Todalatantra
Based on the ed. by Gopinath Kaviraj in: Tantrasamgraha, vol. 2,
Varanasi : Varanaseya Sanskrit Vishvavidyalaya 1970
(Yogatantra-Granthamala, 4)


Input by Oliver Hellwig


PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Toḍalatantra, Prathamaḥ paṭalaḥ
śrīdevy uvāca
brūhi me jagatāṃ nātha sarvavidyāmaya prabho /
mahāvidyāsu sarvāsu pūjyāsu bhuvanatraye // ToT_1.1 //
etāsāṃ dakṣiṇe bhāge nānārūpaṃ pinākadhṛk /
pṛthak pṛthak mahādeva kathayasva mayi prabho // ToT_1.2 //
śrīśiva uvāca
śṛṇu cārvaṅgi subhage kālikāyāśca bhairavam /
mahākālaṃ dakṣiṇāyā dakṣabhāge prapūjayet // ToT_1.3 //
mahākālena vai sārdhaṃ dakṣiṇā ramate sadā /
tārāyā dakṣiṇe bhāge akṣobhyaṃ paripūjayet // ToT_1.4 //
samudramathane devi kālakūṭaṃ samutthitam /
sarve devāḥ sadārāśca mahākṣobham avāpnuyuḥ // ToT_1.5 //
kṣobhādirahitaṃ yasmāt pītaṃ hālāhalaṃ viṣam /
ata eva maheśāni akṣobhyaḥ parikīrtitaḥ // ToT_1.6 //
tena sārdhaṃ mahāmāyā tāriṇī ramate sadā /
mahātripurasundaryā dakṣiṇe pūjayecchivam // ToT_1.7 //
pañcavaktraṃ trinetraṃ ca prativaktre sureśvari /
tena sārdhaṃ mahādevī sadā kāmakutūhalā // ToT_1.8 //
ata eva maheśāni pañcamīti prakīrtitā /
śrīmadbhuvanasundaryā dakṣiṇe tryambakaṃ yajet // ToT_1.9 //
svarge martye ca pātāle yā cādyā bhuvaneśvarī /
etāsu ramate yena tryambakastena kathyate // ToT_1.10 //
saśaktiśca samākhyātaḥ sarvatantraprapūjitaḥ /
bhairavyā dakṣiṇe bhāge dakṣiṇāmūrtisaṃjñakam // ToT_1.11 //
pūjayet parayatnena pañcavaktraṃ tameva hi /
chinnamastādakṣiṇāṃśe kabandhaṃ pūjayecchivam // ToT_1.12 //
kabandhapūjanāddevi sarvasiddhīśvaro bhavet /
dhūmāvatī mahāvidyā vidhavārūpadhāriṇī // ToT_1.13 //
vagalāyā dakṣabhāge ekavaktraṃ prapūjayet /
mahārudreti vikhyātaṃ jagatsaṃhārakārakam // ToT_1.14 //
mātaṃgīdakṣiṇāṃśe ca mataṃgaṃ pūjayecchivam /
tameva dakṣiṇāmūrtiṃ jagadānandarūpakam // ToT_1.15 //
kamalāyā dakṣiṇāṃśe viṣṇurūpaṃ sadāśivam /
pūjayet parameśāni sa siddho nātra saṃśayaḥ // ToT_1.16 //
pūjayedannapūrṇāyā dakṣiṇe brahmarūpakam /
mahāmokṣapradaṃ devaṃ daśavaktraṃ maheśvaram // ToT_1.17 //
durgāyā dakṣiṇe deśe nāradaṃ paripūjayet /
nākāraḥ sṛṣṭikartā ca dakāraḥ pālakaḥ sadā // ToT_1.18 //
rephaḥ saṃhārarūpatvān nāradaḥ parikīrtitaḥ /
anyāsu sarvavidyāsu ṛṣir yaḥ parikīrtitaḥ // ToT_1.19 //
sa eva tasyā bhartā ca dakṣabhāge prapūjayet /
śrīdevī uvāca
yā cādyā paramā vidyā dvitīyā bhairavī parā /
trailokyajananī nityā sā kathaṃ śavavāhanā // ToT_1.20 //
śrīśiva uvāca
yā cādyā parameśāni svayaṃ kālasvarūpiṇī /
śrīśivasya hṛdambhoje sthitā saṃhārarūpiṇī // ToT_1.21 //
ata eva mahākālo jagatsaṃhārakārakaḥ /
saṃhārarūpiṇī kālī yadā vyaktasvarūpiṇī // ToT_1.22 //
tadaiva sahasā devi śavarūpaḥ sadāśivaḥ /
tatkṣaṇāc cañcalāpāṅgi sā devī śavavāhanā // ToT_1.23 //
śrīdevī uvāca
śavarūpo mahādeva mṛtadehaḥ sadāśivaḥ /
mṛtadehaṃ mahādeva salilaṃ vā kathaṃ nahi // ToT_1.24 //
śrīśiva uvāca
yasmin vyaktā mahākālī śaktihīnaḥ sadāśivaḥ /
śaktyā yukto yadā devi tadaiva śivarūpakaḥ /
śaktihīnaḥ śavaḥ sākṣāt puruṣatvaṃ na muñcati // ToT_1.25 //


Toḍalatantra, Dvitīyaḥ paṭalaḥ
śrīśiva uvāca
śṛṇu devi pravakṣyāmi yogasāraṃ samāsataḥ /
ūrdhvamūlam adhaḥśākhaṃ vṛkṣākāraṃ kalevaram // ToT_2.1 //
brahmāṇḍe yāni tīrthāni tāni santi kalevare /
bṛhadbrahmāṇḍaṃ yadrūpaṃ tadrūpaṃ kṣudrarūpakam // ToT_2.2 //
brahmāṇḍe vartate tīrthaṃ sārdhakoṭitrayātmakam /
dvisaptatisahasrāṇi prakāśaṃ vīravandite // ToT_2.3 //
caturdaśaṃ tu tanmadhye tanmadhye tritayaṃ śubham /
tanmadhye parameśāni mahādhīrā ca muktidā // ToT_2.4 //
vāsukī yā mahāmāyā bhujagākārarūpiṇī /
sārdhatrivalayākārā pātālatalavāsinī // ToT_2.5 //
saptasvargaṃ pareśāni krameṇa śṛṇu sādaram /
bhūrlokaṃ ca bhuvarlokaṃ svarlokaṃ mahasaṃ tathā // ToT_2.6 //
janalokaṃ tapaścaiva satyalokaṃ varānane /
saptasvargamidaṃ bhadre pātālaṃ śṛṇu yatnataḥ // ToT_2.7 //
atalaṃ vitalaṃ caiva sutalaṃ ca talātalam /
mahātalaṃ ca pātālaṃ rasātalamataḥ param // ToT_2.8 //
rasātalācca satyāntaṃ mahādhīrā pratiṣṭhitā /
merumadhyasthitā nāḍī mahādhīrā ca muktidā // ToT_2.9 //
satyaloke mahāviṣṇuṃ śivaṃ brahmāṇḍasaṃjñakam /
tasya saṃdarśanārthāya vāsukī vyākulā sadā // ToT_2.10 //
svargaṣaṭkaṃ bhedayitvā utthitā vāsukī yadā /
sarvāḥ samudragāminya ūrdhvasrotā bhavanti hi // ToT_2.11 //
evaṃ krameṇa deveśi śarīre nāḍayaḥ sthitāḥ /
iḍā ca piṅgalā caiva suṣumṇā madhyavartinī // ToT_2.12 //
nāḍīdvayena deveśi samīraṃ pūrayed yadi /
tatastu prāṇamantreṇa kuṇḍalī ca kramaṃ caret // ToT_2.13 //
sahasrāre mahāpadme nitye cāvyayapaṅkaje /
trāsayuktā kuṇḍalinī praviśennityamandiram // ToT_2.14 //
sarvāḥ pātālagāminya ūrdhvasrotā bhavanti hi /
etasmin samaye devi varṇamālāṃ vicintayet // ToT_2.15 //
aṣṭottaraśataṃ mūla- mantraṃ jñānena saṃjapet /
ānayettena mārgeṇa mūlādhāre punaḥ sudhīḥ // ToT_2.16 //
ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā /
athānyat sampravakṣyāmi yonimudrāsanaṃ priye // ToT_2.17 //
upaviśyāsane mantrī prāṅmukho vāpyudaṅmukhaḥ /
jānudvayaṃ karābhyāṃ ca prakuryād dṛḍhabandhanam // ToT_2.18 //
ṛjukāyena deveśi ājānu nāsikāṃ nayet /
prāṇamantreṇa deveśi samīraṃ bahuyatnataḥ // ToT_2.19 //
pūrayet parameśāni kiṃcid vāyuṃ na recayet /
ṛjukāyaṃ pareśāni viparītaṃ prayatnataḥ // ToT_2.20 //
pūrvoktenaiva vidhinā aṣṭottaraśataṃ japet /
ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā // ToT_2.21 //
ānayettena mārgeṇa mūlādhāre varānane /
aśeṣarogaśamanaṃ yonimudrāsanaṃ priye // ToT_2.22 //
bahu kiṃ kathyate devi mahāvyādhivināśanam /
bahu kiṃ kathyate devi mantracaitanyakāraṇam // ToT_2.23 //
ātmasākṣātkarī mudrā mahāmokṣapradāyinī /
śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate // ToT_2.24 //
pañcavaktreṇa deveśi kiṃ mayā kathyate'dhunā /
kuṣṭharogaviśiṣṭo'pi sa bhavet kāmarūpakaḥ // ToT_2.25 //


Toḍalatantra, Tṛtīyaḥ paṭalaḥ
śrīdevī uvāca
devadeva mahādeva saṃsārārṇavatāraka /
baddhayoniṃ mahāmudrāṃ kathayasva dayānidhe // ToT_3.1 //
śrīśiva uvāca
śṛṇu devi pravakṣyāmi baddhayoniṃ samāsataḥ /
upaviśyāsane mantrī prāṅmukho vāpyudaṅmukhaḥ // ToT_3.2 //
gudacchidre maheśāni svaliṅgāgraṃ niveśayet /
śrotre caiva tathā netre nāsāyāṃ ca tato mukhe // ToT_3.3 //
aṅguṣṭhādi maheśāni krameṇa yojayet sudhīḥ /
nāsikāyāṃ mukhe caiva samīraṃ bahuyatnataḥ // ToT_3.4 //
pūrayet parameśāni kiṃcid api na recayet /
śabdapratyakṣatāṃ kṛtvā varṇamālāṃ vicintayet // ToT_3.5 //
aṣṭottaraśataṃ mūla- mantraṃ tu prajapet sudhīḥ /
so 'haṃmantreṇa deveśi ānayettena vartmanā // ToT_3.6 //
ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā /
kṛte phalaṃ maheśāni kathayiṣyāmi te 'naghe // ToT_3.7 //
śrīpārvatī uvāca
vada īśāna sarvajña sarvatattvavidāṃ vara /
mantramārgeṇa deveśa kālikāyāḥ sudurlabham // ToT_3.8 //
śrīśiva uvāca
śṛṇu devi sadānande kālikāmantramuttamam /
yasyāḥ prasaṅgamātreṇa jīvanmukto bhavennaraḥ // ToT_3.9 //
śivādyaṃ bindunādāḍhyaṃ vāmanetrāgnisaṃyutam /
siddhavidyā tv iyaṃ bhadre vidyārājñī sudurlabhā // ToT_3.10 //
idaṃ bījatrayaṃ cādyaṃ gaganaṃ bindubhūṣitam /
vāmaśravaṇasaṃyuktaṃ dvaṃdvaṃ cāparakaṃ śṛṇu // ToT_3.11 //
īśānaṃ vahnisaṃyuktaṃ vāmanetrendusaṃyutam /
dvitīyaṃ parameśāni sambodhanapadaṃ tataḥ // ToT_3.12 //
punar bījatrayaṃ kūrcaṃ māyādvaṃdvaṃ ca ṭhadvayam /
dvāviṃśatyakṣaraṃ mantraṃ vidyārājñī sudurlabhā // ToT_3.13 //
vāgbhavādyā mahāvidyā śrīkālī devatā smṛtā /
praṇavādyā mahāvidyā devatā siddhikālikā // ToT_3.14 //
nijabījadvayaṃ kūrcaṃ bījaikaṃ parameśvari /
tryakṣarī paramā vidyā cāmuṇḍā kālikā smṛtā // ToT_3.15 //
etasyāḥ sadṛśī vidyā siddhidā nāsti sundari /
yathā ṣaḍakṣarī vidyā tathā vidyā ca tryakṣarī // ToT_3.16 //
nijabījatrayaṃ bhadre śmaśānakālikā tataḥ /
punar bījatrayaṃ bhadre vahnikāntāṃ samuccaret // ToT_3.17 //
caturdaśākṣarī vidyā triṣu lokeṣu pūjitā /
dakṣiṇākālikā siddha- kālikā guhyakālikā // ToT_3.18 //
śrīkālikā bhadrakālī cāmuṇḍākālikā parā /
śmaśānakālikā devi mahākālīti cāṣṭadhā // ToT_3.19 //
nijabījaṃ maheśāni sambodhanapadaṃ tataḥ /
punaśca kālikābījaṃ tato vahnivadhūṃ nyaset // ToT_3.20 //
iti cāṣṭavidhaṃ mantraṃ sarvatantreṣu gopitam /
śrīdevī uvāca
śrutaṃ mahākālikāyā mantraṃ paramagopanam // ToT_3.21 //
tārāyā mantrarājaṃ tu śrotumicchāmi sāmpratam /
yasyāḥ prasaṅgamātreṇa bhavābdhau na nimajjati // ToT_3.22 //
tanmantraṃ vada īśāna yadi sneho'sti māṃ prati /
śrīśiva uvāca
candrabījaṃ samuccārya ādyaṃ vahnisamāgatam // ToT_3.23 //
vāmanetrendusaṃyuktaṃ mantrarājamimaṃ priye /
ekākṣarī mahāvidyā triṣu lokeṣu pūjitā // ToT_3.24 //
īśānabindusaṃyuktaṃ vāmakarṇavibhūṣitam /
ekākṣarī mahāvidyā mantrarājadvitīyakam // ToT_3.25 //
śiraṃ bindusamārūḍhaṃ vāmanetrendusaṃyutam /
ādyabījaṃ dvitīyaṃ ca astramantraṃ samuccaret // ToT_3.26 //
praṇavādyā yadā vidyā sogratārā prakīrtitā /
vidyā caikajaṭā proktā mahāmokṣapradāyinī // ToT_3.27 //
tārāstrarahitā tryarṇā mahānīlasarasvatī /
vāgbhavādyā yadā vidyā vāgīśatvapradāyinī // ToT_3.28 //
śrībījādyā mahāvidyā sadā lakṣmīpradāyinī /
māyādyā paramā vidyā sadā siddhipradāyinī // ToT_3.29 //
kūrcabījādikā caiṣā śabdarāśiprakāśinī /
gaganādyā mahāvidyā nirvāṇamokṣadāyinī // ToT_3.30 //
prāsādādyā mahāvidyā śivasāyujyadāyinī /
prāṇabījādikā caiṣā vāñchāsiddhipradāyinī // ToT_3.31 //
kālikādyā mahāvidyā muktidā siddhidā sadā /
kālikāyāśca tārāyā ārādhanam ihocyate // ToT_3.32 //
prātarutthāya mantrajñaḥ sahasrāre guruṃ yajet /
ṣaṭcakraṃ bhedayitvā tu cāṣṭottaraśataṃ japet // ToT_3.33 //
tataḥ praṇamya vidhivat snānakarma samārabhet /
adyetyādi samuccārya sauramāsaṃ samuccaret // ToT_3.34 //
devatāprītaye paścāt snāpayecchuddhavāriṇā /
oṃkāraṃ ca samuccārya gaṅge ceti samuccaret // ToT_3.35 //
yamuneti tataḥ paścād godāvari sarasvati /
narmadeti samuccārya sindhukāverisaṃyutam // ToT_3.36 //
asmin jale ca saṃnidhiṃ kuru śabdamatho vadet /
ānayedaṅkuśākhyena ravisaṃyuktamaṇḍalāt // ToT_3.37 //
mudrācatuṣṭayaṃ devi darśayed bahuyatnataḥ /
rudrasaṃkhyaṃ japenmantram ācchādya mīnamudrayā // ToT_3.38 //
sūryāyābhimukhaṃ toyaṃ niḥkṣipya ravisaṃkhyayā /
mūlamantraṃ samuccārya kṣālayeccaraṇadvayam // ToT_3.39 //
caraṇānniḥsṛte toye trir nimajya japenmanum /
mūlamantraṃ trir japtvā tu mudrayā kumbhasaṃjñayā // ToT_3.40 //
jalādutthāya deveśi tilakaṃ kulavartmataḥ /
ātmavidyāśivais tattvair ācāmet payasā tataḥ // ToT_3.41 //
vahnijāyānvitā mantrā vijñeyāḥ praṇavādikāḥ /
gaṅge cetyādinā devi tīrthamāvāhanaṃ caret // ToT_3.42 //
mūlena darbhayā bhūmau trivāraṃ nikṣipet sudhīḥ /
tajjalena saptavāram ātmābhiṣekamācaret // ToT_3.43 //
aṅganyāsaṃ tataḥ kṛtvā vāmahaste sureśvari /
gaganaṃ vāyubījaṃ ca varuṇaṃ bhūmibījakam // ToT_3.44 //
vahnibījaṃ binduyuktaṃ trivāraṃ japamācaret /
anena manunā devi tajjalaṃ cābhimantritam // ToT_3.45 //
mūlamantraṃ samuccārya saptadhā tattvamudrayā /
abhiṣecanamātreṇa mucyate sarvapātakaiḥ // ToT_3.46 //
śeṣaṃ jalaṃ maheśāni dakṣahaste samānayet /
iḍayā pūrayettoyaṃ kṣālayed dehamadhyagam // ToT_3.47 //
tataḥ piṅgalayā devi tattoyaṃ tu virecayet /
kṛṣṇavarṇaṃ tadudakaṃ pāparūpaṃ vicintayet // ToT_3.48 //
purato vajrapāṣāṇe phaṭkāreṇa vinikṣipet /
hastaṃ prakṣālya cācamya prāṇāyāmapuraḥsaram // ToT_3.49 //
tarpayet kuladevaṃ ca sūryāyārghyaṃ nivedayet /
devatārghyaṃ tataḥ paścād gāyatrīṃ paramākṣarīm // ToT_3.50 //
praṇavaṃ ca samuddhṛtya kālikāyai tato vadet /
vidmahe iti saṃlikhya śmaśānaṃ ca samuddharet // ToT_3.51 //
vāsinīṃ ṅeyutāṃ devi dhīmahīti tato vadet /
tanno ghore maheśāni prajapettu pracodayāt // ToT_3.52 //
gāyatrīṃ prapaṭhed dhīmān trivāraṃ jalamutkṣipet /
tato japenmahāmantraṃ gāyatrīṃ paramākṣarīm // ToT_3.53 //
aṅganyāsaṃ tataḥ kṛtvā ācamya parameśvari /
iṣṭadevīṃ maheśāni dhyātvā tu parimaṇḍale // ToT_3.54 //
oṃ tārāyai vidmahe iti mahogrāyai tato vadet /
dhīmahīti tataḥ paścāt tato devi pracodayāt // ToT_3.55 //
prāṇāyāmaṃ tataḥ kṛtvā cāṣṭottaraśataṃ japet /
sūtrākāreṇa deveśi pūjāvidhirihocyate // ToT_3.56 //
svastivācanasaṃkalpaṃ ghaṭaṃ saṃsthāpya yatnataḥ /
mantreṇācamanaṃ kāryaṃ sāmānyārghyaṃ tato nyaset // ToT_3.57 //
tajjalair dvāram abhyukṣya dvārapūjāṃ samācaret /
trividhaṃ vighnam utsārya bhūtāpasaraṇaṃ tataḥ // ToT_3.58 //
āsanaṃ ca samabhyarcya gurudevaṃ namet sudhīḥ /
karaśuddhiṃ ca tālaṃ ca trayaṃ digbandhanaṃ tataḥ // ToT_3.59 //
vahninā veṣṭanaṃ kāryaṃ bhūtaśuddhim athācaret /
mātṛkāyāḥ ṣaḍaṅgaṃ ca kuryād āntaramātṛkām // ToT_3.60 //
mātṛkādhyānam uccārya bāhye tu mātṛkāṃ nyaset /
pīṭhanyāsaṃ tataḥ kṛtvā prāṇāyāmaṃ samācaret // ToT_3.61 //
ṛṣyādikaṃ karāṅgaṃ ca varṇanyāsaṃ samācaret /
ṣoḍhānyāsaṃ tato devi vyāpakaṃ tadanantaram // ToT_3.62 //
evaṃ samāhitamanās tattvanyāsaṃ samācaret /
bījanyāsaṃ tato devi vyāpakaṃ vinyaset sudhīḥ // ToT_3.63 //
mūlena saptadhā dhyānaṃ mānasaiḥ pūjanaṃ caret /
viśeṣārghyaṃ pīṭhapūjāṃ punardhyānaṃ sanetrakam // ToT_3.64 //
mudrādidarśanaṃ kāryam āvāhanaṣaḍaṅgakam /
dhenvādikaṃ tataḥ prāṇa- pratiṣṭhāṃ mūlapūjanam // ToT_3.65 //
ājñāprārthanamaṅgāni kālyādīn paripūjayet /
brāhmyādīnasitāṅgādīn mahākālaṃ prapūjayet // ToT_3.66 //
khaḍgādīn gurupaṅktiṃ ca punardevīṃ prapūjayet /
balidānaṃ tato homaṃ prāṇāyāmaṃ tato japam // ToT_3.67 //
japaṃ samarpayeddhīmān prāṇāyāmaṃ tataścaret /
etasmin samaye devi kāraṇādīn samāharet // ToT_3.68 //
arghyaṃ dattvā maheśāni cātmānaṃ ca samarpayet /
stutiṃ ca kavacaṃ smṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ // ToT_3.69 //
śivo'ham iti saṃcintya saṃhāreṇa visarjayet /
aiśānyāṃ maṇḍalaṃ kṛtvā cāṇḍālyucchiṣṭapūrvikām // ToT_3.70 //
arghyaṃ saṃdhārya śirasi candanaṃ tu lalāṭake /
naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā // ToT_3.71 //
saṃkṣepapūjāmathavā kuryānmantrī samāhitaḥ /
ādau ṛṣyādikaṃ nyāsaṃ karaśuddhistataḥ param // ToT_3.72 //
aṅgulīvyāpakanyāsau hṛdādinyāsa eva ca /
tālatrayaṃ ca digbandhaḥ prāṇāyāmastataḥ param // ToT_3.73 //
dhyānaṃ mānasayāgaṃ ca arghyasthāpanameva ca /
pīṭhapūjāṃ punardhyānaṃ tataścāvāhanaṃ caret // ToT_3.74 //
jīvanyāsaṃ tataḥ kṛtvā pūjayet paradevatām /
aṅgapūjāṃ ca kālyādīn brāhmyādīṃścāṣṭabhairavān // ToT_3.75 //
mahākālaṃ pūjayitvā gurupaṅktiṃ yajettataḥ /
khaḍgādīn pūjayitvā tu punardevīṃ prapūjayet // ToT_3.76 //
prāṇāyāmaṃ tataḥ kṛtvā pūjayet sādhakāgraṇīḥ /
devyā haste japaphalaṃ samarpaṇamathācaret // ToT_3.77 //
prāṇāyāmaṃ tataḥ kṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ /
stutiṃ ca kavacaṃ smṛtvā viśeṣārghyaṃ pradāpayet // ToT_3.78 //
ātmasamarpaṇaṃ kṛtvā saṃhāreṇa visarjayet /
aiśānyāṃ maṇḍalaṃ kṛtvā cāṇḍālyucchiṣṭapūrvikām /
naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā // ToT_3.79 //


Toḍalatantra, Caturthaḥ paṭalaḥ
devī uvāca
śrutā pūjā kālikāyās tārāyā vada sāmpratam /
yasyāḥ prasaṅgamātreṇa vācaś cittāyate nṛṇām // ToT_4.1 //
īśvara uvāca
śṛṇu cārvaṅgi subhage tārāyāḥ pūjanaṃ mahat /
mantreṇācamanaṃ kṛtvā gurudevaṃ namettataḥ // ToT_4.2 //
jalaṃ saṃśodhya hastau ca pādau ca kṣālayettataḥ /
mantreṇācamanaṃ kṛtvā tataḥ pīṭhaṃ vicintayet // ToT_4.3 //
śikhāṃ baddhvā tato devi trividhaṃ vighnanāśanam /
bhūmyāsanaṃ ca saṃśodhya vastre granthiṃ vidhāya ca // ToT_4.4 //
kāyavākśodhanaṃ kṛtvā tataḥ puṣpaviśodhanam /
yantraṃ kṛtvā sādhakendraḥ sāmānyārghyaṃ ca vinyaset // ToT_4.5 //
dvārapālāṃśca saṃpūjya pīṭhapūjāṃ samārabhet /
pīṭhaśaktīśca lakṣmyādyās tataḥ pīṭhamanuṃ japet // ToT_4.6 //
bhūtaśuddhiṃ pravakṣyāmi viśeṣamiha yadbhavet /
kūrcayuktena haṃsena pūrakeṇa sureśvari // ToT_4.7 //
kuṇḍalyā saha cātmānaṃ caturviṃśatibījakam /
tatra līnāni deveśi paramātmani sādhakaḥ // ToT_4.8 //
māyayā saṃdahet pāpaṃ puruṣaṃ kajjalaprabham /
kumbhakena varārohe bhasma kuryād vicakṣaṇaḥ // ToT_4.9 //
vadhūbījena deveśi bhasmanā saha recayet /
pūrakeṇa tu kūrcena lalāṭe'mṛtasaṃcayam // ToT_4.10 //
cintayet parameśāni kumbhakenāmṛtāmbudhim /
āṃ hrīṃ kroṃ vahnibījāntaṃ hṛdi caikādaśaṃ japet // ToT_4.11 //
tatastu cintayed dhīmān oṃkārād raktapaṅkajam /
tasyopari punardhyāyet huṃkāraṃ nīlasaṃnibham // ToT_4.12 //
tasyopari punar dhyāyed bījabhūṣitakartṛkām /
tasyopari paraṃ binduṃ śivarūpaṃ ca avyayam // ToT_4.13 //
vālukāyāḥ sahasraika- bhāgaṃ binduṃ sudurlabham /
bindumadhye maṇidvīpaṃ śatayojanavistṛtam // ToT_4.14 //
bindumadhye paraṃ jyotir budbudākāramaṇḍalam /
yathaiva budbude devi pratibimbaṃ prapaśyati // ToT_4.15 //
tathā nirīkṣaṇaṃ kāryaṃ prakuryājjñānacakṣuṣā /
maṇidvīpaṃ tu tanmadhye suvarṇavālukāmayam // ToT_4.16 //
parito bhāvayenmantrī parikhāto manoharam /
madhye kalpadrumaṃ dhyāyed ātmānaṃ tāriṇīmayam // ToT_4.17 //
udyadādityasaṃkāśaṃ jyotirmaṇḍalamuttamam /
caturdvārasamāyuktaṃ hemaprākārabhūṣitam // ToT_4.18 //
bahucāmaraghaṇṭādi- devakanyāsuśobhitam /
mandavāyusamāyuktaṃ gandhadhūpair alaṃkṛtam // ToT_4.19 //
tanmadhye vedikāṃ dhyāyen nānāratnopaśobhitām /
suvarṇasūtraracitaṃ cintayecchattram uttamam // ToT_4.20 //
tadadhaścintayenmantrī ratnasiṃhāsanaṃ priye /
tatra devīṃ cintayecca yathoktadhyānayogataḥ // ToT_4.21 //
yogasāre yathoktaistu upacāraiḥ prapūjayet /
prāṇāyāmaṃ tataḥ kṛtvā ṛṣyādinyāsamācaret // ToT_4.22 //
varṇanyāsaṃ tataḥ kṛtvā karāṅganyāsamācaret /
tālatrayaṃ choṭikābhir daśadigbandhanaṃ caret // ToT_4.23 //
ṣoḍhānyāsaṃ tataḥ kṛtvā vyāpakaṃ tadanantaram /
viśeṣārghyaṃ ca saṃsthāpya pañcatattvaṃ viśodhayet // ToT_4.24 //
sudhādevīṃ samānīya pañcīkaraṇamācaret /
kumbhe puṣpaṃ samādāya trikoṇe triḥ prapūjayet // ToT_4.25 //
vāmadehaṃ tridhā coktvā khecarīṃ daśadhā japet /
tathā cānandagāyatrīm ṛcaṃ ca trir japet sudhīḥ // ToT_4.26 //
brahmaśāpaṃ śukraśāpaṃ kṛṣṇaśāpaṃ sureśvari /
digjapānnāśayeddhīmān tato mantratrayaṃ japet // ToT_4.27 //
churikāṃ cāmṛtaṃ caiva prītisaṃrakṣaṇīṃ tathā /
pāvamānaṃ ca trir japtvā śoṣaṇādīn samācaret // ToT_4.28 //
vāruṇaṃ trir japeddevi cāmṛtaṃ saptadhā japet /
vidyātattve dhenumudrāṃ pradarśya mūlamaṣṭadhā // ToT_4.29 //
kuṇḍalinīṃ samutthāpya śivo'haṃ bhāvayettataḥ /
māṃsaṃ mīnaṃ śodhayitvā mudrāśodhanamācaret // ToT_4.30 //
śaktiṃ ca kulapuṣpaṃ ca śodhayet sādhakottamaḥ /
devān pitṝn ṛṣīṃścaiva tarpayediṣṭadevatām // ToT_4.31 //
śodhitaṃ dravyamādāya viśeṣārghye vinikṣipet /
tato brahmamayaṃ dhyātvā pūjādhyānaṃ samācaret // ToT_4.32 //
nāsārandhrāt samānīya pīṭhe puṣpaṃ nidhāya ca /
tataścāvāhanaṃ kṛtvā pañcamudrāḥ pradarśayet // ToT_4.33 //
ṣaḍaṅgena ca sampūjya punarmudrāṃ pradarśayet /
jīvanyāsaṃ tataḥ kṛtvā upacāraiḥ prapūjayet // ToT_4.34 //
ṣaḍaṅgāni ca sampūjya akṣobhyaṃ pūjayedadhaḥ /
gurupaṅktiṃ pūjayitvā daśamūleṣu pūjayet // ToT_4.35 //
mahāpūrvāṃś ca kālyādīn yajedvairocanādikān /
punardevīṃ prapūjyātha baliṃ dadyādvicakṣaṇaḥ // ToT_4.36 //
prāṇāyāmaṃ tataḥ kṛtvā mantradhyānaṃ samācaret /
japaṃ kṛtvā maheśāni devyā haste samarpayet // ToT_4.37 //
prāṇāyāmaṃ punaḥ kṛtvā tattvasvīkāramācaret /
tasmai dattvā svayaṃ nītvā prajapet sādhakāgraṇīḥ // ToT_4.38 //
pītvā pītvā japitvā ca muktaḥ koṭijanaiḥ saha /
pratipātre japenmantram aṣṭottaraśataṃ sudhīḥ // ToT_4.39 //
stutiṃ ca kavacaṃ smṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ /
viśeṣārghyaṃ pradātavyam ātmānaṃ ca samarpayet // ToT_4.40 //
rudrarūpī svayaṃ bhūtvā saṃhāreṇa visarjayet /
yonimudrāṃ tato baddhvā kṣamasveti visarjayet // ToT_4.41 //
aṅganyāsaṃ maheśāni prāṇāyāmaṃ tataḥ param /
aiśānyāṃ maṇḍalaṃ kṛtvā nirmālyena prapūjayet // ToT_4.42 //
nirmālyavāsinīṃ ṅe'ntāṃ caṇḍeśvaryai namo namaḥ /
nirmālyaṃ dhārayet śīrṣe candanaṃ ca lalāṭake // ToT_4.43 //
gurusthāne likhed yantraṃ vicared bhairavo yathā /
saṃkṣepapūjanaṃ devi mānasaṃ tattvavarjitam // ToT_4.44 //
atroktamācaredatra nānyat saṃcārayet sudhīḥ /
anyatsaṃcāraṇāddevi kruddhā bhavati tāriṇī // ToT_4.45 //
tattvajñānaṃ ca mānaṃ ca śaktimātre hi pārvati /
ityetat kathitaṃ devi kimanyat śrotumicchasi // ToT_4.46 //


Toḍalatantra, Pañcamaḥ paṭalaḥ
śrīdevī uvāca
tvatprasādānmahādeva pavitrāhaṃ na cānyathā /
śambhunāthārcanaṃ deva śrotum icchāmi sāmpratam // ToT_5.1 //
śiva uvāca
śṛṇu pārvati vakṣyāmi yanmāṃ tvaṃ paripṛcchasi /
nakulīśaṃ samuddhṛtya manusvaravibhūṣitam // ToT_5.2 //
bindunādakalāyuktaṃ prāsādākhyaṃ mahāmanum /
asya mantrasya māhātmyam ūrdhvāmnāye mayoditam // ToT_5.3 //
namaskāraṃ samuddhṛtya vāntaṃ netravibhūṣitam /
vāruṇaṃ mukhavṛttaṃ ca vāyuṃ lalāṭasaṃyutam // ToT_5.4 //
ayaṃ pañcākṣaro mantraḥ pañcāmnāyaphalapradaḥ /
praṇavādi yadā devi tadā mantraṃ ṣaḍakṣaram // ToT_5.5 //
prāsādākhyaṃ samuddhṛtya ardhanārīśvarāya ca /
punaḥ prāsādamuddhṛtya mantraṃ paramagopanam // ToT_5.6 //
evaṃ bahuvidhākāraṃ vigrahaṃ me nagātmaje /
kaṇṭhe tu garalaṃ devi na kalau bhāvayet kvacit // ToT_5.7 //
yadīcchedātmano mṛtyuṃ yadi unmattam icchati /
tadaiva sahasā devi nīlakaṇṭham upāsate // ToT_5.8 //
duradṛṣṭavaśād devi nīlakaṇṭhastavādikam /
karoti kārayedvāpi mama hatyāṃ karoti saḥ // ToT_5.9 //
ata eva maheśāni sa pāpiṣṭho na cānyathā /
niṣiddhācaraṇaṃ pāpaṃ karoti yadi pāmaraḥ // ToT_5.10 //
putradārādhanaṃ tasya nāśameti na saṃśayaḥ /
kaṇṭhe tu garalaṃ devi yadi pūjāparo bhavet // ToT_5.11 //
ihaloke daridraḥ syān mṛte śūkaratāṃ vrajet /
nīlakaṇṭhasya yanmantraṃ yadi kuryāt puraskriyām // ToT_5.12 //
pakṣāntare maheśāni tasya mṛtyurna cānyathā /
śṛṇu devi pravakṣyāmi pārthivaṃ śivapūjanam // ToT_5.13 //
tatrādau parameśāni gurudevaṃ namet sudhīḥ /
oṃ harāya namaskāraṃ mṛttikāmāharet sudhīḥ // ToT_5.14 //
maheśvarāya namaskāraṃ liṅgaṃ nirmāya yatnataḥ /
śūlapāṇe ihoccārya susaṃpratiṣṭhito bhava // ToT_5.15 //
anena manunā devi jīvanyāso vidhīyate /
śakāraṃ bindusaṃyuktaṃ dīrghamuktaṃ ṣaḍaṅgakam // ToT_5.16 //
tasya dhyānaṃ pravakṣyāmi śṛṇuṣva susamāhitā /
oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam /
padmāsīnaṃ samantāt stutam amaragaṇair vyāghrakṛttiṃ vasānaṃ viśvādyaṃ viśvabījaṃ nikhilabhayaharaṃ pañcavaktraṃ trinetram // ToT_5.17 //
puṣpaṃ śirasi saṃdhārya mānasaiḥ pūjanaṃ caret /
punardhyātvā maheśāni śive puṣpaṃ nidhāya ca // ToT_5.18 //
pinākadhṛgiti coccārya ihāgaccha dvayaṃ vadet /
iha tiṣṭha tato dvaṃdvaṃ saṃnidhehi dvayam iha // ToT_5.19 //
iha sanni tato ruddha- svaśabdaṃ ca tato vadet /
yāvat pūjāṃ samuccārya tataścaivaṃ karomyaham // ToT_5.20 //
snānīyaṃ ca paśupatiṃ ṅeyuktaṃ ca namaścaret /
vedādyaṃ yojayeddevi brāhmaṇaḥ sādhakottamaḥ // ToT_5.21 //
etat pādyaṃ maheśāni ṣaḍakṣaramanuṃ tataḥ /
namaskāraṃ samuccārya sarvaṃ dadyād vicakṣaṇaḥ // ToT_5.22 //
pūjayitvā maheśāni cāṣṭamūrtiṃ prapūjayet /
śarvo bhavastathā rudra ugro bhīmaḥ paśoḥ patiḥ // ToT_5.23 //
mahādevaṃ ca īśānaṃ ṅeyutaṃ kuru yatnataḥ /
kṣitiṃ jalaṃ tathā cāgniṃ vāyuṃ cākāśameva ca // ToT_5.24 //
yajamānaṃ tathā somaṃ sūryaṃ ca mūrtinā saha /
sarvatra ṅeyutaṃ kṛtvā pūjayet sādhakottamaḥ // ToT_5.25 //
praṇavādinamo'ntena vāmāvartena pūjayet /
mūrtayo'ṣṭau śivasyaitāḥ pūrvādikramayogataḥ // ToT_5.26 //
āgneyyāntāḥ prapūjyātha vidyāṃ liṅgiśivaṃ yajet /
aṣṭottarasahasraṃ vā śataṃ vā prajapettataḥ // ToT_5.27 //
guhyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam /
siddhirbhavatu me deva tvatprasādānmaheśvara // ToT_5.28 //
tatastoyaṃ samādāya japaṃ caiva samarpayet /
mukhavādyaṃ tataḥ kṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ // ToT_5.29 //
saṃhāreṇa mahādeva kṣamasveti visarjayet /
evaṃ pūjā prakartavyā śaktimantrān yajed yadi // ToT_5.30 //
prāsādādīn mahāmantrān yadi dīkṣāparo bhavet /
śaktidīkṣā na kartavyā kadācidapi mohataḥ // ToT_5.31 //
sa śaiva iti vikhyātaḥ sarvatantreśvaro bhavet /
athātaḥ sampravakṣyāmi sūtraṃ paramagopanam // ToT_5.32 //
haro maheśvaraścaiva śūlapāṇiḥ pinākadhṛk /
paśupatiḥ śivaścaiva mahādeva iti kramāt // ToT_5.33 //
aṣṭamūrtis tato devi pūjayet sādhakottamaḥ /
tato japenmaheśāni mukhavādyaṃ tataḥ param // ToT_5.34 //
etadanyanna kartavyaṃ śaktidīkṣāparo yadi /
niṣiddhācaraṇāddevi pāpabhāg jāyate naraḥ // ToT_5.35 //
nyūnādhikaṃ mahādevi yadi pūjādikaṃ caret /
sa guruṃ cāpi śiṣyaṃ ca śivahatyāṃ prayacchati // ToT_5.36 //
nyūnādhikaṃ maheśāni yadi caikākṣaraṃ bhavet /
varṇasaṃkhyā maheśāni brahmahatyā bhaviṣyati // ToT_5.37 //
ata eva sa pāpiṣṭhaḥ satyaṃ satyaṃ sureśvari /
evaṃ pūjāṃ vidhāyādau tataścānyaṃ prapūjayet // ToT_5.38 //
ādau śivaṃ pūjayitvā śaktipūjā tataḥ param /
yat kiṃcid upacāraṃ hi tasya kiṃcinnivedayet // ToT_5.39 //
anyathā mūtravat sarvaṃ gaṅgātoyaṃ bhaved yadi /
ata eva maheśāni ādau liṅgaṃ prapūjayet // ToT_5.40 //
śivasnānodakaṃ devi mūrdhni saṃdhārayed yadi /
satyaṃ satyaṃ maheśāni śivatulyo na saṃśayaḥ // ToT_5.41 //
śivarūpī svayaṃ bhūtvā devīpūjāṃ samācaret /
śaivavaiṣṇavadaurgārka- gāṇapatyaindradīkṣitaḥ // ToT_5.42 //
ādau liṅgaṃ pūjayitvā yadi cānyat prapūjayet /
tatphalaṃ koṭiguṇitaṃ satyaṃ satyaṃ na saṃśayaḥ // ToT_5.43 //
anyadevaṃ pūjayitvā śivaṃ paścād yajed yadi /
tasya pūjāphalaṃ caiva bhujyate yakṣarākṣasaiḥ // ToT_5.44 //
iti te kathitaṃ kānte tantrāṇāṃ sāramuttamam /
bahu kiṃ kathyate devi bhūyaḥ kiṃ śrotumicchasi // ToT_5.45 //

Toḍalatantra, ṣaṣṭhaḥ paṭalaḥ
śrīdevī uvāca
śrutaṃ mahākālikāyā mantraṃ paramagopanam /
saṃkṣepaṃ kathitaṃ nātha vāsanāṃ vada māṃ prati // ToT_6.1 //
śrīśiva uvāca
śṛṇu devi mahāmantra- vāsanāṃ sarvasiddhidām /
yasyāḥ śravaṇamātreṇa mantrāḥ siddhā bhavanti hi // ToT_6.2 //
kakārasyordhvakoṇeṣu prāṇo vāyuḥ pratiṣṭhitaḥ /
apāno vāyukoṇe ca samāno madhyadeśataḥ // ToT_6.3 //
udāno 'ṅkuśakoṇe ca mātrāyāṃ vyāna eva ca /
bījaṃ tu kālikārūpaṃ prakāraṃ śṛṇu pārvati // ToT_6.4 //
kalābhāge jaṭājūṭaṃ keśaṃ ca parameśvari /
bindumastakabhālaṃ tu nāsā netraṃ ca pārvati // ToT_6.5 //
śrotrayugmaṃ tathā vaktraṃ skandanād avyavasthitam /
caturbāhuṃ tathā dehaṃ stanadvaṃdvaṃ kaṭidvayam // ToT_6.6 //
hṛdayaṃ jaṭharaṃ pādaṃ tathā sarvāṅguliḥ śive /
brahmarūpaṃ kakāraṃ ca sarvāṅgaṃ tanusaṃśayaḥ // ToT_6.7 //
śakāraṃ kāmarūpaṃ ca yonirūpaṃ na cānyathā /
candrasūryāgnirūpaṃ ca rephaṃ paramadurlabham // ToT_6.8 //
sarvāṅgadyotanaṃ tejo jagadānandarūpakam /
bindunirvāṇadaṃ nādaṃ mahāmokṣapradaṃ sadā // ToT_6.9 //
sarvavighnaharaṃ devi kakāraṃ toyarūpakam /
sarvapāpaharaṃ rephaṃ tasmād vahnirna cānyathā // ToT_6.10 //
īkāraṃ parameśāni śaktiṃ cāvyayarūpiṇīm /
mahāmokṣapradā devī tasmānmāyā prakīrtitā // ToT_6.11 //
kakāraṃ brahmarūpaṃ ca makāraṃ viṣṇurūpakam /
rephaḥ saṃhārarūpatvāc chivarūpo na cānyathā // ToT_6.12 //
brahmaviṣṇuśivaḥ sākṣāt kakāraṃ parameśvari /
anuccāryaṃ tadeva syād vinā māyāyutaṃ śive // ToT_6.13 //
māyāyuktaṃ yadā devi tadā muktipradaṃ mahat /
ata eva maheśāni māyāśaktirnigadyate // ToT_6.14 //
kakāraṃ dharmadaṃ devi īkāraścārthadāyakam /
rakāraṃ kāmadaṃ kānte makāraṃ mokṣadāyakam // ToT_6.15 //
ekatroccāraṇāddevi nirvāṇamokṣadāyinī /
māhātmyaṃ devadeveśi kiṃ vaktuṃ śakyate mayā // ToT_6.16 //
jihvākoṭisahasreṇa vaktrakoṭiśatena ca /
janmāntarasahasreṇa varṇituṃ naiva śakyate // ToT_6.17 //
vidhivallakṣajāpena puraścaraṇam ucyate /
etadrūpaṃ mahāmāyāṃ kūrcabījaṃ tu sundari // ToT_6.18 //
vāgbhavaṃ praṇavaṃ devi etadrūpaṃ na saṃśayaḥ /
agnijāyā mahāvidyā etadrūpaṃ na saṃśayaḥ // ToT_6.19 //
drutasiddhipradā vidyā vahnijāyā parā manuḥ /
sambodhanapadenaiva sadā saṃnidhikāriṇī // ToT_6.20 //
atha vakṣye mahāvidyā- puraścaraṇam uttamam /
kathitaṃ mantrarājasya tripuraścaraṇaṃ śṛṇu // ToT_6.21 //
divā lakṣaṃ japenmantraṃ haviṣyāśī jitendriyaḥ /
divyavīramate devi rātrau lakṣaṃ japet sudhīḥ // ToT_6.22 //
atha ṣaḍakṣarasyāsya śṛṇu devi puraskriyām /
divyavīramatenaiva viṃśatyekena pārvati // ToT_6.23 //
tathā ca tryakṣaraṃ mantraṃ prajapet sādhakāgraṇīḥ /
dhyānapūjādikaṃ sarvaṃ samānaṃ vīravandite // ToT_6.24 //
etasyāḥ sadṛśī vidyā phaladā nāsti yogini /
sarvamantrasya caitanyaṃ śṛṇu pārvati sādaram // ToT_6.25 //
sahasrāre mahāpadme bindurūpaṃ paraṃ śivam /
kuṇḍalinīṃ samutthāpya haṃsena manunā sudhīḥ // ToT_6.26 //
nāsāgre yā sthirā dṛṣṭir jāyate parameśvari /
tadaiva mantracaitanyaṃ kuṇḍalīcakragaṃ bhavet // ToT_6.27 //
sahasrāre mahāpadme kuṇḍalyā sahitaṃ gurum /
bhāvayet sarvamantrāṇāṃ caitanyaṃ jāyate priye // ToT_6.28 //
tadaiva prajapenmantraṃ siddhidaṃ nātra saṃśayaḥ /
śrīdevī uvāca
idānīṃ tāriṇīmantra- vāsanāṃ vada śaṃkara /
kālikā mokṣadā nityā tāriṇī bhavavāridhau // ToT_6.29 //
śrīśaṃkara uvāca
kalākeśaṃ maheśāni bindumastakamīritam /
nādaṃ ca vaktraṃ bhālaṃ ca nāsāṃ netraṃ ca pārvati // ToT_6.30 //
bhujacatuṣṭayaṃ dehaṃ stanadvaṃdvaṃ ca vakṣasam /
makāreṇa tu deveśi pṛṣṭhaṃ caiva kaṭidvayam // ToT_6.31 //
takāreṇa yonideśaṃ gudaṃ pādadvayaṃ tathā /
sarvāṅgulīr nakhaṃ caiva bhāvayet sādhakottamaḥ // ToT_6.32 //
candrasūryātmakaṃ rephaṃ vahnibījaṃ na cānyathā /
sarvā nāḍyastathā jyotī romaṃ ca bhūṣaṇādikam // ToT_6.33 //
śakāraṃ ca mahāmāyā śaktirūpaprakāśinī /
mūrdhādipādaparyantaṃ śaktibījaṃ sudurlabham // ToT_6.34 //
asya mantrasya māhātmyaṃ kiṃ mayā kathyate'dhunā /
aśvamedhasahasrāṇi vājapeyaśatāni ca // ToT_6.35 //
kāśyāditīrthaṃ deveśi sārdhakoṭibhuvātmakam /
pūrṇāṃ śasyena deveśi saptadvīpāṃ vasuṃdharām // ToT_6.36 //
merutulyasuvarṇaṃ tu brāhmaṇe vedapārage /
sadakṣiṇaṃ vrataṃ sarvaṃ caturvedasuvistaram // ToT_6.37 //
gāṃ caiva bhūmisaṃsthaṃ ca hastyaśvaṃ ca tathaiva ca /
balidānaṃ maheśāni pitṛyajñaṃ tathaiva ca // ToT_6.38 //
vihitaṃ ca mahāpuṇyaṃ yaduktaṃ śāstravedibhiḥ /
sakṛjjapānmaheśāni kalāṃ nārhanti ṣoḍaśīm // ToT_6.39 //
ekoccāreṇa deveśi kiṃ punarbrahma kevalam /
sṛṣṭisthitilayādīnāṃ kartāro nātra saṃśayaḥ // ToT_6.40 //
saguṇaṃ nirguṇaṃ sākṣāt nirākāraṃ ca mūrtimat /
vaikharīyaṃ mahāvidyā varṇāśritā suniścalā // ToT_6.41 //
yato nirakṣaraṃ vastu atastārā prakīrtitā /
brahmavidyāsvarūpeyaṃ bhogamokṣaphalapradā // ToT_6.42 //
janmakoṭisahasreṇa varṇituṃ naiva śakyate /
pañcavaktreṇa deveśi kiṃ mayā kathyate'dhunā // ToT_6.43 //
ekākṣarī mahāvidyā triṣu lokeṣu pūjitā /
ekākṣarīvihīno yo mantraṃ gṛhṇāti pārvati // ToT_6.44 //
kalpakoṭisahasreṇa tasya siddhirna jāyate /
sakāro viṣṇurūpaśca takāraśca prajāpatiḥ // ToT_6.45 //
rephaḥ saṃhārarūpatvāc chivaḥ sākṣānna saṃśayaḥ /
yā cādyā paramā vidyā sā māyā paramā kalā // ToT_6.46 //
nirākāraṃ paraṃ jyotir binduṃ cāvyayasaṃjñakam /
binduśabdena śūnyaṃ syāt tathā ca guṇasūcakam // ToT_6.47 //
binducakrāmṛtā devi plavantī cārdhamātrayā /
ardhamātrākṛtirnādo vyāpako viśvapālakaḥ // ToT_6.48 //
yatheyaṃ vaikharī vidyā kūrcavidyā tathaiva ca /
māhātmyaṃ caiva pūjāyāṃ bhedo nāsti sureśvari // ToT_6.49 //
satāraṃ ca tathā binduṃ māyā pañcākṣarī parā /
vibhakte cākṣare caiva kriyate mūrtikalpanā // ToT_6.50 //
sārdhapañcākṣarī vidyā tāriṇī mūrtimat svayam /
tadrūpaṃ pakṣirūpaṃ hi vāgbhavaśca haripriyām // ToT_6.51 //
praṇavaṃ kāmabījaṃ tu gaganaś ca śivaṃ śive /
astrabījaṃ tadeva syād vahnijāyāṃ sureśvari // ToT_6.52 //
sambodhanapadenaiva sadā saṃnidhikāriṇī /
pañcākṣareṇa deveśi tāriṇī kāmarūpiṇī // ToT_6.53 //
tathā pañcākṣaraṃ paśya brahmaviṣṇuśivātmakam /
śaktirūpaṃ nirākāraṃ tathā pañcākṣareṇa tu // ToT_6.54 //
yathā pañcākṣarī vidyā tathā vidyā ṣaḍakṣarī /
tathaiva ṣoḍaśī vidyā tathā vidyā ca vyakṣarī // ToT_6.55 //
tathaivāṣṭākṣarī vidyā tathā navākṣarī parā /
māhātmyaṃ dhyānapūjāyāṃ bhedo nāsti sureśvari // ToT_6.56 //
atisnehena deveśi kiṃ mayā na prakāśitam /
prāṇānte'pi paśoragre vaikharīṃ na prakāśayet // ToT_6.57 //


Toḍalatantra, Saptamaḥ paṭalaḥ
śrīdevī uvāca
mahāyogamayī devī khecarī paramā kalā /
yogajñānaṃ vinā siddhir nāsti satyaṃ sureśvara // ToT_7.1 //
brūhi me devadeveśa kṣudrabrahmāṇḍamadhyataḥ /
kimādhāre sthitā nātha saptadvīpā vasuṃdharā // ToT_7.2 //
samudrasaptakaṃ nātha kimākāraṃ pratiṣṭhati /
mūlādhāre mahīcakre saṃsthitā mānavādayaḥ // ToT_7.3 //
kṣudrarūpā janāḥ sarve kimākāreṇa saṃsthitāḥ /
svakīyāṅgulimānena mārutaṃ kathaya prabho // ToT_7.4 //
śrīśiva uvāca
mūlādhāre sthitā devi saptadvīpā vasuṃdharā /
valayākārarūpeṇa samudrāḥ sapta saṃsthitāḥ // ToT_7.5 //
jambudvīpaṃ madhyadeśe tadbāhye lavaṇāmbudhiḥ /
śākadvīpaṃ maheśāni tadbāhye dadhisāgaraḥ // ToT_7.6 //
tadbāhye śālmalīdvīpaṃ sāgaro dugdhatadbahiḥ /
tadbāhye pāṭalādvīpaṃ tadbāhye tu jalāntakaḥ // ToT_7.7 //
pṛthivyāṃ vartate devi yadrūpā mānavādayaḥ /
tena rūpeṇa deveśi mūlādhāre tu jantavaḥ // ToT_7.8 //
ṣaṇṇavatyaṅgulaṃ devi mārutaṃ parikīrtitam /
mārtaṇḍasthitimānaṃ tu adhikaṃ parikīrtitam // ToT_7.9 //
śrīdevī uvāca
kiyad bhuvaṃ tu brahmāṇḍaṃ vada bhūtalavāsinaḥ /
aṅgulyekena kiṃ mānaṃ kathayasva dayānidhe // ToT_7.10 //
śrīśiva uvāca
aṅgulyekena deveśi sahasrābdaṃ prajāyate /
ṣaṇṇavatisahasrābdaṃ bhaved bhūtalavāsinaḥ // ToT_7.11 //
pādāṅguṣṭhādigulphāntaṃ priye randhrasahasrakam /
randhraṃ candrasahasrābdaṃ gulphādijānusaṃdhiṣu // ToT_7.12 //
jānvādigudaparyantaṃ mānaṃ viṃśasahasrakam /
mūlādhārādiliṅgāntaṃ caturvarṣasahasrakam // ToT_7.13 //
liṅgādinābhiparyantaṃ bhavedṛṣisahasrakam /
nābhyādihṛdayāntaṃ ca grahasaṃkhyasahasrakam // ToT_7.14 //
hṛdādikaṇṭhaparyantam ṛṣisaṃkhyasahasrakam /
viśuddhādikamājñāntaṃ mānaṃ rudrasahasrakam // ToT_7.15 //
ājñācakrācchivāntaṃ vai diksahasraṃ sureśvari /
sūryasaṃkhyāsahasraṃ tu samīraścādhikaḥ smṛtaḥ // ToT_7.16 //
śarīrasahakāreṇa hāso vṛddhiśca jāyate /
ṣaḍguṇo ratikāle ca triguṇo bhojanādbahiḥ // ToT_7.17 //
dhamane cāṣṭadhā proktaḥ samīro vṛddhitāṃ gataḥ /
sadguror upadeśena mantramārgeṇa pārvati // ToT_7.18 //
yadi caikāṅgulaṃ hrasvaṃ sahasrābdaṃ sa jīvati /
evaṃ krameṇa deveśi samatā yadi vā bhavet // ToT_7.19 //
jitvā mṛtyuṃ maheśāni śambhuvad viharet kṣitau /
ata eva maheśāni yonimudrā mayoditā // ToT_7.20 //
prāṇāyāmena deveśi tathaiva yonimudrayā /
tathaivābhyāsayogena yadi vāyuḥ samo bhavet // ToT_7.21 //
jitvā mṛtyuṃ maheśāni khecaro jāyate'cirāt /
pramāṇaṃ kathitaṃ sarvaṃ manuṣyasya priyaṃvade // ToT_7.22 //
śvāsocchvāsavikāsena kuṇḍalī gaganaṃ caret /
śrīdevī uvāca
idānīṃ pṛthivīmānaṃ vada me parameśvara // ToT_7.23 //
saptasvargasthito yo yo yā yā śaktiḥ sthitā sadā /
tatsarvaṃ śrotumicchāmi yadi sneho'sti māṃ prati // ToT_7.24 //
śrīśiva uvāca
mūlādhāre mahīcakre saṃsthitā mānavādayaḥ /
teṣāṃ mānena deveśi cārdhaṃ caiva dvisaptatiḥ // ToT_7.25 //
dviguṇaḥ parameśāni tadbāhye lavaṇāmbudhiḥ /
evaṃ krameṇa deveśi dviguṇaṃ parikīrtitam // ToT_7.26 //
ḍākinīsahito brahmā mūlādhāre tu sundari /
rākiṇīsahito viṣṇuḥ svādhiṣṭhāne vyavasthitaḥ // ToT_7.27 //
lākinīsahito rudro maṇipūre sureśvari /
anāhate mahāpadme kākinīsahito haraḥ // ToT_7.28 //
viśuddhākhye vasennityā sākinī ca sadāśivaḥ /
hākinī paraśivo devaś cājñācakre sureśvari // ToT_7.29 //
sahasrāre mahāpadme viśvarūpaḥ paraḥ śivaḥ /
mahākuṇḍalinī tatra sthitā nityā sureśvari // ToT_7.30 //
śrīdevī uvāca
kutra mūle mahāpīṭhe vartate parameśvara /
mūlādhārādadhobhāge pātālaṃ kīdṛśaṃ prabho // ToT_7.31 //
śrīśiva uvāca
mūlādhāre kāmarūpaṃ hṛdi jālaṃdharaṃ priye /
pūrṇagirim adhobhāge uḍḍīyānaṃ tadūrdhvake // ToT_7.32 //
vārāṇasī bhruvormadhye jvalantī locanatraye /
māyāvatī mukhavṛtte kaṇṭhe cāṣṭapurī tathā // ToT_7.33 //
nābhimūle maheśāni ayodhyāpurī saṃsthitā /
kāñcīpīṭhaṃ kaṭīdeśe śrīhṛṭṭaṃ pṛṣṭhadeśake // ToT_7.34 //
mūlādhārāt śataṃ caiva atalaṃ parikīrtitam /
sutalaṃ ca varṣaśataṃ talātalaśataṃ priye // ToT_7.35 //
ṛṣibāṇenduvarṣāntaṃ saṃsthitaṃ ca mahātalam /
śatadvayāntaṃ pātālaṃ dviśataṃ vai rasātalam // ToT_7.36 //
mūlādhārācca deveśi dve'ṅgulī cāntike sthite /
tayormadhye ca pātālās tiṣṭhanti parameśvari // ToT_7.37 //
iti te kathitaṃ kānte yogasāraṃ samāsataḥ /
na vaktavyaṃ paśor agre prāṇānte'pi kadācana // ToT_7.38 //


Toḍalatantra, Aṣṭamaḥ paṭalaḥ
śrīdevī uvāca
sārdhatrikoṭināḍīnām ālayaṃ ca kalevaram /
krameṇa śrotum icchāmi tad vadasva mayi prabho // ToT_8.1 //
śrīśiva uvāca
lomni kūpe sapādārdha- koṭayaścaiva sundari /
hastāsye ca tadā pāde 'gnilakṣanāḍayaḥ sthitāḥ // ToT_8.2 //
udare ca tathā pāyau pañcalakṣāḥ prakīrtitāḥ /
hṛdādisarvagātreṣu navalakṣāḥ prakīrtitāḥ // ToT_8.3 //
atha pārśve tathā carme tathaiva sarvasaṃdhiṣu /
rudrānnyūnaṃ sthitaṃ lakṣaṃ śarīre nāḍayaḥ priye // ToT_8.4 //
iḍā ca piṅgalā caiva suṣumnā citriṇī tathā /
brahmanāḍī ca tanmadhye pañcanāḍyaḥ prakīrtitāḥ // ToT_8.5 //
kuhūś ca śaṅkhinī caiva gāndhārī hastijihvikā /
nardinī ca tathā nidrā rudrasaṃkhyā vyavasthitā // ToT_8.6 //
etā nāḍyaḥ pareśāni suṣumnāyāḥ prajāyate /
śrīdevī uvāca
vedākṣivasurandhrāstu bāṇasaṃkhyajalāntakāḥ /
kimādhāre padmamadhye saṃsthitāḥ parameśvara // ToT_8.7 //
śrīśiva uvāca
yogapadmasya māhātmyaṃ mayā vaktuṃ na śakyate /
mūlādhāre padmamadhye laṃbījaṃ cātiśobhanam // ToT_8.8 //
laṃbījasya bindumadhye pṛthvīcakraṃ manoharam /
valayākārarūpeṇa samudrāḥ saptakāḥ sthitāḥ // ToT_8.9 //
śrīdevī uvāca
bindumānaṃ mahādeva kathayasva mayi prabho /
krameṇa yogapadmasya pramāṇaṃ vada śaṃkara // ToT_8.10 //
śrīśiva uvāca
paramāṇutribhāgaika- bhāgaṃ binduṃ suvistaram /
tanmadhye sāgarāḥ sarve saptadvīpā vasuṃdharā // ToT_8.11 //
avyayaṃ paramaṃ sūkṣmaṃ bindurūpaṃ paraṃ śivam /
pramāṇaṃ cāsya devasya kiṃ vaktuṃ śakyate mayā // ToT_8.12 //
brahmalokaṃ pareśāni nādopari vicintayet /
ḍākinīsahito brahmā tathaiva nivaset sadā // ToT_8.13 //
lakāraṃ pārthivaṃ bījaṃ śaktirūpaṃ sureśvari /
pṛthvīcakrasya madhye tu svayambhūliṅgam adbhutam // ToT_8.14 //
sārdhatrivalayākāra- kuṇḍalyā veṣṭitaṃ sadā /
liṅgacchidraṃ svavaktreṇa kuṇḍalyācchādya saṃsthitā // ToT_8.15 //
tenaiva vartate vāyur iḍāpiṅgalayoḥ sadā /
sahasrāradarśanāya sadā jāgratsvarūpiṇī // ToT_8.16 //
yadaiva brahmamārgeṇa sahasrāre samutthitā /
tadaiva parameśāni śvāsocchvāsavikāśanam // ToT_8.17 //
kesarasya tu madhye ca catuḥpattre sureśvari /
anantarūpiṇī durgā śambhuś cānantarūpadhṛk // ToT_8.18 //
nānāsukhavilāsena sadā kāmena vartate /
śrīdevī uvāca
liṅgacchidraṃ samākṛṣya saṃsthitā kuṇḍalī katham // ToT_8.19 //
kathayasva sadānanda sarvajñastvaṃ sureśvara /
śrīśiva uvāca
liṅgamadhye mahattejo vahnirūpaṃ ca sundari // ToT_8.20 //
yat kiṃcid vāyuyogena brahmāṇḍo dahyate yataḥ /
ataḥ sā kuṇḍalī devī mukhenācchādya saṃsthitā // ToT_8.21 //
tenaiva pārthive liṅge binduśaktiṃ niyojayet /
binduśaktiṃ samutthāpya liṅgapūjā prakīrtitā // ToT_8.22 //


Toḍalatantra, Navamaḥ paṭalaḥ
śrīdevī uvāca
tripurāyā mahāmantraṃ nityātantre śrutaṃ mayā /
idānīṃ śrotum icchāmi navārṇasya ca vāsanām // ToT_9.1 //
śrīśiva uvāca
bhūmiś candraḥ śivo māyā śaktiḥ kṛśānusādanau /
ardhacandraśca binduśca navārṇo merurucyate // ToT_9.2 //
bhūmibījajapādeva bhūpatir jāyate 'cirāt /
candrabījajapādeva mahāsaundaryamāpnuyāt // ToT_9.3 //
śivabījajapād eva śivavadviharet kṣitau /
ekatroccāraṇāt satyaṃ caturvargaphalapradam // ToT_9.4 //
śrīdevī uvāca
yattvayā kathitaṃ nātha yogajñānādikaṃ layam /
yāvat kāmādi saṃdīpyo bhāvayogo na labhyate // ToT_9.5 //
ūrdhvaretā mahāyogī tadadhaḥ śaktiyogataḥ /
brūhi me jagatāṃnātha kathaṃ dīrghāyuṣaṃ bhavet // ToT_9.6 //
śrīśiva uvāca
śṛṇu devi pravakṣyāmi yena dīrghāyuṣaṃ bhavet /
śrutvā gopaya yatnena na prakāśyaṃ kadācana // ToT_9.7 //
pūjayet kālikāṃ devīṃ tāriṇīṃ vātha sundarīm /
ṣoḍaśenopacāreṇa pañcatattvena pārvati // ToT_9.8 //
dinatrayaṃ pūjayitvā ṣaṭcakraṃ cintayedatha /
tatastu parameśāni mālāmantraṃ samabhyaset // ToT_9.9 //
ṣoḍaśī vā mahāpūrvā pattre cābhyāsamācaret /
catuṣpattre cāṣṭavāraṃ ṣaṭpattre dvādaśaṃ japet // ToT_9.10 //
daśapattre viṃśatiṃ ca dvādaśe vedanetrakam /
ṣoḍaśe daśasaṃkhyaṃ tu caturvāraṃ śruvo'ṣṭakam // ToT_9.11 //
kumbhakena japenmantraṃ mālāṣaṭke sureśvari /
evaṃ krameṇa deveśi sthiramāyuryadā bhavet // ToT_9.12 //
prajapedakṣamālāyāṃ yena mṛtyuṃjayo bhavet /
śrīdevī uvāca
mūlacakrācchiro'ntā ca suṣumnā parikīrtitā /
tadgarbhasthā ca yā śaktiḥ sā devī kuṇḍarūpikā // ToT_9.13 //
sadā kuṇḍalinī devī pañcāśadvarṇabhūṣitā /
mālārūpā kathaṃ deva iti me saṃśayo hṛdi // ToT_9.14 //
śrīśiva uvāca
sahasrāre mahāpadme bījakośe śivālaye /
haṃsena vāyuyogena pūrakeṇa samānayet // ToT_9.15 //
sahasrāraṃ tu samprāpya śivaṃ dṛṣṭvā tu kāminī /
mālākāreṇa talliṅgaṃ saṃveṣṭya kuṇḍalī sadā // ToT_9.16 //
akārādilakārāntā kṣakāraṃ vaktrasaṃyutam /
caramārṇaṃ sarandhraṃ ca nijapucchena kāminī // ToT_9.17 //
bhedayitvā svapucchena nāgapāśaṃ tadūrdhvake /
etatkāraṇaṃ saṃvyāpya saṃsthitā kuṇḍalī yadā // ToT_9.18 //
tadaiva prajapenmantram amaratvaṃ sa vindati /
recanāt kāminī devī praviśantī svaketanam // ToT_9.19 //
na tatra prajapenmantraṃ japānmṛtyumavāpnuyāt /
recake chinnamālāyāṃ satyaṃ hi suravandite // ToT_9.20 //
chinne sūtre bhavenmṛtyuḥ puraiva kathitaṃ mayā /
iti te kathitaṃ kānte yato mṛtyuṃjayo bhavet // ToT_9.21 //
athavā nijanāsāgre dṛṣṭimāropya yatnataḥ /
vāyuṃ saṃdhārya yatnena ekoccāreṇa coccaret // ToT_9.22 //
mālāmantraṃ ṣoḍaśīṃ vā tathā cāṣṭādaśākṣarīm /
sahasraṃ prajapenmantraṃ pratyahaṃ yadi pārvati // ToT_9.23 //
jitvā mṛtyuṃ jarāṃ rogaṃ dīrghakālaṃ sa jīvati /
etadanyaṃ mahāyogaṃ bhogārthī nahi labhyate // ToT_9.24 //
athavā parameśāni ḍāmaroktavidhānataḥ /
yajet kātyāyanīṃ devīṃ bhūtapūrvāṃ prayatnataḥ // ToT_9.25 //
tadā pañcasahasrābdaṃ niścitaṃ tu sa jīvati /
iti te kathitaṃ sarvaṃ deharakṣaṇakāraṇam // ToT_9.26 //
na bhogī bhogamāpnoti yogī yogo na labhyate /
etattattvena deveśi bhogo yogāyate dhruvam // ToT_9.27 //
śrīdevī uvāca
yanmālāyāṃ japenaiva kiṃ phalaṃ labhate naraḥ /
pṛthak pṛthaṅ mahādeva pattramālāphalaṃ vada // ToT_9.28 //
śrīśiva uvāca
bhūmikāmī japen mantraṃ mūlādhāre catuṣṭaye /
svādhiṣṭhāne japādeva mahendro jāyate'cirāt // ToT_9.29 //
maṇipūre japādeva bhavet svargasya bhājanam /
anāhate mahāpadme japād brahmapuraṃ vrajet // ToT_9.30 //
viśuddhākhye japādeva viṣṇuloke vased dhruvam /
ājñācakre ca japtavye śvetadvīpe vaset sadā // ToT_9.31 //
yanmālā parameśāni bāhyamālā prakīrtitā /
antarmālā mahāmālā pañcāśadvarṇarūpiṇī // ToT_9.32 //
māhātmyaṃ tasya deveśi kiṃ vaktuṃ śakyate mayā /
sahasrāre sthirībhūya yadi cāṣṭaśataṃ japet // ToT_9.33 //
tatphalāt koṭibhāgaikaṃ bhāgaṃ cānyena vidyate /
pṛthivyāmavyayo deho bhavatyeva na saṃśayaḥ // ToT_9.34 //
yanmālāyāṃ japenmantram abhyāsārthaṃ hi pārvati /
iti te kathitaṃ devi cirajīvī yathā bhavet // ToT_9.35 //
idānīṃ parameśāni bhūtakātyāyanīṃ śṛṇu /
vedādyaṃ śabdabījaṃ ca mahāmāyāṃ tataḥ param // ToT_9.36 //
astrayugmaṃ vahnijāyā manuḥ saptākṣaraḥ paraḥ /
śrīśivo'sya ṛṣiḥ prokto virāṭ chanda udāhṛtam // ToT_9.37 //
bhūtakātyāyanī devī dharmārthakāmadā sadā /
praṇavena ṣaḍaṅgaṃ ca prāṇāyāmaṃ ca sundari // ToT_9.38 //
dhyānamasyāḥ pravakṣyāmi śṛṇu sundari sādaram /
gauravarṇāṃ muktakeśīṃ sarvābharaṇabhūṣitām // ToT_9.39 //
paṭṭavastraparīdhānāṃ sadā ghūrṇitalocanām /
vāmapāṇau raktapūrṇa- kharparaṃ dakṣiṇe kare // ToT_9.40 //
madyapūrṇasvarṇapātrāṃ grīvāyāṃ hārabhūṣitām /
śaraccandrasamābhāsāṃ pādāṅgulivirājitām // ToT_9.41 //
evaṃ tāṃ varadāṃ nityāṃ bhāvayet siddhihetave /
sāmānyārghyaṃ tato devi svavāme vinyasettataḥ // ToT_9.42 //
jīvanyāsādikaṃ kṛtvā pūjayet parameśvarīm /
ṣoḍaśenopacāreṇa pañcatattvena sundari // ToT_9.43 //
yajettāṃ bahuyatnena gṛhamadhye dinatrayam /
tato japenmahāmantraṃ gajāntakasahasrakam // ToT_9.44 //
tataśca pūjayed devīṃ śūnyāgāre dinatrayam /
pratyahaṃ prajapenmantraṃ gajāntakasahasrakam // ToT_9.45 //
eva kṛte maheśāni yadi siddhirna jāyate /
tataśca prajapenmantraṃ pitṛbhūmau dinatrayam // ToT_9.46 //
tataḥ siddhirbhaved devi satyaṃ satyaṃ hi supriye /
tadvākyaṃ prārthanāvākyaṃ ḍāmarākhye mayoditam // ToT_9.47 //


Toḍalatantra, Daśamaḥ paṭalaḥ
śrīdevī uvāca
kākīcañcuṃ mahāmudrāṃ kathayasva dayānidhe /
yena rūpeṇa deveśa dehāsanaparo bhavet // ToT_10.1 //
śrīśiva uvāca
anākulena deveśi jihvāṃ paramayatnataḥ /
tālumūle nyaset paścāt tato vāyuṃ pibet śanaiḥ // ToT_10.2 //
dantairdantān samāpīḍya kākīcañcuṃ samabhyaset /
bahuyonyuktavidhinā sarvakarmāṇi sādhayet // ToT_10.3 //
athātaḥ sampravakṣyāmi svalpayoniṃ śṛṇu priye /
gudachidre dakṣagulphaṃ saṃdhau liṅgaṃ vinikṣipet // ToT_10.4 //
nābhirandhre'thavā gulphaṃ dhārayed vāmahastake /
bahuyonyuktavidhinā cānyat sarvaṃ samāpayet // ToT_10.5 //
mudrā caitanyatantre ca māhātmyaṃ kathitaṃ mayā /
yathā hemagirirdevi yathā vegavatī nadī // ToT_10.6 //
candrādikaṃ yathā devi cirajīvī tathā bhavet /
śrīdevī uvāca
daśāvatāraṃ deveśa brūhi me jagatāṃ guro // ToT_10.7 //
idānīṃ śrotumicchāmi kathayasva suvistarāt /
kā vā devī kathaṃbhūtā vada me parameśvara // ToT_10.8 //
śrīśiva uvāca
tārā devī nīlarūpā vagalā kūrmamūrtikā /
dhūmāvatī varāhaṃ syāt chinnamastā nṛsiṃhikā // ToT_10.9 //
bhuvaneśvarī vāmanaḥ syānmātaṃgī rāmamūrtikā /
tripurā jāmadagnyaḥ syād balabhadrastu bhairavī // ToT_10.10 //
mahālakṣmīr bhavet buddho durgā syāt kalkirūpiṇī /
svayaṃ bhagavatī kālī kṛṣṇamūrtiḥ samudbhavā // ToT_10.11 //
iti te kathitaṃ devy avatāraṃ daśamameva hi /
etāsāṃ pūjanād devi mahādevasamo bhavet /
āsāṃ dhyānādikaṃ sarvaṃ kathitaṃ me purā tava // ToT_10.12 //