Utpaladeva: Sivastotravali based on the edition by Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) Input by S.D. Vasudeva in 199?, never proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ भक्तिविलासाख्यं प्रथमं स्तोत्रम् ओं न ध्यायतो न जपतः स्याद् यस्याविधिपूर्वकम् & एवम् एव शिवभासस् तं नुमो भक्तिशालिनम् ॥ UtSst_1.1 ॥ आत्मा मम भवद्भक्तिसुधापानयुवापि सन् & लोकयात्रारजोरागात् पलितैर् इव धूसरः ॥ UtSst_1.2 ॥ लब्धतत्संपदां भक्तिमतां त्वत्पुरवासिनाम् & संचारो लोकमार्गे ऽपि स्यात् तयैव विजृम्भया ॥ UtSst_1.3 ॥ साक्षाद्भवन्मये नाथ सर्वस्मिन् भुवनान्तरे & किं न भक्तिमतां क्षेत्रम् मन्त्रः क्वैषाम् न सिद्ध्यति ॥ UtSst_1.4 ॥ जयन्ति भक्तिपीयूषरसासववरोन्मदाः & अद्वितीया अपि सदा त्वद्द्वितीया अपि प्रभो ॥ UtSst_1.5 ॥ अनन्तानन्दसिन्धोस् ते नाथ तत्त्वं विदन्ति ते & तादृश एव ये सान्द्रभक्त्यानन्दरसाप्लुताः ॥ UtSst_1.6 ॥ त्वम् एवात्मेश सर्वस्य सर्वश् चात्मनि रागवान् & इति स्वभावसिद्धांस् त्वद्भक्तिं जानञ् जयेज् जनः ॥ UtSst_1.7 ॥ नाथ वेद्यक्षये केन न दृश्यो ऽस्येककः स्थितः & वेद्यवेदकसंक्षोभे ऽप्य् असि भक्तैः सुदर्शनः ॥ UtSst_1.8 ॥ अनन्तानन्दसरसी देवी प्रियतमा यथा & अवियुक्तास्ति ते तद्वद् एका त्वद्भक्तिर् अस्तु मे ॥ UtSst_1.9 ॥ सर्व एव भवल्लाभहेतुर् भक्तिमतां विभो & संविन्मार्गो ऽयम् आह्लाददुःखमोहैस् त्रिधा स्थितः ॥ UtSst_1.10 ॥ भवद्भक्त्यमृतास्वादाद् बोधस्य स्यात् परापि या & दशा सा मां प्रति स्वामिन् नासवस्येव शुक्तता ॥ UtSst_1.11 ॥ भवद्भक्तिमहाविद्या येषाम् अभ्यासम् आगता & विद्याविद्योभयस्यापि ता एते तत्त्ववेदिनः ॥ UtSst_1.12 ॥ आमुलाद् वाग्लता सेयं क्रमविस्फारशालिनी & त्वद्भक्तिसुधया सिक्ता tadrasìhyaphalÃstu मे ॥ UtSst_1.13 ॥ शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते & त्वम् एव हि वपुः सारं भक्तैर् अद्वयशोधितम् ॥ UtSst_1.14 ॥ भक्तानां भवदद्वैतसिद्ध्यै का नोपपत्तयः & तदसिद्ध्यै निकृष्टानां कानि नावरणानि वा ॥ UtSst_1.15 ॥ कदाचित् क्वापि लभ्यो ऽसि योगेनेतीश वञ्चना & अन्यथा सर्वकक्ष्यासु भासि भक्तिमतां कथम् ॥ UtSst_1.16 ॥ प्रत्याहाराद्यसंस्पृष्टो विशेषो ऽस्ति महानयम् & योगिभ्यो भक्तिभाजाम् यद् व्युत्थाने ऽपि समाहिताः ॥ UtSst_1.17 ॥ न योगो न तपो नार्चाक्रमः को ऽपि प्रनीयते & अमाये शिवमार्गे ऽस्मिन् भक्तिर् एका प्रशस्यते ॥ UtSst_1.18 ॥ सर्वतो विलसद्भक्तितेजोध्वस्तावृतेर् मम & प्रत्यक्षसर्वभावस्य चिन्तानाम् अपि नश्यतु ॥ UtSst_1.19 ॥ शिव इत्य् एकशब्दस्य जिह्वाग्रे तिष्ठतः सदा & समस्तविषयास्वादो भक्तेष्व् एवास्ति को ऽप्य् अहो ॥ UtSst_1.20 ॥ शान्तकल्लोलशीताच्छस्वादुभक्तिसुधाम्बुधौ & अलौकिकरसास्वादे सुस्थैः को ऽनाम गण्यते ॥ UtSst_1.21 ॥ सादृशैः किं न चर्व्येत भवद्भक्तिमहौषधिः & तादृशी भगवन् यस्या मोक्षाख्यो ऽनन्तरो रसः ॥ UtSst_1.22 ॥ ता एव परमर्थ्यन्ते सम्पदः सद्भिर् ईश याः & त्वद् भक्तिरससम्भोगविस्रम्भपरिपोषिकाः ॥ UtSst_1.23 ॥ भवद्भक्तिसुधासारस् तैः किम् अप्य् उपलक्षितः & ये न रागादि पङ्के ऽस्मिंऌ लिप्यन्ते पतिता अपि ॥ UtSst_1.24 ॥ अणिमादिषु मोक्षान्तेष्व् अङ्गेष्व् एव फलाभिधा & भवद्भक्तेर् विपक्वाया लताया इव केषु चित् ॥ UtSst_1.25 ॥ चित्रं निसर्गतो नाथ दुःखबीजम् इदं मनः & त्वद्भक्तिरससंसिक्तम् निःश्रेयसमहाफलम् ॥ UtSst_1.26 ॥ सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गम & स्वरूप बहुरूपाय नमः संविन्मयाय ते ॥ UtSst_2.1 ॥ विश्वेन्धनमहाक्षारानुलेपशुचिवर्चसे & महानलाय भवते विश्वैकहविषे नमः ॥ UtSst_2.2 ॥ परमामृतसान्द्राय शीतलाय शिवाग्नये & कस्मै चिद् विश्वसंप्लोषविषमाय नमो ऽस्तु ते ॥ UtSst_2.3 ॥ महादेवाय रुद्राय शङ्कराय शिवाय ते & महेश्वरायापि नमः कस्मै चिन् मन्त्रमूर्तये ॥ UtSst_2.4 ॥ नमो निकृत्तनिःशोषत्रैलोक्यविगलद्वसा- & वसेकविषमायापि मङ्गलाय शिवाग्नये ॥ UtSst_2.5 ॥ समस्तलक्षनायोग एव यस्योपलक्षणम् & तस्मै नमो ऽस्तु देवाय कस्मै चिद् अपि शम्भवे ॥ UtSst_2.6 ॥ वेदागमविरुद्धाय वेदागमविधायिने & वेदागमसतत्त्वाय गुह्याय स्वामिने नमः ॥ UtSst_2.7 ॥ संसारैकनिमित्ताय संसारैकविरोधिने & नमः सम्साररूपाय निःसंसाराय शम्भवे ॥ UtSst_2.8 ॥ मूलाय मध्यायाग्राय मूलमध्याग्रमूर्तये & क्षीनाग्रमध्यमूलाय नमः पूर्णाय शम्भवे ॥ UtSst_2.9 ॥ नमः सुकृतसंभरविपाकः सकृद् अप्य् असौ & यस्य नामग्रहस् तस्मै दुर्लभाय शिवाय ते ॥ UtSst_2.10 ॥ नमश्चराचराकारपरेतनिचयैः सदा & krŬate तुभ्यम् एकस्मै चिन्मयाय कपालिने ॥ UtSst_2.11 ॥ मायाविने विशुद्धाय गुह्याय प्रकटात्मने & सूक्ष्माय विश्वरूपाय नमश् चित्राय शम्भवे ॥ UtSst_2.12 ॥ brahmendravi«ïunirvyƬhajagatsaæhÃrakelaye & आश्चर्यकरणीयाय नमस् ते सर्वशक्तये ॥ UtSst_2.13 ॥ तटेष्व् एव परिभ्रान्तैः लब्धास् तास् ता विभूतयः & यस्य तस्मै नमस् तुभ्यम् अगाधहरसिन्धवे ॥ UtSst_2.14 ॥ मायामयजगत्सान्द्रपङ्कमध्याधिवासिने & अलेपाय नमः शम्भुशतपत्राय शोभिने ॥ UtSst_2.15 ॥ मङ्गलाय पवित्राय निधये भूषणात्मने & प्रियाय परमार्थाय सर्वोत्कृष्टाय ते नमः ॥ UtSst_2.16 ॥ नमः सततबद्धाय नित्यनिर्मुक्तिभागिने & बन्धमोक्षविहीनाय कस्मै चि d अपि शम्भवे ॥ UtSst_2.17 ॥ उपहासैकसारे ऽस्मिन्न् एतावति जगत्त्रये & तुभ्यम् एवाद्वितीयाय नमो नित्यसुखासिने ॥ UtSst_2.18 ॥ दक्षिणाचारसाराय vÃmÃcÃrÃbhilëiïe & सर्वाचाराय शर्वाय निराचाराय ते नमः ॥ UtSst_2.19 ॥ यथा तथापि यः पूज्यो यत्र तत्रापि यो ऽर्चितः & यो ऽपि वा सो ऽपि वा यो ऽसौ देवस् तस्मै नमो ऽस्तु ते ॥ UtSst_2.20 ॥ मुमुक्षुजनसेव्याय सर्वसन्तापहारिणे & नमो विततलावण्यवराय वरदाय ते ॥ UtSst_2.21 ॥ सदा निरन्तरानन्दरसनिर्भरिताखिल- & त्रिलोकाय नमस् तुभ्यं स्वामिने नित्यपर्वणे ॥ UtSst_2.22 ॥ सुखप्रधानसंवेद्यसम्भोगैर् भजते च यत् & त्वाम् एव तस्मै घोराय शक्तिवृन्दाय ते नमः ॥ UtSst_2.23 ॥ मुनीनाम् अप्य् अविज्ञेयं भक्तिसम्बन्धचेष्टिताः & आलिङ्गन्त्य् अपि यं तस्मै कस्मै चिद् भवते नमः ॥ UtSst_2.24 ॥ परमामृतकोशाय परमामृतराशये & सर्वपारम्यपारम्यप्राप्याय भवते नमः ॥ UtSst_2.25 ॥ महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम् & अपूर्वमोदसुभगं परामृतरसोल्वणम् ॥ UtSst_2.26 ॥ स्वातन्त्र्यामृतपूर्णत्वद् ऐक्यख्यातिमहापटे & चित्रं नास्त्य् एव यत्रेश तन् नौमि तव शासनम् ॥ UtSst_2.27 ॥ सर्वाशङ्कासनिं सर्वालक्ष्मीकालानलं तथा & सर्वामङ्गल्यकल्पान्तं मार्गं माहेश्वरं नुमः ॥ UtSst_2.28 ॥ जय देव नमो नमो ऽस्तु ते सकलं विश्वम् इदं तवाश्रितम् & जगतां परमेश्वरो भवान् परमेकः शरणागतो ऽस्मि ते ॥ UtSst_2.29 ॥ प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् सदसत्त्वेन भावानां युक्ता या द्वितयी गतिः & ताम् उल्लङ्घ्य तृतीयस्मै नमश् चित्राय शम्भवे ॥ UtSst_3.1 ॥ आसुरर्षिजनाद् अस्मिन्न् अस्वतन्त्रे जगत्त्रये & स्वतन्त्रास् ते स्वतन्त्रस्य ये तवैवानुजीविनः ॥ UtSst_3.2 ॥ अशेषविश्वखचितभवद्वपुर् अनुस्मृतिः & येषाम् भवरुजाम् एकं भेषजं ते सुखासिनः ॥ UtSst_3.3 ॥ सितातपत्रं यस्येन्दुः स्वप्रभापरिपूरितः & चामरं स्वर्धुनीस्रोतः स एकः परमेश्वरः ॥ UtSst_3.4 ॥ प्रकाशां शीतलाम् एकां शुद्धां शशिकलाम् इव & दृशं वितर मे नाथ काम् अप्य् अमृतवाहिनीम् ॥ UtSst_3.5 ॥ त्वच्चिदानन्दजलधेश् च्युताः संवित्तिविप्रुषः & इमाः कथं मे भगवन् नामृतास्वादसुन्दराः ॥ UtSst_3.6 ॥ त्वयि रागरसे नाथ न मग्नं हृदयं प्रभो & येषाम् अहृदया एव ते ऽवज्ञस्पदम् ईदृशाः ॥ UtSst_3.7 ॥ प्रभुणा भवता यस्य जातं हृदयमेलनम् & प्राभवीणां विभूतीनां परमेकः स भाजनम् ॥ UtSst_3.8 ॥ हर्षाणाम् अथ शोकानां सर्वेषां प्लावकः समम् & भवद्ध्यानामृतापूरो निम्नाणिम्नभुवाम् इव ॥ UtSst_3.9 ॥ केव न स्याद् दृशा तेषां सुखसम्भारनिर्भरा & येषाम् आत्माधिकेनेश न क्वापि विरहस् त्वया ॥ UtSst_3.10 ॥ गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः & स्वामी ममैष घटितो यत् त्वम् अत्यन्तरोचनः ॥ UtSst_3.11 ॥ नान्यद् वेद्यं क्रिया यत्र नान्यो योगो विदा च यत् & ज्ञानं स्यात् किं तु विश्वैकपूर्णा चित्त्वं विजृम्भते ॥ UtSst_3.12 ॥ दुर्जयानाम् अनन्तानाम् दुःखानां सहसैव ते & हस्तात् पलायिता येषां वाचि शश्वच्छिवध्वनिः ॥ UtSst_3.13 ॥ उत्तमः पुरुषो ऽन्यो ऽस्ति युष्मच्छेषविशेषितः & त्वं महापुरुषस् त्व् एको निःशेषपुरुषाश्रयः ॥ UtSst_3.14 ॥ जयन्ति ते जगद्वन्द्या दासास् ते जगतां विभो & संसारार्णव एवैष येषां krŬÃmahÃsara÷ ॥ UtSst_3.15 // आसतां तावद् अन्यानि दैन्यानीह भवज्जुषाम् & त्वम् एव प्रकटीभूया इत्य् अनेनैव लज्ज्यते ॥ UtSst_3.16 ॥ मत्परं नास्ति तत्रापि जापको ऽस्मि तदैक्यतः & तत्त्वेन जप इत्य् अक्षमालया दिशसि क्वचित् ॥ UtSst_3.17 ॥ सतो ऽवश्यं परमसत् सच् च तस्मात् परं प्रभो & त्वं चासतः सतश् चान्यस् तेनासि सदसन्मयः ॥ UtSst_3.18 ॥ सहस्रसूर्यकिरणाधिकशुद्धप्रकाशवान् & अपि त्वं सर्वभुवनव्यापको ऽपि न दृश्यसे ॥ UtSst_3.19 ॥ जडे जगति चिद्रूपः किल वेद्ये ऽपि वेदकः & विभुर् मिते च येनासि तेन सर्वोत्तमो भवान् ॥ UtSst_3.20 ॥ अलम् आक्रन्दितैर् अन्यैर् इयद् एव पुरः प्रभोः & तीव्रं विरौमि यन् नाथ मुह्याम्य् एवं विदन्न् अपि ॥ UtSst_3.21 ॥ सुरसोद्बलाख्यां चतुर्थं स्तोत्रम् चपलम् असि यद् अपि मानस तत्रापि श्लाघ्यसे यतो भजसे & शरणानाम् अपि शरणं त्रिभुवनगुरुम् अम्बिकाकान्तम् ॥ UtSst_4.1 ॥ उल्लङ्घ्य विविधदैवतसोपानक्रमम् उपेय शिवचरणान् & आश्रित्याप्य् अधरतरां भूमिं नाद्यापि चित्रम् उज्झामि ॥ UtSst_4.2 ॥ प्रकटय निजम् अध्वानं स्थगयतराम् अखिललोकचरितानि & यावद् भवामि भगवंस् तव सपदि सदोदितो दासः ॥ UtSst_4.3 ॥ शिव शिव शम्भो शङ्कर शरणागतवत्सलाशु कुरु करुणाम् & तव चरणकमलयुगलस्मरणपरस्य हि सम्पदो ऽदूरे ॥ UtSst_4.4 ॥ तावकाङ्घ्रिकमलासनलीना ये यथारुचि जगद् रचयन्ति & ते विरिञ्चिम् अधिकारमलेनालिप्तम् अस्ववशम् ईश हसन्ति ॥ UtSst_4.5 ॥ त्वत्प्रकाशवपुषो न विभिन्नं किं चन प्रभवति प्रतिभातुम् & तत् सदैव भगवन् परिलब्धो ऽसीश्वर प्रकृतितो ऽपि विदूरः ॥ UtSst_4.6 ॥ पादपङ्कजरसं तव के चिद् भेदपर्युषितवृत्तिम् उपेताः & के चनापि रसयन्ति तु सध्यो भातम् अक्षतवपुर् द्वयशून्यम् ॥ UtSst_4.7 ॥ नाथ विद्युद् इव भाति विभाते या कदा चन ममामृतदिग्धा & सा यदि स्थिरतरैव भवेत् तत् पूजितो ऽसि विधिवत् किम् उतान्यत् ॥ UtSst_4.8 ॥ सर्वम् अस्यपरम् अस्ति न किं चिद् वस्त्व् अवस्तु यदि वेति महत्या & प्रज्ञाय व्यवसितो ऽत्र यथैव त्वं तथैव भव सुप्रकटो मे ॥ UtSst_4.9 ॥ स्वेच्छयैव भगवन् निजमार्गे कारितः पदम् अहं प्रभुनैव & तत् कथं जनवद् एव चरामि त्वत्पदोचितम् अवैमि न किं चित् ॥ UtSst_4.10 ॥ को ऽपि देव हृदि तेषु तावको जृम्भते सुभगभाव उत्तमः & त्वत्कथाम्बुदनिनादचातका येन ते ऽपि सुभगीकृताश् चिरम् ॥ UtSst_4.11 ॥ त्वज्जुषां त्वयि कयापि लीलया राग एष परिपोषम् आगतः & यद् वियोगभुवि सङ्कथा तथा संस्मृतिः फलति संगमोत्सवम् ॥ UtSst_4.12 ॥ यो विचित्ररससेकवर्धितः शङ्करेति शतशो ऽप्य् उदीरितः & शब्द आविशति तिर्यगाशयेष्व् अप्य् अयं नवनवप्रयोजनः ॥ UtSst_4.13 ॥ ते जयन्ति मुखमण्डले भ्रमन् अस्ति येषु नियतं शिवध्वनिः & यः शाशीव प्रसृतो ऽमृताशयात् स्वादु संस्रवति चामृतं परम् ॥ UtSst_4.14 ॥ परिसमाप्तम् इवोग्रम् इदं जगद् विगलितो ऽविरलो मनसो मलः & तद् अपि नास्ति भवत्पुरार्गलकवाटविघट्टनम् अण्व पि ॥ UtSst_4.15 ॥ सततफुल्लभवन्मुखपङ्कजोदरविलोकनलालसचेतसः & किम् अपि तत् कुरु नाथ मनाग् इव स्फुरसि येन ममाभिमुखस्थितिः ॥ UtSst_4.16 ॥ त्वदविभेदमतेर् अपरं नु किं सुखम् इहास्ति विभूतिर् अथापरा & तद् इह तावकदासजनस्य किं कुपथम् एति मनः परिहृत्य ताम् ॥ UtSst_4.17 ॥ क्षणम् अपीह न तावकदासतां प्रति भवेयम् अहं किल भाजनम् & भवदभेदरसासवम् आदराद् अविरतं रसयेयम् अहं न चेत् ॥ UtSst_4.18 ॥ न किल पश्यति सत्यम् अयं जनस् तव वपुर् द्वयदृष्टिमलीमसः & तद् अपि सर्वविदाश्रितवत्सलः किम् इदम् आरटितं न शृणोषि मे ॥ UtSst_4.19 ॥ स्मरसि नाथ कदाचिद् अपीहितं विषयसौख्यम् अथापि मयार्थितम् & सततम् एव भवद्वपुरीक्षणामृतमभीष्टमलं मम देहि तत् ॥ UtSst_4.20 ॥ किल यदैव शिवाध्वनि तावके कृतपदो ऽस्मि महेश तवेच्छया & शुभशतान्युदितानि तदैव मे किम् अपरं मृगये भवतः प्रभो ॥ UtSst_4.21 ॥ यत्र सो ऽस्तम् अयम् एति विवस्वांश् चन्द्रमः प्रभृतिभिः सह सर्वैः & कापि सा विजयते शिवरात्रिः स्वप्रभाप्रसरभास्वररूपा ॥ UtSst_4.22 ॥ अप्य् उपार्जितम् अहं त्रिषु लोकेष्व् अधिपत्यम् अमरेश्वर मन्ये & नीरसं तद् अखिलं भवदङ्घ्रिस्पर्शनामृतरसेन विहीनम् ॥ UtSst_4.23 ॥ बत नाथ दृढो ऽयम् आत्मबन्धो भवदख्यातिमयस् त्वयैव कॢप्तः & यद् अयं प्रथमानम् एव मे त्वाम् अवधीर्य श्लथते न लेशतो ऽपि ॥ UtSst_4.24 ॥ महताम् अमरेश पूज्यमानो ऽप्य् अनिशं तिष्ठसि पूजकैकरूपः & बहिरन्तरपीह दृश्यमानः स्फुरसि द्रष्टृशरीर एव शश्वत् ॥ UtSst_4.25 ॥ स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् त्वत्पादपद्मसम्पर्कमात्रसम्भोगसङ्गिनम् & गलेपादिकया नाथ मां स्ववेश्म प्रवेशय ॥ UtSst_5.1 ॥ भवत्पादाम्बुजरजोराजिरञ्जितमूर्धजः & अपाररभसारब्धनर्तनः स्याम् अहं कदा ॥ UtSst_5.2 ॥ त्वद् एकनाथो भगवन्न् इयद् एवार्थये सदा & त्वदन्तर्वसतिर् मूको भवेयं मान्यथा बुधः ॥ UtSst_5.3 ॥ अहो सुधानिधे स्वामिन्न् अहो मृष्ट त्रिलोचन & अहो स्वादो विरूपक्षेत्य् एव नृत्येयम् आरटन् ॥ UtSst_5.4 ॥ त्वत्पादपद्मसंस्पर्शपरिमीलितलोचनः & विजृम्भेयभवद्भक्तिमदिरामदघूर्णितः ॥ UtSst_5.5 ॥ चित्तभूभृद् भुवि विभो वसेयं क्वापि यत्र सा & निरन्तरत्वत्प्रलापमयी वृत्तिर् महारसा ॥ UtSst_5.6 ॥ यत्र देवीसमेतस् त्वम् आसौधादा च गोपुरात् & बहुरूपः स्थितस् तस्मिन् वास्तव्यः स्याम् अहं पुरे ॥ UtSst_5.7 ॥ समुल्लसन्तु भगवन् भवद्भानुमरीचयः & विकसत्वेष यावन् मे हृत्पद्मः पूजनाय ते ॥ UtSst_5.8 ॥ प्रसीद भगवन् येन त्वत्पदे पतितं सदा & मनो मे तत्तदास्वाद्य क्षीवेद् इव गलेद् इव ॥ UtSst_5.9 ॥ प्रहर्षाद् वाथ शोकाद् वा यदि कुङ्याद् धटाद् अपि & बाह्याद् अथान्तराद् भावात् प्रकटीभव मे प्रभो ॥ UtSst_5.10 ॥ बहिर् अप्य् अन्तर् अपि तत् स्यन्दमानं सदास्तु मे & भवत्पादाम्बुजस्पर्शामृतम् अत्यन्तशीतलम् ॥ UtSst_5.11 ॥ त्वत्पादसंस्पर्शसुधासरसो ऽन्तर्निमज्जनम् & को ऽप्य् एष सर्वसम्भोगलङ्घी भोगो ऽस्तु मे सदा ॥ UtSst_5.12 ॥ निवेदितम् उपादत्स्व रागादि भगवन् मया & आदाय चामृतीकृत्य भुङ्क्ष्व भक्तजनैः समम् ॥ UtSst_5.13 ॥ अशेषभुवनाहारनित्यतृप्तः सुखासनम् & स्वामिन् गृहाण दासेषु प्रसादालोकनक्षणम् ॥ UtSst_5.14 ॥ अन्तर्भक्तिचमत्कारचर्वणामीलितेक्षणः & नमो मह्यं शिवायेति पूजयम् स्यां तृणान्य् अपि ॥ UtSst_5.15 ॥ अपि लब्धभवद्भावः स्वात्मोल्लासमयं जगत् & पश्यन् भक्तिरसाभोगैर् भवेयम् अवियोजितः ॥ UtSst_5.16 ॥ आकाम्क्षणीयम् अपरं येन नाथ न विद्यते & तव तेनाद्वितीयस्य युक्तं यत् परिपूर्णता ॥ UtSst_5.17 ॥ हस्यते नृत्यते यत्र रागद्वेषादि भुज्यते & पीयते भक्तिपीयूषरसस् तत् प्राप्नुयां पदम् ॥ UtSst_5.18 ॥ तत् तद् अपूर्वामोदत्वच्चिन्ताकुसुमवासना दृढताम् & एतु मम मनसि यावन्न् अश्यतु दुर्वासनागन्धः ॥ UtSst_5.19 ॥ क्व नु रागादिषु रागः क्व च हरचरणाम्बुजेषु रागित्वम् & इत्थं विरोधरसिकं बोधय हितम् अमर मे हृदयम् ॥ UtSst_5.20 ॥ विचरन् योगदशास्व् अपि विषयव्यावृत्तिवर्तमानो ऽपि & त्वच्चिन्तामदिरामदतरलीकृतहृदय एव स्याम् ॥ UtSst_5.21 ॥ वाचि मनोमतिषु तथा शरीरचेष्टासु करणरचितासु & सर्वत्र सर्वदा मे पुरःसरो भवतु भक्तिरसः ॥ UtSst_5.22 ॥ शिवशिवशिवेति नामनि तव निरवधि नाथ जप्यमाने ऽस्मिन् & आस्वादयन् भवेयं कम् अपि महारसम् अपुनरुक्तम् ॥ UtSst_5.23 ॥ स्फुरदनन्तचिदात्मकविष्टपे परिनिपीतसमस्तजडाध्वनि & अगणितापरचिन्मयगण्डिके प्रविचरेयम् अहं भवतो ऽर्चिता ॥ UtSst_5.24 ॥ स्ववपुषि स्फुटभासिनि शाश्वते स्थितिकृते न किम् अप्य् उपयुज्यते & इति मतिः सुदृढा भवतात् परं मम भवच्चरणाब्जरजः शुचेः ॥ UtSst_5.25 ॥ किम् अपि नाथ कदाचन चेतसि स्फुरति तद् भवदंघ्रितलस्पृशाम् & गलति यत्र समस्तमिदं सुधासरसि विश्वम् इदं दिश मे सदा ॥ UtSst_5.26 ॥ अध्वविस्फुरणाख्यं सस्थम् स्तोत्रम् क्षणमात्रम् अपीशान वियुक्तस्य त्वया मम & निबिडं तप्यमानस्य सदा भूया दृशः पदम् ॥ UtSst_6.1 ॥ वियोगसारे संसारे प्रियेण प्रभुणा त्वया & अवियुक्तः सदैव स्यां जगतापि वियोजितः ॥ UtSst_6.2 ॥ कायवाङ्मनसैर् यत्र यामि सर्वं त्वम् एव तत् & इत्य् एष परमार्थो ऽपि परिपूर्णो ऽस्तु मे सदा ॥ UtSst_6.3 ॥ निर्विकल्पो महानन्दपूर्णो यद्वद् भवांस् तथा & भवत्स्तुतिकरी भूयाद् अनुरूपैव वाङ् मम ॥ UtSst_6.4 ॥ भवदावेशतः पश्यन् भावं भावं भवन्मयम् & विचरेयं निराकाङ्क्षः प्रहर्षपरिपूरितः ॥ UtSst_6.5 ॥ भगवन्भवतः पूर्णम् पश्येयम् अखिलं जगत् & तावतैवास्मि सन्तुष्टस् ततो न परिखिद्यसे ॥ UtSst_6.6 ॥ विलीयमानास् त्वय्य् एव व्योम्नि मेघलवा इव & भावा विभान्तु मे शश्वत् क्रमनैर्मल्यगामिनः ॥ UtSst_6.7 ॥ स्वप्रभाप्रसरध्वस्तापर्यन्तध्वान्तसन्ततिः & सन्ततं भातु मे को ऽपि भवमध्याद् भवन्मणिः ॥ UtSst_6.8 ॥ कां भूमिकां नाधिशेषे किं तत् स्याद् यन् न ते वपुः & श्रान्तस् तेनाप्रयासेन सर्वतस् त्वाम् अवाप्नुयाम् ॥ UtSst_6.9 ॥ भवदङ्गपरिष्वङ्गसम्भोगः स्वेच्छयैव मे & घटताम् इयति प्राप्ते किं नाथ न जितं मया ॥ UtSst_6.10 ॥ प्रकटीभव नान्याभिः प्रार्थनाभिः कदर्थनाः & कुर्मस् ते नाथ ताम्यन्तस् त्वाम् एव मृगयामहे ॥ UtSst_6.11 ॥ विधुरविजयनामधेयं सप्तमं स्तोत्रम् त्वय्य् आनन्दसरस्वति समरसताम् एत्य नाथ मम चेतः & परिहरतु सकृद् इयन्तं भेदाधीनं महानर्थम् ॥ UtSst_7.1 ॥ एतन् मम न त्व् इदम् इति रागद्वेषादिनिगडदृढमूले & नाथ भवन्मयतैक्यप्रत्ययपरशुः पतत्वन्तः ॥ UtSst_7.2 ॥ गलतु विकल्पकलङ्कावली समुल्लसतु हृदि निरर्गलता & भगवन्न् आनन्दरसप्लुतास्तु मे चिन्मयी मूर्तिः ॥ UtSst_7.3 ॥ रागादिमयभवाण्डकलुठितं त्वद्भक्तिभावनाम्बिका तैस् तैः & आप्याययतु रसैर् मां प्रवृद्धपक्षो यथा भवामि खगः ॥ UtSst_7.4 ॥ त्वच्चरणभावनामृतरससारास्वादनैपुणं लभताम् & चित्तम् इदं निःशेषितविषयविषासङ्गवासनावधि मे ॥ UtSst_7.5 ॥ त्वद्भक्तितपनदीधितिसंस्पर्शवशान् ममैष दूरतरम् & चेतोमणिर् vimƤcaturÃgÃdikataptavahnikaïÃn // UtSst_7.6 // तस्मिन् पदे भवन्तं सततम् उपश्लोकयेयम् अत्युच्चैः & हरिहर्यश्वविरिञ्चा अपि यत्र बहिः प्रतीक्षन्ते ॥ UtSst_7.7 ॥ भक्तिमदजनितविभ्रमवशेन पश्येयम् अविकलं करणैः & शिवमयम् अखिलं लोकं क्रियाश् च पूजामयी सकलाः ॥ UtSst_7.8 ॥ मामकमनोगृहीतत्वद्भक्तिकुलाङ्गनाणिमादिसुतान् & सूत्वा सुबद्धमूला ममेति बुद्धिं दृढीकुरुताम् ॥ UtSst_7.9 ॥ अलौकिकोद्बलनाख्यम् अष्टमं स्तोत्रम् यः प्रसादलव ईश्वरस्थितो या च भक्तिर् इव माम् उपेयुषी & तौ परस्परसमन्वितौ कदा तादृशे वपुषि rƬhim एष्यतः ॥ UtSst_8.1 ॥ त्वत्प्रभुत्वपरिचर्वणजन्मा को ऽप्य् उदेतु परितोषरसो ऽन्तः & सर्वकालम् इह मे परम् अस्तु ज्ञानयोगमहिमादि विदूरे ॥ UtSst_8.2 ॥ लोकवद्भवतु मे विषयेषु स्फीत एव भगवन्परितर्षः & केवलं तव शरीरतयैतान्+ लोकयेयम् अहम् अस्तविकल्पः ॥ UtSst_8.3 ॥ देहभूमिषु तथा मनसि त्वं प्राणवर्त्मनि च भेदम् उपेते & संविदः पथिषु तेषु च तेन स्वात्मना मम भव स्फुटरूपः ॥ UtSst_8.4 ॥ निजनिजेषु पदेषु पतन्त्व् इमाः करणवृत्तय उल्लसिता मम & क्षणमपीश मनाग् अपि मैव भूत् त्वदविभेदरसक्षतिसाहसम् ॥ UtSst_8.5 ॥ लघुमसृणसिताच्छशीतलं भवदावेशवशेन भावयन् & वपुर् अखिलपदार्थपद्धतेर् व्यवहारान् अतिवर्तयेय तान् ॥ UtSst_8.6 ॥ विकसतु स्ववपुर् भवदात्मकं समुपयान्तु जगन्ति ममाङ्गताम् & व्रजतु सर्वम् इदं द्वयवल्गितं स्मृतिपथोपगमे ऽप्य् अनुपाख्यताम् ॥ UtSst_8.7 ॥ समुदियाद् अपि तादृशतावकानन विलोक परामृतसम्प्लवः & मम घटेत यथा भवदद्वयाप्रथनघोरदरीपरिपूरणम् ॥ UtSst_8.8 ॥ अपि कदाचन तावकसङ्गमामृतकणाच्छुरणेन तनीयसा & सकललोकसुखेषु पराङ्मुखो न भवितास्म्य् उभयच्युत एव किम् ॥ UtSst_8.9 ॥ सततम् एव भवच्चरणाम्बुजाकरचरस्य हि हंसवरस्य मे & उपरि मूलतलाद् अपि चान्तराद् उपनमत्व् अज भक्तिमृणालिका ॥ UtSst_8.10 ॥ उपयान्तु विभो समस्तवस्तून्य् अपि चिन्ताविषयं दृशः पदं च & मम दर्शनचिन्तनप्रकाशामृतसाराणि परं परिस्फुरन्तु ॥ UtSst_8.11 ॥ परमेश्वर तेषु तेषु कृच्छ्रेष्व् अपि नामोपनमत्स्व् अहं भवेयम् & न परं गतभीस् त्वदङ्गसङ्गादुपजाताधिकसम्मदो ऽपि यावत् ॥ UtSst_8.12 ॥ भवदात्मनि विश्वम् उम्भितं यद् भवतैवापि बहिः प्रकाश्यते तत् & इति यद् दृढनिश्चयोपजुष्टं तद् इदानिं स्फुटम् एव भासताम् ॥ UtSst_8.13 ॥ स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम् कदा नवरसार्द्रार्द्रसम्भोगास्वादनोत्सुकम् & प्रवर्तेत विहायान्यन् मम त्वत्स्पर्शने मनः ॥ UtSst_9.1 ॥ त्वदेकरक्तस् त्वत्पादपूजामात्रमहाधनः & कदा साक्षात्करिष्यामि भवन्तम् अयम् उत्सुकः ॥ UtSst_9.2 ॥ gìhÃnurÃgavaÓato निरपेक्षीभूतमानसो ऽस्मि कदा & पटपटिति विघटिताखिलमहार्गलस् त्वाम् उपैष्यामि ॥ UtSst_9.3 ॥ स्वसंवित्सारहृदयाधिष्ठानाः सर्वदेवताः & कदा नाथ वशीकुर्यां भवद्भक्तिप्रभावतः ॥ UtSst_9.4 ॥ कदा मे स्याद् विभो भूरि भक्त्यानन्दरसोत्सवः & यदालोकसुखानन्दी पृथङ् नामापि लप्स्यते ॥ UtSst_9.5 ॥ ईश्वरम् अभयम् उदारं पूर्णम् अकारणम् अपह्नुतात्मानं & सहसाभिज्ञाय कदा स्वामिजनं लज्जयिष्यामि ॥ UtSst_9.6 ॥ कदा काम् अपि तां नाथ तव वल्लभताम् इयाम् & यया मां प्रति न क्वापि युक्तं ते स्यात् पलायितुम् ॥ UtSst_9.7 ॥ तत्त्वतो ऽशेषजन्तूनां भवत्पूजामयात्मनाम् & दृष्ट्यानुमोदितरसाप्लावितः स्यां कदा विभो ॥ UtSst_9.8 ॥ ज्ञानस्य परमा भूमिर् योगस्य परमा दशा & त्वद्भक्तिर् या विभो कर्हि पूर्ण मे स्यात् तदर्थिता ॥ UtSst_9.9 ॥ सहसैवसाद्य कदा gìham अवष्टभ्य हर्षविवशो ऽहम् & त्वच्चरणवरनिधानं सर्वस्य प्रकटयिष्यामि ॥ UtSst_9.10 ॥ परितः प्रसरच्छुद्धत्वदालोकमयः कदा & स्यां यथेश न किञ्चिन् मे मायाच्छायाबिलं भवेत् ॥ UtSst_9.11 ॥ आत्मसात्कृतनिःशेषमण्डलो निर्व्यपेक्षकः & कदा भवेयं भगवंस् त्वद्भक्तगणनायकः ॥ UtSst_9.12 ॥ नाथ लोकाभिमानानाम् अपूर्वं त्वं निबन्धनम् & महाभिमानः कर्हि स्यां त्वद्भक्तिरसपूरितः ॥ UtSst_9.13 ॥ अशेषविषयाशून्यश्रीसमाश्लेषसुस्थितः & शयीयम् इव शीताङ्घ्रिकुशेशययुगे कदा ॥ UtSst_9.14 ॥ भक्त्यासवसमृद्धायास् त्वत्पूजाभोगसम्पदः & कदा पारं गमिष्यामि भविष्यामि कदा कृती ॥ UtSst_9.15 ॥ ÃnandabëpapÆraskhalitaparibhrÃntagadgadÃkranda÷ & हासोल्लासितवदनस् त्वत्स्पर्शरसं कदाप्स्यामि ॥ UtSst_9.16 ॥ पशुजनसमानवृत्ताम् अवधूय दशाम् इमां कदा शम्भो & आस्वादयेय तावकभक्तोचितम् आत्मनो रूपम् ॥ UtSst_9.17 ॥ लब्धाणिमादिसिद्धिर् विगलितसकलोपतापसन्त्रासः & त्वद्भक्तिरसायनपानक्रिढानिष्टः कदासीय ॥ UtSst_9.18 ॥ नाथ कदा स तथाविध आक्रन्दो मे समुच्चरेद् वाचि & यत् समनन्तरम् एव स्फुरति पुरस् तावकी मूर्तिः ॥ UtSst_9.19 ॥ gìhagìhabhavadaÇghrisarojÃliÇganavyasanatatparacetÃ÷ & वस्त्व् अवस्त्व् इदम् अयत्नत एव त्वां कदा समवलोकयितास्मि ॥ UtSst_9.20 ॥ अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् न सोढव्यम् अवश्यम् ते जगदेकप्रभोर् इदम् & माहेश्वराश् च लोकानाम् इतरेषां समाश् च यत् ॥ UtSst_10.1 ॥ ये सदैवानुरागेण भवत्पादानुगामिनः & यत्र तत्र गता भोगांस् ते कांश् चिद् उपभुञ्जते ॥ UtSst_10.2 ॥ भर्ता कालान्तको यत्र भवांस् तत्र कुतो रुजः & तत्र चेतरभोगाशा का लक्ष्मीर् यत्र तावकी ॥ UtSst_10.3 ॥ क्षनमात्रसुखेनापि विभुर् येनासि लभ्यसे & तदैव सर्वः कालो ऽस्य त्वदानन्देन पूर्यते ॥ UtSst_10.4 ॥ आनन्दरसबिन्दुस् ते चन्द्रमा गलितो भुवि & सूर्यस् तथा ते प्रसृतः संहारी तेजसः कणः ॥ UtSst_10.5 ॥ बलिं यामस् तृतीयाय नेत्रायास्मै तव प्रभो & अलौकिकस्य कस्यापि माहात्म्यस्यैकलक्ष्मणे ॥ UtSst_10.6 ॥ तेनैव दृष्टो ऽसि भवद्दर्शनाद्यो ऽतिहृष्यति & कथञ्चिद् यस्य वा हर्षः को ऽपि तेन त्वम् ईक्षितः ॥ UtSst_10.7 ॥ येषाम् प्रसन्नो ऽसि विभो यैर् लब्धं हृदयं तव & आकृष्य त्वत्पुरात्तैस् तु बाह्यम् आभ्यन्तरीकृतम् ॥ UtSst_10.8 ॥ त्वद् ऋते निखिलं विश्वं समदृग्यातम् ईक्ष्यताम् & ईश्वरः पुनर् एतस्य त्वम् एको विषमेक्षणः ॥ UtSst_10.9 ॥ आस्तां भवत्प्रभावेण विना सत्तैव नास्ति यत् & त्वद्दूषणकथा येषाम् त्वद् ऋते नोपपद्यते ॥ UtSst_10.10 // बाह्यान्तरान्तरायालीकेवले चेतसि स्थितिः & त्वयि चेत् स्यान् मम विभो किम् अन्यद् उपयुज्यते ॥ UtSst_10.11 // अन्ये भ्रमन्ति भगवन्न् आत्मन्य् एवातिदुःस्थिताः & अन्ये भ्रमन्ति भगवन्न् आत्मन्य् एवातिसुस्थिताः ॥ UtSst_10.12 // अपीत्वापि भवद्भक्तिसुधाम् अनवलोक्य च & त्वाम् ईश त्वत्समाचारमात्रात् सिद्ध्यन्ति जन्तवः ॥ UtSst_10.13 // भृत्या वयं तव विभो तेन त्रिजगतां यथा & बिभर्ष्य् आत्मानम् एवं ते भर्त्तव्या वयम् अप्य् अलम् ॥ UtSst_10.14 // परानन्दामृतमये दृष्टो ऽपि जगदात्मनि & त्वयि स्पर्शरसे ऽत्यन्ततरसुत्कण्ठितो(?) 'स्मि ते ॥ UtSst_10.15 // देव दुःखान्य् अशेषाणि यानि संसारिणाम् अपि & घृत्याख्यभवदीयात्मयुतान्य् आयान्ति सह्यताम् ॥ UtSst_10.16 // सर्वज्ञे सर्वशक्तौ च त्वय्य् एव सति चिन्मये & सर्वथाप्य् असतो नाथ युक्तास्य जगतः प्रथा ॥ UtSst_10.17 // त्वत्प्राणिताः स्फुरन्तीमे गुणा लोष्टोपमा अपि & नृत्यन्ति पवनोद्धूताः कार्पासाः पिचवो यथा ॥ UtSst_10.18 // यदि नाथ गुणेष्व् आत्माभिमानो न भवेत् ततः & केन हीयेत जगतस् त्वदेकात्मतया प्रथा ॥ UtSst_10.19 // वन्द्यास् ते ऽपि महीयांसः प्रलयोपगता अपि & त्वत्कोपपावकस्पर्शपूता ये परमेश्वर ॥ UtSst_10.20 // महाप्रकाशवपुषि विस्पष्टे भवति स्थिते & सर्वतो ऽपीश तत् कस्मात् तमसि प्रसराम्य् अहम् ॥ UtSst_10.21 // अविभागो भवान् एव स्वरूपम् अमृतं मम & तथापि मर्त्यधर्माणाम् अहम् एवैकम् आस्पदम् ॥ UtSst_10.22 // महेश्वरेति यस्यास्ति नामकं वाग्विभूषणम् & प्रणामाङ्कश् च शिरसि स एवैकः प्रभावितः ॥ UtSst_10.23 // सदसच् च भवान् एव येन तेनाप्रयासतः & स्वरसेनैव भगवंस् तथा सिद्धिः कथं न मे ॥ UtSst_10.24 // शिवदासः शिवैकात्मा किं यन् नासादयेत् सुखम् & तर्प्यो ऽस्मि देवमुख्यानाम् अपि येनामृतासवैः ॥ UtSst_10.25 // हृन्नाभ्योर् अन्तरालस्थः प्राणिनां पित्तविग्रहः & ग्रससे त्वं महावह्निः सर्वं स्थावरजङ्गमम् ॥ UtSst_10.26 // औत्सुक्यविश्वसितनामैकादशं स्तोत्रम् जगद् इदम् अथवा सुहृदो बन्धुजनो वा न भवति मम किम् अपि & त्वं पुनर् एतत् सर्वं यदा तदा को ऽपरो मे ऽस्तु ॥ UtSst_11.1 ॥ स्वामिन् महेश्वरस् त्वं साक्षात् सर्वं जगत् त्वम् एवेति & वस्त्व् एव सिद्धिम् एत्व् इति याच्ञा तत्रापि याच्ञैव ॥ UtSst_11.2 ॥ त्रिभुवनाधिपतित्वम् अपीह यत् तृणम् इव प्रतिभाति भवज्जुषः & किम् इव तस्य फलं शुभकर्मणो भवति नाथ भवत्स्मरणाद् ऋते ॥ UtSst_11.3 ॥ येन नैव भवतो ऽस्ति विभिन्नं किञ्चनापि जगतां प्रभवश् च & त्वद्विजृम्भितम् अतो ऽद्भुतकर्मस्व् अप्य् उदेति न तव स्तुतिबन्धः ॥ UtSst_11.4 ॥ त्वन्मयो ऽस्मि भवदर्चननिष्ठः सर्वदाहम् इति चाप्य् अविरामम् & भावयन्न् अपि विभो स्वरसेन स्वप्नगो ऽपि न तथा किम् इव स्याम् ॥ UtSst_11.5 ॥ ये मनाग् अपि भवच्चरणाब्जोद्भूतसौरभलवेन विमृष्टः & तेषु विस्रम् इव भवति समस्तं भोगजातम् अमरैर् अपि मृग्यम् ॥ UtSst_11.6 ॥ हृदि ते न तु विद्यते ऽन्यद् अन्यद् वचने कर्मणि चान्यद् एव शंभो & परमार्थसतो ऽप्य् अनुग्रहो वा यदि वा निग्रह एक एव कार्यः ॥ UtSst_11.7 ॥ mƬho ऽस्मि दुःखकलितो ऽस्मि जरादिदोषभीतो ऽस्मि शक्तिरहितो ऽस्मि तवाश्रितो ऽस्मि & शम्भो तथा कलय शीघ्रम् उपैमि येन सर्वोत्तमां धुरम् अपोज्झितदुःखमार्गः ॥ UtSst_11.8 ॥ त्वत्कर्णदेशम धिशय्य महार्घभावम् आक्रन्दितानि मम तुच्छतराणि यान्ति & वंशान्तरालपतितानि जलैकदेशखण्डानि मौक्तिकमणित्वम् इवोद्वहन्ति ॥ UtSst_11.9 ॥ किम् इव च लभ्यते बत न तैर् अपि नाथ जनैः क्षणम् अपि कैतवाद् अपि च ये तव नाम्नि रताः & शिशिरमयूखशेखर तथा कुरु येन मम क्षतमरणो ऽणिमादिकम् उपैमि यथा विभवम् ॥ UtSst_11.10 // शम्भो शर्व शशङ्कशेखर शिव त्र्यक्षाक्षमालाधर श्रीमन्न् ugrakapÃlalächana लसद्भीमत्रिशूलायुध & कारुण्याम्बुनिधे त्रिलोकरचनाशीलोग्रशक्त्यात्मक श्रीकण्ठाशु विनाशयाशुभभरान् आधत् स्वसिद्धिं पराम् ॥ UtSst_11.11 // तत् किं नाथ भवेन् न यत्र भगवान् निर्मातृताम् अश्नुते भावः स्यात् किम् उ तस्य चेतनवतो नाशास्ति यं शङ्करः & इत्थं ते परमेश्वराक्षतमहाशक्तेः सदा संश्रितः संसारे ऽत्र निरन्तराधिविधुरः क्लिश्याम्य् अहं केवलम् ॥ UtSst_11.12 // यद्य् अप्य् अत्र वरप्रदोद्धततमाः pŬÃjarÃm­tyava एते वा क्षणम् आसतां बहुमतः शब्दादिर् एवास्थिरः & तत्रापि स्पृहयामि सन्ततसुखाकाङ्क्षी चिरं स्थास्नवे भोगास्वादयुतत्वदङ्घ्रिकमलध्यानाग्र्य जीवातवे ॥ UtSst_11.13 // हे नाथ प्रणतार्तिनाशनपटो श्रेयोनिधे धूर्जटे दुःखैकायतनस्य जन्ममरणत्रस्तस्य मे साम्प्रतम् & तच् चेष्टस्व यथा मनोज्ञविषयास्वादप्रदा उत्तमा जीवन्न् एव समश्नुवे ऽहम् अचलाः सिद्धीस् त्वदर्चापरः ॥ UtSst_11.14 // नमो मोहमहाध्वान्तध्वंसनानन्यकर्मणे & सर्वप्रकाशातिशयप्रकाशायेन्दुलक्ष्मणे ॥ UtSst_11.15 // रहस्यनिर्देशनाम द्वादशं स्तोत्रम् सहकारि न किञ्चिद् इष्यते भवतो न प्रतिबन्धकं दृषि & भवतैव हि सर्वम् आप्लुतं कथम् अद्यापि तथापि नेक्षसे ॥ UtSst_12.1 ॥ अपि भावगणाद् अपीन्द्रियप्रचयाद् अप्य् अवबोधमध्यतः & प्रभवन्तम् अपि स्वतः सदा परिपश्येयम् अपोढविश्वकम् ॥ UtSst_12.2 ॥ कथं ते जायेरन् कथम् अपि च ते दर्शनपथं व्रजेयुः केनापि प्रकृतिमहताङ्केन खचितः & तथोत्थायोत्थाय स्थलजलतृणादेर् अखिलतः पदार्थद्यान्सृष्टिस्रवदमृतपूरैर्(?) विकिरसि ॥ UtSst_12.3 ॥ साक्षत्कृत भवद्रूपप्रसृतामृततर्पिताः & उन्मूलिततृषो मत्ता विचरन्ति यथारुचि ॥ UtSst_12.4 ॥ न तदा न सदा न चैकदेत्य् अपि सा यत्र न कालधीर् भवेत् & तद् इदं भवदीयदर्शनं न च नित्यं न च कथ्यते ऽन्यथा ॥ UtSst_12.5 ॥ त्वद्विलोकनसमुत्कचेतसो योगसिद्धिर् इयती सदास्तु मे & यद् विशेयम् अभिसन्धिमात्रतस् त्वत्सुधासदनम् अर्चनाय ते ॥ UtSst_12.6 ॥ निर्विकल्पभवदीयदर्शनप्रप्तिफुल्लमनसां महात्मनाम् & उल्लसन्ति विमलानि हेलया चेष्टितानि च वचांसि च स्फुटम् ॥ UtSst_12.7 ॥ भवन्भवदीयपादयोर् निवसन्न् अन्तर एव निर्भयः & भवभूमिषु तासु तास्व् अहं प्रभुम् अर्चेयम् अनर्गलक्रियः ॥ UtSst_12.8 ॥ भवदङ्घ्रिसरोरुहोदरे परिलीनो गलितपरैषणः & अतिमात्रमधूपयोगतः परितृप्तो विचरेयम् इच्छया ॥ UtSst_12.9 ॥ यस्य दम्भाद् इव भवत्पूजासङ्कल्प उत्थितः & तस्याप्य् अवश्यम् उदितं सन्निधानं तवोचितम् ॥ UtSst_12.10 // भगवन्न् इतरान् अपेक्षिणा नितराम् एकरसेन चेतसा & सुलभं सकलोपशायिनं प्रभुम् आतृप्ति पिबेयम् अस्मि किम् ॥ UtSst_12.11 // त्वया निराकृतम् सर्वं हेयम् एतत् तद् एव तु & त्वन्मयं समुपादेयम् इत्य् अयं सारसंग्रहः ॥ UtSst_12.12 // भवतो ऽन्तरचारि भावजातं प्रभुवन्मुख्यतयैव पूजितं तत् & भवतो बहिर् अप्य् अभावमात्रा कथम् ईशान् भवेत् समर्च्यते वा ॥ UtSst_12.13 // निःशब्दं निर्विकल्पं च निर्व्याक्षेपम् अथानिसम् & क्षोभे ऽप्य् अध्यक्षमी क्षेयं त्र्यक्ष त्वाम् एव सर्वतः ॥ UtSst_12.14 // प्रकटय निजधाम देव यस्मिंस् त्वम् असि सदा परमेश्वरीसमेतः & प्रभुचरणरजःसमानकक्ष्याः किम् अविश्वासपदं भान्ति भृत्याः ॥ UtSst_12.15 // दर्शनपथम् उपयातो ऽप्य् अपसरसि कुतो ममेश भृत्यस्य & क्षणमात्रकम् इह न भवसि कस्य न जन्तोर् दृशोर् विषयः ॥ UtSst_12.16 // ऐक्यसंविदमृताच्छधारया सन्ततप्रसृतया कदा विभो & प्लावनात् परमभेदमानयंस् त्वां निजं च वपुर् आप्नुयां मुदम् ॥ UtSst_12.17 // अहम् इत्य् अमुतो ऽवरुद्धलोकाद् भवदीयात् प्रतिपत्तिसारतो मे & अणुमात्रकम् एव विश्वनिष्ठं घटतां येन भवेयम् अर्चिता ते ॥ UtSst_12.18 // अपरिमितरूपम् अहं तं तं भावं प्रतिक्षणं पश्यन् & त्वाम् एव विश्वरूपं निजनाथं साधु पश्येयम् ॥ UtSst_12.19 // भवदङ्गगतं तम् एव कस्मान् न मनः पर्यटतीष्टम् अर्थम् अर्थम् & प्रकृतिक्षतिर् अस्ति नो तथास्य मम चेच्छा परिपूर्यते परैव ॥ UtSst_12.20 // शतशः किल ते तवानुभावाद् भगवन् के ऽप्य् अमुनैव चक्षुषा ये & अपि हालिकचेष्टया चरन्तः परिपश्यन्ति भवद्वपुः सदाग्रे ॥ UtSst_12.21 // न सा मतिर् उदेति या न भवति त्वदिच्छामयी सदा शुभम् अथेतरद् भगवतैवम् आचर्यते & अतो ऽस्मि भवदात्मको भुवि यथा तथा सञ्चरन् स्थि तो ऽनिशम् अबाधितत्वदमलङ्घ्रिपूजोत्सवः ॥ UtSst_12.22 // bhavadÅyagabhÅrabhëite«u प्रतिभा सम्यग् उदेतु मे पुरो ऽतः & तदनुष्ठितशक्तिर् अप्य् अतस् तद्भवदर्चाव्यसनं च निर्विरामम् ॥ UtSst_12.23 // व्यवहारपदे ऽपि सर्वदा प्रतिभात्व् अर्थकलाप एष माम् & भवतो ऽवयवो यथा न तु स्वत एवादरणीयतां गतः ॥ UtSst_12.24 // मनसि स्वरसेन यत्र तत्र प्रचरत्य् अप्य् अहम् अस्य गोचरेषु & प्रसृतो ऽप्य् अविलोल एव युष्मत्परिचर्याचतुरः सदा भवेयम् ॥ UtSst_12.25 // भगवन् भवदिच्छयैव दासस् तव जातो ऽस्मि परस्य नात्र शक्तिः & कथम् एष तथापि वक्त्रबिम्बं तव पश्यामि न जातु चित्रम् एतत् ॥ UtSst_12.26 // समुत्सुकास् त्वां प्रति ये भवन्तं प्रत्यर्थरूपाद् अवलोकयन्ति & तेषाम् अहो किं तदुपस्थितं स्यात् किं साधनं वा फलितं भवेत् तत् ॥ UtSst_12.27 // भावा भावतया सन्तु भवद्भावेन मे भव & तथा न किञ्चिद् अप्य् अस्तु न किञ्चिद् भवतो ऽन्यथा ॥ UtSst_12.28 // यन् न किञ्चिद् अपि तन्न किञ्चिद् अप्य् अस्तु किञ्चिद् अपि किञ्चिद् एव मे & सर्वथा भवतु तावता भवान् सर्वतो भवति लब्धपूजितः ॥ UtSst_12.29 // संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् संग्रहेन सुखदुःखलक्षणं मां प्रति स्थितम् इदं शृणु प्रभो & सौख्यम् एष भवता समागमः स्वामिना विरह एव दुःखिता ॥ UtSst_13.1 ॥ अन्तर् अप्य् अतितराम् अणीयसी या त्वदप्रथनकालिकास्ति मे & ताम् अपीश परिमृज्य सर्वतः स्वं स्वरूपम् अमलं प्रकाशय ॥ UtSst_13.2 ॥ तावके वपुषि विश्वनिर्भरे चित्सुधारसमये निरत्यये & तिष्ठतः सततम् अर्चतः प्रभुं जीवितं मृतम् अथान्यद् अस्तु मे ॥ UtSst_13.3 ॥ ईश्वरो ऽहम् अहम् एव रूपवान् पण्डितो ऽस्मि सुभगो ऽस्मि को ऽपरः & मत्समो ऽस्ति जगतीति शोभते मानिता त्वदनुरागिणः परम् ॥ UtSst_13.4 ॥ देवदेव भवदद्वयामृताख्यातिसंहरणलब्धजन्मना & तद् यथास्थितपदार्थसंविदा मां कुरुष्व चरणार्चनोचितम् ॥ UtSst_13.5 ॥ ध्यायते तद् अनु दृश्यते ततः स्पृश्यते च परमेश्वरः स्वयम् & यत्र पूजनमहोत्सवः स मे सर्वदास्तु भवतो ऽनुभावतः ॥ UtSst_13.6 ॥ यद्य् अथास्थितपदार्थदर्शनं युष्मदर्चनमहोत्सवश् च यः & युग्मम् एतद् इतरेतराश्रयं भक्तिशालिषु सदा विजृम्भते ॥ UtSst_13.7 ॥ तत्तदिन्द्रियमुखेन सन्ततं युष्मदर्चनरसायनासवम् & सर्वभावचषकेषु पूरितेष्व् आपिबन्न् अपि भवेयम् उन्मदः ॥ UtSst_13.8 ॥ अन्यवेद्यम् अणुमात्रम् अस्ति न स्वप्रकाशम् अखिलं विजृम्भते & यत्र नाथ भवतः पुरे स्थितं तत्र मे कुरु सदा तवार्चितुः ॥ UtSst_13.9 ॥ दासधाम्नि विनियोजितो ऽप्य् अहं स्वेच्छयैव परमेश्वर त्वया & दर्शनेन न किम् अस्मि पात्रितः पादसंवहनकर्मणापि वा ॥ UtSst_13.10 // शक्तिपातसमये विचारणं प्राप्तम् ईश न करोषि कर्हिचित् & अद्य मां प्रति किम् आगतं यतः स्वप्रकाशनविधौ विलम्बसे ॥ UtSst_13.11 // तत्र तत्र विषये बहिर्विभात्य् अन्तरे च परमेश्वरीयुतम् & त्वां जगत्त्रितयनिर्भरं सदा लोकयेय निजपाणिपूजितम् ॥ UtSst_13.12 // स्वामिसौधम् अभिसन्धिमात्रतो निर्विबन्धम् अधिरुह्य सर्वदा & स्यां प्रसाद परमामृतासवापानकेलिपरिलब्धनिर्वृतिः ॥ UtSst_13.13 // यत्समस्तसुभगार्थवस्तुषु स्पर्शमात्रविधिना चमत्कृतिम् & तां समर्पयति तेन ते वपुः पूजयन्त्य् अचलभक्तिशालिनः ॥ UtSst_13.14 // स्फारयस्य् अखिलम् आत्मना स्फुरन् विश्वम् आमृशसि रूपम् आमृशन् & यत् स्वयं निजरसेन घुर्णसे तत् समुल्लसति भावमण्डलम् ॥ UtSst_13.15 // यो ऽविकल्पम् इदम् अर्थमण्डलं पश्यतीश निखिलं भवद्वपुः & स्वात्मपक्षपरिपूरिते जगत्य् अस्य नित्यसुखिनः कुतो भयम् ॥ UtSst_13.16 // कण्ठकोणविनिविष्टम् ईश ते कालकूटम् अपि मे महामृतम् & अप्य् उपात्तम् अमृतं भवद्वपुर् भेदवृत्ति यदि रोचते न मे ॥ UtSst_13.17 // त्वत्प्रलापमयरक्तगीतिकानि त्य युक्तवदनोपशोभितः & स्याम् अथापि भवदर्चनक्रियाप्रेयसीपरिगताशयः सदा ॥ UtSst_13.18 // ईहितं न बत पारमेश्वरं शक्यते गणयितुं तथा च मे & दत्तम् अप्य् अमृतनिर्भरं वपुः स्वं न पातुम् अनुमन्यते तथा ॥ UtSst_13.19 // त्वाम् अगाधम् अविकल्पम् अद्वयं स्वं स्वरूपम् अखिलार्थघस्मरम् & आविशन्न् अहम् उमेश सर्वदा पूजयेयम् अभिसंस्तुवीय च ॥ UtSst_13.20 // जयस्तोत्रनाम चतुर्दशं स्तोत्रम् जयलक्ष्मीनिधानस्य निजस्य स्वामिनः पुरः & जयोद्घोषणपीयूषरसम् आस्वादये क्षणम् ॥ UtSst_14.1 ॥ जयैकरुद्रैकशिव महादेव महेश्वर & पार्वतीप्रणयिञ् शर्व सर्वगीर्वाणपूर्वज ॥ UtSst_14.2 ॥ जय trailokyanÃthaikalächanÃlikalocana & जय पीतर्तलोकार्तिकालकूटाङ्ककन्धर ॥ UtSst_14.3 ॥ जय मूर्तत्रिशक्त्यात्मिशतशूलोल्लसत्कर & जयेच्छामात्रसिद्दार्थपूजार्हचरणाम्बुज ॥ UtSst_14.4 ॥ जय शोभशतस्यन्दिलोकोत्तरवपुर्धर & जयैकजटिकाक्षीणगङ्गाकृत्यात्तभस्मक ॥ UtSst_14.5 ॥ जय क्षीरोदपर्यस्तज्योत्स्नाच्छायानुलेपन & जयेश्वराङ्गसङ्गोत्थरत्नकान्ताहिमण्डन ॥ UtSst_14.6 ॥ जयाक्षयैकशीतांशुकलासदृशसंश्रय & जय गङ्गासदार्ब्धविश्वैश्वर्याभिषेचन ॥ UtSst_14.7 ॥ जयाधराङ्गसंस्पर्शपावनीकृतगोकुल & जय भक्तिमदाबद्धगोष्ठीनियतसन्निधे ॥ UtSst_14.8 ॥ जय स्वेच्छातपोदेशविप्रलम्भितबालिश & जय गौरीपरिष्वङ्गयोग्यसौभाग्यभाजन ॥ UtSst_14.9 ॥ जय भक्तिरसार्द्रार्द्रभावोपायनलम्पट & जय भक्तिमदोद्दामभक्तवाङ्नृत्ततोषित ॥ UtSst_14.10 // जय ब्रह्मादिदेवेशप्रभावप्रभवव्यय & जयलोकेश्वरश्रेणिशिरोविधृतशासन ॥ UtSst_14.11 // जयसर्वजगन्न्यस्तस्वमुद्राव्यक्तवैभव & जयात्मदानपर्यन्तविश्वेश्वरमहेश्वर ॥ UtSst_14.12 // जय त्रैलोक्यसर्गेच्छावसरासद्द्वितीयक & जयैश्वर्यभरोद्वाहदेवीमात्रसहायक ॥ UtSst_14.13 // जयाक्रमसमाक्रान्तसमस्तभुवनत्रय & जयाविगीतम् आबालगीयमानेश्वरध्वने ॥ UtSst_14.14 // जयानुकम्पादिगुणानपेक्षसहजोन्नते & जय भीष्ममहामृत्युघटनापूर्वभैरव ॥ UtSst_14.15 // जय विश्वक्षयोच्चण्डक्रियानिष्परिपन्थिक & जय श्रेयःशतगुणानुगनामानुकीर्तन ॥ UtSst_14.16 // जय हेलावितीर्नैतदमृताकरसागर & जय विश्वक्षयक्षेपिक्षणकोपाशुशुक्षणे ॥ UtSst_14.17 // जय मोहान्धकारान्धजीवलोकैकदीपक & जय प्रसुप्तजगतीजागरूकाधिपूरुष ॥ UtSst_14.18 // जय देहाद्रिकुञ्जान्तर्निकूजञ्जीवजीवक & जय सन्मानसव्योमविलासिवरसारस ॥ UtSst_14.19 // जय जाम्बूनदोदग्रधातूद्भवगिरीश्वर & जय पापिषु निन्दोल्कापातनोत्पातचन्द्रमः ॥ UtSst_14.20 // जय कष्टतपःक्लिष्टमुनिदेवदुरासद & जय sarvadaÓÃrƬhabhaktimallokalokita // UtSst_14.21 // जय स्वसम्पत्प्रसरपत्रीकृतनिजाश्रित & जय प्रपन्नजनतालालनैकप्रयोजन ॥ UtSst_14.22 // जय सर्गस्थितिध्वंसकारणैकावदानक & जय भक्तिमदालोललीलोत्पलमगोत्सव ॥ UtSst_14.23 // जय जयभाजन जय जितजन्मजरामरण जय जगज्ज्येष्ठ & जय जय जय जय जय जय जय जय जय जय जय जय जय त्र्यक्ष ॥ UtSst_14.24 // भक्तिस्तोत्रनाम पञ्चदशं त्रिमलक्षालिनो ग्रन्थाः सन्ति तत्पारगास्तथा & योगिनः पण्डिताः स्वस्थास् त्वद्भक्ता एव तत्त्वतः ॥ UtSst_15.1 ॥ मायीयकालनियतिरागाद्याहारतर्पिताः & चरन्ति सुखिनो नाथ भक्तिमन्तो जगत्तटे ॥ UtSst_15.2 ॥ रुदन्तो वा हसन्तो वा त्वाम् उच्चैः प्रलपन्त्य् अमी & भक्ताः स्तुतिपदोच्चारोपचाराः पृथग् एव ते ॥ UtSst_15.3 ॥ न विरक्तो न चापीशो मोक्षाकाङ्क्षी त्वदर्चकः & भवेयम् अपि तूद्रिक्तभक्त्यासवरसोन्मदः ॥ UtSst_15.4 ॥ बाह्यं हृदय एवान्तर् अभिहृत्यैव यो ऽर्चति & त्वाम् ईश भक्तिपीयूषरसपूरैर् नमामि तम् ॥ UtSst_15.5 ॥ धर्माधर्मात्मनोर् अन्तः क्रिययोर् ज्ञानयोस् तथा & सुखदुःखात्मनोर् भक्ताः किम् अप्य् आस्वादयन्त्य् अहो ॥ UtSst_15.6 ॥ चराचरपितः स्वामिन् अप्य् अन्धा अपि कुष्ठिनः & शोभन्ते परम् उद्दामभवद्भक्तिविभूषणाः ॥ UtSst_15.7 ॥ शिलोञ्छपिच्छकशिपुविच्छायाङ्गा अपि प्रभो & भवद्भक्तिमहोष्मणो राजराजम् अपीशते ॥ UtSst_15.8 ॥ सुधार्द्रायां भवद्भक्तौ लुठताप्य् आरुरुक्षुणा & चेतसैव विभो ऽर्चन्ति केचित् त्वाम् अभितः स्थिताः ॥ UtSst_15.9 ॥ रक्षणीयं वर्धनीयं बहुमान्यम् इदं प्रभो & संसारदुर्गतिहरं भवद्भक्तिमहाधनम् ॥ UtSst_15.10 // नाथ ते भक्तजनता यद्य् अपि त्वयि रागिणी & तथापीर्ष्यां विहायास्यास् तुष्टास्तु स्वामिनी सदा ॥ UtSst_15.11 // भवद्भावः पुरो भावी प्राप्ते त्वद्भक्तिसम्भवे & लब्धे दुग्धमहाकुम्भे हता दधनि गृध्नुता ॥ UtSst_15.12 // किम् इयं न सिद्धिर् अतुला किं वा मुख्यं न सौख्यम् आस्रवति & भक्तिर् उपचीयमाना येयं शम्भोः सदातनी भवति ॥ UtSst_15.13 // मनसि मलिने मदीयेमग्ना त्वद्भक्तिमणिलता कष्टम् & न निजान् अपि तनुते तानपौरुषेयान् स्वसम्पदुल्लासान् ॥ UtSst_15.14 // भक्तिर् भगवति भवति त्रिलोकनाथे ननूत्तमा सिद्धिः & किं त्व् अणिमादिकविरहात् सैव न पूर्णेति चिन्ता मे ॥ UtSst_15.15 // बाह्यतो ऽन्तर् अपि चोत्कटोन्मिषत्त्र्यम्बकस्तवकसौरभाः शुभाः & वासयन्त्य् अपि विरुद्धवासनान् योगिनो निकटवासिनो ऽखिलान् ॥ UtSst_15.16 // ज्योतिर् अस्ति कथयापि न किं चिद् विश्वम् अप्य् अतिसुषुप्तम् अशेषम् & यत्र नाथ शिवरात्रिपदे ऽस्मिन् नित्यम् अर्चयति भक्तजनस् त्वाम् ॥ UtSst_15.17 // सत्त्वं सत्यगुणे शिवे भगवति स्फारीभवत्व् अर्चने cƬÃyÃæ विलसन्तु शङ्करपदप्रोद्यद्रजःसङ्चयाः & रागादिस्मृतिवासनाम् अपि समुच्छेत्तुं तमो जृम्भतां शम्भो मे भवतात् त्वदात्मविलये त्रैगुण्यवर्गो ऽथवा ॥ UtSst_15.18 // संसाराध्वा सुदूरः खरतरविविधव्याधिदग्धाङ्गयष्टिः भोगा नैवोपभुक्ता यद् अपि सुखम् अभूज् जातु नन्नो चिराय & इत्थं व्यर्थो ऽस्मि जातः शशिधरचरणाक्रान्तिकान्तोत्तमाङ्गस् त्वद्भक्तश् चेति तन् मे कुरु सपदि महासम्पदो दीर्घदीर्घाः ॥ UtSst_15.19 // पाशानुद्भेदनाम षोडशं स्तोत्रम् न किञ्चिद् एव लोकानां भवदावरणं प्रति \var{यत् किं चिद् एव भूतानां\em \cit \NaresvaraparÅksÃ} & न किञ्चिद् एव भक्तानां भवदावरणं प्रति ॥ UtSst_16.1 ॥ अप्य् उपायक्रमप्राप्यः सङ्कुलो ऽपि विशेषणैः & भक्तिभाजां भवान् आत्मा सकृच् छुद्धो ऽवभासते ॥ UtSst_16.2 ॥ जयन्तो ऽपि हसन्त्य् एते जिता अपि हसन्ति च & भवद्भक्तिसुधापानमत्ताः के ऽप्य् एव ये प्रभो ॥ UtSst_16.3 ॥ शुष्ककं मैव सिद्धेय मैव मुच्येय वापि तु & svÃdi«ÂhaparakëÂÃptatvadbhaktirasanirbhara÷ // UtSst_16.4 // यथैवज्ञातपूर्वो ऽयं भवद्भक्तिरसो मम & घटितस् तद्वद् ईशान स एव परिपुष्यतु ॥ UtSst_16.5 ॥ सत्येन भगवन् नान्यः प्रार्थनाप्रसरो ऽस्ति मे & केवलं स तथा को ऽपि भक्त्यावेशो ऽस्तु मे सदा ॥ UtSst_16.6 ॥ भक्तिक्षीवो ऽपि कुप्येयं भवायानुशयीय च & तथा हसेयं उद्यां च रटेयं च शिवेत्य् अलम् ॥ UtSst_16.7 ॥ विषमस्थो ऽपि स्वस्थो ऽपि रुदन्न् अपि हसन्न् अपि & गम्भीरो ऽपि विचित्तो ऽपि भवेयं भक्तितः प्रभो ॥ UtSst_16.8 ॥ भक्तानां नास्ति संवेद्यं त्वदन्तर् यदि वा बहिः & चिद्धर्मा यत्र न भवान् निर्विकल्पः स्थितः स्वयम् ॥ UtSst_16.9 ॥ भक्ता निन्दानुकरे ऽपि तवामृतकणैर् इव & हृष्यन्त्य् एवान्तराविद्धास् tÅk«ïaromäcasÆcibhi÷ // UtSst_16.10 // दुःखापि वेदना भक्तिमतां भोगाय कल्पते & येषां सुधार्द्रा सर्वैव संवित् त्वच्चन्द्रिकामयी ॥ UtSst_16.11 // यत्र तत्रोपरुद्धानां भक्तानां बहिरन्तरे & निर्व्याजं त्वद्वपुःस्पर्शरसास्वादसुखं समम् ॥ UtSst_16.12 // तवेश भक्तेर् अर्चायां दैन्यांशं द्वयसंश्रयम् & विलुप्यास्वादयन्त्य् एके वपुर् अच्छं सुधामयम् ॥ UtSst_16.13 // भ्रान्तास् तीर्थदृशो भिन्ना भ्रान्तेर् एव हि भिन्नता & निष्प्रतिद्वन्द्वि वस्त्व् एकं भक्तानां त्वं तु राजसे ॥ UtSst_16.14 // मानावमानरागादिनिष्पाकविमलं मनः & यस्यासौ भक्तिमांल् लोकतुल्यशीलः कथं भवेत् ॥ UtSst_16.15 // रागद्वेषन्धकारो ऽपि येषां भक्तित्विषा जितः & तेषां महीयसाम् अग्रे कतमे ज्ञानशालिनः ॥ UtSst_16.16 // यस्य भक्तिसुधास्नानपानादिविधिसाधनम् & तस्य प्रारब्धमध्यान्तदशासूच्चैः सुखासिका ॥ UtSst_16.17 // कीर्त्यश् चिन्तापदं मृग्यः पूज्यो येन त्वम् एव तत् & भवद्भक्तिमतां श्लाघ्या लोकयात्रा भवन्मयी ॥ UtSst_16.18 // मुक्तिसंज्ञा विपक्वाया भक्तेर् एव त्वयि प्रभो & तस्याम् ÃdyadaÓÃrƬhà मुक्तकल्पा वयं ततः ॥ UtSst_16.19 // दुःखागमो ऽपि भूयान् मे त्वद्भक्तिभरितात्मनः & त्वत्पराची विभो मा भूद् अपि सौख्यपरम्परा ॥ UtSst_16.20 // त्वं भक्त्या प्रीयसे भक्तिः प्रीते त्वयि च नाथ यत् & तदन्योन्याश्रयं युक्तं यथा वेत्थ त्वम् एव तत् ॥ UtSst_16.21 // साकारो वा निराकरो वान्तर् वा बहिर् एव वा & भक्तिमत्तात्मनां नाथ सर्वथासि सुधामयः ॥ UtSst_16.22 // अस्मिन्न् एव जगत्य् अन्तर् भवद्भक्तिमतः प्रति & हर्षप्रकाशनफलम् अन्यद् एव जगत्स्थितम् ॥ UtSst_16.23 // गुह्ये भक्तिः परे भक्तिर् भक्तिर् विश्वमहेश्वरे & त्वयि शम्भौ शिवे देव भक्तिर् नाम किम् अप्य् अहो ॥ UtSst_16.24 // भक्तिर् भक्तिः परे भक्तिर् भक्तिर् नाम समुत्कटा & तारं विरौमि यत् तीव्रा भक्तिर् मे ऽस्तु परं त्वयि ॥ UtSst_16.25 // यतो ऽस्मि सर्वशोभानां प्रसवावनिर् ईश तत् & त्वयि लग्नम् अनर्घं स्याद् रत्नम् वा यदि वा तृणम् ॥ UtSst_16.26 // आवेदकाद् आ च वेद्याद् येषां संवेदनाध्वनि & भवता न वियोगो ऽस्ति ते जयन्ति भवज्जुषः ॥ UtSst_16.27 // संसारसदसो बाह्ये कैश् चित्त्वं परिरभ्यसे & स्वामिन् परैस् तु तत्रैव ताम्यद्भिस् त्यक्तयन्त्रणैः ॥ UtSst_16.28 // पानाशनप्रसाधनसम्भुक्तसमस्तविश्वया शिवया & प्रलयोत्सवसरभसया दृढम् upagƬhaæ शिवं वन्दे ॥ UtSst_16.29 // परमेश्वरता जयत्य् अपूर्वा तव विश्वेश यदीशितव्यशून्या & अपरापि तथैव ते ययेदं जगद् आभाति यथा तथा न भाति ॥ UtSst_16.30 // divyakrŬÃbahumÃnanÃma सप्तदसं स्तोत्रम् अहो को ऽपि जयत्य् एष स्वादुः पूजामहोत्सवः & यतो ऽमृतरसास्वादम् अश्रूण्य् अपि ददत्य् अलम् ॥ UtSst_17.1 ॥ व्यापाराः सिद्धिदाः सर्वे ये त्वत्पूजापुरःसराः & भक्तानां त्वन्मयाः सर्वे स्वयं सिद्धय एव ते ॥ UtSst_17.2 ॥ सर्वदा सर्वभावेषु युगपत् सर्वरूपिणम् & त्वाम् अर्चयन्त्य् अविश्रन्तं ये ममैते ऽधिदेवताः ॥ UtSst_17.3 ॥ ध्यानायसतिरस्कारसिद्धस् त्वत्स्पर्शनोत्सवः & पूजाविधिर् इति ख्यातो भक्तानां स सदास् तु मे ॥ UtSst_17.4 ॥ भक्तानां समतासारविषुवत्समयः सदा & त्वद्भावरसपीयूषरसेन्नैषां सदार्चनम् ॥ UtSst_17.5 ॥ यस्यानारम्भपर्यन्तौ न च कालक्रमः प्रभो & पूजात्मासौ क्रिया तस्याः कर्तारस् त्वज्जुषः परम् ॥ UtSst_17.6 ॥ ब्रह्मादीनाम् अपीशास्ते ते च सौभाग्यभागिनः & येषां स्वप्ने ऽपि मोहे ऽपि स्थितस् त्वत्पूजनोत्सवः ॥ UtSst_17.7 ॥ जपतां जुह्वतां स्नातां ध्यायतां न च केवलम् & भक्तानां भवदभ्यर्चामहो यावद् यदा तदा ॥ UtSst_17.8 ॥ भवत्पूजासुधास्वादसम्भोगसुखिनः सदा & इन्द्रादीनाम् अथ ब्रह्ममुख्यानाम् अस्ति कः समः ॥ UtSst_17.9 ॥ जगत्क्षोभैकजनके भवत्पूजामहोत्सवे & यत्प्राप्यं प्राप्यते किंचिद् भक्ता एव विदन्ति तत् ॥ UtSst_17.10 // त्वद्धाम्नि चिन्मये स्थित्वा षट्त्रिंशत्तत्त्वकर्मभिः & कायवाक्चित्तचेष्टाद्यैर् अर्चये त्वां सदा विभो ॥ UtSst_17.11 // भवत्पूजामयासङ्गसम्भोगसुखिनो मम & प्रयातु कालः सकलो ऽप्य् अनन्तो ऽपीयदर्थये ॥ UtSst_17.12 // भवत्पूजामृतरसाभोगलम्पटत विभो & विवर्धताम् अनुदिनं सदा च फलतां मम ॥ UtSst_17.13 // जगद्विलयसञ्जातसुधैकरसनिर्भरे & त्वदब्धौ त्वां महात्मानम् अर्चन्नासीय सर्वदा ॥ UtSst_17.14 // अशेषवासनाग्रन्थिविच्छेदसरलं सदा & मनो निवेद्यते भक्तैः स्वादु पूजाविधौ तव ॥ UtSst_17.15 // अधिष्ठायैव विषयानिमाः करणवृत्तयः & भक्तानां प्रेषयन्ति स्वत्पूजार्थम् अमृतासवम् ॥ UtSst_17.16 // भक्तानां भक्तिसंवेगमहोष्मविवशात्मनाम् & को ऽन्यो निर्वाणहेतुः स्यात् त्वत्पूजामृतमज्जनात् ॥ UtSst_17.17 // सततं त्वत्पदाभ्यर्चासुधापानमहोत्सवः & त्वत्प्रसादैकसम्प्राप्तिहेतुर् मे नाथ कल्पताम् ॥ UtSst_17.18 // अनुभूयासमीशान प्रतिकर्म क्षणात् क्षणम् & भवत्पूजामृतापानमदास्वादमहामुदम् ॥ UtSst_17.19 // दृष्टर्थ एव भक्तानां भवत्पूजामहोद्यमः & तदैव यद् असम्भाव्यं सुखम् आस्वादयन्ति ते ॥ UtSst_17.20 // यावन् न लब्धस् त्वत्पूजासुधास्वादमहोत्सवः & तावन् नास्वादितो मन्ये लवो ऽपि सुखसम्पदः ॥ UtSst_17.21 // भक्तानां विषयन्वेषाभासायासाद् विनैव सा & अयत्नसिद्धं त्वद्धामस्थितिः पूजासु जायते ॥ UtSst_17.22 // न प्राप्यम् अस्ति भक्तनां नाप्य् एषाम् अस्ति दुर्लभम् & केवलं विचरन्त्य् एते भवत्पूजामदोन्मदाः ॥ UtSst_17.23 // अहो भक्तिभरोदारचेतसां वरद त्वयि & स्लाघ्यः पूजाविधिः को ऽपि यो न याच्ञाकलंकितः ॥ UtSst_17.24 // का न शोभा न को ह्लादः का समृद्धिर् न वापरा & को वा न मोक्षः को ऽप्य् एष महादेवो यद् अर्च्यते ॥ UtSst_17.25 // अन्तरुल्लसदच्छाच्छभक्तिपीयूषपोषितम् & भवत्पूजोपयोगाय शरीरम् इदम् अस्तु मे ॥ UtSst_17.26 // त्वत्पादपूजासम्भोगपरतन्त्रः सदा विभो & भूयासं जगताम् ईश एकः स्वच्छन्दचेष्टितः ॥ UtSst_17.27 // त्वद्ध्यानदर्शनस्पर्शतृषि केषाम् अपि प्रभो & जायते शीतलस्वादु भवत्पूजामहासरः ॥ UtSst_17.28 // यथा त्वम् एव जगतः पूजासम्भोगभाजनम् & तथेश भक्तिमान् एव पूजासम्भोगभाजनम् ॥ UtSst_17.29 // को ऽप्य् असौ जयति स्वामिन् भवत्पूजामहोत्सवः & षट्त्रिंशतो ऽपि तत्त्वानां क्षोभो यत्रोल्लसत्य् अलम् ॥ UtSst_17.30 // नमस् तेभ्यो विभो येषां भक्तिपीयूषवारिणा & पूज्यान्य् एव भवन्ति त्वत्पूजोपकरणान्य् अपि ॥ UtSst_17.31 // पूजारम्भे विभो ध्यात्वा मन्त्राधेयां त्वदात्मताम् & स्वात्मन्य् एव परे भक्ता मान्ति हर्षेण न क्वचित् ॥ UtSst_17.32 // राज्यलाभादिवोत्फुल्लैः कैश् चित् पूजामहोत्सवे & सुधासवेन सकला जगती संविभज्यते ॥ UtSst_17.33 // पूजामृतापानमयो येषां भोगः प्रतिक्षणम् & किं देवा उत मुक्तास् ते किं वा के ऽप्य् एव ते जनाः ॥ UtSst_17.34 // पूजोपकरणीभूतविश्ववेशेन गौरवम् & अहो किम् अपि भक्तानां किम् अप्य् एव च लाघवम् ॥ UtSst_17.35 // पूजामयाक्षविक्षेपक्षोभादेवामृतोद्गमः & भक्तानां क्षीरजलधिक्षोभाद् इव दिवौकसाम् ॥ UtSst_17.36 // पूजां के चन मन्यन्ते धेनुं कामदुघाम् इव & सुधाधाराधिकरसां धयन्त्य् अन्तर्मुखाः परे ॥ UtSst_17.37 // भक्तानाम् अक्षविक्षेपो ऽप्य् एष संसारसंमतः & उपनीय किम् अप्य् अन्तः पुष्णात्य् अर्चामहोत्सवम् ॥ UtSst_17.38 // भक्तिक्षोभवशाद् ईश स्वात्मभूते ऽर्चनं त्वयि & चित्रं दैन्याय नो यावद् दीनतायाः परं फलम् ॥ UtSst_17.39 // उपचारपदं पूजा केषां चित् त्वत्पदाप्तये & भक्तानां भवदैकात्म्यनिर्वृत्तिप्रसरस् तु सः ॥ UtSst_17.40 // अप्य् असम्बद्धरूपार्चाभक्त्युन्मादनिरर्गलैः & वितन्यमाना लभते प्रतिष्ठां त्वयि काम् अपि ॥ UtSst_17.41 // स्वादुभक्तिरसास्वादस्तब्धीभूतमनश् च्युताम् & शम्भो त्वम् एव ललितः पूजानां किल भाजनम् ॥ UtSst_17.42 // परिपूर्णानि शुद्धानि भक्तिमन्ति स्थिराणि च & भवत्पूजाविधौ नाथ साधनानि भवन्तु मे ॥ UtSst_17.43 // अशेषपूजासत्कोशे त्वत्पूजाकर्मणि प्रभो & अहो करणवृन्दस्य कापि लक्ष्मीर् विजृम्भते ॥ UtSst_17.44 // एषा पेशलिमा नाथ तवैव किल दृश्यते & विश्वेश्वरो ऽपि भृत्यैर् यद् अर्च्यसे यश् च लभ्यसे ॥ UtSst_17.45 // सदामुर्त्ताद् अमूर्त्ताद्वा भावाद् यद् वाप्य् अभावतः & उत्थेयान् मे प्रशस्तस्य भवत्पूजामहोत्सवः ॥ UtSst_17.46 // कामक्रोधाभिमानैस् त्वाम् उपहरीकृतैः सदा & ये ऽर्चयन्ति नमस् तेभ्यस् तेषां तुष्टो ऽस्मि तत्त्वतः ॥ UtSst_17.47 // जयत्य् एष भवद्भक्तिभाजां पूजाविधिः परः & यस् तृणैः क्रियमानो ऽपि रत्नैर् एवोपकल्पते ॥ UtSst_17.48 // आविष्कारनाम अष्टादशं स्तोत्रम् जगतो ऽन्तरतो भवन्तम् आप्त्वा पुनर् एतद् भवतो ऽन्तराल् लभन्ते & जगदीश तवैव भक्तिभाजो न हि तेषाम् इह दूरतो ऽस्ति किञ्चित् ॥ UtSst_18.1 ॥ क्वचिद् एव भवान् क्वचिद् भवानी सकलार्थक्रमगर्भिणी प्रधाना & परमार्थपदे तु नैव देव्या भवतो नापि जतत्त्रयस्य भेदः ॥ UtSst_18.2 ॥ नो जानते सुभगम् अप्य् अवलेपवन्तो लोकाः प्रयत्नसुभगा निखिल हि भावाः & चेतः पुनर् यद् इदम् उद्यतम् अप्य् अवैति नैवात्मरूपम् इह हा तद् अहो हतो ऽस्मि ॥ UtSst_18.3 ॥ भवन्मयस्वात्मनिवासलब्धसम्पद्भराभ्यर्चितयुष्मदङ्घ्रिः & न भोजनाच्छादनम् अप्य् अजस्रम् अपेक्षते यस् तम् अहं नतो ऽस्मि ॥ UtSst_18.4 ॥ सदा भवद्देहनिवासस्वस्थो ऽप्य् अन्तः परं दह्यत एष लोकः & तवेच्छया तत् कुरु मे यथात्र त्वदर्चनानन्दमयो भवेयम् ॥ UtSst_18.5 ॥ स्वरसोदितयुष्मदङ्घ्रिपद्मद्वयपूजामृतपानसक्तचित्तः & सकार्थचयेष्व् अहं भवेयम् सुखसंस्पर्शनमात्रलोकयात्रः ॥ UtSst_18.6 ॥ सकलव्यवहारगोचरे स्फुटम् अन्तः स्पुरति त्वयि प्रभो & उपयान्त्य् अपयान्ति चानिशम् मम वस्तूनि विभान्तु सर्वदा ॥ UtSst_18.7 ॥ सततम् एव तवैव पुरे ऽथवाप्य् अरहितो विचरेयम् अहं त्वया & क्षणलवो ऽप्य् अथ मा स्म भवेत् स मे न विजये ननु यत्र भवन्मयः ॥ UtSst_18.8 ॥ भवदङ्गपरिस्रवत्सुशीतामृतपूरैर् भरिते समन्ततो ऽपि & भवदर्चनसम्पदेह भक्तास् तव संसारसरो ऽन्तरे चरन्ति ॥ UtSst_18.9 ॥ महामन्त्रतरुच्छायाशीतले त्वन्महावने & निजात्मनि सदा नाथ वसेयं तव पूजकः ॥ UtSst_18.10 // प्रतिवस्तु समस्तजीवतः प्रतिभासि प्रतिभामयो यथा & मम नाथ तथा पुरः प्रथां व्रज नेत्रत्रयशूलशोभितः ॥ UtSst_18.11 // अभिमानचरूपहारतो ममताभक्तिभरेण कल्पितात् & परितोषगतः कदा भवान् मम सर्वत्र भवेद् दृशः पदम् ॥ UtSst_18.12 // निवसन्परमामृताब्धिमध्ये भवदर्चाविधिमात्रमग्नचित्तः & सकलं जनवृत्तम् आचरेयं रसयन् सर्वत एव किञ्चनापि ॥ UtSst_18.13 // भवदीयम् इहास्तु वस्तु तत्त्वं विवरीतुं क इवात्र पात्रम् अर्थे & इदम् एव हि नामरूपचेष्टाद्यसमं ते हरते हरो ऽसि यस्मात् ॥ UtSst_18.14 // शान्तये न सुखलिप्सुता मनाग् भक्तिसम्भृतमदेषु तैः प्रभोः & मोक्षमार्गणफलापि नार्थना स्मर्यते हृदयहारिणः पुरः ॥ UtSst_18.15 // जागरेतरदशाथवा परा यापि काचन मनाग् अवस्थितेः & भक्तिभाजनजनस्य साखिला त्वत्सनाथमनसो महोत्सवः ॥ UtSst_18.16 // आमनो ऽक्षवलयस्य वृत्तयः सर्वतः शिथिलवृत्तयो ऽपि ताः & त्वाम् अवाप्य दृढदीर्घसंविदो नाथ भक्तिधनसोष्मणां कथम् ॥ UtSst_18.17 // न च विभिन्नम् असृज्यत किञ्चिद् अस्त्य् अथ सुखेतरद् अत्र न निर्मितम् & अथ च दुःखि च भेदि च सर्वथाप्य् असमविस्मयधाम नमो ऽस्तु ते ॥ UtSst_18.18 // खरनिषेधखदामृतपूरणोच्छलितधौतविकल्पमलस्य मे & दलितदुर्जयसंशयवैरिणस् त्वदवलोकनम् अस्तु निरन्तरम् ॥ UtSst_18.19 // स्फुटम् अविश माम् अथाविशेयं सततं नाथ भवन्तमस्मि यस्मात् & रभसेन वपुस् तवैव साक्षात् परमासत्तिगतः समर्चयेयम् ॥ UtSst_18.20 // त्वयि न स्तुतिशक्तिर् अस्ति कस्याप्य् अथवास्त्य् एव यतो ऽतिसुन्दरो ऽसि & सततं पुनर् अर्थितं ममैतद् यद् अविश्रान्ति विलोकयेयम् ईशम् ॥ UtSst_18.21 // उद्योतनाभिधानम् एकोनविंशं स्तोत्रम् प्रार्थनाभूमिकातीतविचित्रफलदायकः & जयत्य् अपूर्ववृत्तान्तः शिवः सत्कल्पपादपः ॥ UtSst_19.1 ॥ सर्ववस्तुनि च यैकनिधानात् स्वात्मनस् त्वद् अखिलं किल लभ्यम् & अस्य मे पुनर् असौ निजा आत्मा न त्वम् एव घटसे परमास् ताम् ॥ UtSst_19.2 ॥ ज्ञानकर्ममयचिद्वपुर् आत्मा सर्वथैष परमेश्वर एव & स्याद् वपुस् तु निखिलेषु पदार्थेष्व् एषु नाम न भवेत् किम् उतान्यत् ॥ UtSst_19.3 ॥ विषमार्तिमुषानेन फलेन त्वद्दृगात्मना & अभिलीय पथा नाथ ममास्तु त्वन्मयी गतिः ॥ UtSst_19.4 ॥ भवदमलचरणचिन्तारत्नलतालङ्कृता कदा सिद्धिः & सिद्धजनमानसानां विस्मयजननी घटेत मम भवतः ॥ UtSst_19.5 ॥ कर्हि नाथ विमलं मुखबिम्बं तावकं समवलोकयितास्मि & यत्स्रवत्य् अमृतपूरम् अपूर्वं यो निमज्जयति विश्वम् अशेषम् ॥ UtSst_19.6 ॥ ध्यातमात्रमुदितं तव रूपं कर्हि नाथ परमामृतपूरैः & पूरयेत् त्वदविभेदविमोक्षाख्यातिदूरविवराणि सदा मे ॥ UtSst_19.7 ॥ त्वदीयानुत्तररसासङ्गसंत्यक्तचापलम् & नाद्यापि मे मनो नाथ कर्हि स्याद् अस्तु शीघ्रतः ॥ UtSst_19.8 ॥ मा शुष्ककटुकान्य् एव परं सर्वाणि सर्वदा & तवोपहृत्य लब्धानि द्वन्द्वान्य् अप्य् आपतन्तु मे ॥ UtSst_19.9 ॥ नाथ सांमुख्यम् आयान्तु विशुद्धास् तव रश्मयः & यावत् कायमनस्तापतमोभिः परिलुप्यताम् ॥ UtSst_19.10 // देव प्रसीद यावन् मे त्वन्मार्गपरिपन्थिकाः & परमार्थमुषो वश्या भूयासुर् गुणतस्कराः ॥ UtSst_19.11 // त्वद् भक्तिसुधासारैर् मानसम् आपूर्यतां ममाशु विभो & यावद् इमा उह्यन्तां निःशेषासारवासनाः प्लुत्वा ॥ UtSst_19.12 // मोक्षदशायां भक्तिस् त्वयि कुत इव मर्त्यधर्मिणो ऽपि न सा & राजति ततो ऽनुरूपाम् आरोपय सिद्धिभूमिकाम् अज माम् ॥ UtSst_19.13 // सिद्धिलवलाभलुब्धं माम् अवलेपेन मा विभो संस्थाः & क्षामस् त्वद्भक्तिमुखे प्रोल्लसदणिमादिपक्षतो मोक्षः ॥ UtSst_19.14 // दासस्य मे प्रसीदतु भगवान् एतावद् एव ननु याचे & दाता त्रिभुवननाथो यस्य न तन्मादृशां दृशो विषयः ॥ UtSst_19.15 // त्वद्वपुःस्मृतिसुधारसपूर्णे मानसे तव पदाम्बुजयुग्मम् & मामके विकसद् अस्तु सदैव प्रस्रवन्मधु किम् अप्य् अतिलोकम् ॥ UtSst_19.16 // अस्ति मे प्रभुर् असौ जनको ऽथ त्र्यम्बको ऽथ जननी च भवानी & न द्वितीय इह को ऽपि ममास्तीत्य् एव निर्वृततमो विचरेयम् ॥ UtSst_19.17 // चर्वनाभिधानम् विम्शम् स्तोत्रम् नथं त्रिभुवननाथं भूतिसितं त्रिनयनं त्रिशूलधरम् & उपवीतीकृतभोगिनम् इन्दुकलाशेखरं वन्दे ॥ UtSst_20.1 ॥ नौमि निजतनुविनिस्मरदंशुकपरिवेषधवलपरिधानम् & विलसत्कपालमालाकल्पितनृत्तोत्सवाकल्पम् ॥ UtSst_20.2 ॥ वन्दे तान् दैवतं येषां हरश् चेष्टा हरोचिताः & हरैकप्रवणाः प्राणाः सदा सौभाग्यसद्मनाम् ॥ UtSst_20.3 ॥ krŬitaæ तव महेश्वरतायाः पृष्ठतो ऽन्यद् इदम् एव यथैतत् & इष्टमात्रघटितेष्व् अवदानेष्व् आत्मना परम् उपायम् उपैमि ॥ UtSst_20.4 ॥ त्वद्धाम्नि विश्ववन्द्ये ऽस्मिन्न् इयति krŬane सति & तव नाथ कियान् भूयान्न् आनन्दरससम्भवः ॥ UtSst_20.5 ॥ कथं स सुभगो मा भूद्यो गौर्या वल्लभो हरः & हरो ऽपि मा भूद् अथ किं गौर्याः परमवल्लभः ॥ UtSst_20.6 ॥ ध्यानामृतमयं यस्य स्वात्ममूलम् अनश्वरम् & संविल्लतास् तथारूपास् तस्य कस्यापि सत्तरोः ॥ UtSst_20.7 ॥ भक्तिकण्डूसम् उल्लासावसरे परमेश्वर & mahÃnika«apëÃïasthÆïà पूजैव जायते ॥ UtSst_20.8 ॥ सदा स्र्ष्टिविनोदाय सदा स्थितिसुखासिने & सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः ॥ UtSst_20.9 ॥ न क्वापि गत्वा हित्वापि न किंचिद् इदम् एव ये & भव्यं त्वद्धाम पश्यन्ति भव्यास् तेभ्यो नमो नमः ॥ UtSst_20.10 // भक्तिलक्ष्मीसमृद्धानां किम् अन्यद् उपयाचितम् & एतया वा दरिद्रणां किम् अन्यद् उपयाचितम् ॥ UtSst_20.11 // दुःखान्य् अपि सुखायन्ते विषम् अप्य् अमृतायते & मोक्षायते च संसारो यत्र मार्गः स शङ्करः ॥ UtSst_20.12 // मूले मध्ये ऽवसाने च नास्ति दुःखं भवज्जुषां & तथापि वयम् ईशान सीदामः कथम् उच्यताम् ॥ UtSst_20.13 // ज्ञानयोगादिनान्येषाम् अप्य् अपेक्षितुम् अर्हति & प्रकाशः स्वैरिणाम् इव भवान् भक्तिमतां प्रभो ॥ UtSst_20.14 // भक्तानां नार्तयो नाप्य् अस्त्य् आध्यानं स्वात्मनस् तव & तथाप्य् अस्ति शिवेत्य् एतत् किम् अप्य् एषां बहिर्मुखे ॥ UtSst_20.15 // सर्वाभासावभासो यो विमर्शवलितो ऽखिलम् & अहम् एतद् इति स्तौमि तां क्रियाशक्तिम् ईश ते ॥ UtSst_20.16 // वर्तन्ते जन्तवो ऽशेषा अपि ब्रह्मेन्द्रविष्णवः & ग्रसमानास् ततो वन्दे देव विश्वं भवन्मयम् ॥ UtSst_20.17 // सतो विनाशसम्बन्धान् मत्परं निखिलं मृषा & एवमेवोद्यते नाथ त्वया संहारलीलया ॥ UtSst_20.18 // ध्यातम् आत्मुपतिष्ठत एव त्वद्वपुर् वरद भक्तिधनानाम् & अप्य् अचिन्त्यम् अखिलाद्भुतचिन्ताकर्तृतां प्रति च ते विजयन्ते ॥ UtSst_20.19 // तावकभक्तिरसासवसेकाद् इव सुखितमर्ममण्डलस्फुरितैः & नृत्यति वीरजनो निशि वेतालकुलैः कृतोत्साहः ॥ UtSst_20.20 // आरब्धा भवदभिनुतिर् अमुना येनाङ्गकेन मम शम्भो & तेनापर्यन्तम् इमं कालं दृढम् अखिलम् एव भविषीष्ट ॥ UtSst_20.21 //