Todalatantra Based on the ed. by Gopinath Kaviraj in: Tantrasamgraha, vol. 2, Varanasi : Varanaseya Sanskrit Vishvavidyalaya 1970 (Yogatantra-Granthamala, 4) Input by Oliver Hellwig PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकारादिलकारान्ता ToT_9.17a अक्षोभ्यं परिपूजयेत् ToT_1.4d अक्षोभ्यं पूजयेदधः ToT_4.35b अक्षोभ्यः परिकीर्तितः ToT_1.6d अग्निजाया महाविद्या ToT_6.19c अङ्गन्यासं ततः कृत्वा ToT_3.44a अङ्गन्यासं ततः कृत्वा ToT_3.54a अङ्गन्यासं महेशानि ToT_4.42a अङ्गपूजां च काल्यादीन् ToT_3.75c अङ्गुलीव्यापकन्यासौ ToT_3.73a अङ्गुल्येकेन किं मानं ToT_7.10c अङ्गुल्येकेन देवेशि ToT_7.11a अङ्गुष्ठादि महेशानि ToT_3.4a अत एव महाकालो ToT_1.22a अत एव महेशानि ToT_1.6c अत एव महेशानि ToT_1.9a अत एव महेशानि ToT_5.10a अत एव महेशानि ToT_5.40c अत एव महेशानि ToT_6.14c अत एव महेशानि ToT_7.20c अत एव स पापिष्ठः ToT_5.38a अतलं परिकीर्तितम् ToT_7.35b अतलं वितलं चैव ToT_2.8a अतस्तारा प्रकीर्तिता ToT_6.42b अतः सा कुण्डली देवी ToT_8.21c अतिस्नेहेन देवेशि ToT_6.57a अत्रोक्तमाचरेदत्र ToT_4.45a अथ पार्श्वे तथा चर्मे ToT_8.4a अथ वक्ष्ये महाविद्या- ToT_6.21a अथवा निजनासाग्रे ToT_9.22a अथवा परमेशानि ToT_9.25a अथ षडक्षरस्यास्य ToT_6.23a अथातः सम्प्रवक्ष्यामि ToT_5.32c अथातः सम्प्रवक्ष्यामि ToT_10.4a अथान्यत् सम्प्रवक्ष्यामि ToT_2.17c अद्येत्यादि समुच्चार्य ToT_3.34c अधिकं परिकीर्तितम् ToT_7.9d अनन्तरूपिणी दुर्गा ToT_8.18c अनाकुलेन देवेशि ToT_10.2a अनाहते महापद्मे ToT_7.28c अनाहते महापद्मे ToT_9.30c अनुच्चार्यं तदेव स्याद् ToT_6.13c अनेन मनुना देवि ToT_3.45c अनेन मनुना देवि ToT_5.16a अन्तर्माला महामाला ToT_9.32c अन्यत्संचारणाद्देवि ToT_4.45c अन्यथा मूत्रवत् सर्वं ToT_5.40a अन्यदेवं पूजयित्वा ToT_5.44a अन्यासु सर्वविद्यासु ToT_1.19c अपानो वायुकोणे च ToT_6.3c अभिषेचनमात्रेण ToT_3.46c अभ्यासार्थं हि पार्वति ToT_9.35b अमरत्वं स विन्दति ToT_9.19b अयं पञ्चाक्षरो मन्त्रः ToT_5.5a अयोध्यापुरी संस्थिता ToT_7.34b अर्घ्यस्थापनमेव च ToT_3.74b अर्घ्यं दत्त्वा महेशानि ToT_3.69a अर्घ्यं संधार्य शिरसि ToT_3.71a अर्धचन्द्रश्च बिन्दुश्च ToT_9.2c अर्धनारीश्वराय च ToT_5.6b अर्धमात्राकृतिर्नादो ToT_6.48c अवतारं दशममेव हि ToT_10.12b अव्ययं परमं सूक्ष्मं ToT_8.12a अशेषरोगशमनं ToT_2.22c अश्वमेधसहस्राणि ToT_6.35c अष्टमूर्तिस् ततो देवि ToT_5.34a अष्टोत्तरशतं जपेत् ToT_2.21b अष्टोत्तरशतं मूल- ToT_2.16a अष्टोत्तरशतं मूल- ToT_3.6a अष्टोत्तरशतं सुधीः ToT_4.39d अष्टोत्तरसहस्रं वा ToT_5.27c अस्त्रबीजं तदेव स्याद् ToT_6.52c अस्त्रमन्त्रं समुच्चरेत् ToT_3.26d अस्त्रयुग्मं वह्निजाया ToT_9.37a अस्मिन् जले च संनिधिं ToT_3.37a अस्य मन्त्रस्य माहात्म्यम् ToT_5.3c अस्य मन्त्रस्य माहात्म्यं ToT_6.35a आग्नेय्यान्ताः प्रपूज्याथ ToT_5.27a आचम्य परमेश्वरि ToT_3.54b आचामेत् पयसा ततः ToT_3.41d आच्छाद्य मीनमुद्रया ToT_3.38d आजानु नासिकां नयेत् ToT_2.19b आज्ञाचक्राच्छिवान्तं वै ToT_7.16a आज्ञाचक्रे च जप्तव्ये ToT_9.31c आज्ञाप्रार्थनमङ्गानि ToT_3.66a आत्मविद्याशिवैस् तत्त्वैर् ToT_3.41c आत्मसमर्पणं कृत्वा ToT_3.79a आत्मसाक्षात्करी मुद्रा ToT_2.24a आत्मानं च समर्पयेत् ToT_4.40d आत्मानं तारिणीमयम् ToT_4.17d आत्माभिषेकमाचरेत् ToT_3.43d आदौ ऋष्यादिकं न्यासं ToT_3.72c आदौ लिङ्गं पूजयित्वा ToT_5.43a आदौ लिङ्गं प्रपूजयेत् ToT_5.40d आदौ शिवं पूजयित्वा ToT_5.39a आद्यबीजं द्वितीयं च ToT_3.26c आद्यं वह्निसमागतम् ToT_3.23d आनयेत्तेन मार्गेण ToT_2.16c आनयेत्तेन मार्गेण ToT_2.22a आनयेत्तेन वर्त्मना ToT_3.6d आनयेदङ्कुशाख्येन ToT_3.37c आराधनम् इहोच्यते ToT_3.32d आलयं च कलेवरम् ToT_8.1b आवाहनषडङ्गकम् ToT_3.65b आसनं च समभ्यर्च्य ToT_3.59a आसां ध्यानादिकं सर्वं ToT_10.12e आं ह्रीं क्रों वह्निबीजान्तं ToT_4.11c इडया पूरयेत्तोयं ToT_3.47c इडा च पिङ्गला चैव ToT_2.12c इडा च पिङ्गला चैव ToT_8.5a इडापिङ्गलयोः सदा ToT_8.16b इति चाष्टविधं मन्त्रं ToT_3.21a इति ते कथितं कान्ते ToT_5.45a इति ते कथितं कान्ते ToT_7.38a इति ते कथितं कान्ते ToT_9.21c इति ते कथितं देवि ToT_9.35c इति ते कथितं देव्य् ToT_10.12a इति ते कथितं सर्वं ToT_9.26c इति मे संशयो हृदि ToT_9.14d इत्येतत् कथितं देवि ToT_4.46c इदं बीजत्रयं चाद्यं ToT_3.11a इदानीं तारिणीमन्त्र- ToT_6.29c इदानीं परमेशानि ToT_9.36a इदानीं पृथिवीमानं ToT_7.23c इदानीं श्रोतुम् इच्छामि ToT_9.1c इदानीं श्रोतुमिच्छामि ToT_10.8a इष्टदेवीं महेशानि ToT_3.54c इह तिष्ठ ततो द्वंद्वं ToT_5.19c इहलोके दरिद्रः स्यान् ToT_5.12a इह सन्नि ततो रुद्ध- ToT_5.20a इहागच्छ द्वयं वदेत् ToT_5.19b ईकारश्चार्थदायकम् ToT_6.15b ईकारं परमेशानि ToT_6.11a ईशानबिन्दुसंयुक्तं ToT_3.25a ईशानं वह्निसंयुक्तं ToT_3.12a उग्रो भीमः पशोः पतिः ToT_5.23d उड्डीयानं तदूर्ध्वके ToT_7.32d उत्थिता वासुकी यदा ToT_2.11b उदरे च तथा पायौ ToT_8.3a उदानो ऽङ्कुशकोणे च ToT_6.4a उद्यदादित्यसंकाशं ToT_4.18a उपचारैः प्रपूजयेत् ToT_4.22b उपचारैः प्रपूजयेत् ToT_4.34d उपविश्यासने मन्त्री ToT_2.18a उपविश्यासने मन्त्री ToT_3.2c ऊर्ध्वमूलम् अधःशाखं ToT_2.1c ऊर्ध्वरेता महायोगी ToT_9.6a ऊर्ध्वस्रोता भवन्ति हि ToT_2.11d ऊर्ध्वस्रोता भवन्ति हि ToT_2.15b ऊर्ध्वाम्नाये मयोदितम् ToT_5.3d ऋचं च त्रिर् जपेत् सुधीः ToT_4.26d ऋजुकायं परेशानि ToT_2.20c ऋजुकायेन देवेशि ToT_2.19a ऋषिबाणेन्दुवर्षान्तं ToT_7.36a ऋषिर् यः परिकीर्तितः ToT_1.19d ऋषिसंख्यसहस्रकम् ToT_7.15b ऋष्यादिकं कराङ्गं च ToT_3.62a ऋष्यादिन्यासमाचरेत् ToT_4.22d एकत्रोच्चारणात् सत्यं ToT_9.4c एकत्रोच्चारणाद्देवि ToT_6.16a एकवक्त्रं प्रपूजयेत् ToT_1.14b एकाक्षरी महाविद्या ToT_3.24c एकाक्षरी महाविद्या ToT_3.25c एकाक्षरी महाविद्या ToT_6.44a एकाक्षरीविहीनो यो ToT_6.44c एकोच्चारेण चोच्चरेत् ToT_9.22d एकोच्चारेण देवेशि ToT_6.40a एतत्कारणं संव्याप्य ToT_9.18c एतत्तत्त्वेन देवेशि ToT_9.27c एतत् पाद्यं महेशानि ToT_5.22a एतदन्यन्न कर्तव्यं ToT_5.35a एतदन्यं महायोगं ToT_9.24c एतद्रूपं न संशयः ToT_6.19b एतद्रूपं न संशयः ToT_6.19d एतद्रूपं महामायां ToT_6.18c एतस्मिन् समये देवि ToT_2.15c एतस्मिन् समये देवि ToT_3.68c एतस्याः सदृशी विद्या ToT_3.16a एतस्याः सदृशी विद्या ToT_6.25a एता नाड्यः परेशानि ToT_8.7a एतासां दक्षिणे भागे ToT_1.2a एतासां पूजनाद् देवि ToT_10.12c एतासु रमते येन ToT_1.10c एव कृते महेशानि ToT_9.46a एवं क्रमेण देवेशि ToT_2.12a एवं क्रमेण देवेशि ToT_7.19c एवं क्रमेण देवेशि ToT_7.26c एवं क्रमेण देवेशि ToT_9.12c एवं तां वरदां नित्यां ToT_9.42a एवं पूजा प्रकर्तव्या ToT_5.30c एवं पूजां विधायादौ ToT_5.38c एवं बहुविधाकारं ToT_5.7a एवं समाहितमनास् ToT_3.63a ऐशान्यां मण्डलं कृत्वा ToT_3.70c ऐशान्यां मण्डलं कृत्वा ToT_3.79c ऐशान्यां मण्डलं कृत्वा ToT_4.42c ओंकारं च समुच्चार्य ToT_3.35c ओंकाराद् रक्तपङ्कजम् ToT_4.12b ओं तारायै विद्महे इति ToT_3.55a ओं ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं ToT_5.17c ओं हराय नमस्कारं ToT_5.14c ककारस्योर्ध्वकोणेषु ToT_6.3a ककारं तोयरूपकम् ToT_6.10b ककारं धर्मदं देवि ToT_6.15a ककारं परमेश्वरि ToT_6.13b ककारं ब्रह्मरूपं च ToT_6.12a कण्ठे चाष्टपुरी तथा ToT_7.33d कण्ठे तु गरलं देवि ToT_5.7c कण्ठे तु गरलं देवि ToT_5.11c कथयस्व दयानिधे ToT_3.1d कथयस्व दयानिधे ToT_7.10d कथयस्व दयानिधे ToT_10.1b कथयस्व मयि प्रभो ToT_1.2d कथयस्व मयि प्रभो ToT_8.10b कथयस्व सदानन्द ToT_8.20a कथयस्व सुविस्तरात् ToT_10.8b कथयिष्यामि ते ऽनघे ToT_3.7d कथं दीर्घायुषं भवेत् ToT_9.6d कथितं मन्त्रराजस्य ToT_6.21c कथितं मे पुरा तव ToT_10.12f कदाचिदपि मोहतः ToT_5.31d कबन्धपूजनाद्देवि ToT_1.13a कबन्धं पूजयेच्छिवम् ToT_1.12d कमलाया दक्षिणांशे ToT_1.16a करशुद्धिस्ततः परम् ToT_3.72d करशुद्धिं च तालं च ToT_3.59c कराङ्गन्यासमाचरेत् ToT_4.23b करोति कारयेद्वापि ToT_5.9c करोति यदि पामरः ToT_5.10d कर्तारो नात्र संशयः ToT_6.40d कलाकेशं महेशानि ToT_6.30a कलाभागे जटाजूटं ToT_6.5a कलां नार्हन्ति षोडशीम् ToT_6.39d कल्पकोटिसहस्रेण ToT_6.45a काकिनीसहितो हरः ToT_7.28d काकीचञ्चुं महामुद्रां ToT_10.1a काकीचञ्चुं समभ्यसेत् ToT_10.3b काञ्चीपीठं कटीदेशे ToT_7.34c कायवाक्शोधनं कृत्वा ToT_4.5a कारणादीन् समाहरेत् ToT_3.68d कालकूटं समुत्थितम् ToT_1.5b कालिका गुह्यकालिका ToT_3.18d कालिकाद्या महाविद्या ToT_3.32a कालिकामन्त्रमुत्तमम् ToT_3.9b कालिका मोक्षदा नित्या ToT_6.29e कालिकायाश्च ताराया ToT_3.32c कालिकायाश्च भैरवम् ToT_1.3b कालिकायाः सुदुर्लभम् ToT_3.8d कालिकायै ततो वदेत् ToT_3.51b काल्यादीन् परिपूजयेत् ToT_3.66b का वा देवी कथंभूता ToT_10.8c काश्यादितीर्थं देवेशि ToT_6.36a किमन्यत् श्रोतुमिच्छसि ToT_4.46d किमाकारं प्रतिष्ठति ToT_7.3b किमाकारेण संस्थिताः ToT_7.4b किमाधारे पद्ममध्ये ToT_8.7e किमाधारे स्थिता नाथ ToT_7.2c कियद् भुवं तु ब्रह्माण्डं ToT_7.10a किंचिद् अपि न रेचयेत् ToT_3.5b किंचिद् वायुं न रेचयेत् ToT_2.20b किं पुनर्ब्रह्म केवलम् ToT_6.40b किं फलं लभते नरः ToT_9.28b किं मया कथ्यतेऽधुना ToT_2.25b किं मया कथ्यतेऽधुना ToT_6.35b किं मया कथ्यतेऽधुना ToT_6.43d किं मया न प्रकाशितम् ToT_6.57b किं वक्तुं शक्यते मया ToT_6.16d किं वक्तुं शक्यते मया ToT_8.12d किं वक्तुं शक्यते मया ToT_9.33b कुण्डलिनीं समुत्थाप्य ToT_4.30a कुण्डलिनीं समुत्थाप्य ToT_6.26c कुण्डली गगनं चरेत् ToT_7.23b कुण्डलीचक्रगं भवेत् ToT_6.27d कुण्डली च क्रमं चरेत् ToT_2.13d कुण्डल्याच्छाद्य संस्थिता ToT_8.15d कुण्डल्या वेष्टितं सदा ToT_8.15b कुण्डल्या सह चात्मानं ToT_4.8a कुण्डल्या सहितं गुरुम् ToT_6.28b कुत्र मूले महापीठे ToT_7.31a कुम्भकेन जपेन्मन्त्रं ToT_9.12a कुम्भकेन वरारोहे ToT_4.9c कुम्भकेनामृताम्बुधिम् ToT_4.11b कुम्भे पुष्पं समादाय ToT_4.25c कुरु शब्दमथो वदेत् ToT_3.37b कुर्याद् आन्तरमातृकाम् ToT_3.60d कुर्यान्मन्त्री समाहितः ToT_3.72b कुष्ठरोगविशिष्टोऽपि ToT_2.25c कुहूश् च शङ्खिनी चैव ToT_8.6a कूर्चबीजं तु सुन्दरि ToT_6.18d कूर्चबीजादिका चैषा ToT_3.30a कूर्चयुक्तेन हंसेन ToT_4.7c कूर्चविद्या तथैव च ToT_6.49b कृते फलं महेशानि ToT_3.7c कृष्णमूर्तिः समुद्भवा ToT_10.11d कृष्णवर्णं तदुदकं ToT_3.48c कृष्णशापं सुरेश्वरि ToT_4.27b केशं च परमेश्वरि ToT_6.5b केसरस्य तु मध्ये च ToT_8.18a कोटयश्चैव सुन्दरि ToT_8.2b क्रमेण योगपद्मस्य ToT_8.10c क्रमेण योजयेत् सुधीः ToT_3.4b क्रमेण शृणु सादरम् ToT_2.6b क्रमेण श्रोतुम् इच्छामि ToT_8.1c क्रियते मूर्तिकल्पना ToT_6.50d क्रुद्धा भवति तारिणी ToT_4.45d क्षकारं वक्त्रसंयुतम् ToT_9.17b क्षमस्वेति विसर्जयेत् ToT_4.41d क्षमस्वेति विसर्जयेत् ToT_5.30b क्षालयेच्चरणद्वयम् ToT_3.39d क्षालयेद् देहमध्यगम् ToT_3.47d क्षितिं जलं तथा चाग्निं ToT_5.24c क्षुद्रब्रह्माण्डमध्यतः ToT_7.2b क्षुद्ररूपा जनाः सर्वे ToT_7.4a क्षोभादिरहितं यस्मात् ToT_1.6a खड्गादीन् गुरुपङ्क्तिं च ToT_3.67a खड्गादीन् पूजयित्वा तु ToT_3.76c खर्परं दक्षिणे करे ToT_9.40d खेचरी परमा कला ToT_7.1b खेचरीं दशधा जपेत् ToT_4.26b खेचरो जायतेऽचिरात् ToT_7.22b गगनश् च शिवं शिवे ToT_6.52b गगनं बिन्दुभूषितम् ToT_3.11b गगनं वायुबीजं च ToT_3.44c गगनाद्या महाविद्या ToT_3.30c गङ्गातोयं भवेद् यदि ToT_5.40b गङ्गे चेति समुच्चरेत् ToT_3.35d गङ्गे चेत्यादिना देवि ToT_3.42c गजान्तकसहस्रकम् ToT_9.44d गजान्तकसहस्रकम् ToT_9.45d गन्धधूपैर् अलंकृतम् ToT_4.19d गाणपत्यैन्द्रदीक्षितः ToT_5.42d गान्धारी हस्तिजिह्विका ToT_8.6b गायत्रीं परमाक्षरीम् ToT_3.50d गायत्रीं परमाक्षरीम् ToT_3.53d गायत्रीं प्रपठेद् धीमान् ToT_3.53a गां चैव भूमिसंस्थं च ToT_6.38a गुदच्छिद्रे महेशानि ToT_3.3a गुदछिद्रे दक्षगुल्फं ToT_10.4c गुदं पादद्वयं तथा ToT_6.32b गुरुदेवं नमेत्ततः ToT_4.2d गुरुदेवं नमेत् सुधीः ToT_3.59b गुरुदेवं नमेत् सुधीः ToT_5.14b गुरुपङ्क्तिं पूजयित्वा ToT_4.35c गुरुपङ्क्तिं यजेत्ततः ToT_3.76b गुरुस्थाने लिखेद् यन्त्रं ToT_4.44a गुल्फादिजानुसंधिषु ToT_7.12d गुह्यातिगुह्यगोप्ता त्वं ToT_5.28a गृहमध्ये दिनत्रयम् ToT_9.44b गृहाणास्मत्कृतं जपम् ToT_5.28b गोदावरि सरस्वति ToT_3.36b गौरवर्णां मुक्तकेशीं ToT_9.39c 'ग्निलक्षनाडयः स्थिताः ToT_8.2d ग्रहसंख्यसहस्रकम् ToT_7.14d ग्रीवायां हारभूषिताम् ToT_9.41b घटं संस्थाप्य यत्नतः ToT_3.57b ङेयुक्तं च नमश्चरेत् ToT_5.21b ङेयुतं कुरु यत्नतः ToT_5.24b चण्डेश्वर्यै नमो नमः ToT_4.43b चतुर्दशं तु तन्मध्ये ToT_2.4a चतुर्दशाक्षरी विद्या ToT_3.18a चतुर्द्वारसमायुक्तं ToT_4.18c चतुर्बाहुं तथा देहं ToT_6.6c चतुर्वर्गफलप्रदम् ToT_9.4d चतुर्वर्षसहस्रकम् ToT_7.13d चतुर्वारं श्रुवोऽष्टकम् ToT_9.11d चतुर्विंशतिबीजकम् ToT_4.8b चतुर्वेदसुविस्तरम् ToT_6.37d चतुष्पत्त्रे चाष्टवारं ToT_9.10c चतुःपत्त्रे सुरेश्वरि ToT_8.18b चन्दनं च ललाटके ToT_4.43d चन्दनं तु ललाटके ToT_3.71b चन्द्रबीजजपादेव ToT_9.3c चन्द्रबीजं समुच्चार्य ToT_3.23c चन्द्रसूर्याग्निरूपं च ToT_6.8c चन्द्रसूर्यात्मकं रेफं ToT_6.33a चन्द्रादिकं यथा देवि ToT_10.7a चरणान्निःसृते तोये ToT_3.40a चरमार्णं सरन्ध्रं च ToT_9.17c चाज्ञाचक्रे सुरेश्वरि ToT_7.29d चाण्डाल्युच्छिष्टपूर्विकाम् ToT_3.70d चाण्डाल्युच्छिष्टपूर्विकाम् ToT_3.79d चात्मानं च समर्पयेत् ToT_3.69b चान्यत् सर्वं समापयेत् ToT_10.5d चामुण्डाकालिका परा ToT_3.19b चामुण्डा कालिका स्मृता ToT_3.15d चामृतं सप्तधा जपेत् ToT_4.29b चार्धं चैव द्विसप्ततिः ToT_7.25d चाष्टमूर्तिं प्रपूजयेत् ToT_5.23b चाष्टाङ्गं प्रणमेत् सुधीः ToT_3.69d चाष्टाङ्गं प्रणमेत् सुधीः ToT_3.78b चाष्टाङ्गं प्रणमेत् सुधीः ToT_4.40b चाष्टाङ्गं प्रणमेत् सुधीः ToT_5.29d चाष्टोत्तरशतं जपेत् ToT_3.33d चाष्टोत्तरशतं जपेत् ToT_3.56b चिन्तयेच्छत्त्रम् उत्तमम् ToT_4.20d चिन्तयेत् परमेशानि ToT_4.11a चिरजीवी तथा भवेत् ToT_10.7b चिरजीवी यथा भवेत् ToT_9.35d चैतन्यं जायते प्रिये ToT_6.28d छिन्नमस्तादक्षिणांशे ToT_1.12c छिन्नमस्ता नृसिंहिका ToT_10.9d छिन्ने सूत्रे भवेन्मृत्युः ToT_9.21a छिवरूपो न चान्यथा ToT_6.12d छिवः साक्षान्न संशयः ToT_6.46b छुरिकां चामृतं चैव ToT_4.28a जगत्संहारकारकम् ToT_1.14d जगत्संहारकारकः ToT_1.22b जगदानन्दरूपकम् ToT_1.15d जगदानन्दरूपकम् ToT_6.9b जनलोकं तपश्चैव ToT_2.7a जन्मकोटिसहस्रेण ToT_6.43a जन्मान्तरसहस्रेण ToT_6.17c जपं कृत्वा महेशानि ToT_4.37c जपं चैव समर्पयेत् ToT_5.29b जपं समर्पयेद्धीमान् ToT_3.68a जपाद् ब्रह्मपुरं व्रजेत् ToT_9.30d जपान्मृत्युमवाप्नुयात् ToT_9.20b जम्बुद्वीपं मध्यदेशे ToT_7.6a जलं संशोध्य हस्तौ च ToT_4.3a जलादुत्थाय देवेशि ToT_3.41a जानुद्वयं कराभ्यां च ToT_2.18c जान्वादिगुदपर्यन्तं ToT_7.13a जायते परमेश्वरि ToT_6.27b जित्वा मृत्युं जरां रोगं ToT_9.24a जित्वा मृत्युं महेशानि ToT_7.20a जित्वा मृत्युं महेशानि ToT_7.22a जिह्वाकोटिसहस्रेण ToT_6.17a जिह्वां परमयत्नतः ToT_10.2b जीवन्मुक्तो भवेन्नरः ToT_3.9d जीवन्यासं ततः कृत्वा ToT_3.75a जीवन्यासं ततः कृत्वा ToT_4.34c जीवन्यासादिकं कृत्वा ToT_9.43a जीवन्यासो विधीयते ToT_5.16b ज्योतिर्मण्डलमुत्तमम् ToT_4.18b ज्वलन्ती लोचनत्रये ToT_7.33b डाकिनीसहितो ब्रह्मा ToT_7.27a डाकिनीसहितो ब्रह्मा ToT_8.13c डामराख्ये मयोदितम् ToT_9.47d डामरोक्तविधानतः ToT_9.25b तकारश्च प्रजापतिः ToT_6.45d तकारेण योनिदेशं ToT_6.32a तज्जलं चाभिमन्त्रितम् ToT_3.45d तज्जलेन सप्तवारम् ToT_3.43c तज्जलैर् द्वारम् अभ्युक्ष्य ToT_3.58a ततश्च पूजयेद् देवीं ToT_9.45a ततश्च प्रजपेन्मन्त्रं ToT_9.46c ततश्चान्यं प्रपूजयेत् ToT_5.38d ततश्चावाहनं कृत्वा ToT_4.33c ततश्चावाहनं चरेत् ToT_3.74d ततश्चैवं करोम्यहम् ToT_5.20d ततस्तु चिन्तयेद् धीमान् ToT_4.12a ततस्तु परमेशानि ToT_9.9c ततस्तु प्राणमन्त्रेण ToT_2.13c ततस्तोयं समादाय ToT_5.29a ततः पिङ्गलया देवि ToT_3.48a ततः पीठमनुं जपेत् ToT_4.6d ततः पीठं विचिन्तयेत् ToT_4.3d ततः पुष्पविशोधनम् ToT_4.5b ततः प्रणम्य विधिवत् ToT_3.34a ततः सिद्धिर्भवेद् देवि ToT_9.47a ततो जपेन्महामन्त्रं ToT_3.53c ततो जपेन्महामन्त्रं ToT_9.44c ततो जपेन्महेशानि ToT_5.34c ततो देवि प्रचोदयात् ToT_3.55d ततो ब्रह्ममयं ध्यात्वा ToT_4.32c ततो मन्त्रत्रयं जपेत् ToT_4.27d ततो वह्निवधूं न्यसेत् ToT_3.20d ततो वायुं पिबेत् शनैः ToT_10.2d तत्क्षणाच् चञ्चलापाङ्गि ToT_1.23c तत्तोयं तु विरेचयेत् ToT_3.48b तत्त्वज्ञानं च मानं च ToT_4.46a तत्त्वन्यासं समाचरेत् ToT_3.63b तत्त्वस्वीकारमाचरेत् ToT_4.38b तत्फलं कोटिगुणितं ToT_5.43c तत्फलात् कोटिभागैकं ToT_9.34a तत्र देवीं चिन्तयेच्च ToT_4.21c तत्र लीनानि देवेशि ToT_4.8c तत्रादौ परमेशानि ToT_5.14a तत्सर्वं श्रोतुमिच्छामि ToT_7.24c तथा च गुणसूचकम् ToT_6.47d तथा च त्र्यक्षरं मन्त्रं ToT_6.24a तथा चानन्दगायत्रीम् ToT_4.26c तथा चाष्टादशाक्षरीम् ToT_9.23b तथा नवाक्षरी परा ToT_6.56b तथा निरीक्षणं कार्यं ToT_4.16a तथा पञ्चाक्षरं पश्य ToT_6.54a तथा पञ्चाक्षरेण तु ToT_6.54d तथा विद्या च त्र्यक्षरी ToT_3.16d तथा विद्या च व्यक्षरी ToT_6.55d तथा विद्या षडक्षरी ToT_6.55b तथा सर्वाङ्गुलिः शिवे ToT_6.7b तथैव निवसेत् सदा ToT_8.13d तथैव योनिमुद्रया ToT_7.21b तथैव षोडशी विद्या ToT_6.55c तथैव सर्वसंधिषु ToT_8.4b तथैवाभ्यासयोगेन ToT_7.21c तथैवाष्टाक्षरी विद्या ToT_6.56a तदधश्चिन्तयेन्मन्त्री ToT_4.21a तदधः शक्तियोगतः ToT_9.6b तदा पञ्चसहस्राब्दं ToT_9.26a तदा मन्त्रं षडक्षरम् ToT_5.5d तदा मुक्तिप्रदं महत् ToT_6.14b तदा वक्तुं न शक्यते ToT_2.24d तदैव परमेशानि ToT_8.17c तदैव प्रजपेन्मन्त्रम् ToT_9.19a तदैव प्रजपेन्मन्त्रं ToT_6.29a तदैव मन्त्रचैतन्यं ToT_6.27c तदैव शिवरूपकः ToT_1.25d तदैव सहसा देवि ToT_1.23a तदैव सहसा देवि ToT_5.8c तद्गर्भस्था च या शक्तिः ToT_9.13e तद्बाह्ये तु जलान्तकः ToT_7.7d तद्बाह्ये दधिसागरः ToT_7.6d तद्बाह्ये पाटलाद्वीपं ToT_7.7c तद्बाह्ये लवणाम्बुधिः ToT_7.6b तद्बाह्ये लवणाम्बुधिः ToT_7.26b तद्बाह्ये शाल्मलीद्वीपं ToT_7.7a तद्रूपं क्षुद्ररूपकम् ToT_2.2d तद्रूपं पक्षिरूपं हि ToT_6.51c तद् वदस्व मयि प्रभो ToT_8.1d तद्वाक्यं प्रार्थनावाक्यं ToT_9.47c तन्त्राणां सारमुत्तमम् ToT_5.45b तन्नो घोरे महेशानि ToT_3.52c तन्मध्ये त्रितयं शुभम् ToT_2.4b तन्मध्ये परमेशानि ToT_2.4c तन्मध्ये वेदिकां ध्यायेन् ToT_4.20a तन्मध्ये सागराः सर्वे ToT_8.11c तन्मन्त्रं वद ईशान ToT_3.23a तमेव दक्षिणामूर्तिं ToT_1.15c तयोर्मध्ये च पातालास् ToT_7.37c तर्पयेत् कुलदेवं च ToT_3.50a तर्पयेदिष्टदेवताम् ToT_4.31d तलातलशतं प्रिये ToT_7.35d तस्माद् वह्निर्न चान्यथा ToT_6.10d तस्मान्माया प्रकीर्तिता ToT_6.11d तस्मै दत्त्वा स्वयं नीत्वा ToT_4.38c तस्य किंचिन्निवेदयेत् ToT_5.39d तस्य ध्यानं प्रवक्ष्यामि ToT_5.17a तस्य पूजाफलं चैव ToT_5.44c तस्य मृत्युर्न चान्यथा ToT_5.13b तस्य संदर्शनार्थाय ToT_2.10c तस्य सिद्धिर्न जायते ToT_6.45b तस्योपरि परं बिन्दुं ToT_4.13c तस्योपरि पुनर्ध्यायेत् ToT_4.12c तस्योपरि पुनर् ध्यायेद् ToT_4.13a तानि सन्ति कलेवरे ToT_2.2b तारा देवी नीलरूपा ToT_10.9a ताराया दक्षिणे भागे ToT_1.4c ताराया मन्त्रराजं तु ToT_3.22a ताराया वद साम्प्रतम् ToT_4.1b तारायाः पूजनं महत् ToT_4.2b तारास्त्ररहिता त्र्यर्णा ToT_3.28a तारिणी कामरूपिणी ToT_6.53d तारिणी भववारिधौ ToT_6.29f तारिणी मूर्तिमत् स्वयम् ToT_6.51b तारिणी रमते सदा ToT_1.7b तारिणीं वाथ सुन्दरीम् ToT_9.8b तालत्रयं च दिग्बन्धः ToT_3.73c तालत्रयं छोटिकाभिर् ToT_4.23c तालुमूले न्यसेत् पश्चात् ToT_10.2c तिलकं कुलवर्त्मतः ToT_3.41b तिष्ठन्ति परमेश्वरि ToT_7.37d तीर्थमावाहनं चरेत् ToT_3.42d तेन रूपेण देवेशि ToT_7.8c तेन सार्धं महादेवी ToT_1.8c तेन सार्धं महामाया ToT_1.7a तेनैव पार्थिवे लिङ्गे ToT_8.22a तेनैव वर्तते वायुर् ToT_8.16a तेषां मानेन देवेशि ToT_7.25c त्रयं दिग्बन्धनं ततः ToT_3.59d त्रासयुक्ता कुण्डलिनी ToT_2.14c त्रिकोणे त्रिः प्रपूजयेत् ToT_4.25d त्रिगुणो भोजनाद्बहिः ToT_7.17d त्रिपुरश्चरणं शृणु ToT_6.21d त्रिपुरा जामदग्न्यः स्याद् ToT_10.10c त्रिपुराया महामन्त्रं ToT_9.1a त्रिर् निमज्य जपेन्मनुम् ToT_3.40b त्रिवारं जपमाचरेत् ToT_3.45b त्रिवारं जलमुत्क्षिपेत् ToT_3.53b त्रिवारं निक्षिपेत् सुधीः ToT_3.43b त्रिविधं विघ्ननाशनम् ToT_4.4b त्रिविधं विघ्नम् उत्सार्य ToT_3.58c त्रिषु लोकेषु पूजिता ToT_3.18b त्रिषु लोकेषु पूजिता ToT_3.24d त्रिषु लोकेषु पूजिता ToT_6.44b त्रैलोक्यजननी नित्या ToT_1.20e त्र्यक्षरी परमा विद्या ToT_3.15c त्र्यम्बकस्तेन कथ्यते ToT_1.10d त्वत्प्रसादान्महादेव ToT_5.1a त्वत्प्रसादान्महेश्वर ToT_5.28d दकारः पालकः सदा ToT_1.18d दक्षभागे प्रपूजयेत् ToT_1.3d दक्षभागे प्रपूजयेत् ToT_1.20b दक्षहस्ते समानयेत् ToT_3.47b दक्षिणाकालिका सिद्ध- ToT_3.18c दक्षिणामूर्तिसंज्ञकम् ToT_1.11d दक्षिणा रमते सदा ToT_1.4b दक्षिणे त्र्यम्बकं यजेत् ToT_1.9d दक्षिणे पूजयेच्छिवम् ToT_1.7d दक्षिणे ब्रह्मरूपकम् ToT_1.17b दन्तैर्दन्तान् समापीड्य ToT_10.3a दर्शयेद् बहुयत्नतः ToT_3.38b दशदिग्बन्धनं चरेत् ToT_4.23d दशपत्त्रे विंशतिं च ToT_9.11a दशमूलेषु पूजयेत् ToT_4.35d दशवक्त्रं महेश्वरम् ToT_1.17d दशावतारं देवेश ToT_10.7c दिक्सहस्रं सुरेश्वरि ToT_7.16b दिग्जपान्नाशयेद्धीमान् ToT_4.27c दिनत्रयं पूजयित्वा ToT_9.9a दिवा लक्षं जपेन्मन्त्रं ToT_6.22a दिव्यवीरमते देवि ToT_6.22c दिव्यवीरमतेनैव ToT_6.23c दीर्घकालं स जीवति ToT_9.24b दीर्घमुक्तं षडङ्गकम् ToT_5.16d दुरदृष्टवशाद् देवि ToT_5.9a दुर्गाया दक्षिणे देशे ToT_1.18a दुर्गा स्यात् कल्किरूपिणी ToT_10.11b दृष्टिमारोप्य यत्नतः ToT_9.22b देवकन्यासुशोभितम् ToT_4.19b देवताप्रीतये पश्चात् ToT_3.35a देवतार्घ्यं ततः पश्चाद् ToT_3.50c देवता सिद्धिकालिका ToT_3.14d देवदेव महादेव ToT_3.1a देवान् पितॄन् ऋषींश्चैव ToT_4.31c देवीपूजां समाचरेत् ToT_5.42b देव्या हस्ते जपफलं ToT_3.77c देव्या हस्ते समर्पयेत् ToT_4.37d देहरक्षणकारणम् ToT_9.26d देहासनपरो भवेत् ToT_10.1d द्रुतसिद्धिप्रदा विद्या ToT_6.20a द्वंद्वं चापरकं शृणु ToT_3.11d द्वादशे वेदनेत्रकम् ToT_9.11b द्वारपालांश्च संपूज्य ToT_4.6a द्वारपूजां समाचरेत् ToT_3.58b द्वाविंशत्यक्षरं मन्त्रं ToT_3.13c द्विगुणं परिकीर्तितम् ToT_7.26d द्विगुणः परमेशानि ToT_7.26a द्वितीयं परमेशानि ToT_3.12c द्वितीया भैरवी परा ToT_1.20d द्विशतं वै रसातलम् ToT_7.36d द्विसप्ततिसहस्राणि ToT_2.3c द्वेऽङ्गुली चान्तिके स्थिते ToT_7.37b धमने चाष्टधा प्रोक्तः ToT_7.18a धर्मार्थकामदा सदा ToT_9.38b धारयेद् वामहस्तके ToT_10.5b धीमहीति ततः पश्चात् ToT_3.55c धीमहीति ततो वदेत् ToT_3.52b धूमावती महाविद्या ToT_1.13c धूमावती वराहं स्यात् ToT_10.9c धेन्वादिकं ततः प्राण- ToT_3.65c ध्यात्वा तु परिमण्डले ToT_3.54d ध्यानपूजादिकं सर्वं ToT_6.24c ध्यानमस्याः प्रवक्ष्यामि ToT_9.39a ध्यानं मानसयागं च ToT_3.74a न कलौ भावयेत् क्वचित् ToT_5.7d नकुलीशं समुद्धृत्य ToT_5.2c न तत्र प्रजपेन्मन्त्रं ToT_9.20a न प्रकाश्यं कदाचन ToT_9.7d न भोगी भोगमाप्नोति ToT_9.27a नमस्कारं समुच्चार्य ToT_5.22c नमस्कारं समुद्धृत्य ToT_5.4a नर्दिनी च तथा निद्रा ToT_8.6c नर्मदेति समुच्चार्य ToT_3.36c न वक्तव्यं पशोर् अग्रे ToT_7.38c नवलक्षाः प्रकीर्तिताः ToT_8.3d नवार्णस्य च वासनाम् ToT_9.1d नवार्णो मेरुरुच्यते ToT_9.2d नाकारः सृष्टिकर्ता च ToT_1.18c नागपाशं तदूर्ध्वके ToT_9.18b नाडीद्वयेन देवेशि ToT_2.13a नादं च वक्त्रं भालं च ToT_6.30c नादोपरि विचिन्तयेत् ToT_8.13b नानारत्नोपशोभिताम् ToT_4.20b नानारूपं पिनाकधृक् ToT_1.2b नानासुखविलासेन ToT_8.19a नान्यत् संचारयेत् सुधीः ToT_4.45b नाभिमूले महेशानि ToT_7.34a नाभिरन्ध्रेऽथवा गुल्फं ToT_10.5a नाभ्यादिहृदयान्तं च ToT_7.14c नारदं परिपूजयेत् ToT_1.18b नारदः परिकीर्तितः ToT_1.19b नाशमेति न संशयः ToT_5.11b नासाग्रे या स्थिरा दृष्टिर् ToT_6.27a नासा नेत्रं च पार्वति ToT_6.5d नासायां च ततो मुखे ToT_3.3d नासारन्ध्रात् समानीय ToT_4.33a नासां नेत्रं च पार्वति ToT_6.30d नासिकायां मुखे चैव ToT_3.4c नास्ति सत्यं सुरेश्वर ToT_7.1d निजपुच्छेन कामिनी ToT_9.17d निजबीजत्रयं भद्रे ToT_3.17a निजबीजद्वयं कूर्चं ToT_3.15a निजबीजं महेशानि ToT_3.20a नित्यातन्त्रे श्रुतं मया ToT_9.1b नित्ये चाव्ययपङ्कजे ToT_2.14b निराकारं च मूर्तिमत् ToT_6.41b निराकारं परं ज्योतिर् ToT_6.47a निर्माल्यवासिनीं ङेऽन्तां ToT_4.43a निर्माल्यं धारयेत् शीर्षे ToT_4.43c निर्माल्येन प्रपूजयेत् ToT_4.42d निर्वाणमोक्षदायिनी ToT_3.30d निर्वाणमोक्षदायिनी ToT_6.16b निश्चितं तु स जीवति ToT_9.26b निषिद्धाचरणं पापं ToT_5.10c निषिद्धाचरणाद्देवि ToT_5.35c निःक्षिप्य रविसंख्यया ToT_3.39b नीलकण्ठम् उपासते ToT_5.8d नीलकण्ठस्तवादिकम् ToT_5.9b नीलकण्ठस्य यन्मन्त्रं ToT_5.12c नैवेद्यं किंचित् स्वीकृत्य ToT_3.71c नैवेद्यं किंचित् स्वीकृत्य ToT_3.79e न्यूनाधिकं महादेवि ToT_5.36a न्यूनाधिकं महेशानि ToT_5.37a पक्षान्तरे महेशानि ToT_5.13a पञ्चतत्त्वं विशोधयेत् ToT_4.24d पञ्चतत्त्वेन पार्वति ToT_9.8d पञ्चतत्त्वेन सुन्दरि ToT_9.43d पञ्चनाड्यः प्रकीर्तिताः ToT_8.5d पञ्चमीति प्रकीर्तिता ToT_1.9b पञ्चमुद्राः प्रदर्शयेत् ToT_4.33d पञ्चलक्षाः प्रकीर्तिताः ToT_8.3b पञ्चवक्त्रं तमेव हि ToT_1.12b पञ्चवक्त्रं त्रिनेत्रं च ToT_1.8a पञ्चवक्त्रेण देवेशि ToT_2.25a पञ्चवक्त्रेण देवेशि ToT_6.43c पञ्चाक्षरेण देवेशि ToT_6.53c पञ्चाम्नायफलप्रदः ToT_5.5b पञ्चाशद्वर्णभूषिता ToT_9.14b पञ्चाशद्वर्णरूपिणी ToT_9.32d पञ्चीकरणमाचरेत् ToT_4.25b पट्टवस्त्रपरीधानां ToT_9.40a पत्त्रमालाफलं वद ToT_9.28d पत्त्रे चाभ्यासमाचरेत् ToT_9.10b पद्मासीनं समन्तात् स्तुतम् अमरगणैर् व्याघ्रकृत्तिं वसानं ToT_5.17e परमाणुत्रिभागैक- ToT_8.11a परमात्मनि साधकः ToT_4.8d परिखातो मनोहरम् ToT_4.17b परितो भावयेन्मन्त्री ToT_4.17a पवित्राहं न चान्यथा ToT_5.1b पशुपतिः शिवश्चैव ToT_5.33c पातालतलवासिनी ToT_2.5d पातालं कीदृशं प्रभो ToT_7.31d पातालं शृणु यत्नतः ToT_2.7d पादाङ्गुलिविराजिताम् ToT_9.41d पादाङ्गुष्ठादिगुल्फान्तं ToT_7.12a पादौ च क्षालयेत्ततः ToT_4.3b पापभाग् जायते नरः ToT_5.35d पापरूपं विचिन्तयेत् ToT_3.48d पार्थिवं शिवपूजनम् ToT_5.13d पावमानं च त्रिर् जप्त्वा ToT_4.28c पितृभूमौ दिनत्रयम् ToT_9.46d पितृयज्ञं तथैव च ToT_6.38d पिनाकधृगिति चोच्चार्य ToT_5.19a पीठन्यासं ततः कृत्वा ToT_3.61c पीठपूजां पुनर्ध्यानं ToT_3.74c पीठपूजां समारभेत् ToT_4.6b पीठशक्तीश्च लक्ष्म्याद्यास् ToT_4.6c पीठे पुष्पं निधाय च ToT_4.33b पीतं हालाहलं विषम् ToT_1.6b पीत्वा पीत्वा जपित्वा च ToT_4.39a पुत्रदाराधनं तस्य ToT_5.11a पुनर्देवीं प्रपूजयेत् ToT_3.67b पुनर्देवीं प्रपूजयेत् ToT_3.76d पुनर्देवीं प्रपूज्याथ ToT_4.36c पुनर्ध्यात्वा महेशानि ToT_5.18c पुनर्ध्यानं सनेत्रकम् ToT_3.64d पुनर् बीजत्रयं कूर्चं ToT_3.13a पुनर् बीजत्रयं भद्रे ToT_3.17c पुनर्मुद्रां प्रदर्शयेत् ToT_4.34b पुनश्च कालिकाबीजं ToT_3.20c पुनः प्रासादमुद्धृत्य ToT_5.6c पुरतो वज्रपाषाणे ToT_3.49a पुरश्चरणम् उच्यते ToT_6.18b पुरश्चरणम् उत्तमम् ToT_6.21b पुरुषत्वं न मुञ्चति ToT_1.25f पुरुषं कज्जलप्रभम् ToT_4.9b पुरैव कथितं मया ToT_9.21b पुष्पं शिरसि संधार्य ToT_5.18a पूजयित्वा महेशानि ToT_5.23a पूजयेत् कालिकां देवीं ToT_9.8a पूजयेत् परदेवताम् ToT_3.75b पूजयेत् परमेशानि ToT_1.16c पूजयेत् परमेश्वरीम् ToT_9.43b पूजयेत् परयत्नेन ToT_1.12a पूजयेत् साधकाग्रणीः ToT_3.77b पूजयेत् साधकोत्तमः ToT_5.25d पूजयेत् साधकोत्तमः ToT_5.34b पूजयेदन्नपूर्णाया ToT_1.17a पूजाध्यानं समाचरेत् ToT_4.32d पूजाविधिरिहोच्यते ToT_3.56d पूज्यासु भुवनत्रये ToT_1.1d पूरकेण तु कूर्चेन ToT_4.10c पूरकेण समानयेत् ToT_9.15d पूरकेण सुरेश्वरि ToT_4.7d पूरयेत् परमेशानि ToT_2.20a पूरयेत् परमेशानि ToT_3.5a पूर्णगिरिम् अधोभागे ToT_7.32c पूर्णां शस्येन देवेशि ToT_6.36c पूर्वादिक्रमयोगतः ToT_5.26d पूर्वोक्तेनैव विधिना ToT_2.21a पृथक् पृथक् महादेव ToT_1.2c पृथक् पृथङ् महादेव ToT_9.28c पृथिव्यामव्ययो देहो ToT_9.34c पृथिव्यां वर्तते देवि ToT_7.8a पृथ्वीचक्रस्य मध्ये तु ToT_8.14c पृथ्वीचक्रं मनोहरम् ToT_8.9b पृष्ठं चैव कटिद्वयम् ToT_6.31d प्रकारं शृणु पार्वति ToT_6.4d प्रकाशं वीरवन्दिते ToT_2.3d प्रकुर्याज्ज्ञानचक्षुषा ToT_4.16b प्रकुर्याद् दृढबन्धनम् ToT_2.18d प्रजपेत्तु प्रचोदयात् ToT_3.52d प्रजपेत् साधकाग्रणीः ToT_4.38d प्रजपेत् साधकाग्रणीः ToT_6.24b प्रजपेदक्षमालायां ToT_9.13a प्रणवं कामबीजं तु ToT_6.52a प्रणवं च समुद्धृत्य ToT_3.51a प्रणवादिनमोऽन्तेन ToT_5.26a प्रणवादि यदा देवि ToT_5.5c प्रणवाद्या महाविद्या ToT_3.14c प्रणवाद्या यदा विद्या ToT_3.27a प्रणवेन षडङ्गं च ToT_9.38c प्रतिपात्रे जपेन्मन्त्रम् ToT_4.39c प्रतिबिम्बं प्रपश्यति ToT_4.15d प्रतिवक्त्रे सुरेश्वरि ToT_1.8b प्रतिष्ठां मूलपूजनम् ToT_3.65d प्रत्यहं प्रजपेन्मन्त्रं ToT_9.45c प्रत्यहं यदि पार्वति ToT_9.23d प्रदर्श्य मूलमष्टधा ToT_4.29d प्रमाणं कथितं सर्वं ToT_7.22c प्रमाणं चास्य देवस्य ToT_8.12c प्रमाणं वद शंकर ToT_8.10d प्रविशन्ती स्वकेतनम् ToT_9.19d प्रविशेन्नित्यमन्दिरम् ToT_2.14d प्राङ्मुखो वाप्युदङ्मुखः ToT_2.18b प्राङ्मुखो वाप्युदङ्मुखः ToT_3.2d प्राणबीजादिका चैषा ToT_3.31c प्राणमन्त्रेण देवेशि ToT_2.19c प्राणान्तेऽपि कदाचन ToT_7.38d प्राणान्तेऽपि पशोरग्रे ToT_6.57c प्राणायामपुरःसरम् ToT_3.49d प्राणायामस्ततः परम् ToT_3.73d प्राणायामं च सुन्दरि ToT_9.38d प्राणायामं ततश्चरेत् ToT_3.68b प्राणायामं ततः कृत्वा ToT_3.56a प्राणायामं ततः कृत्वा ToT_3.77a प्राणायामं ततः कृत्वा ToT_3.78a प्राणायामं ततः कृत्वा ToT_4.22c प्राणायामं ततः कृत्वा ToT_4.37a प्राणायामं ततः परम् ToT_4.42b प्राणायामं ततो जपम् ToT_3.67d प्राणायामं पुनः कृत्वा ToT_4.38a प्राणायामं समाचरेत् ToT_3.61d प्राणायामेन देवेशि ToT_7.21a प्राणो वायुः प्रतिष्ठितः ToT_6.3b प्रातरुत्थाय मन्त्रज्ञः ToT_3.33a प्रासादाख्यं महामनुम् ToT_5.3b प्रासादाख्यं समुद्धृत्य ToT_5.6a प्रासादादीन् महामन्त्रान् ToT_5.31a प्रासादाद्या महाविद्या ToT_3.31a प्रिये रन्ध्रसहस्रकम् ToT_7.12b प्रीतिसंरक्षणीं तथा ToT_4.28b प्लवन्ती चार्धमात्रया ToT_6.48b फट्कारेण विनिक्षिपेत् ToT_3.49b फलदा नास्ति योगिनि ToT_6.25b बद्धयोनिं महामुद्रां ToT_3.1c बद्धयोनिं समासतः ToT_3.2b बलभद्रस्तु भैरवी ToT_10.10d बलिदानं ततो होमं ToT_3.67c बलिदानं महेशानि ToT_6.38c बलिं दद्याद्विचक्षणः ToT_4.36d बहु किं कथ्यते देवि ToT_2.23a बहु किं कथ्यते देवि ToT_2.23c बहु किं कथ्यते देवि ToT_5.45c बहुचामरघण्टादि- ToT_4.19a बहुयोन्युक्तविधिना ToT_10.3c बहुयोन्युक्तविधिना ToT_10.5c बाणसंख्यजलान्तकाः ToT_8.7d बाह्यमाला प्रकीर्तिता ToT_9.32b बाह्ये तु मातृकां न्यसेत् ToT_3.61b बिन्दुचक्रामृता देवि ToT_6.48a बिन्दुनादकलायुक्तं ToT_5.3a बिन्दुनिर्वाणदं नादं ToT_6.9c बिन्दुमध्ये परं ज्योतिर् ToT_4.15a बिन्दुमध्ये मणिद्वीपं ToT_4.14c बिन्दुमस्तकभालं तु ToT_6.5c बिन्दुमस्तकमीरितम् ToT_6.30b बिन्दुमानं महादेव ToT_8.10a बिन्दुरूपं परं शिवम् ToT_6.26b बिन्दुरूपं परं शिवम् ToT_8.12b बिन्दुशक्तिं नियोजयेत् ToT_8.22b बिन्दुशक्तिं समुत्थाप्य ToT_8.22c बिन्दुशब्देन शून्यं स्यात् ToT_6.47c बिन्दुं चाव्ययसंज्ञकम् ToT_6.47b बीजकोशे शिवालये ToT_9.15b बीजन्यासं ततो देवि ToT_3.63c बीजभूषितकर्तृकाम् ToT_4.13b बीजं तु कालिकारूपं ToT_6.4c बीजैकं परमेश्वरि ToT_3.15b बुद्बुदाकारमण्डलम् ToT_4.15b बृहद्ब्रह्माण्डं यद्रूपं ToT_2.2c ब्रह्मनाडी च तन्मध्ये ToT_8.5c ब्रह्मरूपं ककारं च ToT_6.7c ब्रह्मलोकं परेशानि ToT_8.13a ब्रह्मविद्यास्वरूपेयं ToT_6.42c ब्रह्मविष्णुशिवः साक्षात् ToT_6.13a ब्रह्मविष्णुशिवात्मकम् ToT_6.54b ब्रह्मशापं शुक्रशापं ToT_4.27a ब्रह्महत्या भविष्यति ToT_5.37d ब्रह्माण्डे यानि तीर्थानि ToT_2.2a ब्रह्माण्डे वर्तते तीर्थं ToT_2.3a ब्रह्माण्डो दह्यते यतः ToT_8.21b ब्राह्मणः साधकोत्तमः ToT_5.21d ब्राह्मणे वेदपारगे ToT_6.37b ब्राह्म्यादीनसिताङ्गादीन् ToT_3.66c ब्राह्म्यादींश्चाष्टभैरवान् ToT_3.75d ब्रूहि मे जगतां गुरो ToT_10.7d ब्रूहि मे जगतां नाथ ToT_1.1a ब्रूहि मे जगतांनाथ ToT_9.6c ब्रूहि मे देवदेवेश ToT_7.2a भवत्येव न संशयः ToT_9.34d भवाब्धौ न निमज्जति ToT_3.22d भवेत् स्वर्गस्य भाजनम् ToT_9.30b भवेदृषिसहस्रकम् ToT_7.14b भवेद् भूतलवासिनः ToT_7.11d भस्म कुर्याद् विचक्षणः ToT_4.9d भस्मना सह रेचयेत् ToT_4.10b भागं चान्येन विद्यते ToT_9.34b भागं बिन्दुं सुदुर्लभम् ToT_4.14b भागं बिन्दुं सुविस्तरम् ToT_8.11b भावयेत् सर्वमन्त्राणां ToT_6.28c भावयेत् साधकोत्तमः ToT_6.32d भावयेत् सिद्धिहेतवे ToT_9.42b भावयोगो न लभ्यते ToT_9.5d भुजगाकाररूपिणी ToT_2.5b भुजचतुष्टयं देहं ToT_6.31a भुज्यते यक्षराक्षसैः ToT_5.44d भुवनेश्वरी वामनः ToT_10.10a भूतकात्यायनी देवी ToT_9.38a भूतकात्यायनीं शृणु ToT_9.36b भूतपूर्वां प्रयत्नतः ToT_9.25d भूतशुद्धिम् अथाचरेत् ToT_3.60b भूतशुद्धिं प्रवक्ष्यामि ToT_4.7a भूतापसरणं ततः ToT_3.58d भूपतिर् जायते ऽचिरात् ToT_9.3b भूमिकामी जपेन् मन्त्रं ToT_9.29a भूमिबीजजपादेव ToT_9.3a भूमिश् चन्द्रः शिवो माया ToT_9.2a भूम्यासनं च संशोध्य ToT_4.4c भूयः किं श्रोतुमिच्छसि ToT_5.45d भूर्लोकं च भुवर्लोकं ToT_2.6c भेदयित्वा स्वपुच्छेन ToT_9.18a भेदो नास्ति सुरेश्वरि ToT_6.49d भेदो नास्ति सुरेश्वरि ToT_6.56d भैरव्या दक्षिणे भागे ToT_1.11c भोगमोक्षफलप्रदा ToT_6.42d भोगार्थी नहि लभ्यते ToT_9.24d भोगो योगायते ध्रुवम् ToT_9.27d मकारं मोक्षदायकम् ToT_6.15d मकारं विष्णुरूपकम् ToT_6.12b मकारेण तु देवेशि ToT_6.31c मणिद्वीपं तु तन्मध्ये ToT_4.16c मणिपूरे जपादेव ToT_9.30a मणिपूरे सुरेश्वरि ToT_7.28b मतंगं पूजयेच्छिवम् ToT_1.15b मद्यपूर्णस्वर्णपात्रां ToT_9.41a मध्ये कल्पद्रुमं ध्यायेद् ToT_4.17c मनुष्यस्य प्रियंवदे ToT_7.22d मनुस्वरविभूषितम् ToT_5.2d मनुः सप्ताक्षरः परः ToT_9.37b मन्त्रचैतन्यकारणम् ToT_2.23d मन्त्रध्यानं समाचरेत् ToT_4.37b मन्त्रमार्गेण देवेश ToT_3.8c मन्त्रमार्गेण पार्वति ToT_7.18d मन्त्रराजद्वितीयकम् ToT_3.25d मन्त्रराजमिमं प्रिये ToT_3.24b मन्त्रं गृह्णाति पार्वति ToT_6.44d मन्त्रं ज्ञानेन संजपेत् ToT_2.16b मन्त्रं तु प्रजपेत् सुधीः ToT_3.6b मन्त्रं परमगोपनम् ToT_3.21d मन्त्रं परमगोपनम् ToT_5.6d मन्त्रं परमगोपनम् ToT_6.1b मन्त्राः सिद्धा भवन्ति हि ToT_6.2d मन्त्रेणाचमनं कार्यं ToT_3.57c मन्त्रेणाचमनं कृत्वा ToT_4.2c मन्त्रेणाचमनं कृत्वा ToT_4.3c मन्दवायुसमायुक्तं ToT_4.19c मम हत्यां करोति सः ToT_5.9d मया वक्तुं न शक्यते ToT_8.8b महाकालं दक्षिणाया ToT_1.3c महाकालं पूजयित्वा ToT_3.76a महाकालं प्रपूजयेत् ToT_3.66d महाकालीति चाष्टधा ToT_3.19d महाकालेन वै सार्धं ToT_1.4a महाकुण्डलिनी तत्र ToT_7.30c महाक्षोभम् अवाप्नुयुः ToT_1.5d महातलं च पातालं ToT_2.8c महात्रिपुरसुन्दर्या ToT_1.7c महादेव इति क्रमात् ToT_5.33d महादेवसमो भवेत् ToT_10.12d महादेवं च ईशानं ToT_5.24a महाधीरा च मुक्तिदा ToT_2.4d महाधीरा च मुक्तिदा ToT_2.9d महाधीरा प्रतिष्ठिता ToT_2.9b महानीलसरस्वती ToT_3.28b महापूर्वांश् च काल्यादीन् ToT_4.36a महामायां ततः परम् ToT_9.36d महामोक्षप्रदं देवं ToT_1.17c महामोक्षप्रदं सदा ToT_6.9d महामोक्षप्रदा देवी ToT_6.11c महामोक्षप्रदायिनी ToT_2.24b महामोक्षप्रदायिनी ToT_3.27d महायोगमयी देवी ToT_7.1a महारुद्रेति विख्यातं ToT_1.14c महालक्ष्मीर् भवेत् बुद्धो ToT_10.11a महाविद्यासु सर्वासु ToT_1.1c महाव्याधिविनाशनम् ToT_2.23b महासौन्दर्यमाप्नुयात् ToT_9.3d महेन्द्रो जायतेऽचिरात् ToT_9.29d महेश्वराय नमस्कारं ToT_5.15a महोग्रायै ततो वदेत् ToT_3.55b मातंगीदक्षिणांशे च ToT_1.15a मातृकाध्यानम् उच्चार्य ToT_3.61a मातृकायाः षडङ्गं च ToT_3.60c मात्रायां व्यान एव च ToT_6.4b मानसं तत्त्ववर्जितम् ToT_4.44d मानसैः पूजनं चरेत् ToT_3.64b मानसैः पूजनं चरेत् ToT_5.18b मानं रुद्रसहस्रकम् ToT_7.15d मानं विंशसहस्रकम् ToT_7.13b मायया संदहेत् पापं ToT_4.9a मायाद्या परमा विद्या ToT_3.29c मायाद्वंद्वं च ठद्वयम् ToT_3.13b माया पञ्चाक्षरी परा ToT_6.50b मायायुक्तं यदा देवि ToT_6.14a मायावती मुखवृत्ते ToT_7.33c मायाशक्तिर्निगद्यते ToT_6.14d मारुतं कथय प्रभो ToT_7.4d मारुतं परिकीर्तितम् ToT_7.9b मार्तण्डस्थितिमानं तु ToT_7.9c मालाकारेण तल्लिङ्गं ToT_9.16c मालामन्त्रं षोडशीं वा ToT_9.23a मालामन्त्रं समभ्यसेत् ToT_9.9d मालारूपा कथं देव ToT_9.14c मालाषट्के सुरेश्वरि ToT_9.12b माहात्म्यं कथितं मया ToT_10.6b माहात्म्यं चैव पूजायां ToT_6.49c माहात्म्यं तस्य देवेशि ToT_9.33a माहात्म्यं देवदेवेशि ToT_6.16c माहात्म्यं ध्यानपूजायां ToT_6.56c मांसं मीनं शोधयित्वा ToT_4.30c मुक्तः कोटिजनैः सह ToT_4.39b मुक्तिदा सिद्धिदा सदा ToT_3.32b मुखवाद्यं ततः कृत्वा ToT_5.29c मुखवाद्यं ततः परम् ToT_5.34d मुखेनाच्छाद्य संस्थिता ToT_8.21d मुच्यते सर्वपातकैः ToT_3.46d मुद्रया कुम्भसंज्ञया ToT_3.40d मुद्राचतुष्टयं देवि ToT_3.38a मुद्रा चैतन्यतन्त्रे च ToT_10.6a मुद्रादिदर्शनं कार्यम् ToT_3.65a मुद्राशोधनमाचरेत् ToT_4.30d मूर्तयोऽष्टौ शिवस्यैताः ToT_5.26c मूर्धादिपादपर्यन्तं ToT_6.34c मूर्ध्नि संधारयेद् यदि ToT_5.41b मूलचक्राच्छिरोऽन्ता च ToT_9.13c मूलमन्त्रं त्रिर् जप्त्वा तु ToT_3.40c मूलमन्त्रं समुच्चार्य ToT_3.39c मूलमन्त्रं समुच्चार्य ToT_3.46a मूलाधाराच्च देवेशि ToT_7.37a मूलाधारात् शतं चैव ToT_7.35a मूलाधारादधोभागे ToT_7.31c मूलाधारादिलिङ्गान्तं ToT_7.13c मूलाधारे कामरूपं ToT_7.32a मूलाधारे चतुष्टये ToT_9.29b मूलाधारे तु जन्तवः ToT_7.8d मूलाधारे तु सुन्दरि ToT_7.27b मूलाधारे पद्ममध्ये ToT_8.8c मूलाधारे पुनः सुधीः ToT_2.16d मूलाधारे महीचक्रे ToT_7.3c मूलाधारे महीचक्रे ToT_7.25a मूलाधारे वरानने ToT_2.22b मूलाधारे स्थिता देवि ToT_7.5a मूलेन दर्भया भूमौ ToT_3.43a मूलेन सप्तधा ध्यानं ToT_3.64a मृतदेहं महादेव ToT_1.24c मृतदेहः सदाशिवः ToT_1.24b मृते शूकरतां व्रजेत् ToT_5.12b मृत्तिकामाहरेत् सुधीः ToT_5.14d मेरुतुल्यसुवर्णं तु ToT_6.37a मेरुमध्यस्थिता नाडी ToT_2.9c यजमानं तथा सोमं ToT_5.25a यजेत् कात्यायनीं देवीं ToT_9.25c यजेत्तां बहुयत्नेन ToT_9.44a यजेद्वैरोचनादिकान् ToT_4.36b यतो निरक्षरं वस्तु ToT_6.42a यतो मृत्युंजयो भवेत् ToT_9.21d यत् किंचिद् उपचारं हि ToT_5.39c यत् किंचिद् वायुयोगेन ToT_8.21a यत्त्वया कथितं नाथ ToT_9.5a यथा पञ्चाक्षरी विद्या ToT_6.55a यथा वेगवती नदी ToT_10.6d यथा षडक्षरी विद्या ToT_3.16c यथा हेमगिरिर्देवि ToT_10.6c यथेयं वैखरी विद्या ToT_6.49a यथैव बुद्बुदे देवि ToT_4.15c यथोक्तध्यानयोगतः ToT_4.21d यदा व्यक्तस्वरूपिणी ToT_1.22d यदि उन्मत्तम् इच्छति ToT_5.8b यदि कुर्यात् पुरस्क्रियाम् ToT_5.12d यदि चान्यत् प्रपूजयेत् ToT_5.43b यदि चाष्टशतं जपेत् ToT_9.33d यदि चैकाक्षरं भवेत् ToT_5.37b यदि चैकाङ्गुलं ह्रस्वं ToT_7.19a यदि दीक्षापरो भवेत् ToT_5.31b यदि पूजादिकं चरेत् ToT_5.36b यदि पूजापरो भवेत् ToT_5.11d यदि वायुः समो भवेत् ToT_7.21d यदि सिद्धिर्न जायते ToT_9.46b यदि स्नेहोऽस्ति मां प्रति ToT_3.23b यदि स्नेहोऽस्ति मां प्रति ToT_7.24d यदीच्छेदात्मनो मृत्युं ToT_5.8a यदुक्तं शास्त्रवेदिभिः ToT_6.39b यदैव ब्रह्ममार्गेण ToT_8.17a यद्रूपा मानवादयः ToT_7.8b यन्त्रं कृत्वा साधकेन्द्रः ToT_4.5c यन्माला परमेशानि ToT_9.32a यन्मालायां जपेनैव ToT_9.28a यन्मालायां जपेन्मन्त्रम् ToT_9.35a यन्मां त्वं परिपृच्छसि ToT_5.2b यमुनेति ततः पश्चाद् ToT_3.36a यस्मिन् व्यक्ता महाकाली ToT_1.25a यस्याः प्रसङ्गमात्रेण ToT_3.9c यस्याः प्रसङ्गमात्रेण ToT_3.22c यस्याः प्रसङ्गमात्रेण ToT_4.1c यस्याः श्रवणमात्रेण ToT_6.2c या चाद्या परमा विद्या ToT_1.20c या चाद्या परमा विद्या ToT_6.46c या चाद्या परमेशानि ToT_1.21a या चाद्या भुवनेश्वरी ToT_1.10b या या शक्तिः स्थिता सदा ToT_7.24b यावत् कामादि संदीप्यो ToT_9.5c यावत् पूजां समुच्चार्य ToT_5.20c येन दीर्घायुषं भवेत् ToT_9.7b येन मृत्युंजयो भवेत् ToT_9.13b येन रूपेण देवेश ToT_10.1c योगज्ञानं विना सिद्धिर् ToT_7.1c योगज्ञानादिकं लयम् ToT_9.5b योगपद्मस्य माहात्म्यं ToT_8.8a योगसारं समासतः ToT_2.1b योगसारं समासतः ToT_7.38b योगसारे यथोक्तैस्तु ToT_4.22a योगी योगो न लभ्यते ToT_9.27b योनिमुद्रा मयोदिता ToT_7.20d योनिमुद्रासनं प्रिये ToT_2.17d योनिमुद्रासनं प्रिये ToT_2.22d योनिमुद्रां ततो बद्ध्वा ToT_4.41c योनिरूपं न चान्यथा ToT_6.8b रकारं कामदं कान्ते ToT_6.15c रत्नसिंहासनं प्रिये ToT_4.21b रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ToT_5.17d रन्ध्रं चन्द्रसहस्राब्दं ToT_7.12c रविसंयुक्तमण्डलात् ToT_3.37d रसातलमतः परम् ToT_2.8d रसातलाच्च सत्यान्तं ToT_2.9a राकिणीसहितो विष्णुः ToT_7.27c रात्रौ लक्षं जपेत् सुधीः ToT_6.22d रुद्ररूपी स्वयं भूत्वा ToT_4.41a रुद्रसंख्यं जपेन्मन्त्रम् ToT_3.38c रुद्रसंख्या व्यवस्थिता ToT_8.6d रुद्रान्न्यूनं स्थितं लक्षं ToT_8.4c रेचके छिन्नमालायां ToT_9.20c रेचनात् कामिनी देवी ToT_9.19c रेफं परमदुर्लभम् ToT_6.8d रेफः संहाररूपत्वाच् ToT_6.12c रेफः संहाररूपत्वाच् ToT_6.46a रेफः संहाररूपत्वान् ToT_1.19a रोमं च भूषणादिकम् ToT_6.33d लकारं पार्थिवं बीजं ToT_8.14a ललाटेऽमृतसंचयम् ToT_4.10d लंबीजस्य बिन्दुमध्ये ToT_8.9a लंबीजं चातिशोभनम् ToT_8.8d लाकिनीसहितो रुद्रो ToT_7.28a लिङ्गच्छिद्रं समाकृष्य ToT_8.19c लिङ्गच्छिद्रं स्ववक्त्रेण ToT_8.15c लिङ्गपूजा प्रकीर्तिता ToT_8.22d लिङ्गमध्ये महत्तेजो ToT_8.20c लिङ्गं निर्माय यत्नतः ToT_5.15b लिङ्गादिनाभिपर्यन्तं ToT_7.14a लोम्नि कूपे सपादार्ध- ToT_8.2a वक्त्रकोटिशतेन च ToT_6.17b वगला कूर्ममूर्तिका ToT_10.9b वगलाया दक्षभागे ToT_1.14a वद ईशान सर्वज्ञ ToT_3.8a वद भूतलवासिनः ToT_7.10b वद मे परमेश्वर ToT_7.23d वद मे परमेश्वर ToT_10.8d वधूबीजेन देवेशि ToT_4.10a वरुणं भूमिबीजकम् ToT_3.44d वर्णन्यासं ततः कृत्वा ToT_4.23a वर्णन्यासं समाचरेत् ToT_3.62b वर्णमालां विचिन्तयेत् ToT_2.15d वर्णमालां विचिन्तयेत् ToT_3.5d वर्णसंख्या महेशानि ToT_5.37c वर्णाश्रिता सुनिश्चला ToT_6.41d वर्णितुं नैव शक्यते ToT_6.17d वर्णितुं नैव शक्यते ToT_6.43b वर्तते परमेश्वर ToT_7.31b वलयाकाररूपेण ToT_7.5c वलयाकाररूपेण ToT_8.9c वस्त्रे ग्रन्थिं विधाय च ToT_4.4d वह्निकान्तां समुच्चरेत् ToT_3.17d वह्निजायान्विता मन्त्रा ToT_3.42a वह्निजाया परा मनुः ToT_6.20b वह्निजायां सुरेश्वरि ToT_6.52d वह्निना वेष्टनं कार्यं ToT_3.60a वह्निबीजं न चान्यथा ToT_6.33b वह्निबीजं बिन्दुयुक्तं ToT_3.45a वह्निरूपं च सुन्दरि ToT_8.20d वागीशत्वप्रदायिनी ToT_3.28d वाग्भवश्च हरिप्रियाम् ToT_6.51d वाग्भवं प्रणवं देवि ToT_6.19a वाग्भवाद्या महाविद्या ToT_3.14a वाग्भवाद्या यदा विद्या ToT_3.28c वाचश् चित्तायते नृणाम् ToT_4.1d वाजपेयशतानि च ToT_6.35d वाञ्छासिद्धिप्रदायिनी ToT_3.31d वान्तं नेत्रविभूषितम् ToT_5.4b वामकर्णविभूषितम् ToT_3.25b वामदेहं त्रिधा चोक्त्वा ToT_4.26a वामनेत्राग्निसंयुतम् ToT_3.10b वामनेत्रेन्दुसंयुक्तं ToT_3.24a वामनेत्रेन्दुसंयुतम् ToT_3.12b वामनेत्रेन्दुसंयुतम् ToT_3.26b वामपाणौ रक्तपूर्ण- ToT_9.40c वामश्रवणसंयुक्तं ToT_3.11c वामहस्ते सुरेश्वरि ToT_3.44b वामावर्तेन पूजयेत् ToT_5.26b वायुं चाकाशमेव च ToT_5.24d वायुं ललाटसंयुतम् ToT_5.4d वायुं संधार्य यत्नेन ToT_9.22c वाराणसी भ्रुवोर्मध्ये ToT_7.33a वारुणं त्रिर् जपेद्देवि ToT_4.29a वारुणं मुखवृत्तं च ToT_5.4c वालुकायाः सहस्रैक- ToT_4.14a वासनां वद मां प्रति ToT_6.1d वासनां वद शंकर ToT_6.29d वासनां सर्वसिद्धिदाम् ToT_6.2b वासिनीं ङेयुतां देवि ToT_3.52a वासुकी या महामाया ToT_2.5a वासुकी व्याकुला सदा ToT_2.10d विग्रहं मे नगात्मजे ToT_5.7b विचरेद् भैरवो यथा ToT_4.44b विज्ञेयाः प्रणवादिकाः ToT_3.42b विद्महे इति संलिख्य ToT_3.51c विद्या चैकजटा प्रोक्ता ToT_3.27c विद्यातत्त्वे धेनुमुद्रां ToT_4.29c विद्याराज्ञी सुदुर्लभा ToT_3.10d विद्याराज्ञी सुदुर्लभा ToT_3.13d विद्यां लिङ्गिशिवं यजेत् ToT_5.27b विधवारूपधारिणी ToT_1.13d विधिवल्लक्षजापेन ToT_6.18a विना मायायुतं शिवे ToT_6.13d विपरीतं प्रयत्नतः ToT_2.20d विभक्ते चाक्षरे चैव ToT_6.50c विराट् छन्द उदाहृतम् ToT_9.37d विशुद्धाख्ये जपादेव ToT_9.31a विशुद्धाख्ये वसेन्नित्या ToT_7.29a विशुद्धादिकमाज्ञान्तं ToT_7.15c विशेषमिह यद्भवेत् ToT_4.7b विशेषार्घ्यं च संस्थाप्य ToT_4.24c विशेषार्घ्यं पीठपूजां ToT_3.64c विशेषार्घ्यं प्रदातव्यम् ToT_4.40c विशेषार्घ्यं प्रदापयेत् ToT_3.78d विशेषार्घ्ये विनिक्षिपेत् ToT_4.32b विश्वरूपः परः शिवः ToT_7.30b विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ToT_5.17f विष्णुरूपं सदाशिवम् ToT_1.16b विष्णुलोके वसेद् ध्रुवम् ToT_9.31b विहरेच्च निजेच्छया ToT_3.71d विहरेच्च निजेच्छया ToT_3.79f विहितं च महापुण्यं ToT_6.39a विंशत्येकेन पार्वति ToT_6.23d वृक्षाकारं कलेवरम् ToT_2.1d वेदाक्षिवसुरन्ध्रास्तु ToT_8.7c वेदाद्यं योजयेद्देवि ToT_5.21c वेदाद्यं शब्दबीजं च ToT_9.36c वैखरीयं महाविद्या ToT_6.41c वैखरीं न प्रकाशयेत् ToT_6.57d व्यापकं तदनन्तरम् ToT_3.62d व्यापकं तदनन्तरम् ToT_4.24b व्यापकं विन्यसेत् सुधीः ToT_3.63d व्यापको विश्वपालकः ToT_6.48d शकारं कामरूपं च ToT_6.8a शकारं च महामाया ToT_6.34a शकारं बिन्दुसंयुक्तं ToT_5.16c शक्तिदीक्षा न कर्तव्या ToT_5.31c शक्तिदीक्षापरो यदि ToT_5.35b शक्तिपूजा ततः परम् ToT_5.39b शक्तिबीजं सुदुर्लभम् ToT_6.34d शक्तिमन्त्रान् यजेद् यदि ToT_5.30d शक्तिमात्रे हि पार्वति ToT_4.46b शक्तिरूपप्रकाशिनी ToT_6.34b शक्तिरूपं निराकारं ToT_6.54c शक्तिरूपं सुरेश्वरि ToT_8.14b शक्तिहीनः शवः साक्षात् ToT_1.25e शक्तिहीनः सदाशिवः ToT_1.25b शक्तिं च कुलपुष्पं च ToT_4.31a शक्तिं चाव्ययरूपिणीम् ToT_6.11b शक्तिः कृशानुसादनौ ToT_9.2b शक्त्या युक्तो यदा देवि ToT_1.25c शतद्वयान्तं पातालं ToT_7.36c शतयोजनविस्तृतम् ToT_4.14d शतवक्त्रं यदि भवेत् ToT_2.24c शतं वा प्रजपेत्ततः ToT_5.27d शब्दप्रत्यक्षतां कृत्वा ToT_3.5c शब्दराशिप्रकाशिनी ToT_3.30b शम्भुनाथार्चनं देव ToT_5.1c शम्भुवद् विहरेत् क्षितौ ToT_7.20b शम्भुश् चानन्तरूपधृक् ToT_8.18d शरच्चन्द्रसमाभासां ToT_9.41c शरीरसहकारेण ToT_7.17a शरीरे नाडयः प्रिये ToT_8.4d शरीरे नाडयः स्थिताः ToT_2.12b शर्वो भवस्तथा रुद्र ToT_5.23c शवरूपः सदाशिवः ToT_1.23b शवरूपो महादेव ToT_1.24a शाकद्वीपं महेशानि ToT_7.6c शिखां बद्ध्वा ततो देवि ToT_4.4a शिरं बिन्दुसमारूढं ToT_3.26a शिवतुल्यो न संशयः ToT_5.41d शिवबीजजपाद् एव ToT_9.4a शिवरूपं च अव्ययम् ToT_4.13d शिवरूपी स्वयं भूत्वा ToT_5.42a शिववद्विहरेत् क्षितौ ToT_9.4b शिवसायुज्यदायिनी ToT_3.31b शिवस्नानोदकं देवि ToT_5.41a शिवहत्यां प्रयच्छति ToT_5.36d शिवं दृष्ट्वा तु कामिनी ToT_9.16b शिवं पश्चाद् यजेद् यदि ToT_5.44b शिवं ब्रह्माण्डसंज्ञकम् ToT_2.10b शिवाद्यं बिन्दुनादाढ्यं ToT_3.10a शिवे पुष्पं निधाय च ToT_5.18d शिवोऽहम् इति संचिन्त्य ToT_3.70a शिवोऽहं भावयेत्ततः ToT_4.30b शून्यागारे दिनत्रयम् ToT_9.45b शूलपाणिः पिनाकधृक् ToT_5.33b शूलपाणे इहोच्चार्य ToT_5.15c शृणु चार्वङ्गि सुभगे ToT_1.3a शृणु चार्वङ्गि सुभगे ToT_4.2a शृणु देवि पुरस्क्रियाम् ToT_6.23b शृणु देवि प्रवक्ष्यामि ToT_2.1a शृणु देवि प्रवक्ष्यामि ToT_3.2a शृणु देवि प्रवक्ष्यामि ToT_5.13c शृणु देवि प्रवक्ष्यामि ToT_9.7a शृणु देवि महामन्त्र- ToT_6.2a शृणु देवि सदानन्दे ToT_3.9a शृणु पार्वति वक्ष्यामि ToT_5.2a शृणु पार्वति सादरम् ToT_6.25d शृणुष्व सुसमाहिता ToT_5.17b शृणु सुन्दरि सादरम् ToT_9.39b शेषं जलं महेशानि ToT_3.47a शैववैष्णवदौर्गार्क- ToT_5.42c शोधयेत् साधकोत्तमः ToT_4.31b शोधितं द्रव्यमादाय ToT_4.32a शोषणादीन् समाचरेत् ToT_4.28d श्मशानकालिका ततः ToT_3.17b श्मशानकालिका देवि ToT_3.19c श्मशानं च समुद्धरेत् ToT_3.51d श्रीकालिका भद्रकाली ToT_3.19a श्रीकाली देवता स्मृता ToT_3.14b श्रीबीजाद्या महाविद्या ToT_3.29a श्रीमद्भुवनसुन्दर्या ToT_1.9c श्रीशिवस्य हृदम्भोजे ToT_1.21c श्रीशिवोऽस्य ऋषिः प्रोक्तो ToT_9.37c श्रीहृट्टं पृष्ठदेशके ToT_7.34d श्रुतं महाकालिकाया ToT_3.21c श्रुतं महाकालिकाया ToT_6.1a श्रुता पूजा कालिकायास् ToT_4.1a श्रुत्वा गोपय यत्नेन ToT_9.7c श्रोतुमिच्छामि साम्प्रतम् ToT_3.22b श्रोतुम् इच्छामि साम्प्रतम् ToT_5.1d श्रोत्रयुग्मं तथा वक्त्रं ToT_6.6a श्रोत्रे चैव तथा नेत्रे ToT_3.3c श्वासोच्छ्वासविकाशनम् ToT_8.17d श्वासोच्छ्वासविकासेन ToT_7.23a श्वेतद्वीपे वसेत् सदा ToT_9.31d षट्चक्रदेवतास्तत्र ToT_2.17a षट्चक्रदेवतास्तत्र ToT_2.21c षट्चक्रदेवतास्तत्र ToT_3.7a षट्चक्रं चिन्तयेदथ ToT_9.9b षट्चक्रं भेदयित्वा तु ToT_3.33c षट्पत्त्रे द्वादशं जपेत् ToT_9.10d षडक्षरमनुं ततः ToT_5.22b षडङ्गानि च सम्पूज्य ToT_4.35a षडङ्गेन च सम्पूज्य ToT_4.34a षड्गुणो रतिकाले च ToT_7.17c षण्णवतिसहस्राब्दं ToT_7.11c षण्णवत्यङ्गुलं देवि ToT_7.9a षोडशी वा महापूर्वा ToT_9.10a षोडशे दशसंख्यं तु ToT_9.11c षोडशेनोपचारेण ToT_9.8c षोडशेनोपचारेण ToT_9.43c षोढान्यासं ततः कृत्वा ToT_4.24a षोढान्यासं ततो देवि ToT_3.62c स एव तस्या भर्ता च ToT_1.20a सकारो विष्णुरूपश्च ToT_6.45c सकृज्जपान्महेशानि ToT_6.39c सगुणं निर्गुणं साक्षात् ToT_6.41a स गुरुं चापि शिष्यं च ToT_5.36c सतारं च तथा बिन्दुं ToT_6.50a सत्यलोकं वरानने ToT_2.7b सत्यलोके महाविष्णुं ToT_2.10a सत्यं सत्यं न संशयः ToT_5.43d सत्यं सत्यं महेशानि ToT_5.41c सत्यं सत्यं सुरेश्वरि ToT_5.38b सत्यं सत्यं हि सुप्रिये ToT_9.47b सत्यं हि सुरवन्दिते ToT_9.20d सदक्षिणं व्रतं सर्वं ToT_6.37c सदा कामकुतूहला ToT_1.8d सदा कामेन वर्तते ToT_8.19b सदा कुण्डलिनी देवी ToT_9.14a सदा घूर्णितलोचनाम् ToT_9.40b सदा जाग्रत्स्वरूपिणी ToT_8.16d सदा लक्ष्मीप्रदायिनी ToT_3.29b सदा संनिधिकारिणी ToT_6.20d सदा संनिधिकारिणी ToT_6.53b सदा सिद्धिप्रदायिनी ToT_3.29d सद्गुरोर् उपदेशेन ToT_7.18c स पापिष्ठो न चान्यथा ToT_5.10b सप्तद्वीपा वसुंधरा ToT_7.2d सप्तद्वीपा वसुंधरा ToT_7.5b सप्तद्वीपा वसुंधरा ToT_8.11d सप्तद्वीपां वसुंधराम् ToT_6.36d सप्तधा तत्त्वमुद्रया ToT_3.46b सप्तस्वर्गमिदं भद्रे ToT_2.7c सप्तस्वर्गस्थितो यो यो ToT_7.24a सप्तस्वर्गं परेशानि ToT_2.6a स भवेत् कामरूपकः ToT_2.25d समता यदि वा भवेत् ToT_7.19d समर्पणमथाचरेत् ToT_3.77d समानं वीरवन्दिते ToT_6.24d समानो मध्यदेशतः ToT_6.3d समीरश्चाधिकः स्मृतः ToT_7.16d समीरं पूरयेद् यदि ToT_2.13b समीरं बहुयत्नतः ToT_2.19d समीरं बहुयत्नतः ToT_3.4d समीरो वृद्धितां गतः ToT_7.18b समुद्रमथने देवि ToT_1.5a समुद्रसप्तकं नाथ ToT_7.3a समुद्राः सप्तकाः स्थिताः ToT_8.9d समुद्राः सप्त संस्थिताः ToT_7.5d सम्बोधनपदं ततः ToT_3.12d सम्बोधनपदं ततः ToT_3.20b सम्बोधनपदेनैव ToT_6.20c सम्बोधनपदेनैव ToT_6.53a सर्वकर्माणि साधयेत् ToT_10.3d सर्वज्ञस्त्वं सुरेश्वर ToT_8.20b सर्वतत्त्वविदां वर ToT_3.8b सर्वतन्त्रप्रपूजितः ToT_1.11b सर्वतन्त्रेश्वरो भवेत् ToT_5.32b सर्वतन्त्रेषु गोपितम् ToT_3.21b सर्वत्र ङेयुतं कृत्वा ToT_5.25c सर्वपापहरं रेफं ToT_6.10c सर्वमन्त्रस्य चैतन्यं ToT_6.25c सर्वविघ्नहरं देवि ToT_6.10a सर्वविद्यामय प्रभो ToT_1.1b सर्वसिद्धीश्वरो भवेत् ToT_1.13b सर्वं दद्याद् विचक्षणः ToT_5.22d सर्वाङ्गद्योतनं तेजो ToT_6.9a सर्वाङ्गं तनुसंशयः ToT_6.7d सर्वाङ्गुलीर् नखं चैव ToT_6.32c सर्वा नाड्यस्तथा ज्योती ToT_6.33c सर्वाभरणभूषिताम् ToT_9.39d सर्वाः पातालगामिन्य ToT_2.15a सर्वाः समुद्रगामिन्य ToT_2.11c सर्वे देवाः सदाराश्च ToT_1.5c सलिलं वा कथं नहि ToT_1.24d सशक्तिश्च समाख्यातः ToT_1.11a स शैव इति विख्यातः ToT_5.32a स सिद्धो नात्र संशयः ToT_1.16d सहस्रं प्रजपेन्मन्त्रं ToT_9.23c सहस्राब्दं प्रजायते ToT_7.11b सहस्राब्दं स जीवति ToT_7.19b सहस्रारदर्शनाय ToT_8.16c सहस्रारं तु सम्प्राप्य ToT_9.16a सहस्रारे गुरुं यजेत् ToT_3.33b सहस्रारे महापद्मे ToT_2.14a सहस्रारे महापद्मे ToT_6.26a सहस्रारे महापद्मे ToT_6.28a सहस्रारे महापद्मे ToT_7.30a सहस्रारे महापद्मे ToT_9.15a सहस्रारे समुत्थिता ToT_8.17b सहस्रारे स्थिरीभूय ToT_9.33c संक्षेपपूजनं देवि ToT_4.44c संक्षेपपूजामथवा ToT_3.72a संक्षेपं कथितं नाथ ToT_6.1c संतर्प्यामृतधारया ToT_2.17b संतर्प्यामृतधारया ToT_2.21d संतर्प्यामृतधारया ToT_3.7b संधौ लिङ्गं विनिक्षिपेत् ToT_10.4d संनिधेहि द्वयम् इह ToT_5.19d संवेष्ट्य कुण्डली सदा ToT_9.16d संसारार्णवतारक ToT_3.1b संस्थितं च महातलम् ToT_7.36b संस्थिता कुण्डली कथम् ToT_8.19d संस्थिता कुण्डली यदा ToT_9.18d संस्थिता मानवादयः ToT_7.3d संस्थिता मानवादयः ToT_7.25b संस्थिताः परमेश्वर ToT_8.7f संहाररूपिणी काली ToT_1.22c संहारेण महादेव ToT_5.30a संहारेण विसर्जयेत् ToT_3.70b संहारेण विसर्जयेत् ToT_3.79b संहारेण विसर्जयेत् ToT_4.41b सा कथं शववाहना ToT_1.20f साकिनी च सदाशिवः ToT_7.29b सागरो दुग्धतद्बहिः ToT_7.7b सा देवी कुण्डरूपिका ToT_9.13f सा देवी शववाहना ToT_1.23d सामान्यार्घ्यं च विन्यसेत् ToT_4.5d सामान्यार्घ्यं ततो देवि ToT_9.42c सामान्यार्घ्यं ततो न्यसेत् ToT_3.57d सा माया परमा कला ToT_6.46d सार्धकोटित्रयात्मकम् ToT_2.3b सार्धकोटिभुवात्मकम् ToT_6.36b सार्धत्रिकोटिनाडीनाम् ToT_8.1a सार्धत्रिवलयाकार- ToT_8.15a सार्धत्रिवलयाकारा ToT_2.5c सार्धपञ्चाक्षरी विद्या ToT_6.51a सिद्धविद्या त्व् इयं भद्रे ToT_3.10c सिद्धिदं नात्र संशयः ToT_6.29b सिद्धिदा नास्ति सुन्दरि ToT_3.16b सिद्धिर्भवतु मे देव ToT_5.28c सिन्धुकावेरिसंयुतम् ToT_3.36d सुतलं च तलातलम् ToT_2.8b सुतलं च वर्षशतं ToT_7.35c सुधादेवीं समानीय ToT_4.25a सुवर्णवालुकामयम् ToT_4.16d सुवर्णसूत्ररचितं ToT_4.20c सुषुम्णा मध्यवर्तिनी ToT_2.12d सुषुम्ना चित्रिणी तथा ToT_8.5b सुषुम्ना परिकीर्तिता ToT_9.13d सुषुम्नायाः प्रजायते ToT_8.7b सुसंप्रतिष्ठितो भव ToT_5.15d सूत्रं परमगोपनम् ToT_5.32d सूत्राकारेण देवेशि ToT_3.56c सूर्यसंख्यासहस्रं तु ToT_7.16c सूर्यं च मूर्तिना सह ToT_5.25b सूर्यायाभिमुखं तोयं ToT_3.39a सूर्यायार्घ्यं निवेदयेत् ToT_3.50b सृष्टिस्थितिलयादीनां ToT_6.40c सोग्रतारा प्रकीर्तिता ToT_3.27b सो ऽहंमन्त्रेण देवेशि ToT_3.6c सौरमासं समुच्चरेत् ToT_3.34d स्कन्दनाद् अव्यवस्थितम् ToT_6.6b स्तनद्वंद्वं कटिद्वयम् ToT_6.6d स्तनद्वंद्वं च वक्षसम् ToT_6.31b स्तुतिं च कवचं स्मृत्वा ToT_3.69c स्तुतिं च कवचं स्मृत्वा ToT_3.78c स्तुतिं च कवचं स्मृत्वा ToT_4.40a स्थिता नित्या सुरेश्वरि ToT_7.30d स्थिता संहाररूपिणी ToT_1.21d स्थिरमायुर्यदा भवेत् ToT_9.12d स्नानकर्म समारभेत् ToT_3.34b स्नानीयं च पशुपतिं ToT_5.21a स्नापयेच्छुद्धवारिणा ToT_3.35b स्यान्मातंगी राममूर्तिका ToT_10.10b स्वकीयाङ्गुलिमानेन ToT_7.4c स्वयम्भूलिङ्गम् अद्भुतम् ToT_8.14d स्वयं कालस्वरूपिणी ToT_1.21b स्वयं भगवती काली ToT_10.11c स्वर्गषट्कं भेदयित्वा ToT_2.11a स्वर्गे मर्त्ये च पाताले ToT_1.10a स्वर्लोकं महसं तथा ToT_2.6d स्वलिङ्गाग्रं निवेशयेत् ToT_3.3b स्वल्पयोनिं शृणु प्रिये ToT_10.4b स्ववामे विन्यसेत्ततः ToT_9.42d स्वशब्दं च ततो वदेत् ToT_5.20b स्वस्तिवाचनसंकल्पं ToT_3.57a स्वाधिष्ठाने जपादेव ToT_9.29c स्वाधिष्ठाने व्यवस्थितः ToT_7.27d हरो महेश्वरश्चैव ToT_5.33a हविष्याशी जितेन्द्रियः ToT_6.22b हस्तं प्रक्षाल्य चाचम्य ToT_3.49c हस्तास्ये च तदा पादे ToT_8.2c हस्त्यश्वं च तथैव च ToT_6.38b हंसेन मनुना सुधीः ToT_6.26d हंसेन वायुयोगेन ToT_9.15c हाकिनी परशिवो देवश् ToT_7.29c हासो वृद्धिश्च जायते ToT_7.17b हुंकारं नीलसंनिभम् ToT_4.12d हृदयं जठरं पादं ToT_6.7a हृदादिकण्ठपर्यन्तम् ToT_7.15a हृदादिन्यास एव च ToT_3.73b हृदादिसर्वगात्रेषु ToT_8.3c हृदि चैकादशं जपेत् ToT_4.11d हृदि जालंधरं प्रिये ToT_7.32b हेमप्राकारभूषितम् ToT_4.18d