्णं तु œ श्वेतं चैव पुष्ट्यर्थिना ॥ VT_350 ॥ मयूरग्रीवसदृशं $ स्तम्भने चिन्तयेत् सदा & सर्ववर्णधरं चैव œ सर्वकामिकम् एव च ॥ VT_351 ॥ सर्वेन्द्रियाणां कुर्वीत $ उपहारे महाधिपे & हृत्पद्मकर्णिकोर्ध्वं तु œ सुषिरं तत्र चिन्तयेत् ॥ VT_352 ॥ स्फुलिङ्गं कर्णिकारूपं $ निर्धूमतेजरूपिणम् & धूमज्वालाविनिर्मुक्तं œ सूर्यकोटिसमप्रभम् ॥ VT_353 ॥ तस्योर्ध्वे तु शिखा सूक्ष्मा $ निर्मला स्फातिकोपमा & नित्यं सा सेव्यते युक्तैर् œ योगिभिर् निष्कला परा ॥ VT_354 ॥ ऊर्णातन्तुसमाकारा $ ऊर्ध्वस्रोता निरुपमा & तत्र मध्ये गतं पश्येद् œ देव्या गुह्योत्तरम्भवा ॥ VT_355 ॥ वालाग्रशतभागाख्या- $ वीणाधारासुसंस्थिता & ध्यायेत नित्यं योगीन्द्रः œ सूक्ष्मगुह्यसमुद्भवाम् ॥ VT_356 ॥ कृत्वा पूर्वं तु विन्यासं $ सकलाबाह्यसंस्थितम् & एवं वर्णविभागं तु œ ज्ञात्वा सिद्धिम् अवाप्नुयात् ॥ VT_357 ॥ वश्याकर्षणकर्माणि $ वाचया स करिष्यति & वीणाशिखायाः सर्वस्वं œ चिन्तारत्नम् इवापरम् ॥ VT_358 ॥ एतद् बीजवरं प्राप्य $ यथेप्ससि तथा कुरु & आज्ञा भगवतश् चैषा œ सर्वदाव्यभिचारिणी ॥ VT_359 ॥ ध्यातव्या सा प्रयत्नेन $ यदीच्छेत् सिद्धिम् आत्मनः & यजनं याजनं चैव œ संयोगं च लयं तथा ॥ VT_360 ॥ समयाक्षरबीजं च $ अक्षराक्षरयोजितम् & रक्षणीयं त्वया भद्रे œ प्रयत्नेन सुनिश्चलम् ॥ VT_361 ॥ एतद् गुह्यं समाख्यातं $ तव स्नेहाद् विचक्षणि & एतज् ज्ञात्वा तु मन्त्रज्ञः œ शिवसायुज्यतां व्रजेत् ॥ VT_362 ॥ (एम्: #सायोज्यतां एद्) एवं विलयतां याति $ विधिनानेन योषिताम् & अमलीकृतदेहस् तु œ विधिनानेन साधकः ॥ VT_363 ॥ अमलीकृतं तन्मन्त्रं $ हृच्चक्रे विनियोजयेत् & सोममण्डलमध्यस्थं œ ध्यायेत् कुन्देन्दुसप्रभम् ॥ VT_364 ॥ अमृतेन तु सिञ्चन्ति $ लान्तीसगतिलितेन ? तु & एवम् आप्यायितो मन्त्रः œ सर्वसिद्धिप्रदो भवेत् ॥ VT_365 ॥ एवम् आप्यायनं कृत्वा $ बिन्दुमध्येविचक्षणः & अष्टोत्तरसहस्रं तु œ मन्त्राणां मन्त्रविज् जपेत् ॥ VT_366 ॥ परमीकरणं ह्य् एतन् $ मन्त्रस्याप्यायनं स्मृतम् & शिवीभूतस् तु मन्त्रो वै œ साधयेद् अखिलं जगत् ॥ VT_367 ॥ सूर्यचक्रनिरुद्धं तु $ शिरसि समवस्थितम् & जपेत् हूंकारसहितं œ बोधनं परिकीर्तितम् ॥ VT_368 ॥ आदित्यचक्रमध्यस्थं $ वह्निना संनिरोधितम् & निर्दहते मन्त्रं देवि œ यदा कर्म न कुर्वति ॥ VT_369 ॥ शिखामध्यगतं ध्यात्वा $ सहस्रं परिवर्तयेत् & मन्त्रम् एवं समुद्दिष्तं œ गुह्यशक्तिप्रदीपनम् ॥ VT_370 ॥ दहनं चाग्निना कार्यं $ हूंकारेण प्रबोधयेत् & दीपनं तु शिखामध्ये œ मन्त्राणां मन्त्रवादिनाम् ॥ VT_371 ॥ अमलीकुरुतेसूर्यश् $ चन्द्रेणाप्यायनं स्मृतम् & शिवीकुर्वीत बिन्दुस्थं œ मन्त्री मन्त्रं तु योगवित् ॥ VT_372 ॥ एवं मन्त्रविशुद्धस् तु $ चन्द्रसूर्यसमन्वितम् & दीपनं शक्तिना नित्यं œ जपेन् मन्त्री समाहितः ॥ VT_373 ॥ अमृतोद्भवकाले तु $ मन्त्री यत्नेन निश्चयात् & वशम् आनयते क्षिप्रं œ विश्वं मनत ? संशयः ॥ VT_374 ॥ यावती माया मन्त्राणां $ सर्वेषां कथिता मया & विधिर् अत्र क्रमे चायं œ पश्चाद् वक्ष्ये जपे विधिम् ॥ VT_375 ॥ यजनकाले सम्प्राप्ते $ एकचित्तः समाहितः & हृत्पद्मे कर्णिकासीन- œ देवतार्पितमानसः ॥ VT_376 ॥ शिखाबिन्दुं विनिर्धार्य $ तन्मन्त्रं हृदि संस्थितम् & पुतवर्णविधानं स्याद् œ अकृतोच्चारनिस्वनम् ॥ VT_377 ॥ स्वस्थचित्तो ह्य् asammƬha $ अलाकूर्ध्वस्थितात्मनः & अविच्छिन्नं द्रुतं चैव œ अविलम्बितम् एव च ॥ VT_378 ॥ तावन् मन्त्री जपेन् मन्त्रं $ यावच् चित्तं न खिद्यते & अलभ्य मम मन्त्रं स्याद् œ द्रुतं कालस्य सिध्यति ॥ VT_379 ॥ जपं कृत्वा तु मेधावी $ नान्यम् एतत् समर्पयेत् & मन्त्री कुर्वीत यत्नेन œ यथार्थत्वं निबोधत ॥ VT_380 ॥ प्रथमे वायवी प्रोक्ता $ द्वितीया त्व् अनला स्मृता & तृतीया चैव माहेन्द्री œ वारुणी तु तथापरे ॥ VT_381 ॥ ओंकारपूर्वतो मन्त्रं $ नमस्कारान्तयोजितम् & बीजपिण्डं तु मध्यस्थं œ मुद्रायुक्तं सदा यजेत् ॥ VT_382 ॥ क्षिप्रम् अर्थस् तथा कर्म $ भुक्तिभोगं सुदुर्लभम् & साधयेन् मनसा सर्वं œ बीजमुद्राप्रयोगतः ॥ VT_383 ॥ हूंकारम् अदितो न्यस्तम् $ नमस्कारान्तव्यवस्थितम् & उच्चातयेत् सर्वदुष्तान् œ दैत्यभूतग्रहांस् तथा ॥ VT_384 ॥ ओंकारयोजितस्यादौ $ स्वाहाकारावसानतः & अग्निकार्यप्रयोगो ऽयं œ क्षिप्रम् अर्थं प्रसाधयेत् ॥ VT_385 ॥ ओंकारसम्पुतं पिण्डं $ रकारेण तु दीपकम् & साधयेन् मनसा ध्यात्वा œ कामार्थश् च यथेप्सितम् ॥ VT_386 ॥ सुप्तं बोधयते मन्त्री $ शीघ्रं सिद्धिम् अवाप्नुयात् & ओंकारश् च रकारश् च œ फट्कारश् चैव मध्यतः ॥ VT_387 ॥ मध्ये वर्गान्तपिण्डस् तु $ कर्म कुर्याद् यथेप्सितम् & हूंकारम् आदौ अन्ते च œ हकारश् चादिमध्यतः ॥ VT_388 ॥ जपन् तु बोधयेन् मन्त्री $ अपि सुप्तम् अचेतनम् & हूंकारश् च रकारश् च œ फट्कारम् आदिमध्यतः ॥ VT_389 ॥ क्रुद्धस् तु जापयेन् मन्त्री $ यदाकर्म न कुर्वति & ओंकारसम्पुतं कृत्वा œ नमस्कारान्तयोजितम् ॥ VT_390 ॥ जपेत् पिण्डाक्षरं मन्त्री $ सर्वसिद्धिकरं परम् & शान्तिकपौष्तिकं कर्म œ शुभेषु अशुभेषु च ॥ VT_391 ॥ क्षिप्रम् आवाहने सिद्धिर् $ होमबीजप्रयोगतः & होमयेत् फलबीजानि œ धान्यबीजतृणानि च ॥ VT_392 ॥ पयसा वापि शुद्धेन $ होमकर्म ह्य् उदाहृतम् & मधुना घृतसंयुक्तं œ तिलं जुह्याद् विचक्षणि ॥ VT_393 ॥ साधयेत् सर्वकर्माणि $ वषत्कृतं जपिष्यति & सर्वेषां गुह्यमन्त्राणां œ बीजमुद्रां प्रयोजयेत् ॥ VT_394 ॥ अप्रकाश्यम् इदं गुह्यं $ शिववक्त्राद् विनिःसृतम् & यस् त्व् इदं ध्यायते नित्यं œ पूजयेन् मनसा जपेत् ॥ VT_395 ॥ स भुङ्क्ते विपुलान् भोगान् $ ईशानान्तपदं लभेत् ॥ VT_396 ॥ वीणाशिखा सार्धशतत्रयं यामलतन्त्रं समाप्तम् iti (Verse 375 in Ed. has only 2 pÃdas) Appendices : A: हूंकारादौ स्वाहान्ते आकर्षणे ओंकारादौ वौषत् अन्ते शान्तिके ओंकारादौ सु वषड् अन्ते पौष्तिके ओंकारादौ वषडन्ते ऽमृतीकरणे फत् फत् मारणे ओं क्ष्रं संहारास्त्र B: क्ष पुरुष/प्रकृति बुद्धि/अहङ्कार मनः ज शब्दस्पर्शरसरूपगन्ध तन्मात्रं भ पृथिवी आप तेज वायु आकाश पञ्चमहाभूत /म/श्रोत्रत्वच्चक्षुर्जिह्वाघ्राण बुद्धीन्द्रिय ह/वाक्पाणिपादपायूपस्थ कर्मेन्द्रिय C: जय ब्राह्मनि भूमि विजय क्षत्राणि । आप अजित । वैसनि । तेज अपराजित सूद्रनि । वायु तुम्बुरु अकाश शून्य निर्गुण D: क्षकारः पुरुषः साक्षात् मकारः प्रकृतिः स्मृता महान् हकारम् इत्य् आहुर् अहंकारस् तु य स्मृतः ओंकारस् तु मनः प्रोक्तं कथितं देवि ते क्रमात् चोलोफोन् : वीणाशिखं वामतन्त्रं सम्पूर्णम् शुभम् अस्तु