Todalatantra
Based on the ed. by Gopinath Kaviraj in: Tantrasamgraha, vol. 2,
Varanasi : Varanaseya Sanskrit Vishvavidyalaya 1970
(Yogatantra-Granthamala, 4)


Input by Oliver Hellwig


PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








akārādilakārāntā ToT_9.17a
akṣobhyaṃ paripūjayet ToT_1.4d
akṣobhyaṃ pūjayedadhaḥ ToT_4.35b
akṣobhyaḥ parikīrtitaḥ ToT_1.6d
agnijāyā mahāvidyā ToT_6.19c
aṅganyāsaṃ tataḥ kṛtvā ToT_3.44a
aṅganyāsaṃ tataḥ kṛtvā ToT_3.54a
aṅganyāsaṃ maheśāni ToT_4.42a
aṅgapūjāṃ ca kālyādīn ToT_3.75c
aṅgulīvyāpakanyāsau ToT_3.73a
aṅgulyekena kiṃ mānaṃ ToT_7.10c
aṅgulyekena deveśi ToT_7.11a
aṅguṣṭhādi maheśāni ToT_3.4a
ata eva mahākālo ToT_1.22a
ata eva maheśāni ToT_1.6c
ata eva maheśāni ToT_1.9a
ata eva maheśāni ToT_5.10a
ata eva maheśāni ToT_5.40c
ata eva maheśāni ToT_6.14c
ata eva maheśāni ToT_7.20c
ata eva sa pāpiṣṭhaḥ ToT_5.38a
atalaṃ parikīrtitam ToT_7.35b
atalaṃ vitalaṃ caiva ToT_2.8a
atastārā prakīrtitā ToT_6.42b
ataḥ sā kuṇḍalī devī ToT_8.21c
atisnehena deveśi ToT_6.57a
atroktamācaredatra ToT_4.45a
atha pārśve tathā carme ToT_8.4a
atha vakṣye mahāvidyā- ToT_6.21a
athavā nijanāsāgre ToT_9.22a
athavā parameśāni ToT_9.25a
atha ṣaḍakṣarasyāsya ToT_6.23a
athātaḥ sampravakṣyāmi ToT_5.32c
athātaḥ sampravakṣyāmi ToT_10.4a
athānyat sampravakṣyāmi ToT_2.17c
adyetyādi samuccārya ToT_3.34c
adhikaṃ parikīrtitam ToT_7.9d
anantarūpiṇī durgā ToT_8.18c
anākulena deveśi ToT_10.2a
anāhate mahāpadme ToT_7.28c
anāhate mahāpadme ToT_9.30c
anuccāryaṃ tadeva syād ToT_6.13c
anena manunā devi ToT_3.45c
anena manunā devi ToT_5.16a
antarmālā mahāmālā ToT_9.32c
anyatsaṃcāraṇāddevi ToT_4.45c
anyathā mūtravat sarvaṃ ToT_5.40a
anyadevaṃ pūjayitvā ToT_5.44a
anyāsu sarvavidyāsu ToT_1.19c
apāno vāyukoṇe ca ToT_6.3c
abhiṣecanamātreṇa ToT_3.46c
abhyāsārthaṃ hi pārvati ToT_9.35b
amaratvaṃ sa vindati ToT_9.19b
ayaṃ pañcākṣaro mantraḥ ToT_5.5a
ayodhyāpurī saṃsthitā ToT_7.34b
arghyasthāpanameva ca ToT_3.74b
arghyaṃ dattvā maheśāni ToT_3.69a
arghyaṃ saṃdhārya śirasi ToT_3.71a
ardhacandraśca binduśca ToT_9.2c
ardhanārīśvarāya ca ToT_5.6b
ardhamātrākṛtirnādo ToT_6.48c
avatāraṃ daśamameva hi ToT_10.12b
avyayaṃ paramaṃ sūkṣmaṃ ToT_8.12a
aśeṣarogaśamanaṃ ToT_2.22c
aśvamedhasahasrāṇi ToT_6.35c
aṣṭamūrtis tato devi ToT_5.34a
aṣṭottaraśataṃ japet ToT_2.21b
aṣṭottaraśataṃ mūla- ToT_2.16a
aṣṭottaraśataṃ mūla- ToT_3.6a
aṣṭottaraśataṃ sudhīḥ ToT_4.39d
aṣṭottarasahasraṃ vā ToT_5.27c
astrabījaṃ tadeva syād ToT_6.52c
astramantraṃ samuccaret ToT_3.26d
astrayugmaṃ vahnijāyā ToT_9.37a
asmin jale ca saṃnidhiṃ ToT_3.37a
asya mantrasya māhātmyam ToT_5.3c
asya mantrasya māhātmyaṃ ToT_6.35a
āgneyyāntāḥ prapūjyātha ToT_5.27a
ācamya parameśvari ToT_3.54b
ācāmet payasā tataḥ ToT_3.41d
ācchādya mīnamudrayā ToT_3.38d
ājānu nāsikāṃ nayet ToT_2.19b
ājñācakrācchivāntaṃ vai ToT_7.16a
ājñācakre ca japtavye ToT_9.31c
ājñāprārthanamaṅgāni ToT_3.66a
ātmavidyāśivais tattvair ToT_3.41c
ātmasamarpaṇaṃ kṛtvā ToT_3.79a
ātmasākṣātkarī mudrā ToT_2.24a
ātmānaṃ ca samarpayet ToT_4.40d
ātmānaṃ tāriṇīmayam ToT_4.17d
ātmābhiṣekamācaret ToT_3.43d
ādau ṛṣyādikaṃ nyāsaṃ ToT_3.72c
ādau liṅgaṃ pūjayitvā ToT_5.43a
ādau liṅgaṃ prapūjayet ToT_5.40d
ādau śivaṃ pūjayitvā ToT_5.39a
ādyabījaṃ dvitīyaṃ ca ToT_3.26c
ādyaṃ vahnisamāgatam ToT_3.23d
ānayettena mārgeṇa ToT_2.16c
ānayettena mārgeṇa ToT_2.22a
ānayettena vartmanā ToT_3.6d
ānayedaṅkuśākhyena ToT_3.37c
ārādhanam ihocyate ToT_3.32d
ālayaṃ ca kalevaram ToT_8.1b
āvāhanaṣaḍaṅgakam ToT_3.65b
āsanaṃ ca samabhyarcya ToT_3.59a
āsāṃ dhyānādikaṃ sarvaṃ ToT_10.12e
āṃ hrīṃ kroṃ vahnibījāntaṃ ToT_4.11c
iḍayā pūrayettoyaṃ ToT_3.47c
iḍā ca piṅgalā caiva ToT_2.12c
iḍā ca piṅgalā caiva ToT_8.5a
iḍāpiṅgalayoḥ sadā ToT_8.16b
iti cāṣṭavidhaṃ mantraṃ ToT_3.21a
iti te kathitaṃ kānte ToT_5.45a
iti te kathitaṃ kānte ToT_7.38a
iti te kathitaṃ kānte ToT_9.21c
iti te kathitaṃ devi ToT_9.35c
iti te kathitaṃ devy ToT_10.12a
iti te kathitaṃ sarvaṃ ToT_9.26c
iti me saṃśayo hṛdi ToT_9.14d
ityetat kathitaṃ devi ToT_4.46c
idaṃ bījatrayaṃ cādyaṃ ToT_3.11a
idānīṃ tāriṇīmantra- ToT_6.29c
idānīṃ parameśāni ToT_9.36a
idānīṃ pṛthivīmānaṃ ToT_7.23c
idānīṃ śrotum icchāmi ToT_9.1c
idānīṃ śrotumicchāmi ToT_10.8a
iṣṭadevīṃ maheśāni ToT_3.54c
iha tiṣṭha tato dvaṃdvaṃ ToT_5.19c
ihaloke daridraḥ syān ToT_5.12a
iha sanni tato ruddha- ToT_5.20a
ihāgaccha dvayaṃ vadet ToT_5.19b
īkāraścārthadāyakam ToT_6.15b
īkāraṃ parameśāni ToT_6.11a
īśānabindusaṃyuktaṃ ToT_3.25a
īśānaṃ vahnisaṃyuktaṃ ToT_3.12a
ugro bhīmaḥ paśoḥ patiḥ ToT_5.23d
uḍḍīyānaṃ tadūrdhvake ToT_7.32d
utthitā vāsukī yadā ToT_2.11b
udare ca tathā pāyau ToT_8.3a
udāno 'ṅkuśakoṇe ca ToT_6.4a
udyadādityasaṃkāśaṃ ToT_4.18a
upacāraiḥ prapūjayet ToT_4.22b
upacāraiḥ prapūjayet ToT_4.34d
upaviśyāsane mantrī ToT_2.18a
upaviśyāsane mantrī ToT_3.2c
ūrdhvamūlam adhaḥśākhaṃ ToT_2.1c
ūrdhvaretā mahāyogī ToT_9.6a
ūrdhvasrotā bhavanti hi ToT_2.11d
ūrdhvasrotā bhavanti hi ToT_2.15b
ūrdhvāmnāye mayoditam ToT_5.3d
ṛcaṃ ca trir japet sudhīḥ ToT_4.26d
ṛjukāyaṃ pareśāni ToT_2.20c
ṛjukāyena deveśi ToT_2.19a
ṛṣibāṇenduvarṣāntaṃ ToT_7.36a
ṛṣir yaḥ parikīrtitaḥ ToT_1.19d
ṛṣisaṃkhyasahasrakam ToT_7.15b
ṛṣyādikaṃ karāṅgaṃ ca ToT_3.62a
ṛṣyādinyāsamācaret ToT_4.22d
ekatroccāraṇāt satyaṃ ToT_9.4c
ekatroccāraṇāddevi ToT_6.16a
ekavaktraṃ prapūjayet ToT_1.14b
ekākṣarī mahāvidyā ToT_3.24c
ekākṣarī mahāvidyā ToT_3.25c
ekākṣarī mahāvidyā ToT_6.44a
ekākṣarīvihīno yo ToT_6.44c
ekoccāreṇa coccaret ToT_9.22d
ekoccāreṇa deveśi ToT_6.40a
etatkāraṇaṃ saṃvyāpya ToT_9.18c
etattattvena deveśi ToT_9.27c
etat pādyaṃ maheśāni ToT_5.22a
etadanyanna kartavyaṃ ToT_5.35a
etadanyaṃ mahāyogaṃ ToT_9.24c
etadrūpaṃ na saṃśayaḥ ToT_6.19b
etadrūpaṃ na saṃśayaḥ ToT_6.19d
etadrūpaṃ mahāmāyāṃ ToT_6.18c
etasmin samaye devi ToT_2.15c
etasmin samaye devi ToT_3.68c
etasyāḥ sadṛśī vidyā ToT_3.16a
etasyāḥ sadṛśī vidyā ToT_6.25a
etā nāḍyaḥ pareśāni ToT_8.7a
etāsāṃ dakṣiṇe bhāge ToT_1.2a
etāsāṃ pūjanād devi ToT_10.12c
etāsu ramate yena ToT_1.10c
eva kṛte maheśāni ToT_9.46a
evaṃ krameṇa deveśi ToT_2.12a
evaṃ krameṇa deveśi ToT_7.19c
evaṃ krameṇa deveśi ToT_7.26c
evaṃ krameṇa deveśi ToT_9.12c
evaṃ tāṃ varadāṃ nityāṃ ToT_9.42a
evaṃ pūjā prakartavyā ToT_5.30c
evaṃ pūjāṃ vidhāyādau ToT_5.38c
evaṃ bahuvidhākāraṃ ToT_5.7a
evaṃ samāhitamanās ToT_3.63a
aiśānyāṃ maṇḍalaṃ kṛtvā ToT_3.70c
aiśānyāṃ maṇḍalaṃ kṛtvā ToT_3.79c
aiśānyāṃ maṇḍalaṃ kṛtvā ToT_4.42c
oṃkāraṃ ca samuccārya ToT_3.35c
oṃkārād raktapaṅkajam ToT_4.12b
oṃ tārāyai vidmahe iti ToT_3.55a
oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ToT_5.17c
oṃ harāya namaskāraṃ ToT_5.14c
kakārasyordhvakoṇeṣu ToT_6.3a
kakāraṃ toyarūpakam ToT_6.10b
kakāraṃ dharmadaṃ devi ToT_6.15a
kakāraṃ parameśvari ToT_6.13b
kakāraṃ brahmarūpaṃ ca ToT_6.12a
kaṇṭhe cāṣṭapurī tathā ToT_7.33d
kaṇṭhe tu garalaṃ devi ToT_5.7c
kaṇṭhe tu garalaṃ devi ToT_5.11c
kathayasva dayānidhe ToT_3.1d
kathayasva dayānidhe ToT_7.10d
kathayasva dayānidhe ToT_10.1b
kathayasva mayi prabho ToT_1.2d
kathayasva mayi prabho ToT_8.10b
kathayasva sadānanda ToT_8.20a
kathayasva suvistarāt ToT_10.8b
kathayiṣyāmi te 'naghe ToT_3.7d
kathaṃ dīrghāyuṣaṃ bhavet ToT_9.6d
kathitaṃ mantrarājasya ToT_6.21c
kathitaṃ me purā tava ToT_10.12f
kadācidapi mohataḥ ToT_5.31d
kabandhapūjanāddevi ToT_1.13a
kabandhaṃ pūjayecchivam ToT_1.12d
kamalāyā dakṣiṇāṃśe ToT_1.16a
karaśuddhistataḥ param ToT_3.72d
karaśuddhiṃ ca tālaṃ ca ToT_3.59c
karāṅganyāsamācaret ToT_4.23b
karoti kārayedvāpi ToT_5.9c
karoti yadi pāmaraḥ ToT_5.10d
kartāro nātra saṃśayaḥ ToT_6.40d
kalākeśaṃ maheśāni ToT_6.30a
kalābhāge jaṭājūṭaṃ ToT_6.5a
kalāṃ nārhanti ṣoḍaśīm ToT_6.39d
kalpakoṭisahasreṇa ToT_6.45a
kākinīsahito haraḥ ToT_7.28d
kākīcañcuṃ mahāmudrāṃ ToT_10.1a
kākīcañcuṃ samabhyaset ToT_10.3b
kāñcīpīṭhaṃ kaṭīdeśe ToT_7.34c
kāyavākśodhanaṃ kṛtvā ToT_4.5a
kāraṇādīn samāharet ToT_3.68d
kālakūṭaṃ samutthitam ToT_1.5b
kālikā guhyakālikā ToT_3.18d
kālikādyā mahāvidyā ToT_3.32a
kālikāmantramuttamam ToT_3.9b
kālikā mokṣadā nityā ToT_6.29e
kālikāyāśca tārāyā ToT_3.32c
kālikāyāśca bhairavam ToT_1.3b
kālikāyāḥ sudurlabham ToT_3.8d
kālikāyai tato vadet ToT_3.51b
kālyādīn paripūjayet ToT_3.66b
kā vā devī kathaṃbhūtā ToT_10.8c
kāśyāditīrthaṃ deveśi ToT_6.36a
kimanyat śrotumicchasi ToT_4.46d
kimākāraṃ pratiṣṭhati ToT_7.3b
kimākāreṇa saṃsthitāḥ ToT_7.4b
kimādhāre padmamadhye ToT_8.7e
kimādhāre sthitā nātha ToT_7.2c
kiyad bhuvaṃ tu brahmāṇḍaṃ ToT_7.10a
kiṃcid api na recayet ToT_3.5b
kiṃcid vāyuṃ na recayet ToT_2.20b
kiṃ punarbrahma kevalam ToT_6.40b
kiṃ phalaṃ labhate naraḥ ToT_9.28b
kiṃ mayā kathyate'dhunā ToT_2.25b
kiṃ mayā kathyate'dhunā ToT_6.35b
kiṃ mayā kathyate'dhunā ToT_6.43d
kiṃ mayā na prakāśitam ToT_6.57b
kiṃ vaktuṃ śakyate mayā ToT_6.16d
kiṃ vaktuṃ śakyate mayā ToT_8.12d
kiṃ vaktuṃ śakyate mayā ToT_9.33b
kuṇḍalinīṃ samutthāpya ToT_4.30a
kuṇḍalinīṃ samutthāpya ToT_6.26c
kuṇḍalī gaganaṃ caret ToT_7.23b
kuṇḍalīcakragaṃ bhavet ToT_6.27d
kuṇḍalī ca kramaṃ caret ToT_2.13d
kuṇḍalyācchādya saṃsthitā ToT_8.15d
kuṇḍalyā veṣṭitaṃ sadā ToT_8.15b
kuṇḍalyā saha cātmānaṃ ToT_4.8a
kuṇḍalyā sahitaṃ gurum ToT_6.28b
kutra mūle mahāpīṭhe ToT_7.31a
kumbhakena japenmantraṃ ToT_9.12a
kumbhakena varārohe ToT_4.9c
kumbhakenāmṛtāmbudhim ToT_4.11b
kumbhe puṣpaṃ samādāya ToT_4.25c
kuru śabdamatho vadet ToT_3.37b
kuryād āntaramātṛkām ToT_3.60d
kuryānmantrī samāhitaḥ ToT_3.72b
kuṣṭharogaviśiṣṭo'pi ToT_2.25c
kuhūś ca śaṅkhinī caiva ToT_8.6a
kūrcabījaṃ tu sundari ToT_6.18d
kūrcabījādikā caiṣā ToT_3.30a
kūrcayuktena haṃsena ToT_4.7c
kūrcavidyā tathaiva ca ToT_6.49b
kṛte phalaṃ maheśāni ToT_3.7c
kṛṣṇamūrtiḥ samudbhavā ToT_10.11d
kṛṣṇavarṇaṃ tadudakaṃ ToT_3.48c
kṛṣṇaśāpaṃ sureśvari ToT_4.27b
keśaṃ ca parameśvari ToT_6.5b
kesarasya tu madhye ca ToT_8.18a
koṭayaścaiva sundari ToT_8.2b
krameṇa yogapadmasya ToT_8.10c
krameṇa yojayet sudhīḥ ToT_3.4b
krameṇa śṛṇu sādaram ToT_2.6b
krameṇa śrotum icchāmi ToT_8.1c
kriyate mūrtikalpanā ToT_6.50d
kruddhā bhavati tāriṇī ToT_4.45d
kṣakāraṃ vaktrasaṃyutam ToT_9.17b
kṣamasveti visarjayet ToT_4.41d
kṣamasveti visarjayet ToT_5.30b
kṣālayeccaraṇadvayam ToT_3.39d
kṣālayed dehamadhyagam ToT_3.47d
kṣitiṃ jalaṃ tathā cāgniṃ ToT_5.24c
kṣudrabrahmāṇḍamadhyataḥ ToT_7.2b
kṣudrarūpā janāḥ sarve ToT_7.4a
kṣobhādirahitaṃ yasmāt ToT_1.6a
khaḍgādīn gurupaṅktiṃ ca ToT_3.67a
khaḍgādīn pūjayitvā tu ToT_3.76c
kharparaṃ dakṣiṇe kare ToT_9.40d
khecarī paramā kalā ToT_7.1b
khecarīṃ daśadhā japet ToT_4.26b
khecaro jāyate'cirāt ToT_7.22b
gaganaś ca śivaṃ śive ToT_6.52b
gaganaṃ bindubhūṣitam ToT_3.11b
gaganaṃ vāyubījaṃ ca ToT_3.44c
gaganādyā mahāvidyā ToT_3.30c
gaṅgātoyaṃ bhaved yadi ToT_5.40b
gaṅge ceti samuccaret ToT_3.35d
gaṅge cetyādinā devi ToT_3.42c
gajāntakasahasrakam ToT_9.44d
gajāntakasahasrakam ToT_9.45d
gandhadhūpair alaṃkṛtam ToT_4.19d
gāṇapatyaindradīkṣitaḥ ToT_5.42d
gāndhārī hastijihvikā ToT_8.6b
gāyatrīṃ paramākṣarīm ToT_3.50d
gāyatrīṃ paramākṣarīm ToT_3.53d
gāyatrīṃ prapaṭhed dhīmān ToT_3.53a
gāṃ caiva bhūmisaṃsthaṃ ca ToT_6.38a
gudacchidre maheśāni ToT_3.3a
gudachidre dakṣagulphaṃ ToT_10.4c
gudaṃ pādadvayaṃ tathā ToT_6.32b
gurudevaṃ namettataḥ ToT_4.2d
gurudevaṃ namet sudhīḥ ToT_3.59b
gurudevaṃ namet sudhīḥ ToT_5.14b
gurupaṅktiṃ pūjayitvā ToT_4.35c
gurupaṅktiṃ yajettataḥ ToT_3.76b
gurusthāne likhed yantraṃ ToT_4.44a
gulphādijānusaṃdhiṣu ToT_7.12d
guhyātiguhyagoptā tvaṃ ToT_5.28a
gṛhamadhye dinatrayam ToT_9.44b
gṛhāṇāsmatkṛtaṃ japam ToT_5.28b
godāvari sarasvati ToT_3.36b
gauravarṇāṃ muktakeśīṃ ToT_9.39c
'gnilakṣanāḍayaḥ sthitāḥ ToT_8.2d
grahasaṃkhyasahasrakam ToT_7.14d
grīvāyāṃ hārabhūṣitām ToT_9.41b
ghaṭaṃ saṃsthāpya yatnataḥ ToT_3.57b
ṅeyuktaṃ ca namaścaret ToT_5.21b
ṅeyutaṃ kuru yatnataḥ ToT_5.24b
caṇḍeśvaryai namo namaḥ ToT_4.43b
caturdaśaṃ tu tanmadhye ToT_2.4a
caturdaśākṣarī vidyā ToT_3.18a
caturdvārasamāyuktaṃ ToT_4.18c
caturbāhuṃ tathā dehaṃ ToT_6.6c
caturvargaphalapradam ToT_9.4d
caturvarṣasahasrakam ToT_7.13d
caturvāraṃ śruvo'ṣṭakam ToT_9.11d
caturviṃśatibījakam ToT_4.8b
caturvedasuvistaram ToT_6.37d
catuṣpattre cāṣṭavāraṃ ToT_9.10c
catuḥpattre sureśvari ToT_8.18b
candanaṃ ca lalāṭake ToT_4.43d
candanaṃ tu lalāṭake ToT_3.71b
candrabījajapādeva ToT_9.3c
candrabījaṃ samuccārya ToT_3.23c
candrasūryāgnirūpaṃ ca ToT_6.8c
candrasūryātmakaṃ rephaṃ ToT_6.33a
candrādikaṃ yathā devi ToT_10.7a
caraṇānniḥsṛte toye ToT_3.40a
caramārṇaṃ sarandhraṃ ca ToT_9.17c
cājñācakre sureśvari ToT_7.29d
cāṇḍālyucchiṣṭapūrvikām ToT_3.70d
cāṇḍālyucchiṣṭapūrvikām ToT_3.79d
cātmānaṃ ca samarpayet ToT_3.69b
cānyat sarvaṃ samāpayet ToT_10.5d
cāmuṇḍākālikā parā ToT_3.19b
cāmuṇḍā kālikā smṛtā ToT_3.15d
cāmṛtaṃ saptadhā japet ToT_4.29b
cārdhaṃ caiva dvisaptatiḥ ToT_7.25d
cāṣṭamūrtiṃ prapūjayet ToT_5.23b
cāṣṭāṅgaṃ praṇamet sudhīḥ ToT_3.69d
cāṣṭāṅgaṃ praṇamet sudhīḥ ToT_3.78b
cāṣṭāṅgaṃ praṇamet sudhīḥ ToT_4.40b
cāṣṭāṅgaṃ praṇamet sudhīḥ ToT_5.29d
cāṣṭottaraśataṃ japet ToT_3.33d
cāṣṭottaraśataṃ japet ToT_3.56b
cintayecchattram uttamam ToT_4.20d
cintayet parameśāni ToT_4.11a
cirajīvī tathā bhavet ToT_10.7b
cirajīvī yathā bhavet ToT_9.35d
caitanyaṃ jāyate priye ToT_6.28d
chinnamastādakṣiṇāṃśe ToT_1.12c
chinnamastā nṛsiṃhikā ToT_10.9d
chinne sūtre bhavenmṛtyuḥ ToT_9.21a
chivarūpo na cānyathā ToT_6.12d
chivaḥ sākṣānna saṃśayaḥ ToT_6.46b
churikāṃ cāmṛtaṃ caiva ToT_4.28a
jagatsaṃhārakārakam ToT_1.14d
jagatsaṃhārakārakaḥ ToT_1.22b
jagadānandarūpakam ToT_1.15d
jagadānandarūpakam ToT_6.9b
janalokaṃ tapaścaiva ToT_2.7a
janmakoṭisahasreṇa ToT_6.43a
janmāntarasahasreṇa ToT_6.17c
japaṃ kṛtvā maheśāni ToT_4.37c
japaṃ caiva samarpayet ToT_5.29b
japaṃ samarpayeddhīmān ToT_3.68a
japād brahmapuraṃ vrajet ToT_9.30d
japānmṛtyumavāpnuyāt ToT_9.20b
jambudvīpaṃ madhyadeśe ToT_7.6a
jalaṃ saṃśodhya hastau ca ToT_4.3a
jalādutthāya deveśi ToT_3.41a
jānudvayaṃ karābhyāṃ ca ToT_2.18c
jānvādigudaparyantaṃ ToT_7.13a
jāyate parameśvari ToT_6.27b
jitvā mṛtyuṃ jarāṃ rogaṃ ToT_9.24a
jitvā mṛtyuṃ maheśāni ToT_7.20a
jitvā mṛtyuṃ maheśāni ToT_7.22a
jihvākoṭisahasreṇa ToT_6.17a
jihvāṃ paramayatnataḥ ToT_10.2b
jīvanmukto bhavennaraḥ ToT_3.9d
jīvanyāsaṃ tataḥ kṛtvā ToT_3.75a
jīvanyāsaṃ tataḥ kṛtvā ToT_4.34c
jīvanyāsādikaṃ kṛtvā ToT_9.43a
jīvanyāso vidhīyate ToT_5.16b
jyotirmaṇḍalamuttamam ToT_4.18b
jvalantī locanatraye ToT_7.33b
ḍākinīsahito brahmā ToT_7.27a
ḍākinīsahito brahmā ToT_8.13c
ḍāmarākhye mayoditam ToT_9.47d
ḍāmaroktavidhānataḥ ToT_9.25b
takāraśca prajāpatiḥ ToT_6.45d
takāreṇa yonideśaṃ ToT_6.32a
tajjalaṃ cābhimantritam ToT_3.45d
tajjalena saptavāram ToT_3.43c
tajjalair dvāram abhyukṣya ToT_3.58a
tataśca pūjayed devīṃ ToT_9.45a
tataśca prajapenmantraṃ ToT_9.46c
tataścānyaṃ prapūjayet ToT_5.38d
tataścāvāhanaṃ kṛtvā ToT_4.33c
tataścāvāhanaṃ caret ToT_3.74d
tataścaivaṃ karomyaham ToT_5.20d
tatastu cintayed dhīmān ToT_4.12a
tatastu parameśāni ToT_9.9c
tatastu prāṇamantreṇa ToT_2.13c
tatastoyaṃ samādāya ToT_5.29a
tataḥ piṅgalayā devi ToT_3.48a
tataḥ pīṭhamanuṃ japet ToT_4.6d
tataḥ pīṭhaṃ vicintayet ToT_4.3d
tataḥ puṣpaviśodhanam ToT_4.5b
tataḥ praṇamya vidhivat ToT_3.34a
tataḥ siddhirbhaved devi ToT_9.47a
tato japenmahāmantraṃ ToT_3.53c
tato japenmahāmantraṃ ToT_9.44c
tato japenmaheśāni ToT_5.34c
tato devi pracodayāt ToT_3.55d
tato brahmamayaṃ dhyātvā ToT_4.32c
tato mantratrayaṃ japet ToT_4.27d
tato vahnivadhūṃ nyaset ToT_3.20d
tato vāyuṃ pibet śanaiḥ ToT_10.2d
tatkṣaṇāc cañcalāpāṅgi ToT_1.23c
tattoyaṃ tu virecayet ToT_3.48b
tattvajñānaṃ ca mānaṃ ca ToT_4.46a
tattvanyāsaṃ samācaret ToT_3.63b
tattvasvīkāramācaret ToT_4.38b
tatphalaṃ koṭiguṇitaṃ ToT_5.43c
tatphalāt koṭibhāgaikaṃ ToT_9.34a
tatra devīṃ cintayecca ToT_4.21c
tatra līnāni deveśi ToT_4.8c
tatrādau parameśāni ToT_5.14a
tatsarvaṃ śrotumicchāmi ToT_7.24c
tathā ca guṇasūcakam ToT_6.47d
tathā ca tryakṣaraṃ mantraṃ ToT_6.24a
tathā cānandagāyatrīm ToT_4.26c
tathā cāṣṭādaśākṣarīm ToT_9.23b
tathā navākṣarī parā ToT_6.56b
tathā nirīkṣaṇaṃ kāryaṃ ToT_4.16a
tathā pañcākṣaraṃ paśya ToT_6.54a
tathā pañcākṣareṇa tu ToT_6.54d
tathā vidyā ca tryakṣarī ToT_3.16d
tathā vidyā ca vyakṣarī ToT_6.55d
tathā vidyā ṣaḍakṣarī ToT_6.55b
tathā sarvāṅguliḥ śive ToT_6.7b
tathaiva nivaset sadā ToT_8.13d
tathaiva yonimudrayā ToT_7.21b
tathaiva ṣoḍaśī vidyā ToT_6.55c
tathaiva sarvasaṃdhiṣu ToT_8.4b
tathaivābhyāsayogena ToT_7.21c
tathaivāṣṭākṣarī vidyā ToT_6.56a
tadadhaścintayenmantrī ToT_4.21a
tadadhaḥ śaktiyogataḥ ToT_9.6b
tadā pañcasahasrābdaṃ ToT_9.26a
tadā mantraṃ ṣaḍakṣaram ToT_5.5d
tadā muktipradaṃ mahat ToT_6.14b
tadā vaktuṃ na śakyate ToT_2.24d
tadaiva parameśāni ToT_8.17c
tadaiva prajapenmantram ToT_9.19a
tadaiva prajapenmantraṃ ToT_6.29a
tadaiva mantracaitanyaṃ ToT_6.27c
tadaiva śivarūpakaḥ ToT_1.25d
tadaiva sahasā devi ToT_1.23a
tadaiva sahasā devi ToT_5.8c
tadgarbhasthā ca yā śaktiḥ ToT_9.13e
tadbāhye tu jalāntakaḥ ToT_7.7d
tadbāhye dadhisāgaraḥ ToT_7.6d
tadbāhye pāṭalādvīpaṃ ToT_7.7c
tadbāhye lavaṇāmbudhiḥ ToT_7.6b
tadbāhye lavaṇāmbudhiḥ ToT_7.26b
tadbāhye śālmalīdvīpaṃ ToT_7.7a
tadrūpaṃ kṣudrarūpakam ToT_2.2d
tadrūpaṃ pakṣirūpaṃ hi ToT_6.51c
tad vadasva mayi prabho ToT_8.1d
tadvākyaṃ prārthanāvākyaṃ ToT_9.47c
tantrāṇāṃ sāramuttamam ToT_5.45b
tanno ghore maheśāni ToT_3.52c
tanmadhye tritayaṃ śubham ToT_2.4b
tanmadhye parameśāni ToT_2.4c
tanmadhye vedikāṃ dhyāyen ToT_4.20a
tanmadhye sāgarāḥ sarve ToT_8.11c
tanmantraṃ vada īśāna ToT_3.23a
tameva dakṣiṇāmūrtiṃ ToT_1.15c
tayormadhye ca pātālās ToT_7.37c
tarpayet kuladevaṃ ca ToT_3.50a
tarpayediṣṭadevatām ToT_4.31d
talātalaśataṃ priye ToT_7.35d
tasmād vahnirna cānyathā ToT_6.10d
tasmānmāyā prakīrtitā ToT_6.11d
tasmai dattvā svayaṃ nītvā ToT_4.38c
tasya kiṃcinnivedayet ToT_5.39d
tasya dhyānaṃ pravakṣyāmi ToT_5.17a
tasya pūjāphalaṃ caiva ToT_5.44c
tasya mṛtyurna cānyathā ToT_5.13b
tasya saṃdarśanārthāya ToT_2.10c
tasya siddhirna jāyate ToT_6.45b
tasyopari paraṃ binduṃ ToT_4.13c
tasyopari punardhyāyet ToT_4.12c
tasyopari punar dhyāyed ToT_4.13a
tāni santi kalevare ToT_2.2b
tārā devī nīlarūpā ToT_10.9a
tārāyā dakṣiṇe bhāge ToT_1.4c
tārāyā mantrarājaṃ tu ToT_3.22a
tārāyā vada sāmpratam ToT_4.1b
tārāyāḥ pūjanaṃ mahat ToT_4.2b
tārāstrarahitā tryarṇā ToT_3.28a
tāriṇī kāmarūpiṇī ToT_6.53d
tāriṇī bhavavāridhau ToT_6.29f
tāriṇī mūrtimat svayam ToT_6.51b
tāriṇī ramate sadā ToT_1.7b
tāriṇīṃ vātha sundarīm ToT_9.8b
tālatrayaṃ ca digbandhaḥ ToT_3.73c
tālatrayaṃ choṭikābhir ToT_4.23c
tālumūle nyaset paścāt ToT_10.2c
tilakaṃ kulavartmataḥ ToT_3.41b
tiṣṭhanti parameśvari ToT_7.37d
tīrthamāvāhanaṃ caret ToT_3.42d
tena rūpeṇa deveśi ToT_7.8c
tena sārdhaṃ mahādevī ToT_1.8c
tena sārdhaṃ mahāmāyā ToT_1.7a
tenaiva pārthive liṅge ToT_8.22a
tenaiva vartate vāyur ToT_8.16a
teṣāṃ mānena deveśi ToT_7.25c
trayaṃ digbandhanaṃ tataḥ ToT_3.59d
trāsayuktā kuṇḍalinī ToT_2.14c
trikoṇe triḥ prapūjayet ToT_4.25d
triguṇo bhojanādbahiḥ ToT_7.17d
tripuraścaraṇaṃ śṛṇu ToT_6.21d
tripurā jāmadagnyaḥ syād ToT_10.10c
tripurāyā mahāmantraṃ ToT_9.1a
trir nimajya japenmanum ToT_3.40b
trivāraṃ japamācaret ToT_3.45b
trivāraṃ jalamutkṣipet ToT_3.53b
trivāraṃ nikṣipet sudhīḥ ToT_3.43b
trividhaṃ vighnanāśanam ToT_4.4b
trividhaṃ vighnam utsārya ToT_3.58c
triṣu lokeṣu pūjitā ToT_3.18b
triṣu lokeṣu pūjitā ToT_3.24d
triṣu lokeṣu pūjitā ToT_6.44b
trailokyajananī nityā ToT_1.20e
tryakṣarī paramā vidyā ToT_3.15c
tryambakastena kathyate ToT_1.10d
tvatprasādānmahādeva ToT_5.1a
tvatprasādānmaheśvara ToT_5.28d
dakāraḥ pālakaḥ sadā ToT_1.18d
dakṣabhāge prapūjayet ToT_1.3d
dakṣabhāge prapūjayet ToT_1.20b
dakṣahaste samānayet ToT_3.47b
dakṣiṇākālikā siddha- ToT_3.18c
dakṣiṇāmūrtisaṃjñakam ToT_1.11d
dakṣiṇā ramate sadā ToT_1.4b
dakṣiṇe tryambakaṃ yajet ToT_1.9d
dakṣiṇe pūjayecchivam ToT_1.7d
dakṣiṇe brahmarūpakam ToT_1.17b
dantairdantān samāpīḍya ToT_10.3a
darśayed bahuyatnataḥ ToT_3.38b
daśadigbandhanaṃ caret ToT_4.23d
daśapattre viṃśatiṃ ca ToT_9.11a
daśamūleṣu pūjayet ToT_4.35d
daśavaktraṃ maheśvaram ToT_1.17d
daśāvatāraṃ deveśa ToT_10.7c
diksahasraṃ sureśvari ToT_7.16b
digjapānnāśayeddhīmān ToT_4.27c
dinatrayaṃ pūjayitvā ToT_9.9a
divā lakṣaṃ japenmantraṃ ToT_6.22a
divyavīramate devi ToT_6.22c
divyavīramatenaiva ToT_6.23c
dīrghakālaṃ sa jīvati ToT_9.24b
dīrghamuktaṃ ṣaḍaṅgakam ToT_5.16d
duradṛṣṭavaśād devi ToT_5.9a
durgāyā dakṣiṇe deśe ToT_1.18a
durgā syāt kalkirūpiṇī ToT_10.11b
dṛṣṭimāropya yatnataḥ ToT_9.22b
devakanyāsuśobhitam ToT_4.19b
devatāprītaye paścāt ToT_3.35a
devatārghyaṃ tataḥ paścād ToT_3.50c
devatā siddhikālikā ToT_3.14d
devadeva mahādeva ToT_3.1a
devān pitṝn ṛṣīṃścaiva ToT_4.31c
devīpūjāṃ samācaret ToT_5.42b
devyā haste japaphalaṃ ToT_3.77c
devyā haste samarpayet ToT_4.37d
deharakṣaṇakāraṇam ToT_9.26d
dehāsanaparo bhavet ToT_10.1d
drutasiddhipradā vidyā ToT_6.20a
dvaṃdvaṃ cāparakaṃ śṛṇu ToT_3.11d
dvādaśe vedanetrakam ToT_9.11b
dvārapālāṃśca saṃpūjya ToT_4.6a
dvārapūjāṃ samācaret ToT_3.58b
dvāviṃśatyakṣaraṃ mantraṃ ToT_3.13c
dviguṇaṃ parikīrtitam ToT_7.26d
dviguṇaḥ parameśāni ToT_7.26a
dvitīyaṃ parameśāni ToT_3.12c
dvitīyā bhairavī parā ToT_1.20d
dviśataṃ vai rasātalam ToT_7.36d
dvisaptatisahasrāṇi ToT_2.3c
dve'ṅgulī cāntike sthite ToT_7.37b
dhamane cāṣṭadhā proktaḥ ToT_7.18a
dharmārthakāmadā sadā ToT_9.38b
dhārayed vāmahastake ToT_10.5b
dhīmahīti tataḥ paścāt ToT_3.55c
dhīmahīti tato vadet ToT_3.52b
dhūmāvatī mahāvidyā ToT_1.13c
dhūmāvatī varāhaṃ syāt ToT_10.9c
dhenvādikaṃ tataḥ prāṇa- ToT_3.65c
dhyātvā tu parimaṇḍale ToT_3.54d
dhyānapūjādikaṃ sarvaṃ ToT_6.24c
dhyānamasyāḥ pravakṣyāmi ToT_9.39a
dhyānaṃ mānasayāgaṃ ca ToT_3.74a
na kalau bhāvayet kvacit ToT_5.7d
nakulīśaṃ samuddhṛtya ToT_5.2c
na tatra prajapenmantraṃ ToT_9.20a
na prakāśyaṃ kadācana ToT_9.7d
na bhogī bhogamāpnoti ToT_9.27a
namaskāraṃ samuccārya ToT_5.22c
namaskāraṃ samuddhṛtya ToT_5.4a
nardinī ca tathā nidrā ToT_8.6c
narmadeti samuccārya ToT_3.36c
na vaktavyaṃ paśor agre ToT_7.38c
navalakṣāḥ prakīrtitāḥ ToT_8.3d
navārṇasya ca vāsanām ToT_9.1d
navārṇo merurucyate ToT_9.2d
nākāraḥ sṛṣṭikartā ca ToT_1.18c
nāgapāśaṃ tadūrdhvake ToT_9.18b
nāḍīdvayena deveśi ToT_2.13a
nādaṃ ca vaktraṃ bhālaṃ ca ToT_6.30c
nādopari vicintayet ToT_8.13b
nānāratnopaśobhitām ToT_4.20b
nānārūpaṃ pinākadhṛk ToT_1.2b
nānāsukhavilāsena ToT_8.19a
nānyat saṃcārayet sudhīḥ ToT_4.45b
nābhimūle maheśāni ToT_7.34a
nābhirandhre'thavā gulphaṃ ToT_10.5a
nābhyādihṛdayāntaṃ ca ToT_7.14c
nāradaṃ paripūjayet ToT_1.18b
nāradaḥ parikīrtitaḥ ToT_1.19b
nāśameti na saṃśayaḥ ToT_5.11b
nāsāgre yā sthirā dṛṣṭir ToT_6.27a
nāsā netraṃ ca pārvati ToT_6.5d
nāsāyāṃ ca tato mukhe ToT_3.3d
nāsārandhrāt samānīya ToT_4.33a
nāsāṃ netraṃ ca pārvati ToT_6.30d
nāsikāyāṃ mukhe caiva ToT_3.4c
nāsti satyaṃ sureśvara ToT_7.1d
nijapucchena kāminī ToT_9.17d
nijabījatrayaṃ bhadre ToT_3.17a
nijabījadvayaṃ kūrcaṃ ToT_3.15a
nijabījaṃ maheśāni ToT_3.20a
nityātantre śrutaṃ mayā ToT_9.1b
nitye cāvyayapaṅkaje ToT_2.14b
nirākāraṃ ca mūrtimat ToT_6.41b
nirākāraṃ paraṃ jyotir ToT_6.47a
nirmālyavāsinīṃ ṅe'ntāṃ ToT_4.43a
nirmālyaṃ dhārayet śīrṣe ToT_4.43c
nirmālyena prapūjayet ToT_4.42d
nirvāṇamokṣadāyinī ToT_3.30d
nirvāṇamokṣadāyinī ToT_6.16b
niścitaṃ tu sa jīvati ToT_9.26b
niṣiddhācaraṇaṃ pāpaṃ ToT_5.10c
niṣiddhācaraṇāddevi ToT_5.35c
niḥkṣipya ravisaṃkhyayā ToT_3.39b
nīlakaṇṭham upāsate ToT_5.8d
nīlakaṇṭhastavādikam ToT_5.9b
nīlakaṇṭhasya yanmantraṃ ToT_5.12c
naivedyaṃ kiṃcit svīkṛtya ToT_3.71c
naivedyaṃ kiṃcit svīkṛtya ToT_3.79e
nyūnādhikaṃ mahādevi ToT_5.36a
nyūnādhikaṃ maheśāni ToT_5.37a
pakṣāntare maheśāni ToT_5.13a
pañcatattvaṃ viśodhayet ToT_4.24d
pañcatattvena pārvati ToT_9.8d
pañcatattvena sundari ToT_9.43d
pañcanāḍyaḥ prakīrtitāḥ ToT_8.5d
pañcamīti prakīrtitā ToT_1.9b
pañcamudrāḥ pradarśayet ToT_4.33d
pañcalakṣāḥ prakīrtitāḥ ToT_8.3b
pañcavaktraṃ tameva hi ToT_1.12b
pañcavaktraṃ trinetraṃ ca ToT_1.8a
pañcavaktreṇa deveśi ToT_2.25a
pañcavaktreṇa deveśi ToT_6.43c
pañcākṣareṇa deveśi ToT_6.53c
pañcāmnāyaphalapradaḥ ToT_5.5b
pañcāśadvarṇabhūṣitā ToT_9.14b
pañcāśadvarṇarūpiṇī ToT_9.32d
pañcīkaraṇamācaret ToT_4.25b
paṭṭavastraparīdhānāṃ ToT_9.40a
pattramālāphalaṃ vada ToT_9.28d
pattre cābhyāsamācaret ToT_9.10b
padmāsīnaṃ samantāt stutam amaragaṇair vyāghrakṛttiṃ vasānaṃ ToT_5.17e
paramāṇutribhāgaika- ToT_8.11a
paramātmani sādhakaḥ ToT_4.8d
parikhāto manoharam ToT_4.17b
parito bhāvayenmantrī ToT_4.17a
pavitrāhaṃ na cānyathā ToT_5.1b
paśupatiḥ śivaścaiva ToT_5.33c
pātālatalavāsinī ToT_2.5d
pātālaṃ kīdṛśaṃ prabho ToT_7.31d
pātālaṃ śṛṇu yatnataḥ ToT_2.7d
pādāṅgulivirājitām ToT_9.41d
pādāṅguṣṭhādigulphāntaṃ ToT_7.12a
pādau ca kṣālayettataḥ ToT_4.3b
pāpabhāg jāyate naraḥ ToT_5.35d
pāparūpaṃ vicintayet ToT_3.48d
pārthivaṃ śivapūjanam ToT_5.13d
pāvamānaṃ ca trir japtvā ToT_4.28c
pitṛbhūmau dinatrayam ToT_9.46d
pitṛyajñaṃ tathaiva ca ToT_6.38d
pinākadhṛgiti coccārya ToT_5.19a
pīṭhanyāsaṃ tataḥ kṛtvā ToT_3.61c
pīṭhapūjāṃ punardhyānaṃ ToT_3.74c
pīṭhapūjāṃ samārabhet ToT_4.6b
pīṭhaśaktīśca lakṣmyādyās ToT_4.6c
pīṭhe puṣpaṃ nidhāya ca ToT_4.33b
pītaṃ hālāhalaṃ viṣam ToT_1.6b
pītvā pītvā japitvā ca ToT_4.39a
putradārādhanaṃ tasya ToT_5.11a
punardevīṃ prapūjayet ToT_3.67b
punardevīṃ prapūjayet ToT_3.76d
punardevīṃ prapūjyātha ToT_4.36c
punardhyātvā maheśāni ToT_5.18c
punardhyānaṃ sanetrakam ToT_3.64d
punar bījatrayaṃ kūrcaṃ ToT_3.13a
punar bījatrayaṃ bhadre ToT_3.17c
punarmudrāṃ pradarśayet ToT_4.34b
punaśca kālikābījaṃ ToT_3.20c
punaḥ prāsādamuddhṛtya ToT_5.6c
purato vajrapāṣāṇe ToT_3.49a
puraścaraṇam ucyate ToT_6.18b
puraścaraṇam uttamam ToT_6.21b
puruṣatvaṃ na muñcati ToT_1.25f
puruṣaṃ kajjalaprabham ToT_4.9b
puraiva kathitaṃ mayā ToT_9.21b
puṣpaṃ śirasi saṃdhārya ToT_5.18a
pūjayitvā maheśāni ToT_5.23a
pūjayet kālikāṃ devīṃ ToT_9.8a
pūjayet paradevatām ToT_3.75b
pūjayet parameśāni ToT_1.16c
pūjayet parameśvarīm ToT_9.43b
pūjayet parayatnena ToT_1.12a
pūjayet sādhakāgraṇīḥ ToT_3.77b
pūjayet sādhakottamaḥ ToT_5.25d
pūjayet sādhakottamaḥ ToT_5.34b
pūjayedannapūrṇāyā ToT_1.17a
pūjādhyānaṃ samācaret ToT_4.32d
pūjāvidhirihocyate ToT_3.56d
pūjyāsu bhuvanatraye ToT_1.1d
pūrakeṇa tu kūrcena ToT_4.10c
pūrakeṇa samānayet ToT_9.15d
pūrakeṇa sureśvari ToT_4.7d
pūrayet parameśāni ToT_2.20a
pūrayet parameśāni ToT_3.5a
pūrṇagirim adhobhāge ToT_7.32c
pūrṇāṃ śasyena deveśi ToT_6.36c
pūrvādikramayogataḥ ToT_5.26d
pūrvoktenaiva vidhinā ToT_2.21a
pṛthak pṛthak mahādeva ToT_1.2c
pṛthak pṛthaṅ mahādeva ToT_9.28c
pṛthivyāmavyayo deho ToT_9.34c
pṛthivyāṃ vartate devi ToT_7.8a
pṛthvīcakrasya madhye tu ToT_8.14c
pṛthvīcakraṃ manoharam ToT_8.9b
pṛṣṭhaṃ caiva kaṭidvayam ToT_6.31d
prakāraṃ śṛṇu pārvati ToT_6.4d
prakāśaṃ vīravandite ToT_2.3d
prakuryājjñānacakṣuṣā ToT_4.16b
prakuryād dṛḍhabandhanam ToT_2.18d
prajapettu pracodayāt ToT_3.52d
prajapet sādhakāgraṇīḥ ToT_4.38d
prajapet sādhakāgraṇīḥ ToT_6.24b
prajapedakṣamālāyāṃ ToT_9.13a
praṇavaṃ kāmabījaṃ tu ToT_6.52a
praṇavaṃ ca samuddhṛtya ToT_3.51a
praṇavādinamo'ntena ToT_5.26a
praṇavādi yadā devi ToT_5.5c
praṇavādyā mahāvidyā ToT_3.14c
praṇavādyā yadā vidyā ToT_3.27a
praṇavena ṣaḍaṅgaṃ ca ToT_9.38c
pratipātre japenmantram ToT_4.39c
pratibimbaṃ prapaśyati ToT_4.15d
prativaktre sureśvari ToT_1.8b
pratiṣṭhāṃ mūlapūjanam ToT_3.65d
pratyahaṃ prajapenmantraṃ ToT_9.45c
pratyahaṃ yadi pārvati ToT_9.23d
pradarśya mūlamaṣṭadhā ToT_4.29d
pramāṇaṃ kathitaṃ sarvaṃ ToT_7.22c
pramāṇaṃ cāsya devasya ToT_8.12c
pramāṇaṃ vada śaṃkara ToT_8.10d
praviśantī svaketanam ToT_9.19d
praviśennityamandiram ToT_2.14d
prāṅmukho vāpyudaṅmukhaḥ ToT_2.18b
prāṅmukho vāpyudaṅmukhaḥ ToT_3.2d
prāṇabījādikā caiṣā ToT_3.31c
prāṇamantreṇa deveśi ToT_2.19c
prāṇānte'pi kadācana ToT_7.38d
prāṇānte'pi paśoragre ToT_6.57c
prāṇāyāmapuraḥsaram ToT_3.49d
prāṇāyāmastataḥ param ToT_3.73d
prāṇāyāmaṃ ca sundari ToT_9.38d
prāṇāyāmaṃ tataścaret ToT_3.68b
prāṇāyāmaṃ tataḥ kṛtvā ToT_3.56a
prāṇāyāmaṃ tataḥ kṛtvā ToT_3.77a
prāṇāyāmaṃ tataḥ kṛtvā ToT_3.78a
prāṇāyāmaṃ tataḥ kṛtvā ToT_4.22c
prāṇāyāmaṃ tataḥ kṛtvā ToT_4.37a
prāṇāyāmaṃ tataḥ param ToT_4.42b
prāṇāyāmaṃ tato japam ToT_3.67d
prāṇāyāmaṃ punaḥ kṛtvā ToT_4.38a
prāṇāyāmaṃ samācaret ToT_3.61d
prāṇāyāmena deveśi ToT_7.21a
prāṇo vāyuḥ pratiṣṭhitaḥ ToT_6.3b
prātarutthāya mantrajñaḥ ToT_3.33a
prāsādākhyaṃ mahāmanum ToT_5.3b
prāsādākhyaṃ samuddhṛtya ToT_5.6a
prāsādādīn mahāmantrān ToT_5.31a
prāsādādyā mahāvidyā ToT_3.31a
priye randhrasahasrakam ToT_7.12b
prītisaṃrakṣaṇīṃ tathā ToT_4.28b
plavantī cārdhamātrayā ToT_6.48b
phaṭkāreṇa vinikṣipet ToT_3.49b
phaladā nāsti yogini ToT_6.25b
baddhayoniṃ mahāmudrāṃ ToT_3.1c
baddhayoniṃ samāsataḥ ToT_3.2b
balabhadrastu bhairavī ToT_10.10d
balidānaṃ tato homaṃ ToT_3.67c
balidānaṃ maheśāni ToT_6.38c
baliṃ dadyādvicakṣaṇaḥ ToT_4.36d
bahu kiṃ kathyate devi ToT_2.23a
bahu kiṃ kathyate devi ToT_2.23c
bahu kiṃ kathyate devi ToT_5.45c
bahucāmaraghaṇṭādi- ToT_4.19a
bahuyonyuktavidhinā ToT_10.3c
bahuyonyuktavidhinā ToT_10.5c
bāṇasaṃkhyajalāntakāḥ ToT_8.7d
bāhyamālā prakīrtitā ToT_9.32b
bāhye tu mātṛkāṃ nyaset ToT_3.61b
binducakrāmṛtā devi ToT_6.48a
bindunādakalāyuktaṃ ToT_5.3a
bindunirvāṇadaṃ nādaṃ ToT_6.9c
bindumadhye paraṃ jyotir ToT_4.15a
bindumadhye maṇidvīpaṃ ToT_4.14c
bindumastakabhālaṃ tu ToT_6.5c
bindumastakamīritam ToT_6.30b
bindumānaṃ mahādeva ToT_8.10a
bindurūpaṃ paraṃ śivam ToT_6.26b
bindurūpaṃ paraṃ śivam ToT_8.12b
binduśaktiṃ niyojayet ToT_8.22b
binduśaktiṃ samutthāpya ToT_8.22c
binduśabdena śūnyaṃ syāt ToT_6.47c
binduṃ cāvyayasaṃjñakam ToT_6.47b
bījakośe śivālaye ToT_9.15b
bījanyāsaṃ tato devi ToT_3.63c
bījabhūṣitakartṛkām ToT_4.13b
bījaṃ tu kālikārūpaṃ ToT_6.4c
bījaikaṃ parameśvari ToT_3.15b
budbudākāramaṇḍalam ToT_4.15b
bṛhadbrahmāṇḍaṃ yadrūpaṃ ToT_2.2c
brahmanāḍī ca tanmadhye ToT_8.5c
brahmarūpaṃ kakāraṃ ca ToT_6.7c
brahmalokaṃ pareśāni ToT_8.13a
brahmavidyāsvarūpeyaṃ ToT_6.42c
brahmaviṣṇuśivaḥ sākṣāt ToT_6.13a
brahmaviṣṇuśivātmakam ToT_6.54b
brahmaśāpaṃ śukraśāpaṃ ToT_4.27a
brahmahatyā bhaviṣyati ToT_5.37d
brahmāṇḍe yāni tīrthāni ToT_2.2a
brahmāṇḍe vartate tīrthaṃ ToT_2.3a
brahmāṇḍo dahyate yataḥ ToT_8.21b
brāhmaṇaḥ sādhakottamaḥ ToT_5.21d
brāhmaṇe vedapārage ToT_6.37b
brāhmyādīnasitāṅgādīn ToT_3.66c
brāhmyādīṃścāṣṭabhairavān ToT_3.75d
brūhi me jagatāṃ guro ToT_10.7d
brūhi me jagatāṃ nātha ToT_1.1a
brūhi me jagatāṃnātha ToT_9.6c
brūhi me devadeveśa ToT_7.2a
bhavatyeva na saṃśayaḥ ToT_9.34d
bhavābdhau na nimajjati ToT_3.22d
bhavet svargasya bhājanam ToT_9.30b
bhavedṛṣisahasrakam ToT_7.14b
bhaved bhūtalavāsinaḥ ToT_7.11d
bhasma kuryād vicakṣaṇaḥ ToT_4.9d
bhasmanā saha recayet ToT_4.10b
bhāgaṃ cānyena vidyate ToT_9.34b
bhāgaṃ binduṃ sudurlabham ToT_4.14b
bhāgaṃ binduṃ suvistaram ToT_8.11b
bhāvayet sarvamantrāṇāṃ ToT_6.28c
bhāvayet sādhakottamaḥ ToT_6.32d
bhāvayet siddhihetave ToT_9.42b
bhāvayogo na labhyate ToT_9.5d
bhujagākārarūpiṇī ToT_2.5b
bhujacatuṣṭayaṃ dehaṃ ToT_6.31a
bhujyate yakṣarākṣasaiḥ ToT_5.44d
bhuvaneśvarī vāmanaḥ ToT_10.10a
bhūtakātyāyanī devī ToT_9.38a
bhūtakātyāyanīṃ śṛṇu ToT_9.36b
bhūtapūrvāṃ prayatnataḥ ToT_9.25d
bhūtaśuddhim athācaret ToT_3.60b
bhūtaśuddhiṃ pravakṣyāmi ToT_4.7a
bhūtāpasaraṇaṃ tataḥ ToT_3.58d
bhūpatir jāyate 'cirāt ToT_9.3b
bhūmikāmī japen mantraṃ ToT_9.29a
bhūmibījajapādeva ToT_9.3a
bhūmiś candraḥ śivo māyā ToT_9.2a
bhūmyāsanaṃ ca saṃśodhya ToT_4.4c
bhūyaḥ kiṃ śrotumicchasi ToT_5.45d
bhūrlokaṃ ca bhuvarlokaṃ ToT_2.6c
bhedayitvā svapucchena ToT_9.18a
bhedo nāsti sureśvari ToT_6.49d
bhedo nāsti sureśvari ToT_6.56d
bhairavyā dakṣiṇe bhāge ToT_1.11c
bhogamokṣaphalapradā ToT_6.42d
bhogārthī nahi labhyate ToT_9.24d
bhogo yogāyate dhruvam ToT_9.27d
makāraṃ mokṣadāyakam ToT_6.15d
makāraṃ viṣṇurūpakam ToT_6.12b
makāreṇa tu deveśi ToT_6.31c
maṇidvīpaṃ tu tanmadhye ToT_4.16c
maṇipūre japādeva ToT_9.30a
maṇipūre sureśvari ToT_7.28b
mataṃgaṃ pūjayecchivam ToT_1.15b
madyapūrṇasvarṇapātrāṃ ToT_9.41a
madhye kalpadrumaṃ dhyāyed ToT_4.17c
manuṣyasya priyaṃvade ToT_7.22d
manusvaravibhūṣitam ToT_5.2d
manuḥ saptākṣaraḥ paraḥ ToT_9.37b
mantracaitanyakāraṇam ToT_2.23d
mantradhyānaṃ samācaret ToT_4.37b
mantramārgeṇa deveśa ToT_3.8c
mantramārgeṇa pārvati ToT_7.18d
mantrarājadvitīyakam ToT_3.25d
mantrarājamimaṃ priye ToT_3.24b
mantraṃ gṛhṇāti pārvati ToT_6.44d
mantraṃ jñānena saṃjapet ToT_2.16b
mantraṃ tu prajapet sudhīḥ ToT_3.6b
mantraṃ paramagopanam ToT_3.21d
mantraṃ paramagopanam ToT_5.6d
mantraṃ paramagopanam ToT_6.1b
mantrāḥ siddhā bhavanti hi ToT_6.2d
mantreṇācamanaṃ kāryaṃ ToT_3.57c
mantreṇācamanaṃ kṛtvā ToT_4.2c
mantreṇācamanaṃ kṛtvā ToT_4.3c
mandavāyusamāyuktaṃ ToT_4.19c
mama hatyāṃ karoti saḥ ToT_5.9d
mayā vaktuṃ na śakyate ToT_8.8b
mahākālaṃ dakṣiṇāyā ToT_1.3c
mahākālaṃ pūjayitvā ToT_3.76a
mahākālaṃ prapūjayet ToT_3.66d
mahākālīti cāṣṭadhā ToT_3.19d
mahākālena vai sārdhaṃ ToT_1.4a
mahākuṇḍalinī tatra ToT_7.30c
mahākṣobham avāpnuyuḥ ToT_1.5d
mahātalaṃ ca pātālaṃ ToT_2.8c
mahātripurasundaryā ToT_1.7c
mahādeva iti kramāt ToT_5.33d
mahādevasamo bhavet ToT_10.12d
mahādevaṃ ca īśānaṃ ToT_5.24a
mahādhīrā ca muktidā ToT_2.4d
mahādhīrā ca muktidā ToT_2.9d
mahādhīrā pratiṣṭhitā ToT_2.9b
mahānīlasarasvatī ToT_3.28b
mahāpūrvāṃś ca kālyādīn ToT_4.36a
mahāmāyāṃ tataḥ param ToT_9.36d
mahāmokṣapradaṃ devaṃ ToT_1.17c
mahāmokṣapradaṃ sadā ToT_6.9d
mahāmokṣapradā devī ToT_6.11c
mahāmokṣapradāyinī ToT_2.24b
mahāmokṣapradāyinī ToT_3.27d
mahāyogamayī devī ToT_7.1a
mahārudreti vikhyātaṃ ToT_1.14c
mahālakṣmīr bhavet buddho ToT_10.11a
mahāvidyāsu sarvāsu ToT_1.1c
mahāvyādhivināśanam ToT_2.23b
mahāsaundaryamāpnuyāt ToT_9.3d
mahendro jāyate'cirāt ToT_9.29d
maheśvarāya namaskāraṃ ToT_5.15a
mahogrāyai tato vadet ToT_3.55b
mātaṃgīdakṣiṇāṃśe ca ToT_1.15a
mātṛkādhyānam uccārya ToT_3.61a
mātṛkāyāḥ ṣaḍaṅgaṃ ca ToT_3.60c
mātrāyāṃ vyāna eva ca ToT_6.4b
mānasaṃ tattvavarjitam ToT_4.44d
mānasaiḥ pūjanaṃ caret ToT_3.64b
mānasaiḥ pūjanaṃ caret ToT_5.18b
mānaṃ rudrasahasrakam ToT_7.15d
mānaṃ viṃśasahasrakam ToT_7.13b
māyayā saṃdahet pāpaṃ ToT_4.9a
māyādyā paramā vidyā ToT_3.29c
māyādvaṃdvaṃ ca ṭhadvayam ToT_3.13b
māyā pañcākṣarī parā ToT_6.50b
māyāyuktaṃ yadā devi ToT_6.14a
māyāvatī mukhavṛtte ToT_7.33c
māyāśaktirnigadyate ToT_6.14d
mārutaṃ kathaya prabho ToT_7.4d
mārutaṃ parikīrtitam ToT_7.9b
mārtaṇḍasthitimānaṃ tu ToT_7.9c
mālākāreṇa talliṅgaṃ ToT_9.16c
mālāmantraṃ ṣoḍaśīṃ vā ToT_9.23a
mālāmantraṃ samabhyaset ToT_9.9d
mālārūpā kathaṃ deva ToT_9.14c
mālāṣaṭke sureśvari ToT_9.12b
māhātmyaṃ kathitaṃ mayā ToT_10.6b
māhātmyaṃ caiva pūjāyāṃ ToT_6.49c
māhātmyaṃ tasya deveśi ToT_9.33a
māhātmyaṃ devadeveśi ToT_6.16c
māhātmyaṃ dhyānapūjāyāṃ ToT_6.56c
māṃsaṃ mīnaṃ śodhayitvā ToT_4.30c
muktaḥ koṭijanaiḥ saha ToT_4.39b
muktidā siddhidā sadā ToT_3.32b
mukhavādyaṃ tataḥ kṛtvā ToT_5.29c
mukhavādyaṃ tataḥ param ToT_5.34d
mukhenācchādya saṃsthitā ToT_8.21d
mucyate sarvapātakaiḥ ToT_3.46d
mudrayā kumbhasaṃjñayā ToT_3.40d
mudrācatuṣṭayaṃ devi ToT_3.38a
mudrā caitanyatantre ca ToT_10.6a
mudrādidarśanaṃ kāryam ToT_3.65a
mudrāśodhanamācaret ToT_4.30d
mūrtayo'ṣṭau śivasyaitāḥ ToT_5.26c
mūrdhādipādaparyantaṃ ToT_6.34c
mūrdhni saṃdhārayed yadi ToT_5.41b
mūlacakrācchiro'ntā ca ToT_9.13c
mūlamantraṃ trir japtvā tu ToT_3.40c
mūlamantraṃ samuccārya ToT_3.39c
mūlamantraṃ samuccārya ToT_3.46a
mūlādhārācca deveśi ToT_7.37a
mūlādhārāt śataṃ caiva ToT_7.35a
mūlādhārādadhobhāge ToT_7.31c
mūlādhārādiliṅgāntaṃ ToT_7.13c
mūlādhāre kāmarūpaṃ ToT_7.32a
mūlādhāre catuṣṭaye ToT_9.29b
mūlādhāre tu jantavaḥ ToT_7.8d
mūlādhāre tu sundari ToT_7.27b
mūlādhāre padmamadhye ToT_8.8c
mūlādhāre punaḥ sudhīḥ ToT_2.16d
mūlādhāre mahīcakre ToT_7.3c
mūlādhāre mahīcakre ToT_7.25a
mūlādhāre varānane ToT_2.22b
mūlādhāre sthitā devi ToT_7.5a
mūlena darbhayā bhūmau ToT_3.43a
mūlena saptadhā dhyānaṃ ToT_3.64a
mṛtadehaṃ mahādeva ToT_1.24c
mṛtadehaḥ sadāśivaḥ ToT_1.24b
mṛte śūkaratāṃ vrajet ToT_5.12b
mṛttikāmāharet sudhīḥ ToT_5.14d
merutulyasuvarṇaṃ tu ToT_6.37a
merumadhyasthitā nāḍī ToT_2.9c
yajamānaṃ tathā somaṃ ToT_5.25a
yajet kātyāyanīṃ devīṃ ToT_9.25c
yajettāṃ bahuyatnena ToT_9.44a
yajedvairocanādikān ToT_4.36b
yato nirakṣaraṃ vastu ToT_6.42a
yato mṛtyuṃjayo bhavet ToT_9.21d
yat kiṃcid upacāraṃ hi ToT_5.39c
yat kiṃcid vāyuyogena ToT_8.21a
yattvayā kathitaṃ nātha ToT_9.5a
yathā pañcākṣarī vidyā ToT_6.55a
yathā vegavatī nadī ToT_10.6d
yathā ṣaḍakṣarī vidyā ToT_3.16c
yathā hemagirirdevi ToT_10.6c
yatheyaṃ vaikharī vidyā ToT_6.49a
yathaiva budbude devi ToT_4.15c
yathoktadhyānayogataḥ ToT_4.21d
yadā vyaktasvarūpiṇī ToT_1.22d
yadi unmattam icchati ToT_5.8b
yadi kuryāt puraskriyām ToT_5.12d
yadi cānyat prapūjayet ToT_5.43b
yadi cāṣṭaśataṃ japet ToT_9.33d
yadi caikākṣaraṃ bhavet ToT_5.37b
yadi caikāṅgulaṃ hrasvaṃ ToT_7.19a
yadi dīkṣāparo bhavet ToT_5.31b
yadi pūjādikaṃ caret ToT_5.36b
yadi pūjāparo bhavet ToT_5.11d
yadi vāyuḥ samo bhavet ToT_7.21d
yadi siddhirna jāyate ToT_9.46b
yadi sneho'sti māṃ prati ToT_3.23b
yadi sneho'sti māṃ prati ToT_7.24d
yadīcchedātmano mṛtyuṃ ToT_5.8a
yaduktaṃ śāstravedibhiḥ ToT_6.39b
yadaiva brahmamārgeṇa ToT_8.17a
yadrūpā mānavādayaḥ ToT_7.8b
yantraṃ kṛtvā sādhakendraḥ ToT_4.5c
yanmālā parameśāni ToT_9.32a
yanmālāyāṃ japenaiva ToT_9.28a
yanmālāyāṃ japenmantram ToT_9.35a
yanmāṃ tvaṃ paripṛcchasi ToT_5.2b
yamuneti tataḥ paścād ToT_3.36a
yasmin vyaktā mahākālī ToT_1.25a
yasyāḥ prasaṅgamātreṇa ToT_3.9c
yasyāḥ prasaṅgamātreṇa ToT_3.22c
yasyāḥ prasaṅgamātreṇa ToT_4.1c
yasyāḥ śravaṇamātreṇa ToT_6.2c
yā cādyā paramā vidyā ToT_1.20c
yā cādyā paramā vidyā ToT_6.46c
yā cādyā parameśāni ToT_1.21a
yā cādyā bhuvaneśvarī ToT_1.10b
yā yā śaktiḥ sthitā sadā ToT_7.24b
yāvat kāmādi saṃdīpyo ToT_9.5c
yāvat pūjāṃ samuccārya ToT_5.20c
yena dīrghāyuṣaṃ bhavet ToT_9.7b
yena mṛtyuṃjayo bhavet ToT_9.13b
yena rūpeṇa deveśa ToT_10.1c
yogajñānaṃ vinā siddhir ToT_7.1c
yogajñānādikaṃ layam ToT_9.5b
yogapadmasya māhātmyaṃ ToT_8.8a
yogasāraṃ samāsataḥ ToT_2.1b
yogasāraṃ samāsataḥ ToT_7.38b
yogasāre yathoktaistu ToT_4.22a
yogī yogo na labhyate ToT_9.27b
yonimudrā mayoditā ToT_7.20d
yonimudrāsanaṃ priye ToT_2.17d
yonimudrāsanaṃ priye ToT_2.22d
yonimudrāṃ tato baddhvā ToT_4.41c
yonirūpaṃ na cānyathā ToT_6.8b
rakāraṃ kāmadaṃ kānte ToT_6.15c
ratnasiṃhāsanaṃ priye ToT_4.21b
ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam ToT_5.17d
randhraṃ candrasahasrābdaṃ ToT_7.12c
ravisaṃyuktamaṇḍalāt ToT_3.37d
rasātalamataḥ param ToT_2.8d
rasātalācca satyāntaṃ ToT_2.9a
rākiṇīsahito viṣṇuḥ ToT_7.27c
rātrau lakṣaṃ japet sudhīḥ ToT_6.22d
rudrarūpī svayaṃ bhūtvā ToT_4.41a
rudrasaṃkhyaṃ japenmantram ToT_3.38c
rudrasaṃkhyā vyavasthitā ToT_8.6d
rudrānnyūnaṃ sthitaṃ lakṣaṃ ToT_8.4c
recake chinnamālāyāṃ ToT_9.20c
recanāt kāminī devī ToT_9.19c
rephaṃ paramadurlabham ToT_6.8d
rephaḥ saṃhārarūpatvāc ToT_6.12c
rephaḥ saṃhārarūpatvāc ToT_6.46a
rephaḥ saṃhārarūpatvān ToT_1.19a
romaṃ ca bhūṣaṇādikam ToT_6.33d
lakāraṃ pārthivaṃ bījaṃ ToT_8.14a
lalāṭe'mṛtasaṃcayam ToT_4.10d
laṃbījasya bindumadhye ToT_8.9a
laṃbījaṃ cātiśobhanam ToT_8.8d
lākinīsahito rudro ToT_7.28a
liṅgacchidraṃ samākṛṣya ToT_8.19c
liṅgacchidraṃ svavaktreṇa ToT_8.15c
liṅgapūjā prakīrtitā ToT_8.22d
liṅgamadhye mahattejo ToT_8.20c
liṅgaṃ nirmāya yatnataḥ ToT_5.15b
liṅgādinābhiparyantaṃ ToT_7.14a
lomni kūpe sapādārdha- ToT_8.2a
vaktrakoṭiśatena ca ToT_6.17b
vagalā kūrmamūrtikā ToT_10.9b
vagalāyā dakṣabhāge ToT_1.14a
vada īśāna sarvajña ToT_3.8a
vada bhūtalavāsinaḥ ToT_7.10b
vada me parameśvara ToT_7.23d
vada me parameśvara ToT_10.8d
vadhūbījena deveśi ToT_4.10a
varuṇaṃ bhūmibījakam ToT_3.44d
varṇanyāsaṃ tataḥ kṛtvā ToT_4.23a
varṇanyāsaṃ samācaret ToT_3.62b
varṇamālāṃ vicintayet ToT_2.15d
varṇamālāṃ vicintayet ToT_3.5d
varṇasaṃkhyā maheśāni ToT_5.37c
varṇāśritā suniścalā ToT_6.41d
varṇituṃ naiva śakyate ToT_6.17d
varṇituṃ naiva śakyate ToT_6.43b
vartate parameśvara ToT_7.31b
valayākārarūpeṇa ToT_7.5c
valayākārarūpeṇa ToT_8.9c
vastre granthiṃ vidhāya ca ToT_4.4d
vahnikāntāṃ samuccaret ToT_3.17d
vahnijāyānvitā mantrā ToT_3.42a
vahnijāyā parā manuḥ ToT_6.20b
vahnijāyāṃ sureśvari ToT_6.52d
vahninā veṣṭanaṃ kāryaṃ ToT_3.60a
vahnibījaṃ na cānyathā ToT_6.33b
vahnibījaṃ binduyuktaṃ ToT_3.45a
vahnirūpaṃ ca sundari ToT_8.20d
vāgīśatvapradāyinī ToT_3.28d
vāgbhavaśca haripriyām ToT_6.51d
vāgbhavaṃ praṇavaṃ devi ToT_6.19a
vāgbhavādyā mahāvidyā ToT_3.14a
vāgbhavādyā yadā vidyā ToT_3.28c
vācaś cittāyate nṛṇām ToT_4.1d
vājapeyaśatāni ca ToT_6.35d
vāñchāsiddhipradāyinī ToT_3.31d
vāntaṃ netravibhūṣitam ToT_5.4b
vāmakarṇavibhūṣitam ToT_3.25b
vāmadehaṃ tridhā coktvā ToT_4.26a
vāmanetrāgnisaṃyutam ToT_3.10b
vāmanetrendusaṃyuktaṃ ToT_3.24a
vāmanetrendusaṃyutam ToT_3.12b
vāmanetrendusaṃyutam ToT_3.26b
vāmapāṇau raktapūrṇa- ToT_9.40c
vāmaśravaṇasaṃyuktaṃ ToT_3.11c
vāmahaste sureśvari ToT_3.44b
vāmāvartena pūjayet ToT_5.26b
vāyuṃ cākāśameva ca ToT_5.24d
vāyuṃ lalāṭasaṃyutam ToT_5.4d
vāyuṃ saṃdhārya yatnena ToT_9.22c
vārāṇasī bhruvormadhye ToT_7.33a
vāruṇaṃ trir japeddevi ToT_4.29a
vāruṇaṃ mukhavṛttaṃ ca ToT_5.4c
vālukāyāḥ sahasraika- ToT_4.14a
vāsanāṃ vada māṃ prati ToT_6.1d
vāsanāṃ vada śaṃkara ToT_6.29d
vāsanāṃ sarvasiddhidām ToT_6.2b
vāsinīṃ ṅeyutāṃ devi ToT_3.52a
vāsukī yā mahāmāyā ToT_2.5a
vāsukī vyākulā sadā ToT_2.10d
vigrahaṃ me nagātmaje ToT_5.7b
vicared bhairavo yathā ToT_4.44b
vijñeyāḥ praṇavādikāḥ ToT_3.42b
vidmahe iti saṃlikhya ToT_3.51c
vidyā caikajaṭā proktā ToT_3.27c
vidyātattve dhenumudrāṃ ToT_4.29c
vidyārājñī sudurlabhā ToT_3.10d
vidyārājñī sudurlabhā ToT_3.13d
vidyāṃ liṅgiśivaṃ yajet ToT_5.27b
vidhavārūpadhāriṇī ToT_1.13d
vidhivallakṣajāpena ToT_6.18a
vinā māyāyutaṃ śive ToT_6.13d
viparītaṃ prayatnataḥ ToT_2.20d
vibhakte cākṣare caiva ToT_6.50c
virāṭ chanda udāhṛtam ToT_9.37d
viśuddhākhye japādeva ToT_9.31a
viśuddhākhye vasennityā ToT_7.29a
viśuddhādikamājñāntaṃ ToT_7.15c
viśeṣamiha yadbhavet ToT_4.7b
viśeṣārghyaṃ ca saṃsthāpya ToT_4.24c
viśeṣārghyaṃ pīṭhapūjāṃ ToT_3.64c
viśeṣārghyaṃ pradātavyam ToT_4.40c
viśeṣārghyaṃ pradāpayet ToT_3.78d
viśeṣārghye vinikṣipet ToT_4.32b
viśvarūpaḥ paraḥ śivaḥ ToT_7.30b
viśvādyaṃ viśvabījaṃ nikhilabhayaharaṃ pañcavaktraṃ trinetram ToT_5.17f
viṣṇurūpaṃ sadāśivam ToT_1.16b
viṣṇuloke vased dhruvam ToT_9.31b
viharecca nijecchayā ToT_3.71d
viharecca nijecchayā ToT_3.79f
vihitaṃ ca mahāpuṇyaṃ ToT_6.39a
viṃśatyekena pārvati ToT_6.23d
vṛkṣākāraṃ kalevaram ToT_2.1d
vedākṣivasurandhrāstu ToT_8.7c
vedādyaṃ yojayeddevi ToT_5.21c
vedādyaṃ śabdabījaṃ ca ToT_9.36c
vaikharīyaṃ mahāvidyā ToT_6.41c
vaikharīṃ na prakāśayet ToT_6.57d
vyāpakaṃ tadanantaram ToT_3.62d
vyāpakaṃ tadanantaram ToT_4.24b
vyāpakaṃ vinyaset sudhīḥ ToT_3.63d
vyāpako viśvapālakaḥ ToT_6.48d
śakāraṃ kāmarūpaṃ ca ToT_6.8a
śakāraṃ ca mahāmāyā ToT_6.34a
śakāraṃ bindusaṃyuktaṃ ToT_5.16c
śaktidīkṣā na kartavyā ToT_5.31c
śaktidīkṣāparo yadi ToT_5.35b
śaktipūjā tataḥ param ToT_5.39b
śaktibījaṃ sudurlabham ToT_6.34d
śaktimantrān yajed yadi ToT_5.30d
śaktimātre hi pārvati ToT_4.46b
śaktirūpaprakāśinī ToT_6.34b
śaktirūpaṃ nirākāraṃ ToT_6.54c
śaktirūpaṃ sureśvari ToT_8.14b
śaktihīnaḥ śavaḥ sākṣāt ToT_1.25e
śaktihīnaḥ sadāśivaḥ ToT_1.25b
śaktiṃ ca kulapuṣpaṃ ca ToT_4.31a
śaktiṃ cāvyayarūpiṇīm ToT_6.11b
śaktiḥ kṛśānusādanau ToT_9.2b
śaktyā yukto yadā devi ToT_1.25c
śatadvayāntaṃ pātālaṃ ToT_7.36c
śatayojanavistṛtam ToT_4.14d
śatavaktraṃ yadi bhavet ToT_2.24c
śataṃ vā prajapettataḥ ToT_5.27d
śabdapratyakṣatāṃ kṛtvā ToT_3.5c
śabdarāśiprakāśinī ToT_3.30b
śambhunāthārcanaṃ deva ToT_5.1c
śambhuvad viharet kṣitau ToT_7.20b
śambhuś cānantarūpadhṛk ToT_8.18d
śaraccandrasamābhāsāṃ ToT_9.41c
śarīrasahakāreṇa ToT_7.17a
śarīre nāḍayaḥ priye ToT_8.4d
śarīre nāḍayaḥ sthitāḥ ToT_2.12b
śarvo bhavastathā rudra ToT_5.23c
śavarūpaḥ sadāśivaḥ ToT_1.23b
śavarūpo mahādeva ToT_1.24a
śākadvīpaṃ maheśāni ToT_7.6c
śikhāṃ baddhvā tato devi ToT_4.4a
śiraṃ bindusamārūḍhaṃ ToT_3.26a
śivatulyo na saṃśayaḥ ToT_5.41d
śivabījajapād eva ToT_9.4a
śivarūpaṃ ca avyayam ToT_4.13d
śivarūpī svayaṃ bhūtvā ToT_5.42a
śivavadviharet kṣitau ToT_9.4b
śivasāyujyadāyinī ToT_3.31b
śivasnānodakaṃ devi ToT_5.41a
śivahatyāṃ prayacchati ToT_5.36d
śivaṃ dṛṣṭvā tu kāminī ToT_9.16b
śivaṃ paścād yajed yadi ToT_5.44b
śivaṃ brahmāṇḍasaṃjñakam ToT_2.10b
śivādyaṃ bindunādāḍhyaṃ ToT_3.10a
śive puṣpaṃ nidhāya ca ToT_5.18d
śivo'ham iti saṃcintya ToT_3.70a
śivo'haṃ bhāvayettataḥ ToT_4.30b
śūnyāgāre dinatrayam ToT_9.45b
śūlapāṇiḥ pinākadhṛk ToT_5.33b
śūlapāṇe ihoccārya ToT_5.15c
śṛṇu cārvaṅgi subhage ToT_1.3a
śṛṇu cārvaṅgi subhage ToT_4.2a
śṛṇu devi puraskriyām ToT_6.23b
śṛṇu devi pravakṣyāmi ToT_2.1a
śṛṇu devi pravakṣyāmi ToT_3.2a
śṛṇu devi pravakṣyāmi ToT_5.13c
śṛṇu devi pravakṣyāmi ToT_9.7a
śṛṇu devi mahāmantra- ToT_6.2a
śṛṇu devi sadānande ToT_3.9a
śṛṇu pārvati vakṣyāmi ToT_5.2a
śṛṇu pārvati sādaram ToT_6.25d
śṛṇuṣva susamāhitā ToT_5.17b
śṛṇu sundari sādaram ToT_9.39b
śeṣaṃ jalaṃ maheśāni ToT_3.47a
śaivavaiṣṇavadaurgārka- ToT_5.42c
śodhayet sādhakottamaḥ ToT_4.31b
śodhitaṃ dravyamādāya ToT_4.32a
śoṣaṇādīn samācaret ToT_4.28d
śmaśānakālikā tataḥ ToT_3.17b
śmaśānakālikā devi ToT_3.19c
śmaśānaṃ ca samuddharet ToT_3.51d
śrīkālikā bhadrakālī ToT_3.19a
śrīkālī devatā smṛtā ToT_3.14b
śrībījādyā mahāvidyā ToT_3.29a
śrīmadbhuvanasundaryā ToT_1.9c
śrīśivasya hṛdambhoje ToT_1.21c
śrīśivo'sya ṛṣiḥ prokto ToT_9.37c
śrīhṛṭṭaṃ pṛṣṭhadeśake ToT_7.34d
śrutaṃ mahākālikāyā ToT_3.21c
śrutaṃ mahākālikāyā ToT_6.1a
śrutā pūjā kālikāyās ToT_4.1a
śrutvā gopaya yatnena ToT_9.7c
śrotumicchāmi sāmpratam ToT_3.22b
śrotum icchāmi sāmpratam ToT_5.1d
śrotrayugmaṃ tathā vaktraṃ ToT_6.6a
śrotre caiva tathā netre ToT_3.3c
śvāsocchvāsavikāśanam ToT_8.17d
śvāsocchvāsavikāsena ToT_7.23a
śvetadvīpe vaset sadā ToT_9.31d
ṣaṭcakradevatāstatra ToT_2.17a
ṣaṭcakradevatāstatra ToT_2.21c
ṣaṭcakradevatāstatra ToT_3.7a
ṣaṭcakraṃ cintayedatha ToT_9.9b
ṣaṭcakraṃ bhedayitvā tu ToT_3.33c
ṣaṭpattre dvādaśaṃ japet ToT_9.10d
ṣaḍakṣaramanuṃ tataḥ ToT_5.22b
ṣaḍaṅgāni ca sampūjya ToT_4.35a
ṣaḍaṅgena ca sampūjya ToT_4.34a
ṣaḍguṇo ratikāle ca ToT_7.17c
ṣaṇṇavatisahasrābdaṃ ToT_7.11c
ṣaṇṇavatyaṅgulaṃ devi ToT_7.9a
ṣoḍaśī vā mahāpūrvā ToT_9.10a
ṣoḍaśe daśasaṃkhyaṃ tu ToT_9.11c
ṣoḍaśenopacāreṇa ToT_9.8c
ṣoḍaśenopacāreṇa ToT_9.43c
ṣoḍhānyāsaṃ tataḥ kṛtvā ToT_4.24a
ṣoḍhānyāsaṃ tato devi ToT_3.62c
sa eva tasyā bhartā ca ToT_1.20a
sakāro viṣṇurūpaśca ToT_6.45c
sakṛjjapānmaheśāni ToT_6.39c
saguṇaṃ nirguṇaṃ sākṣāt ToT_6.41a
sa guruṃ cāpi śiṣyaṃ ca ToT_5.36c
satāraṃ ca tathā binduṃ ToT_6.50a
satyalokaṃ varānane ToT_2.7b
satyaloke mahāviṣṇuṃ ToT_2.10a
satyaṃ satyaṃ na saṃśayaḥ ToT_5.43d
satyaṃ satyaṃ maheśāni ToT_5.41c
satyaṃ satyaṃ sureśvari ToT_5.38b
satyaṃ satyaṃ hi supriye ToT_9.47b
satyaṃ hi suravandite ToT_9.20d
sadakṣiṇaṃ vrataṃ sarvaṃ ToT_6.37c
sadā kāmakutūhalā ToT_1.8d
sadā kāmena vartate ToT_8.19b
sadā kuṇḍalinī devī ToT_9.14a
sadā ghūrṇitalocanām ToT_9.40b
sadā jāgratsvarūpiṇī ToT_8.16d
sadā lakṣmīpradāyinī ToT_3.29b
sadā saṃnidhikāriṇī ToT_6.20d
sadā saṃnidhikāriṇī ToT_6.53b
sadā siddhipradāyinī ToT_3.29d
sadguror upadeśena ToT_7.18c
sa pāpiṣṭho na cānyathā ToT_5.10b
saptadvīpā vasuṃdharā ToT_7.2d
saptadvīpā vasuṃdharā ToT_7.5b
saptadvīpā vasuṃdharā ToT_8.11d
saptadvīpāṃ vasuṃdharām ToT_6.36d
saptadhā tattvamudrayā ToT_3.46b
saptasvargamidaṃ bhadre ToT_2.7c
saptasvargasthito yo yo ToT_7.24a
saptasvargaṃ pareśāni ToT_2.6a
sa bhavet kāmarūpakaḥ ToT_2.25d
samatā yadi vā bhavet ToT_7.19d
samarpaṇamathācaret ToT_3.77d
samānaṃ vīravandite ToT_6.24d
samāno madhyadeśataḥ ToT_6.3d
samīraścādhikaḥ smṛtaḥ ToT_7.16d
samīraṃ pūrayed yadi ToT_2.13b
samīraṃ bahuyatnataḥ ToT_2.19d
samīraṃ bahuyatnataḥ ToT_3.4d
samīro vṛddhitāṃ gataḥ ToT_7.18b
samudramathane devi ToT_1.5a
samudrasaptakaṃ nātha ToT_7.3a
samudrāḥ saptakāḥ sthitāḥ ToT_8.9d
samudrāḥ sapta saṃsthitāḥ ToT_7.5d
sambodhanapadaṃ tataḥ ToT_3.12d
sambodhanapadaṃ tataḥ ToT_3.20b
sambodhanapadenaiva ToT_6.20c
sambodhanapadenaiva ToT_6.53a
sarvakarmāṇi sādhayet ToT_10.3d
sarvajñastvaṃ sureśvara ToT_8.20b
sarvatattvavidāṃ vara ToT_3.8b
sarvatantraprapūjitaḥ ToT_1.11b
sarvatantreśvaro bhavet ToT_5.32b
sarvatantreṣu gopitam ToT_3.21b
sarvatra ṅeyutaṃ kṛtvā ToT_5.25c
sarvapāpaharaṃ rephaṃ ToT_6.10c
sarvamantrasya caitanyaṃ ToT_6.25c
sarvavighnaharaṃ devi ToT_6.10a
sarvavidyāmaya prabho ToT_1.1b
sarvasiddhīśvaro bhavet ToT_1.13b
sarvaṃ dadyād vicakṣaṇaḥ ToT_5.22d
sarvāṅgadyotanaṃ tejo ToT_6.9a
sarvāṅgaṃ tanusaṃśayaḥ ToT_6.7d
sarvāṅgulīr nakhaṃ caiva ToT_6.32c
sarvā nāḍyastathā jyotī ToT_6.33c
sarvābharaṇabhūṣitām ToT_9.39d
sarvāḥ pātālagāminya ToT_2.15a
sarvāḥ samudragāminya ToT_2.11c
sarve devāḥ sadārāśca ToT_1.5c
salilaṃ vā kathaṃ nahi ToT_1.24d
saśaktiśca samākhyātaḥ ToT_1.11a
sa śaiva iti vikhyātaḥ ToT_5.32a
sa siddho nātra saṃśayaḥ ToT_1.16d
sahasraṃ prajapenmantraṃ ToT_9.23c
sahasrābdaṃ prajāyate ToT_7.11b
sahasrābdaṃ sa jīvati ToT_7.19b
sahasrāradarśanāya ToT_8.16c
sahasrāraṃ tu samprāpya ToT_9.16a
sahasrāre guruṃ yajet ToT_3.33b
sahasrāre mahāpadme ToT_2.14a
sahasrāre mahāpadme ToT_6.26a
sahasrāre mahāpadme ToT_6.28a
sahasrāre mahāpadme ToT_7.30a
sahasrāre mahāpadme ToT_9.15a
sahasrāre samutthitā ToT_8.17b
sahasrāre sthirībhūya ToT_9.33c
saṃkṣepapūjanaṃ devi ToT_4.44c
saṃkṣepapūjāmathavā ToT_3.72a
saṃkṣepaṃ kathitaṃ nātha ToT_6.1c
saṃtarpyāmṛtadhārayā ToT_2.17b
saṃtarpyāmṛtadhārayā ToT_2.21d
saṃtarpyāmṛtadhārayā ToT_3.7b
saṃdhau liṅgaṃ vinikṣipet ToT_10.4d
saṃnidhehi dvayam iha ToT_5.19d
saṃveṣṭya kuṇḍalī sadā ToT_9.16d
saṃsārārṇavatāraka ToT_3.1b
saṃsthitaṃ ca mahātalam ToT_7.36b
saṃsthitā kuṇḍalī katham ToT_8.19d
saṃsthitā kuṇḍalī yadā ToT_9.18d
saṃsthitā mānavādayaḥ ToT_7.3d
saṃsthitā mānavādayaḥ ToT_7.25b
saṃsthitāḥ parameśvara ToT_8.7f
saṃhārarūpiṇī kālī ToT_1.22c
saṃhāreṇa mahādeva ToT_5.30a
saṃhāreṇa visarjayet ToT_3.70b
saṃhāreṇa visarjayet ToT_3.79b
saṃhāreṇa visarjayet ToT_4.41b
sā kathaṃ śavavāhanā ToT_1.20f
sākinī ca sadāśivaḥ ToT_7.29b
sāgaro dugdhatadbahiḥ ToT_7.7b
sā devī kuṇḍarūpikā ToT_9.13f
sā devī śavavāhanā ToT_1.23d
sāmānyārghyaṃ ca vinyaset ToT_4.5d
sāmānyārghyaṃ tato devi ToT_9.42c
sāmānyārghyaṃ tato nyaset ToT_3.57d
sā māyā paramā kalā ToT_6.46d
sārdhakoṭitrayātmakam ToT_2.3b
sārdhakoṭibhuvātmakam ToT_6.36b
sārdhatrikoṭināḍīnām ToT_8.1a
sārdhatrivalayākāra- ToT_8.15a
sārdhatrivalayākārā ToT_2.5c
sārdhapañcākṣarī vidyā ToT_6.51a
siddhavidyā tv iyaṃ bhadre ToT_3.10c
siddhidaṃ nātra saṃśayaḥ ToT_6.29b
siddhidā nāsti sundari ToT_3.16b
siddhirbhavatu me deva ToT_5.28c
sindhukāverisaṃyutam ToT_3.36d
sutalaṃ ca talātalam ToT_2.8b
sutalaṃ ca varṣaśataṃ ToT_7.35c
sudhādevīṃ samānīya ToT_4.25a
suvarṇavālukāmayam ToT_4.16d
suvarṇasūtraracitaṃ ToT_4.20c
suṣumṇā madhyavartinī ToT_2.12d
suṣumnā citriṇī tathā ToT_8.5b
suṣumnā parikīrtitā ToT_9.13d
suṣumnāyāḥ prajāyate ToT_8.7b
susaṃpratiṣṭhito bhava ToT_5.15d
sūtraṃ paramagopanam ToT_5.32d
sūtrākāreṇa deveśi ToT_3.56c
sūryasaṃkhyāsahasraṃ tu ToT_7.16c
sūryaṃ ca mūrtinā saha ToT_5.25b
sūryāyābhimukhaṃ toyaṃ ToT_3.39a
sūryāyārghyaṃ nivedayet ToT_3.50b
sṛṣṭisthitilayādīnāṃ ToT_6.40c
sogratārā prakīrtitā ToT_3.27b
so 'haṃmantreṇa deveśi ToT_3.6c
sauramāsaṃ samuccaret ToT_3.34d
skandanād avyavasthitam ToT_6.6b
stanadvaṃdvaṃ kaṭidvayam ToT_6.6d
stanadvaṃdvaṃ ca vakṣasam ToT_6.31b
stutiṃ ca kavacaṃ smṛtvā ToT_3.69c
stutiṃ ca kavacaṃ smṛtvā ToT_3.78c
stutiṃ ca kavacaṃ smṛtvā ToT_4.40a
sthitā nityā sureśvari ToT_7.30d
sthitā saṃhārarūpiṇī ToT_1.21d
sthiramāyuryadā bhavet ToT_9.12d
snānakarma samārabhet ToT_3.34b
snānīyaṃ ca paśupatiṃ ToT_5.21a
snāpayecchuddhavāriṇā ToT_3.35b
syānmātaṃgī rāmamūrtikā ToT_10.10b
svakīyāṅgulimānena ToT_7.4c
svayambhūliṅgam adbhutam ToT_8.14d
svayaṃ kālasvarūpiṇī ToT_1.21b
svayaṃ bhagavatī kālī ToT_10.11c
svargaṣaṭkaṃ bhedayitvā ToT_2.11a
svarge martye ca pātāle ToT_1.10a
svarlokaṃ mahasaṃ tathā ToT_2.6d
svaliṅgāgraṃ niveśayet ToT_3.3b
svalpayoniṃ śṛṇu priye ToT_10.4b
svavāme vinyasettataḥ ToT_9.42d
svaśabdaṃ ca tato vadet ToT_5.20b
svastivācanasaṃkalpaṃ ToT_3.57a
svādhiṣṭhāne japādeva ToT_9.29c
svādhiṣṭhāne vyavasthitaḥ ToT_7.27d
haro maheśvaraścaiva ToT_5.33a
haviṣyāśī jitendriyaḥ ToT_6.22b
hastaṃ prakṣālya cācamya ToT_3.49c
hastāsye ca tadā pāde ToT_8.2c
hastyaśvaṃ ca tathaiva ca ToT_6.38b
haṃsena manunā sudhīḥ ToT_6.26d
haṃsena vāyuyogena ToT_9.15c
hākinī paraśivo devaś ToT_7.29c
hāso vṛddhiśca jāyate ToT_7.17b
huṃkāraṃ nīlasaṃnibham ToT_4.12d
hṛdayaṃ jaṭharaṃ pādaṃ ToT_6.7a
hṛdādikaṇṭhaparyantam ToT_7.15a
hṛdādinyāsa eva ca ToT_3.73b
hṛdādisarvagātreṣu ToT_8.3c
hṛdi caikādaśaṃ japet ToT_4.11d
hṛdi jālaṃdharaṃ priye ToT_7.32b
hemaprākārabhūṣitam ToT_4.18d