Utpaladeva: Sivastotravali based on the edition by Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) Input by S.D. Vasudeva in 199?, never proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ भक्तिविलासाख्यं प्रथमं स्तोत्रम् ओं न ध्यायतो न जपतः स्याद् यस्याविधिपूर्वकम् & एवम् एव शिवभासस् तं नुमो भक्तिशालिनम् ॥ UtSst_1.1 ॥ आत्मा मम भवद्भक्तिसुधापानयुवापि सन् & लोकयात्रारजोरागात् पलितैर् इव धूसरः ॥ UtSst_1.2 ॥ लब्धतत्संपदां भक्तिमतां त्वत्पुरवासिनाम् & संचारो लोकमार्गे ऽपि स्यात् तयैव विजृम्भया ॥ UtSst_1.3 ॥ साक्षाद्भवन्मये नाथ सर्वस्मिन् भुवनान्तरे & किं न भक्तिमतां क्षेत्रम् मन्त्रः क्वैषाम् न सिद्ध्यति ॥ UtSst_1.4 ॥ जयन्ति भक्तिपीयूषरसासववरोन्मदाः & अद्वितीया अपि सदा त्वद्द्वितीया अपि प्रभो ॥ UtSst_1.5 ॥ अनन्तानन्दसिन्धोस् ते नाथ तत्त्वं विदन्ति ते & तादृश एव ये सान्द्रभक्त्यानन्दरसाप्लुताः ॥ UtSst_1.6 ॥ त्वम् एवात्मेश सर्वस्य सर्वश् चात्मनि रागवान् & इति स्वभावसिद्धांस् त्वद्भक्तिं जानञ् जयेज् जनः ॥ UtSst_1.7 ॥ नाथ वेद्यक्षये केन न दृश्यो ऽस्येककः स्थितः & वेद्यवेदकसंक्षोभे ऽप्य् असि भक्तैः सुदर्शनः ॥ UtSst_1.8 ॥ अनन्तानन्दसरसी देवी प्रियतमा यथा & अवियुक्तास्ति ते तद्वद् एका त्वद्भक्तिर् अस्तु मे ॥ UtSst_1.9 ॥ सर्व एव भवल्लाभहेतुर् भक्तिमतां विभो & संविन्मार्गो ऽयम् आह्लाददुःखमोहैस् त्रिधा स्थितः ॥ UtSst_1.10 ॥ भवद्भक्त्यमृतास्वादाद् बोधस्य स्यात् परापि या & दशा सा मां प्रति स्वामिन् नासवस्येव शुक्तता ॥ UtSst_1.11 ॥ भवद्भक्तिमहाविद्या येषाम् अभ्यासम् आगता & विद्याविद्योभयस्यापि ता एते तत्त्ववेदिनः ॥ UtSst_1.12 ॥ आमुलाद् वाग्लता सेयं क्रमविस्फारशालिनी & त्वद्भक्तिसुधया सिक्ता तद्रसाढ्यफलास्तु मे ॥ UtSst_1.13 ॥ शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते & त्वम् एव हि वपुः सारं भक्तैर् अद्वयशोधितम् ॥ UtSst_1.14 ॥ भक्तानां भवदद्वैतसिद्ध्यै का नोपपत्तयः & तदसिद्ध्यै निकृष्टानां कानि नावरणानि वा ॥ UtSst_1.15 ॥ कदाचित् क्वापि लभ्यो ऽसि योगेनेतीश वञ्चना & अन्यथा सर्वकक्ष्यासु भासि भक्तिमतां कथम् ॥ UtSst_1.16 ॥ प्रत्याहाराद्यसंस्पृष्टो विशेषो ऽस्ति महानयम् & योगिभ्यो भक्तिभाजाम् यद् व्युत्थाने ऽपि समाहिताः ॥ UtSst_1.17 ॥ न योगो न तपो नार्चाक्रमः को ऽपि प्रनीयते & अमाये शिवमार्गे ऽस्मिन् भक्तिर् एका प्रशस्यते ॥ UtSst_1.18 ॥ सर्वतो विलसद्भक्तितेजोध्वस्तावृतेर् मम & प्रत्यक्षसर्वभावस्य चिन्तानाम् अपि नश्यतु ॥ UtSst_1.19 ॥ शिव इत्य् एकशब्दस्य जिह्वाग्रे तिष्ठतः सदा & समस्तविषयास्वादो भक्तेष्व् एवास्ति को ऽप्य् अहो ॥ UtSst_1.20 ॥ शान्तकल्लोलशीताच्छस्वादुभक्तिसुधाम्बुधौ & अलौकिकरसास्वादे सुस्थैः को ऽनाम गण्यते ॥ UtSst_1.21 ॥ सादृशैः किं न चर्व्येत भवद्भक्तिमहौषधिः & तादृशी भगवन् यस्या मोक्षाख्यो ऽनन्तरो रसः ॥ UtSst_1.22 ॥ ता एव परमर्थ्यन्ते सम्पदः सद्भिर् ईश याः & त्वद् भक्तिरससम्भोगविस्रम्भपरिपोषिकाः ॥ UtSst_1.23 ॥ भवद्भक्तिसुधासारस् तैः किम् अप्य् उपलक्षितः & ये न रागादि पङ्के ऽस्मिंऌ लिप्यन्ते पतिता अपि ॥ UtSst_1.24 ॥ अणिमादिषु मोक्षान्तेष्व् अङ्गेष्व् एव फलाभिधा & भवद्भक्तेर् विपक्वाया लताया इव केषु चित् ॥ UtSst_1.25 ॥ चित्रं निसर्गतो नाथ दुःखबीजम् इदं मनः & त्वद्भक्तिरससंसिक्तम् निःश्रेयसमहाफलम् ॥ UtSst_1.26 ॥ सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गम & स्वरूप बहुरूपाय नमः संविन्मयाय ते ॥ UtSst_2.1 ॥ विश्वेन्धनमहाक्षारानुलेपशुचिवर्चसे & महानलाय भवते विश्वैकहविषे नमः ॥ UtSst_2.2 ॥ परमामृतसान्द्राय शीतलाय शिवाग्नये & कस्मै चिद् विश्वसंप्लोषविषमाय नमो ऽस्तु ते ॥ UtSst_2.3 ॥ महादेवाय रुद्राय शङ्कराय शिवाय ते & महेश्वरायापि नमः कस्मै चिन् मन्त्रमूर्तये ॥ UtSst_2.4 ॥ नमो निकृत्तनिःशोषत्रैलोक्यविगलद्वसा- & वसेकविषमायापि मङ्गलाय शिवाग्नये ॥ UtSst_2.5 ॥ समस्तलक्षनायोग एव यस्योपलक्षणम् & तस्मै नमो ऽस्तु देवाय कस्मै चिद् अपि शम्भवे ॥ UtSst_2.6 ॥ वेदागमविरुद्धाय वेदागमविधायिने & वेदागमसतत्त्वाय गुह्याय स्वामिने नमः ॥ UtSst_2.7 ॥ संसारैकनिमित्ताय संसारैकविरोधिने & नमः सम्साररूपाय निःसंसाराय शम्भवे ॥ UtSst_2.8 ॥ मूलाय मध्यायाग्राय मूलमध्याग्रमूर्तये & क्षीनाग्रमध्यमूलाय नमः पूर्णाय शम्भवे ॥ UtSst_2.9 ॥ नमः सुकृतसंभरविपाकः सकृद् अप्य् असौ & यस्य नामग्रहस् तस्मै दुर्लभाय शिवाय ते ॥ UtSst_2.10 ॥ नमश्चराचराकारपरेतनिचयैः सदा & क्रीडते तुभ्यम् एकस्मै चिन्मयाय कपालिने ॥ UtSst_2.11 ॥ मायाविने विशुद्धाय गुह्याय प्रकटात्मने & सूक्ष्माय विश्वरूपाय नमश् चित्राय शम्भवे ॥ UtSst_2.12 ॥ ब्रह्मेन्द्रविष्णुनिर्व्यूढजगत्संहारकेलये & आश्चर्यकरणीयाय नमस् ते सर्वशक्तये ॥ UtSst_2.13 ॥ तटेष्व् एव परिभ्रान्तैः लब्धास् तास् ता विभूतयः & यस्य तस्मै नमस् तुभ्यम् अगाधहरसिन्धवे ॥ UtSst_2.14 ॥ मायामयजगत्सान्द्रपङ्कमध्याधिवासिने & अलेपाय नमः शम्भुशतपत्राय शोभिने ॥ UtSst_2.15 ॥ मङ्गलाय पवित्राय निधये भूषणात्मने & प्रियाय परमार्थाय सर्वोत्कृष्टाय ते नमः ॥ UtSst_2.16 ॥ नमः सततबद्धाय नित्यनिर्मुक्तिभागिने & बन्धमोक्षविहीनाय कस्मै चि d अपि शम्भवे ॥ UtSst_2.17 ॥ उपहासैकसारे ऽस्मिन्न् एतावति जगत्त्रये & तुभ्यम् एवाद्वितीयाय नमो नित्यसुखासिने ॥ UtSst_2.18 ॥ दक्षिणाचारसाराय वामाचाराभिलाषिणे & सर्वाचाराय शर्वाय निराचाराय ते नमः ॥ UtSst_2.19 ॥ यथा तथापि यः पूज्यो यत्र तत्रापि यो ऽर्चितः & यो ऽपि वा सो ऽपि वा यो ऽसौ देवस् तस्मै नमो ऽस्तु ते ॥ UtSst_2.20 ॥ मुमुक्षुजनसेव्याय सर्वसन्तापहारिणे & नमो विततलावण्यवराय वरदाय ते ॥ UtSst_2.21 ॥ सदा निरन्तरानन्दरसनिर्भरिताखिल- & त्रिलोकाय नमस् तुभ्यं स्वामिने नित्यपर्वणे ॥ UtSst_2.22 ॥ सुखप्रधानसंवेद्यसम्भोगैर् भजते च यत् & त्वाम् एव तस्मै घोराय शक्तिवृन्दाय ते नमः ॥ UtSst_2.23 ॥ मुनीनाम् अप्य् अविज्ञेयं भक्तिसम्बन्धचेष्टिताः & आलिङ्गन्त्य् अपि यं तस्मै कस्मै चिद् भवते नमः ॥ UtSst_2.24 ॥ परमामृतकोशाय परमामृतराशये & सर्वपारम्यपारम्यप्राप्याय भवते नमः ॥ UtSst_2.25 ॥ महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम् & अपूर्वमोदसुभगं परामृतरसोल्वणम् ॥ UtSst_2.26 ॥ स्वातन्त्र्यामृतपूर्णत्वद् ऐक्यख्यातिमहापटे & चित्रं नास्त्य् एव यत्रेश तन् नौमि तव शासनम् ॥ UtSst_2.27 ॥ सर्वाशङ्कासनिं सर्वालक्ष्मीकालानलं तथा & सर्वामङ्गल्यकल्पान्तं मार्गं माहेश्वरं नुमः ॥ UtSst_2.28 ॥ जय देव नमो नमो ऽस्तु ते सकलं विश्वम् इदं तवाश्रितम् & जगतां परमेश्वरो भवान् परमेकः शरणागतो ऽस्मि ते ॥ UtSst_2.29 ॥ प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् सदसत्त्वेन भावानां युक्ता या द्वितयी गतिः & ताम् उल्लङ्घ्य तृतीयस्मै नमश् चित्राय शम्भवे ॥ UtSst_3.1 ॥ आसुरर्षिजनाद् अस्मिन्न् अस्वतन्त्रे जगत्त्रये & स्वतन्त्रास् ते स्वतन्त्रस्य ये तवैवानुजीविनः ॥ UtSst_3.2 ॥ अशेषविश्वखचितभवद्वपुर् अनुस्मृतिः & येषाम् भवरुजाम् एकं भेषजं ते सुखासिनः ॥ UtSst_3.3 ॥ सितातपत्रं यस्येन्दुः स्वप्रभापरिपूरितः & चामरं स्वर्धुनीस्रोतः स एकः परमेश्वरः ॥ UtSst_3.4 ॥ प्रकाशां शीतलाम् एकां शुद्धां शशिकलाम् इव & दृशं वितर मे नाथ काम् अप्य् अमृतवाहिनीम् ॥ UtSst_3.5 ॥ त्वच्चिदानन्दजलधेश् च्युताः संवित्तिविप्रुषः & इमाः कथं मे भगवन् नामृतास्वादसुन्दराः ॥ UtSst_3.6 ॥ त्वयि रागरसे नाथ न मग्नं हृदयं प्रभो & येषाम् अहृदया एव ते ऽवज्ञस्पदम् ईदृशाः ॥ UtSst_3.7 ॥ प्रभुणा भवता यस्य जातं हृदयमेलनम् & प्राभवीणां विभूतीनां परमेकः स भाजनम् ॥ UtSst_3.8 ॥ हर्षाणाम् अथ शोकानां सर्वेषां प्लावकः समम् & भवद्ध्यानामृतापूरो निम्नाणिम्नभुवाम् इव ॥ UtSst_3.9 ॥ केव न स्याद् दृशा तेषां सुखसम्भारनिर्भरा & येषाम् आत्माधिकेनेश न क्वापि विरहस् त्वया ॥ UtSst_3.10 ॥ गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः & स्वामी ममैष घटितो यत् त्वम् अत्यन्तरोचनः ॥ UtSst_3.11 ॥ नान्यद् वेद्यं क्रिया यत्र नान्यो योगो विदा च यत् & ज्ञानं स्यात् किं तु विश्वैकपूर्णा चित्त्वं विजृम्भते ॥ UtSst_3.12 ॥ दुर्जयानाम् अनन्तानाम् दुःखानां सहसैव ते & हस्तात् पलायिता येषां वाचि शश्वच्छिवध्वनिः ॥ UtSst_3.13 ॥ उत्तमः पुरुषो ऽन्यो ऽस्ति युष्मच्छेषविशेषितः & त्वं महापुरुषस् त्व् एको निःशेषपुरुषाश्रयः ॥ UtSst_3.14 ॥ जयन्ति ते जगद्वन्द्या दासास् ते जगतां विभो & संसारार्णव एवैष येषां क्रीडामहासरः ॥ UtSst_3.15 ॥ आसतां तावद् अन्यानि दैन्यानीह भवज्जुषाम् & त्वम् एव प्रकटीभूया इत्य् अनेनैव लज्ज्यते ॥ UtSst_3.16 ॥ मत्परं नास्ति तत्रापि जापको ऽस्मि तदैक्यतः & तत्त्वेन जप इत्य् अक्षमालया दिशसि क्वचित् ॥ UtSst_3.17 ॥ सतो ऽवश्यं परमसत् सच् च तस्मात् परं प्रभो & त्वं चासतः सतश् चान्यस् तेनासि सदसन्मयः ॥ UtSst_3.18 ॥ सहस्रसूर्यकिरणाधिकशुद्धप्रकाशवान् & अपि त्वं सर्वभुवनव्यापको ऽपि न दृश्यसे ॥ UtSst_3.19 ॥ जडे जगति चिद्रूपः किल वेद्ये ऽपि वेदकः & विभुर् मिते च येनासि तेन सर्वोत्तमो भवान् ॥ UtSst_3.20 ॥ अलम् आक्रन्दितैर् अन्यैर् इयद् एव पुरः प्रभोः & तीव्रं विरौमि यन् नाथ मुह्याम्य् एवं विदन्न् अपि ॥ UtSst_3.21 ॥ सुरसोद्बलाख्यां चतुर्थं स्तोत्रम् चपलम् असि यद् अपि मानस तत्रापि श्लाघ्यसे यतो भजसे & शरणानाम् अपि शरणं त्रिभुवनगुरुम् अम्बिकाकान्तम् ॥ UtSst_4.1 ॥ उल्लङ्घ्य विविधदैवतसोपानक्रमम् उपेय शिवचरणान् & आश्रित्याप्य् अधरतरां भूमिं नाद्यापि चित्रम् उज्झामि ॥ UtSst_4.2 ॥ प्रकटय निजम् अध्वानं स्थगयतराम् अखिललोकचरितानि & यावद् भवामि भगवंस् तव सपदि सदोदितो दासः ॥ UtSst_4.3 ॥ शिव शिव शम्भो शङ्कर शरणागतवत्सलाशु कुरु करुणाम् & तव चरणकमलयुगलस्मरणपरस्य हि सम्पदो ऽदूरे ॥ UtSst_4.4 ॥ तावकाङ्घ्रिकमलासनलीना ये यथारुचि जगद् रचयन्ति & ते विरिञ्चिम् अधिकारमलेनालिप्तम् अस्ववशम् ईश हसन्ति ॥ UtSst_4.5 ॥ त्वत्प्रकाशवपुषो न विभिन्नं किं चन प्रभवति प्रतिभातुम् & तत् सदैव भगवन् परिलब्धो ऽसीश्वर प्रकृतितो ऽपि विदूरः ॥ UtSst_4.6 ॥ पादपङ्कजरसं तव के चिद् भेदपर्युषितवृत्तिम् उपेताः & के चनापि रसयन्ति तु सध्यो भातम् अक्षतवपुर् द्वयशून्यम् ॥ UtSst_4.7 ॥ नाथ विद्युद् इव भाति विभाते या कदा चन ममामृतदिग्धा & सा यदि स्थिरतरैव भवेत् तत् पूजितो ऽसि विधिवत् किम् उतान्यत् ॥ UtSst_4.8 ॥ सर्वम् अस्यपरम् अस्ति न किं चिद् वस्त्व् अवस्तु यदि वेति महत्या & प्रज्ञाय व्यवसितो ऽत्र यथैव त्वं तथैव भव सुप्रकटो मे ॥ UtSst_4.9 ॥ स्वेच्छयैव भगवन् निजमार्गे कारितः पदम् अहं प्रभुनैव & तत् कथं जनवद् एव चरामि त्वत्पदोचितम् अवैमि न किं चित् ॥ UtSst_4.10 ॥ को ऽपि देव हृदि तेषु तावको जृम्भते सुभगभाव उत्तमः & त्वत्कथाम्बुदनिनादचातका येन ते ऽपि सुभगीकृताश् चिरम् ॥ UtSst_4.11 ॥ त्वज्जुषां त्वयि कयापि लीलया राग एष परिपोषम् आगतः & यद् वियोगभुवि सङ्कथा तथा संस्मृतिः फलति संगमोत्सवम् ॥ UtSst_4.12 ॥ यो विचित्ररससेकवर्धितः शङ्करेति शतशो ऽप्य् उदीरितः & शब्द आविशति तिर्यगाशयेष्व् अप्य् अयं नवनवप्रयोजनः ॥ UtSst_4.13 ॥ ते जयन्ति मुखमण्डले भ्रमन् अस्ति येषु नियतं शिवध्वनिः & यः शाशीव प्रसृतो ऽमृताशयात् स्वादु संस्रवति चामृतं परम् ॥ UtSst_4.14 ॥ परिसमाप्तम् इवोग्रम् इदं जगद् विगलितो ऽविरलो मनसो मलः & तद् अपि नास्ति भवत्पुरार्गलकवाटविघट्टनम् अण्व पि ॥ UtSst_4.15 ॥ सततफुल्लभवन्मुखपङ्कजोदरविलोकनलालसचेतसः & किम् अपि तत् कुरु नाथ मनाग् इव स्फुरसि येन ममाभिमुखस्थितिः ॥ UtSst_4.16 ॥ त्वदविभेदमतेर् अपरं नु किं सुखम् इहास्ति विभूतिर् अथापरा & तद् इह तावकदासजनस्य किं कुपथम् एति मनः परिहृत्य ताम् ॥ UtSst_4.17 ॥ क्षणम् अपीह न तावकदासतां प्रति भवेयम् अहं किल भाजनम् & भवदभेदरसासवम् आदराद् अविरतं रसयेयम् अहं न चेत् ॥ UtSst_4.18 ॥ न किल पश्यति सत्यम् अयं जनस् तव वपुर् द्वयदृष्टिमलीमसः & तद् अपि सर्वविदाश्रितवत्सलः किम् इदम् आरटितं न शृणोषि मे ॥ UtSst_4.19 ॥ स्मरसि नाथ कदाचिद् अपीहितं विषयसौख्यम् अथापि मयार्थितम् & सततम् एव भवद्वपुरीक्षणामृतमभीष्टमलं मम देहि तत् ॥ UtSst_4.20 ॥ किल यदैव शिवाध्वनि तावके कृतपदो ऽस्मि महेश तवेच्छया & शुभशतान्युदितानि तदैव मे किम् अपरं मृगये भवतः प्रभो ॥ UtSst_4.21 ॥ यत्र सो ऽस्तम् अयम् एति विवस्वांश् चन्द्रमः प्रभृतिभिः सह सर्वैः & कापि सा विजयते शिवरात्रिः स्वप्रभाप्रसरभास्वररूपा ॥ UtSst_4.22 ॥ अप्य् उपार्जितम् अहं त्रिषु लोकेष्व् अधिपत्यम् अमरेश्वर मन्ये & नीरसं तद् अखिलं भवदङ्घ्रिस्पर्शनामृतरसेन विहीनम् ॥ UtSst_4.23 ॥ बत नाथ दृढो ऽयम् आत्मबन्धो भवदख्यातिमयस् त्वयैव कॢप्तः & यद् अयं प्रथमानम् एव मे त्वाम् अवधीर्य श्लथते न लेशतो ऽपि ॥ UtSst_4.24 ॥ महताम् अमरेश पूज्यमानो ऽप्य् अनिशं तिष्ठसि पूजकैकरूपः & बहिरन्तरपीह दृश्यमानः स्फुरसि द्रष्टृशरीर एव शश्वत् ॥ UtSst_4.25 ॥ स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् त्वत्पादपद्मसम्पर्कमात्रसम्भोगसङ्गिनम् & गलेपादिकया नाथ मां स्ववेश्म प्रवेशय ॥ UtSst_5.1 ॥ भवत्पादाम्बुजरजोराजिरञ्जितमूर्धजः & अपाररभसारब्धनर्तनः स्याम् अहं कदा ॥ UtSst_5.2 ॥ त्वद् एकनाथो भगवन्न् इयद् एवार्थये सदा & त्वदन्तर्वसतिर् मूको भवेयं मान्यथा बुधः ॥ UtSst_5.3 ॥ अहो सुधानिधे स्वामिन्न् अहो मृष्ट त्रिलोचन & अहो स्वादो विरूपक्षेत्य् एव नृत्येयम् आरटन् ॥ UtSst_5.4 ॥ त्वत्पादपद्मसंस्पर्शपरिमीलितलोचनः & विजृम्भेयभवद्भक्तिमदिरामदघूर्णितः ॥ UtSst_5.5 ॥ चित्तभूभृद् भुवि विभो वसेयं क्वापि यत्र सा & निरन्तरत्वत्प्रलापमयी वृत्तिर् महारसा ॥ UtSst_5.6 ॥ यत्र देवीसमेतस् त्वम् आसौधादा च गोपुरात् & बहुरूपः स्थितस् तस्मिन् वास्तव्यः स्याम् अहं पुरे ॥ UtSst_5.7 ॥ समुल्लसन्तु भगवन् भवद्भानुमरीचयः & विकसत्वेष यावन् मे हृत्पद्मः पूजनाय ते ॥ UtSst_5.8 ॥ प्रसीद भगवन् येन त्वत्पदे पतितं सदा & मनो मे तत्तदास्वाद्य क्षीवेद् इव गलेद् इव ॥ UtSst_5.9 ॥ प्रहर्षाद् वाथ शोकाद् वा यदि कुङ्याद् धटाद् अपि & बाह्याद् अथान्तराद् भावात् प्रकटीभव मे प्रभो ॥ UtSst_5.10 ॥ बहिर् अप्य् अन्तर् अपि तत् स्यन्दमानं सदास्तु मे & भवत्पादाम्बुजस्पर्शामृतम् अत्यन्तशीतलम् ॥ UtSst_5.11 ॥ त्वत्पादसंस्पर्शसुधासरसो ऽन्तर्निमज्जनम् & को ऽप्य् एष सर्वसम्भोगलङ्घी भोगो ऽस्तु मे सदा ॥ UtSst_5.12 ॥ निवेदितम् उपादत्स्व रागादि भगवन् मया & आदाय चामृतीकृत्य भुङ्क्ष्व भक्तजनैः समम् ॥ UtSst_5.13 ॥ अशेषभुवनाहारनित्यतृप्तः सुखासनम् & स्वामिन् गृहाण दासेषु प्रसादालोकनक्षणम् ॥ UtSst_5.14 ॥ अन्तर्भक्तिचमत्कारचर्वणामीलितेक्षणः & नमो मह्यं शिवायेति पूजयम् स्यां तृणान्य् अपि ॥ UtSst_5.15 ॥ अपि लब्धभवद्भावः स्वात्मोल्लासमयं जगत् & पश्यन् भक्तिरसाभोगैर् भवेयम् अवियोजितः ॥ UtSst_5.16 ॥ आकाम्क्षणीयम् अपरं येन नाथ न विद्यते & तव तेनाद्वितीयस्य युक्तं यत् परिपूर्णता ॥ UtSst_5.17 ॥ हस्यते नृत्यते यत्र रागद्वेषादि भुज्यते & पीयते भक्तिपीयूषरसस् तत् प्राप्नुयां पदम् ॥ UtSst_5.18 ॥ तत् तद् अपूर्वामोदत्वच्चिन्ताकुसुमवासना दृढताम् & एतु मम मनसि यावन्न् अश्यतु दुर्वासनागन्धः ॥ UtSst_5.19 ॥ क्व नु रागादिषु रागः क्व च हरचरणाम्बुजेषु रागित्वम् & इत्थं विरोधरसिकं बोधय हितम् अमर मे हृदयम् ॥ UtSst_5.20 ॥ विचरन् योगदशास्व् अपि विषयव्यावृत्तिवर्तमानो ऽपि & त्वच्चिन्तामदिरामदतरलीकृतहृदय एव स्याम् ॥ UtSst_5.21 ॥ वाचि मनोमतिषु तथा शरीरचेष्टासु करणरचितासु & सर्वत्र सर्वदा मे पुरःसरो भवतु भक्तिरसः ॥ UtSst_5.22 ॥ शिवशिवशिवेति नामनि तव निरवधि नाथ जप्यमाने ऽस्मिन् & आस्वादयन् भवेयं कम् अपि महारसम् अपुनरुक्तम् ॥ UtSst_5.23 ॥ स्फुरदनन्तचिदात्मकविष्टपे परिनिपीतसमस्तजडाध्वनि & अगणितापरचिन्मयगण्डिके प्रविचरेयम् अहं भवतो ऽर्चिता ॥ UtSst_5.24 ॥ स्ववपुषि स्फुटभासिनि शाश्वते स्थितिकृते न किम् अप्य् उपयुज्यते & इति मतिः सुदृढा भवतात् परं मम भवच्चरणाब्जरजः शुचेः ॥ UtSst_5.25 ॥ किम् अपि नाथ कदाचन चेतसि स्फुरति तद् भवदंघ्रितलस्पृशाम् & गलति यत्र समस्तमिदं सुधासरसि विश्वम् इदं दिश मे सदा ॥ UtSst_5.26 ॥ अध्वविस्फुरणाख्यं सस्थम् स्तोत्रम् क्षणमात्रम् अपीशान वियुक्तस्य त्वया मम & निबिडं तप्यमानस्य सदा भूया दृशः पदम् ॥ UtSst_6.1 ॥ वियोगसारे संसारे प्रियेण प्रभुणा त्वया & अवियुक्तः सदैव स्यां जगतापि वियोजितः ॥ UtSst_6.2 ॥ कायवाङ्मनसैर् यत्र यामि सर्वं त्वम् एव तत् & इत्य् एष परमार्थो ऽपि परिपूर्णो ऽस्तु मे सदा ॥ UtSst_6.3 ॥ निर्विकल्पो महानन्दपूर्णो यद्वद् भवांस् तथा & भवत्स्तुतिकरी भूयाद् अनुरूपैव वाङ् मम ॥ UtSst_6.4 ॥ भवदावेशतः पश्यन् भावं भावं भवन्मयम् & विचरेयं निराकाङ्क्षः प्रहर्षपरिपूरितः ॥ UtSst_6.5 ॥ भगवन्भवतः पूर्णम् पश्येयम् अखिलं जगत् & तावतैवास्मि सन्तुष्टस् ततो न परिखिद्यसे ॥ UtSst_6.6 ॥ विलीयमानास् त्वय्य् एव व्योम्नि मेघलवा इव & भावा विभान्तु मे शश्वत् क्रमनैर्मल्यगामिनः ॥ UtSst_6.7 ॥ स्वप्रभाप्रसरध्वस्तापर्यन्तध्वान्तसन्ततिः & सन्ततं भातु मे को ऽपि भवमध्याद् भवन्मणिः ॥ UtSst_6.8 ॥ कां भूमिकां नाधिशेषे किं तत् स्याद् यन् न ते वपुः & श्रान्तस् तेनाप्रयासेन सर्वतस् त्वाम् अवाप्नुयाम् ॥ UtSst_6.9 ॥ भवदङ्गपरिष्वङ्गसम्भोगः स्वेच्छयैव मे & घटताम् इयति प्राप्ते किं नाथ न जितं मया ॥ UtSst_6.10 ॥ प्रकटीभव नान्याभिः प्रार्थनाभिः कदर्थनाः & कुर्मस् ते नाथ ताम्यन्तस् त्वाम् एव मृगयामहे ॥ UtSst_6.11 ॥ विधुरविजयनामधेयं सप्तमं स्तोत्रम् त्वय्य् आनन्दसरस्वति समरसताम् एत्य नाथ मम चेतः & परिहरतु सकृद् इयन्तं भेदाधीनं महानर्थम् ॥ UtSst_7.1 ॥ एतन् मम न त्व् इदम् इति रागद्वेषादिनिगडदृढमूले & नाथ भवन्मयतैक्यप्रत्ययपरशुः पतत्वन्तः ॥ UtSst_7.2 ॥ गलतु विकल्पकलङ्कावली समुल्लसतु हृदि निरर्गलता & भगवन्न् आनन्दरसप्लुतास्तु मे चिन्मयी मूर्तिः ॥ UtSst_7.3 ॥ रागादिमयभवाण्डकलुठितं त्वद्भक्तिभावनाम्बिका तैस् तैः & आप्याययतु रसैर् मां प्रवृद्धपक्षो यथा भवामि खगः ॥ UtSst_7.4 ॥ त्वच्चरणभावनामृतरससारास्वादनैपुणं लभताम् & चित्तम् इदं निःशेषितविषयविषासङ्गवासनावधि मे ॥ UtSst_7.5 ॥ त्वद्भक्तितपनदीधितिसंस्पर्शवशान् ममैष दूरतरम् & चेतोमणिर् विमूञ्चतुरागादिकतप्तवह्निकणान् ॥ UtSst_7.6 ॥ तस्मिन् पदे भवन्तं सततम् उपश्लोकयेयम् अत्युच्चैः & हरिहर्यश्वविरिञ्चा अपि यत्र बहिः प्रतीक्षन्ते ॥ UtSst_7.7 ॥ भक्तिमदजनितविभ्रमवशेन पश्येयम् अविकलं करणैः & शिवमयम् अखिलं लोकं क्रियाश् च पूजामयी सकलाः ॥ UtSst_7.8 ॥ मामकमनोगृहीतत्वद्भक्तिकुलाङ्गनाणिमादिसुतान् & सूत्वा सुबद्धमूला ममेति बुद्धिं दृढीकुरुताम् ॥ UtSst_7.9 ॥ अलौकिकोद्बलनाख्यम् अष्टमं स्तोत्रम् यः प्रसादलव ईश्वरस्थितो या च भक्तिर् इव माम् उपेयुषी & तौ परस्परसमन्वितौ कदा तादृशे वपुषि रूढिम् एष्यतः ॥ UtSst_8.1 ॥ त्वत्प्रभुत्वपरिचर्वणजन्मा को ऽप्य् उदेतु परितोषरसो ऽन्तः & सर्वकालम् इह मे परम् अस्तु ज्ञानयोगमहिमादि विदूरे ॥ UtSst_8.2 ॥ लोकवद्भवतु मे विषयेषु स्फीत एव भगवन्परितर्षः & केवलं तव शरीरतयैतान्+ लोकयेयम् अहम् अस्तविकल्पः ॥ UtSst_8.3 ॥ देहभूमिषु तथा मनसि त्वं प्राणवर्त्मनि च भेदम् उपेते & संविदः पथिषु तेषु च तेन स्वात्मना मम भव स्फुटरूपः ॥ UtSst_8.4 ॥ निजनिजेषु पदेषु पतन्त्व् इमाः करणवृत्तय उल्लसिता मम & क्षणमपीश मनाग् अपि मैव भूत् त्वदविभेदरसक्षतिसाहसम् ॥ UtSst_8.5 ॥ लघुमसृणसिताच्छशीतलं भवदावेशवशेन भावयन् & वपुर् अखिलपदार्थपद्धतेर् व्यवहारान् अतिवर्तयेय तान् ॥ UtSst_8.6 ॥ विकसतु स्ववपुर् भवदात्मकं समुपयान्तु जगन्ति ममाङ्गताम् & व्रजतु सर्वम् इदं द्वयवल्गितं स्मृतिपथोपगमे ऽप्य् अनुपाख्यताम् ॥ UtSst_8.7 ॥ समुदियाद् अपि तादृशतावकानन विलोक परामृतसम्प्लवः & मम घटेत यथा भवदद्वयाप्रथनघोरदरीपरिपूरणम् ॥ UtSst_8.8 ॥ अपि कदाचन तावकसङ्गमामृतकणाच्छुरणेन तनीयसा & सकललोकसुखेषु पराङ्मुखो न भवितास्म्य् उभयच्युत एव किम् ॥ UtSst_8.9 ॥ सततम् एव भवच्चरणाम्बुजाकरचरस्य हि हंसवरस्य मे & उपरि मूलतलाद् अपि चान्तराद् उपनमत्व् अज भक्तिमृणालिका ॥ UtSst_8.10 ॥ उपयान्तु विभो समस्तवस्तून्य् अपि चिन्ताविषयं दृशः पदं च & मम दर्शनचिन्तनप्रकाशामृतसाराणि परं परिस्फुरन्तु ॥ UtSst_8.11 ॥ परमेश्वर तेषु तेषु कृच्छ्रेष्व् अपि नामोपनमत्स्व् अहं भवेयम् & न परं गतभीस् त्वदङ्गसङ्गादुपजाताधिकसम्मदो ऽपि यावत् ॥ UtSst_8.12 ॥ भवदात्मनि विश्वम् उम्भितं यद् भवतैवापि बहिः प्रकाश्यते तत् & इति यद् दृढनिश्चयोपजुष्टं तद् इदानिं स्फुटम् एव भासताम् ॥ UtSst_8.13 ॥ स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम् कदा नवरसार्द्रार्द्रसम्भोगास्वादनोत्सुकम् & प्रवर्तेत विहायान्यन् मम त्वत्स्पर्शने मनः ॥ UtSst_9.1 ॥ त्वदेकरक्तस् त्वत्पादपूजामात्रमहाधनः & कदा साक्षात्करिष्यामि भवन्तम् अयम् उत्सुकः ॥ UtSst_9.2 ॥ गाढानुरागवशतो निरपेक्षीभूतमानसो ऽस्मि कदा & पटपटिति विघटिताखिलमहार्गलस् त्वाम् उपैष्यामि ॥ UtSst_9.3 ॥ स्वसंवित्सारहृदयाधिष्ठानाः सर्वदेवताः & कदा नाथ वशीकुर्यां भवद्भक्तिप्रभावतः ॥ UtSst_9.4 ॥ कदा मे स्याद् विभो भूरि भक्त्यानन्दरसोत्सवः & यदालोकसुखानन्दी पृथङ् नामापि लप्स्यते ॥ UtSst_9.5 ॥ ईश्वरम् अभयम् उदारं पूर्णम् अकारणम् अपह्नुतात्मानं & सहसाभिज्ञाय कदा स्वामिजनं लज्जयिष्यामि ॥ UtSst_9.6 ॥ कदा काम् अपि तां नाथ तव वल्लभताम् इयाम् & यया मां प्रति न क्वापि युक्तं ते स्यात् पलायितुम् ॥ UtSst_9.7 ॥ तत्त्वतो ऽशेषजन्तूनां भवत्पूजामयात्मनाम् & दृष्ट्यानुमोदितरसाप्लावितः स्यां कदा विभो ॥ UtSst_9.8 ॥ ज्ञानस्य परमा भूमिर् योगस्य परमा दशा & त्वद्भक्तिर् या विभो कर्हि पूर्ण मे स्यात् तदर्थिता ॥ UtSst_9.9 ॥ सहसैवसाद्य कदा गाढम् अवष्टभ्य हर्षविवशो ऽहम् & त्वच्चरणवरनिधानं सर्वस्य प्रकटयिष्यामि ॥ UtSst_9.10 ॥ परितः प्रसरच्छुद्धत्वदालोकमयः कदा & स्यां यथेश न किञ्चिन् मे मायाच्छायाबिलं भवेत् ॥ UtSst_9.11 ॥ आत्मसात्कृतनिःशेषमण्डलो निर्व्यपेक्षकः & कदा भवेयं भगवंस् त्वद्भक्तगणनायकः ॥ UtSst_9.12 ॥ नाथ लोकाभिमानानाम् अपूर्वं त्वं निबन्धनम् & महाभिमानः कर्हि स्यां त्वद्भक्तिरसपूरितः ॥ UtSst_9.13 ॥ अशेषविषयाशून्यश्रीसमाश्लेषसुस्थितः & शयीयम् इव शीताङ्घ्रिकुशेशययुगे कदा ॥ UtSst_9.14 ॥ भक्त्यासवसमृद्धायास् त्वत्पूजाभोगसम्पदः & कदा पारं गमिष्यामि भविष्यामि कदा कृती ॥ UtSst_9.15 ॥ आनन्दबाष्पपूरस्खलितपरिभ्रान्तगद्गदाक्रन्दः & हासोल्लासितवदनस् त्वत्स्पर्शरसं कदाप्स्यामि ॥ UtSst_9.16 ॥ पशुजनसमानवृत्ताम् अवधूय दशाम् इमां कदा शम्भो & आस्वादयेय तावकभक्तोचितम् आत्मनो रूपम् ॥ UtSst_9.17 ॥ लब्धाणिमादिसिद्धिर् विगलितसकलोपतापसन्त्रासः & त्वद्भक्तिरसायनपानक्रिढानिष्टः कदासीय ॥ UtSst_9.18 ॥ नाथ कदा स तथाविध आक्रन्दो मे समुच्चरेद् वाचि & यत् समनन्तरम् एव स्फुरति पुरस् तावकी मूर्तिः ॥ UtSst_9.19 ॥ गाढगाढभवदङ्घ्रिसरोजालिङ्गनव्यसनतत्परचेताः & वस्त्व् अवस्त्व् इदम् अयत्नत एव त्वां कदा समवलोकयितास्मि ॥ UtSst_9.20 ॥ अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् न सोढव्यम् अवश्यम् ते जगदेकप्रभोर् इदम् & माहेश्वराश् च लोकानाम् इतरेषां समाश् च यत् ॥ UtSst_10.1 ॥ ये सदैवानुरागेण भवत्पादानुगामिनः & यत्र तत्र गता भोगांस् ते कांश् चिद् उपभुञ्जते ॥ UtSst_10.2 ॥ भर्ता कालान्तको यत्र भवांस् तत्र कुतो रुजः & तत्र चेतरभोगाशा का लक्ष्मीर् यत्र तावकी ॥ UtSst_10.3 ॥ क्षनमात्रसुखेनापि विभुर् येनासि लभ्यसे & तदैव सर्वः कालो ऽस्य त्वदानन्देन पूर्यते ॥ UtSst_10.4 ॥ आनन्दरसबिन्दुस् ते चन्द्रमा गलितो भुवि & सूर्यस् तथा ते प्रसृतः संहारी तेजसः कणः ॥ UtSst_10.5 ॥ बलिं यामस् तृतीयाय नेत्रायास्मै तव प्रभो & अलौकिकस्य कस्यापि माहात्म्यस्यैकलक्ष्मणे ॥ UtSst_10.6 ॥ तेनैव दृष्टो ऽसि भवद्दर्शनाद्यो ऽतिहृष्यति & कथञ्चिद् यस्य वा हर्षः को ऽपि तेन त्वम् ईक्षितः ॥ UtSst_10.7 ॥ येषाम् प्रसन्नो ऽसि विभो यैर् लब्धं हृदयं तव & आकृष्य त्वत्पुरात्तैस् तु बाह्यम् आभ्यन्तरीकृतम् ॥ UtSst_10.8 ॥ त्वद् ऋते निखिलं विश्वं समदृग्यातम् ईक्ष्यताम् & ईश्वरः पुनर् एतस्य त्वम् एको विषमेक्षणः ॥ UtSst_10.9 ॥ आस्तां भवत्प्रभावेण विना सत्तैव नास्ति यत् & त्वद्दूषणकथा येषाम् त्वद् ऋते नोपपद्यते ॥ UtSst_10.10 // बाह्यान्तरान्तरायालीकेवले चेतसि स्थितिः & त्वयि चेत् स्यान् मम विभो किम् अन्यद् उपयुज्यते ॥ UtSst_10.11 // अन्ये भ्रमन्ति भगवन्न् आत्मन्य् एवातिदुःस्थिताः & अन्ये भ्रमन्ति भगवन्न् आत्मन्य् एवातिसुस्थिताः ॥ UtSst_10.12 // अपीत्वापि भवद्भक्तिसुधाम् अनवलोक्य च & त्वाम् ईश त्वत्समाचारमात्रात् सिद्ध्यन्ति जन्तवः ॥ UtSst_10.13 // भृत्या वयं तव विभो तेन त्रिजगतां यथा & बिभर्ष्य् आत्मानम् एवं ते भर्त्तव्या वयम् अप्य् अलम् ॥ UtSst_10.14 // परानन्दामृतमये दृष्टो ऽपि जगदात्मनि & त्वयि स्पर्शरसे ऽत्यन्ततरसुत्कण्ठितो(?) 'स्मि ते ॥ UtSst_10.15 // देव दुःखान्य् अशेषाणि यानि संसारिणाम् अपि & घृत्याख्यभवदीयात्मयुतान्य् आयान्ति सह्यताम् ॥ UtSst_10.16 // सर्वज्ञे सर्वशक्तौ च त्वय्य् एव सति चिन्मये & सर्वथाप्य् असतो नाथ युक्तास्य जगतः प्रथा ॥ UtSst_10.17 // त्वत्प्राणिताः स्फुरन्तीमे गुणा लोष्टोपमा अपि & नृत्यन्ति पवनोद्धूताः कार्पासाः पिचवो यथा ॥ UtSst_10.18 // यदि नाथ गुणेष्व् आत्माभिमानो न भवेत् ततः & केन हीयेत जगतस् त्वदेकात्मतया प्रथा ॥ UtSst_10.19 // वन्द्यास् ते ऽपि महीयांसः प्रलयोपगता अपि & त्वत्कोपपावकस्पर्शपूता ये परमेश्वर ॥ UtSst_10.20 // महाप्रकाशवपुषि विस्पष्टे भवति स्थिते & सर्वतो ऽपीश तत् कस्मात् तमसि प्रसराम्य् अहम् ॥ UtSst_10.21 // अविभागो भवान् एव स्वरूपम् अमृतं मम & तथापि मर्त्यधर्माणाम् अहम् एवैकम् आस्पदम् ॥ UtSst_10.22 // महेश्वरेति यस्यास्ति नामकं वाग्विभूषणम् & प्रणामाङ्कश् च शिरसि स एवैकः प्रभावितः ॥ UtSst_10.23 // सदसच् च भवान् एव येन तेनाप्रयासतः & स्वरसेनैव भगवंस् तथा सिद्धिः कथं न मे ॥ UtSst_10.24 // शिवदासः शिवैकात्मा किं यन् नासादयेत् सुखम् & तर्प्यो ऽस्मि देवमुख्यानाम् अपि येनामृतासवैः ॥ UtSst_10.25 // हृन्नाभ्योर् अन्तरालस्थः प्राणिनां पित्तविग्रहः & ग्रससे त्वं महावह्निः सर्वं स्थावरजङ्गमम् ॥ UtSst_10.26 // औत्सुक्यविश्वसितनामैकादशं स्तोत्रम् जगद् इदम् अथवा सुहृदो बन्धुजनो वा न भवति मम किम् अपि & त्वं पुनर् एतत् सर्वं यदा तदा को ऽपरो मे ऽस्तु ॥ UtSst_11.1 ॥ स्वामिन् महेश्वरस् त्वं साक्षात् सर्वं जगत् त्वम् एवेति & वस्त्व् एव सिद्धिम् एत्व् इति याच्ञा तत्रापि याच्ञैव ॥ UtSst_11.2 ॥ त्रिभुवनाधिपतित्वम् अपीह यत् तृणम् इव प्रतिभाति भवज्जुषः & किम् इव तस्य फलं शुभकर्मणो भवति नाथ भवत्स्मरणाद् ऋते ॥ UtSst_11.3 ॥ येन नैव भवतो ऽस्ति विभिन्नं किञ्चनापि जगतां प्रभवश् च & त्वद्विजृम्भितम् अतो ऽद्भुतकर्मस्व् अप्य् उदेति न तव स्तुतिबन्धः ॥ UtSst_11.4 ॥ त्वन्मयो ऽस्मि भवदर्चननिष्ठः सर्वदाहम् इति चाप्य् अविरामम् & भावयन्न् अपि विभो स्वरसेन स्वप्नगो ऽपि न तथा किम् इव स्याम् ॥ UtSst_11.5 ॥ ये मनाग् अपि भवच्चरणाब्जोद्भूतसौरभलवेन विमृष्टः & तेषु विस्रम् इव भवति समस्तं भोगजातम् अमरैर् अपि मृग्यम् ॥ UtSst_11.6 ॥ हृदि ते न तु विद्यते ऽन्यद् अन्यद् वचने कर्मणि चान्यद् एव शंभो & परमार्थसतो ऽप्य् अनुग्रहो वा यदि वा निग्रह एक एव कार्यः ॥ UtSst_11.7 ॥ मूढो ऽस्मि दुःखकलितो ऽस्मि जरादिदोषभीतो ऽस्मि शक्तिरहितो ऽस्मि तवाश्रितो ऽस्मि & शम्भो तथा कलय शीघ्रम् उपैमि येन सर्वोत्तमां धुरम् अपोज्झितदुःखमार्गः ॥ UtSst_11.8 ॥ त्वत्कर्णदेशम धिशय्य महार्घभावम् आक्रन्दितानि मम तुच्छतराणि यान्ति & वंशान्तरालपतितानि जलैकदेशखण्डानि मौक्तिकमणित्वम् इवोद्वहन्ति ॥ UtSst_11.9 ॥ किम् इव च लभ्यते बत न तैर् अपि नाथ जनैः क्षणम् अपि कैतवाद् अपि च ये तव नाम्नि रताः & शिशिरमयूखशेखर तथा कुरु येन मम क्षतमरणो ऽणिमादिकम् उपैमि यथा विभवम् ॥ UtSst_11.10 // शम्भो शर्व शशङ्कशेखर शिव त्र्यक्षाक्षमालाधर श्रीमन्न् उग्रकपाललाञ्छन लसद्भीमत्रिशूलायुध & कारुण्याम्बुनिधे त्रिलोकरचनाशीलोग्रशक्त्यात्मक श्रीकण्ठाशु विनाशयाशुभभरान् आधत् स्वसिद्धिं पराम् ॥ UtSst_11.11 // तत् किं नाथ भवेन् न यत्र भगवान् निर्मातृताम् अश्नुते भावः स्यात् किम् उ तस्य चेतनवतो नाशास्ति यं शङ्करः & इत्थं ते परमेश्वराक्षतमहाशक्तेः सदा संश्रितः संसारे ऽत्र निरन्तराधिविधुरः क्लिश्याम्य् अहं केवलम् ॥ UtSst_11.12 // यद्य् अप्य् अत्र वरप्रदोद्धततमाः पीडाजरामृत्यव एते वा क्षणम् आसतां बहुमतः शब्दादिर् एवास्थिरः & तत्रापि स्पृहयामि सन्ततसुखाकाङ्क्षी चिरं स्थास्नवे भोगास्वादयुतत्वदङ्घ्रिकमलध्यानाग्र्य जीवातवे ॥ UtSst_11.13 // हे नाथ प्रणतार्तिनाशनपटो श्रेयोनिधे धूर्जटे दुःखैकायतनस्य जन्ममरणत्रस्तस्य मे साम्प्रतम् & तच् चेष्टस्व यथा मनोज्ञविषयास्वादप्रदा उत्तमा जीवन्न् एव समश्नुवे ऽहम् अचलाः सिद्धीस् त्वदर्चापरः ॥ UtSst_11.14 // नमो मोहमहाध्वान्तध्वंसनानन्यकर्मणे & सर्वप्रकाशातिशयप्रकाशायेन्दुलक्ष्मणे ॥ UtSst_11.15 // रहस्यनिर्देशनाम द्वादशं स्तोत्रम् सहकारि न किञ्चिद् इष्यते भवतो न प्रतिबन्धकं दृषि & भवतैव हि सर्वम् आप्लुतं कथम् अद्यापि तथापि नेक्षसे ॥ UtSst_12.1 ॥ अपि भावगणाद् अपीन्द्रियप्रचयाद् अप्य् अवबोधमध्यतः & प्रभवन्तम् अपि स्वतः सदा परिपश्येयम् अपोढविश्वकम् ॥ UtSst_12.2 ॥ कथं ते जायेरन् कथम् अपि च ते दर्शनपथं व्रजेयुः केनापि प्रकृतिमहताङ्केन खचितः & तथोत्थायोत्थाय स्थलजलतृणादेर् अखिलतः पदार्थद्यान्सृष्टिस्रवदमृतपूरैर्(?) विकिरसि ॥ UtSst_12.3 ॥ साक्षत्कृत भवद्रूपप्रसृतामृततर्पिताः & उन्मूलिततृषो मत्ता विचरन्ति यथारुचि ॥ UtSst_12.4 ॥ न तदा न सदा न चैकदेत्य् अपि सा यत्र न कालधीर् भवेत् & तद् इदं भवदीयदर्शनं न च नित्यं न च कथ्यते ऽन्यथा ॥ UtSst_12.5 ॥ त्वद्विलोकनसमुत्कचेतसो योगसिद्धिर् इयती सदास्तु मे & यद् विशेयम् अभिसन्धिमात्रतस् त्वत्सुधासदनम् अर्चनाय ते ॥ UtSst_12.6 ॥ निर्विकल्पभवदीयदर्शनप्रप्तिफुल्लमनसां महात्मनाम् & उल्लसन्ति विमलानि हेलया चेष्टितानि च वचांसि च स्फुटम् ॥ UtSst_12.7 ॥ भवन्भवदीयपादयोर् निवसन्न् अन्तर एव निर्भयः & भवभूमिषु तासु तास्व् अहं प्रभुम् अर्चेयम् अनर्गलक्रियः ॥ UtSst_12.8 ॥ भवदङ्घ्रिसरोरुहोदरे परिलीनो गलितपरैषणः & अतिमात्रमधूपयोगतः परितृप्तो विचरेयम् इच्छया ॥ UtSst_12.9 ॥ यस्य दम्भाद् इव भवत्पूजासङ्कल्प उत्थितः & तस्याप्य् अवश्यम् उदितं सन्निधानं तवोचितम् ॥ UtSst_12.10 // भगवन्न् इतरान् अपेक्षिणा नितराम् एकरसेन चेतसा & सुलभं सकलोपशायिनं प्रभुम् आतृप्ति पिबेयम् अस्मि किम् ॥ UtSst_12.11 // त्वया निराकृतम् सर्वं हेयम् एतत् तद् एव तु & त्वन्मयं समुपादेयम् इत्य् अयं सारसंग्रहः ॥ UtSst_12.12 // भवतो ऽन्तरचारि भावजातं प्रभुवन्मुख्यतयैव पूजितं तत् & भवतो बहिर् अप्य् अभावमात्रा कथम् ईशान् भवेत् समर्च्यते वा ॥ UtSst_12.13 // निःशब्दं निर्विकल्पं च निर्व्याक्षेपम् अथानिसम् & क्षोभे ऽप्य् अध्यक्षमी क्षेयं त्र्यक्ष त्वाम् एव सर्वतः ॥ UtSst_12.14 // प्रकटय निजधाम देव यस्मिंस् त्वम् असि सदा परमेश्वरीसमेतः & प्रभुचरणरजःसमानकक्ष्याः किम् अविश्वासपदं भान्ति भृत्याः ॥ UtSst_12.15 // दर्शनपथम् उपयातो ऽप्य् अपसरसि कुतो ममेश भृत्यस्य & क्षणमात्रकम् इह न भवसि कस्य न जन्तोर् दृशोर् विषयः ॥ UtSst_12.16 // ऐक्यसंविदमृताच्छधारया सन्ततप्रसृतया कदा विभो & प्लावनात् परमभेदमानयंस् त्वां निजं च वपुर् आप्नुयां मुदम् ॥ UtSst_12.17 // अहम् इत्य् अमुतो ऽवरुद्धलोकाद् भवदीयात् प्रतिपत्तिसारतो मे & अणुमात्रकम् एव विश्वनिष्ठं घटतां येन भवेयम् अर्चिता ते ॥ UtSst_12.18 // अपरिमितरूपम् अहं तं तं भावं प्रतिक्षणं पश्यन् & त्वाम् एव विश्वरूपं निजनाथं साधु पश्येयम् ॥ UtSst_12.19 // भवदङ्गगतं तम् एव कस्मान् न मनः पर्यटतीष्टम् अर्थम् अर्थम् & प्रकृतिक्षतिर् अस्ति नो तथास्य मम चेच्छा परिपूर्यते परैव ॥ UtSst_12.20 // शतशः किल ते तवानुभावाद् भगवन् के ऽप्य् अमुनैव चक्षुषा ये & अपि हालिकचेष्टया चरन्तः परिपश्यन्ति भवद्वपुः सदाग्रे ॥ UtSst_12.21 // न सा मतिर् उदेति या न भवति त्वदिच्छामयी सदा शुभम् अथेतरद् भगवतैवम् आचर्यते & अतो ऽस्मि भवदात्मको भुवि यथा तथा सञ्चरन् स्थि तो ऽनिशम् अबाधितत्वदमलङ्घ्रिपूजोत्सवः ॥ UtSst_12.22 // भवदीयगभीरभाषितेषु प्रतिभा सम्यग् उदेतु मे पुरो ऽतः & तदनुष्ठितशक्तिर् अप्य् अतस् तद्भवदर्चाव्यसनं च निर्विरामम् ॥ UtSst_12.23 // व्यवहारपदे ऽपि सर्वदा प्रतिभात्व् अर्थकलाप एष माम् & भवतो ऽवयवो यथा न तु स्वत एवादरणीयतां गतः ॥ UtSst_12.24 // मनसि स्वरसेन यत्र तत्र प्रचरत्य् अप्य् अहम् अस्य गोचरेषु & प्रसृतो ऽप्य् अविलोल एव युष्मत्परिचर्याचतुरः सदा भवेयम् ॥ UtSst_12.25 // भगवन् भवदिच्छयैव दासस् तव जातो ऽस्मि परस्य नात्र शक्तिः & कथम् एष तथापि वक्त्रबिम्बं तव पश्यामि न जातु चित्रम् एतत् ॥ UtSst_12.26 // समुत्सुकास् त्वां प्रति ये भवन्तं प्रत्यर्थरूपाद् अवलोकयन्ति & तेषाम् अहो किं तदुपस्थितं स्यात् किं साधनं वा फलितं भवेत् तत् ॥ UtSst_12.27 // भावा भावतया सन्तु भवद्भावेन मे भव & तथा न किञ्चिद् अप्य् अस्तु न किञ्चिद् भवतो ऽन्यथा ॥ UtSst_12.28 // यन् न किञ्चिद् अपि तन्न किञ्चिद् अप्य् अस्तु किञ्चिद् अपि किञ्चिद् एव मे & सर्वथा भवतु तावता भवान् सर्वतो भवति लब्धपूजितः ॥ UtSst_12.29 // संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् संग्रहेन सुखदुःखलक्षणं मां प्रति स्थितम् इदं शृणु प्रभो & सौख्यम् एष भवता समागमः स्वामिना विरह एव दुःखिता ॥ UtSst_13.1 ॥ अन्तर् अप्य् अतितराम् अणीयसी या त्वदप्रथनकालिकास्ति मे & ताम् अपीश परिमृज्य सर्वतः स्वं स्वरूपम् अमलं प्रकाशय ॥ UtSst_13.2 ॥ तावके वपुषि विश्वनिर्भरे चित्सुधारसमये निरत्यये & तिष्ठतः सततम् अर्चतः प्रभुं जीवितं मृतम् अथान्यद् अस्तु मे ॥ UtSst_13.3 ॥ ईश्वरो ऽहम् अहम् एव रूपवान् पण्डितो ऽस्मि सुभगो ऽस्मि को ऽपरः & मत्समो ऽस्ति जगतीति शोभते मानिता त्वदनुरागिणः परम् ॥ UtSst_13.4 ॥ देवदेव भवदद्वयामृताख्यातिसंहरणलब्धजन्मना & तद् यथास्थितपदार्थसंविदा मां कुरुष्व चरणार्चनोचितम् ॥ UtSst_13.5 ॥ ध्यायते तद् अनु दृश्यते ततः स्पृश्यते च परमेश्वरः स्वयम् & यत्र पूजनमहोत्सवः स मे सर्वदास्तु भवतो ऽनुभावतः ॥ UtSst_13.6 ॥ यद्य् अथास्थितपदार्थदर्शनं युष्मदर्चनमहोत्सवश् च यः & युग्मम् एतद् इतरेतराश्रयं भक्तिशालिषु सदा विजृम्भते ॥ UtSst_13.7 ॥ तत्तदिन्द्रियमुखेन सन्ततं युष्मदर्चनरसायनासवम् & सर्वभावचषकेषु पूरितेष्व् आपिबन्न् अपि भवेयम् उन्मदः ॥ UtSst_13.8 ॥ अन्यवेद्यम् अणुमात्रम् अस्ति न स्वप्रकाशम् अखिलं विजृम्भते & यत्र नाथ भवतः पुरे स्थितं तत्र मे कुरु सदा तवार्चितुः ॥ UtSst_13.9 ॥ दासधाम्नि विनियोजितो ऽप्य् अहं स्वेच्छयैव परमेश्वर त्वया & दर्शनेन न किम् अस्मि पात्रितः पादसंवहनकर्मणापि वा ॥ UtSst_13.10 // शक्तिपातसमये विचारणं प्राप्तम् ईश न करोषि कर्हिचित् & अद्य मां प्रति किम् आगतं यतः स्वप्रकाशनविधौ विलम्बसे ॥ UtSst_13.11 // तत्र तत्र विषये बहिर्विभात्य् अन्तरे च परमेश्वरीयुतम् & त्वां जगत्त्रितयनिर्भरं सदा लोकयेय निजपाणिपूजितम् ॥ UtSst_13.12 // स्वामिसौधम् अभिसन्धिमात्रतो निर्विबन्धम् अधिरुह्य सर्वदा & स्यां प्रसाद परमामृतासवापानकेलिपरिलब्धनिर्वृतिः ॥ UtSst_13.13 // यत्समस्तसुभगार्थवस्तुषु स्पर्शमात्रविधिना चमत्कृतिम् & तां समर्पयति तेन ते वपुः पूजयन्त्य् अचलभक्तिशालिनः ॥ UtSst_13.14 // स्फारयस्य् अखिलम् आत्मना स्फुरन् विश्वम् आमृशसि रूपम् आमृशन् & यत् स्वयं निजरसेन घुर्णसे तत् समुल्लसति भावमण्डलम् ॥ UtSst_13.15 // यो ऽविकल्पम् इदम् अर्थमण्डलं पश्यतीश निखिलं भवद्वपुः & स्वात्मपक्षपरिपूरिते जगत्य् अस्य नित्यसुखिनः कुतो भयम् ॥ UtSst_13.16 // कण्ठकोणविनिविष्टम् ईश ते कालकूटम् अपि मे महामृतम् & अप्य् उपात्तम् अमृतं भवद्वपुर् भेदवृत्ति यदि रोचते न मे ॥ UtSst_13.17 // त्वत्प्रलापमयरक्तगीतिकानि त्य युक्तवदनोपशोभितः & स्याम् अथापि भवदर्चनक्रियाप्रेयसीपरिगताशयः सदा ॥ UtSst_13.18 // ईहितं न बत पारमेश्वरं शक्यते गणयितुं तथा च मे & दत्तम् अप्य् अमृतनिर्भरं वपुः स्वं न पातुम् अनुमन्यते तथा ॥ UtSst_13.19 // त्वाम् अगाधम् अविकल्पम् अद्वयं स्वं स्वरूपम् अखिलार्थघस्मरम् & आविशन्न् अहम् उमेश सर्वदा पूजयेयम् अभिसंस्तुवीय च ॥ UtSst_13.20 // जयस्तोत्रनाम चतुर्दशं स्तोत्रम् जयलक्ष्मीनिधानस्य निजस्य स्वामिनः पुरः & जयोद्घोषणपीयूषरसम् आस्वादये क्षणम् ॥ UtSst_14.1 ॥ जयैकरुद्रैकशिव महादेव महेश्वर & पार्वतीप्रणयिञ् शर्व सर्वगीर्वाणपूर्वज ॥ UtSst_14.2 ॥ जय त्रैलोक्यनाथैकलाञ्छनालिकलोचन & जय पीतर्तलोकार्तिकालकूटाङ्ककन्धर ॥ UtSst_14.3 ॥ जय मूर्तत्रिशक्त्यात्मिशतशूलोल्लसत्कर & जयेच्छामात्रसिद्दार्थपूजार्हचरणाम्बुज ॥ UtSst_14.4 ॥ जय शोभशतस्यन्दिलोकोत्तरवपुर्धर & जयैकजटिकाक्षीणगङ्गाकृत्यात्तभस्मक ॥ UtSst_14.5 ॥ जय क्षीरोदपर्यस्तज्योत्स्नाच्छायानुलेपन & जयेश्वराङ्गसङ्गोत्थरत्नकान्ताहिमण्डन ॥ UtSst_14.6 ॥ जयाक्षयैकशीतांशुकलासदृशसंश्रय & जय गङ्गासदार्ब्धविश्वैश्वर्याभिषेचन ॥ UtSst_14.7 ॥ जयाधराङ्गसंस्पर्शपावनीकृतगोकुल & जय भक्तिमदाबद्धगोष्ठीनियतसन्निधे ॥ UtSst_14.8 ॥ जय स्वेच्छातपोदेशविप्रलम्भितबालिश & जय गौरीपरिष्वङ्गयोग्यसौभाग्यभाजन ॥ UtSst_14.9 ॥ जय भक्तिरसार्द्रार्द्रभावोपायनलम्पट & जय भक्तिमदोद्दामभक्तवाङ्नृत्ततोषित ॥ UtSst_14.10 // जय ब्रह्मादिदेवेशप्रभावप्रभवव्यय & जयलोकेश्वरश्रेणिशिरोविधृतशासन ॥ UtSst_14.11 // जयसर्वजगन्न्यस्तस्वमुद्राव्यक्तवैभव & जयात्मदानपर्यन्तविश्वेश्वरमहेश्वर ॥ UtSst_14.12 // जय त्रैलोक्यसर्गेच्छावसरासद्द्वितीयक & जयैश्वर्यभरोद्वाहदेवीमात्रसहायक ॥ UtSst_14.13 // जयाक्रमसमाक्रान्तसमस्तभुवनत्रय & जयाविगीतम् आबालगीयमानेश्वरध्वने ॥ UtSst_14.14 // जयानुकम्पादिगुणानपेक्षसहजोन्नते & जय भीष्ममहामृत्युघटनापूर्वभैरव ॥ UtSst_14.15 // जय विश्वक्षयोच्चण्डक्रियानिष्परिपन्थिक & जय श्रेयःशतगुणानुगनामानुकीर्तन ॥ UtSst_14.16 // जय हेलावितीर्नैतदमृताकरसागर & जय विश्वक्षयक्षेपिक्षणकोपाशुशुक्षणे ॥ UtSst_14.17 // जय मोहान्धकारान्धजीवलोकैकदीपक & जय प्रसुप्तजगतीजागरूकाधिपूरुष ॥ UtSst_14.18 // जय देहाद्रिकुञ्जान्तर्निकूजञ्जीवजीवक & जय सन्मानसव्योमविलासिवरसारस ॥ UtSst_14.19 // जय जाम्बूनदोदग्रधातूद्भवगिरीश्वर & जय पापिषु निन्दोल्कापातनोत्पातचन्द्रमः ॥ UtSst_14.20 // जय कष्टतपःक्लिष्टमुनिदेवदुरासद & जय सर्वदशारूढभक्तिमल्लोकलोकित ॥ UtSst_14.21 // जय स्वसम्पत्प्रसरपत्रीकृतनिजाश्रित & जय प्रपन्नजनतालालनैकप्रयोजन ॥ UtSst_14.22 // जय सर्गस्थितिध्वंसकारणैकावदानक & जय भक्तिमदालोललीलोत्पलमगोत्सव ॥ UtSst_14.23 // जय जयभाजन जय जितजन्मजरामरण जय जगज्ज्येष्ठ & जय जय जय जय जय जय जय जय जय जय जय जय जय त्र्यक्ष ॥ UtSst_14.24 // भक्तिस्तोत्रनाम पञ्चदशं त्रिमलक्षालिनो ग्रन्थाः सन्ति तत्पारगास्तथा & योगिनः पण्डिताः स्वस्थास् त्वद्भक्ता एव तत्त्वतः ॥ UtSst_15.1 ॥ मायीयकालनियतिरागाद्याहारतर्पिताः & चरन्ति सुखिनो नाथ भक्तिमन्तो जगत्तटे ॥ UtSst_15.2 ॥ रुदन्तो वा हसन्तो वा त्वाम् उच्चैः प्रलपन्त्य् अमी & भक्ताः स्तुतिपदोच्चारोपचाराः पृथग् एव ते ॥ UtSst_15.3 ॥ न विरक्तो न चापीशो मोक्षाकाङ्क्षी त्वदर्चकः & भवेयम् अपि तूद्रिक्तभक्त्यासवरसोन्मदः ॥ UtSst_15.4 ॥ बाह्यं हृदय एवान्तर् अभिहृत्यैव यो ऽर्चति & त्वाम् ईश भक्तिपीयूषरसपूरैर् नमामि तम् ॥ UtSst_15.5 ॥ धर्माधर्मात्मनोर् अन्तः क्रिययोर् ज्ञानयोस् तथा & सुखदुःखात्मनोर् भक्ताः किम् अप्य् आस्वादयन्त्य् अहो ॥ UtSst_15.6 ॥ चराचरपितः स्वामिन् अप्य् अन्धा अपि कुष्ठिनः & शोभन्ते परम् उद्दामभवद्भक्तिविभूषणाः ॥ UtSst_15.7 ॥ शिलोञ्छपिच्छकशिपुविच्छायाङ्गा अपि प्रभो & भवद्भक्तिमहोष्मणो राजराजम् अपीशते ॥ UtSst_15.8 ॥ सुधार्द्रायां भवद्भक्तौ लुठताप्य् आरुरुक्षुणा & चेतसैव विभो ऽर्चन्ति केचित् त्वाम् अभितः स्थिताः ॥ UtSst_15.9 ॥ रक्षणीयं वर्धनीयं बहुमान्यम् इदं प्रभो & संसारदुर्गतिहरं भवद्भक्तिमहाधनम् ॥ UtSst_15.10 // नाथ ते भक्तजनता यद्य् अपि त्वयि रागिणी & तथापीर्ष्यां विहायास्यास् तुष्टास्तु स्वामिनी सदा ॥ UtSst_15.11 // भवद्भावः पुरो भावी प्राप्ते त्वद्भक्तिसम्भवे & लब्धे दुग्धमहाकुम्भे हता दधनि गृध्नुता ॥ UtSst_15.12 // किम् इयं न सिद्धिर् अतुला किं वा मुख्यं न सौख्यम् आस्रवति & भक्तिर् उपचीयमाना येयं शम्भोः सदातनी भवति ॥ UtSst_15.13 // मनसि मलिने मदीयेमग्ना त्वद्भक्तिमणिलता कष्टम् & न निजान् अपि तनुते तानपौरुषेयान् स्वसम्पदुल्लासान् ॥ UtSst_15.14 // भक्तिर् भगवति भवति त्रिलोकनाथे ननूत्तमा सिद्धिः & किं त्व् अणिमादिकविरहात् सैव न पूर्णेति चिन्ता मे ॥ UtSst_15.15 // बाह्यतो ऽन्तर् अपि चोत्कटोन्मिषत्त्र्यम्बकस्तवकसौरभाः शुभाः & वासयन्त्य् अपि विरुद्धवासनान् योगिनो निकटवासिनो ऽखिलान् ॥ UtSst_15.16 // ज्योतिर् अस्ति कथयापि न किं चिद् विश्वम् अप्य् अतिसुषुप्तम् अशेषम् & यत्र नाथ शिवरात्रिपदे ऽस्मिन् नित्यम् अर्चयति भक्तजनस् त्वाम् ॥ UtSst_15.17 // सत्त्वं सत्यगुणे शिवे भगवति स्फारीभवत्व् अर्चने चूडायां विलसन्तु शङ्करपदप्रोद्यद्रजःसङ्चयाः & रागादिस्मृतिवासनाम् अपि समुच्छेत्तुं तमो जृम्भतां शम्भो मे भवतात् त्वदात्मविलये त्रैगुण्यवर्गो ऽथवा ॥ UtSst_15.18 // संसाराध्वा सुदूरः खरतरविविधव्याधिदग्धाङ्गयष्टिः भोगा नैवोपभुक्ता यद् अपि सुखम् अभूज् जातु नन्नो चिराय & इत्थं व्यर्थो ऽस्मि जातः शशिधरचरणाक्रान्तिकान्तोत्तमाङ्गस् त्वद्भक्तश् चेति तन् मे कुरु सपदि महासम्पदो दीर्घदीर्घाः ॥ UtSst_15.19 // पाशानुद्भेदनाम षोडशं स्तोत्रम् न किञ्चिद् एव लोकानां भवदावरणं प्रति \var{यत् किं चिद् एव भूतानां\em \cit \Naresvaraparãksà} & न किञ्चिद् एव भक्तानां भवदावरणं प्रति ॥ UtSst_16.1 ॥ अप्य् उपायक्रमप्राप्यः सङ्कुलो ऽपि विशेषणैः & भक्तिभाजां भवान् आत्मा सकृच् छुद्धो ऽवभासते ॥ UtSst_16.2 ॥ जयन्तो ऽपि हसन्त्य् एते जिता अपि हसन्ति च & भवद्भक्तिसुधापानमत्ताः के ऽप्य् एव ये प्रभो ॥ UtSst_16.3 ॥ शुष्ककं मैव सिद्धेय मैव मुच्येय वापि तु & स्वादिष्ठपरकाष्टाप्तत्वद्भक्तिरसनिर्भरः ॥ UtSst_16.4 ॥ यथैवज्ञातपूर्वो ऽयं भवद्भक्तिरसो मम & घटितस् तद्वद् ईशान स एव परिपुष्यतु ॥ UtSst_16.5 ॥ सत्येन भगवन् नान्यः प्रार्थनाप्रसरो ऽस्ति मे & केवलं स तथा को ऽपि भक्त्यावेशो ऽस्तु मे सदा ॥ UtSst_16.6 ॥ भक्तिक्षीवो ऽपि कुप्येयं भवायानुशयीय च & तथा हसेयं उद्यां च रटेयं च शिवेत्य् अलम् ॥ UtSst_16.7 ॥ विषमस्थो ऽपि स्वस्थो ऽपि रुदन्न् अपि हसन्न् अपि & गम्भीरो ऽपि विचित्तो ऽपि भवेयं भक्तितः प्रभो ॥ UtSst_16.8 ॥ भक्तानां नास्ति संवेद्यं त्वदन्तर् यदि वा बहिः & चिद्धर्मा यत्र न भवान् निर्विकल्पः स्थितः स्वयम् ॥ UtSst_16.9 ॥ भक्ता निन्दानुकरे ऽपि तवामृतकणैर् इव & हृष्यन्त्य् एवान्तराविद्धास् तीक्ष्णरोमाञ्चसूचिभिः ॥ UtSst_16.10 // दुःखापि वेदना भक्तिमतां भोगाय कल्पते & येषां सुधार्द्रा सर्वैव संवित् त्वच्चन्द्रिकामयी ॥ UtSst_16.11 // यत्र तत्रोपरुद्धानां भक्तानां बहिरन्तरे & निर्व्याजं त्वद्वपुःस्पर्शरसास्वादसुखं समम् ॥ UtSst_16.12 // तवेश भक्तेर् अर्चायां दैन्यांशं द्वयसंश्रयम् & विलुप्यास्वादयन्त्य् एके वपुर् अच्छं सुधामयम् ॥ UtSst_16.13 // भ्रान्तास् तीर्थदृशो भिन्ना भ्रान्तेर् एव हि भिन्नता & निष्प्रतिद्वन्द्वि वस्त्व् एकं भक्तानां त्वं तु राजसे ॥ UtSst_16.14 // मानावमानरागादिनिष्पाकविमलं मनः & यस्यासौ भक्तिमांल् लोकतुल्यशीलः कथं भवेत् ॥ UtSst_16.15 // रागद्वेषन्धकारो ऽपि येषां भक्तित्विषा जितः & तेषां महीयसाम् अग्रे कतमे ज्ञानशालिनः ॥ UtSst_16.16 // यस्य भक्तिसुधास्नानपानादिविधिसाधनम् & तस्य प्रारब्धमध्यान्तदशासूच्चैः सुखासिका ॥ UtSst_16.17 // कीर्त्यश् चिन्तापदं मृग्यः पूज्यो येन त्वम् एव तत् & भवद्भक्तिमतां श्लाघ्या लोकयात्रा भवन्मयी ॥ UtSst_16.18 // मुक्तिसंज्ञा विपक्वाया भक्तेर् एव त्वयि प्रभो & तस्याम् आद्यदशारूढा मुक्तकल्पा वयं ततः ॥ UtSst_16.19 // दुःखागमो ऽपि भूयान् मे त्वद्भक्तिभरितात्मनः & त्वत्पराची विभो मा भूद् अपि सौख्यपरम्परा ॥ UtSst_16.20 // त्वं भक्त्या प्रीयसे भक्तिः प्रीते त्वयि च नाथ यत् & तदन्योन्याश्रयं युक्तं यथा वेत्थ त्वम् एव तत् ॥ UtSst_16.21 // साकारो वा निराकरो वान्तर् वा बहिर् एव वा & भक्तिमत्तात्मनां नाथ सर्वथासि सुधामयः ॥ UtSst_16.22 // अस्मिन्न् एव जगत्य् अन्तर् भवद्भक्तिमतः प्रति & हर्षप्रकाशनफलम् अन्यद् एव जगत्स्थितम् ॥ UtSst_16.23 // गुह्ये भक्तिः परे भक्तिर् भक्तिर् विश्वमहेश्वरे & त्वयि शम्भौ शिवे देव भक्तिर् नाम किम् अप्य् अहो ॥ UtSst_16.24 // भक्तिर् भक्तिः परे भक्तिर् भक्तिर् नाम समुत्कटा & तारं विरौमि यत् तीव्रा भक्तिर् मे ऽस्तु परं त्वयि ॥ UtSst_16.25 // यतो ऽस्मि सर्वशोभानां प्रसवावनिर् ईश तत् & त्वयि लग्नम् अनर्घं स्याद् रत्नम् वा यदि वा तृणम् ॥ UtSst_16.26 // आवेदकाद् आ च वेद्याद् येषां संवेदनाध्वनि & भवता न वियोगो ऽस्ति ते जयन्ति भवज्जुषः ॥ UtSst_16.27 // संसारसदसो बाह्ये कैश् चित्त्वं परिरभ्यसे & स्वामिन् परैस् तु तत्रैव ताम्यद्भिस् त्यक्तयन्त्रणैः ॥ UtSst_16.28 // पानाशनप्रसाधनसम्भुक्तसमस्तविश्वया शिवया & प्रलयोत्सवसरभसया दृढम् उपगूढं शिवं वन्दे ॥ UtSst_16.29 // परमेश्वरता जयत्य् अपूर्वा तव विश्वेश यदीशितव्यशून्या & अपरापि तथैव ते ययेदं जगद् आभाति यथा तथा न भाति ॥ UtSst_16.30 // दिव्यक्रीडाबहुमाननाम सप्तदसं स्तोत्रम् अहो को ऽपि जयत्य् एष स्वादुः पूजामहोत्सवः & यतो ऽमृतरसास्वादम् अश्रूण्य् अपि ददत्य् अलम् ॥ UtSst_17.1 ॥ व्यापाराः सिद्धिदाः सर्वे ये त्वत्पूजापुरःसराः & भक्तानां त्वन्मयाः सर्वे स्वयं सिद्धय एव ते ॥ UtSst_17.2 ॥ सर्वदा सर्वभावेषु युगपत् सर्वरूपिणम् & त्वाम् अर्चयन्त्य् अविश्रन्तं ये ममैते ऽधिदेवताः ॥ UtSst_17.3 ॥ ध्यानायसतिरस्कारसिद्धस् त्वत्स्पर्शनोत्सवः & पूजाविधिर् इति ख्यातो भक्तानां स सदास् तु मे ॥ UtSst_17.4 ॥ भक्तानां समतासारविषुवत्समयः सदा & त्वद्भावरसपीयूषरसेन्नैषां सदार्चनम् ॥ UtSst_17.5 ॥ यस्यानारम्भपर्यन्तौ न च कालक्रमः प्रभो & पूजात्मासौ क्रिया तस्याः कर्तारस् त्वज्जुषः परम् ॥ UtSst_17.6 ॥ ब्रह्मादीनाम् अपीशास्ते ते च सौभाग्यभागिनः & येषां स्वप्ने ऽपि मोहे ऽपि स्थितस् त्वत्पूजनोत्सवः ॥ UtSst_17.7 ॥ जपतां जुह्वतां स्नातां ध्यायतां न च केवलम् & भक्तानां भवदभ्यर्चामहो यावद् यदा तदा ॥ UtSst_17.8 ॥ भवत्पूजासुधास्वादसम्भोगसुखिनः सदा & इन्द्रादीनाम् अथ ब्रह्ममुख्यानाम् अस्ति कः समः ॥ UtSst_17.9 ॥ जगत्क्षोभैकजनके भवत्पूजामहोत्सवे & यत्प्राप्यं प्राप्यते किंचिद् भक्ता एव विदन्ति तत् ॥ UtSst_17.10 // त्वद्धाम्नि चिन्मये स्थित्वा षट्त्रिंशत्तत्त्वकर्मभिः & कायवाक्चित्तचेष्टाद्यैर् अर्चये त्वां सदा विभो ॥ UtSst_17.11 // भवत्पूजामयासङ्गसम्भोगसुखिनो मम & प्रयातु कालः सकलो ऽप्य् अनन्तो ऽपीयदर्थये ॥ UtSst_17.12 // भवत्पूजामृतरसाभोगलम्पटत विभो & विवर्धताम् अनुदिनं सदा च फलतां मम ॥ UtSst_17.13 // जगद्विलयसञ्जातसुधैकरसनिर्भरे & त्वदब्धौ त्वां महात्मानम् अर्चन्नासीय सर्वदा ॥ UtSst_17.14 // अशेषवासनाग्रन्थिविच्छेदसरलं सदा & मनो निवेद्यते भक्तैः स्वादु पूजाविधौ तव ॥ UtSst_17.15 // अधिष्ठायैव विषयानिमाः करणवृत्तयः & भक्तानां प्रेषयन्ति स्वत्पूजार्थम् अमृतासवम् ॥ UtSst_17.16 // भक्तानां भक्तिसंवेगमहोष्मविवशात्मनाम् & को ऽन्यो निर्वाणहेतुः स्यात् त्वत्पूजामृतमज्जनात् ॥ UtSst_17.17 // सततं त्वत्पदाभ्यर्चासुधापानमहोत्सवः & त्वत्प्रसादैकसम्प्राप्तिहेतुर् मे नाथ कल्पताम् ॥ UtSst_17.18 // अनुभूयासमीशान प्रतिकर्म क्षणात् क्षणम् & भवत्पूजामृतापानमदास्वादमहामुदम् ॥ UtSst_17.19 // दृष्टर्थ एव भक्तानां भवत्पूजामहोद्यमः & तदैव यद् असम्भाव्यं सुखम् आस्वादयन्ति ते ॥ UtSst_17.20 // यावन् न लब्धस् त्वत्पूजासुधास्वादमहोत्सवः & तावन् नास्वादितो मन्ये लवो ऽपि सुखसम्पदः ॥ UtSst_17.21 // भक्तानां विषयन्वेषाभासायासाद् विनैव सा & अयत्नसिद्धं त्वद्धामस्थितिः पूजासु जायते ॥ UtSst_17.22 // न प्राप्यम् अस्ति भक्तनां नाप्य् एषाम् अस्ति दुर्लभम् & केवलं विचरन्त्य् एते भवत्पूजामदोन्मदाः ॥ UtSst_17.23 // अहो भक्तिभरोदारचेतसां वरद त्वयि & स्लाघ्यः पूजाविधिः को ऽपि यो न याच्ञाकलंकितः ॥ UtSst_17.24 // का न शोभा न को ह्लादः का समृद्धिर् न वापरा & को वा न मोक्षः को ऽप्य् एष महादेवो यद् अर्च्यते ॥ UtSst_17.25 // अन्तरुल्लसदच्छाच्छभक्तिपीयूषपोषितम् & भवत्पूजोपयोगाय शरीरम् इदम् अस्तु मे ॥ UtSst_17.26 // त्वत्पादपूजासम्भोगपरतन्त्रः सदा विभो & भूयासं जगताम् ईश एकः स्वच्छन्दचेष्टितः ॥ UtSst_17.27 // त्वद्ध्यानदर्शनस्पर्शतृषि केषाम् अपि प्रभो & जायते शीतलस्वादु भवत्पूजामहासरः ॥ UtSst_17.28 // यथा त्वम् एव जगतः पूजासम्भोगभाजनम् & तथेश भक्तिमान् एव पूजासम्भोगभाजनम् ॥ UtSst_17.29 // को ऽप्य् असौ जयति स्वामिन् भवत्पूजामहोत्सवः & षट्त्रिंशतो ऽपि तत्त्वानां क्षोभो यत्रोल्लसत्य् अलम् ॥ UtSst_17.30 // नमस् तेभ्यो विभो येषां भक्तिपीयूषवारिणा & पूज्यान्य् एव भवन्ति त्वत्पूजोपकरणान्य् अपि ॥ UtSst_17.31 // पूजारम्भे विभो ध्यात्वा मन्त्राधेयां त्वदात्मताम् & स्वात्मन्य् एव परे भक्ता मान्ति हर्षेण न क्वचित् ॥ UtSst_17.32 // राज्यलाभादिवोत्फुल्लैः कैश् चित् पूजामहोत्सवे & सुधासवेन सकला जगती संविभज्यते ॥ UtSst_17.33 // पूजामृतापानमयो येषां भोगः प्रतिक्षणम् & किं देवा उत मुक्तास् ते किं वा के ऽप्य् एव ते जनाः ॥ UtSst_17.34 // पूजोपकरणीभूतविश्ववेशेन गौरवम् & अहो किम् अपि भक्तानां किम् अप्य् एव च लाघवम् ॥ UtSst_17.35 // पूजामयाक्षविक्षेपक्षोभादेवामृतोद्गमः & भक्तानां क्षीरजलधिक्षोभाद् इव दिवौकसाम् ॥ UtSst_17.36 // पूजां के चन मन्यन्ते धेनुं कामदुघाम् इव & सुधाधाराधिकरसां धयन्त्य् अन्तर्मुखाः परे ॥ UtSst_17.37 // भक्तानाम् अक्षविक्षेपो ऽप्य् एष संसारसंमतः & उपनीय किम् अप्य् अन्तः पुष्णात्य् अर्चामहोत्सवम् ॥ UtSst_17.38 // भक्तिक्षोभवशाद् ईश स्वात्मभूते ऽर्चनं त्वयि & चित्रं दैन्याय नो यावद् दीनतायाः परं फलम् ॥ UtSst_17.39 // उपचारपदं पूजा केषां चित् त्वत्पदाप्तये & भक्तानां भवदैकात्म्यनिर्वृत्तिप्रसरस् तु सः ॥ UtSst_17.40 // अप्य् असम्बद्धरूपार्चाभक्त्युन्मादनिरर्गलैः & वितन्यमाना लभते प्रतिष्ठां त्वयि काम् अपि ॥ UtSst_17.41 // स्वादुभक्तिरसास्वादस्तब्धीभूतमनश् च्युताम् & शम्भो त्वम् एव ललितः पूजानां किल भाजनम् ॥ UtSst_17.42 // परिपूर्णानि शुद्धानि भक्तिमन्ति स्थिराणि च & भवत्पूजाविधौ नाथ साधनानि भवन्तु मे ॥ UtSst_17.43 // अशेषपूजासत्कोशे त्वत्पूजाकर्मणि प्रभो & अहो करणवृन्दस्य कापि लक्ष्मीर् विजृम्भते ॥ UtSst_17.44 // एषा पेशलिमा नाथ तवैव किल दृश्यते & विश्वेश्वरो ऽपि भृत्यैर् यद् अर्च्यसे यश् च लभ्यसे ॥ UtSst_17.45 // सदामुर्त्ताद् अमूर्त्ताद्वा भावाद् यद् वाप्य् अभावतः & उत्थेयान् मे प्रशस्तस्य भवत्पूजामहोत्सवः ॥ UtSst_17.46 // कामक्रोधाभिमानैस् त्वाम् उपहरीकृतैः सदा & ये ऽर्चयन्ति नमस् तेभ्यस् तेषां तुष्टो ऽस्मि तत्त्वतः ॥ UtSst_17.47 // जयत्य् एष भवद्भक्तिभाजां पूजाविधिः परः & यस् तृणैः क्रियमानो ऽपि रत्नैर् एवोपकल्पते ॥ UtSst_17.48 // आविष्कारनाम अष्टादशं स्तोत्रम् जगतो ऽन्तरतो भवन्तम् आप्त्वा पुनर् एतद् भवतो ऽन्तराल् लभन्ते & जगदीश तवैव भक्तिभाजो न हि तेषाम् इह दूरतो ऽस्ति किञ्चित् ॥ UtSst_18.1 ॥ क्वचिद् एव भवान् क्वचिद् भवानी सकलार्थक्रमगर्भिणी प्रधाना & परमार्थपदे तु नैव देव्या भवतो नापि जतत्त्रयस्य भेदः ॥ UtSst_18.2 ॥ नो जानते सुभगम् अप्य् अवलेपवन्तो लोकाः प्रयत्नसुभगा निखिल हि भावाः & चेतः पुनर् यद् इदम् उद्यतम् अप्य् अवैति नैवात्मरूपम् इह हा तद् अहो हतो ऽस्मि ॥ UtSst_18.3 ॥ भवन्मयस्वात्मनिवासलब्धसम्पद्भराभ्यर्चितयुष्मदङ्घ्रिः & न भोजनाच्छादनम् अप्य् अजस्रम् अपेक्षते यस् तम् अहं नतो ऽस्मि ॥ UtSst_18.4 ॥ सदा भवद्देहनिवासस्वस्थो ऽप्य् अन्तः परं दह्यत एष लोकः & तवेच्छया तत् कुरु मे यथात्र त्वदर्चनानन्दमयो भवेयम् ॥ UtSst_18.5 ॥ स्वरसोदितयुष्मदङ्घ्रिपद्मद्वयपूजामृतपानसक्तचित्तः & सकार्थचयेष्व् अहं भवेयम् सुखसंस्पर्शनमात्रलोकयात्रः ॥ UtSst_18.6 ॥ सकलव्यवहारगोचरे स्फुटम् अन्तः स्पुरति त्वयि प्रभो & उपयान्त्य् अपयान्ति चानिशम् मम वस्तूनि विभान्तु सर्वदा ॥ UtSst_18.7 ॥ सततम् एव तवैव पुरे ऽथवाप्य् अरहितो विचरेयम् अहं त्वया & क्षणलवो ऽप्य् अथ मा स्म भवेत् स मे न विजये ननु यत्र भवन्मयः ॥ UtSst_18.8 ॥ भवदङ्गपरिस्रवत्सुशीतामृतपूरैर् भरिते समन्ततो ऽपि & भवदर्चनसम्पदेह भक्तास् तव संसारसरो ऽन्तरे चरन्ति ॥ UtSst_18.9 ॥ महामन्त्रतरुच्छायाशीतले त्वन्महावने & निजात्मनि सदा नाथ वसेयं तव पूजकः ॥ UtSst_18.10 // प्रतिवस्तु समस्तजीवतः प्रतिभासि प्रतिभामयो यथा & मम नाथ तथा पुरः प्रथां व्रज नेत्रत्रयशूलशोभितः ॥ UtSst_18.11 // अभिमानचरूपहारतो ममताभक्तिभरेण कल्पितात् & परितोषगतः कदा भवान् मम सर्वत्र भवेद् दृशः पदम् ॥ UtSst_18.12 // निवसन्परमामृताब्धिमध्ये भवदर्चाविधिमात्रमग्नचित्तः & सकलं जनवृत्तम् आचरेयं रसयन् सर्वत एव किञ्चनापि ॥ UtSst_18.13 // भवदीयम् इहास्तु वस्तु तत्त्वं विवरीतुं क इवात्र पात्रम् अर्थे & इदम् एव हि नामरूपचेष्टाद्यसमं ते हरते हरो ऽसि यस्मात् ॥ UtSst_18.14 // शान्तये न सुखलिप्सुता मनाग् भक्तिसम्भृतमदेषु तैः प्रभोः & मोक्षमार्गणफलापि नार्थना स्मर्यते हृदयहारिणः पुरः ॥ UtSst_18.15 // जागरेतरदशाथवा परा यापि काचन मनाग् अवस्थितेः & भक्तिभाजनजनस्य साखिला त्वत्सनाथमनसो महोत्सवः ॥ UtSst_18.16 // आमनो ऽक्षवलयस्य वृत्तयः सर्वतः शिथिलवृत्तयो ऽपि ताः & त्वाम् अवाप्य दृढदीर्घसंविदो नाथ भक्तिधनसोष्मणां कथम् ॥ UtSst_18.17 // न च विभिन्नम् असृज्यत किञ्चिद् अस्त्य् अथ सुखेतरद् अत्र न निर्मितम् & अथ च दुःखि च भेदि च सर्वथाप्य् असमविस्मयधाम नमो ऽस्तु ते ॥ UtSst_18.18 // खरनिषेधखदामृतपूरणोच्छलितधौतविकल्पमलस्य मे & दलितदुर्जयसंशयवैरिणस् त्वदवलोकनम् अस्तु निरन्तरम् ॥ UtSst_18.19 // स्फुटम् अविश माम् अथाविशेयं सततं नाथ भवन्तमस्मि यस्मात् & रभसेन वपुस् तवैव साक्षात् परमासत्तिगतः समर्चयेयम् ॥ UtSst_18.20 // त्वयि न स्तुतिशक्तिर् अस्ति कस्याप्य् अथवास्त्य् एव यतो ऽतिसुन्दरो ऽसि & सततं पुनर् अर्थितं ममैतद् यद् अविश्रान्ति विलोकयेयम् ईशम् ॥ UtSst_18.21 // उद्योतनाभिधानम् एकोनविंशं स्तोत्रम् प्रार्थनाभूमिकातीतविचित्रफलदायकः & जयत्य् अपूर्ववृत्तान्तः शिवः सत्कल्पपादपः ॥ UtSst_19.1 ॥ सर्ववस्तुनि च यैकनिधानात् स्वात्मनस् त्वद् अखिलं किल लभ्यम् & अस्य मे पुनर् असौ निजा आत्मा न त्वम् एव घटसे परमास् ताम् ॥ UtSst_19.2 ॥ ज्ञानकर्ममयचिद्वपुर् आत्मा सर्वथैष परमेश्वर एव & स्याद् वपुस् तु निखिलेषु पदार्थेष्व् एषु नाम न भवेत् किम् उतान्यत् ॥ UtSst_19.3 ॥ विषमार्तिमुषानेन फलेन त्वद्दृगात्मना & अभिलीय पथा नाथ ममास्तु त्वन्मयी गतिः ॥ UtSst_19.4 ॥ भवदमलचरणचिन्तारत्नलतालङ्कृता कदा सिद्धिः & सिद्धजनमानसानां विस्मयजननी घटेत मम भवतः ॥ UtSst_19.5 ॥ कर्हि नाथ विमलं मुखबिम्बं तावकं समवलोकयितास्मि & यत्स्रवत्य् अमृतपूरम् अपूर्वं यो निमज्जयति विश्वम् अशेषम् ॥ UtSst_19.6 ॥ ध्यातमात्रमुदितं तव रूपं कर्हि नाथ परमामृतपूरैः & पूरयेत् त्वदविभेदविमोक्षाख्यातिदूरविवराणि सदा मे ॥ UtSst_19.7 ॥ त्वदीयानुत्तररसासङ्गसंत्यक्तचापलम् & नाद्यापि मे मनो नाथ कर्हि स्याद् अस्तु शीघ्रतः ॥ UtSst_19.8 ॥ मा शुष्ककटुकान्य् एव परं सर्वाणि सर्वदा & तवोपहृत्य लब्धानि द्वन्द्वान्य् अप्य् आपतन्तु मे ॥ UtSst_19.9 ॥ नाथ सांमुख्यम् आयान्तु विशुद्धास् तव रश्मयः & यावत् कायमनस्तापतमोभिः परिलुप्यताम् ॥ UtSst_19.10 // देव प्रसीद यावन् मे त्वन्मार्गपरिपन्थिकाः & परमार्थमुषो वश्या भूयासुर् गुणतस्कराः ॥ UtSst_19.11 // त्वद् भक्तिसुधासारैर् मानसम् आपूर्यतां ममाशु विभो & यावद् इमा उह्यन्तां निःशेषासारवासनाः प्लुत्वा ॥ UtSst_19.12 // मोक्षदशायां भक्तिस् त्वयि कुत इव मर्त्यधर्मिणो ऽपि न सा & राजति ततो ऽनुरूपाम् आरोपय सिद्धिभूमिकाम् अज माम् ॥ UtSst_19.13 // सिद्धिलवलाभलुब्धं माम् अवलेपेन मा विभो संस्थाः & क्षामस् त्वद्भक्तिमुखे प्रोल्लसदणिमादिपक्षतो मोक्षः ॥ UtSst_19.14 // दासस्य मे प्रसीदतु भगवान् एतावद् एव ननु याचे & दाता त्रिभुवननाथो यस्य न तन्मादृशां दृशो विषयः ॥ UtSst_19.15 // त्वद्वपुःस्मृतिसुधारसपूर्णे मानसे तव पदाम्बुजयुग्मम् & मामके विकसद् अस्तु सदैव प्रस्रवन्मधु किम् अप्य् अतिलोकम् ॥ UtSst_19.16 // अस्ति मे प्रभुर् असौ जनको ऽथ त्र्यम्बको ऽथ जननी च भवानी & न द्वितीय इह को ऽपि ममास्तीत्य् एव निर्वृततमो विचरेयम् ॥ UtSst_19.17 // चर्वनाभिधानम् विम्शम् स्तोत्रम् नथं त्रिभुवननाथं भूतिसितं त्रिनयनं त्रिशूलधरम् & उपवीतीकृतभोगिनम् इन्दुकलाशेखरं वन्दे ॥ UtSst_20.1 ॥ नौमि निजतनुविनिस्मरदंशुकपरिवेषधवलपरिधानम् & विलसत्कपालमालाकल्पितनृत्तोत्सवाकल्पम् ॥ UtSst_20.2 ॥ वन्दे तान् दैवतं येषां हरश् चेष्टा हरोचिताः & हरैकप्रवणाः प्राणाः सदा सौभाग्यसद्मनाम् ॥ UtSst_20.3 ॥ क्रीडितं तव महेश्वरतायाः पृष्ठतो ऽन्यद् इदम् एव यथैतत् & इष्टमात्रघटितेष्व् अवदानेष्व् आत्मना परम् उपायम् उपैमि ॥ UtSst_20.4 ॥ त्वद्धाम्नि विश्ववन्द्ये ऽस्मिन्न् इयति क्रीडने सति & तव नाथ कियान् भूयान्न् आनन्दरससम्भवः ॥ UtSst_20.5 ॥ कथं स सुभगो मा भूद्यो गौर्या वल्लभो हरः & हरो ऽपि मा भूद् अथ किं गौर्याः परमवल्लभः ॥ UtSst_20.6 ॥ ध्यानामृतमयं यस्य स्वात्ममूलम् अनश्वरम् & संविल्लतास् तथारूपास् तस्य कस्यापि सत्तरोः ॥ UtSst_20.7 ॥ भक्तिकण्डूसम् उल्लासावसरे परमेश्वर & महानिकषपाषाणस्थूणा पूजैव जायते ॥ UtSst_20.8 ॥ सदा स्र्ष्टिविनोदाय सदा स्थितिसुखासिने & सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः ॥ UtSst_20.9 ॥ न क्वापि गत्वा हित्वापि न किंचिद् इदम् एव ये & भव्यं त्वद्धाम पश्यन्ति भव्यास् तेभ्यो नमो नमः ॥ UtSst_20.10 // भक्तिलक्ष्मीसमृद्धानां किम् अन्यद् उपयाचितम् & एतया वा दरिद्रणां किम् अन्यद् उपयाचितम् ॥ UtSst_20.11 // दुःखान्य् अपि सुखायन्ते विषम् अप्य् अमृतायते & मोक्षायते च संसारो यत्र मार्गः स शङ्करः ॥ UtSst_20.12 // मूले मध्ये ऽवसाने च नास्ति दुःखं भवज्जुषां & तथापि वयम् ईशान सीदामः कथम् उच्यताम् ॥ UtSst_20.13 // ज्ञानयोगादिनान्येषाम् अप्य् अपेक्षितुम् अर्हति & प्रकाशः स्वैरिणाम् इव भवान् भक्तिमतां प्रभो ॥ UtSst_20.14 // भक्तानां नार्तयो नाप्य् अस्त्य् आध्यानं स्वात्मनस् तव & तथाप्य् अस्ति शिवेत्य् एतत् किम् अप्य् एषां बहिर्मुखे ॥ UtSst_20.15 // सर्वाभासावभासो यो विमर्शवलितो ऽखिलम् & अहम् एतद् इति स्तौमि तां क्रियाशक्तिम् ईश ते ॥ UtSst_20.16 // वर्तन्ते जन्तवो ऽशेषा अपि ब्रह्मेन्द्रविष्णवः & ग्रसमानास् ततो वन्दे देव विश्वं भवन्मयम् ॥ UtSst_20.17 // सतो विनाशसम्बन्धान् मत्परं निखिलं मृषा & एवमेवोद्यते नाथ त्वया संहारलीलया ॥ UtSst_20.18 // ध्यातम् आत्मुपतिष्ठत एव त्वद्वपुर् वरद भक्तिधनानाम् & अप्य् अचिन्त्यम् अखिलाद्भुतचिन्ताकर्तृतां प्रति च ते विजयन्ते ॥ UtSst_20.19 // तावकभक्तिरसासवसेकाद् इव सुखितमर्ममण्डलस्फुरितैः & नृत्यति वीरजनो निशि वेतालकुलैः कृतोत्साहः ॥ UtSst_20.20 // आरब्धा भवदभिनुतिर् अमुना येनाङ्गकेन मम शम्भो & तेनापर्यन्तम् इमं कालं दृढम् अखिलम् एव भविषीष्ट ॥ UtSst_20.21 //