Svacchandatantra [or Svacchandabhairavatantra]
(Mula text only)


Input by members of the Saiva reading group at the EFEO in Pondicherry 2004
(Dominic Goodall, Mei Yang, Nibedita Rout, R. Sathyanarayanan, S.A.S. Sarma).


PLAIN TEXT VERSION



Chapter 1 typed in from Dwivedi's edition by Dominic Goodall;
Chapter 2 typed in from KSTS edition by Mei Yang;
Chapter 3 typed in from Dwivedi's edition by Dominic Goodall;
Chapter 4 typed in from the KSTS edition by S.A.S. Sarma
Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall;
Chapter 7 typed in from KSTS edition by Mei Yang;
Chapters 8-9 typed in from KSTS edition by Nibedita Rout;
Chapter 10 typed in from KSTS edition by R. Sathyanarayanan (1-673) and by Nibedita Rout (674-1280);
Chapter 11 typed in from Dwivedi's edition by Dominic Goodall;
Chapter 12 typed in from KSTS edition by Nibedita Rout;
Chapters 13, 14 and 15 typed in from Dwivedi's edition by Dominic Goodall.


(...) = lacuna
[HardReturn]+%% = note



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








kailāsaśikharāsīnaṃ bhairavaṃ vigatāmayam /
caṇḍanandimahākāla- gaṇeśavṛṣabhṛṅgibhiḥ // SvaT_1.1 //
kumārendrayamāditya- brahmaviṣṇupuraḥsaraiḥ /
stūyamānaṃ maheśānaṃ gaṇamātṛniṣevitam // SvaT_1.2 //
sṛṣṭisaṃhārakartāraṃ vilayasthitakārakam /
anugrahakaraṃ devaṃ praṇatārtivināśanam // SvaT_1.3 //
muditaṃ bhairavaṃ dṛṣṭvā devī vacanamabravīt /

śrīdevyuvāca
yattvayā kathitaṃ mahyaṃ svacchandaṃ parameśvara // SvaT_1.4 //
śatakoṭipravistīrṇaṃ bhedānantyavisarpitam /
catuṣpīṭhaṃ mahātantra catuṣṭayaphalodayam // SvaT_1.5 //
na śaknuvanti manujā alpavīryaparākramāḥ /
alpāyuṣo 'lpavittāśca alpasattvāśca śaṃkara // SvaT_1.6 //
tadarthaṃ saṃgrahaṃ tasya svalpaśāstrārthavistaram /
bhuktimuktipradātāraṃ kathayasva prasādataḥ // SvaT_1.7 //
kīdṛśaṃ vai guruṃ vidyāt sādhakaṃ ca maheśvara /
bhayābhayapradātāraṃ śiṣyaṃ bhūmiṃ ca kīdṛśīm // SvaT_1.8 //
mantrāṃścaiva samāsena kālaṃ caiva samāsataḥ /
yajanaṃ havanaṃ caiva adhivāsaṃ rajāṃsi ca // SvaT_1.9 //
pañcagavyaṃ caruṃ caiva dantakāṣṭhaṃ ca maṇḍalam /
dīkṣā cādhvābhiṣekau ca samayānsādhanāni ca // SvaT_1.10 //
kalimāsādya sidhyanti tathā brūhi maheśvara /

śrībhairava uvāca
sādhu sādhu mahābhāge yattvayā paricoditam // SvaT_1.11 //
anugrahāya martyānāṃ sāmprataṃ kathayāmi te /
ādau tāvatparīkṣeta ācāryaṃ śubhalakṣaṇam // SvaT_1.12 //
āryadeśasamutpannaṃ sarvāvayavabhūṣitam /
śivaśāstravidhānajñaṃ jñānajñeyaviśāradam // SvaT_1.13 //
devakarmarataṃ śāntaṃ satyavādidṛḍhavratam /
sattvavadvīryasampannaṃ dayādākṣiṇyasaṃyutam // SvaT_1.14 //
tyāginaṃ dambhanirmuktaṃ śivaśāstreṣu bhāvitam /
īdṛśaṃ tu guruṃ prāpya siddhimuktī na dūrataḥ // SvaT_1.15 //
krodhanaścapalaḥ kṣudro dayādākṣiṇyavarjitaḥ /
kekaro danturaḥ kāṇaḥ pāpiṣṭhaḥ śāstravarjitaḥ // SvaT_1.16 //
atidīrghastathā hrasvaḥ kṛśaḥ sthūlaḥ kṣayānvitaḥ /
tārkiko dambhasaṃyuktaḥ satyaśaucavivarjitaḥ // SvaT_1.17 //
anyaśāstrarato yastu nāsau muktiphalapradaḥ /
śiṣyo dayānvito dhīro dambhamāyāvivarjitaḥ // SvaT_1.18 //
devāgnigurubhaktaśca śāstrabhakto dṛḍhavrataḥ /
guruśuśrūṣaṇaparaḥ suśāntendriyasaṃyutaḥ // SvaT_1.19 //
īdṛśo vai bhavecchiṣ.yaḥ so 'trānugrahabhājanam /
māyānvitaḥ śaṭhaḥ krūro niḥsatyaḥ kalahapriyaḥ // SvaT_1.20 //
kāmī ca lobhasampannaḥ śivabhaktivivarjitaḥ /
dūṣako guruśāstrāṇāṃ dīkṣito 'pi na muktibhāk // SvaT_1.21 //
santāpaṃ krodhane vindyāc capale capalāḥ śriyaḥ /
mantrasiddhiṃ haret kṣudra ācāryastu varānane // SvaT_1.22 //
dayāhīnena daurbhāgyam adakṣe dasyupīḍanam /
kekareṇa bhavedvyādhir danturaḥ kalikārakaḥ // SvaT_1.23 //
kāṇo vidveṣajananaḥ khalvāṭaścārthanāśanaḥ /
śāstrahīne na siddhiḥ syād dīkṣādau vīravandite // SvaT_1.24 //
dīrghe rājabhayaṃ jñeyaṃ hrasvaḥ putravināśanaḥ /
kṛśaḥ kṣayakaro jñeyaḥ sthūla utpātakārakaḥ // SvaT_1.25 //
kṣayānvitena mṛtyuḥ syāt tārkike vadhabandhanam /
dāmbhikaḥ pāpajanako veditavyo varānane // SvaT_1.26 //
mantāstasya na siddhyanti yaḥ satyādivivarjitaḥ /
sarve te na śubhā devi iha loke paratra ca // SvaT_1.27 //
sitaraktapītakṛṣṇāṃ bhūmiṃ plavaviśodhitām /
viśalyāṃ lakṣaṇairyuktāṃ sarvakāmārthasādhikām // SvaT_1.28 //
sugandhigandhasaṃyuktāṃ puṣpaprakaralālitām /
sudhūpāmodabahalāṃ vitānopariśobhitam // SvaT_1.29 //
ācāryastu śucirbhūtvā candanāgurucarcitaḥ /
sudhūpitaḥ prasannātmā khaṭikākarasaṃyutaḥ // SvaT_1.30 //
prāṅmukhodaṅmukho vāpi ekacittaḥ samāhitaḥ /
mātṛkāṃ prastarettatra ādikṣāntāmanukramāt // SvaT_1.31 //
ādiḥ ṣoḍaśabhedena sākṣādvai bhairavaḥ smṛtaḥ /
kavargaścaṭavargau ca tapayāḥ śastathaiva ca // SvaT_1.32 //
saṃhāreṇa samopetau yonirvai bhairavī smṛtā /
mātṛkābhairavaṃ devam avargeṇa prapūjayet // SvaT_1.33 //
bhairavī kādinā pūjyā mātṛvargaiḥ prapūjayet /
avarge tu mahālakṣmīḥ kavarge kamalodbhavā // SvaT_1.34 //
cavarge tu maheśānī ṭavarge tu kumārikā /
nārāyaṇī tavarge tu vārāhī tu pavargikā // SvaT_1.35 //
aindrī caiva yavargasthā cāmuṇḍā tu śavargikā /
etāḥ sapta mahāmātṛḥ saptalokavyavasthitāḥ // SvaT_1.36 //
sarvān kāmānavāpnoti devyevaṃ bhairavo 'bravīt /
ante 'sya uddharenmantrān yathākramaniyogataḥ // SvaT_1.37 //
trayodaśaṃ binduyutam anantāsanamuttamam /
anena yojayetsarvaṃ somasūryāgnimadhyagam // SvaT_1.38 //
brahmaviṣṇumaheśānaṃ śavāntaṃ parikalpayet /
mūrtiṃ haṃsākṣareṇaiva bindubhinnena kalpayet // SvaT_1.39 //
ardhacandrakṛtāṭopāṃ svasvanāṃ tuhinaprabhām /
tadūrdhve sakalaṃ devaṃ svacchandaṃ parikalpayet // SvaT_1.40 //
oṃkāramuccaretpūrvam aghorebhyo anantaram /
tha ghorebhyo samālikhya tato 'nyattu samālikhet // SvaT_1.41 //
ghoraghoratarebhyaśca sarvataḥ śarva uccaret /
sarvebhyaḥ padamanyacca namaste rudra eva ca // SvaT_1.42 //
rūpebhyaśca samālikhya namaskārāvasānakam /
mantrarājaḥ samākhyātaḥ aghoraḥ surapūjitaḥ // SvaT_1.43 //
sakṛduccārito devi nāśayet sarvakilbiṣam /
janmakoṭīsahasraistu bhramadbhiḥ samupārjitam // SvaT_1.44 //
smaraṇānnāśayeddevi tamaḥ sūryodaye yathā /
yakārādivakārāntāḥ saṃhāreṇa samāyutāḥ // SvaT_1.45 //
bindumastakasambhinnā bhairavasya mukhāni ca /
brahmabhaṅgyā niyojyāni mūrdhādicaraṇāvadhi // SvaT_1.46 //
punaścordhvaṃ mukhaṃ kalpyaṃ prāgdakṣiṇamathottaram /
aparaṃ kalpayitvā tu kalābhedena vinyaset // SvaT_1.47 //
pūrvaṃ ca dakṣiṇaṃ caiva uttaraṃ paścimaṃ tathā /
ūrdhvamūrdhnā tu saṃyuktaṃ kṣakāraṃ tvīśarūpiṇam // SvaT_1.48 //
evaṃ vaktraṃ caturdhā tu vaktreṣveva niyojayet /
pañcamaṃ yadbhavedvaktraṃ kṣakāreṇaiva nirdiśet // SvaT_1.49 //
hṛdi grīvāṃsapṛṣṭhe tu nābhau ca jaṭhare tathā /
pṛṣṭhe corasi vinyased aghoreṇa yathākramam // SvaT_1.50 //
guhye tathā gude caiva tathorvorjānunorapi /
jaṅghayośca sphijoḥ kaṭyāṃ pārśvayorubhayorapi // SvaT_1.51 //
vinyaseccaiva vāmena śarīre tu yathākramam /
pādau hastau tathā nāsāṃ śiraścaiva bhujāvatha // SvaT_1.52 //
sadyena kalpayeddevi sarvametadyathākramam /
tāsāṃ nāmāni vakṣyāmi yathāvadanupūrvaśaḥ // SvaT_1.53 //
tārā sutārā taraṇī tārayantī sutāraṇī /
īśānasya kalā pañca nirañjanapadānugā // SvaT_1.54 //
nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca /
puruṣasya kalā hyetāś catasraḥ parikīrtitāḥ // SvaT_1.55 //
tamā mohā kṣudhā nidrā mṛtyurmāyā bhayā jarā /
aghorasya kalā hyetā aṣṭau vai varavarṇini // SvaT_1.56 //
rajā rakṣā ratiḥ pālyā kāmyā tṛṣṇā matiḥ kriyā /
ṛddhirmāyā ca rātriśca bhrāmiṇī mohanī tathā // SvaT_1.57 //
manonmanī kalā hyetā vāmadeve trayodaśa /
siddhirṛddhirdyutirlakṣmīr medhā kāntiḥ sudhā sthitiḥ // SvaT_1.58 //
sadyojātakalāstvevam aṣṭau samparikīrtitāḥ /
punaśca sādhako devi sarvāṅgeṣu yathākramam // SvaT_1.59 //
navatattvaṃ tritattvaṃ ca dhruveṇa parikalpayet /
vidyāṅgāni punarnyasya teṣāṃ mantrān śṛṇu priye // SvaT_1.60 //
aghorebhyo samālikhya tha ghorebhyo dvitīyakam /
ghoraghoratarebhyaśca tṛtīyaṃ parikalpayet // SvaT_1.61 //
sarvataḥ śarva sarvebhyo caturthaṃ parikalpayet /
namaste rudrarūpebhyaḥ pañcamaṃ ca vidhānataḥ // SvaT_1.62 //
oṃkāramuccaretpūrvaṃ juṃ saśca tadanantaram /
netratrayaṃ prakalpeta vidyādehasya bhāmini // SvaT_1.63 //
vidyāṅgāni vijānīyāt nāmāni ca nibodha me /
sarvātmā tu brahmaśiro jvālinī piṅgalaṃ tathā // SvaT_1.64 //
durbhedyaṃ pāśupatyaṃ ca jyotīrūpaṃ tathaiva ca /
kriyā jñānaṃ tathaivecchā tāsāṃ mantrānnibodha me // SvaT_1.65 //
caturthasvarasaṃyuktaṃ hāntaṃ binduvibhūṣitam /
kriyāśaktiḥ samākhyātā sarvasṛṣṭiprakāśikā // SvaT_1.66 //
śakārasya tṛtīyaṃ tu ṣaṣṭhayuktaṃ sabindukam /
jñānaśaktiḥ smṛtā hyeṣā prabodhajananī śubhā // SvaT_1.67 //
kṣādiṃ dvisvarasambhinnaṃ tripañcena tu mūrchitam /
icchāśaktiḥ samākhyātā bhairavasyāmitātmikā // SvaT_1.68 //
haṃsākhyo bindusaṃyuktaḥ ṣaṣṭhasvaravibheditaḥ /
bālendunādaśaktyantaḥ svacchando niṣkalaḥ smṛtaḥ // SvaT_1.69 //
asyoccaraṇamātreṇa ye yuktāḥ sarvapātakaiḥ /
śuddhasphaṭikasaṃkāśāḥ padaṃ gacchantyanāmayam // SvaT_1.70 //
sāntaṃ dīrghasvaraiḥ ṣaḍbhir bhinnajātivibheditam /
hṛcchiraśca śikhā varma locanāstraṃ prakalpayet // SvaT_1.71 //
oṃkāro dīpanasteṣām ante jātiṃ prakalpayet /
namaḥ svāhā tathā vauṣaṭ huṃ vaṣaṭ phaṭ krameṇa tu // SvaT_1.72 //
eṣa bhairavarājastu sarvakāmārthasādhakaḥ /
hara īma akāraśca ṅādirosvarasaṃyutaḥ // SvaT_1.73 //
yānta ekārasaṃyuktaḥ ṣādirlāntavibheditaḥ /
lādistrisvarasambhinno haṃso bindusamāyuktaḥ // SvaT_1.74 //
ṣaṣṭhasvarasamopetaḥ phaṭkārāntavikalpitaḥ /
aghoreśvarīti vikhyātā svacchandotsaṅgagāminī // SvaT_1.75 //
bhairavāṅgasamopetā vaktrapañcakasaṃyutā /
hānto yādiryakārānto rādiḥ ṣaṣṭhakalānvitaḥ // SvaT_1.76 //
bindunādasamāyogāt kapāleśaḥ prakīrtitaḥ /
sānto binduradho hyagniḥ ṣaṣṭhayuktastu kīrtitaḥ // SvaT_1.77 //
śikhivāhanasaṃjñastu jñātavyo 'sau varānane /
saṃhāraḥ ṣaṣṭhasaṃyuktaḥ ṣaḍantena samanvitaḥ // SvaT_1.78 //
krodharājaḥ samākhyātaḥ - - - - - - - - /
- - - - - - - - tathānyaṃ kathayāmi te /
ñādiḥ ṣaṣṭhasvaropetas tripadena samāyutaḥ // SvaT_1.79 //
bindumastakasambhinno vikarālo varānane /
sāntaḥ śādyena saṃyuktaḥ ṣaṣṭhasvarayuto 'pyadhaḥ // SvaT_1.80 //
caturdaśasvarākrānto bindunādāntabhūṣitaḥ /
manmathaḥ kathito hyeṣa surasiddhanamaskṛtaḥ // SvaT_1.81 //
yenedaṃ tu nijaṃ sarvaṃ jagatsthāvarajaṅgamam /
hararādisamāyuktaḥ ūkārādhaḥ sabindukaḥ // SvaT_1.82 //
meghanādeśvaro hyeṣa bhairavaḥ samprakīrtitaḥ /
kṣasāntarbindusaṃyuktaḥ pañcamena vibheditaḥ // SvaT_1.83 //
someśvaraḥ samākhyāto janmamṛtyuvināśanaḥ /
kṣādiryāntasamopeto hāntenādhoniyojitaḥ // SvaT_1.84 //
bhānto vādirlakārānto rādyo 'dho rudrayojitaḥ /
bindvardhendusamāyukto nādaśaktisamanvitaḥ // SvaT_1.85 //
vidyārājaḥ samākhyāto mahāpātakanāśanaḥ /
bhairavāṣṭakametaddhi parivāraḥ prakīrtitaḥ // SvaT_1.86 //
lokapālāṃstathoddhṛtya svanāmapraṇavādikān /
namaskārāvamānāṃśca sāstrānsamparikalpayet // SvaT_1.87 //

iti svacchandatantre mantroddhāraprakāśanaṃ nāma prathamaḥ paṭalaḥ



dvitīyaḥ paṭalaḥ

athārcanaṃ pravakṣyāmi yathāvadanupūrvaśaḥ /
śaucaṃ kṛtvā tataḥ snānaṃ kartavyaṃ tu mṛdambhasā // SvaT_2.1 //
śucisthānānmṛdaṃ pūrvaṃ gṛhītvāstreṇa śodhitām /
prakṣālya jalatīraṃ tu sthāpayettāṃ varānane // SvaT_2.2 //
bhāgadvayaṃ tato 'streṇa kartavyaṃ tu kṛśodari /
bhāgārdhena kaṭiṃ corū jaṅghe pādau tathaiva ca // SvaT_2.3 //
kṣālayeta yathānyāyaṃ trirantaritayogataḥ /
avaśiṣṭaṃ tu bhāgārdhaṃ gṛhītvāstrābhimantritam // SvaT_2.4 //
saptavārānvarārohe arkadīptaṃ tu kārayet /
śiraḥprabhṛti pādāntam āguṣṭhya snānamācaret // SvaT_2.5 //
uttīryodakamadhyāttu upaspṛśya yathākramam /
saṃdhyāyā vandanaṃ kuryāc chāstradṛṣṭena karmaṇā // SvaT_2.6 //
malasnānaṃ bhavedevaṃ vidhisnānaṃ pracakṣmahe /
bhāgārdhaṃ yatsthitaṃ pūrvaṃ tato bhāgatrayaṃ kuru // SvaT_2.7 //
vāmahastasya pūrve ca dakṣiṇe cottare kramāt /
pūrvabhāgaṃ tato 'streṇa saptavārāṃstu mantrayet // SvaT_2.8 //
dakṣiṇasthaṃ tathā vaktrair abhimantrya varānane /
uttaraṃ cābhimantryaivaṃ devenāṅgayutena ca // SvaT_2.9 //
pūrvabhāgaṃ gṛhītvā tu daśadikṣu vinikṣipet /
uttareṇa tu bhāgena jalaṃ caivābhimantrayet // SvaT_2.10 //
bāhumātrapramāṇena bhairaveśamanusmaran /
ātmānaṃ guṇṭhayitvā tu dakṣabhāgena suvrate // SvaT_2.11 //
snāyādrājopacāreṇa sugandhāmalakādibhiḥ /
prāṇāyāmābhiṣekau tu kartavyau bhairaveṇa ca // SvaT_2.12 //
uttīryodakamadhyāttu tadvāsaḥ parivartayet /
upaspṛśya kṛtanyāso mūlamantramanusmaran // SvaT_2.13 //
tīrthaṃ saṃgṛhya deveśi ātmano 'gre nidhāpayet /
tatrastho vandayetsaṃdhyāṃ mārjanādiranukramāt // SvaT_2.14 //
aghamarṣaḥ prakartavya upasthānaṃ divākare /
japaṃ kṛtvā nivedyaivaṃ praṇamya ca varānane // SvaT_2.15 //
mantrāṇāṃ tarpaṇaṃ kṛtvā devānāmṛṣibhiḥ saha /
sarveṣāṃ bhūtasaṃghānāṃ tatastīrthaṃ tu saṃharet // SvaT_2.16 //
mūlamantramanusmṛtya bhasmasnānamataḥ param /
malasnānaṃ prakartavyaṃ bhāvitenāntarātmanā // SvaT_2.17 //
parivṛttya tato vāsaḥ saṃdhyāṃ prāgiva vandayet /
vidhisnānaṃ tataḥ kuryād bhairaveśamanusmaran // SvaT_2.18 //
śiro vaktraṃ ca hṛdguhyaṃ pādāntaṃ ca vibhāgaśaḥ /
bhairaveṇāṅgayuktena samuddhūlyaṃ yathākramam // SvaT_2.19 //
abhiṣekaṃ prakurvīta paraṃ tattvamanusmaran /
saṃdhyāyā vandanaṃ kuryād yathāpūrvaṃ varānane // SvaT_2.20 //
tato yāgagṛhaṃ gatvā hastau pādau ca kṣālayet /
śikhāṃ baddhvā śikhāṃ smṛtvā upaspṛśya vidhānataḥ // SvaT_2.21 //
sakalīkṛtadehastu puṣpamādāya suvrate /
diṅmātṛbhyo namaskṛtya dvāraṃ saṃprokṣya yatnataḥ // SvaT_2.22 //
śivāmbhasāstramantreṇa vighnaproccāṭanaṃ bhavet /
dvāraśākhordhvato devaṃ gaṇeśaṃ ca śriyaṃ tathā // SvaT_2.23 //
saṃpūjya gandhapuṣpādyair dhūpādibhiranukramāt /
arghyapādyopahāraiśca tato dvārasya cottare // SvaT_2.24 //
nandigaṅge samabhyarcya mahākālaṃ ca dakṣiṇe /
kālindīṃ caiva saṃpūjya yathānukramayogataḥ // SvaT_2.25 //
bhairavāstraṃ samuccārya puṣpaṃ saṃgṛhya bhāvitaḥ /
saptābhimantritaṃ kṛtvā jvaladagniśikhākulam // SvaT_2.26 //
nārācāstraprayogeṇa praviśedgṛhamadhyataḥ /
nivāritaṃ tena sarvaṃ vighnajālamanantakam // SvaT_2.27 //
tato rakṣārthamantraṃ ca daśadikṣu vinikṣipet /
madhye sampūjya brahmāṇaṃ gandhaiḥ puṣpairanukramāt // SvaT_2.28 //
dakṣiṇāyāṃ tato mūrtau praṇavāsanasaṃsthitaḥ /
upaviśyāsanaṃ baddhvā svabhyastaṃ vai puraḥsthitam // SvaT_2.29 //
gandhadigdhau karau kṛtvā astreṇa pariśodhayet /
kavacenāvaguṇṭhyaitau plāvayedamṛtena tu // SvaT_2.30 //
parāṃ śaktiṃ tu saṃkṣobhya tato 'nantaṃ prakalpayet /
mūrtiṃ nyasyānuvaktrāṇi svacchandaṃ parikalpayet // SvaT_2.31 //
aṅguṣṭhādikaniṣṭhāntaṃ vinyasedaṅgapañcakam /
bhairavānapi saṃkalpya paraṃ tattvamanusmaret // SvaT_2.32 //
prāṇāyāmatrayaṃ kāryaṃ dehasaṃśuddhikāraṇam /
aśuddhaḥ svamarudrecyaḥ śuddhenāpūrayettanum // SvaT_2.33 //
kumbhakaṃ recakaṃ kṛtvā vyomnyātmānaṃ nidhāpayet /
khadyotakanibhaṃ sūkṣmaṃ karaṇaistu vivarjitam // SvaT_2.34 //
kāryeṇaiva vihīnaṃ ca māyāpradhvastagocaram /
śivīkāryastathātmaiva yathā bhavati tacchṛṇu // SvaT_2.35 //
paraṃ bhāvaṃ tu saṃgṛhya tataḥ śoṣyā tanuḥ priye /
saṃhāreṇa yabhinnena rudrabījayutena ca // SvaT_2.36 //
tenaiva dahanaṃ kāryam ūrdhvādho 'gniyutena ca /
adho viṣṇusamāyukto vāyuvarṇaḥ sabindukaḥ // SvaT_2.37 //
utpūyanakaro hyeṣa plāvane vāruṇaḥ smṛtaḥ /
bindumastakasaṃbhinnaḥ śaktinyāsastato bhavet // SvaT_2.38 //
ānayettaṃ yathānītaṃ plāvayedamṛtena tu /
malapradhvastacaitanyaṃ kalāvidyāsamāśritam // SvaT_2.39 //
rāgeṇa rañjitātmāna kālena kalitaṃ tathā /
niyatyā yamitaṃ bhūyaḥ puṃbhāvenopabṛṃhitam // SvaT_2.40 //
pradhānāśayasaṃpannaṃ guṇatrayasamanvitam /
buddhitattvasamāsīnam ahaṅkārasamāvṛtam // SvaT_2.41 //
manasā buddhikarmākṣais tanmātraiḥ sthūlabhūtakaiḥ /
praṇavena tu sarvaṃ tac charīrotpattikāraṇam // SvaT_2.42 //
nyasetkrameṇa deveśi triṃśadekaṃ ca saṃkhyayā /
ṣaṭtattvī tvātmasaṃbaddhā jñātavyātra varānane // SvaT_2.43 //
pradhānāvaniparyantaṃ śarīraṃ ca vinirmitam /
caturviṃśatitattvāni caitanyarahitāni tu // SvaT_2.44 //
draṣṭavyāni varārohe puruṣādhiṣṭhitāni tu /
sacetanāni sarvāṇi jñātavyāni sadaiva hi // SvaT_2.45 //
pañcaviṃśakametacca prākṛtaṃ samudāhṛtam /
tato mūrtiṃ nyaseddevi mūlamantrasulakṣitam // SvaT_2.46 //
sakalaṃ bhairavaṃ nyasya dvātriṃśārṇaṃ sulocane /
mukhāni kalpayetpaścān mūrdhādicaraṇāvadhi // SvaT_2.47 //
vaktrāṇi kalpayetpaścād ūrdhvaṃ pūrvaṃ ca dakṣiṇam /
uttaraṃ paścimaṃ caiva yathāvatpravibhāgaśaḥ // SvaT_2.48 //
kalābhedaṃ yathāpūrvaṃ śodhyādhvānaṃ prakalpayet /
navatattvaṃ tritattvaṃ ca vidyāṅgā locanatrayam // SvaT_2.49 //
vargātītena kṣurikām ūrdhvādho 'gnipradīpitām /
ṣoḍaśāntarhatā sā tu rakṣi"kā vighnanāśikā // SvaT_2.50 //
navakaṃ kalpayetpūrvaṃ mūrdhni vaktre ca kaṇṭhake /
hṛdaye nābhideśe ca guhya ūrvośca jānutaḥ // SvaT_2.51 //
pādāntaṃ caiva vinyasya svadhyānaguṇasaṃyutam /
kriyājñāne tathecchā ca dakṣe vāme ca madhyataḥ // SvaT_2.52 //
vidyārājaḥ smṛto hyeṣa bhairavo mantranāyakaḥ /
niṣkalaṃ tu tathāvāhya aṅgānyevaṃ yathākramam // SvaT_2.53 //
gandhairdhūpaistathā puṣpair vividhairbhakṣyabhojanaiḥ /
pūjayeddevadeveśaṃ manasaiva prakalpitaiḥ // SvaT_2.54 //
ātmānaṃ bhairavaṃ dhyātvā tato hṛdyāgamācaret /
nābhau kandaṃ samāropya nālaṃ tu dvādaśāṅgulam // SvaT_2.55 //
hṛdantaṃ kalpayedyāvat tatra padmaṃ vicintayet /
aṣṭapatraṃ mahādīptaṃ kesarālaṃ sakarṇikam // SvaT_2.56 //
kandaṃ śaktimayaṃ tatra nāle vai kaṇṭakāstu ye /
bhuvanāni ca tānyeva rudrāṇāṃ varavarṇini // SvaT_2.57 //
māyātmako bhavedgranthir aśuddhādhvavyavasthitaḥ /
vidyāpadmaṃ mahādīptaṃ karṇikābījarājitam // SvaT_2.58 //
puṣkarāṇi ca deveśi tatra vidyeśvarāḥ smṛtāḥ /
evaṃ dhyātvā mahāpadmaṃ sarvadevamayaṃ śubham // SvaT_2.59 //
śaktinyāso bhavetpūrvaṃ kandaṃ tu tadanantaram /
aṅkuraṃ nālavinyāsam anantaṃ parikalpayet // SvaT_2.60 //
tejomayaṃ mahāśubhraṃ sphuratkiraṇabhāsvaram /
dharmaṃ jñānaṃ ca vairāgyam aiśvaryaṃ ca kramānnyaset // SvaT_2.61 //
sitaraktapītakṛṣṇā āgneyyādīśadiggatāḥ /
pādakāḥ siṃharūpāste trinetrā bhīmavikramāḥ // SvaT_2.62 //
śivaśaktimayā mantrā nyastavyā vīravindate /
adharmājñānāvairāgyam anaiśvaryaṃ ca prāgdiśaḥ // SvaT_2.63 //
uttarāntaṃ niveśyaṃ tu gātrakāḥ sitavarṇakāḥ /
saṃdhānakīlakāścaiva atasīpuṣpasaṃnibhāḥ // SvaT_2.64 //
vedā yugāśca te caiva jñātavyāḥ kramaśaḥ priye /
adhaśchādanamūrdhvaṃ ca raktaṃ śuklaṃ vicintayet // SvaT_2.65 //
madhye tamo vijānīyād guṇāstvete vyavasthitāḥ /
sitaṃ padmaṃ vijānīyāt kesarāṇi vicintayet // SvaT_2.66 //
sitaraktaprapītāni mūlamadhyāgradeśataḥ /
karṇikā hemasaṃkāśā bījāni haritāni tu // SvaT_2.67 //
vāmāṃ pūrvadale nyasya jyeṣṭhāṃ vahnidalāśritām /
raudrīṃ dakṣiṇapatre tu kālīṃ nairṛtagocare // SvaT_2.68 //
kalavikaraṇīṃ devīṃ vinyasyedvāruṇe dale /
balavikaraṇīṃ devīṃ vāyavyadalamāśritām // SvaT_2.69 //
balapramathanīṃ devīm uttare viniyojayet /
sarvabhūtadamanīṃ ca aiśānyāṃ viniyojayet // SvaT_2.70 //
madhye manonmanīṃ devīṃ karṇikāyāṃ niveśayet /
śakracāpanibhaṃ devi dhyātavyaṃ śaktimaṇḍalam // SvaT_2.71 //
madhye sūryasahasrābhāṃ cintayettu manonmanīm /
sūryādhvamaṇḍalaṃ patre somaṃ saṃyojya kesare // SvaT_2.72 //
vahnimaṇḍalakaṃ devi karṇikāyāṃ niveśayet /
brahmā viṣṇurharaścaiva maṇḍaleṣvadhipāḥ smṛtāḥ // SvaT_2.73 //
brahmā caturmukho raktaś caturbāhuvibhūṣitaḥ /
kṛṣṇājinottarīyaśca rājīvāsanasaṃsthitaḥ // SvaT_2.74 //
kamaṇḍaludharo devi daṇḍahastastathaiva ca /
akṣamālādharo devaḥ padmahastaḥ sulocanaḥ // SvaT_2.75 //
dhyātvā patreṣu taṃ nyasyet sarvakilviṣanāśanam /
atasīpuṣpasaṃkāśaṃ śaṅkhacakragadādharam // SvaT_2.76 //
pītāmbaradharaṃ devaṃ vanamālāvibhūṣitam /
sphuranmukuṭamāṇikyaṃ kiṅkiṇījālamaṇḍitam // SvaT_2.77 //
divyakuṇḍaladhartāraṃ garuḍāsanasaṃsthitam /
dhyātvā viṣṇuṃ mahātmānaṃ kesareṣu niveśayet // SvaT_2.78 //
śaṅkhakundendudhavalaṃ śūlahastaṃ trilocanam /
daśabāhuṃ viśālākṣaṃ nāgayajñopavītinam // SvaT_2.79 //
siṃhacarmaparīdhānaṃ śaśāṅkakṛtabhūṣaṇam /
nīlakaṇṭhaṃ vṛṣārūḍhaṃ rudraṃ dhyātvā varānane // SvaT_2.80 //
niveśayetkarṇikāyāṃ mahāpātakanāśanam /
mahāpretaṃ nyasetpaścāt prahasantaṃ sacetanam // SvaT_2.81 //
raktavarṇaṃ sutejaskaṃ netratrayavibhūṣitam /
praṇavena nyasetsarvam āsanaṃ bhairavasya tu // SvaT_2.82 //
gandhaiḥ puṣpaiḥ samabhyarcya tato mūrtiṃ prakalpayet /
kadambakusumākārāṃ tuṣārakiraṇatviṣam // SvaT_2.83 //
mūrtyūrdhve bhairavaṃ devaṃ sakalaṃ parikalpayet /
dvātriṃśadvarṇakacitaṃ sphurattaḍidivojjvalam // SvaT_2.84 //
vaktrāṇi kalpayeddevi svadhyānena maheśvari /
mūrdhādicaraṇaṃ yāvat praṇavādinamontataḥ // SvaT_2.85 //
aṣṭātriṃśatkalābhedaṃ śodhyādhvānaṃ prakalpayet /
navatattvaṃ tritattvaṃ ca navakaṃ bhairavābhidham // SvaT_2.86 //
vidyāṅgā locanaṃ caiva kṣurikāṃ ca prakalpayet /
śaktitrayaṃ tato nyasyed dakṣadigvāmagocare // SvaT_2.87 //
madhyapradeśe deveśi tato rūpamanusmaret /
tripañcanayanaṃ devaṃ jaṭāmukuṭamaṇḍitam // SvaT_2.88 //
candrakoṭipratīkāśāṃ candrārdhakṛtaśekharam /
pañcavaktraṃ viśālākṣaṃ sarpagonāsamaṇḍitam // SvaT_2.89 //
vṛścikairagnivarṇābhair hāreṇa tu virājitam /
kapālamālābharaṇaṃ khaḍgakheṭakadhāriṇam // SvaT_2.90 //
pāśāṅkuśadharaṃ devaṃ śarahastaṃ pinākinam /
varadābhayahastaṃ ca muṇḍakhaṭvāṅgadhāriṇam // SvaT_2.91 //
vīṇāḍamaruhastaṃ ca ghaṇṭāhastaṃ triśūlinam /
vajradaṇḍakṛtāṭopaṃ paraśvāyudhahastakam // SvaT_2.92 //
mudgareṇa vicitreṇa vartulena virājitam /
siṃhacarmaparīdhānaṃ gajacarmottarīyakam // SvaT_2.93 //
aṣṭādaśabhujaṃ devaṃ nīlakaṇṭhaṃ sutejasam /
ūrdhvavaktraṃ maheśāni sphaṭikābhaṃ vicintayet // SvaT_2.94 //
āpītaṃ pūrvavaktraṃ tu nīlotpaladalaprabham /
dakṣiṇaṃ tu vijānīyād vāmaṃ caiva vicintayet // SvaT_2.95 //
dāḍimīkusumaprakhyaṃ kuṅkumodakasaṃnibham /
candrārbudapratīkāśaṃ paścimaṃ tu vicintayet // SvaT_2.96 //
svacchandabhairavaṃ devaṃ sarvakāmaphalapradam /
dhyāyate yastu yuktātmā kṣipraṃ sidhyati mānavaḥ // SvaT_2.97 //
tataḥ paramabījena paraṃ paramakāraṇam /
suśāntaṃ niṣkalaṃ devaṃ sarvavyāpinirañjanam // SvaT_2.98 //
āvāhayetsuhṛṣṭātmā tava devi vadāmyaham /
hṛtkaṇṭhatālubhrūmadhya- nādāntāntasamāśritam // SvaT_2.99 //
niṣkampaṃ kāraṇātītam āvāhya parameśvaram /
saṃsthāpya vidhivaddevam aṅgaṣaṭkaṃ tato nyaset // SvaT_2.100 //
pādyamācamanaṃ cārghaṃ svāgataṃ tadanantaram /
saṃnidhānaṃ ca deveśi niṣṭhurayā nirodhayet // SvaT_2.101 //
gandhaiḥ puṣpaistathā dhūpair dhūpayitvā tamarcayet /
mudrāṃ pradarśayetpaścāt tridhā traikālyakarmaṇi // SvaT_2.102 //
tataḥ snānādikaṃ karma kṛtvā caiva varānane /
paridhāpya suvastrāṇi netrapaṭṭodbhavāni ca // SvaT_2.103 //
vilipyāgurukarpūrair mukuṭādyairvibhūṣayet /
puṣpairnānāvidhaiḥ śubhrair arcayedbhūṣayetpunaḥ // SvaT_2.104 //
arghaṃ dattvā maheśāni punarmudrāṃ pradarśayet /
praṇamya bhairavaṃ devaṃ svacchandaṃ viśvanāyakam // SvaT_2.105 //
tato hyābharaṇaṃ bāhye viniveśyaṃ varānane /
aiśānyāṃ pūrvato yāmyāṃ uttarāpyāvasānakam // SvaT_2.106 //
vinyasetpañca vaktrāṇi pañcavaktrayutāni ca /
bāhubhirdaśabhiścaiva śaśāṅkamukuṭaiḥ saha // SvaT_2.107 //
dhyātavyāni svarūpāṇi varābhayakarāṇi tu /
agnīśarakṣovāyavya- caturdikṣu ca taṃ nyaset // SvaT_2.108 //
hṛcchiraśca śikhā varma astraṃ ca pravibhāgaśaḥ /
hṛdayaṃ raktavarṇābhaṃ śiro gorocanaprabham // SvaT_2.109 //
taḍidvalayasaṃkāśāṃ śikhāṃ devīṃ vicintayet /
ādhūmraṃ kavacaṃ vidyāt kapiśaṃ cāstrameva ca // SvaT_2.110 //
jyotīrūpapratīkāśaṃ netraṃ madhye ca saṃsthitam /
pañcavaktrāḥ smṛtāḥ sarve daśabāhvindubhūṣitāḥ // SvaT_2.111 //
nānābharaṇasaṃyuktā nānāsraggandhalepanāḥ /
nānāvastraparīdhānā mukuṭairujjvalaiḥ śubhaiḥ // SvaT_2.112 //
ratnamālāvanaddhāśca hārakeyūrabhūṣitāḥ /
dviraṣṭavarṣakākārāḥ surūpāḥ sthirayauvanāḥ // SvaT_2.113 //
bhairavādyāḥ smṛtā mantrāḥ pīṭheśāḥ pīṭhamardakāḥ /
yā sā pūrvaṃ mayā khyātā aghorī śaktiruttamā // SvaT_2.114 //
bhairavaṃ pūjayitvā tu tasyotsaṅge tu tāṃ nyaset /
yādṛśaṃ bhairavaṃ rūpaṃ bhairavyāstādṛgeva hi // SvaT_2.115 //
īṣatkarālavadanāṃ gambhīravipulasvanām /
prasannāsyāṃ sadā dhyāyed bhairavīṃ vismitekṣaṇām // SvaT_2.116 //
dvitīyāvaraṇe devi vinyasedbhairavāṣṭakam /
kapālīśaṃ tu pūrvāyām āgneyyāṃ śikhivāhanam // SvaT_2.117 //
dakṣiṇe krodharājaṃ tu vikarālaṃ tu nairṛte /
manmathaṃ paścime bhāge meghanādeśvaraṃ tathā // SvaT_2.118 //
vāyavye devi vinyasya somarājaṃ tathottare /
vidyārājaṃ tathaiśānyāṃ vinyasettu subhāvitaḥ // SvaT_2.119 //
pañcavaktrāstrinetrāśca daśabāhvinduśekharāḥ /
kapālamālābharaṇāḥ sphuranmāṇikyamaṇḍitāḥ // SvaT_2.120 //
pūrvaṃ pītaṃ smṛtaṃ devi raktamāgreyagocare /
dakṣiṇe nīlameghābhaṃ nairṛtyāṃ jvalanaprabham // SvaT_2.121 //
śyāmaṃ cāparadigbhāge dhūmraṃ vāyavyagocare /
candrabimbaprabhaṃ saumye īśāne sphaṭikaprabham // SvaT_2.122 //
tṛtīye caiva lokeśān sāstrānsaṃparikalpayet /
nāmāni teṣāṃ vakṣyāmi yathāvadanupūrvaśaḥ // SvaT_2.123 //
indrāgniyamanirṛti- varuṇāśca samīraṇaḥ /
somarājaḥ kuberaśca īśānaḥ parameśvaraḥ // SvaT_2.124 //
bhairavāṣṭakarūpeṇa dhyātavyāstu varānane /
vajraṃ śaktistathā daṇḍaḥ khaḍgaḥ pāśastathaiva ca // SvaT_2.125 //
dhvajo gadā triśūlaṃ ca lokapālayudhāni vai /
vajraṃ cānekavarṇāḍhyaṃ śaktiṃ hemasamaprabhām // SvaT_2.126 //
daṇḍaṃ bhinnāñjanābhaṃ ca khaḍgaṃ nīlotpalaprabham /
kiṃśukābhaṃ tathā pāśaṃ dhvajaṃ śuklaṃ vicintayet // SvaT_2.127 //
gadāṃ tu vidrumābhāṃ vai śūlaṃ vidyutsamaprabham /
saṃpūjyāvaraṇaṃ sarvaṃ saṃdhānaṃ mantranāyake // SvaT_2.128 //
astrāṇi lokapālāśca bhairavāṣṭakameva ca /
pañca brahmānyathāṅgāni etānyāvaraṇāni tu // SvaT_2.129 //
krameṇoccārayetsarvaṃ yāvattadgarbhamaiśvaram /
mūlamantreṇa kartavyaṃ nāḍīsaṃdhānameva ca // SvaT_2.130 //
parāntaṃ yāvadābhāvya naivedyāni nivedayet /
ghārikā vaṭakāṃścaiva śaṣkulīrmodakāṃstathā // SvaT_2.131 //
khaṇḍalaḍḍuśarāvāṇi bhakṣyāṇi vividhāni ca /
śālyodanaṃ mudgasūpam ājyāktaṃ saṃprakalpayet // SvaT_2.132 //
kauśalyāṃ maṇḍakāpūpāṃs tathā kṣaudraśirāṃsi ca /
ghṛtāktāṃścillakāṃścaiva lavaṇānparikalpayet // SvaT_2.133 //
avadaṃśānyanekāni kaṭūni madhurāṇi ca /
rasālāṃ ca dadhi kṣīram āsavaṃ vividhaṃ tathā // SvaT_2.134 //
matsyamāṃsānyanekāni lehyapeyāni yāni ca /
agramāpūrayecchaṃbhor vittaśāṭhyavivarjitaḥ // SvaT_2.135 //
paścādarghaḥ pradātavyaḥ surayā susugandhayā /
mudrāṃ pradarśayetpaścāt tridhā traikālyakarmaṇi // SvaT_2.136 //
praṇipātaṃ tataḥ kṛtvā japaṃ paścātsamācaret /
akṣamālāṃ tu saṃgṛhya gandhaiḥ puṣpaiḥ samarcitām // SvaT_2.137 //
vāṅnirudvaḥ sucittātmā rājīvāsanasaṃsthitaḥ /
mūlamantraṃ samuccārya nāde līnaṃ vicintayet // SvaT_2.138 //
unmīlyākṣāṇi saṃcintya tatastu japamārabhet /
akṣarākṣarasantānaṃ na drutaṃ na vilambitam // SvaT_2.139 //
japaḥ prāṇasamaḥ kāryaḥ dinastho muktikāṅkṣibhiḥ /
saṃhāraḥ sa tu vijñeyaḥ śivadhāmaphalapradaḥ // SvaT_2.140 //
vyomni prāpto yadā nādaḥ punareva nivartate /
śarvarī sā tu vijñeyā hṛdabjaṃ yāvadāgataḥ // SvaT_2.141 //
sṛṣṭireṣā samākhyātā sarvasiddhiphalodayā /
ātmano bhairavaṃ rūpaṃ sadā bhāvyaṃ varānane // SvaT_2.142 //
tasya vighnā vinaśyanti japaśca saphalo bhavet /
japtvā nivedayeddevi bhairavāya varānane // SvaT_2.143 //
pūrakeṇa prayogeṇa tristhaṃ ca tritayānvitam /
trisiddhisiddhidaṃ devi sarahasyamudāhṛtam // SvaT_2.144 //
śāntike mānaso japya upāṃśuḥ pauṣṭike smṛtaḥ /
saśabdaścābhicāre 'sau prāgudagdakṣiṇāmukhaḥ // SvaT_2.145 //
ātmā na śṛṇute yaṃ tu mānaso 'sau prakīrtitaḥ /
ātmanā śrūyate yastu tamupāṃśuṃ vijānate // SvaT_2.146 //
pare śṛṇvanti yaṃ devi saśabdaḥ sa udāhṛtaḥ /
aṣṭottaraśatenaiva akṣamālā samerukā // SvaT_2.147 //
rudrākṣaśaṅkhapadmākṣa- putrajīvakamauktikaiḥ /
sphāṭikī maṇiratnotthā sauvarṇī vaidrumī tathā // SvaT_2.148 //
daśākṣamālā deveśi gṛhasthānāṃ prakīrtitāḥ /
sūtraṃ dhyātvā parāṃ śaktim adhvabhāgāṃstato maṇīn // SvaT_2.149 //
vyaktisthānaṃ śivasyādhvā tatastaddharmiṇīṃ smaret /
saptaviṃśatibhiḥ kuryād dviguṇairvā caturguṇaiḥ // SvaT_2.150 //
samaistu saṃhatairekaṃ śivatattvātmakaṃ mukhe /
na taṃ vilaṅghayedvidvān sṛṣṭisaṃhārakāraṇam // SvaT_2.151 //
vīrasthānaratānāṃ hi vīrāṇāṃ varavarṇini /
mahāśaṅkhākṣasūtraṃ tu sarvakāmaphalapradam // SvaT_2.152 //
gṛhasthena na kartavyam udvegajananaṃ param /
tasmāttu sphāṭikī mālā japtavyā sādhakottamaiḥ // SvaT_2.153 //
sādhayedvividhānkāmān adhamānmadhyamottamān /
evaṃ hṛdambujāvastho yaṣṭavyo bhairavo vibhuḥ // SvaT_2.154 //
sabāhyābhyantaraṃ kṛtvā paścādyajanamārabhet /
tatrārghapātramādau vai sauvarṇaṃ rājataṃ tathā // SvaT_2.155 //
śāṅkhaṃ śāmbūkaṃ śauktaṃ vā tāmraṃ mṛṇmayameva vā /
padmapatrapalāśotthaṃ gṛhītvā kṣālya vāriṇā // SvaT_2.156 //
astrajaptena deveśi pralipyāgurucandanaiḥ /
mṛṣṭadhūpena saṃdhūpya vāriṇāpūrayettataḥ // SvaT_2.157 //
vastrapūtena śuddhena tāḍayedastramuccaran /
varmāvaguṇṭhitaṃ kṛtvā yāgaṃ tatraiva vinyaset // SvaT_2.158 //
pūrvoktena vidhānena prokṣyastena samāsataḥ /
yāgārtho dravyasaṃghātaḥ tato yajanamārabhet // SvaT_2.159 //
śaktiṃ nyasya tataścādau vyomākārāṃ sujājvalām /
sakalavyāpikāṃ sūkṣmāṃ śivādhārāṃ tu sarvagām // SvaT_2.160 //
oṃkāradīpitāṃ devīṃ namaskārāvasānikām /
anantaṃ caiva vinyasya dharmaṃ jñānaṃ tathaiva ca // SvaT_2.161 //
vairāgyaṃ ca tathaiśvaryam āgneyyādikrameṇa tu /
adharmaṃ ca tathājñānam avairāgyamanaiśvaram // SvaT_2.162 //
saṃdhānakīlakāṃścaiva adhaśchādanamūrdhvagam /
padmaṃ sakesaraṃ devi karṇikāṃ puṣkarāṇi ca // SvaT_2.163 //
maṇḍalatritayaṃ devāñ śaktīścāpi śivāntakam /
mūrtiṃ brahmakalājālaṃ navatattvaṃ tritattvakam // SvaT_2.164 //
bhairavāṣṭakavidyāṅga- locanaṃ kṣurikāṃ tathā /
śaktitrayaṃ paraṃ devam aṅgaṣaṭkasamanvitam // SvaT_2.165 //
vinyasya bhāvayeddevi satataṃ vidhipūrvakam /
nirvartya tu yathānyāyaṃ prahṛṣṭenāntarātmanā // SvaT_2.166 //
svāgataṃ cārdhyapādyaṃ ca sannidhānaṃ tathaiva ca /
rodhaṃ niṣṭhurayā kuryān mūlamantramanusmaran // SvaT_2.167 //
pūjā suvipulā kāryā gandhadhūpasragādibhiḥ /
mudrāṃ pradarśayetpaścāt tridhā traikālyakarmaṇi // SvaT_2.168 //
tata āvaraṇaṃ bāhye viniveśyaṃ varānane /
īśapūrvayāmyasaumya- varuṇāntaṃ prakalpayet // SvaT_2.169 //
vaktrāṇāṃ pañcakaṃ devi svadhyānaguṇasaṃyutam /
āgneyaiśānarakṣaḥsu sāmīraindradiśorapi // SvaT_2.170 //
uttarāntaṃ niveśyaṃ tu aṅgānāṃ pañcakaṃ tathā /
netraṃ tu karṇikāyāṃ vai pūrvasyāṃ diśi saṃsthitam // SvaT_2.171 //
svamantreṇa tu sarveṣām ardhyaṃ pādyaṃ samāhitaḥ /
mantrasaṃkarapuṣpāṇi na kuryātsādhakaḥ sadā // SvaT_2.172 //
na bāhuṃ pṛṣṭhato vāpi mantrāṇāṃ parikalpayet /
paripāṭyā tu dātavyaṃ na mantrāṃllaṅghayetkvacit // SvaT_2.173 //
svamudrāmantrasaṃyuktān yugapatparikalpayet /
ardhyaṃ pādyaṃ ca dhūpaṃ ca nityaṃ tāvatsamācaret // SvaT_2.174 //
sarveṣāmeva mantrāṇāṃ vidhireṣa prakīrtitaḥ /
bhairavāṣṭakalokeśān sāstrānsaṃparikalpayet // SvaT_2.175 //
bāhye śmaśānavinyāsaṃ praṇavādinamontagam /
pūrvādīśānaparyantaṃ kalpayeta vidhānataḥ // SvaT_2.176 //
āmardakaṃ ca pūrvaṃ vai śmaśānādhipatiṃ vibhum /
śmaśānaiḥ sakabandhaiśca saśūlodbandhabhīṣaṇaiḥ // SvaT_2.177 //
citibhiḥ prajvalantībhiḥ śivārāvaiḥ subhīṣaṇaiḥ /
agnikaṃ dakṣiṇe bhāge kālākhyaṃ paścime tathā // SvaT_2.178 //
ekapādaṃ tathā saumye āgneyyāṃ tripurāntakam /
nairṛtyāmagnijihvaṃ tu vāyavyāṃ tu karālinam // SvaT_2.179 //
aiśānyāṃ bhīmavaktraṃ tu śmaśāneśāḥ prakīrtitāḥ /
tarpayenmatsyamāṃsādyair āsavairvividhaistathā // SvaT_2.180 //
gandhaṃ puṣpaṃ tathā dhūpaṃ sarveṣāṃ tu pradāpayet /
praṇipātaṃ tataḥ kṛtvā japtvā mantraṃ subhāvitaḥ // SvaT_2.181 //
recakena prayogena nivedya vidhipūrvakam /
huḍḍuṅkāranamaskārān kṛtvā caiva tato vrajet // SvaT_2.182 //
agnikuṇḍasamīpaṃ tu arghahastaḥ subhāvitaḥ /
kuṇḍaṃ tu lakṣaṇopetaṃ prokṣayedastravāriṇā // SvaT_2.183 //
kavacenāvaguṇṭhyaitad astradarbheṇa collikhet /
uddhṛtya prokṣayetpaścād astramantreṇa bhāmini // SvaT_2.184 //
pūraṇaṃ tena kartavyaṃ samīkaraṇameva ca /
secanaṃ kuṭṭanaṃ caiva lepanaṃ tena kārayet // SvaT_2.185 //
prokṣaṇaṃ śoṣaṇaṃ caiva tathāstreṇaiva kārayet /
pūjanaṃ gandhapuṣpādyaiḥ asinā cābhimantraṇam // SvaT_2.186 //
vajrīkaraṇamastreṇa rekhāḥ pūrvāparāstrayaḥ /
yāmyasaumyamukhī caikā vajrametatprakīrtitam // SvaT_2.187 //
%% Quoted, with attribution to the Svatantra, ad /Mrg/KP/ 6:2--4 in the form:
vajrīkaraṇamastreṇa rekhāstisrastu pūrvagāḥ /
yāmyasaumyamukhā tvekā vajrametatprakīrtitam // SvaT_2.187*1 //
asinaivāgnikuṇḍaṃ tad darbhaiḥ pūrvāgrasaṃstaraiḥ /
sabāhyābhyantaraṃ chādyaṃ gṛhahetvarthamīśvari // SvaT_2.188 //
kuṇḍasya dakṣiṇe bhāge śuṣkagomayamāsanam /
darbheṇa viṣṭaraṃ puṣpaṃ praṇavena prakalpayet // SvaT_2.189 //
svanāmapadasaṃyuktaṃ svadhyānena namontagam /
āmantraṇapadenaiva brahmāṇaṃ sthāpya pūjayet // SvaT_2.190 //
puṣpādibhiḥ sudhūpādyair dhruveṇa tu yathākramam /
catuṣpathaṃ kuṇḍamadhye darbhābhyāṃ praṇavena tu // SvaT_2.191 //
pūrvasaubhyāgrabhāgābhyāṃ viṣṭaraṃ tasya copari /
puṣpaṃ tasyopariṣṭāttu hṛdayenaiva pūjayet // SvaT_2.192 //
vāgīśīṃ ca samāhūya praṇavādinamontagām /
nīlotpaladalaśyāmām ṛtumaccārulocanām // SvaT_2.193 //
sarvalakṣaṇasaṃpūrṇāṃ sarvāvayavabhūṣitām /
dhyātvā caivaṃvidhāṃ devīṃ sthāpayetkuṇḍamadhyataḥ // SvaT_2.194 //
ṛtukāla ivottānāṃ śirasaiśānasaṃsthitām /
pūjayedgaṃdhapuṣpādyair bhavamantramanusmaran // SvaT_2.195 //
tato mudrāṃ darśayeta saṃnidhānāya mantravit /
tato 'gnipātramādāya śivāmbho 'streṇa prokṣayet // SvaT_2.196 //
kavacenāvaguṇṭhyāpi praṇavenaiva pūjayet /
araṇyādisamudbhūtaṃ lokāgnyantaṃ vidhānataḥ // SvaT_2.197 //
agniṃ tu śukravaddhyātvā caitanyaṃ praṇavena tu /
ṣaḍaṅgenaiva saṃpūjya amṛtatvaṃ dhruveṇa tu // SvaT_2.198 //
ātmānaṃ bhairavaṃ dhyātvā agniṃ dhyātvā tu bījavat /
dhruveṇa kuṇḍabāhye tu tridhābhrāmyāvatārayet // SvaT_2.199 //
yonau tu bījavatkṣiptvā bhairaveṇa śivāmbhasā /
astramuccārya saṃprokṣya yoniṃ pracchādayedbudhaḥ // SvaT_2.200 //
darbheṇa dhruvamantreṇa akṣavāṭaṃ tato nyaset /
astreṇaiva caturdikṣu darbhaireva prakalpayet // SvaT_2.201 //
saptavārāstramantreṇa darbheṇaiva tu kaṅkaṇam /
dakṣahaste tu badhnīyād astramantramanusmaran // SvaT_2.202 //
rakṣārthamagnigarbhasya garbhādhānamato bhavet /
%% QUOTED in the /MrgV/ ad /KP/ 6:9ab thus:
%% yaduktaṃ śrīmatsvatantre---
%% saptavārāstrajaptena darbeṇaivāstrakaṅkaṇam |
%% badhnīyāddakṣiṇe haste mantramastramanusmaran |
%% rakṣārthamastragarbhasya iti
aparāsyatrirāhutyā pūjanaṃ hṛdayena tu // SvaT_2.203 //
hṛdā trirāhutiṃ dattvā garbhādhānaṃ kṛtaṃ bhavet /
hṛdā vai jalabinduṃ tu darbhāgreṇātra pātayet // SvaT_2.204 //
gandhapuṣpādibhiḥ pūjāṃ śikhayā kārayet tataḥ /
trirāhutiṃ cottareṇa śikhayā ca trirāhutim // SvaT_2.205 //
puṃsaḥ kalpanamevaṃ hi na strī garbhe tu janyate /
sīmantaṃ dakṣiṇāsyena darbhāgreṇa prakalpayet // SvaT_2.206 //
grīvāmaṃsau kaṭiṃ caiva bāhū jaṅghe prakalpayet /
pratyaṅgāni ca saṃkalpya sīmantonnayanaṃ bhavet // SvaT_2.207 //
gandhapuṣpādibhiḥ pūjā śirasā cāhutitrayāt /
pūrvamadhyāparānvahnau trīnbhāgānparikalpayet // SvaT_2.208 //
mukhahṛtpādadeśāṃstu homāttacca tritattvakam /
%% QUOTED in the /MrgV/ ad /KP/ 6:11c--12b thus:
%% yathoktaṃ śrīmatsvatantre---
%% pūrvamadhyāpare vahnes trīnbhāgānsamprakalpayet |
%% mukhahṛtpādadeśe tu tritattvāhutibhiḥ kramāt |
śirāṃsi pañcāhutyaiva ūrdhvāsyena tribhistribhiḥ // SvaT_2.209 //
pañcavaktraṃ tu saṃkalpya madhyaprāgyāmyasaumyakam /
aparaṃ cāpyāhutibhiḥ pūrvāsyena trisaṃkhyayā // SvaT_2.210 //
vaktrāṇāṃ niṣkṛtiṃ tadvad āhutīnāṃ trisaṃkhyayā /
netraṃ netreṇa saṃkalpya mukheṣvevaṃ trayaṃ trayam // SvaT_2.211 //
āhutitritayenaiva tilaiḥ sarvaṃ tu kārayet /
tataḥ kalāsamūhaṃ ca pañca cātha catuṣṭayam // SvaT_2.212 //
aṣṭāṅgāni tathā trīṇi daśa cāṣṭāvanukramāt /
śeṣāsyaiḥ saṃprakalpyaivaṃ kalāmūrtistato bhavet // SvaT_2.213 //
aṅgāni vinyasetpaścāt hṛdādyāni yathākramam /
trirāhutiṃ dakṣiṇena śirasā cāhutitrayam // SvaT_2.214 //
sīmantonnayanaṃ hyevaṃ jātakarma tvathocyate /
astreṇa vījayedagnim astreṇaiva tu pūjayet // SvaT_2.215 //
trirāhutiṃ tu pūrveṇa astreṇaivāhutitrayam /
evaṃ mantradvayenaiva jātakarma kṛtaṃ bhavet // SvaT_2.216 //
%% QUOTED in the /MrgV/ ad /KP/ 6:12c--13b thus:
%% yaduktaṃ tatraiva---
%% astreṇa vījayedvahnim astreṇaiva tu pūjayet |
%% trirāhutiprayogeṇa jātakarma kṛtaṃ bhavet |
astreṇa prokṣayetkuṇḍaṃ sadyaḥ sūtakaśuddhaye /
vaktrāṇyuddhāṭayetpaścād vaktreṇaivāhutitrayāt /
vaktrāṇi śodhyānyasinā āhutitrayayogataḥ // SvaT_2.217 //
vaktrābhighāro vaktraistu vaktre vaktre trayaṃ trayam /
prokṣayetkuṇḍapārśvāni sāstreṇaiva śivāmbhasā // SvaT_2.218 //
darbhānāstīrya pūrvāgrān dakṣiṇottarasaṃsthitān /
saumyāgrānpūrvavāruṇyoḥ paridhīnviṣṭarāṃstathā // SvaT_2.219 //
astramantreṇa te sarve brahmāṇaṃ pūrvaviṣṭare /
rudra ca dakṣiṇe sthāpya viṣṇuṃ paścimaviṣṭare // SvaT_2.220 //
sadāśivaṃ cottare 'tha svanāmapadacihnitam /
ādau dhruvaṃ smareddevi namaścānte prakalpayet // SvaT_2.221 //
gandhapuṣpādibhiḥ pūjyāḥ svarūpaṃ teṣvanusmaret /
mekhalopari lokeśān pūjayetpraṇavena tu // SvaT_2.222 //
rakṣārthaṃ jātabālasya brahmādyāḥ pūjitāstu ye /
tataḥ kaṅkaṇakaṃ muktvā dakṣahastavyavasthitam // SvaT_2.223 //
puṣpaṃ saṃgṛhya devena śivāgnernāma kalpayet /
kavacenopacāraṃ tu gandhapuṣpādidhūpakaiḥ // SvaT_2.224 //
ūrdhvāsyenāhutīstisraḥ kavacena trayaṃ punaḥ /
śivanāmāṅkitaṃ vahniṃ janayitvā surāṃstataḥ // SvaT_2.225 //
visarjayettu svasthānaṃ sāvitrīṃ praṇavena tu /
puṣpādibhiḥ samabhyarcya homaireva tribhistribhiḥ // SvaT_2.226 //
dhāmnaivedhmāstu hotavyā hastamātrapramāṇataḥ /
caturviṃśatisaṃkhyātāḥ śivāgnestarpaṇāya tu // SvaT_2.227 //
srukstruvau saṃpratāpyāgnau śivāmbho 'streṇa prokṣayet /
kavacenāvaguṇṭhyaitau śivāgnau bhrāmayettridhā // SvaT_2.228 //
astreṇa mārjayedadbhir darbhāgreṇātha saṃspṛśet /
punaragnau paribhrāmya prokṣayettau śivāmbhasā // SvaT_2.229 //
darbhamadhyena saṃspṛśya bhūyo 'gnau bhrāmya tāpayet /
śivāmbhasā mārjayitvā darbhamūlena saṃspṛśet // SvaT_2.230 //
sruksruvābhyāṃ tato mūlaṃ sthāpayettāvadhomukhau /
darbhāṇāṃ pṛṣṭhataḥ pūjyau dakṣiṇe 'gneḥ sadā budhaiḥ // SvaT_2.231 //
ājyasaṃskaraṇaṃ kuryād ājyādhiśrayaṇādikam /
ājyaṃ saṃprokṣya cāstreṇa kavacenāvaguṇṭhayet // SvaT_2.232 //
śivāgnau tāpyamastreṇa udvāsyaṃ kavacena tu /
kuṇḍasya parito devi tridhā bhrāmya tu sthāpayet // SvaT_2.233 //
yonisaṃsthaṃ cājyapātraṃ udplavaṃ saṃplavaṃ tataḥ /
darbhāgradvayamādāya prādeśaṃ madhyagranthitam // SvaT_2.234 //
pavaitrametadvihitam utplavaṃ tena saṃplavam /
aṅguṣṭhānāmikābhyāṃ tu gṛhītvaitatpavitrakam // SvaT_2.235 //
parāṅmukhaṃ tu trīnvārān saṃmukhaṃ trīṃstathaiva ca /
astreṇaiva tu mantreṇa avadyotaḥ śivāgninā // SvaT_2.236 //
darbholmukaṃ tu saṃgṛhya ājyapātraṃ nirīkṣayet /
nīrājanaṃ tataḥ kuryāt paryagnikaraṇaṃ tataḥ // SvaT_2.237 //
dhāmnāstramantramuccārya tamagnāvulmukaṃ kṣipet /
dhāmnaiva vidhinā mantrī prokṣayedastravāriṇā // SvaT_2.238 //
abhimantrya ṣaḍaṅgena amṛtatvaṃ śivena tu /
sakṛduccārayogena pūjayedbhairaveṇa tu // SvaT_2.239 //
vaktrasaṃdhānakaṃ vaktrair āhutitritayena tu /
aparāsyena tadvaktra- saṃdhānaṃ tu samācaret // SvaT_2.240 //
evaṃ saumyasya vaktrasya saṃdhānaṃ tu kṛtaṃ bhavet /
trirāhutiprayogeṇa dakṣiṇasyāpyayaṃ vidhiḥ // SvaT_2.241 //
pūrvavaktre 'pyathaivaṃ syād ūrdhvavaktraṃ śivānvitam /
trirāhutiprayogeṇa vaktrasaṃdhiḥ prakīrtitaḥ // SvaT_2.242 //
mukhyamūrdhvaṃ smṛtaṃ vaktraṃ guṇatvamitareṣu tu /
muktikāmasya dīkṣāyām ūrdhvavaktrasya mukhyatā // SvaT_2.243 //
pādalepāñjanādyā vai siddhīstu vividhāśca yāḥ /
sadāśivāntagāḥ sarvāḥ pūrvavaktre tu homayet // SvaT_2.244 //
māraṇoccāṭanādau tu vidveṣe stambhane tathā /
dakṣiṇe caiva vaktre tu homātsiddhiḥ parā bhavet // SvaT_2.245 //
śāntikaṃ pauṣṭikaṃ caiva saubhāgyākarṣaṇāni ca /
saubhāgyārohasiddhiṃ tu uttare homayetsadā // SvaT_2.246 //
paścime nityakarmāṇi viniyogaḥ prakīrtitaḥ /
ājyabhāgo hi hotavya ūrdhvavaktre tu paścime // SvaT_2.247 //
ājyapātrasya madhye tu darbho vai bhairaveṇa tu /
nyasitavyo varārohe tato vai vartmakalpanā // SvaT_2.248 //
uccārya bhairavaṃ pātre saṃpātaṃ pātya vartmanā /
nāḍītrayeṇa yugapat pātre bhāgatrayaṃ nyaset // SvaT_2.249 //
suṣumnāṃ madhyamārgasthāṃ dakṣe piṅgāṃ prakalpayet /
iḍābhāge tu yattejo vāme saumyaṃ prakalpayet // SvaT_2.250 //
evaṃ tribhāgaṃ saṃkalpya sruvamāpūrya homayet /
bhairaveṇaiva mantreṇā- gnaye svāhāntameva ca // SvaT_2.251 //
agnibhāgāttu saṃgṛhya sruveṇājyāhutiṃ kṣipet /
somabhāgastu somāya svāhetyante samuccaran // SvaT_2.252 //
dhāmādipraṇavādyaṃ ca sruveṇājyāhutiṃ kṣipet /
agnīṣometi saṃjñe dve svāhānte dhāma cāditaḥ // SvaT_2.253 //
praṇavādyājyamadhyāttu sruvamāpūrya homayet /
śuklapakṣe vidhirhyeṣa kṛṣṇapakṣe 'nyathā bhavet // SvaT_2.254 //
somabhāge bhavetsūryo hy agnisaṃjñā tu pūrvavat /
agneḥ sūryasya madhyādvai āhutiṃ pratipādayet // SvaT_2.255 //
yataḥ sūryasya madhye vai amāvasyāṃ viśecchaśī /
prāśanārthamato homo vaktrāṇāṃ bhairaveṇa tu // SvaT_2.256 //
cūḍādyā ye tu saṃskārā agnerbālāntasaṃsthitāḥ /
prāpaṇārthāya sarveṣāṃ pūrṇāmekāṃ pradāpayet // SvaT_2.257 //
bhairavaṃ tu samuccārya śivāgniḥ sarvasiddhidaḥ /
agniṃ tu proddharetpaścāt pātre saṃsthāpya rakṣayet // SvaT_2.258 //
kuṇḍasya cottare bhāge viṣṭarasya ca bāhyataḥ /
praṇītaṃ kalpayettatra camasaṃ vāripūritam // SvaT_2.259 //
puṣpākṣatatilairyuktaṃ pavitraṃ tatra vinyaset /
praṇavādi samāvāhya viṣṇunāma tato namaḥ // SvaT_2.260 //
āmantraṇapadenaiva viṣṇuṃ saṃsthāpya pūjayet /
svāgatāsanapādyārghaiḥ tato vijñāpayettu tam // SvaT_2.261 //
paśvarthaṃ yajña ārabdha ātmārthaṃ vātha sādhakaiḥ /
bhagavaṃstvatprasādena yāge niśchidratāstu naḥ // SvaT_2.262 //
tato 'gnau yajanaṃ kṛtvā bhairavaṃ tu prapūjayet /
sthaṇḍiloktavidhānena anantādīnprakalpayet // SvaT_2.263 //
dhyātvā vaktrāṇi pañcādau yena yatkarma vāñchitam /
tanmukhyavaktraṃ saṃkalpya mukhaṃ kuṇḍapramāṇataḥ // SvaT_2.264 //
bhāvayennava jihvāsatu vaktrevaktre pratiṣṭhitāḥ /
prāgādyaṣṭau madhya ekā kāmyārthe diggatāstu yāḥ // SvaT_2.265 //
rājyārthā dāhajananī mṛtyudā śatrukārikā /
vaśīkartryuccāṭanī syād arthadā muktidāyikā // SvaT_2.266 //
sarvasiddhipradā madhye tasmānmadhye tu homayet /
pūṇā tu bhairaveṇaiva jihvānāṃ kalpanāya ca // SvaT_2.267 //
punaḥ pūrṇāhutiṃ caiva bhairaveṇa pradāpayet /
jvālāgraṃ tu hṛdāgṛhya vahnicaitanyakalpitam // SvaT_2.268 //
ātmahṛtsthaṃ tu saṃkalpya yogapīṭhaṃ tu kalpayet /
madhyajihvānusāreṇa agninābhau tu kandakam // SvaT_2.269 //
nālaṃ hṛdavadhi dhyātvā padmaṃ tatra vicintayet /
patrāṣṭakasamopetaṃ sitavarṇaṃ sutejasam // SvaT_2.270 //
anantaṃ kalpayettatra dharmādicaraṇāntikam /
oṃkāreṇa śivāntaṃ ca agnimūrtiṃ prakalpayet // SvaT_2.271 //
śikhā hṛdi sthitā yā tu dhruveṇotkīlayetpunaḥ /
recakeṇa kṣipedvahnau sā mūrtirbhairavātmikā // SvaT_2.272 //
mūrtibhūtaṃ prakalpyaivam aṣṭātriṃśatkalāyutam /
śodhyādhvānaṃ tu vinyasyed dīkṣākāle varānane // SvaT_2.273 //
bhairavaṃ pūjayitvā tu śāstradṛṣṭena karmaṇā /
vaktrasaṃdhiśca vaktrabhyāṃ śivavaktrāgnivaktrayoḥ // SvaT_2.274 //
saṃdhāya caivaṃ jihvābhyāṃ nāḍīsaṃdhirato bhavet /
mūlamantraṃ samuccārya agnināsāvinirgatam // SvaT_2.275 //
sthaṇḍilasthaśivālīnam ekārthaṃ caiva saṃdhayet /
śuddhājyenāhutiśatam aṣṭotkṛṣṭaṃ varānane // SvaT_2.276 //
bhairavasya tu hotavyaṃ vaktrāṅgānāṃ daśāṃśakam /
bhairavāṣṭakalokeśān daśamāṃśena homayet // SvaT_2.277 //
mūlamantraṃ samuccārya pūrṇāmekāṃ prapātayet /
bhairavāpyāyanārthāya tathā pūrṇāṃ prapātayet // SvaT_2.278 //
punarnyūnātiriktārthaṃ niśchidrakaraṇāya ca /
paścāddhomaḥ prakartavyo yathecchaṃ tu varānane // SvaT_2.279 //
sarvakāmaprado homas tilaiḥ śasto ghṛtānvitaiḥ /
dhānyairdhanārthasiddhyarthaṃ ghṛtaguggulahomataḥ // SvaT_2.280 //
jāyate vipulā siddhir adhamā madhyamottamā /
śvetāravindairājyāktaiḥ bilvaiśca śriyamāpnuyāt // SvaT_2.281 //
kśīrāktatilahomena śāntikarma varānane /
sitaraktapītakṛṣṇaiḥ śamanākṛṣṭipauṣṭikam // SvaT_2.282 //
māraṇaṃ ca varārohe krameṇa parikalpayet /
kundapuṣpaiḥ sutārthāya aśokaiḥ priyasaṃgamaḥ // SvaT_2.283 //
jātikuṭmalakaiḥ kanyā gāndharvī bakulodbhavaiḥ /
nāgaistu nāgakanyā vai siddhārthaiḥ siddhakanyakā // SvaT_2.284 //
caṇyakaiścāpyapsaraso narendraḥ phalguṣeṇa tu /
ghṛtāktena varārohe samantrī sapurohitaḥ // SvaT_2.285 //
rājñī putrasamopetā vaśaṃ yāti varānane /
yakṣiṇī vaśamāyāti puṣpaiścaiva kadambajaiḥ // SvaT_2.286 //
vidyādharī kuyyakaiśca sādhayennātra saṃśayaḥ /
mṛgīṃ baddhvā tilairhomaḥ padmabilvairadhiṣṭhitam // SvaT_2.287 //
bhakṣyairgrāsapramāṇaistu dhanyaiḥ prasṛtisaṃmitaiḥ /
evaṃ homānusāreṇa sādhako vidhisaṃsthitaḥ // SvaT_2.288 //
pūjāhomarato nityaṃ yānyānkāmānsamīhate /
tāṃstānsa sādhayatyeva bhairavasya vaco yathā // SvaT_2.289 //


iti śrīsvacchandatantre dvitīyaḥ paṭalaḥ

tṛtīyaḥ paṭalaḥ

adhivāsaṃ pravakṣyāmi yathāvadanupūrvaśaḥ /
vāriṇā suviśuddhātmā kṛtakṛtyaḥ prasannadhīḥ // SvaT_3.1 //
bhasmoddhūlitadehastu mudrālaṅkārabhūṣitaḥ /
jihmajenopavītena savāsā vā digambaraḥ // SvaT_3.2 //
sugandhigandhaliptāṅgaḥ puṣpasragdāmabhūṣitaḥ /
divyābharaṇasampannaḥ suprasannaḥ subhāvitaḥ // SvaT_3.3 //
sudhūpitaḥ sutāmbūlaś candanāgurucarcitaḥ /
mahadvārapradeśe tu sthitvā prāgiva bhāvitaḥ // SvaT_3.4 //
dvārādhyakṣān pūjayitvā puṣpaprakṣepaṇaṃ tataḥ /
humphaṭkāraprayogeṇa tālāśabdaṃ vidhāya ca // SvaT_3.5 //
pārṣṇyadhohastasaṃyogād vighnaproccāṭanāya vai /
pārṣṇyā bhūmigatān hanyāt tālayā cāntarikṣagān // SvaT_3.6 //
mantrairdivyān viśodhyaivaṃ yāgaharmyaṃ viśettataḥ /
rakṣāṃ pūrvavadastreṇa paritaḥ parikalpayet // SvaT_3.7 //
varmaṇā māyārūpeṇāc chādyaiva tu makhālayam /
tato dakṣiṇadigbhāge upaviśya varānane // SvaT_3.8 //
karanyāsaṃ yathāpūrvaṃ dahanotpūyane tathā /
plāvanāpyāyane caiva sakalīkaraṇaṃ tathā // SvaT_3.9 //
pūrvavanmānasaṃ yāgam antardehe samācaret /
śaktyādhāramanantaṃ ca dharmādicaraṇāvadhi // SvaT_3.10 //
gātrakāṇi tvadharmādyas tathā sandhānakīlakān /
adhaśchādanamūrdhvaṃ ca padmakesarakarṇikāḥ // SvaT_3.11 //
puṣkarāṇi ca śaktīśca maṇḍalān maṇḍalādhipān /
śivāntamāsanaṃ dadyāt pūrvarūpaṃ dhruveṇa tu // SvaT_3.12 //
mūrtibrahmakalāvyūhaṃ navatattvaṃ tritattvakam /
dvātriṃśadakṣaraṃ devaṃ bhairavāṣṭakameva ca // SvaT_3.13 //
vidyāṅgāni tathā devīṃ kṣurikāṃ locanatrayam /
śaktitrayaṃ paraṃ devam aṅgaṣaṭkasamanvitam // SvaT_3.14 //
mudrāmantrāṃśca dravyāṇi yathāsthānaṃ prakalpayet /
saṃkalpya ca yathānyāyaṃ yathāyogaṃ prakalpayet // SvaT_3.15 //
sadyojātaṃ ca vāmaṃ ca aghoraṃ ca yaduktavān /
puruṣeśau ca devasya dalasthāṃścopakalpayet // SvaT_3.16 //
hṛdayādīṃstataḥ pañca diśāsu vidiśāsu ca /
pūrvato yāvadīśāntaṃ bhairavāvaraṇaṃ bahiḥ // SvaT_3.17 //
lokapālāṃstadastrāṇi pūrvādīśāntakāvadhi /
astrāṇi lokapālāṃśca bhairavāṣṭakameva ca // SvaT_3.18 //
pañcabrahmāṇyathāṅgāni etānyāvaraṇāni hi /
krameṇoccārayet sarvān yāvattadgarbhamaiśvaram // SvaT_3.19 //
mantrasandhānametaddhi paramīkaraṇaṃ śṛṇu /
uccārayettato devaṃ hrasvadīrghaplutānvitam // SvaT_3.20 //
tāvaduccārayenmantraṃ yāvannirvāṇagocaram /
adhaḥśakteryāvadūrdhvaṃ somasūryapathāntarā // SvaT_3.21 //
piṅgalāmadhyamārgeṇa varṇoccārakrameṇa tu /
devatāpañcakaṃ śaktiṃ vyāpinīṃ samanonmane // SvaT_3.22 //
bhedayitvā kramāt sarvaṃ yāvadvai nidhanāntikam /
nistaraṅgaṃ niradhvākhyaṃ sakalavyāpi conmanam // SvaT_3.23 //
tadadhyāsyānulomyena hṛtpadme viniveśayet /
sarveṣvāvaraṇeṣvevaṃ devi tadvyāpakaṃ nyaset // SvaT_3.24 //
tena cādhiṣṭhitāḥ sarve sarvakāmaphalapradāḥ /
yathā svarūpasaṃsthāna- varṇā ye kathitā mayā // SvaT_3.25 //
tathā te viniyoktavyā mānase mānasena tu /
karṇikāyāṃ tu saṃsthāpya dvidhāvasthaṃ ca bhairavam // SvaT_3.26 //
śuddhasphaṭikasaṃkāśaṃ sarvamantrairalaṃkṛtam /
tatrāpi parito jñeyam anirdeśyamanāmayam // SvaT_3.27 //
yatra nāsti dvidhābhāvo na mantrādiprakalpanā /
oṃkārabindunādānāṃ vilayaṃ taṃ vinirdiśet // SvaT_3.28 //
tatsthānaṃ durlabhaṃ matvā sambhavenna kadācana /
yasya nāgraṃ ca mūlaṃ ca diśo vidiśastathā // SvaT_3.29 //
na śabdo nāpi cākāśaṃ dhyātvā tattu vimucyate /
prathamaṃ mānasaṃ yāgaṃ paścāddravyasamanvitam // SvaT_3.30 //
ya evaṃ satataṃ kuryād daiśiko yāgatatparaḥ /
svahaste sthaṇḍile liṅge maṇḍale caruke tathā // SvaT_3.31 //
jale cāgnau ca sampūjya samyag dīkṣāphalaṃ labhet /
akṛtvā mānasaṃ yāgaṃ yo 'nyaṃ yāgaṃ samārabhet // SvaT_3.32 //
aśivaḥ sa tu vijñeyo na mokṣāya vidhīyate /
ātmayāge kṛte caiva dehaśuddhiḥ prajāyate // SvaT_3.33 //
adhiṣṭhitaṃ śivenaiva tamācāryaṃ vinirdiśet /
ātmanirdahanaṃ caiva mānasaṃ ca yaduktavān // SvaT_3.34 //
viditvā samyagācāryaḥ pāśahā sa śivaḥ smṛtaḥ /
yatra yatra sthito deśe yaścaivaṃ tu vidhiṃ yajet // SvaT_3.35 //
brahmahāpi sa mucyeta kiṃ punaḥ śivatatparaḥ /
sarvāvasthāgataścaiva viṣayairanurañjitaḥ // SvaT_3.36 //
sakṛt sampūjya mucyeta kiṃ punaryo dine dine /
etattantroktavidhinā yaduktaṃ vidhipūrvakam // SvaT_3.37 //
ijyādi cānyatantre 'pi tadvaitat kāmikaṃ bhavet /
nānāsiddhiguṇairyuktaṃ nānākāmaphalapradam // SvaT_3.38 //
yogasiddhiśca jāyeta muktiṃ ca labhate dhruvam /
sadāśivo 'pi jānāti devāścaivāsurādayaḥ // SvaT_3.39 //
evaṃ tu mānasaṃ yāgaṃ kṛtvā bāhyaṃ samācaret /
parāṃ vṛttimanudhyāyan dravyāṇyādau vilokayet // SvaT_3.40 //
sitacandanakarpūraṃ sudhūpaṃ sitavāsasī /
puṣpāṇi divyagandhīni tilavrīhighṛtādikam // SvaT_3.41 //
cūtapallavadarbhāṃstu siddhārthān khaṭikāṃ tathā /
karaṇīṃ kartarīṃ caiva pāśabandhanasūtrakam // SvaT_3.42 //
vārdhānīṃ śivakumbhaṃ ca tathedhmān paridhīnapi /
samidho dantakāṣṭhaṃ ca carusthālīṃ srucaṃ sruvam // SvaT_3.43 //
taṇḍulāṃśca tathā kṣīram evamādīnyanekaśaḥ /
tato 'rghapātramādāya kṣālayedastravāriṇā // SvaT_3.44 //
kavacenāvaguṇṭhyaiva praṇavena tu pūjayet /
udakādibhiraṣṭāṅgaḥ pūrayettu varānane // SvaT_3.45 //
udakaṃ kṣīrakusumaṃ kuśasarṣapataṇḍulāḥ /
praṇavenāsanaṃ sarvaṃ tato mūrtiṃ nyaset priye // SvaT_3.46 //
bhairavāvaraṇairyuktāṃ pūjayettāṃ yathākramam /
gandhaiḥ puṣpaistathā dhūpair mantrasandhānapūrvakam // SvaT_3.47 //
mantavyaṃ paramaṃ tattvaṃ tataścaivāmṛtībhavet /
pātrāṇāṃ tritayaṃ kalpyaṃ nirodhārthe vidhau tathā // SvaT_3.48 //
paśvarghe ca prakalpyaivaṃ śivahastaṃ prakalpayet /
mantrasandhānakaṃ prāgvan nāḍīsandhānameva ca // SvaT_3.49 //
mūlamantramanusmṛtya hṛtkaṇṭhatālumadhyagam /
bhrūmadhyaṃ śabdakūṭaṃ tat turyasthānaṃ vibhedayet // SvaT_3.50 //
vāmadakṣiṇamadhye tu viṣuvatsthena bhedayet /
dvādaśāntaṃ paraṃ nītvā karastho mantravigrahaḥ // SvaT_3.51 //
tasyāpyanena nyāyena vilomena viśeddhṛdi /
ātmano recakenaiva pūrakeṇa viśeddhṛdi // SvaT_3.52 //
nāḍīsandhānametaddhi śivena parikīrtitam /
vyāpakaṃ tu śivaṃ dhyāyen mantramūrtimadhiṣṭhitam // SvaT_3.53 //
darbhaṃ saṃgṛhya cāstreṇa saptavārābhimantritam /
pañcagavyāya pātraṃ tu śodhayettu śivāmbhasā // SvaT_3.54 //
astreṇa kṣālayettacca kavacenāvaguṇṭhayet /
darbhāsanaṃ dhruveṇaiva maṇḍalaṃ tu prakalpayet // SvaT_3.55 //
tasyopari nyaset pātraṃ gomayādīni cāharet /
pṛthakpātrasthitānyeva prokṣyāstreṇa śivāmbhasā // SvaT_3.56 //
gomayaṃ tu hṛdāmantrya gomūtraṃ śirasā dadhi /
śikhayā varmaṇā kṣīram astreṇājyaṃ kuśodakam // SvaT_3.57 //
dhāmnā ca mantrayet paścād gomayādīni yojayet /
pūrvasaṃskṛtapātre tu svamantrairgomayādikam // SvaT_3.58 //
saṃyojya mantrayetpaścāt taireva hṛdayādibhiḥ /
praṇavena tu saṃkalpya anantaṃ mūrtivigraham // SvaT_3.59 //
dhāmāṅgāni ca bāhye tu sampūjyāvaraṇasthitim /
mantrasandhānakaṃ kṛtvā amṛtīkaraṇaṃ tathā // SvaT_3.60 //
śivāmṛtaṃ tatsaṃcintya sampūjya sthāpayettataḥ /
astrābhimantritaṃ darbhaṃ gṛhītvollekhanaṃ kuru // SvaT_3.61 //
yāvadbhūmau samantāttu saumyāsyo dakṣiṇe sthitaḥ /
tataścaivoddharecchalyam ājalāntaṃ vyavasthitam // SvaT_3.62 //
recitaṃ bhāvayecchuddhaṃ mauktikādyaiḥ prapūrayet /
samīkaraṇamastreṇa kavacena tu secanam // SvaT_3.63 //
ākoṭanamathāstreṇa tato mārjanalepane /
astreṇa pañcagavyena gandhatoyena copari // SvaT_3.64 //
śivāmbhasāstrayuktena vikirāṇyabhimantrayet /
saptakṛtvo 'stramantreṇa sthitvā mantre tu prāgdiśaḥ // SvaT_3.65 //
ūrdhvādho vikireddhānyāny astrabhūtāni cintayet /
cāmareṇa suśubhreṇa astramantreṇa saṃharet // SvaT_3.66 //
aiśānyabhimukhānyeva nairṛtyā yāvadaiśvaram /
pañcagavyena samprokṣya gandhāmbhobhiḥ śivāmbhasā // SvaT_3.67 //
dhruveṇa śriyamāvāhya padmahastāṃ sulocanām /
śuklapuṣpāṇi muñcantīṃ sarvalakṣaṇasaṃyutām // SvaT_3.68 //
nīlotpaladalaśyāmāṃ yāgaharmyāvalokinīm /
brahmasthānopaviṣṭāṃ tu dvārābhimukhabhadradām // SvaT_3.69 //
gandhapuṣpādibhiḥ pūjya śivakumbhaṃ prakalpayet /
aiśānīṃ diśamāśritya pañcagavyena maṇḍalam // SvaT_3.70 //
gandhodakena saṃlipya śivāmbho 'streṇa prokṣayet /
anantādyāsanaṃ dattvā dhruveṇāmaṇḍalāvadhi // SvaT_3.71 //
sarvadoṣavinirmuktaṃ kumbhaṃ candanalepitam /
svastikādyaiścārcayitvā yavasiddhārthadūrvabhiḥ // SvaT_3.72 //
sitasūtreṇa saṃveṣṭya vastrapūtena cāmbhasā /
sampūrya sarvataśchannaṃ cūtāśvatthādipallavaiḥ // SvaT_3.73 //
ratnagarbhauṣadhīyuktaṃ sahadevādibhirgaṇaiḥ /
prokṣya cāstreṇa saṃgṛhya kavacenāvaguṇṭhitam // SvaT_3.74 //
āsanasyopari nyasyen mūlamantramanusmaran /
kalādhvabhairavādīni nyasyārghādīn prakalpayet // SvaT_3.75 //
mudrāṃ baddhvā hṛdādīni pūjyānyagnidalādiṣu /
gandhapuṣpapavitrādyaiḥ sitavastreṇa bhūṣayet // SvaT_3.76 //
vāmabhāge tu kumbhasya pañcagavyena maṇḍalam /
śivāmbhasā tu samprokṣya praṇavenāsanaṃ nyaset // SvaT_3.77 //
samprokṣya ca śivāmbhobhir vārdhānīṃ maṅgalānvitām /
kumbhavaccārcayitvā tām āsanasyopari nyaset // SvaT_3.78 //
gandhapuṣpapavitrādyaiḥ pūjayitvā tu vārdhanīm /
uccāryāstraṃ krameṇāgre dravyāṇāṃ vārdhanīṃ nayet // SvaT_3.79 //
acchinnāmanulomena jaladhārāṃ tu pātayan /
tatsthānāttu samuddhṛtya yāvatkoṇaṃ tu śāṅkaram // SvaT_3.80 //
ācāryaḥ kalaśaṃ paścād bhairaveṇa samuddharet /
nayedvārdhānimārgeṇa tasmin saṃsthāpayetpunaḥ // SvaT_3.81 //
vārdhānīṃ sthāpayetpaścād astramantramanusmaran /
viśeṣapūjāmubhayor gandhapuṣpapavitrakaiḥ // SvaT_3.82 //
mantrasandhānakaṃ kuryān nāḍīsandhimathobhayoḥ /
vikirān saṃhitān pūrvaṃ vārdhānyāḥ kalpayedadhaḥ // SvaT_3.83 //
akṣatāstrāṇyanekāni śarakuntāsimudgarāḥ /
cakrapaṭṭisavajrādi- triśūlāntānyanekaśaḥ // SvaT_3.84 //
yogauko vyāpya sarvaṃ tu tiryagūrdhvamadhaḥ sthitāḥ /
vārdhānyastrasya sarve te raśmibhūtā vyavasthitāḥ // SvaT_3.85 //
śiṣyasya dakṣiṇe haste vārdhānyastraṃ tu saṃhitam /
tenaitaṃ yajñarakṣārthaṃ yāgādau kalaśaṃ nyaset // SvaT_3.86 //
naivedyaṃ vividhaṃ dattvā nutvā vijñāpayedvibhum /
bhagavaṃstvatprasādena yāgaṃ nirvartayāmyaham // SvaT_3.87 //
sannidhānaṃ sadā tubhyam avighnārthaṃ sadā bhava /
anujñātotthito yāyād arghahasto digīśvarān // SvaT_3.88 //
svanāmapadavinyāsān oṃkārādinamontagān /
gandhapuṣpapavitrādyaiḥ pūjayettān prayatnataḥ // SvaT_3.89 //
indrādyanantaparyantāṃl lokapālān prapūjayet /
tato maṇḍalakaṃ madhye yāgabhūmau prakalpayet // SvaT_3.90 //
pañcagavyena liptvādau gandhatoyena copari /
śivāmbhasāstramantreṇa samprokṣya tvavaguṇṭhayet // SvaT_3.91 //
brahmasthānasya pūrveṇa gurūn pūjya vināyakam /
vāyavye pūjayeddevi gandhapuṣpairanukramāt // SvaT_3.92 //
athaitāṃstu namaskṛtya ājñāṃ dattāṃ vibhāvayet /
tatastu madhyadeśasthaṃ yogapīṭhaṃ prakalpayet // SvaT_3.93 //
pūrvoktena vidhānena bhairaveśaṃ varānane /
pūjayitvā pavitrādyais trirāvaraṇasaṃyutam // SvaT_3.94 //
svadhyānaguṇasaṃyuktaṃ mudrālaṅkārabhūṣitam /
mantrasandhānakaṃ pūrvaṃ nāḍīsandhānameva ca // SvaT_3.95 //
paramīkaraṇaṃ kuryād vyāpakena pareṇa tu /
naivedyān vividhākārān dattvā mudrāṃ pradarśayet // SvaT_3.96 //
praṇipātaṃ japaṃ kṛtvā nivedya vidhipūrvakam /
paścādbaliḥ pradātavyo mātṛṇāṃ bhūtasaṃhate // SvaT_3.97 //
bhūteśvarāṇāṃ deveśi kṣetrapālasya sarvataḥ /
tataḥ snāyādathoddhūlya athavācamya suvrate // SvaT_3.98 //
tato 'gnikuṇḍaṃ gatvā tu pūrvavacchodhanaṃ tathā /
bhairavaṃ pūjayettatra vidhidṛṣṭena karmaṇā // SvaT_3.99 //
agneḥ santarpaṇaṃ kuryāt sahasreṇa śatena vā /
tataścaruṃ ca śrapayet sthālīṃ saṃgṛhya nirvraṇām // SvaT_3.100 //
śivāmbhasā tu prakṣālya kavacenāvaguṇṭhayet /
candanādyairvilimpettāṃ mṛṣṭadhūpena dhūpayet // SvaT_3.101 //
sūtreṇa veṣṭayet kaṇṭhe varmabhūtena suvrate /
darbheṇāstrasvarūpeṇa kalpayenmaṇḍalaṃ priye // SvaT_3.102 //
prokṣya caiva śivāmbhobhiḥ kavacenāvaguṇṭhayet /
āsanaṃ tatra vinyasyed anantādiśivāntakam // SvaT_3.103 //
mūrtibhūtāṃ nyasetsthālīṃ tatrasthaṃ bhairavaṃ yajet /
trirāvaraṇasaṃyuktaṃ gandhapuṣpairanukramāt // SvaT_3.104 //
mānasena prayogeṇa bhāvapuṣpairvarānane /
cullīṃ samprokṣya cāstreṇa kuṇḍavaccārcayettataḥ // SvaT_3.105 //
tatra sthālīṃ samāropya paścādagniṃ nyasedadhaḥ /
kṣīraṃ prokṣya śivāmbhobhis taṇḍulāṃśca samāsataḥ // SvaT_3.106 //
mantreṇāṣṭaśatenaiva prakṣipya pācayecchanaiḥ /
mūlamantreṇa deveśi ekacittaḥ samāhitaḥ // SvaT_3.107 //
cālanodghāṭanādīni astramantreṇa kārayet /
taptābhidhāraṃ susvinne aṅgaiścaiva prakalpayet // SvaT_3.108 //
tribhistribhirghṛtenaiva sruveṇa juhuyāt priye /
bhūmau maṇḍalakaṃ kṛtvā praṇavenāvatārayet // SvaT_3.109 //
sthālīmājyopaliptāṃ tu śītāghāraṃ ca homayet /
bhairaveṇa ṣaḍaṅgena vaṣaḍjātiyutena ca // SvaT_3.110 //
maṇḍalaṃ kuṇḍasāmīpye kṛtvā darbhāsanaṃ nyaset /
sthālyāṃ tasyopari nyasya sampātaṃ mantrasaṃhitām // SvaT_3.111 //
%% Dwivedi prints sthā(lyāṃ līṃ) tasyopari
japannekaikayāhutyā pātayed bhairaveṇa tu /
aṣṭotkṛṣṭaśatenaiva parāmṛtamanusmaran // SvaT_3.112 //
rajasyādau tato devi kartaryāṃ karaṇau tathā /
khaṭikātilājyasampātaṃ mūlamantreṇa kārayet // SvaT_3.113 //
tribhāgaṃ kalpayitvā taṃ caruṃ sthālyāṃ tu saṃsthitam /
śivāgnisādhakebhyaśca śivāyāgraṃ nivedayet // SvaT_3.114 //
dvitīyaṃ homayedagnau sādhakebhyastṛtīyakam /
caruṃ pātre tu saṃgṛhya pūjayedbhairaveṇa tu // SvaT_3.115 //
puṣpadhūpādibhirnītvā dhāmnaitaṃ vinivedayet /
hṛdādyāvaraṇasthānāṃ daśamāṃśaṃ nivedayet // SvaT_3.116 //
kalaśe 'pyevamevaṃ tu agnau homyaścaruḥ srucā /
bhairavasya śataṃ homyam aṅgānāṃ tu daśāṃśakam // SvaT_3.117 //
sādhakebhyastu yaccheṣaṃ pidhāya sthāpayet priye /
vināyake śataṃ homyaṃ bhūparigrahaṇe tathā // SvaT_3.118 //
adhivāse tathaiveha aṣṭottaraśataṃ hutiḥ /
prāyaścittanimittaṃ tu anulomavilomake // SvaT_3.119 //
nyūnātirikte deveśi aṣṭottaraśataṃ hutiḥ /
bhairavaṃ pūjayitvātha prārthyānujñāṃ varānane // SvaT_3.120 //
śiśoḥ karma prakartavyaṃ yathā bhavati tacchṛṇu /
dvāre maṇḍalakaṃ kṛtvā darbhaṃ tasyopari nyaset // SvaT_3.121 //
praṇavenāsanaṃ kalpyaṃ śiṣyaṃ tasminniveśayet /
samapādaṃ stabdhakāyaṃ saumyānanakṛtāñjalim // SvaT_3.122 //
guruḥ pūrvamukho 'streṇa prokṣayettaṃ śivāmbhasā /
bhasmanā tāḍayenmūrdhni astramantreṇa cālabhet // SvaT_3.123 //
nābhyūrdhvaṃ trīṃstathā vārān nabhyadhastrīn prakalpayet /
śivaṃ nyāsāṅgasahitaṃ pūjayedbhairaveṇa tu // SvaT_3.124 //
vastraṃ samprokṣya cāstreṇa kavacenāvaguṇṭhayet /
pūjayedbhairaveṇaiva mukhaṃ pracchādayettathā // SvaT_3.125 //
hastābhyāṃ taṃ gṛhītvātha viśejjavanikāntaram /
devasyābhimukhaṃ kṛtvā puṣpaṃ prāṇau pradāpayet // SvaT_3.126 //
prakṣepayettato dhāmnā mukhamudghāṭya darśayet /
vidyāmantragaṇaiḥ sārdhaṃ kāraṇaṃ sasadāśivam // SvaT_3.127 //
ajñānapaṭanirmuktaḥ prabuddhaḥ paśurīkṣate /
daṇḍavaddharaṇīṃ gatvā praṇipatya punaḥ punaḥ // SvaT_3.128 //
kṛtakṛtyaḥ prahṛṣṭātmā prahṛṣṭanayanaṃ śiśum /
utthāpya hastān saṃgṛhya dakṣiṇāṃ mūrtimānayet // SvaT_3.129 //
tatra maṇḍalakaṃ kṛtvā puṣpeṇa praṇavāsanam /
tasyopari śiśuṃ nyasya ūrdhvakāyamudaṅmukham // SvaT_3.130 //
guruḥ pūrvānanaḥ sthitvā prokṣaṇādīni kārayet /
upaveśya tataḥ kṛtvā sakalīkaraṇe vidhim // SvaT_3.131 //
viśeṣaphalasiddhyarthaṃ mumukṣoḥ sādhakasya vā /
gandhadigdhau karau kṛtvā astreṇa pariśodhayet // SvaT_3.132 //
kavacenāvaguṇṭhyaitau plāvayedamṛtena tu /
anantamāsanaṃ kalpyaṃ bhairavāṅgāni vinyaset // SvaT_3.133 //
vyomnyātmānaṃ yojayitvā śiśoḥ śoṣyā tanuḥ priye /
āgneyīṃ dhāraṇāṃ dhyātvā nirdahyāstreṇa taṃ śiśum // SvaT_3.134 //
dhūmajvālāvinirmuktaṃ dagdhakāyaṃ vibhāvayet /
bhasmībhūtaṃ tataḥ śāntaṃ plāvayedamṛtena tu // SvaT_3.135 //
vyomavaccintayeddehaṃ caitanyaṃ kanakāgnivat /
śaktinyāsaṃ nyasetpūrvaṃ kamalaṃ praṇavena tu // SvaT_3.136 //
tasyopari tadātmānaṃ dhyāyejjyotirmayaṃ śubham /
mūrtimantraṃ samuccārya mūrtibhūtaṃ prakalpayet // SvaT_3.137 //
pūrvoddhṛtena mantreṇa plāvayedamṛtena tu /
mantranyāso yathāpūrvam aṣṭātriṃśatkalāvadhi // SvaT_3.138 //
kalādhvānaṃ nyaset paścāc chāntyatītādyanukramāt /
sphaṭikābhā tathā kṛṣṇā raktā śuklā ca pītakā // SvaT_3.139 //
śāntyatītādikā jñeyās tattvabhūtāstu tāḥ kalāḥ /
dhāmnāvāhya tathāṅgāni nyasyāntaḥkaraṇaṃ bhavet // SvaT_3.140 //
ātmāntaḥkaraṇe yadvat tadvatpūjāṃ samārabhet /
dhāma proccārya sandadhyāt sabāhyābhyantaraṃ punaḥ // SvaT_3.141 //
śivahaste vibhuṃ dhyātvā mantragrāmaṃ sujājvalam /
dhāmoccārya ca sandhāya śiṣyamūrdhni karaṃ nyaset // SvaT_3.142 //
adhomukhena hṛtpṛṣṭhe śivahastena cālabhet /
utthāpya dattvā puṣpaṃ tu añjalau bhairaveṇa tu // SvaT_3.143 //
praveśyābhyarcayecchambhuṃ śivamuccārya nikṣipet /
nirgatya vandayeddevaṃ daṇḍavat triḥ pradakṣiṇam // SvaT_3.144 //
śivakumbhāgnimadhyasthaṃ sthaṇḍilasthaṃ ca vandayan /
śivapūjāgnikāryādau sakalīkṛtavigrahaḥ // SvaT_3.145 //
nānyathā prāksvarūpeṇa pūjanārho bhavettu saḥ /
nītvā kuṇḍasamīpaṃ taṃ śiṣyahastāviyogataḥ // SvaT_3.146 //
ātmasavye 'tha digbhāge maṇḍalaṃ praṇavena tu /
praṇavenāsanaṃ dattvā tasyopari śiśuṃ nyaset // SvaT_3.147 //
upaveśya kare darbhaṃ bhairaveṇa samarpayet /
mūlaṃ śiṣyasya hastasthaṃ sāgramācāryajaṅghayoḥ // SvaT_3.148 //
piṅgalā madhyamā nāḍī śiṣyadehādvinirgatā /
saivātra darbhabhūtā tu gurunāḍyāṃ layaṃ gatā // SvaT_3.149 //
nāḍīsandhānahetvarthaṃ bhairaveṇāhutitrayam /
tayā nāḍyā praveṣṭavyaṃ śiṣyasya hṛdaye sakṛt // SvaT_3.150 //
grahaṇākarṣaṇārthaṃ tu gṛhṇan muñcan punaḥ punaḥ /
dīkṣākāle yataścaivaṃ tadarthaṃ nāḍisaṃhatiḥ // SvaT_3.151 //
śiṣyasyātha śirobhūmau bhairaveṇa vidhāya tu /
sampātaṃ sarvamantraistu dhruveṇājyāhutiṃ kṣipet // SvaT_3.152 //
mūlamantraṃ samuccārya svā ityagnau prapātayet /
heti śiṣyasya śirasi sampātaḥ śivacoditaḥ // SvaT_3.153 //
śiṣ.yadehe tu ye mantrāḥ sabāhyābhyantaraṃ sthitāḥ /
kuṇḍasthāḥ pūjitā ye tu dhāmādyāvaraṇāntagāḥ // SvaT_3.154 //
yugapattarpaṇaṃ teṣāṃ sampātastena kīrtitaḥ /
ekaikasyātra mantrasya āhutitritayena tu // SvaT_3.155 //
utthāpya ca tataḥ śiṣyaṃ tadarthaṃ mantratarpaṇam /
bhairavāya śataṃ hutvā hṛdādau daśakaṃ hutiḥ // SvaT_3.156 //
dhāmnā cotthāya hotavyaṃ pūrṇāhutyānutarpayet /
mantrāṇāṃ dīpanaṃ kuryād dhāmādyastrāvadhi kramāt // SvaT_3.157 //
huṃkāradvayamadhye tu mūlamantraṃ samuccaran /
praṇavādiphaḍantena āhutīḥ pratipādayet // SvaT_3.158 //
hṛdādīnāṃ ca sarveṣāṃ jātiruktātra dīpane /
pāśānāṃ bandhanārthāya mantrāṇāṃ dīpanaṃ smṛtam // SvaT_3.159 //
mantrāḥ karaṇabhūtāstu paśukāryasya sādhane /
ācāryaḥ karaṇaṃ proktaḥ śivarūpo yataḥ smṛtaḥ // SvaT_3.160 //
krūrakārye tu kartavye mantrān sandīpya yojayet /
krūrajātyanurūpeṇa vācakān yojayet sadā // SvaT_3.161 //
bhrukuṭīkarālavadanān vācyarūpān vicintayet /
saumyajātiyutān saumye saumyarūpān vicintayet // SvaT_3.162 //
pāśakarma tato vakṣye kanyākartitasūtrakam /
triguṇaṃ triguṇīkṛtya pāśabandhanasūtrakam // SvaT_3.163 //
śivāmbho 'streṇa samprokṣya kavacenāvaguṇṭhayet /
pūjayitvā vidhānena gandhapuṣpādidhūpakaiḥ // SvaT_3.164 //
prasārayedgṛhītvā tan mūrdhādyaṅguṣṭhakāvadhi /
śiṣyasya stabdhadehasya nāḍībhūtaṃ vicintayet // SvaT_3.165 //
suṣumnā madhyamā nāḍī sarvanāḍīsamanvitā /
oṃkārādi svanāmnā tu namaskārāvasānakam // SvaT_3.166 //
śiṣyadehasthitāṃ nāḍīṃ sūtre saṃgṛhya yojayet /
gandhapuṣpādibhiḥ pūjya kavacenāvaguṇṭhayet // SvaT_3.167 //
sannidhānāhutīstisraḥ svanāmapadajātikāḥ /
śivāmbho 'streṇa samprokṣya śiṣyasya hṛdayaṃ punaḥ // SvaT_3.168 //
tāḍayedastrapuṣpeṇa hṛdi citsaṃhṛtā bhavet /
huṃkāroccārayogena recakena viśeddhṛdi // SvaT_3.169 //
nāḍīrandhreṇa gatvā tu caitanyaṃ bhāvayecchiṣoḥ /
kadambagolakākāraṃ sphurattārakasannibham // SvaT_3.170 //
hṛtsthaṃ chittvāstrakhaḍgena humphaṭkārāntajātinā /
dhāmnā cāṅkuśarūpeṇa karṣecchaktyavadhi kramāt // SvaT_3.171 //
dvādaśāntaṃ tu saṃgṛhya sampuṭya hṛdayena tu /
saṃhāramudrayā yojyaṃ sūtre nāḍīprakalpite // SvaT_3.172 //
vyāpakaṃ bhāvayitvā tu kavacenāvaguṇṭhayet /
bhairaveṇāhutīstisraḥ sannidhānasya hetave // SvaT_3.173 //
dvitīyaḥ sūtradehastu pāśā yatra sthitāstvime /
bandyāścedyāstathā dāhyāḥ sūtrasthāne na vigrahe // SvaT_3.174 //
pāśāstu trividhā bhāvyā māyīyāṇavakarmajāḥ /
caitanyarodhakāstvete kāryakāraṇarūpiṇaḥ // SvaT_3.175 //
malaḥ karma nimittaṃ tu naimittikamataḥ param /
ādhārarūpaṃ naimittaṃ śarīrabhuvanādikam // SvaT_3.176 //
nimittamabhilāṣākhyaṃ vicitrairheturūpakaiḥ /
tāṃścāvalokayet sūtre bandhyabandhanahetutaḥ // SvaT_3.177 //
pāśānāṃ tāḍanaṃ kāryaṃ humphaṭkārāntajātinā /
svanāmapraṇavādyena śāntyatītādyanukramāt // SvaT_3.178 //
puṣpeṇa tāḍayenmūrdhni grāhyaṃ hūmādi yojayet /
huṃpha.kārāntayogenā- gṛhya saṃhāramudrayā // SvaT_3.179 //
dhāmnā tu yojayet sūtre namaskārāntayoginā /
evaṃ śāntyādikān pāśān sthānāt saṃgṛhya yojayet // SvaT_3.180 //
bhāvayettrividhān pāśān pañcatattvādhvavyāpakān /
trayāṇāṃ vyāpikā śaktiḥ kriyākhyā pārameśvarī // SvaT_3.181 //
śāntyatītādibhedena pañcasaṃjñāpratiṣṭhitā /
ādheyagraha ādhāraṃ gṛhītaṃ bhāvayet paśoḥ // SvaT_3.182 //
gandhapuṣpādibhiḥ pūjya sūtre pāśāṃśtu tarpayet /
śāntyatītākrameṇaiva āhutīnāṃ trayaṃ trayam // SvaT_3.183 //
sannidhānāya pāśānām ataḥ pāśāṃstu dīpayet /
svanāmajātiphaṭkāra- dhāmabhiśca trayaṃ trayam // SvaT_3.184 //
viśleṣakaraṇārthaṃ tu pāśānāṃ dīpanaṃ bhavet /
dīptāḥ pāśāstato bandhyās tāḍanagrahaṇādinā // SvaT_3.185 //
sūtrasthāṃstāḍayetpuṣpaiḥ svadehasthāniva kramāt /
dhāmnā ca sampuṭīkṛtya svanāmnā ca sakṛtsakṛt // SvaT_3.186 //
bandhane tu prayogo 'yaṃ sūtre granthīn pradāpayet /
bandhane parimāṇaṃ ca karmaṇo viṣayasya ca // SvaT_3.187 //
ṣaṭtriṃśattattvamadhyastho bhuṅkte bhogaṃ na cānyathā /
pāśān saṃsthāpya pātre tu saṃpātaṃ juhuyāt sakṛt // SvaT_3.188 //
pātrasampuṭamadhyasthān sthaṇḍile vinivedayet /
nītvā samarpayet kumbhe pāśān saṃrakṣa he vibho // SvaT_3.189 //
darbhaṃ vimocayecchiṣyaṃ puṣpaṃ pāṇau pradāpayet /
shtaṇḍile śivakumbhe ca śivāgnau ca prapūjayet // SvaT_3.190 //
tataḥ pradakṣiṇaṃ kṛtvā daṇḍavannipatedbhuvi /
utthāpya pañcagavyādīn dadyādvai bhairaveṇa tu // SvaT_3.191 //
gomayena śucau deśe kāryaṃ maṇḍalakatrayam /
ekasmin maṇḍale viṣṭaḥ pañcagavyaṃ śiśuḥ pibet // SvaT_3.192 //
upaviśya dvitīye tu carukaṃ prāśayedbudhaḥ /
ācamya dantakāṣṭhaṃ tu tṛtīye maṇḍale sthitaḥ // SvaT_3.193 //
bhakṣayitvā ca deveśi tataścaiva vinikṣipet /
pūrvaṃ paścāttathaiśordhvaṃ cottarasyāṃ ca śobhanam // SvaT_3.194 //
anyasyāmaśubhaṃ viddhi tasya homaḥ śataṃ bhavet /
ācāryo juhuyāt paścāt prāyaścittaṃ śivena tu // SvaT_3.195 //
vidhernyūnātiriktasya cittavikṣepakarmaṇi /
aṣṭottaraśataṃ hutvā prāyaścittād viśuddhyati // SvaT_3.196 //
paścātsantarpayeddhoma- sahasreṇa śatena vā /
mantrāṃśca daśabhāgena vahnau naivedyadāpanam // SvaT_3.197 //
viśeṣapūjanaṃ cārghaṃ mudrābandhaṃ varānane /
stotraṃ vādyaṃ tataḥ kṛtvā caruṃ prāśya visarjayet // SvaT_3.198 //
nirodhārgheṇa cārghaṃ tu dattvā caiva varānane /
recakena tu saṃgṛhya bhairavaṃ tamanusmaran // SvaT_3.199 //
muṣṭinā pūritaṃ nītvā pūjayitvā varānane /
agniṣṭhaṃ vai pūrakeṇa gṛhītvā sthāpayet punaḥ // SvaT_3.200 //
tatrasthaṃ pūjayitvā ca kalaśe tu vinikṣipet /
kusumādibhirabhyarcya kumbha eva tu bhairavam // SvaT_3.201 //
prakṣipya caiva nirmālyaṃ gomayena spṛśet priye /
śivāmbhasā tu samprokṣya śiṣye śayyāṃ prakalpayet // SvaT_3.202 //
gṛhiṇo darbhaśayyāṃ tu yatervai bhasmanā priye /
pūrvāśirā gṛhī kāryo yatirvai dakṣiṇāśirāḥ // SvaT_3.203 //
tatra sthitasya śiṣyasya śikhābandhaṃ varānane /
siddhārtharocanādyaiśca rakṣāṃ kuryādasiṃ smaran // SvaT_3.204 //
bhasmanā rocanādyaiśca astraprākāracintanam /
kavacenāvaguṇṭhyaiva śiṣyaṃ tu svāpayettataḥ // SvaT_3.205 //
tataścaiva tu nirgatya balikarma samārabhet /
balistu kalpitaḥ pūrvaṃ sarvabhūteṣvathādarāt // SvaT_3.206 //
taṃ tu saṃgṛhya deveśi pūrvādīśāntakaṃ kṣipet /
bhūtā ye vividhākārā divyabhaumāntarikṣagāḥ // SvaT_3.207 //
pātālatalasaṃsthāśca śivayāge subhāvitāḥ /
dhruvādisarvabhūtāśca aindrādyāśāsthitāśca ye // SvaT_3.208 //
svāhākārasamāyogāt tṛpyantūccārayan kṣipet /
namaskāreṇa sampūjya gandhairdhūpairanukramāt // SvaT_3.209 //
pūrvādīśānaparyantam adhaścordhvaṃ samantataḥ /
koṇasthān kṣetrapālāṃśca patitāñchvapacānapi // SvaT_3.210 //
baliṃ dattvā tu sarvebhya ācamya ca varānane /
sakalīkaraṇaṃ kṛtvā krameṇa prāśayeccarum // SvaT_3.211 //
sahāyaiḥ sahito vīra ekacittaḥ samāhitaḥ /
prāṅmukha udaṅmukho vā maṇḍalasthaḥ pṛthakpṛthak // SvaT_3.212 //
pañcagavyaṃ pibet pūrvaṃ carukaṃ dantadhāvanam /
prāśyaivaṃ sakalīkṛtya rakṣāṃ pūrvavadeva ca // SvaT_3.213 //
yāgabūmau svapet pāścāc chiṣyaiḥ saha varānane /
bhairavadhyānayogena samādhau jāgradeva vā // SvaT_3.214 //


svacchandatantre 'dhivāsapaṭalastṛtīyaḥ


caturthaḥ paṭalaḥ

adhivāsānantarabhāvinīṃ dīkṣāṃ prastāvayituṃ śrībhairava uvāca
pratyūṣe vimale kṛtvā śaucādyān purrvavatkramāt /
sakalīkaraṇaṃ kṛtvā pūrvavat praviśedgṛham // SvaT_4.1 //
śiṣyaśca śucirācāntaḥ puṣpahastaḥ (...) guruṃ tataḥ /
praṇamya śirasā (...) hṛṣṭo guroḥ svapnānnivedayet // SvaT_4.2 //
śubhān svapnān pravakṣyāmi aśubhāṃśca varānane /
svapneṣu madirāpānam āmamāṃsasya bhakṣaṇam // SvaT_4.3 //
krimiviṣṭhānulepaṃ ca rudhireṇābhiṣecanam /
bhakṣaṇaṃ dadhibhaktasya śvetavastrānulepanam // SvaT_4.4 //
śvetātapatraṃ mūrdhasthaṃ śvetasragdāma bhūṣaṇam /
siṃhāsanaṃ rathaṃ yānaṃ dhvajaṃ rājyābhiṣecanam // SvaT_4.5 //
ratnāṅgābharaṇādīni tāmbūlaṃ phalameva ca /
darśanaṃ śrīsarasvatyoḥ śubhanāryavagūhanam // SvaT_4.6 //
narendrairṛṣibhirdevaiḥ siddhavidyādharairgaṇaiḥ /
ācāryaiḥ saha saṃvādaṃ kṛtvā svapne prasiddhyati // SvaT_4.7 //
nadīsamudrataraṇam ākāśagamanaṃ tathā /
bhāskarodayanaṃ caiva prajvalantaṃ hutāśanam // SvaT_4.8 //
grahanakṣatratārāṇāṃ candrabimbasya darśanam /
harmyasyārohaṇaṃ caiva prāsādaśikhare 'pi vā // SvaT_4.9 //
narāśvavṛṣapotebha- taruśailāgrarohaṇam /
vimānagamanaṃ caiva siddhamantrasya darśanam // SvaT_4.10 //
lābhaḥ siddhacaroścaiva devādīnāṃ ca darśanam /
guṭikāṃ dantakāṣṭhaṃ ca khaḍgapādukarocanāḥ // SvaT_4.11 //
upvītāñjanaṃ caiva amṛtaṃ pāratauṣadhīḥ /
śaktiṃ kamaṇḍaluṃ padmam akṣasūtraṃ manaḥśilām // SvaT_4.12 //
prajvalatsiddhadravyāṇi gairikāntāni yāni ca /
dṛṣṭvā siddhyati svapnānte kṣitilābhaṃ vraṇaṃ tathā // SvaT_4.13 //
kṣatajārṇavasāṃgrāma- taraṇaṃ vijayaṃ raṇe /
jvalatpitṛvanaṃ ramyaṃ vīravīreśibhirvṛtam // SvaT_4.14 //
vīravetālasiddhaiśca mahāmāṃsasya vikrayam /
mahāpāśoḥ saṃvibhāgaṃ labdhvā devebhya ādarāt // SvaT_4.15 //
ātmanā pūjayan devaṃ japan dhyāyan stuvannapi /
suhutaṃ cānalaṃ dīptaṃ pūjitaṃ vā prapaśyati // SvaT_4.16 //
haṃsasārasacakrāhva- mayūraśavarohaṇam /
mātṛbhirbhairavaścaiva mātṛrudragaṇaiḥ saha // SvaT_4.17 //
bhairavaṃ bhairavīṃ dṛṣṭvā siddhyatyatra na saṃśayaḥ /
śubhāḥ svapnā mayākhyātā aśubhāṃśca nibodha me // SvaT_4.18 //
tailābhyaṅgastathā pānaṃ viśanaṃ ca rasātale /
andhakūpe ca patanam atha paṅke nimajjanam // SvaT_4.19 //
vṛkṣavāhanayānebhyaḥ patanaṃ harmyaparvatāt /
kartanaṃ karṇanāsābhyām atha vā hastapādayoḥ // SvaT_4.20 //
patanaṃ dantakośānām ṛkṣavānaradarśanam /
vetālakrūrasatvānāṃ tathaiva kālapūruṣāḥ // SvaT_4.21 //
kṛṣṇordhvakeśā malināḥ kṛṣṇamālyāmbaracchadāḥ /
raktākṣī strī ca yaṃ svapne puruṣaṃ tvavagūhayet // SvaT_4.22 //
mriyate nātra saṃdeho yadi śāntiṃ na kārayet /
gṛhaprasādabhedaṃ ca śayyāvastrāsaneṣu ca // SvaT_4.23 //
ātmano 'bhibhavaṃ saṃkhya ātmadravyāpahāraṇam /
kharoṣṭraśvasṛgāleṣu kaṅkagṛdhrabakeṣu ca // SvaT_4.24 //
mahiṣolūkakākeṣu rohaṇam ca pravartanam /
bhakṣaṇam pakvamāṃsasya raktamālyānulepanam // SvaT_4.25 //
kṛṣṇaraktāni vastrāṇi vikṛtātmā prapaśyati /
hasanaṃ valganaṃ svapne mlānasragdāmadhāraṇam // SvaT_4.26 //
svamāṃsotkartanaṃ bandhaṃ kṛṣṇasarpeṇa bhakṣaṇam /
udvāhaṃ ca tathā svapne dṛṣṭvā naiva prasidhyati // SvaT_4.27 //
aśubhā hyevamākhyātā vijñeyā deśikottamaiḥ /
śubhāstatrānumedyāstu aśubheṣu tu homayet // SvaT_4.28 //
aṣṭottaraśataṃ dhāmnā prāyaścittādviśuddhyati /
pūrvavat sakalīkṛtya vighnoccāṭanarakṣaṇam // SvaT_4.29 //
veṣṭanaṃ pūrvavat kuryāc chivambhaḥ śivahastakam /
lokapālāṃstu saṃpūjya śivakumbhaṃ ca sthaṇḍilam // SvaT_4.30 //
agnikāryaṃ yathāpūrvaṃ pūrṇāhutiprapātanam /
prāyaścittaṃ tataḥ paścād dusvapnārthaṃ yaduktavān // SvaT_4.31 //
evaṃ pūjādikaṃ kṛtvā visṛjya sthaṇḍilacchivam /
nirmālyāpanayaṃ kṛtvā bhūmiṃ saṃśodhya pūrvavat // SvaT_4.32 //
nityakarma tataḥ kuryāt pūjāhomajapādikam /
nityāhnike samāpte tu naimittikamathācaret // SvaT_4.33 //
upalipya śivāmbhobhir bramhmasthānaṃ prapūjayet /
bhāvena gandhapuṣ.pādyaiḥ tato maṇḍalamālikhet // SvaT_4.34 //
karaṇīṃ khaṭikāṃ caiva bhairaveṇa prapūjayet /
dhāmnā tu rajasāṃ pātaḥ sitādyaśvāgamoditaḥ // SvaT_4.35 //
niṣpanne maṇḍale snātvā nityakarma samācaret /
nityakarmasamāptau tu kuryānnaimittikaṃ budhaḥ // SvaT_4.36 //
snānādi pūrvamantraiḥ sakalīkaraṇādikam /
ātmarakṣāstraprākāra- dvārapālādipūjanam // SvaT_4.37 //
vighnoccāṭanadigbandhau bhūpātālakhavāsinām /
astraprākāramāropya kavacenāvaguṇṭhanam // SvaT_4.38 //
udaṅmukhaṃ tūpaviṣṭaḥ karaśuddhyādi pūrvavat /
śivāmbhaḥ śivahastaṃ ca arghatrayaprakalpanam // SvaT_4.39 //
lokapālāṃstu saṃpūjya śivakumbhaṃ prapūjayet /
maṇḍalasyāgrato bhūtvā maṇḍalaṃ prokṣya cāsinā // SvaT_4.40 //
varmaṇā veṣṭayet paścāt praṇavenābhimantrayet /
aṣṭottaraśataṃ dhāmnā rajodoṣairviśuddhyati // SvaT_4.41 //
caturdikṣvastraṃ saṃpūjya dvāre gandhādibhiḥ kramāt /
prākāraṃ bhāvayedastraṃ maṇḍalaṃ praviśet tataḥ // SvaT_4.42 //
gurūn saṃpūjya vighneśaṃ puṣpādyaiḥ praṇavena tu /
anantamāsanaṃ prāgvac chivāntaṃ praṇavena tu // SvaT_4.43 //
mūrtyādi pūrvannyasyed dhṛdādyāvaraṇāntagam /
pūrvoktavidhinā pūjya naivedyāni nivedayet // SvaT_4.44 //
nirodhārgheṇa cārdhaṃ tu datvā caiva nirodhayet /
japadhyānādikaṃ kṛtvā agniṣṭhaṃ bhairavaṃ yajet // SvaT_4.45 //
nāḍīsaṃdhānakaṃ triṣṭhaṃ kṛtvā saṃtarpayedvibhum /
ātmano niṣkaloccāraṃ kṛtvā kumbhe niveśayet // SvaT_4.46 //
kalaśasthasya vāmena rocayet pūrayettataḥ /
maṇḍalasthasya savyena punarvāmena rocayet // SvaT_4.47 //
agniṣṭhasya tu tattejo dakṣiṇena viśan smaret /
evaṃ sādhanakaṃ kṛtvā tatastarpaṇamārabhet // SvaT_4.48 //
daśabhāgavibhāgena hutvā pūrṇāhutiṃ kṣipet /
prāyaścittaviśuddhyarthaṃ kuryādaṣṭottaraṃ śatam // SvaT_4.49 //
vidheḥ pūrṇātiriktasya dhāmnā pūrṇāhutiṃ tataḥ /
ācāryoṭhārdhahastastu maṇḍalaṃ praviśettataḥ // SvaT_4.50 //
saṃpūjya parameśānaṃ puṣpādyairardhapaścimam /
mudrāṃ baddhvā praṇamyādau jānubhyāmavaniṃ gataḥ // SvaT_4.51 //
vijñāpayeta paśvarthaṃ prārabdhyoyaṃ makhottamaḥ /
snānādhivāsanādyaṃ yan maṇḍale 'gnau ca yatkṛtam // SvaT_4.52 //
vidhānaṃ puṣkalaṃ samyak tvatprasādādihāstu tat /
idānīṃ śiṣyadehe tu sakalīkaraṇādikā // SvaT_4.53 //
yojanyantādhvaśuddhistu tvatprasādāt prasiddhyatu /
evamastvityanujñātaḥ parameśena vīrarāṭ // SvaT_4.54 //
labdhānujñaḥ prahṛṣṭātmā niṣkrāmenmaṇḍalādbahiḥ /
paśvarthāya kṛtaṃ yattu tadgṛhītvārdhapātrakam // SvaT_4.55 //
dhāmnastu dakṣiṇe bhāge kārayenmaṇḍalaṃ guruḥ /
praṇavāsanaṃ kuśairnyasya śuciṃ śiṣyaṃ niveśayet // SvaT_4.56 //
śivāmbho 'streṇa saṃtāḍya bhasmanā ca kuśaiḥ kramāt /
maṇḍale kalpite śiṣyaṃ mūrtibhūtaṃ prakalpayet // SvaT_4.57 //
upaviśya karanyāsaṃ nirdāhādyastrapūrvakam /
sabāhyābhyantaraṃ nyāsaṃ mantrasaṃdhānameva ca // SvaT_4.58 //
śivahastaḥ pradātavyo dhyātvā devaṃ sujājvalam /
mūrdhni saṃpātayettejaḥ pāśāṅkuravināśanam // SvaT_4.59 //
utthāpya ca tato nītvā maṇḍalaṃ tu praveśayet /
vastraṃ saṃprokṣya toyena kavacenāvaguṇṭhayet // SvaT_4.60 //
pūjayedgandhapuṣpādyair bhairaveṇābhimantrayet /
netre baddhā tu netreṇa puṣpaṃ pāṇau pradāpayet // SvaT_4.61 //
akāmānnikṣipetpuṣpaṃ devasyābhimukhaṃ sthitaḥ /
puṣpapātavaśānnāma kuryādvai sādhakasya ca // SvaT_4.62 //
mumukṣorgururicchātaḥ nāma vai sādhakasya vā /
mukhamudghāṭya taṃ śiṣyaṃ śivāya praṇipātayet // SvaT_4.63 //
pradakṣiṇamataḥ kṛtvā maṇḍalegnau praṇamya ca /
agnikuṇḍasamīpe tu ācāryaḥ paśunā saha // SvaT_4.64 //
ātmasavyetha digbhāge maṇḍalaṃ praṇavena tu /
pūrvannāḍisaṃdhānaṃ tad arthaṃ cāhutitrayam // SvaT_4.65 //
saṃpātābhihutiṃ kṛtvā aṇutarpaṇameva ca /
pūrṇāhutiṃ tato dattvā prāyaścittāni homayet // SvaT_4.66 //
dhāmnā cāṣṭaśataṃ paścāt pātayedāhutitrayam /
jātyuddhāre dhruveṇaiva dvijatvāpādane tathā // SvaT_4.67 //
bījāhāre tathā deśa- bhāvaśuddhau dvijo bhavet /
praṇavenāhutīstisro rudrāṃśāpādane tathā // SvaT_4.68 //
astreṇa prokṣayecchiṣyaṃ puṣpayuktena tāḍayet /
recakena tato gatvā śiṣyadehe viśeddhṛdi // SvaT_4.69 //
oṃkārādi śivaṃ japtvā astramantraṃ phaḍantagam /
viśleṣakaraṇaṃ kṛtvā caitanyasya vidhānataḥ // SvaT_4.70 //
chedayedastramantreṇa kavacenāvaguṇṭhayet /
aṅkuśena samākṛṣya dvādaśānte tu kārayet // SvaT_4.71 //
tatrasthaḥ pudgalo grāhyaḥ saṃpuṭyaiva dhruveṇa tu /
saṃhāramudrayā samyak pūrakeṇa viśeddhṛdi // SvaT_4.72 //
saṃskubhya sarasīkṛtya recayetpudgalaṃ punaḥ /
tyajantaṃ devatāṣaṭkaṃ tataścāpi svakaṃ padam // SvaT_4.73 //
tatrasthaṃ pudgalaṃ gṛhya saṃpuṭya ca bhavena tu /
saṃhāramudrayoddhṛtya śiṣyasya hṛdi yojayet // SvaT_4.74 //
bhairaveṇābhimantrya evam upavītaṃ śiśordadet /
ādhānādyāvadantyeṣṭiṃ dvijatve saṃskṛto bhavet // SvaT_4.75 //
piṇḍasyāpādanaṃ jāteḥ āhutitritayena tu /
caitanyasyāpi saṃskāram ādhānāntyeṣṭitaḥ param // SvaT_4.76 //
sūkṣmavijñānataḥ kṛtvā dvijatve saṃskṛto bhavet /
śatahomaṃ sahasraṃ vā hutvā pūrṇāhutiṃ tataḥ // SvaT_4.77 //
samayī saṃskṛto hyevaṃ vacaneṣyārhatā bhavet /
śravaṇe 'dhyayane home pūjanādau tathaiva ca // SvaT_4.78 //
caryādhyānaviśuddhātmā labhate padamaiśvaram /
atha dīkṣādhvaśuddhyarthaṃ bhuktimuktiphalārthinām // SvaT_4.79 //
vidhānamucyate sūkṣmaṃ pāśavicchattikārakam /
guruḥ saṃpṛcchate śiṣyaṃ dvividhaṃ phalakāṅkṣiṇam // SvaT_4.80 //
phalamākāṅkṣase yādṛk tādṛk sādhanamārabhe /
vāsanābhedataḥ prāptiḥ sādhyamantrapracoditā // SvaT_4.81 //
mantramudrādhvadravyāṇāṃ homaḥ sādhāraṇaḥ smṛtaḥ /
vāsanābhedato bhinnaḥ śiṣyāṇāṃ ca gurostathā // SvaT_4.82 //
sādhako dvividhastatra śivadharmyekataḥ sthitaḥ /
śivamantraviśuddhādhvā sādhyamantraniyojitaḥ // SvaT_4.83 //
jñānavāṃścābhiṣiktaśca mantrārādhanatatparaḥ /
trividhāyāstu siddhervai so 'trārhaḥ śivasādhakaḥ // SvaT_4.84 //
dvitīyo lokamārgastha iṣṭāpūrtavidhau rataḥ /
karmakṛtphalamākāṅkṣañ śubhaikastho 'śubhojjhitaḥ // SvaT_4.85 //
tasya kāryaṃ sadā mantrair aśubhāṃśavināśanam /
gṛhastho vā yatirvāsāv āśramaikatamasthitaḥ // SvaT_4.86 //
mumukṣurdvividhaḥ prokto nirbījo bījavānpunaḥ /
bālabāliśavṛddhastrī- bhogabhugvyādhitātmanām // SvaT_4.87 //
eṣāṃ nirbījikā dīkṣā samayadivivarjitā /
vidvaddvandvasahānā tu sabījā kīrtitā priye // SvaT_4.88 //
dīkṣānugrāhikā teṣāṃ samayācārasaṃyutā /
viśeṣasamayācārā mantrākhye ye prakīrtitāḥ // SvaT_4.89 //
te 'tra pālyāḥ prayatnena mokṣasiddhimabhīpsatā /
sabījā sā tuvijñeyā putrakācāryayoḥ sthitā // SvaT_4.90 //
gṛhastho vāśramī vātha yatiḥ saṃkalpya dīkṣayet /
pāśasūtrakamādāya śiṣyadehe 'valambayet // SvaT_4.91 //
adhvānaṃ saṃdhayedagnau dhāmnā caiva vicakṣaṇaḥ /
kumbhamaṇḍalavahnisthaś cādhvātmasthaḥ śiśośca yaḥ // SvaT_4.92 //
sūtrasthaścāpi caikatra adhvasaṃdhiḥ prakīrtitaḥ /
ṣaḍvidhasyādhvamārgasya sādhāraṇagatasya tu // SvaT_4.93 //
kuṇḍe saṃkalpya saṃśodhya- madhvasaṃdhau tu homayet /
mūlamantrāṣṭaśatika- madhvasaṃdhānahetutaḥ // SvaT_4.94 //
adhvāvalokanaṃ paścād vyāpyavyāpakabhedataḥ /
bhuvanavyāptitā tattveṣv anantādiśivāntake // SvaT_4.95 //
vyāpakāni ca ṣaṭtriṃśat mantravarṇapadātmakāḥ /
tattvāntarbhāvinaḥ sarve vācyavācakayogataḥ // SvaT_4.96 //
kalāntarbhāvinaste vai nivṛttyādyāśca tāḥ smṛtāḥ /
hṛdādyā vācakāstāsāṃ bījāmantrāḥ prakīrtitāḥ // SvaT_4.97 //
ekikasyāḥ kalāyāśca pṛthagvyāptiṃ vibhāvayet /
pṛthivyādikalā jñeyā brahmādyāḥ kāraṇāśca te // SvaT_4.98 //
evaṃ vyāptiṃ bhāvayitvā adhvopasthāpanaṃ bhavet /
trirāhutiṃ dhruveṇaiva adhvaśuddhirato bhavet // SvaT_4.99 //
agnau tu pūjite deve adhvanyāse kṛte sati /
tadeva pādādārabhya pṛthivyādikramānnyaset // SvaT_4.100 //
dhāmādhiḥ praṇavādiśca nivṛttyai ca namaḥ punaḥ /
upasthāpanamantro 'yaṃ vyāptiṃ dhyātvādhvasaṃsthitām // SvaT_4.101 //
nivṛttyabhyantare pṛthvī śatakoṭipravistarā /
tasyāṃ ca bhuvanānāṃ ca śatamaṣṭottarāvadhi // SvaT_4.102 //
aṣṭāviṃśatiḥ padāni varṇa eko 'tra saṃsthitaḥ /
mantrau dvāveva vijñeyau adhvaṣaṭkaṃ vibhāvayet // SvaT_4.103 //
puṣpagandhādinā pūjya saṃnidhāvāhutitrayam /
māyīyā bhuvanākārā malāḥ karma ca saṃsthitāḥ // SvaT_4.104 //
śarīrabhuvanākārā māyīyāḥ parikīrtitāḥ /
bhogahetuśca karma syād abhilāṣo malo 'tra tu // SvaT_4.105 //
evaṃ pāśatrayaṃ bhāvyaṃ dīkṣāyāmadhvasaṃsthitam /
tadviśuddhyai ca dīkṣā ca kriyate sā yathāvidhi // SvaT_4.106 //
ādau śaktiṃ nyaseddevi kalātattvasamanvitām /
hṛdā saṃkalpya vāgīśīṃ vyāpikāṃ sarvayoniṣu // SvaT_4.107 //
śatarudrādyanantāntaṃ yonayo vividhāḥ sthitāḥ /
samakālamṛtutvena vāgīśīṃ saṃnidhāpayet // SvaT_4.108 //
dhruveṇa pūjayetpuṣpair gandhadhūpairanukramāt /
oṃkāreṇāhutistisro vāgīśīsaṃnidhāpane // SvaT_4.109 //
śiṣyaṃ saṃprokṣya cāstreṇa tāḍayedastramuccaran /
recakenātmano gatvā chindyāttasyāsinā hṛdaḥ // SvaT_4.110 //
dhāmnākṛṣya tadātmānaṃ dvādaśānte nidhāpayet /
dhruveṇa tatsthaṃ saṃpuṭya caitanyaṃ mudrayātmani // SvaT_4.111 //
pūrayedbhairaveṇaiva kumbhayedrecayettataḥ /
dvādaśāntāttu saṃgṛhya yojayedbhavamudrayā // SvaT_4.112 //
ātmānamīśvaraṃ dhyātvā māyāṃ vāgīśvarīmapi /
saṃyojya tasyāṃ caitanyaṃ śarīrāṇyadhvani sṛjet // SvaT_4.113 //
prākkarmavāsanāśeṣa- phalabhogatvahetave /
yugapadbhinnabhogāni deśakālaśarīrataḥ // SvaT_4.114 //
mantraśaktyā vipacyante pudgalāśca tathāvidhāḥ /
bhinādehā visṛjyante garbhe vāgīśiyoniṣu // SvaT_4.115 //
dhāmnā ca yojayitvā ca juhuyādāhutitrayam /
yugapatsarvagarbheṣu dehā vividharūpakāḥ // SvaT_4.116 //
bhairavecchāsusaṃpannaḥ śatarudrādyanantagāḥ /
garbheṣu garbhaniṣpatti bhairaveṇāhutitrayam // SvaT_4.117 //
hutvā tu jananaṃ kāryaṃ punastenāhutitrayāt /
sarvayoniṣu dehāste yugapadvṛddhimāgatāḥ // SvaT_4.118 //
bhoganiṣpattaye karma vyāparasahakāraṇam /
tadabhāvānna bhogaḥ syāt tadarthaṃ mārjanaṃ smṛtam // SvaT_4.119 //
arjite [ārjite] sati bhoktavyo bhogo duḥkhasukhātmakaḥ /
layaḥ paramayā prītyā sukhaduḥkhādike 'pyalam // SvaT_4.120 //
tisṛbhistisṛbhirhomaṃ dhāmnaiva triṣu kārayet /
āhutīnāṃ śataṃ homyaṃ dhāmnā niṣkṛtaye punaḥ // SvaT_4.121 //
yatkarmabhogyarūpaṃ tu jātyāyurbhogalakṣaṇam /
niṣkṛtyante viśuddhyettad bhūlokasamavasthitam // SvaT_4.122 //
saṃsārā daśacatvāraḥ saṃskārā aṣṭabhiḥ saha /
catvāriṃśad dvijatvāya vakṣyante bhuvanādhvani // SvaT_4.123 //
yonirbījaṃ tathā bhāva āhāro deśa eva ca /
eteṣāṃ śodhanaṃ devi rudrāṃśāpādanaṃ tathā // SvaT_4.124 //
atrāvalokanaṃ kṛtvā niṣ.kṛtyāmeva śuddhyati /
viṣayā bhuvanākārā ye kecidbhogyarūpiṇaḥ // SvaT_4.125 //
bhuktakarmaphalāśeṣā niṣkṛtistena sā smṛtā /
viśleṣo niṣkṛterbhogāt bhogābhāve sa hi smṛtaḥ // SvaT_4.126 //
bhoktṛtvaṃ viṣayāsaktir malakāryaṃ prakīrtitam /
bhoktṛtvābhāvastatraiva śarīreṇa tu yatkṛtam // SvaT_4.127 //
viśleṣaḥ kriyate tasya paśormantraiḥ śivājñayā /
dhāmnā cāhutayastisro viśleṣakaraṇāya ca // SvaT_4.128 //
āhutitritayaṃ dhāmnā pāśacchede 'pi dāpayet /
pāśā dehe tu māyīyāḥ kalādyā bhūtakāvadhi // SvaT_4.129 //
śarīrakaraṇākārāḥ puruṣārthaprasiddhaye /
bhogābhāvādvipadyante śarīrāṇi sahasradhā // SvaT_4.130 //
pāśacchede vidhistasya mantraiśca vidhicoditaiḥ /
evaṃ pāśatrayasyāpi viśleṣo dīkṣayocyate // SvaT_4.131 //
śarīraśeṣabhaṅgena ekacaitanyabhāvanā /
pūrṇāhutiṃ śivenaiva vauṣaḍjātiyutena ca // SvaT_4.132 //
śuddhatattvāgrasaṃsthaṃ tac caitanyaṃ kanakaprabham /
uddhārāyāhutīstisraḥ punardhāmnā tu dāpayet // SvaT_4.133 //
tasmāt tattvādgṛhītvā tu caitanyaṃ malasaṃyutam /
mudrayā prāgvidhānena ātmasthaṃ pūrayedddhṛdi // SvaT_4.134 //
kumbhitvā recya saṃgṛhya dvādaśāntād dhruveṇa tu /
śiṣyadehe niveśyaitan nāḍīrandhreṇa pūrvavat // SvaT_4.135 //
tatsthīkaraṇahetvarthaṃ dhāmnā caivāhutitrayam /
kalāśuddhyavasāne tu brahmāṇaṃ kāraṇādhipam // SvaT_4.136 //
svanāmapraṇavāhvāna- pūrvaṃ saṃtarpya cārpayet /
śabdasparśo tyajet tasmin dhruvādyau nāmasaṃyutau // SvaT_4.137 //
svāhākāraprayogena tau brahmaṇi nivedayet /
tisṛbhistisṛbhirhomāt puryaṣṭāṃśaṃ nivedayet // SvaT_4.138 //
āmantraṇavibhaktyā tu śrāvaṇāṃ tasya kārayet /
brahmāṇaṃ pūjayitvā tu homaṃ kṛtvā visarjayet // SvaT_4.139 //
dhruveṇābhyarcya vāgīśīṃ saṃtarpya ca visarjayet /
hutvāvalokayettatra viśuddhaṃ pāśajālakam // SvaT_4.140 //
prākkarmabhāvikasyātha abhāvaṃ bhāvayettadā /
mumukṣornirapekṣatvāt prārabdhrekaṃ na śodhayet // SvaT_4.141 //
sādhakasya tu bhūtyarthaṃ prākkarmaikaṃ tu śodhayet /
prākkarmāgāmi caikasthaṃ bhāvayitvā ca dīkṣayet // SvaT_4.142 //
śivadharmiṇyasau dīkṣā lokadharmiṇyato 'nyathā /
prāktanāgamikasyāpi adharmakṣayakāriṇī // SvaT_4.143 //
lokadharmiṇyasau jñeyā mantrārādhanavarjitā /
prārabdhadehabhede tu bhuṅkte sa hyaṇimādikān // SvaT_4.144 //
bhuktvā vrajedūrdhvaṃ guruṇā yatra yojitaḥ /
sakale niṣkale vāpi śiṣyācāryavaśādbhaved // SvaT_4.145 //
nirvāṇe 'pi sabījāyāṃ karmābhāvādvipadyate /
samayācārapāśaṃ hi dīkṣitaḥ pālayettu yaḥ // SvaT_4.146 //
taṃ pāśaṃ naiva śuddhyeta sā sabījā prakīrtitā /
samayācārapāśaṃ tu nirbījāyāṃ viśodhayet // SvaT_4.147 //
dīkṣāmātreṇa muktiḥ syād bhakrimātrādguroḥ sadā /
sadyonirvāṇadā dīkṣā nirbījā sā dvitīyakā // SvaT_4.148 //
atītanāgatārabdha- pāśatrayaviyojikā /
dīkṣāvasāne śuddhiḥ syād dehatyāge paraṃ padam // SvaT_4.149 //
evaṃ bhāvānusāreṇa śiṣyāṇāṃ guruṇā sadā /
phalaṃ tu vividhākāraṃ niṣpādyeta sudīkṣayā // SvaT_4.150 //
acintyā mantraśaktirvai parameśamukhodbhavā /
kriyā kāle prayoktavyā guruṇā bhaktipūrvikā // SvaT_4.151 //
viṣāṇamiva pāśānāṃ mantraiḥ kavalanaṃ dhruvam /
karoti mantratattvajñaḥ śivāveśī guruḥ kṣaṇāt // SvaT_4.152 //
kalāsaṃdhānakaṃ kuryāc chuddhāśuddhadvirūpagam /
śuddhamuccārayedhrasvam aśuddhaṃ dīrghameva ca // SvaT_4.153 //
ekatvaṃ bhāvayitvā tu līnaṃ śuddhaṃ vibhāvayet /
praṇavādinivṛttistu pratiṣṭhā tadanantaram // SvaT_4.154 //
namaskārastadante tu kalāsaṃdhānakaṃ smṛtam /
āvāhya sthāpya saṃpūjyā- hutīstisraḥ prapātayet // SvaT_4.155 //
kalāsaṃdhānametaddhi vyāptiṃ tasyāvalokayet /
gulphādārabhya nābhyantaṃ śiṣyadehe 'dhvakalpanam // SvaT_4.156 //
pratiṣṭhāyā bhavedvyāptiś caturviṃśatitattvikā /
ṣaṭpañcāśadbhuvanikā trayoviṃśativarṇikā // SvaT_4.157 //
jñeyaikaviṃśatipadā trimantrā ca vidhīyate /
mukhyā hyete smṛtāḥ pāśāḥ sūkṣmānantarvibhāvayet // SvaT_4.158 //
anyattantraprasiddhiṃ tu tanmātrendriyaśodhanam /
ṣaṭkośānviṣayān pañca tadantarbhāvayetsadā // SvaT_4.159 //
viśeṣasthāpanaṃ kṛtvā pūjyā gandhādibhistataḥ /
bhairaveṇāhutīstisraḥ tasyā vāgīśikalpanā // SvaT_4.160 //
svanāmāvāhanādyasya ardhahomādi pūrvavat /
prokṣaṇaṃ tāḍanaṃ cheda ākarṣagrahaṇe tathā // SvaT_4.161 //
dhāmnāpūrya kumbhayitvā chittvātha grāhayetpunaḥ /
yojanaṃ garbhadhāritvaṃ jananaṃ pūrvavatkramāt // SvaT_4.162 //
aiśvarīṃ mūrtimāsthāya tāḍanādīni kārayet /
adhikārasthathā bhogo layo niṣkṛtireva ca // SvaT_4.163 //
śivarūpeṇa kartavyāḥ niṣkṛtiḥ śirasā punaḥ /
viśleṣaśca hṛdā homyaḥ pāśacchedastathāsinā // SvaT_4.164 //
pūrṇāhutisamuddhāraṃ pūrvavadbhairaveṇa tu /
sadāśivatanau sthitvā viśleṣādīni kārayet // SvaT_4.165 //
ātmasthaṃ pūrakeṇaiva tatsthaṃ recakavṛttitaḥ /
svanāmnoccārayedviṣṇuṃ dhyātvāvāhya tu sthāpayet // SvaT_4.166 //
pūjayetpuṣpagandhādyaiḥ tarpaṇāhutitrayam /
rasaṃ puryaṣṭakāṃśaṃ tu arpayedviṣṇave sadā // SvaT_4.167 //
visarjayettato viṣṇuṃ vāgīśīṃ ca visarjayet /
kalāsaṃdhiryathāpūrvaṃ hrasvadīrghaprayogataḥ // SvaT_4.168 //
abhāvaṃ bhāvayettasmin pāśajāle tvanantake /
kalādvayavinirmuktaḥ paśurūrdhvagamotsukaḥ // SvaT_4.169 //
tasyedānīṃ tṛtīyasyāṃ vidyāyāṃ yojya śodhayet /
sthāpayitvā saṃpūjya juhuyādāhutitrayam // SvaT_4.170 //
evaṃ tu saṃmukhīkṛtya prāgivādhvāvalokanam /
puṃstattvādyāvanmāyāntaṃ vidyāyā vyāptiriṣyate // SvaT_4.171 //
sapta tattvāni bhuvana- saptaviṃśatireva ca /
padaviṃśatirākhyātā varṇāḥ sapta prakīrtitāḥ // SvaT_4.172 //
mantrau dvau ṣaḍvidhādhvānaṃ jñātvā vāgīśikalpanam /
praṇavena samāvāhya vyāpinīṃ sarvayoniṣu // SvaT_4.173 //
samakālamṛtutvena dhyātvā saṃpūjya tarpayet /
tataḥ śivāmbhasā śiṣyaṃ prokṣya cāstreṇa tāḍayet // SvaT_4.174 //
tenaiva cāstrabhūtena huṃphaṭkārayutena tu /
ātmano revakenaiva śiṣyadehe viśeddhṛdi // SvaT_4.175 //
astramantreṇa saṃchedya viśeṣāśleṣyāstreṇa karṣayet /
dvādaśāntāttu saṃgṛhya ātmasthaṃ pūrvavatkuru // SvaT_4.176 //
pūrakeṇātha saṃkumbhya recayitvā tu yojayet /
pūrvavaddvyāpakaṃ tasya caitanyaṃ sarvayoniṣu // SvaT_4.177 //
yogādyaṃ layaparyantaṃ dhāmnā caivātra pūrvavat /
śikhayā śatahomāttu vidyāyā niṣkṛtirbhavet // SvaT_4.178 //
praṇavādi tato rudram āvāhya sthāpya pūjayet /
tato 'sya vinyaseddevi gandharūpe dhruvāhutī // SvaT_4.179 //
puryaṣakāṃśaṃ vinyasya visarjya rudradevatām /
vāgīśīṃ ca visarjyaivaṃ kalāsaṃdhiśca pūrvavat // SvaT_4.180 //
hrasvadīrghavibhāgena vidyāṃ śāntau niyojayet /
saṃdhānārthaṃ tu mūlena juhuyādāhutitrayam // SvaT_4.181 //
svanāmnāvāhanaṃ śānter vidhipūrvaṃ nivedanam /
prameyabhāvanāṃ kṛtvā pūjayet kusumādibhiḥ // SvaT_4.182 //
trirāhutiṃ tu mūlena vidyātattvātsadāśivam /
tattvānāṃ tritaye vyāptir varṇānāṃ traya eva ca // SvaT_4.183 //
padaikādaśikā jñeyā purāṇi daśa sapta ca /
mantrau dvau ṣaḍvidho 'dhvaivaṃ mukhyāḥ pāśā ime smṛtāḥ // SvaT_4.184 //
sūkṣmapāśānanekāṃśca tadantarbhāvayetsadā /
vagīśīṃ kalpayettatra pūrveṇa vidhināhutiḥ // SvaT_4.185 //
pūjanaṃ mūlamantreṇa tataḥ prokṣaṇatāḍanam /
chedākarṣagrahaṃ caiva yogadhāritvajanma ca // SvaT_4.186 //
adhikārastathā bhogo layo vai pūrvavadbhavet /
sarve te mūlamantreṇa āhutitritayena tu // SvaT_4.187 //
niṣkṛtau śatahomaṃ tu kavacena tu kārayet /
viśleṣaṃ pāśachedaṃ tu kuryādastreṇa daiśikaḥ // SvaT_4.188 //
uddhārakaraṇātmastha- tatsthīkārānbhavena tu /
svanāmnā praṇavādyena īśamāvāhya pūjayet // SvaT_4.189 //
saṃpūjya hutvā saṃtarpya buddhyahaṃkṛtidyaṃśakam /
svanāmnā praṇavādyaṃ tu svāhānte buddhimarpayet // SvaT_4.190 //
ahaṃkāraṃ tathāpyevaṃ hutvedaṃ kṣamayettataḥ /
vāgīśīṃ pūjayitvā tu tarpayitvā visarjayet // SvaT_4.191 //
kalāsaṃdhānakaṃ pūrvaṃ śāntyatīte tu yojayet /
hrasvadīrghavibhāgena juhuyādāhutitrayam // SvaT_4.192 //
dhruveṇa tattvasaṃdhānaṃ kartavyaṃ vidhivedinā /
kalopasthāpanaṃ paścād dhruveṇa juhuyātpriye // SvaT_4.193 //
trirāhutiprayogeṇa svanāmapadamuccaran /
śāntyatītāṃ samāvāhya sthāpayetpūjayetpunaḥ // SvaT_4.194 //
vyāptimālokya cādhvasthāṃ śivatattvagatāśca ye /
bindurnādastathā śaktiḥ śivatattve vyavasthitāḥ // SvaT_4.195 //
padamekaṃ mantra eko varṇāḥ ṣoḍaśa kīrtitāḥ /
bhuvanāni tu sūkṣmāṇi śāntyatīte tu bhāvayet // SvaT_4.196 //
śodhanīyā varārohe yāvatte śivaraśmayaḥ /
śivasyordhve śivo jñeyo yatra yukto na jāyate // SvaT_4.197 //
ṣaḍadhvā caikato jñeyaḥ tasya saṃkhyāṃ punaḥ śṛṇu /
kalāśca pañca vijñeyās tattvaṣaṭtriśadeva tu // SvaT_4.198 //
sacaturviṃśati jñeyaṃ bhuvanānāṃ śatadvayam /
ekāśītipadānyatra varṇārdhaśatikā smṛtā // SvaT_4.199 //
mantrā ekādaśā jñeyā ityetaccādhvamaṇḍalam /
etasmiñśuddhimāpane muktimāpnoti dīkṣitaḥ // SvaT_4.200 //
dhruveṇāvāhya vāgīśīṃ vinyaset pūrvavaddhutiḥ /
saṃpūjya kusumādayistu tadyonau pūrvavatpaśum // SvaT_4.201 //
dhruveṇa sarvaṃ kartavyaṃ jananādilayāntakam /
niṣ.kṛtau śatahomaṃ tu mūlamantreṇa kalpayet // SvaT_4.202 //
viśleṣapāśacchedābhyāṃ prāgvatkuryāddhruveṇa tu /
graheṇātmasthatatsthatvaṃ praṇavena paśoḥ smṛtam // SvaT_4.203 //
sadāśivamathāvāhya mūlamantraṃ samuccaran /
namaskāreṇa saṃsthāpya puṣpaiḥ saṃpūjya tarpayet // SvaT_4.204 //
manaḥ puryaṣṭakāṃśaṃ tu vinyasetkāraṇeśvare /
praṇavādi samuccārya manaḥsaṃjñāṃ namastathā // SvaT_4.205 //
vinyasya pūjayetpaścāt saṃjñāsvāhāntameva ca /
āhutitritayaṃ hutvā puryaṣṭāṃśādviśuddhyati // SvaT_4.206 //
tato visarjayeddevaṃ kāraṇaṃ ca sadāśivam /
puṣpādibhiḥ samabhyarcya vāgīśīṃ tadanantaram // SvaT_4.207 //
tā tu saṃpūjya saṃtarpya vijñāpyā bhaktibhāvitā /
kṣamasva devadeveśi paśvarthaṃ kheditā mayā // SvaT_4.208 //
idānīṃ noparoddhavyaṃ gaccha devi svaviṣṭapam /
visarjyaivaṃ kalā bhāvyā śāntyatītā layaṃ gatā // SvaT_4.209 //
svaśaktyādhāraparyante susūkṣmābhāvasaṃsthite /
ātmatattvavibhāgena dhāmnā vai juhuyācchatam // SvaT_4.210 //
saśaboccārayogena ātmatattve tu homayet /
māyātattvāvadhi jñeyaṃ daiśikena mahādhvare // SvaT_4.211 //
vidhivaikalyakarmārthaṃ prāyaścittaviśuddhaye /
vidyātatve tu hotavyaṃ śatamaṣṭottaraṃ priye // SvaT_4.212 //
upāṃśūccarayogena vidyātattve tu homayet /
sadāśivāntamadhvānaṃ vidyātattvaṃ vinirdiśet // SvaT_4.213 //
mantroccaravolomena prāyaścittaṃ tu yadbhavet /
tadviśuddhyai sa homaḥ syād vidyātattve tu yaḥ kṛtaḥ // SvaT_4.214 //
manovijñānavaikalyāt prāyaścittaṃ tu yadbhavet /
tacchuddhyarthaṃ śive tattve mūlamantreṇa homayet // SvaT_4.215 //
mānasena prayogena śaktyante 'dhvani saṃsthitam /
tattvatrayaviśuddhyante śikhācchedaṃ tu kalpayet // SvaT_4.216 //
adhvāntasthāṃ parāṃ śāntām anaupamyāmanāmayām /
vyāpinīṃ sarvatattvānāṃ sarvakāraṇakāraṇam // SvaT_4.217 //
dhyātvā śiśoḥ śikhāgre tu puṣpāgre jalabinduvat /
kartarīṃ śikhayāmantrya śikhayā cchedayecchikhām // SvaT_4.218 //
śikhāṃ samarpya cānyasya nirgacchetsa saśiṣyakaḥ /
snānaṃ samācarecchiṣyaḥ gurorācamanaṃ bhavet // SvaT_4.219 //
snānamuddhūlanaṃ vātha ācaretsvecchayā guruḥ /
praviśya sakalīkṛtya pūrṇayā juhuyācchikhām // SvaT_4.220 //
hutvā nirgamya cācamyā- kṣālya sruksruvakartarīḥ /
praviśya sakalīkṛtya śivahastānupūjanam // SvaT_4.221 //
tatastu maṇḍale paścāt pūjayetparameśvaram /
puṣpādibhiraśeṣaistu tato vijñāpayecchivam // SvaT_4.222 //
bhagavaṃstvatprasādena adhvaṣṭakavyavasthitam /
paśuṃ saṃgṛhya saṃśodhya śikhācchedāvasānakam // SvaT_4.223 //
tvanmukhoktavidhānaṃ tu leśato vartitaṃ mayā /
tvacchaktyaiva tu gantavyam āśu dhruvapadaṃ śivam // SvaT_4.224 //
idānīṃ yojane karma tavājñānuvidhāyinaḥ /
ājñā me dīyatāṃ nātha śiṣyaṃ saṃyojayāmyaham // SvaT_4.225 //
labdhānujñātamātmānaṃ prahṛṣṭo nirgataḥ purāt /
ardhahasto vrajedagnim śiṣyamāhūya prokṣayet // SvaT_4.226 //
pūrvavaccāsanasthasya sakalīkaraṇādikam /
antaḥkaraṇavinyāsaṃ nāḍīsaṃdhānapūrvakam // SvaT_4.227 //
pūjanaṃ tarpaṇaṃ cāgnau mantrāṇāṃ ca śivasya ca /
daśabhāgavibhāgena yathā dravyānusārataḥ // SvaT_4.228 //
mantrānsaṃśodhayetpaścāt sakalīkaraṇe sthitān /
sakṛdāhutiyogena adhikāro vivarjyatām // SvaT_4.229 //
sakalīkaraṇatvena na kadācitpaśoḥ punaḥ /
yojanīyaṃ prayogaṃ tu adhunā kathayāmi te // SvaT_4.230 //
jñātvā cārapramāṇaṃ tu prāṇasaṃcārameva ca /
ṣaḍvidhādhvavibhāgaṃ tu prāṇaikatra yathāsthitam // SvaT_4.231 //
haṃsoccāraṃ tu varṇaiśca kāraṇatyāgameva ca /
śūnyaṃ samarasaṃ jñeyaṃ tyāgaṃ saṃyogamudbhavam // SvaT_4.232 //
bhedanaṃ ca padārthānāṃ bhāvaprāptivaśātpunaḥ /
ātmavidyāśivavyāptim evaṃ jñātvā tu yojayet // SvaT_4.233 //
tadvibhāgaṃ pravakṣyāmi yathā jñāyeta tattvataḥ /
ṣaṭtriṃśadaṅgulaścāro hṛtpadmādyāvaśaktitaḥ // SvaT_4.234 //
tuṭiṣoḍaśamānena kālena kalitaḥ priye /
saṃcarantaṃ vibhāgena yathāvattaṃ śṛṇuṣva me // SvaT_4.235 //
hṛtpadmādyāvadayanaṃ bhāgamekaṃ tyajettu saḥ /
nāsikāgre dvitīyaṃ tu śaktyante tu tṛtīyakam // SvaT_4.236 //
tatrastho vinivarteta yāvattattvaṃ na vindati /
vidite tu pare tattve tatrastho 'pi na bādhyate // SvaT_4.237 //
śaktyā cādho yadā gacched abudhastu tadā bhavet /
hṛdgataḥ punaruttiṣṭhed budhyamānaḥ sa ucyate // SvaT_4.238 //
śaktiṃ prāpya budho jñeyaḥ vyāpinyaṃśe prabuddhatā /
atītaḥ suprabuddhastu unmanastvaṃ tadā bhavet // SvaT_4.239 //
na kālo na kalā cāro na tattvaṃ naca kāraṇam /
sunirvāṇaṃ paraṃ śuddhaṃ gurupāramparāgatam // SvaT_4.240 //
tadvoditvā vimucyeta gatvā bhūyo na jāyate /
adhvaṣṭkaṃ yathā prāṇe saṃsthitaṃ kathayāmi te // SvaT_4.241 //
āpādānmūrdhaparyantaṃ citeḥ saṃvedanaṃ hi yat /
bhuvanādhvā sa vijñeyas tattvādhvā ca tathaiva hi // SvaT_4.242 //
kalākalitasaṃtānaḥ prāṇaḥ saṃcarate sadā /
nivṛttiśca pratiṣṭhā ca adhobhāge pravartike // SvaT_4.243 //
vidyā śāntistathā cordhve śāntyatītā tvadhiṣṭhikā /
tadatītaḥ paro bhāvaḥ tadūrdhvam. padamavyayam // SvaT_4.244 //
evaṃ bindukalā jñeyā nādaśaktyātmikāśca yāḥ /
vyāpinyādyātmikā yāśca vyāpyavyāpakabhedataḥ // SvaT_4.245 //
prāṇaikasaṃsthitāḥ sarvāḥ ṣaṭtyāgātsaptame layaḥ /
kalādhvaivaṃ samākhyāto varṇādhvānaṃ nibodha me // SvaT_4.246 //
varṇāḥ śabdātmakāḥ sarve jagatyasmiṃścarācare /
sthitāḥ pañcaśatā bhedaiḥ śāstreṣvānantyakoṭiṣu // SvaT_4.247 //
śabdātprāṇaḥ samākhyātas tasmādvarṇāstu prāṇataḥ /
utpadyante layaṃ yānti yatra śabdo layaṃ gataḥ // SvaT_4.248 //
śabdātīto varārohe tattvena saha yujyate /
yuktaḥ sarvagato devi dharmādharmavivarjitaḥ // SvaT_4.249 //
nādho nirīkṣate bhūyaḥ śivatattvaṃ gato yadā /
adho vai yātyadharmeṇa dharmeṇordhvaṃ vrajetpunaḥ // SvaT_4.250 //
vijñānena dvayaṃ tyaktvā sarvagastu bhavediha /
varṇādhvaivaṃ samākhyātaḥ padādhvā procyate 'dhunā // SvaT_4.251 //
ekāśītipadānyeva vidyārājasthitānyapi /
varṇātmakāni tānyatra varṇāḥ prāṇātmakāḥ sthitāḥ // SvaT_4.252 //
tasmādevaṃ padānyatra tāni prāṇakrameṇa tu /
padādhvaivaṃ samākhyātaḥ mantrādhvānaṃ nibodha me // SvaT_4.253 //
mantrikādaśikā yā tu sā ca haṃse vyavasthitā /
padikādaśikā sā ca prāṇe carati nityaśaḥ // SvaT_4.254 //
akāraśca ukāraśca makāro bindureva ca /
ardhacandro nirodhī ca nādo nādānta eva ca // SvaT_4.255 //
śaktiśca vyāpinī caiva samanaikādaśī smṛtā /
unmanā ca tato 'tītā tadatītaṃ nirāmayam // SvaT_4.256 //
mantrā evaṃ sthitāḥ prāṇe haṃsoccārastathocyate /
hakārastu smṛtaḥ prāṇaḥ svapravṛtto halākṛtiḥ // SvaT_4.257 //
akāreṇa yadā yukta ukāracaraṇena tu /
makāramātrayā yukto varṇoccāro bhavetsphuṭaḥ // SvaT_4.258 //
binduḥ śiraḥsamāyogāt susvaratvaṃ prapadyate /
nādo 'sya vadanaṃ proktaḥ vadanaṃ śabdamīrayet // SvaT_4.259 //
anenaiva ca yogena haṃsaḥ puruṣa ucyate /
brahmaviṣṇvīśamārgeṇa caranvai sarvajantuṣu // SvaT_4.260 //
śaktitattve layaṃ yāti vijñānenordhvatāṃ vrajet /
vyāpinīṃ samanāṃ tyaktvā vrajedunmanayā śivam // SvaT_4.261 //
śivatattvagato haṃso na caret vyāpako bhavet /
haṃsoccāraḥ samākhyātaḥ kāraṇaiśca samanvitaḥ // SvaT_4.262 //
hakāraḥ prāṇaśaktyātmā akāro brahmavācakaḥ /
hṛdi tyāgo bhavettasya ukāro viṣṇuvācakaḥ // SvaT_4.263 //
kaṇṭhe tyāgo bhavettasya makāro rudravācakaḥ /
tālumadhye tyajettaṃ tu binduścaiveśvaraḥ svayam // SvaT_4.264 //
tyāgastatra bhruvormadhye nāde vācyaḥ sadāśivaḥ /
lalāṭānmūrdhaparyantaṃ tyāgastasya vidhīyate // SvaT_4.265 //
śaktivyāpinīsamanās tāsāṃ vācyaḥ śivo 'vyayaḥ /
mūrdhamadhye tyajecchaktiṃ tadūrdhve vyāpinīṃ tyajet // SvaT_4.266 //
samanāṃ unmanāṃ tyaktvā ṣaṭtyāgātsaptame layaḥ /
sūkṣmasūkṣmatarairbhāvair evamevaṃ tyajetpriye // SvaT_4.267 //
sthūlasthūlatarairbhāvair nānāsiddhiphalapradaiḥ /
sūkṣmo 'tyantaṃ paro bhāvas tv abhāvaḥ sa vidhīyate // SvaT_4.268 //
unmanā tvaparo bhāvaḥ sthūlastasyāparo mataḥ /
tasyāparaṃ punaḥ śūnyaṃ saṃsparśaṃ ca tato 'param // SvaT_4.269 //
śabdo jyotiḥ tato mantrāḥ kāraṇā bhuvanāni ca /
pañcabhūtātmabhuvanaṃ kāraṇaiḥ samadhiṣṭhitam // SvaT_4.270 //
bhuvanaṃ cintayedyastu vakṣyamāṇaikarūpakam /
bhuvaneśatvamāpnoti śivaṃ dhyātvā tu tanmayaḥ // SvaT_4.271 //
brahmādikāraṇānāṃ ca sādhane vigrahaṃ smaran /
pūrvoktalakṣaṇaṃ yaśca tanmayatvamavāpnuyāt // SvaT_4.272 //
mantriśca mantrasiddhistu japahomārcanādbhavet /
pūrvoktarūpakadhyānāt siddhyantyatra na saṃśayaḥ // SvaT_4.273 //
jyotirdhyānāttu yogīndro yogasiddhimavāpnuyāt /
tanmayatvaṃ yadāpnoti yogināmadhipo bhavet // SvaT_4.274 //
śabdadhyānācca śabdātmā vāṅmayāpūrako bhavet /
sparśadhyānācca sparśātmā jagataḥ kāraṇaṃ bhavet // SvaT_4.275 //
śūnyadhyānācca śūnyātmā vyāpī sarvagato bhavet /
samanadhyānayogena yogī sarvajñatāṃ vrajet // SvaT_4.276 //
unmanyā tu paraṃ sūkṣmam abhāvaṃ bhāvayetsadā /
sarvendriyamanotītas tv alakṣyo 'bhāva ucyate // SvaT_4.277 //
abhāvaṃ bhāvyaṃ bhāvena bhāvaṃ kṛtvā nirāśrayam /
sarvopādhivinirmuktam abhāvaṃ labhate padam // SvaT_4.278 //
eṣa te kāraṇatyāgaḥ kālatyāgaṃ nibodha me /
tuṭiṣoḍaśasaṃyuktaḥ prāṇastu samudāhṛtaḥ // SvaT_4.279 //
tuṭadvayaṃ samāśritya ekaiko bhairavaḥ sthitaḥ /
ahorātravibhāgena kurvantyudayameva te // SvaT_4.280 //
navamastu paro devaḥ tejasastūdayanti te /
sarvaṃ kālaṃ tyajetprāṇe yathāvatkathayāmi te // SvaT_4.281 //
tuṭayaḥ ṣoḍaśaivoktāḥ kālasya karaṇaṃ tu tāḥ /
tadādiḥ saṃsthitaḥ kālaḥ sarvaṃ carati vāṅmayam // SvaT_4.282 //
tuṭirlavo nimeṣaśca kāṣṭhā caiva kalā tathā /
muhūrtaścāpyahorātraḥ pakṣo māsa ṛtustathā // SvaT_4.283 //
ayanaṃ vatsaraścaiva yugaṃ manvantaraṃ tathā /
kalpaścaiva mahākalpaḥ śaktyante taṃ parityajet // SvaT_4.284 //
vyāpinyante paraḥ kālaḥ sa tadaṅgī tyajettu tam /
sa ca saptadaśo jñeyaḥ parārdhaparataḥ sthitaḥ // SvaT_4.285 //
%% parārdhaḥ corr.
so 'pi cāṣṭādaśo devi samanānte tu taṃ tyajet /
sarvakālaṃ tu kālasya vyāpakaḥ paramo 'vyayaḥ // SvaT_4.286 //
unmanyante pare yojyo na kālastatra vidyate /
nityo nityodito vyāpī ādirūpaṃ na saṃtyajet // SvaT_4.287 //
taṃ ca nityoditaṃ prāpya tanmayo jāyate sadā /
kālatyāgo bhavedevaṃ śūnyabhāvastvathocyate // SvaT_4.288 //
ūrdhvaśūnyamadhaḥśūnyaṃ madhyaśūnyaṃ tṛtīyakam /
śūnyatrayaṃ calaṃ hyetat tadadho madhya ūrdhvataḥ // SvaT_4.289 //
caturthaṃ vyāpinīśūnyaṃ samanāyāṃ ca pañcamam /
unmanāyāṃ tathā ṣaṣṭhaṃ ṣaḍete sāmayāḥ sthitāḥ // SvaT_4.290 //
tattvenādhiṣṭhitāḥ sarve sāmayā api siddhidāḥ /
ṣaṭ śūnyāni parityajya saptame tu layaṃ kuru // SvaT_4.291 //
tacchūnyaṃ tu paraṃ sūkṣmaṃ sarvāvasthāvivarjitam /
aśūnyaṃ śūnyamityuktaṃ śūnyaṃ cābhāva ucyate // SvaT_4.292 //
abhāvaḥ sa samuddiṣṭo yatra bhāvāḥ kṣayaṃ gatāḥ /
sattāmātraṃ paraṃ śāntaṃ tatpadaṃ kimapi sthitam // SvaT_4.293 //
yatra yatra ca nādādi- sthūlā anye 'pi saṃsthitāḥ /
tatra tatra paraṃ śūnyaṃ sarvaṃ vyāpya vyavasthitam // SvaT_4.294 //
tadeva bhavati sthūlaṃ sthūlopādhivaśātpriye /
sthūlasūkṣmaprabhedena tadekaṃ saṃvyavasthitam // SvaT_4.295 //
tatprāpya tanmayatvaṃ ca labhate nātra saṃśayaḥ /
śūnyabhāvaḥ samākhyātaḥ sāmarasyaṃ nibodha me // SvaT_4.296 //
ātmanyekaḥ samaraso mantre jñeyo dvitīyakaḥ /
tṛtīyaṃ nāḍigaṃ kuryāc chaktau kuryāccaturthakam // SvaT_4.297 //
vyāpinyāṃ pañcamaṃ proktaṃ samanāyāṃ tu ṣaṣṭhakam /
tātvaḥ samaraso devi saptamastu vidhīyate // SvaT_4.298 //
śiṣyātmānaṃ tu saṃgṛhya pūrvoktavidhinā kramāt /
paścādātmani saṃyojya lolībhūtaṃ vicintayet // SvaT_4.299 //
pūrakaṃ kumbhakaṃ kṛtvā samānena nirodhayet /
yāvatyo nāḍayo devi tiryagūrdhvamadhaḥsthitāḥ // SvaT_4.300 //
samānena samākṛṣṭā ekībhūtā bhavanti tāḥ /
tāsu ye vāyavaste 'pi prāṇe samarasīgatāḥ // SvaT_4.301 //
nāḍayastu suṣumnāyām ekībhūtā vyavasthitāḥ /
tato vai uccarenmantraḥ nāde līnaṃ vicintayet // SvaT_4.302 //
mantra ātmā tathā nāḍī evaṃ samarasībhavet /
vāmadakṣiṇamadhye tu tato nādaṃ pramocayet // SvaT_4.303 //
setubandhaṃ ca taṃ mārgaṃ yatra gatvā na jāyate /
brahmā viṣṇuśca rudraśca īśvaraḥ śiva eva ca // SvaT_4.304 //
ete 'tra samatāṃ yānti anyathā tu pṛthak pṛthak /
tasminsamuccarennādaṃ yāvacchaktau layaṃ gataḥ // SvaT_4.305 //
śaktimadhyagato nādaḥ śaktyātmā tu vidhīyate /
sarvaṃ śaktimayaṃ tatra sarvaṃ samarasībhavet // SvaT_4.306 //
tadūrdhvaṃ vyāpinīṃ prāpya sarvaṃ tanmayatāṃ vrajet /
samantādvyāpnuyādyasmād vyāpinītyabhidhīyate // SvaT_4.307 //
tadūrdhvaṃ samanāṃ vyāpya tanmayatvaṃ vrajetpunaḥ /
sā ca sarvagatā jñeyā sāmarasyena saṃsthitā // SvaT_4.308 //
ṣaṣṭhaṃ samarasaṃ tyaktvā saptamaṃ tu tato vrajet /
taṃ prāpya tanmayatvaṃ hi nātra kāryā vicāraṇā // SvaT_4.309 //
sa ca sarveṣu bhūteṣu bhāvatatvendriyeṣu ca /
sthāvaraṃ jaṅgamaṃ caiva cetanācetanasthitam // SvaT_4.310 //
adhvānaṃ vyāpya sarvaṃ tu sāmarasyena saṃsthitaḥ /
prasahya cañcalītyeva yogināmapi yanmanaḥ // SvaT_4.311 //
yasya jñeyamayo bhāvaḥ sthiraḥ pūrṇaḥ samantataḥ /
mano na calate tasya sarvāvasthāgatasya tu // SvaT_4.312 //
yatra yatra mano yāti jñeyaṃ tatraiva cintayet /
calitvā yāsyate kutra sarvaṃ śivamayaṃ yataḥ // SvaT_4.313 //
viṣayeṣu ca sarveṣu indriyārtheṣu ca sthitaḥ /
yatra yatra nirūpyeta nāśivaṃ vidyate kvacit // SvaT_4.314 //
evāṃ samarasaṃ jñātvā nāsau muhyet kadācana /
yasyaivaṃ sarvato bhāvaḥ so 'pi sarvagato bhavet // SvaT_4.315 //
evaṃ samarasaḥ prokto viṣuvattu nibodha me /
prathamaṃ prāṇaviṣuvan mātraṃ jñeyaṃ dvitīyakam // SvaT_4.316 //
tṛtīyaṃ nāḍiviṣuvat praśāntaṃ ca caturthakam /
pañcamaṃ śaktiviṣuvat ṣaṣṭhaṃ vai kāla ucyate // SvaT_4.317 //
saptama tattvaviṣuvat pravibhāgastvathocyate /
ātmānaṃ ca manaḥ prāṇe saṃyojya viṣuvadbhavet // SvaT_4.318 //
prāṇe viṣuvadākhyātaṃ māntraṃ viṣuvaducyate /
mantramuccārayettāvad yāvannānyamanā bhavet // SvaT_4.319 //
parāparavibhāgena mantrātmā tu taducyate /
māntraṃ viṣuvadityuktaṃ nāḍisthaṃ tannibodha me // SvaT_4.320 //
sarvāsāmeva nāḍīnāṃ madhye yā saṃvyavasthitā /
suṣumnā nāma sā jñeyā nābheḥ śaktyā śivaṃ gatā // SvaT_4.321 //
tatra pravāhayennādaṃ nāḍīviṣuvaducyate /
praśāntaṃ viṣuvaccaivam adhunā kathayāmi te // SvaT_4.322 //
ayane ṣaḍaṅgulaścāraḥ kāraṇānyaṅgule 'ṅgule /
tānyadhastātparityajya kāraṇāni ṣaḍeva tu // SvaT_4.323 //
saptame tu praśāntaṃ vai praśāntendriyagocaram /
praśāntaḥ stimito jñeyaḥ stimito niścalaḥ smṛtaḥ // SvaT_4.324 //
niścalo nistaraṅgaśca sthiraḥ pūrṇaḥ samantataḥ /
evaṃbhāvaṃ samāsthāya dīkṣā kāryā tu daiśikaiḥ // SvaT_4.325 //
etatpraśāntaviṣuvat śaktyupādhiṃ nibodha me /
śaktimadhyagato nādo nādordhvaṃ ca caredyadā // SvaT_4.326 //
tāvattu śaktiviṣuvat kālākhyaṃ tu nibodha me /
tuṭiḥ ṣoḍaśakā yā tu prāṇānte saṃvyavasthitā // SvaT_4.327 //
kālo bhrūkṣepamātrastu tatrānte kīrtito mayā /
taṃ parāparabhāgena punareva tridhā kuru // SvaT_4.328 //
aparaḥ ṣoḍaśo yāvat kālaḥ saptadaśaḥ paraḥ /
parāparastu yaḥ kālaḥ sa priye 'ṣṭādaśaḥ prabhuḥ // SvaT_4.329 //
prāṇa evaṃ tridhā kālaṃ kṛtvā caiva tyajetpunaḥ /
aparaḥ śaktimūrdhastho vyāpinyāṃ ca dvitīyakaḥ // SvaT_4.330 //
tṛtīyaḥ samanāsthāne tatkālaviṣuvatsmṛtam /
etatṣaṣṭhaṃ samākhyātaṃ saptamaṃ tātvvamucyate // SvaT_4.331 //
unmanā parato devi tatrātmānaṃ niyojayet /
tasminyuktastato hyātmā tanmayaśca prajāyate // SvaT_4.332 //
tattvākhyaṃ viṣuvaddevi sarveṣāṃ parataḥ sthitam /
viṣuvadevaṃvidhaṃ jñātvā ko na mucyeta bandhanāt // SvaT_4.333 //
viṣuvatte samākhyātaṃ padārthabhedanaṃ śṛṇu /
tyāgaṃ cānubhavaṃ caiva yojanaṃ ca pare pade // SvaT_4.334 //
padārthaikādaśī jñeyā unmanāntaḥ paro bhavet /
bhedayejjñānaśūlena jñānaṃ jñeyasya jñāpakam // SvaT_4.335 //
jñāpakaṃ bodhamatulaṃ dīpavadyotanaṃ yataḥ /
dīpahasto yathā kaścid dravyamālokya cāharet // SvaT_4.336 //
evaṃ jñānena ca jñeyaṃ tasmin kuryāttu saṃsthitam /
jñānaṃ vai lakṣaṇaṃ proktaṃ jñeyatatvasya suvrate // SvaT_4.337 //
lakṣaṇaṃ guṇa ākhyātaḥ kalā tattvasya sarvadā /
na guṇena vinā tattvaṃ na tattvena vinā guṇaḥ // SvaT_4.338 //
guṇaṃ gṛhṇanti sarvatra na tattvaṃ gṛhyate kvacit /
gṛhyate hyanumānena pratyak.ānubhavena ca // SvaT_4.339 //
arthipratyarthibhāvena āgamena tu labhyate /
āgamo jñānamiyuktam anantāḥ śāstrakoṭayaḥ // SvaT_4.340 //
śāstraṃ śabdātmakaṃ sarvaṃ śabdo haṃsaḥ prakīrtitaḥ /
haṃsayogaḥ purākhyātaḥ mātrāsaṃkhyā tvathocyate // SvaT_4.341 //
mātrāyogo yathā cāsya pramāṇaṃ hṛdayādis.u /
nābherūrdhvaṃ vitastyante kaṇṭhādhastātṣaḍaṅgule // SvaT_4.342 //
hṛdayaṃ madhyadeśe tu caturaṅgulasaṃmitam /
caturviṃśatitattvaistu brahmā tatra vyavasthitaḥ // SvaT_4.343 //
kaṇṭhamaṣṭāṅgulaṃ viddhi viṣṇustatra vyavasthitaḥ /
tattvāṣṭakena saṃyuktaḥ tadūrdhvaṃ caturaṅgulam // SvaT_4.344 //
māyātattvaṃ samāśritya rudrastālutale sthitaḥ /
aṅguladvayamānaṃ tu bhruvormadhyaṃ prakīrtitam // SvaT_4.345 //
tatreśvaraḥ sthito devi tattvadvayasamanvitaḥ /
ekādaśāṅgule caiva mūrdhvaṃ devaḥ sadāśivaḥ // SvaT_4.346 //
tattvadvayasamāyukto yāvadbrahmabilaṃ gataḥ /
tadūrdhvaikāṅgulā śaktiḥ śivastatra vyavasthitaḥ // SvaT_4.347 //
tvakcheṣe vyāpinī proktā samanā conmanā tataḥ /
tatparaṃ tu paraṃ tattvaṃ pramāṇaparivarjitam // SvaT_4.348 //
mātrāsaṃkhyā ca yogaścā- dhunā haṃsasya kathyate /
akāraśca hakāraśca dvāvetāvekataḥ sthitau // SvaT_4.349 //
vibhaktirnānayorasti mārutāmbarayoriva /
ekamātraḥ sa vijñeyo hṛdayātsaṃpravartate // SvaT_4.350 //
ukārastu dvimātro vai kaṇṭhasthāne samuccaret /
trimātrastu makāro vai tālumadhyagataścaret // SvaT_4.351 //
binduścaivārdhamātrastu mātrārdhaṃ hi sa ucyate /
bhruvormadhye sa uccāras tasya devi vidhīyate // SvaT_4.352 //
taccheṣāccārdhacandrastu pādamātrastvasau bhavet /
nirodhī cārdhapādastu lalāṭānte samuccaret // SvaT_4.353 //
nādaḥ ṣoḍaśakāṃśastu mūrdhāntaṃ yāvaduccaret /
dvātriṃśadaṃśā śaktistu ṣaṭtriṃśānte samuccaret // SvaT_4.354 //
vyāpinī catuḥṣaṣṭyaṃśā śaktestu parataḥsthitā /
samanā conmanā cordhvam amātraḥ paramo 'vyayaḥ // SvaT_4.355 //
mātrāsaṃkhyā ca yogaśca pramāṇaṃ parikīrtitam /
evaṃ jñātvā varārohe padārthān bhedayettataḥ // SvaT_4.356 //
bhedayenmatraśūlena mudrābhāvayutena ca /
mantro vai jñānaśaktiśca mudrā caiva kriyātmikā // SvaT_4.357 //
bhāvaśca mana ityuktaṃ tanmano buddhipūrvakam /
paraśca manasā gamya icchāśaktyā tvadhiṣṭhitaḥ // SvaT_4.358 //
yatra yatra bhavedicchā jñānaṃ tatra pravartate /
kriyākaraṇasaṃbandhāt tattvasyoccāraṇaṃ bhavet // SvaT_4.359 //
kriyākaraṇahīnasya na caivoccāraṇaṃ bhavet /
kriyā karaṇabhedena sā caiva trividhā smṛtā // SvaT_4.360 //
ekenoccārayettattvaṃ karaṇena vicakṣaṇaḥ /
nāḍīścātha dvitīyena dvārāṇi ca nirodhayet // SvaT_4.361 //
tṛtīyaṃ karaṇaṃ divyaṃ kṛtvā vai tattvamuccaret /
pūrakaṃ kumbhakaṃ kṛtvā sarvadvārāṇi rodhayet // SvaT_4.362 //
gudadvāreṇa ruddhena ruddhānyatra bhavanti hi /
dvāramekaṃ tataścordhve pravahattadvicintayet // SvaT_4.363 //
nāḍayo granthipadmāśca ye 'dhomukhagatāḥ priye /
te kumbhakena saṃruddhā vikasanti samantataḥ // SvaT_4.364 //
karaṇaṃ tu tataḥ kṛtvā lakṣaṇaṃ tasya vai śṛṇu /
jihvā tu tāluke yojyā kiṃcidūrdhvaṃ na saṃspṛśet // SvaT_4.365 //
īṣatprasārya vaktraṃ tu kiṃcidoṣṭhau na saṃspṛśet /
dantapaṅktī tathaiveha dṛṣṭiścādhordhvavarjitā // SvaT_4.366 //
kāyaṃ samunnataṃ kṛtvā karaṇaṃ divyamucyate /
divyaṃ ca karaṇaṃ kṛtvā tattvasyoccāraṇaṃ kuru // SvaT_4.367 //
kumbhitaścaiva yaḥ prāṇo recayettaṃ śanaiḥ śanaiḥ /
nāḍayo granthipadmāśca dehe yāḥsaṃvyavasthitāḥ // SvaT_4.368 //
recakena samākṣiptā ūrdhvasroto bhavanti te /
tato vai jñānaśūlena granthīnbhindan samuccaret // SvaT_4.369 //
bhitvā hṛtpadmagranthiṃ tu tataḥ śabdaḥ prajāyate /
yadākāśasamāyogāt ghoṣaśabdopamo bhavet // SvaT_4.370 //
kaṇṭhastho viramecchabdaḥ kaṇṭhaṃ prāpya varānane /
bhindataḥ kaṇṭhadeśaṃ tu śabdo dhugadhugāyate // SvaT_4.371 //
tālumadhyagataḥ prāṇo yadā bhavati suvrate /
bindatastālugranthiṃ tu śabdo ghumaghumāyate // SvaT_4.372 //
evaṃ te 'nubhavāḥ proktāḥ prāṇe carati suvrate /
trayaste 'ṣṭakalāḥ proktā uparyuparitaḥ kramāt // SvaT_4.373 //
tiṣṭhetsa yatra vai prāṇa ātmā tadgatimāpnuyāt /
tattadrūpaṃ bhavettasya sthānabhāvānurūpataḥ // SvaT_4.374 //
bhruvormadhyaṃ yadā gacchet sphoṭaśabdastu jāyate /
binduṃ bhedayato devi śabdo dhumadhumāyate // SvaT_4.375 //
kapirvai nārikīlena ācāryaḥ saha bindunā /
abhinnena kuto mokṣaṃ sabāhyābhyantaraṃ priye // SvaT_4.376 //
bhitvā binduṃ tato devi ardhacandraṃ vibhedayet /
bhidyataścārdhacandrasya lalāṭe jhimijhimāyate // SvaT_4.377 //
ardhacandraṃ tu bhittvā vai bhedayettu nirodhinīm /
tasyāstu bhidyamānāyāḥ śabdaḥ simisimāyate // SvaT_4.378 //
sthanatrayamidaṃ devi pañcapañcakalānvitam /
prāṇasya caratastatra yasminsthāne sa tiṣṭhati // SvaT_4.379 //
tattadrūpo bhavedātmā tāṃ tāṃ gatimavāpnuyāt /
nirodhinīṃ bhedayitvā tato nādaṃ vrajedbudhaḥ // SvaT_4.380 //
vaṃśaśabdasamaḥ śabdas tatra sūkṣmaḥ prajāyate /
bhedayennādasaṃsthānaṃ brahmarandhraṃ sudurbhidam // SvaT_4.381 //
bhidyato brahmarandhrasya śabdaḥ śumaśumāyate /
śaktimadhyagataḥ prāṇo vaṃśanādāntasaṃnibhaḥ // SvaT_4.382 //
tāṃ vai tu bhedayecchaktiṃ durbhedyāṃ sarvayoginām /
bhidyate ca yadā śaktiḥ śāntaḥ śumaśumastataḥ // SvaT_4.383 //
śaktiṃ bhitvā tato devi yaccheṣaṃ vyāpinī bhavet /
anubhāvo bavettatra sparśo yadvatpipīlikā // SvaT_4.384 //
sthānatrayamidaṃ devi pañcapañcakalānvitam /
yatra yatra caretprāṇas tattadrūpamavāpnuyāt // SvaT_4.385 //
yatra yatrāvatiṣṭheta tāṃ tāṃ gatimavāpnuyāt /
tasmādvai suprayatnena bhitvā yāti parāṃ gatim // SvaT_4.386 //
bhitvā vai vyāpinīṃ devi samanāyāṃ manastyajet /
manasā tu manastyaktvā jīvaḥ kevalatāṃ vrajet // SvaT_4.387 //
jīvo vai kevalastatra ātmajñānakriyānvitaḥ /
bandhanāśeṣanirmuktaḥ sattāmātrasvarūpakaḥ // SvaT_4.388 //
samastādhvapadātītaḥ śuddhavijñānakevalaḥ /
gṛhāṇāti nāparaṃ bhāvaṃ na paraṃ ca śivātmakam // SvaT_4.389 //
parāparavinirmuktaḥ svātmanyātmā vyavasthitaḥ /
ātmavyāptirbhavedeṣā śivavyāptirataḥ param // SvaT_4.390 //
bandhanāśeṣabhāvena sarvādhvopādhivarjitā /
aviditvā paraṃ tattvaṃ śivatvaṃ kalpitaṃ tu yaiḥ // SvaT_4.391 //
ta ātmopāsakāḥ śaive na gacchanti paraṃ śivam /
ātmatattvagatiṃ yānti ātmatattvānurañjitāḥ // SvaT_4.392 //
tasmādātmā parityājyo yadīcchecchivamātmanaḥ /
ātmatattvaṃ tatastyājyaṃ vidyātatve niyojayet // SvaT_4.393 //
unmanā sā tu vijñeyā manaḥ saṃkalpa ucyate /
saṃkalpaḥ kramato jñānam unmānaṃ yugapatsthitam // SvaT_4.394 //
tasmāt sā tu parā vidyā yasmādanyā na vidyate /
vindate hyatra yugapat sārvajñyādiguṇān parān // SvaT_4.395 //
vedanānādidharmasya paramātmatvabodhanā /
varjanā paramātmatve tasmādvidyeti socyate // SvaT_4.396 //
tatrastho vyañjayettejaḥ paraṃ paramakāraṇam /
parasmiṃstejasi vyakte tatrasthaḥ śivatāṃ vrajet // SvaT_4.397 //
supradīpte yathā vahnau śikhā dṛśyeta cāmbare /
dehaprāṇasthito hyātmā tadvallīyeta tatpade // SvaT_4.398 //
tadvadevābhimānastu kartavyo daiśikottamaiḥ /
ahameva paro haṃsaḥ śivaḥ paramakāraṇam // SvaT_4.399 //
matprāṇe sa tu paśvātmā līnaḥ samarasīgataḥ /
mantrakaraṇakriyāyogād yojayāmi pare śive // SvaT_4.400 //
evaṃ yo vetti tattvena agnivaddehamadhyataḥ /
yadvadvahniśikhātītā tadvadyojayate pare // SvaT_4.401 //
tasminyuktaḥ pare tattve sārvajñyādiguṇānvitaḥ /
śiva eko bhaveddevi avibhāgena sarvataḥ // SvaT_4.402 //
tattvatrayaṃ paraṃ khyātam aparaṃ cādhvamadhyagam /
bhedanaṃ tu padārthānāṃ tyāgānubhavayojanam // SvaT_4.403 //
pūrvoktaṃ ca idaṃ sarvaṃ jñātvā tattve niyojayet /
saṃkṣepeṇa tu tattvasya vyāptiṃ śṛṇu sureśvari // SvaT_4.404 //
vidyātattvāspadaṃ baddhvā bindutattvāsane sthitaḥ /
nādaśaktitanuścaiva vyāpinīkaraṇānvitaḥ // SvaT_4.405 //
sarvajñatvāvabodhena samanāntaścarā tu sā /
tritatvaṃ yatparaṃ proktaṃ tena cāpūritā tanuḥ // SvaT_4.406 //
aparā sā tanuḥ sthūlā ṣaṭviṃśattattvakalpitā /
tattvatrayaṃ paraṃ yacca sarvatattvādhvavarjitam // SvaT_4.407 //
tena cāpūritāśeṣaṃ sā tattvādhvaparā tanuḥ /
evamācarate yastu ācāraṃ tu śivātmakam // SvaT_4.408 //
śivena sahacāritvād ācāryastena cocyate /
tasya darśanasaṃbhāṣā- sparśanātsmaraṇādapi // SvaT_4.409 //
bhavatyevaiśvarī vyāptir na bhavettadadhogatiḥ /
tena saṃyojito jantuḥ brahmahāpi śivo bhavet // SvaT_4.410 //
tatastena samo nāsti jagatyasmiṃścarācare /
śiva ācāryarūpeṇa lokānugrahakārakaḥ // SvaT_4.411 //
tasmānna mānavīṃ buddhiṃ kārayeddeśakaṃ prati /
ācāryasya ca mantrasya śivajñāne śivasya ca // SvaT_4.412 //
nānātvaṃ naiva kurvanti vidyeśāścakranāyakāḥ /
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā vai vīravandite // SvaT_4.413 //
ācāryatve niyuktā ye te sarve tu śivāḥ smṛtāḥ /
anyathā prāksvarūpeṇa ye paśyanti narādhamāḥ // SvaT_4.414 //
narake te prapacyante sādākhyaṃ vatsaratrayam /
na tena saha saṃbhāṣā kartavyā tu śivārthinā // SvaT_4.415 //
kṛtvā saṃbhāṣaṇaṃ tena narakaṃ so 'pi gacchati /
tasmācchivasamāḥ sarve draṣṭavyā muktimicchatā // SvaT_4.416 //
bhuktimuktiphalāvāptir bhavatyeva tadājñayā /
ācāryaḥ svajānānāṃ ca kulakoṭisahasraśaḥ // SvaT_4.417 //
jñānajñeyaparijñānāt samastāstārayiṣyati /
evamuktavidhānajño bhāvajñaścāpi daiśikaḥ // SvaT_4.418 //
pūrṇāhutyaikayaivāsau paśūnyojayate pare /
pūrṇāhutiprayogaṃ tu kathayāmyadhunā tava // SvaT_4.419 //
ūrdhvakāya ṛjugrīvaḥ samapādo vyavasthitaḥ /
nābhisthāne sruco mūlam uttānāgramukhaṃ samam // SvaT_4.420 //
srucyupari sruvaṃ devi kṛtvā caivamadhomukham /
puṣpaṃ dattvā srugagre tu darbheṇa sahitau karau // SvaT_4.421 //
muṣṭinā caiva hastābhyāṃ gṛhītvā yatnato 'pi ca /
agrato dakṣiṇaṃ hastaṃ vāmaṃ vai pṛṣṭataḥ priye // SvaT_4.422 //
muṣṭibhyāṃ saṃgṛhītvā vai uttānakarayogataḥ /
tato ghṛtena saṃplāvya abhimānaṃ tu kārayet // SvaT_4.423 //
ahameva paraṃ tattvaṃ parāparavibhāgataḥ /
tattvamekaṃ hi sarvatra nānyaṃ bhāvaṃ tu kārayet // SvaT_4.424 //
yatkumbhe 'dhvātra vinyastaḥ ṣaṭprakāro varānane /
maṇḍale 'gnau śiśorantaḥ sādhāraṇavikalpitaḥ // SvaT_4.425 //
srucyadhvānaṃ tamāropya prāṇasthaṃ nāḍimadhyagam /
prāṇadhāre samīkṛtya srucā dhārāṃ vinikṣipet // SvaT_4.426 //
vasudhāraprayogeṇa prakṣipejjātavedasi /
nābhisthāne sruco mūlaṃ nayannāsāntagocaram // SvaT_4.427 //
yathā yathā tyajeddhārāṃ tathā prāṇaṃ samuccaret /
prāṇo 'pi varṇatāṃ yāti ṣaḍvidhādhvamayastu saḥ // SvaT_4.428 //
ṣaḍvidhedhvani nāto 'nyaḥ prameyo vidyate kvacit /
tasmānmāntre parāmarśe heyopādeyataḥ sthitāḥ // SvaT_4.429 //
varṇaiḥ kāraṇaṣaṭkaṃ tu ṣaṭtyāgātsaptame layaḥ /
akāraśca ukāraśca makāro bindureva ca // SvaT_4.430 //
ardhacandro nirodhī ca nādaścaivordhvagāminī /
śaktiśca vyāpinī hyetāḥ samanā ca tataḥ param // SvaT_4.431 //
samanāntaṃ varārohe pāśajālamanantakam /
kāraṇaiḥ ṣaḍbhirākrāntaṃ mantrasthaṃ heyalakṣaṇam // SvaT_4.432 //
atra pāśopari hyātmā vyomavadbindu[ccitsu]nirmalaḥ /
śivatattvaguṇāmodāc chivadharmāvalokakaḥ // SvaT_4.433 //
pāśāvalokanaṃ tyaktvā svarūpālokanaṃ hi yat /
ātmavyāptirbhavedeṣā śivavyāptistato 'nyathā // SvaT_4.434 //
sarvajñyādiguṇā ye 'rthā vyāpakānbhāvayedyadā /
śivavyāptirbhavedeṣā caitanye heturūpiṇī // SvaT_4.435 //
ato dharmisvabhāvo hi śivaḥ śāntaśca paṭhyate /
unmanāśca manogrāhyaḥ ātmabodhe sthitonmanāḥ // SvaT_4.436 //
vyāpāraṃ mānasaṃ tyaktvā bodharūpeṇa yojayet /
tadā śivatvamāyāti paśurmukto bhavārṇavāt // SvaT_4.437 //
pare caiva niyuktasya sruvamāpūrayetpunaḥ /
sruco randhreṇa taddravyaṃ yāvadvahnau prayujyate // SvaT_4.438 //
bahisthāṃ kumbhakaṃ tāvat pare tattve tu bhāvayet /
bahirnirodhabhāvena sāmarasyaṃ śivena ca // SvaT_4.439 //
anyathā na bhaveddevi nadīvega ivārṇave /
sthitaḥ sa sāgaredbhistu sindhuḥ samarasībhavet // SvaT_4.440 //
punarvibhāgaṃ nāpnoti tathātmā tu śivārṇave /
srucastu pūraṇaṃ yāvat tāvatkālaṃ samādiśet // SvaT_4.441 //
anenaiva tu kālena bahiḥ kumbhakavṛttinā /
ātmā samarasatvena śivībhavati sarvagaḥ // SvaT_4.442 //
guṇānāpādayetpaścāt ṣaṭ aṅgaparimāhutīn /
yathā nṛpatve saṃprāpte kalaśaiścābhiṣicyate // SvaT_4.443 //
vandibhiśca guṇāste 'pi khyāpyante vasudhātale /
tathā śivatve saṃprāpte guṇānāpādayedbudhaḥ // SvaT_4.444 //
sarvajño vai bhava svāhā paritṛptastathaiva ca /
anādibodho bhava ca tataḥ svātantryaśaktikaḥ // SvaT_4.445 //
tathā tvaluptaśaktiścā- nantaśaktistataḥ punaḥ /
guṇānāpādya sarvāṃstān mūlamantramanusmaret // SvaT_4.446 //
oṃhūmātmapadopetaṃ sarvajñāyetyapaścimam /
svāhākāraprayogeṇa āhutīḥ pratipādayet // SvaT_4.447 //
tisraḥ pañca daśaikā vā tilairvātha ghṛtena vā /
dadyāt tato 'bhiṣekaṃ tu mūlamantreṇa suvrate // SvaT_4.448 //
paraṃ śaktyamṛtaṃ kṣobhya śiṣyamūrdhni nipātayet /
turyadvāraṃ viśettaddhi sabāhyābhyantaraṃ smaret // SvaT_4.449 //
mantraśaktibhirugrābhiḥ śeṣanirdahanādibhiḥ /
śarīraṃ śoṣyate tābhis tadarthamabhiṣecanam // SvaT_4.450 //
dīkṣānirvartanātpūrvaṃ puṣpaṃ pāṇau pradāpayet /
darbhaṃ vimocayitvā ca śivāgnau kalaśe gurau // SvaT_4.451 //
pradakṣiṇatrayaṃ kṛtvā daṇḍavannipatedbhuvi /
kṛtakṛtyaḥ prahṛṣṭātmā bhavottīrṇaḥ sunirmalaḥ // SvaT_4.452 //
protphullanayanaḥ śāntas tṛptātmānaṃ tu bhāvayet /
iyaṃ nairvāṇakī dīkṣā nirbījā vā sabījikā // SvaT_4.453 //
yeṣāṃ sabījikā dīkṣā kuryātteṣvabhiṣecanam /
śrutaśīlasamācārān deśakatve niyojayet // SvaT_4.454 //
athābhiṣeka ācārye śivayogādanantaram /
pañcabhiḥ kalaśairbhadre sitacandanalepitaiḥ // SvaT_4.455 //
śivakumbhavadabhyarcya ratnagarbhāmbupūritaiḥ /
ṛddhivṛddhyādibhiḥ pūtair oṣadhyakṣatapūritaiḥ // SvaT_4.456 //
sitapadmamukhodgāraiś cūtapallavasaṃyutaiḥ /
pṛthivyādīni tattvāni pañca pañcasu vinyaset // SvaT_4.457 //
kalaśeṣu mahādevi punaścaiva kalā nyaset /
nivṛttyādyāḥ kalāḥ pañca teṣu caivātra vinyaset // SvaT_4.458 //
ekaikakalaśo vyāpyo hy anantādiśivāntakaḥ /
pūjayedbhairavaṃ devaṃ sarvasaṃbhārakaiḥ kramāt // SvaT_4.459 //
ṣaḍaṅgāvaraṇopetaṃ mantrasaṃdhānasaṃyutam /
bhairaveṇābhimantreta ekaikaṃ kalaśaṃ priye // SvaT_4.460 //
aṣṭottaraśatenaiva paratattvamanusmaran /
vāruṇyāṃ saumyayamyāyam endryāmaiśyāṃ tathaiva ca // SvaT_4.461 //
saṃpūjyaivaṃ vidhānena abhiṣekaṃ samācaret /
yāgaharmyasya aiśānyāṃ pīṭhaṃ saṃkalpyayebudhaḥ // SvaT_4.462 //
tatra maṇḍalakaṃ kṛtvā svastikādivibhūṣitam /
vitānoparisaṃchannaṃ dhvajaiśca pariśobhitam // SvaT_4.463 //
tatrāsanaṃ nyaseddevi śrīparṇīcandanodbhavam /
tatrānantāsanaṃ nyasya mūrtibhūtaṃ śiśuṃ nyaset // SvaT_4.464 //
pūrvavatsakalīkṛtya aiśānyabhimukhaṃ sthitam /
gandhapuṣpādinābhyarcya nirbhartsyaḥ kāñcikaudanaiḥ // SvaT_4.465 //
mṛdbhasmagomayaiḥ piṇḍair dūrvāṅkurasamāśritaiḥ /
siddhārthadadhitoyaiśca nirājanasamanvitaiḥ // SvaT_4.466 //
nirbhartsyaivaṃ vidhānena abhiṣekaṃ pradāpayet /
pṛthivyādighaṭāsayirvā dhāmānusmṛtya secayet // SvaT_4.467 //
kramāddhyātvā kalaśeṣu ācāryaḥ susamāhitaḥ /
abhiṣikto 'nyavāsastu paridhāpyācanettataḥ // SvaT_4.468 //
praviśya dakṣiṇāṃ mūrtiṃ yogapīṭhaṃ prakalpayet /
saṃsthāpya sakalīkṛtya adhikāraṃ prakalpayet // SvaT_4.469 //
uṣṇīṣaṃ mukuṭādyāṃśca chatraṃ pādukamāsanam /
hastyaśvaśivikādyāṃśca rājāṅgāni hyaśeṣataḥ // SvaT_4.470 //
karaṇīṃ kartarīṃ khaṭikāṃ sruksruvau darbhapustakam /
akṣasūtrādikaṃ dattvā caturāśramasaṃsthitāḥ // SvaT_4.471 //
dīkṣyānugrahamārgeṇa dīkṣā vyākhyā tvayā sadā /
adyaprabhṛti kartavyety adhikāraḥ śivājñayā // SvaT_4.472 //
utthāpya hastau saṃgṛhya maṇḍale tu praveśayet /
jānubhyāṃ dharaṇīṃ gatvā saṃpūjya bhairavaṃ tataḥ // SvaT_4.473 //
vijñāpya bhagavannevam abhiṣiktastvadājñayā /
ācāryapadasaṃsthena tavānujñāvidhāyinā // SvaT_4.474 //
kartavyaṃ yattadāyātam adhikāraṃ tu deśake /
śivatattvārthakathanaṃ śivasya purataḥ shitaḥ // SvaT_4.475 //
nirgatya bhavanādaganau kalādhvānaṃ tu homayet /
mantratarpaṇakaṃ kṛtvā kalānāṃ pañca cāhutīḥ // SvaT_4.476 //
pañca pañcasu sarvāsu hutvā pūrṇāhutiṃ guruḥ /
arghapūjādikaṃ kṛtvā praṇamya khyāpayetprabhoḥ // SvaT_4.477 //
abhiṣikto mayācāryas tadarthaṃ mantratarpaṇam /
hṛdādyaiḥ pañcabhiścāṅgair dakṣiṇaṃ lāñchayetkaram // SvaT_4.478 //
darbholmukaṃ śivāgnau tu kānīyasyādi lāñchayet /
puṣpaṃ pāṇau pradadyāttu maṇḍalāgnau prapātayet // SvaT_4.479 //
bhairavaṃ kalaśaṃ cāgniṃ namaskṛtya tu daṇḍavat /
labdhādhikāro hṛṣṭātmā dṛṣṭādṛṣṭaphalānvitaḥ // SvaT_4.480 //
sa guruḥ śivatulyastu śivadhāmaphalapradaḥ /
śāntyante bhūtidīkṣā ca sadāśivapadātmikā // SvaT_4.481 //
śivadharmiṇyasau jñeyā lokadharmiṇyatoṇyathā /
śivadharmiṇyasau yeṣāṃ sādhakānāṃ prakīrtitā // SvaT_4.482 //
teṣāṃ kṛtvābhiṣekaṃ tu sādhakatve niyojayet /
sādhakasyābhiṣeko 'yaṃ vidyādīkṣāta uttaraḥ // SvaT_4.483 //
vidyādīkṣā bhavetsā tu vāsanābhedataḥ sthitā /
karmabhedo na vidyeta sarvatrādhvani saṃsthitaḥ // SvaT_4.484 //
kṛtāni yāni karmāṇi sarvāṇyadhvagatāni tu /
tāni saṃśodhya vidhivat kalāpañcasthitāni tu // SvaT_4.485 //
yojanyavasare bhedo vimarśaḥ sādhakasya tu /
prārabdaṃ karma pāścātyaṃ na caikasthaṃ tu bhāvayet // SvaT_4.486 //
sādhakasya tu bhūtyarthaṃ prāk karmaikaṃ tu śodhayet /
dhāma proccārya sakalaṃ sadāśivatanau nyaset // SvaT_4.487 //
vidyādehasvarūpeṇa dhyātvā devaṃ sadāśivam /
pūrṇāhutiprayogena aṇimādiguṇairyutam // SvaT_4.488 //
aṇimādiguṇāvāptau mūlamantrasvasaṃjñayā /
aṣṭāvevāhutīrdattvā abhiṣiñcettu sādhakam // SvaT_4.489 //
kalaśaiḥ pañcabhiḥ kuryāt nivṛtyādyāstriṣu nyaset /
śāntyatītāṃ pañcame ca śāntiṃ paścāccaturthake // SvaT_4.490 //
śāntyā tu saṃpuṭīkṛtya pṛthivyādyaiśca pañcabhiḥ /
ekaikakalaśe paścāt sādhyamantraṃ tu vinyaset // SvaT_4.491 //
vidyāṅgaiḥ sakalīkṛtya vidyāṅgāvaraṇaṃ nyaset /
saṃmantryāṣṭaśatenaiva ekaikaṃ kalaśaṃ tataḥ // SvaT_4.492 //
bahirmaṇḍalake nyasya āsanaṃ praṇavena tu /
sādhakaṃ tatra saṃsthāpya sakalīkaraṇaṃ tataḥ // SvaT_4.493 //
nirbhatsya pūrvavatsarvaiḥ sādhyamantreṇa secayet /
nivṛtyāditribhiḥ kumbhaiḥ snāpayetpūrvadiṅmukham // SvaT_4.494 //
śāntyatītaṃ ghaṭaṃ paścād gṛhītvā secayecchiśum /
śāntiṃ paścāttu gṛhṇīyāt saṃpuṭenābhiṣecayet // SvaT_4.495 //
sādhakasyābhiṣeko 'yam anulomavilomataḥ /
abhiṣicya praveśyainaṃ dakṣiṇāṃ mūrtimāsthitam // SvaT_4.496 //
praṇavenāsanaṃ dattvā sakalīkaraṇaṃ bhavet /
sādhakasyādhikārārtham akṣamālādi kalpayet // SvaT_4.497 //
mantrakalpākṣasūtraṃ ca khaṭikāṃ chatrapāduke /
uṣṇīṣarahitaṃ datvā praviśya śivasaṃnidhau // SvaT_4.498 //
vijñāpya parameśānaṃ sādhako 'yaṃ mayā kṛtaḥ /
bhūyātsiddhistvadājñātas triprakārasya bhaktitaḥ // SvaT_4.499 //
sādhyamantraṃ dadetpaścāt puṣpodakasamanvitam /
tasya haste samarpyeta siddhyarthaṃ sādhakasya tu // SvaT_4.500 //
praṇamyobhau gṛhītvā tu mantraṃ hṛdi niveśayet /
prahṛṣṭavadanaḥ śiṣyo guruścāpi praharṣavān // SvaT_4.501 //
agnyāgāre sāvadhānau tarpayenmantrasaṃhitām /
sahasraṃ vā śataṃ vāpi sādhyamantrasya tarpaṇam // SvaT_4.502 //
evaṃ saṃtarpayitvā tu puṣpaṃ pāṇau pradāpayet /
tristhaṃ saṃpūjya devaṃ tu tato 'pi triḥpradakṣiṇam // SvaT_4.503 //
praṇamya bhaktiyuktātmā aṇimādiphalaṃ labhet /
utthāpya sādhakaṃ brūyāt samayānpāhi yatnataḥ // SvaT_4.504 //
dīkṣāvasāne te devi śrāvaṇīyā vipaścitā /
evaṃ dīkṣāṃ tu nirvartya sarvadaiva varānane // SvaT_4.505 //
ātmatyāgaḥ prakartavyo yathā bhavati tacchruṇu /
vaijñānakī prākṛtī vā ācāryasya yadṛcchayā // SvaT_4.506 //
vaijñānikīṃ susūkṣmāṃ tu vidhinānena kārayet /
tilājyādisamāyuktā adhvavāgīśikalpanā // SvaT_4.507 //
kalābhiḥ pañcabhirvyāptam adhvānaṃ yugapannyaset /
pūjāhomopacārādyān kṛtvātmānaṃ niyojayet // SvaT_4.508 //
śiṣyacaitanyavat yogād adhvānaṃ yugapannyaset /
puṣpādyaiḥ pūjayitvā taṃ yogārthamāhutitrayam // SvaT_4.509 //
garbhadhāritvajanane arjane bhogatallaye /
yugapaddhomayeddevi mūlamantreṇa suvrataḥ // SvaT_4.510 //
āhutīnāṃ trayaṃ homyaṃ pratikarma varānane /
hotavyā niṣkṛtirbhinnā pañcasthānakalātmasu // SvaT_4.511 //
śatamekaṃ tadarthaṃ vā niṣkṛtiḥ parikīrtitā /
viśleṣapāśacchedādye dhāmnaiva yugapaddhutiḥ // SvaT_4.512 //
uddhāre cātmatattvasthe pūrṇāhutiṃ tu pātayet /
ātmānaṃ yojayettattve śive paramakāraṇe // SvaT_4.513 //
guṇān pūrvavadāpādya amṛtānpūrvavat kuru /
ātmadīkṣā samāptau tu prāyaścittanivṛttaye // SvaT_4.514 //
atha vijñānarūpeṇa sakṛduccāralakṣaṇā /
heyopādeyapāśānāṃ yugapadbhairaveṇa tu // SvaT_4.515 //
śāśvatī saṃsthitiḥ paścāt sūkṣmadīkṣā prakīrtitā /
viśeṣapūjanaṃ homaṃ yathāśakti prakalpayet // SvaT_4.516 //
vādyagītasunṛtyādyaiḥ stutibhiḥ pūjayeddharam /
triḥ pradakṣiṇamāvartya kalaśāgnisamaṇḍalam // SvaT_4.517 //
aṣṭāṅgapatanaṃ kṛtvā vijñapetparameśvaram /
bhagavanpaśuhetvarthaṃ yenmayāvāhito bhavān // SvaT_4.518 //
tatkṣantavyaṃ sadā deva vidhisthasya mama prabho /
vidhinyūnamakāmasya pūjā śāstoditā yathā // SvaT_4.519 //
na bhavedatibhūyiṣṭhā prākṛtairdravyasaṃcayaiḥ /
avalambya bhaktimātraṃ vidhānaṃ yatkṛtaṃ mayā // SvaT_4.520 //
tatsarvaṃ saphalaṃ me 'stu suprasanne vibho tvayi /
prasannavadano hṛṣṭo varaṃ dattaṃ vibhāvayet // SvaT_4.521 //
upaviśya tato yāgaṃ saṃhareta kramāt priye /
agraṃ saṃprārthya gṛhṇīyāt sthāpayeccāstrarakṣitam // SvaT_4.522 //
viśeṣapūjanaṃ cārdhaṃ praṇipātaṃ tataḥ punaḥ /
nirodhārdhaṃ tato gṛhya ardhaṃ savyāpasavyataḥ // SvaT_4.523 //
datvā visarjayeddevaṃ dhāmamantramanusmaran /
ātmano recakaṃ kṛtvā puṣpaṃ devāya ni.kṣipet // SvaT_4.524 //
saṃhāriṇyā ca saṃgṛhya mantrān pārśvavyavasthitān /
vidyudvaccalitān dhyātvā dhāmadehe tu vinyaset // SvaT_4.525 //
vidyādehaṃ bhairavasya tallīnaṃ binduvigrahe /
binduṃ tu nādaśaktisthaṃ śaktirūpaṃ tu grāhayet // SvaT_4.526 //
śaktirūpaṃ vyapakena praṇavobhayasaṃpuṭam /
saṃhāriṇyā tu saṃgṛhya dvādaśāte tu yojayet // SvaT_4.527 //
pūrakeṇa hṛdi nyasya svasthānasthaṃ tu bhāvayet /
sakalaṃ niṣkalaṃ rūpaṃ tathā sakalaniṣkalam // SvaT_4.528 //
bhinnāvasthaṃ tu mantreṣu hṛtsthaṃ tatsaṃsmaretpriye /
visarjanavidhirhyevaṃ agnāvevaṃ prapūjayet // SvaT_4.529 //
aṣṭottaraśataṃ hutvā pūrṇāhutiṃ prapātayet /
ardhāmācamanaṃ datvā praṇipatya kṣamāpayet // SvaT_4.530 //
maṇḍalasthaprayogena recakāpūrakeṇa tu /
saṃgṛhya mantrasaṃghātaṃ yathāsthānaṃ prakalpayet // SvaT_4.531 //
jāgarayettadāgniṃ tu nityakarmanimittataḥ /
nirmālyanayanaṃ kuryād rajāṃsyapaharetpriye // SvaT_4.532 //
tataḥ praviśya vasudhāṃ prokṣayettaṃ śivāmbhasā /
bahirnirgatya bhūtānāṃ balikarma tu pūrvavat // SvaT_4.533 //
ācamya sakalīkṛtya liṅginastarpayettataḥ /
guruṃ saṃpūjayecchiṣyo yathāvibhavavistaraiḥ // SvaT_4.534 //
deśādhyakṣo grāmaśataṃ maṇḍaleśastadardhakam /
śatabhukpañca vai dadyād grāmaṃ viṃśatibhuktathā // SvaT_4.535 //
dadyāttu grāmabhuk kṣetraṃ kṣetrabhoktā tu viṃśatim /
yena yena gurustuṣyet tatsarvaṃ vinivedayet // SvaT_4.536 //
tatastvanṛṇatāṃ yāti vittaśāṭhyavivarjitaḥ /
tatastu samayāñśrāvyas tantre bhairavanirgate // SvaT_4.537 //
carukaṃ prāśayetpaścāc cumbakaḥ sādhakaiḥ saha /
vāṅniruddhaḥ prasannātmā pṛthak pātravyavasthitaḥ // SvaT_4.538 //
anukrameṇa dātavyaḥ tataḥ siddhimavāpnuyāt /
anenaiva vidhānena dīkṣitā ye varānante // SvaT_4.539 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdraścānye 'thavā priye /
sarve te samadharmāṇaḥ śivadharme niyojitāḥ // SvaT_4.540 //
sarve jaṭādharāḥ proktā bhasmoddhūlitavigrahāḥ /
ekapaṅktibhujaḥ sarve samayinastu varānane // SvaT_4.541 //
putrakāṇāṃ bhavedekā sādhakānāṃ tathā bhavet /
cumbakānāṃ bhavedekā na prāgjātivibhedataḥ // SvaT_4.542 //
ekaiva sā smṛtā jātir bhairavīyā śivāvyayā /
tantrametatsamāśritya prāgjātiṃ na hyudīrayet // SvaT_4.543 //
putrakāṇāṃ sādhakānāṃ tathā samayināmapi /
prāgjātyudīraṇāddevi prāyaścittī bhavennaraḥ // SvaT_4.544 //
dinatrayaṃ tu rudrasya pañcāhaṃ keśavasya ca /
pitāmahasya pakṣaikaṃ narake pacyate tu saḥ // SvaT_4.545 //
avivekī bhavettasmād yadīccheduttamāṃ gatim /
avivekena deveśi siddhirmuktirdhruvaṃ bhavet // SvaT_4.546 //

svacchandatantre caturthaḥ paṭalaḥ


pañcamaḥ paṭalaḥ

kalādīkṣā sureśāna kathitā parameśvara /
tattvadīkṣā samāsena kathayasva prasādataḥ // SvaT_5.1 //
samāsāt kathayiṣyāmi tvatpriyārthaṃ varānane /
ṣaṭtriṃśattattvamukhyāni yathā śodhyāni pārvati // SvaT_5.2 //
pṛthivyādiśivāntāni svavyāptyānuguṇaiḥ saha /
yathā śuddhyānti deveśi tathā te kathayāmyaham // SvaT_5.3 //
vidyārājasya ye varṇā navasaṃkhyopalakṣitāḥ /
vācakāste ca tattvānāṃ kathayāmyanupūrvaśaḥ // SvaT_5.4 //
dharitryādipradhānāntam ūkāro vācakaḥ smṛtaḥ /
puruṣasya yakāro vai rāgatattvānvitasya ca // SvaT_5.5 //
%% Cf. Niśvāsa, uttara 1:7--8
niyāmikāṃ vakāreṇa vidyātattvasamanvitām /
kālaṃ kalāṃ lakāreṇa kalpayettu varānane // SvaT_5.6 //
māyātattvaṃ makāreṇa vidyātattvaṃ kṣakārataḥ /
repheṇa caiśvaraṃ tattvaṃ hakāreṇa sadāśivaḥ // SvaT_5.7 //
praṇavena tathā śaktir nyasitavyā varānane /
vyāpinīṃ samanāṃ cordhvaṃ tatraiva tu viśodhayet // SvaT_5.8 //
śodhayitvā krameṇaiva mūlamantreṇa suvrate /
yojya ātmā pare tattve unmanātītasarvage // SvaT_5.9 //
nirābhāse pare śānte īśāne cāvyaye tvaje /
ṣaṭtriṃśattattvamākhyātaṃ navatattvaṃ pracakṣmahe // SvaT_5.10 //
prakṛtiḥ puruṣaścaiva niyatiḥ kāla eva ca /
māyā vidyā tatheśaśca sadāśivaśivau tathā // SvaT_5.11 //
śodhayitvā tu vidhivad vyāptyātmānaṃ niyojayet /
pañcatattvī yadā śodhyā vaktramantrāstu vācakāḥ // SvaT_5.12 //
dharitryādi khaparyantaṃ śodhayet tatkrameṇa tu /
kalānāṃ yāvatī vyāptis tattvānāṃ tāvadeva hi // SvaT_5.13 //
tritattvamadhunā vakṣye yathā śodhyaṃ varānane /
akāra ātmatattvasya vācakaḥ parikīrtitaḥ // SvaT_5.14 //
māyāntaṃ tadvijānīyāt vidyākhyasyāpyukārakaḥ /
sakalāvadhi tajjñeyaṃ śivasya tu makārakaḥ // SvaT_5.15 //
khasvaraḥ khasvarūpasya śivatattvasya vācakaḥ /
śodhayitvā krameṇaiva pare tattve niyojayet // SvaT_5.16 //
tattvadīkṣā samākhyātā caturbhedavyavasthitā /
paradīkṣāṃ pravakṣyāmi yathāvadanupūrvaśaḥ // SvaT_5.17 //
vidyārāje tu ye varṇā navasaṃkhyopalakṣitāḥ /
pṛthagbhedena teṣāṃ tu vinyāsaṃ kathayāmi te // SvaT_5.18 //
navanābhaṃ puraṃ kṛtvā navapadmopalakṣitam /
navahastaṃ likhedveśma aṣṭaparvādhikaṃ budhaḥ // SvaT_5.19 //
saptabhāgīkṛtaṃ tattu dakṣiṇottarabhājitam /
caturaśraṃ vibhajyādau matsyaiścaivātra cihnitam // SvaT_5.20 //
koṣṭhakaikonapañcāśat sūtreṇa tu samālikhet /
madhyame koṣṭhake sūtraṃ dvātriṃśāṅgulasammitam // SvaT_5.21 //
samālikhya mahādevi caturbhāgavibhājite /
prathame karṇikāṃ kuryāt kesarāṇi dvitīyake // SvaT_5.22 //
tṛtīye dalasandhīṃśca dalāgrāṇi caturthake /
dikṣu rekhāṣṭakaṃ dattvā pratidikṣu tathaiva ca // SvaT_5.23 //
bhrāmayeccaturo vṛttāṃś caturaṅgulasammitān /
dvābhyāṃ pratidigrekhābhyāṃ madhye sūtraṃ nidhāpya tat // SvaT_5.24 //
sūtrāgraṃ tu tato bhrāmyam ardhacandravidhānataḥ /
madhyasūtraṃ ca dātavyaṃ kiñjalkasthaṃ vipaścitā // SvaT_5.25 //
pūrvapatraṃ prasādhyavam itarāṇyevameva hi /
kesarāṇi ca saṃlikhya caturviṃśatisaṃkhyayā // SvaT_5.26 //
patrāgrato nyasellekhāṃ vartulāṃ tu suśobhanām /
tasyāntaṃ caturaśraṃ tu kartavyaṃ tatpramāṇataḥ // SvaT_5.27 //
pūrvaṃ brahma prasādhyaṃ tu viṣuvatsthena helinā /
pūrvapaścāttataṃ sūtraṃ śaṅkunā sādhayet priye // SvaT_5.28 //
dvādaśāṅgulamānena madhye śaṅkuṃ praropya tam /
pārśveṣu bhrāmayedrekhāṃ ṣoḍaśāṅgulasammitām // SvaT_5.29 //
pūrvāhne grāhayecchāyām aparasthāṃ sucihnitām /
aparasthena sūryeṇa prākchāyāṃ lāñchayet priye // SvaT_5.30 //
dhruveṇottaradakṣasthāṃ lāñchayettu varānane /
tataḥ samālikhet padmam aṣṭapatraṃ sakarṇikam // SvaT_5.31 //
dikkoṣṭhakāṃśca saṃgṛhya aṣṭasaṃkhyopalakṣitam /
śeṣā lopyā varārohe ekāntaritayogataḥ // SvaT_5.32 //
padmāṣṭakaṃ tato dikṣu bāhye dvārāṇi cālikhet /
vīthyardhasammitāṃ devi śobhāṃ caiva prakalpayet // SvaT_5.33 //
upaśobhāṃ ca tanmānāṃ kapolāntaṃ samālikhet /
tathā kaṇṭhaṃ ca tanmānaṃ dvārametatprakīrtitam // SvaT_5.34 //
dvārāṣṭakavibhāgena navanābhaṃ puraṃ smṛtam /
snātvā tu vidhivad devi praviśedbhavanaṃ guruḥ // SvaT_5.35 //
pūrvoktena vidhānena sakalīkaraṇādikam /
tataḥ sampūjayeddevaṃ bhairavaṃ parameśvaram // SvaT_5.36 //
praṇavenāsanaṃ dattvā śivāntaṃ varavarṇini /
madhye sampūjayeddevaṃ svacchandaṃ parameśvaram // SvaT_5.37 //
pūrvoktena vidhānena aṅgaṣaṭkasamanvitam /
patrāṣṭake nyasedvarṇān pūrvādīśāṃśtataḥ kramāt // SvaT_5.38 //
sadāśivaṃ hakāreṇety evamādi varānane /
prakṛtyantaṃ vijānīyān madhye pīṭheśakalpanā // SvaT_5.39 //
dikpadmakarṇikāsaṃsthān aṣṭau devān prapūjayet /
tatsthāne bhairavaḥ pūjyaḥ śeṣā varṇairyathākramam // SvaT_5.40 //
śodhayecca prakṛtyādi- śivāntaṃ surasundari /
īśānadiśa ārabhya madhyapīṭhaṃ viśodhayet // SvaT_5.41 //
yojayettu pare tattve śive paramakāraṇe /
evaṃ varṇāstathā mantrān bhuvanāni viśodhayet // SvaT_5.42 //
kālāgnyādi śivāntaṃ tu kalāvidhi samāśrayet /
samayān śrāvayetpaścāt tantrāmnāyotthitān priye // SvaT_5.43 //
na nindedbhairavaṃ devaṃ śāstraṃ vānyasamudbhavam /
sāṃkhyaṃ yogaṃ pāñcarātraṃ vedāṃścaiva na nindayet // SvaT_5.44 //
yataḥ śivodbhavāḥ sarve hy apavargaphalapradāḥ /
smārtaṃ dharmaṃ na nindettu ācārapathadarśakam // SvaT_5.45 //
brahmādidevatā yāśca mātaraścumbako giriḥ /
vīrāścaiva bhaginyaśca gāvo bhūtagaṇāstathā // SvaT_5.46 //
devadravyaṃ na hiṃsyāttu siddhānte yadvyavasthitam /
gurorannaṃ na bhuñjīta adattaṃ parameśvari // SvaT_5.47 //
madyaṃ māṃsaṃ tathā matsyān anyāni ca varānane /
sācārāśca nirācārāṃl liṅgino na jugupsayet // SvaT_5.48 //
carukaṃ prāśayannityaṃ gurūn sampūjayet sadā /
upaskarān mahādevi pādena tu na saṃspṛśet // SvaT_5.49 //
saṃhitāṃ cintayennityaṃ bhaktānāṃ śrāvayet sadā /
āhnikaṃ na vilumpettu sandhyākarma varānane // SvaT_5.50 //
adīkṣitānāṃ purato noccarecchāstrapaddhatim /
trikālaṃ pūjayeddevaṃ japadhyānarataḥ sadā // SvaT_5.51 //
samayān pālayannityam ubhayārthaphalepsayā /
ato vijñānadīkṣāṃ tu pravakṣyāmyanupūrvaśaḥ // SvaT_5.52 //
adhyātmagaticāreṇa kevalena viśodhikām /
śiṣyātmānaṃ gṛhītvā tam ātmaprāṇe niyojayet // SvaT_5.53 //
abhimānaṃ tathoccārya kuryādvai pūrvavattadā /
udghātaiśca tato 'dhvānaṃ śiṣyasya tu viśodhayet // SvaT_5.54 //
tataḥ samuccaraṃstattvaṃ pṛthivyādyaṃ tu suvrate /
bhinnābhinnasvarūpeṇa ekaikaṃ tu yathākramam // SvaT_5.55 //
sasvaraṃ hyakṣaroccāraṃ devatābhiḥ samanvitam /
bindunā śaktisaṃyogād udghātaḥ prathamaḥ smṛtaḥ // SvaT_5.56 //
devatātrayanirmuktaḥ caturthāntasamanvitaḥ /
udghātaḥ sa tu deveśi dvitīyaḥ parikīrtitaḥ // SvaT_5.57 //
haṃsākṣarasamuccāraḥ sudīrgho bindusaṃyutaḥ /
ardhacandrānnirodhinyām udghātastu tṛtīyakaḥ // SvaT_5.58 //
bhinnodghātau yadā devi nādāntastu tadā bhavet /
udghātaḥ sa tu deveśi caturthaḥ parikīrtitaḥ // SvaT_5.59 //
sa eva cākṣaroccāro vyāpinyante vyavasthitaḥ /
udghātaḥ sa tu deveśi pañcamaḥ parikīrtitaḥ // SvaT_5.60 //
pañcodghātāṃstato dattvā pṛthivīṃ śodhayedbudhaḥ /
akārokāramakārāntam evaṃ śuddhyati nānyathā // SvaT_5.61 //
śuddhe 'tha pārthive tattve cintitavyaṃ tu yogibhiḥ /
jalībhūtaṃ tadevaitad ātmanā saha yogataḥ // SvaT_5.62 //
jalībhūte punarmantrī tadeva caturuccaret /
bindvantaṃ dhāraṇāyuktaṃ śiṣyādātmani cintayet // SvaT_5.63 //
śodhite toyasaṃghāte tejobhūtaṃ vicintayet /
tejodghātāstrayasteṣu nirodhyantamavasthitāḥ // SvaT_5.64 //
nāsti tejastato vāyur udghātadvayaśodhitaḥ /
ākāśe līyamānaṃ tam udghātena tu cintayet // SvaT_5.65 //
naṣṭe vāyau tataḥ śūnyam udghātaikena yojayet /
vyāpinī sā tu vijñeyā pañcamānte vyavasthitā // SvaT_5.66 //
samanāyāṃ tato hyātmā tattvavyāpī sa ucyate /
ātmavyāpī tataścordhvaṃ sarvavyāpī tataḥ punaḥ // SvaT_5.67 //
tattvāntasaṃsthito hyātmā udghātaikena yogavit /
yojayetparame tattve unmanātītasarvage // SvaT_5.68 //
yojanāṃ tu pare tattve śṛṇu devi vadāmyaham /
mantramuccārayeddevi hrasvaṃ dīrghaṃ plutaṃ param // SvaT_5.69 //
parāparavibhāgena yāvattattvaṃ paraṃ gatam /
tridevaṃ bindusaṃyuktam ardhacandraṃ nirodhikām // SvaT_5.70 //
nādaṃ ca śaktisaṃyuktaṃ vyāpinīsamanonmanāḥ /
unmanā ca paraścaiva sarvavyāpī śivo 'vyayaḥ // SvaT_5.71 //
jñātvā sarvamaśeṣeṇa vidhimeṣāṃ yathākramam /
tadā tu yojayenmantrī anyathā naiva yojayet // SvaT_5.72 //
bindusthaṃ tritayaṃ śabde caturtho bindureva hi /
brahmā viṣṇustathā rudraḥ trimāṇaṃ varṇa ucyate // SvaT_5.73 //
īśvaro bindudevastu kaṇṭhe śabdaḥ pravartate /
tatra śabdaḥ kriyāntasthaḥ kriyāśaktiriti smṛtā // SvaT_5.74 //
sa śabdastāluke devi īritaḥ sampravartate /
tasya kiṃcidgataḥ śabdo nāsikānte pravartate // SvaT_5.75 //
jñānaśaktistuvijñeyā yatnataḥ parameśvari /
mūrdhasthānagataḥ śabdo lalāṭāntamavasthitaḥ // SvaT_5.76 //
varṇaḥ śabdagataḥ teṣām udghātaḥ sa tu kīrtitaḥ /
tatrasthā vinivartante śivajñānavivarjitāḥ // SvaT_5.77 //
pañcadhāvasthito bindur ardhacandro nirodhikā /
tasyātīto bhavennādaḥ avicchinnastvasau bhavet // SvaT_5.78 //
īṣatprasārite vaktre devadevaḥ sadāśivaḥ /
caturvidho bhavecchabdo yaḥ suvegavahaḥ smṛtaḥ // SvaT_5.79 //
pañcamo na vahecchabdaḥ ūrdhvagāminyasau smṛtā /
tasyātītā bhavecchaktiḥ pañcadhā tu vyavasthitā // SvaT_5.80 //
sparśastatra bhaveddevi ātmavittatra pūrvavat /
vyāpinī parataścaiva pañcadhā tu vyavasthitā // SvaT_5.81 //
vālāgramāśritaṃ sparśaṃ kadācidvetti vā na vā /
vyāpinī sā samuddiṣṭā na jñānaṃ parameśvari // SvaT_5.82 //
tasyāpi samanātītā manastatra na kārayet /
unmanāpadamārohan śuddhātmā tu tato bhavet // SvaT_5.83 //
śiṣyātmānaṃ guruvara unmanyante niyojayet /
tatra yuktaḥ pare śānte mahāśāntimavāpnuyāt // SvaT_5.84 //
gurupāramparāyātaḥ sampradāyaḥ prakāśitaḥ /
yojane tu pare tattve upāyaḥ kathitastava // SvaT_5.85 //
evaṃ jñātvā varārohe sarvakarmāṇi kārayet /
tattvādhvānaṃ kalādhvānaṃ bhuvanādhvānameva ca // SvaT_5.86 //
varṇamantrapadādhvānaṃ kṛtvaivaṃ śuddhyati priye /
eṣā vai dhāraṇādīkṣā kartavyā yoginātra tu // SvaT_5.87 //
mantrasiddhena vā devi kṛtā vai sukṛtā bhavet // SvaT_5.88 //


iti svacchandatantre tattvadīkṣāprakāśanaṃ nāma pañcamaḥ paṭalaḥ



ṣaṣṭhaḥ paṭalaḥ

samayācārayuktasya sādhakasya varānane /
jāyate vividhā siddhiḥ girigahvaramāśrite // SvaT_6.1 //
suśuddhe bhūpradeśe tu sarvaśalyavivarjite /
pracchanne vijane ramye bhairavaṃ tatra pūjayet // SvaT_6.2 //
japitvākṣaralakṣaṃ tu bahurūpasya suvrate /
pañcapraṇavasaṃyogāj japataḥ siddhyate dhruvam // SvaT_6.3 //
mucyate na tu sandeho bhedanāt praṇavasya tu /
hrasvaṃ dīrghaṃ plutaṃ sūkṣmam atisūkṣmaṃ paraṃ śivam // SvaT_6.4 //
praṇavaṃ pañcadhā jñātvā bhittvā mokṣo na saṃśayaḥ /
praṇavaḥ pañcadhāvasthaḥ haṃsena saha saṃyuktaḥ // SvaT_6.5 //
yatkiñcidvāṅmayaṃ loke śivajñāne pratiṣṭhitam /
śivajñānaṃ ca tatrasthaṃ haṃsaḥ praṇavasaṃyutaḥ // SvaT_6.6 //
vinā praṇavasaṃyogāj jīva eko vyavasthitaḥ /
yathāprakṛti saṃyukto na ca tiṣṭhati caikataḥ // SvaT_6.7 //
tathā ṣaṣṭhena sambhinno dehe jīvaḥ pravartate /
coditastu yadā tena tadā cordhvaṃ pravartate // SvaT_6.8 //
pratyakṣamapi tattattvaṃ mahāmāyāvimohitāḥ /
kathitaṃ nābhijānanti vinā śāstreṇa codanām // SvaT_6.9 //
ṣaṣṭhaścordhvavaho jñeyaḥ svabhāvamukhasaṃsthitaḥ /
aprakāśaḥ svadehastho guṇabhūtaḥ pravartate // SvaT_6.10 //
nirguṇastu yadā deva ekākī kālavarjitaḥ /
vijñātavyaṃ na kiñcitsyāt kevalo niṣkalastu saḥ // SvaT_6.11 //
tasya rūpaṃ śarīraṃ ca nāsti varṇaḥ kriyā tathā /
sa kathaṃ gṛhyate sūkṣma agrāhyo nityamavyayaḥ // SvaT_6.12 //
etasmātkāraṇāddevi ṣaṣṭhaṃ bījaṃ niyojitam /
pañcapañcakasaṃyukto dehe sakalaniṣkalaḥ // SvaT_6.13 //
grahaṇaṃ tu yadā tasya yogī yogavicintakaḥ /
yogenāvāhitasyāpi bhāvamātraṃ tu bhāvayet // SvaT_6.14 //
yadā karoti sṛṣṭiṃ ca ūrdhvaṃ binduḥ pravartate /
bindūpari ca yacchāntaḥ śivaḥ paramakāraṇam // SvaT_6.15 //
tatra bindurlayaṃ yāti tatsthānaṃ durlabhaṃ suraiḥ /
ṣaṣṭhasvarasamāyogād abhyāsādacirāllabhet // SvaT_6.16 //
ṣaṣṭhaśca pañcamaścaiva tasya devi guṇāḥ smṛtāḥ /
saguṇaḥ sakalo jñeyo nirguṇo niṣkalaḥ śivaḥ // SvaT_6.17 //
sakalo grahasaṃyukto niṣkalo bhāvamāśritaḥ /
sakale japyamāne tu japto bhavati niṣkalaḥ // SvaT_6.18 //
surāsurāṇāṃ devena yajanopāyahetunā /
rūpaṃ tu sakalaṃ tasya dvidhāvasthaṃ prakāśitam // SvaT_6.19 //
prathamaṃ prākṛtaṃ rūpaṃ vikṛtaṃ ca dvitīyakam /
prakṛtirvikṛtiścaiva ubhe ṣaṣṭhena saṃyute // SvaT_6.20 //
ye padārthāḥ purā proktās tatrāsāvucchvasan muhuḥ /
pravartate ca etena punastena nivartate // SvaT_6.21 //
praṇavaḥ pañcadhāvasthaḥ trivarṇaśca tridaivataḥ /
bindunādasamāyuktaḥ praṇavaḥ paripaṭhyate // SvaT_6.22 //
akāraśca ukāraśca makāraśca tṛtīyakaḥ /
varṇatrayamidaṃ proktaṃ brahmādyā devatāstrayaḥ // SvaT_6.23 //
bindunādasamāyogād īśvaraśca sadāśivaḥ /
ete vai praṇavāḥ pañca haṃsaḥ prāṇayutaḥ sadā // SvaT_6.24 //
paramātmā śivo haṃsas tv apareṇa samanvitaḥ /
parataḥ praṇavān pañca punareva vadāmyaham // SvaT_6.25 //
śaktiśca vyāpinī caiva samanātmā ca niṣkalaḥ /
unmanā ca tathā devi praṇavāḥ pañca kīrtitaḥ // SvaT_6.26 //
parataḥ paramo haṃsaḥ sarvaṃ vyāpya vyavasthitaḥ /
ete vai praṇavāḥ pañca parāparavibhāgaśaḥ // SvaT_6.27 //
parāpareṇa haṃsena nityameva praṇāmitāḥ /
pravartante hi sarvatra bhuktimuktiphalapradāḥ // SvaT_6.28 //
pañcabhistu yutastvebhiḥ sa pañcapraṇavātmakaḥ /
tatrasthaḥ ekarūpastu niṣkalastattvataḥ smṛtaḥ // SvaT_6.29 //
tadyogādapi tadbījaṃ sarvabījaprarohakam /
pravartate 'yato yasmād devāsuraniketanam // SvaT_6.30 //
tatra mantrāśca varṇāśca pratiṣṭhāṃ yānti nānyathā /
tasya boddhādvimucyante ahikañcukavat priye // SvaT_6.31 //
tāvadbhramati saṃsāre yāvattattvaṃ na vindati /
vidite tu pure tattve na bhūyo jāyate kvacit // SvaT_6.32 //
akṛtārtho narastāvad yāvaddhaṃsaṃ na vindati /
praṇavena samāyuktaṃ kṛtārtha iti nirdiśet // SvaT_6.33 //
uccāraṃ ca tato jñātvā uccarettaṃ varānane /
uccārastrividho devi haṃsasya samudāhṛtaḥ // SvaT_6.34 //
hakārokārasaṃyukta- bindvante tu tṛtīyakaḥ /
sṛṣṭinyāsena tūccāraḥ saṃhārayoga ucyate // SvaT_6.35 //
evamādikrameṇaiva mantramuccārayedbudhaḥ /
bindusthaṃ tritayaṃ kṛtvā vaktramudghāṭayettataḥ // SvaT_6.36 //
īṣadudghāṭite vaktre tadā nādaṃ vijānata /
nādasthaṃ pañcadhā caiva śaktisthaṃ pañcadhā punaḥ // SvaT_6.37 //
vyāpinyāṃ pañcadhā caiva samanāniṣkalātmanoḥ /
unmanā ca paraṃ tattvaṃ sarvaṃ vyāpya vyavasthitam // SvaT_6.38 //
evaṃ jñātvā vimucyante śivatattvavido janāḥ /
anyathā naiva mucyante bindvante ye vyavasthitāḥ // SvaT_6.39 //
jyotīrūpaṃ tu bindusthaṃ nādasthaṃ śabdarūpakam /
śaktisthaṃ sparśagaṃ caiva tadūrdhvaṃ śūnyarūpakam // SvaT_6.40 //
brahmādipañcakaṃ yacca teṣāṃ śūnyaṃ ca tatpadam /
parāparavibhāgena te sarvatra vyavasthitāḥ // SvaT_6.41 //
śūnyātītā tu samanā śuddhātmā tūnmanā tathā /
sarvātītaṃ paraṃ tattvaṃ sarvaṃ vyāpya vyavasthitam // SvaT_6.42 //
mantrarūpāśca vijñeyā bindudharmāttu devatāḥ /
tatrasthā sarvakarmāṇi sādhayanti na saṃśayaḥ // SvaT_6.43 //
tattvaṃ ca unmanātmā tu samanā śūnyameva ca /
sparśaścaiva tathā śabdo rūpaṃ ca tadanantaram // SvaT_6.44 //
mantrātmani sthitāḥ sarve jñātavyā daiśikena tu /
tatrasthā jñānayogaṃ ca prayacchanti varānane // SvaT_6.45 //
karmakāle tu sakalān śiraḥ pāṇyādibhiryutān /
japet tu sakalān devi niṣkalena samanvitān // SvaT_6.46 //
dhyāyejjyotirmayān sarvān śabdasiddhipradāyakān /
śaktisthāḥ śaktidāḥ proktāḥ śūnyasthā vyāpakāḥ smṛtāḥ // SvaT_6.47 //
kramājjñānapradāste vai samanāsthā varānane /
kaivalyadāstataścordhve sarvajñāśconmane pade // SvaT_6.48 //
tattvena vedhitāḥ sarve ye mayā parikīrtitāḥ /
tajjñātvā siddhidāḥ sarve muktidāśca na saṃśayaḥ // SvaT_6.49 //
pañcapraṇavasaṃyuktaṃ tattvaṃ te kathitaṃ mayā /
pañcapraṇavapūrveṇa oṃkārādyayutena tu // SvaT_6.50 //
namaskārāvasānena bahurūpeṇa suvrate /
japataḥ siddhimāpnoti lakṣenākṣarasaṃkhyayā // SvaT_6.51 //
praṇavādyena saṃyuktaṃ mantramevaṃ japet sadā /
japānte tu punarhomaṃ daśamāṃśena kārayet // SvaT_6.52 //
nṛmāṃsaṃ purasaṃyuktaṃ ghṛtena ca pariplutam /
tataḥ siddhimavāpnoti adhamāṃ madhyamottamam // SvaT_6.53 //
triguṇena tu japyena svacchandasadṛśo bhavet /
brahmaviṣṇvindradevānāṃ siddhadaityorageśinām // SvaT_6.54 //
bhayadātā ca hartā ca śāpānugrahakṛd bhavet /
darpaṃ harati kālasya pātayed bhūdharānapi // SvaT_6.55 //
sphoṭayedbilvayantrāṇi diggajānapi cālayet /
brahmarākṣasavetālān krūragrahavināyakān // SvaT_6.56 //
smaraṇānnāśayeddevi avadhyastridaśairapi /
prākṛtānyapi karmāṇi siddhyanti japalakṣataḥ // SvaT_6.57 //
tāni samyakpravakṣyāmi yathāvadanupūrvaśaḥ /
mohanā sahadevā ca bhūdhātrī cakralāñchanā // SvaT_6.58 //
rāmavallyā sahaikatra ātmabījena poṣayet /
bhakṣe pāne ca dātavyaṃ vaśīkaraṇamuttamam // SvaT_6.59 //
uttavāraṇimūlaṃ tu puṣyarkṣeṇa tu grāhayet /
ātmendriyeṇa saṃyuktaṃ vaśīkaraṇamuttamam // SvaT_6.60 //
śravaṇākṣimalaṃ lālā rudhirendriyasaṃyutam /
bhūkadambasamopetaṃ dātavyaṃ payasā niśi // SvaT_6.61 //
apravāse pradātavyaṃ mriyate viraheṇa sā /
ṣaṣṭiṃ kanakabījāni ṣoḍaśa maṇicandrikāḥ // SvaT_6.62 //
naragodantasaṃyuktāḥ pradadyādyasya bhāminī /
eṣa kāpāliko yogo gacchantamanugacchati // SvaT_6.63 //
śvetārkamūlaṃ mañjiṣṭhā caṭakasya śirastathā /
gṛhodbhavasya kuṣṭhaṃ ca svaraktendriyasaṃyutam // SvaT_6.64 //
bhakṣye pāne pradātavyaṃ vaśīkaraṇamuttamam /
mohanā caiva kāntārī mayūraśikhayā yutā // SvaT_6.65 //
ātmalālendriyairyuktaṃ vaśīkaraṇamuttamam /
lajjālukā ca gorambhā caṇḍālīkarmakaṃ tathā // SvaT_6.66 //
nāgendrapadamiśraṃ tad ātmabījasamanvitam /
eṣa yogavaro divyo dīyate yasya suvrate // SvaT_6.67 //
madhureṇa samāyukto yāvadāyurvaśī sa tu /
caṇakā māṣamudgāśca apānena vinirgatāḥ // SvaT_6.68 //
vāntaṃ ghṛtaṃ tathā retaḥ strīrajo hṛnmalaṃ tathā /
mūtraṃ raktaṃ tathā keśo lālā caiva varānane // SvaT_6.69 //
putrajāniḥ kṛtāhvā ca nāgendrapadasaṃyutā /
mohanā viṣṇukrāntā ca dhātrī caivaikataḥ sthitā // SvaT_6.70 //
puṣyarkṣeṇa niyuñjīta garvitānāṃ varānane /
bhakṣye pāne pradātavyo yogastridaśapūjitaḥ // SvaT_6.71 //
uccāṭanaṃ pravakṣyāmi śatrūṇāṃ garvitātmanām /
kākolūkasya pakṣāṃśca kharoṣṭramūtramṛttikā // SvaT_6.72 //
kṛtvā pratikṛtiṃ prājñaḥ kākaraktena lepayet /
kākolūkasya pakṣāṃśca gude tasya vinikṣipet // SvaT_6.73 //
tāṃ catuṣpathe nikhanet śmaśānāgnimathopari /
prajvālya homayettatra kākapakṣāṃśca suvrate // SvaT_6.74 //
udbhrāntapatrasahitān kharamūtreṇa bhāvitān /
yasya nāma samuddiśya yakārādyantarodhitam // SvaT_6.75 //
mantrāvasāne vinyastaṃ visargāntaṃ pracāṭayet /
bhramate kākavat pṛthvīṃ śatrurvyādhinipīḍitaḥ // SvaT_6.76 //
piṇyākaṃ nimbapattrāṇi mṛtkiṇvaṃ tu tuṣāṇi ca /
śatroḥ pratikṛtiṃ kṛtvā akṣapuṣpaistu veṣṭitām // SvaT_6.77 //
śmaśāne nikhanettāṃ tu vahniṃ prajvālya copari /
puṣpairvibhītatarujair yasya nāmnā tu homayet // SvaT_6.78 //
vidviṣṭo vai bhavecchatruḥ kāmadevasamo 'pi yaḥ /
priyaṅgulatikāmiśraṃ gugguluṃ ghṛtavedhitam // SvaT_6.79 //
hṛtvā tvaṣṭaśataṃ devi subhagaḥ samprajāyate /
jātikuṭmalakairmiśrais trimadhvaktaistilairhutaiḥ // SvaT_6.80 //
subhagatvamavāpnoti rūpahīno 'pi yo naraḥ /
tilairlavaṇasammiśrais trimadhvaktairhutaiḥ priyaiḥ // SvaT_6.81 //
saptāhādvaśamāyāti yā strī rūpeṇa garvitā /
rājikā lavaṇaṃ caiva madhukṣīraghṛtaplutam // SvaT_6.82 //
homayennāmasammiśraṃ yasyākarṣettu taṃ drutam /
narasya rocanāṃ gṛhya dviradasya madena tu // SvaT_6.83 //
bhāvayitvābhimantryaitan mantreṇāṣṭaśataṃ japet /
snāne vilepane madye gandhe vā yasya dīyate // SvaT_6.84 //
sa vaśyo bhavati kṣipraṃ dhanadaḥ prāṇadastathā /
athavā mārayetkṣipraṃ śatruṃ niścitamātmanaḥ // SvaT_6.85 //
apakāraśatairyuktaṃ kṛtaghnaṃ duṣṭacetasam /
kapāladvayamādāya nāma śatroḥ samālikhet // SvaT_6.86 //
kapālasampuṭasthaṃ tad viṣāṅgāreṇa bhāvitam /
rudhireṇa samāyuktaṃ humphaṭkāravidarbhitam // SvaT_6.87 //
mahāpretavanaṃ gatvā svacchandaṃ pūjayettataḥ /
kṛṣṇamālyopahāraiśca tataḥ karma samārabhet // SvaT_6.88 //
vijñāpya bhairavaṃ devaṃ śatruṃ me vinipātaya /
anujñātastu devena gṛhittvā tacchirodvayam // SvaT_6.89 //
tatra gatvā mahādevi kapālāsanasaṃsthitaḥ /
tatrastho roṣasampūrṇo dakṣiṇābhimukhaḥ sthitaḥ // SvaT_6.90 //
ātmano bhairavaṃ rūpaṃ jñātvā ghoraṃ subhīṣaṇam /
kruddhaḥ samuccarenmantrī dvātriṃśākṣarasammitam // SvaT_6.91 //
vilomena mahābhāge śatrunāma tato 'ntagam /
humphaḍdvayaṃ samuccārya kādye cāsphālayedbhṛśam // SvaT_6.92 //
khaṇḍaśaścūrṇite yāvat tāvacchaturvinaśyati /
saptarātreṇa deveśi prayogastvanivartakaḥ // SvaT_6.93 //
evaṃ śatasahasrāṇi anyakalpotthitāni ca /
prayogāṇāṃ karotyeṣa mantrarājeśvareśvaraḥ // SvaT_6.94 //
anulomagataṃ devaṃ vauṣatkārāntasaṃsthitam /
kṣīraṃ tu homayeddevi śāntyarthe hitakārakam // SvaT_6.95 //
vaṣadāpyāyane śastaṃ svāhāntaṃ vaśakarmaṇi /
mantrāṇāṃ tarpaṇārthaṃ ca natyantaṃ cārcane smṛtam // SvaT_6.96 //
etaddhi kathitaṃ devi sādhakasya sumedhasaḥ /
kriyākālāṃśayuktasya akleśāttu sukhāvaham // SvaT_6.97 //


iti svacchandatantre pañcapraṇavādhikāraḥ ṣaṣṭhaḥ paṭalaḥ


saptamaḥ paṭalaḥ

kriyā jñātā mayā deva tvatprasādānmaheśvara /
kālāṃśakaṃ ca deveśa kathayasva prasārataḥ // SvaT_7.1 //
kālo dvidhātra vijñeyaḥ sauraścādhyātmikaḥ priye /
suvārakaraṇe lagne suyoge sudine priye // SvaT_7.2 //
tejo 'pacayarāśau tu dakṣiṇāyanamuttaram /
grahaṇaṃ candrasūryābhyāṃ kālaśca ṛtavastathā // SvaT_7.3 //
pakṣo māsaśca velā vi- ṣuvadrāśyantaraṃ tathā /
puṇyāpuṇyodayo devi saura eṣa prakīrtitaḥ // SvaT_7.4 //
ādhyātmikaṃ punardevi kathayāmi nibodha me /
ṣāṭkośikastu yo deho bhūtatanmātrasaṃyutaḥ // SvaT_7.5 //
sa manobuddhyahaṅkāra- buddhikarmendriyairguṇaiḥ /
sarvatattvaistathā devaiḥ samadhiṣṭhitavigrahaḥ // SvaT_7.6 //
tatrātmā prabhuśaktiśca vāyurvai nāḍibhiścaran /
nābhyadhomeḍhrakande ca sthitā vai nābhimadhyataḥ // SvaT_7.7 //
tasmādvinirgatā nāḍyas tiryagūrdhvamadhaḥ priye /
cakravat saṃsthitāstatra pradhānā daśa nāḍayaḥ // SvaT_7.8 //
dvāsaptatisahasrāṇi nāḍyastābhyo vinirgatāḥ /
punarvinirgatāścānyā ābhyo 'pyanyāḥ punaḥ punaḥ // SvaT_7.9 //
yāvatyo romakoṭyastu tāvatyo nāḍayaḥ smṛtāḥ /
yathā parṇa palāśasya vyāptaṃ sarvatra tantubhiḥ // SvaT_7.10 //
śarīraṃ sarvajantūnāṃ tadvadvyāptaṃ tu nāḍibhiḥ /
mārutāpūritāḥ sarvā ātmaśakticarāḥ sadā // SvaT_7.11 //
pṛthagvṛttiprabhedena bhinnāścāraprabhedataḥ /
cāravṛttiprabhedena saṃjñābhedo varānane // SvaT_7.12 //
nāḍināṃ caiva vāyūnāṃ bhedo jñeyaḥ sahasraśaḥ /
pradhānā daśa yāḥ proktā nāḍayaśca varānane // SvaT_7.13 //
tāsāṃ madhye tu deveśi vāyavo ye vyavasthitāḥ /
nāḍīnāṃ caiva vāyūnāṃ saṃjñāvṛttīrnibodha me // SvaT_7.14 //
iḍā ca piṅgalā caiva suṣumnā ca tṛtīyakā /
gāndhārī hastijihvā ca pūṣā caiva yaśasvinī // SvaT_7.15 //
alambusā kuhūścaiva śaṃkhinī daśamī smṛtā /
etāḥ prāṇavahāḥ proktāḥ pradhānā daśa nāḍayaḥ // SvaT_7.16 //
prāṇo 'pānaḥ samānaśca udāno vyāna eva ca /
nāgaḥ kūrmo 'tha kṛkaro devadatto dhanañjayaḥ // SvaT_7.17 //
vāyavo nāḍayaścaiva cakravatsaṃsthitāḥ priye /
tāsu saṃcarataḥ siddhiṃ yogaṃ caiva varānane // SvaT_7.18 //
japataśca varārohe japasiddhimavāpnuyāt /
daśānāṃ tu paraṃ devi nāḍītrayamudāhṛtam // SvaT_7.19 //
bindunādātmake dve vai madhye śaktyātmikā smṛtā /
hṛccakre tu samākhyātāḥ sādhakānāṃ hitāvahāḥ // SvaT_7.20 //
prāṇo vai carate tāsu ahorātravibhāgataḥ /
tathā te kathayiṣyāmi pravibhajya yathāsphuṭam // SvaT_7.21 //
prabhuśaktisamākṛṣṭā marutprāṇātmasaṃsthitāḥ /
traya ete 'vibhāgena saṃcarante samantataḥ // SvaT_7.22 //
adha ūrdhvaṃ vahedyasmāt sarvanāḍīḥ pravāhayan /
vṛttisaṃjñāprabhedena varṇarūpāṇyanekadhā // SvaT_7.23 //
dvāsaptatisahasrebhyo jāyante daśa vai priye /
koṭidhāto varārohe sa ekaḥ saṃvyavasthitaḥ // SvaT_7.24 //
prāṇāpānamayaḥ prāṇo visargāpūraṇaṃ prati /
nityamāpūrayanneva prāṇināmurasi sthitaḥ // SvaT_7.25 //
prāṇanaṃ kurute yasmāt tasmāt prāṇaḥ prakīrtitaḥ /
ahorātragatiṃ prāṇe adhunā kathayāmi te // SvaT_7.26 //
tuṭayaḥ ṣoḍaśa prāṇe pūrvaṃ hi kathitā mayā /
bāhye naiva tu kālena te lavāḥ parikīrtitāḥ // SvaT_7.27 //
tābhiścatasṛbhirdevi prāṇe yāmo vidhīyate /
taireva praharairdevi caturbhistu dinaṃ bhavet // SvaT_7.28 //
rātriścaturbhirvijñeyā ahorātrastvato 'ṣṭabhiḥ /
śivo dharmeṇa haṃsastu sūryā haṃsaḥ prabhānvitaḥ // SvaT_7.29 //
ātmā vai haṃsa ityuktaḥ prāṇo haṃsasamanvitaḥ /
tasyodayātkaletkālaḥ grahāṇāmudayo bhavet // SvaT_7.30 //
ṛkṣāṇi rāśayaścaiva tārāstvaṃśāstathaiva ca /
prāṇe vai udayantyete ahorātreṇa suvrate // SvaT_7.31 //
ahorātrodayastyaiva vibhāgaṃ kathayāmi te /
hṛdayordhve tu kaṇṭhādho yāvadvai pravahet priye // SvaT_7.32 //
aṅgulena vihīne tu prathamaḥ praharaḥ smṛtaḥ /
dvitīya ūrdhve vijñeyo madhyāhnastālumadhyataḥ // SvaT_7.33 //
atra homo japo dhyānaṃ kṛtaṃ vai mokṣadaṃ bhavet /
nāsāgryatryaṅgulordhve tu yāvatprāptastu suvrate // SvaT_7.34 //
praharastu tṛtīyo 'sau bhavedvai varavarṇini /
śaktyante ca caturthastu praharo 'haḥ prakīrtitam // SvaT_7.35 //
caturthānte tu deveśi prāṇasūryaḥ sadāstagaḥ /
tato 'stamayasandhyātra tuṭyardhaṃ tu bhavet priye // SvaT_7.36 //
tatkālaṃ tu vilambyaivaṃ punaścādhaḥ pravartate /
sa ca candrodayo devi rajanī ca vidhīyate // SvaT_7.37 //
pūrvoktakramayogena yāmeṣvevaṃ caratyasau /
tāluke cārdharātrastu punarevaṃ vidhīyate // SvaT_7.38 //
hṛtpadmaṃ tu yadā prāptaḥ prabhātasamayastadā /
tuṭyardhaṃ tu varārohe pūrvasaṃdhyā bhavettataḥ // SvaT_7.39 //
tasmātsamudayaścaiva sūryasya sa bhavetpunaḥ /
pūrvavat kramayogena sa careddhi sadā śubhe // SvaT_7.40 //
vāsare tu caretsūryo dhārāyāṃ saṃcarecchaśī /
candrasūryodayo hyeṣa mayā te parikīrtitaḥ // SvaT_7.41 //
bhaumādyāśca grahā hyevaṃ caranti pravibhāgaśaḥ /
prāṇe cāpyudayantyete prahare prahare priye // SvaT_7.42 //
velā vāro bhavedyasya sa caretpraharadvayam /
rāhuścarati somena ketuścarati bhāsvatā // SvaT_7.43 //
ye grahāste ca vai nāgā lokapālāṣṭakaṃ ca te /
mūrtayaścaiva te cāṣṭāv aṣṭau te ca gaṇeśvarāḥ // SvaT_7.44 //
te ca pañcāṣṭakā rudrās tathā yogāṣṭakāḥ pare /
anantādiśikhaṇḍyantās te ca vidyeśvarāṣṭakāḥ // SvaT_7.45 //
sakalādyāni tattvāni sthitāni paratastviha /
pūrvoktā bhairavāścāṣṭau sarve te ca vyavasthitāḥ // SvaT_7.46 //
grahādīnsamadhiṣṭhāya sarveṣūdayakārakāḥ /
rāśibhiḥ saha nakṣatrais ta udyanti aharniśam // SvaT_7.47 //
madhyāhne cārdharātre ca udayo 'bhijito bhavet /
abhīpsitaṃ phalaṃ tatra sādhakānāṃ bhavediha // SvaT_7.48 //
ahorātravibhāgo 'yam evaṃ te kathito mayā /
adhunā pakṣamāsāṃśca varṣāṇi kathayāmi te // SvaT_7.49 //
ādhyātmikāhorātreṇa bāhye kāṣṭhā vidhīyate /
māsenādhyātmikenaiva bāhye caiva kalā bhavet // SvaT_7.50 //
tatra triṃśadahorātrā māsastu varavarṇini /
māsaidvadaśabhiścaiva bāhye 'tha ghaṭikā bhavet // SvaT_7.51 //
śatāni trīṇyahotrātrāḥ ṣaṣṭireva tathādhikā /
varṣametat samākhyātaṃ bāhye vai ghaṭikā ca sā // SvaT_7.52 //
ghaṭikāḥ ṣaṣṭistvahorātre bāhye tu pravahanti vai /
tā evāntaracāreṇa ṣaṣṭiḥ saṃvatsarāḥ smṛtāḥ // SvaT_7.53 //
prāṇasaṃkhyāṃ punasteṣu kathayāmyadhunā tava /
ṣaṭ śatāni varārohe sahasrāṇyekaviṃśatiḥ // SvaT_7.54 //
ahorātreṇa bāhyena adhyātmaṃ tu saradhipe /
prāṇasaṃkhyā samākhyātā jñātavyā sādhakena tu // SvaT_7.55 //
praṇahaṃse sadā līnaḥ sādhakaḥ paratattvavit /
tasyāyaṃ japa uddiṣṭaḥ siddhimuktiphalapradaḥ // SvaT_7.56 //
adhaḥ pravahaṇe siddhir hṛtpadmaṃ yāvadāgataḥ /
muktiścaiva bhavedūrdhve paratattve tu suvrate // SvaT_7.57 //
mano 'pyanyatra nikṣiptaṃ cakṣuranyatra pātitam /
yathā pravartate prāṇas tv ayatnādeva sarvadā // SvaT_7.58 //
nāsyoccārayitā kaścit pratihantā na vidyate /
svayamuccarate haṃsaḥ prāṇināmurasi sthitaḥ // SvaT_7.59 //
māsavatsarasaṃkhyā tu eṣā te kathitā mayā /
candrasūryoparāgaṃ tu kathayāmi tataḥ param // SvaT_7.60 //
ahorātrastu yaḥ proktaḥ prāṇe 'sminsurasundari /
sa eva pakṣadvitayaṃ māsaṃ ca kathayāmi te // SvaT_7.61 //
tuṭyardhaṃ cāpyadhaścordhvaṃ viśramaḥ parikīrtitaḥ /
madhye pañcadaśoktā yās tithayastāḥ prakīrtitāḥ // SvaT_7.62 //
prathamodaye tu hṛtpadmāt tuṭyardhaṃ tu dinaṃ bhavet /
dvitīye caiva tuṭyardhe yadā carati śarvarī // SvaT_7.63 //
rāśayo grahanakṣatrāṇy udayanti yathākramam /
asminnevamahorātre pūrvavacca varānane // SvaT_7.64 //
tuṭibhiḥ pañcadaśabhiḥ pakṣaḥ sa tu vidhīyate /
tithicchede ṛṇaṃ jñeyaṃ vṛddhau caiva dhanaṃ bhavet // SvaT_7.65 //
ṛṇaṃ caiva bhavetkāso niḥśvāso dhana ucyate /
kṛṣṇapakṣordhvacāreṇa saṃhāraḥ saṃkṣayo bhavet // SvaT_7.66 //
krūrakarmāṇi vai tatra kurvansiddhimavāpnuyāt /
śubhakarmāṇi kṛṣṇe ca na ca siddhyanti suvrate // SvaT_7.67 //
śaktiṃ vai viśati prāṇe yā tuṭistu vidhīyate /
amāvasyā tu sā jñeyā kṛṣṇapakṣe varānane // SvaT_7.68 //
śaktermadhyordhvabhāge tu tuṭyardhaṃ yatprakīrtitam /
pakṣasaṃdhistvasau jñeyo 'māvasyārdhapratipadā // SvaT_7.69 //
tithicchedena vai tatra sūryasya grahaṇaṃ bhavet /
ravibimbāntare devi candrabimbaṃ tadā bhavet // SvaT_7.70 //
tadantare bhavedrāhur amṛtārthī varānane /
amṛtaṃ sravate candro rāhuśca grasate tu tam // SvaT_7.71 //
pītvā tyajati tadlimbaṃ tadā muktaḥ sa ucyate /
ādityagrahaṇaṃ caiva loke tadupadiśyate // SvaT_7.72 //
rāhurādityacandrau ca traya ete grahā yadā /
dṛśyante samavāyena tanmahāgrahaṇaṃ bhavet // SvaT_7.73 //
sa kālaḥ sarvalokānāṃ mahāpuṇyatamo bhavet /
tatra snānaṃ tathā dānaṃ pūjāhomajapādikam // SvaT_7.74 //
yatkṛtaṃ sādhakairdevi tadanantaphalaṃ bhavet /
tāṃ caivārdhatuṭiṃ tyaktvā śuklapakṣodayo bhavet // SvaT_7.75 //
śaktigarbhādadhaḥ sṛṣṭis tasmādvṛddhiḥ prajāyate /
tadārabhya ca karmāṇi śubhānyabhyudayāni ca // SvaT_7.76 //
dhyānamantrādiyuktasya siddhinte nātra saṃśayaḥ /
prāṇahaṃso yadā prāptas tv adhastāṃ prathamāṃ tuṭim // SvaT_7.77 //
pūrvamardhaṃ tvahaḥ proktaṃ tuṭyardhamaparaṃ niśā /
rāśayo graha ṛksāṇi yogāśca karaṇāni ca // SvaT_7.78 //
pūrvavatkramayogena tānyudyanti tvaharniśam /
pratipatsā tu vijñeyā candraścaikakalo bhavet // SvaT_7.79 //
dvitīyāyāṃ dvitīyā tu vṛddhimeti krameṇa tu /
tithayaścaivamārabhya yāvatpañcadaśī tuṭi // SvaT_7.80 //
paurṇamāsī tu vijñeyā tithirvai sādhakena tu /
tatra pūjā japo dhyānaṃ saṃpūrṇaṃ saphalaṃ bhavet // SvaT_7.81 //
saṃpūrṇaśca bhavettasyāṃ candro vai cārulocane /
tasyāścārdhatuṭiryā tu pakṣasaṃdhyā tu sā smṛtā // SvaT_7.82 //
tasyārdhaṃ paurṇamāsī tu pratipadardhena saṃsthitā /
hṛtpadmasaṃdhimadhye tu somasya grahaṇaṃ bhavet // SvaT_7.83 //
ādityena vinā loke somagrahaṇamucyate /
tatraiva ca mahatpuṇyaṃ dhyānahomajapādibhiḥ // SvaT_7.84 //
pakṣadvaye 'pi deveśi grahaṇaṃ candrasūryayoḥ /
nānādiddhipradaṃ hyetat sādhakasyābhiyoginaḥ // SvaT_7.85 //
mokṣaścaiva punarbhadre pakṣadvayasamujjhitaḥ /
pakṣadvayaṃ parityajya pūvoktakaraṇena tu // SvaT_7.86 //
unmanyante sthito nityaṃ paravṛttyavalambakaḥ /
parityajya tvadhaḥ sarvaṃ dhyānamāsthāya yojayet // SvaT_7.87 //
tasya muktirna saṃdehas tv anyathā siddhibhāgbhavet /
pakṣadvaye 'pi grahaṇaṃ bhavedvai sarvadehinām // SvaT_7.88 //
evametatsamākhyātaṃ yāvadāyurvarānane /
atraivādhyātmāhorātre tv athābdodaya ucyate // SvaT_7.89 //
hṛtpadmādūrdhvaparyantaṃ rāśayaḥ ṣaḍ vyavasthitāḥ /
aṅgulaiḥ ṣaḍbhirekaiko hṛtpadmādyāva śaktitaḥ // SvaT_7.90 //
aṅgule aṅgule hyatra tithayaḥ pañca saṃsthitāḥ /
tasyāpyardhaṃ dinaṃ pūrvam aparārdhaṃ niśā bhavet // SvaT_7.91 //
ṣaṭpañcakāstithīnāṃ ye te ḥorātrāstu māsikāḥ /
triṃśatā tairahorātrair dvipakṣo māsa ucyate // SvaT_7.92 //
māsi rāśyudaye hyeṣa adhordhvaprāṇasaṃcare /
hṛdayādudayasthānāt saṃkrāntirmakare sthitā // SvaT_7.93 //
ṣaḍaṅgulānyadhastyaktvā kumbhe saṃkramate punaḥ /
kaṇṭhordhve dvyaṅgulaṃ tyaktvā mīne saṃkramate punaḥ // SvaT_7.94 //
galordhvādyāvattālvantaṃ tyaktvā meṣe 'tha saṃkramet /
nāsāntaṃ yāvatsaṃkrāntir aṅgulāni ṣaḍeva hi // SvaT_7.95 //
eṣā vai viṣusaṃkrāntir uttare saṃvyavasthitā /
japahomārcanadhyānān mahābhyudayakārikā // SvaT_7.96 //
nāsāgraṃ tu parityajya prāṇahaṃso vṛṣe caret /
ṣaḍaṅgulāni saṃtyajya saṃkramenmithune punaḥ // SvaT_7.97 //
śaktyantaṃ yāvadadhvānaṃ saṃkrāntirmithune smṛtā /
makarācca samārabhya mithunāntaṃ ca suvrate // SvaT_7.98 //
uttarayaṇamatraitad aihikīsiddhivarjitam /
snānaṃ dhyānaṃ tathā dānaṃ pūjāhomajapādikam // SvaT_7.99 //
sādhakādyaiḥ kṛtaṃ yacca sahastrānekadhā bhavet /
iha janmani nāpnoti paratraivopatiṣṭhate // SvaT_7.100 //
dināni tatra vardhante makarānmithunāntikam /
tatkāle saṃharedvīryaṃ jagatyasmiṃścarācare // SvaT_7.101 //
haṃso raśmibhirākṛṣya garbhasthaṃ kārayettu tam /
garbhasthānekadhārūpaṃ yadgṛhītaṃ purātanam // SvaT_7.102 //
karkaṭādeḥ samārabhya sarvaṃ varṣati tatpunaḥ /
tasmādārabhya makarād dhyānahomajapādikam // SvaT_7.103 //
paralokanimittāya tadanantaphalaṃ bhavet /
puraścaryānimittāya mantragrahavrataṃ ca yat // SvaT_7.104 //
mīnādāvārabhetsarvaṃ mantrasiddhyarthamātmanaḥ /
bāhye 'pi taravo loke ṛtuṣaṭkasamīritam // SvaT_7.105 //
kusumānandamāyānti kusumāyudhadīpakam /
mantrāḥ kālānurūpeṇa vratacaryādineritāḥ // SvaT_7.106 //
jñeyabodhapradīptāśca siddhimuktiprasādhakāḥ /
adhyātmaśabdarūpātmā ṣaḍrasāsvādaneritaḥ // SvaT_7.107 //
haṃsabodhapradīptastu galake mīnamāśritaḥ /
śabdasaṃvedanaṃ tasya sphuṭaṃ tatra bhavedyataḥ // SvaT_7.108 //
tadārabhya japāttasya sarvameva pravartate /
mithunāntaṃ ca deveśi tataḥ siddhiḥ prajāyate // SvaT_7.109 //
sahaṃso binduśaktisthaḥ siddhidvārairadhomukhaḥ /
karkaṭādau sa varṣettu tulāntaṃ tālukāntare // SvaT_7.110 //
kaṇṭhādadhastato dehī hṛtpadmātsarvato vrajet /
tasmādihātmasiddhyarthaṃ puṣṭyarthaṃ caiva sādhayet // SvaT_7.111 //
dakṣiṇāyanaje kāle yasmātsṛṣṭiḥ prajāyate /
śaktyadho hṛdaye haṃsaḥ saṃkrametkarkaṭe priye // SvaT_7.112 //
ṣaḍaṅgulāni saṃtyajya siṃhe vai saṃkrametpunaḥ /
ṣaḍaṅgulaiḥ punastyaktaiḥ kanyāṃ saṃkramate punaḥ // SvaT_7.113 //
nāsikāgrāttu tālvantaṃ tyaktvaivaṃ viṣuvadbhavet /
tulāsaṃkrāntireṣoktā dakṣiṇaṃ viṣuvadbhavet // SvaT_7.114 //
sādhanaṃ yat kṛtaṃ tatra iha janmani kāmadam /
mṛtyorjayaṃ tathā śāntiṃ puṣṭiṃ tasmātsamārabhet // SvaT_7.115 //
tasmātsa ṣaḍrasāhāro galādhaḥ prīṇayettanum /
ṣaḍaṅgulāni tyaktvā tu vṛścike kramate punaḥ // SvaT_7.116 //
kaṇṭhordhvaṃ dvyaṅgulaṃ tyaktvā kaṇṭhādhaścaturaṅgulam /
vṛścikaṃ tu parityajya dhanvisaṃkrāntirucyate // SvaT_7.117 //
ṣaḍaṅgulādadhastāttu dhanvisthaścarate hṛdi /
hṛtpadmāntaṃ tu vai haṃsaś caritvā ūrdhvagodayaḥ // SvaT_7.118 //
makarādiṣu saṃkrāntau dvādaśaivaṃ caretsadā /
amunoktakrameṇaiva āyurvai sarvadehinām // SvaT_7.119 //
aihikāmuṣmikī siddhir adhamā madhyamottamā /
ayanadvayamākhyātaṃ mokṣasiddhirdvayojjhitā // SvaT_7.120 //
ayanadvayaparyanta unmanyante sadā sthitaḥ /
tatrastho vai japadhyānān mokṣasiddhimavāpnuyāt // SvaT_7.121 //
mokṣaṃ gatvā tu nāgacchet pratijñā bhairavasya tu /
asminnabdodaye bhūyo dvādaśābdodayaṃ śṛṇu // SvaT_7.122 //
caitrasaṃvatsare yasmān māsānāmudayo bhavet /
tadādi sādhakaistasmāt kartavyaṃ mantrasādhanam // SvaT_7.123 //
dvādaśābdaḥ sa vijñeyaś caitramāsādvarānane /
lakṣaṇaṃ tasya vakṣyāmi prāṇo 'sminpravibhāgaśaḥ // SvaT_7.124 //
tatra saṃvatsareṇaiva amunoktena suvrate /
ahorātrastu yaḥ prokto dvādaśāṃśaṃ bhajetpriye // SvaT_7.125 //
dvādaśa te ahorātrā dvādaśābde bhavanti vai /
pañcabhistāṃstu saṃguṇya dvādaśābda ṛturbhavet // SvaT_7.126 //
tameva dviguṇaṃ kṛtvā kālastu sa vidhīyate /
triguṇenaitadayane vatsaraḥ ṣaṅguṇena tu // SvaT_7.127 //
saṃkrāntayo dvādaśātra yadvadabde prakīrtitāḥ /
dvādaśābdodaye prāṇe vatsarāste prakīrtitāḥ // SvaT_7.128 //
dvādaśābde tvahorātrāḥ teṣāṃ saṅkhyāṃ nibodha me /
sahasrāṇi tu catvāri triśatī viṃśatistathā // SvaT_7.129 //
dvādaśābdodaye devi prāṇe 'sminkathitā mayā /
ṣaṣṭyabdodayamatraiva punaśca kathayāmi te // SvaT_7.130 //
ānandādyāstu te jñeyāḥ ṣaṣṭyabdāstu varānane /
te cādha ūrdhvage prāṇe ekasminsurasundari // SvaT_7.131 //
caranti pravibhāgena tathā te kathayāmyaham /
ānandaprabhṛterdevi mantramārādhayettu yaḥ // SvaT_7.132 //
tasyānandastu deveśi mantreṇa saha jāyate /
dvādaśābde tvahorātraṃ pañcadhā bhedayecca tam // SvaT_7.133 //
ṣaṣṭyabde te tvahorātrāḥ pañcaiva parikīrtitāḥ /
te vai ṣaṅguṇitāstatra māsa ekaḥ prakīrtitaḥ // SvaT_7.134 //
taiśca dvādaśabhirdevi varṣamekaṃ vidhīyate /
aṅgule tu sapañcāṃśe mānametatprakīrtitam // SvaT_7.135 //
ṣaḍaṅgulaistu pañcābdāḥ ṣaṣṭyabda udayanti te /
hṛtpadmādyāva śaktyūrdhvaṃ triṃśadabdodayo bhavet // SvaT_7.136 //
śaktyadho yāvaddhṛtpadmaṃ triṃśadabdodayo bhavet /
ṣaṣṭyabde ye tvahorātrāḥ saṅkhyāṃ teṣu vadāmyaham // SvaT_7.137 //
viṃśatistu sahasrāṇi sahasraṃ ṣaṭśatādhikam /
ahorātrāstu ṣaṣṭyabde saṅkhyātāstu varānane // SvaT_7.138 //
ṣaṣṭyabdodaya ākhyātaḥ prāṇa ekatra te mayā /
candrasūryoparāge ca pakṣamāsāyaneṣu ca // SvaT_7.139 //
yugādiṣu yugānteṣu yacca saṃvatsare 'pyatha /
varṣadvādaśake caiva ṣaṣṭyabde 'tha varānane // SvaT_7.140 //
snānadānena yajñaiśca pūjāhomajapena ca /
jñānayogādibhiścaiva bāhye kāle tu yatkṛtam // SvaT_7.141 //
amunokte varārohe tatphalaṃ labhate mahat /
prāṇahaṃsagatiṃ cāre jñātvaikasmiṃstu tadbhajet // SvaT_7.142 //
svasaṃvedyo bhaveccāro nāḍīcārajayātsphuṭam /
athavā sa japādevam atyarthamupabṛṃhitaḥ // SvaT_7.143 //
mantrī yogaṃ vijānāti jñātvā sarvajñatāṃ vrajet /
punareva pravakṣyāmi nāḍitrayavibhāgataḥ // SvaT_7.144 //
dakṣinottarasaṃkrāntau viṣuvaccāratastathā /
yathā caratyasau haṃso jagatyasmiṃścarācare // SvaT_7.145 //
antaḥsthaḥ kālarūpeṇa kalābhiḥ kalayañjagat /
nāḍitrayakṛtādhāro mārgatrayavyavasthitaḥ // SvaT_7.146 //
guṇatrayasamāviṣṭas tridhāvasthāvyavasthitaḥ /
kāraṇaiḥ ṣaḍbhirākrāntaḥ śaktitritayasaṃyutaḥ // SvaT_7.147 //
icchājñānakriyāviddhaḥ somasūryāgnimadhyagaḥ /
dakṣanāsāpuṭe caiva nāḍī vai piṅgalā smṛtā // SvaT_7.148 //
iḍā caiva tu vāmena suṣumnā madhyataḥ sthitā /
dakṣiṇe devamārgastu pitṛmārgastathottare // SvaT_7.149 //
madhyamaḥ śivamārgastu tatra gatvā na jāyate /
dakṣiṇe sattvajāgratsthaḥ svapnastho vāmato rajaḥ // SvaT_7.150 //
madhye tamastu vijñeyaṃ suṣuptāvastha eva ca /
brahmeśvaraśca dakṣastho vāme viṣṇusadāśivau // SvaT_7.151 //
madhye rudraśivau proktau sarvātītaḥ paraḥ śivaḥ /
jyeṣṭhājñāne ca dakṣe ca kriyā vāmā tathottare // SvaT_7.152 //
raudrī cecchā ca madhyasthā parā śaktiḥ parāparā /
dakṣiṇo tu sthitaḥ sūryo vāme somo virājate // SvaT_7.153 //
pāke prakāśakatve ca madhyasthaścaiva pāvakaḥ /
pācayetsarvapākaṃ hi somādiguṇasambhavam // SvaT_7.154 //
prakāśayetsvasāmarthyāt paratattvamanāmayam /
rāśayaśca grahāḥ sarve ṛkṣayogādayaśca ye // SvaT_7.155 //
candrasūryapathenaiva te carantyanupūrvaśaḥ /
sūryasomau ca te sarve bhuñjate kramaśaḥ priye // SvaT_7.156 //
somasūryātmakāste vai pathitrayavyavasthitāḥ /
vāyati tapati sūryaḥ somo varṣati cāmṛtam // SvaT_7.157 //
somasūryātmakaṃ yasmāj jagatsthāvarajaṅgamam /
sauro dakṣiṇamārgastu uttarāyaṇasaṃjñitaḥ // SvaT_7.158 //
vāmaḥ saumyastu yaḥ proktas tatra vai dakṣiṇāyanam /
somasūryātma viṣuvat puṭadvayaviniḥsṛtam // SvaT_7.159 //
udaksaṃkrāntayaḥ pañca pañca vai dakṣiṇāyane /
dakṣiṇottarayormadhye saṃkrāntyā viṣuvaddvayam // SvaT_7.160 //
sauraśca dakṣiṇo mārgas tv abhicāraprasiddhidaḥ /
āpyāyane tathā puṣṭau śāntike saumya uttaraḥ // SvaT_7.161 //
dakṣiṇāduttaraṃ yāti uttaraddakṣiṇaṃ yadā /
dakṣiṇottarasaṃkrāntiḥ sā caivaṃ saṃvidhīyate // SvaT_7.162 //
dakṣiṇasyāṃ yadā nāḍyaṃ saṃkrāmettu yadottaram /
yāvadardhaṃ tu tatrasthaṃ madhyenottarato vahet // SvaT_7.163 //
tāvattadviṣuvatproktam uttaraṃ tūttarāyaṇe /
uttarāddakṣiṇāyāṃ tu saṃkrāmansa varānane // SvaT_7.164 //
yāvadardhaṃ vahettatra ardhaṃ dakṣiṇato vahet /
viṣuvaddakṣiṇaṃ tāvad dakṣiṇāyanajaṃ priye // SvaT_7.165 //
tatra pūjā japo homo yatkṛtaṃ muktidaṃ bhavet /
dhyānayogena dīkṣāyāṃ tatstho vai mocayedguruḥ // SvaT_7.166 //
bāhye caiva tvahorātre adhyātmaṃ tu varānane /
caturviṃśatisaṃkrāntīḥ prāṇahaṃsastu saṃkramet // SvaT_7.167 //
ahani dvādaśa proktā rātrau vai dvādaśa smṛtāḥ /
pūrvāhṇe viṣuvattvekaṃ madhyāhne tu dvitīyakam // SvaT_7.168 //
tṛtīyaṃ cāparāhṇe vai ardharātre caturthakam /
caturdhā viṣuvatproktam ahorātreṇa muktidam // SvaT_7.169 //
caturviṃśatisaṃkrāntyaḥ samadhātoḥ svabhāvataḥ /
śatāni nava vai haṃsa ekāmekāṃ vahetsadā // SvaT_7.170 //
etanmānaṃ samākhyātaṃ anyathā pravahedyadā /
iṣṭaṃ caivāpyaniṣṭaṃ ca tadā saṃsūcayettu saḥ // SvaT_7.171 //
ātmārthaṃ vā parārthaṃ vā tasmādyogī nirūpayet /
pūrvodaye tu saṃprāpte bhāskarasya varānane // SvaT_7.172 //
jīvitaṃ maraṇaṃ caiva tadārabhya vicārayet /
susaṃyatamanā yogī vīro yogāsanasthitaḥ // SvaT_7.173 //
saṃsmarannātmajaṃ prāṇaṃ suṣumnāntargataṃ priye /
supraśāntastadā tiṣṭhet prāṇaikagatamānasaḥ // SvaT_7.174 //
prāṇasaṃkrāntikālo vai piṅgalaikasthito vahet /
pravāhe viṣuvaddevi jñātvā kālaṃ samādiśet // SvaT_7.175 //
ekābdaṃ jīvitaṃ jñeyam ahorātreṇa suvrate /
abdadvayaṃ sa jīvettu ahorātradvayena tu // SvaT_7.176 //
tryabdaṃ tu tribhirevātra caturbhiścaturabdakam /
pañcābdaṃ pañcadivasaiḥ ṣaḍbhiḥ ṣaḍvarṣameva ca // SvaT_7.177 //
saptabhiḥ sapta varṣāṇi jīvedaṣṭāṣṭabhirdinaiḥ /
navabhirnavavarṣāṇi daśabhirdaśa eva ca // SvaT_7.178 //
dinaikādaśakenaiva varṣaikādaśakaṃ priye /
dinairdvādaśabhiryogī jīvedvarṣāṇi dvādaśa // SvaT_7.179 //
saptayāmapravāheṇa ṣaṇmāsānatha jīvati /
praharānṣaḍvahedyasya māsāṃstrīnvai sa jīvati // SvaT_7.180 //
pañcapraharavāhena dvayardhamāsāyurva saḥ /
caturbhiḥ praharaidevi māsamekaṃ sa jīvati // SvaT_7.181 //
praharatrayavāhena māsārdhaṃ caiva jīvati /
praharadvayaṃ vahedyasya dinānyaṣṭau sa jīvati // SvaT_7.182 //
caturaḥ praharāñjīvet praharaṃ tu vahedyadā /
praharārdhaṃ vahedyasya sa jīvetpraharadvayam // SvaT_7.183 //
sadyo mṛtyurbhavettasya yasya haṃsastrimārgagaḥ /
yadārabhya nirūpyeta prāṇe vai kālamīśvaram // SvaT_7.184 //
māsaḥ pakṣo dinaṃ varṣaṃ tadahaḥ prabhṛti priye /
saṃlakṣyaivaṃ prayatnena tatkāle niścayo bhavet // SvaT_7.185 //
uttarāyaṇaje kāle evaṃ te kathitaṃ mayā /
ayuktasyāpi ca prāṇe mṛtyujñānaṃ nibodha me // SvaT_7.186 //
karṇarandhrakṛtāṅguṣṭho ghoṣaṃ na śṛṇute yadā /
maraṇaṃ tasya deveśi ṣaṇmāsena vinirdiśet // SvaT_7.187 //
ghoṣamadhye paraṃ śabdaṃ cīravākciñcinīravam /
māsamekaṃ sa jīvettu na śṛṇoti yadā priye // SvaT_7.188 //
utpāṭaṃ caiva kāṇaṃ ca mṛtyuyogaṃ ca me śṛṇu /
saṃkrāntipañcakaṃ prāṇo mukharandhre vahedyadā // SvaT_7.189 //
tamutpāṭaṃ vadedyogaṃ sthānātsthānāntaraṃ vrajet /
vittanāśastathodvego rogavṛddhiśca jāyate // SvaT_7.190 //
suhṛdgṛhavināśaśca tejohāniśca jāyate /
dakṣiṇe puṭa ekasmin dakṣiṇāyanavarjite // SvaT_7.191 //
saṃkrāntyaṣṭakavāhena kāṇayogo bhaveddhi saḥ /
bhagandharo 'nugranthaśca netrarogaśca kāmalā // SvaT_7.192 //
śūlaṃ visphoṭikā duḥkham urodoṣā bhavanti ca /
vāmanāsāpuṭenaiva saṃkrāntīśca trayodaśa // SvaT_7.193 //
jvaraḥ śiro 'rtiḥ śūlaṃ ca arśāsi stambha eva ca /
mūtrakṛcchraṃ pramehaśca pāṇḍurogaśca jāyate // SvaT_7.194 //
iḍāsthaḥ śleṣmaṇā vyādhiṃ prakopayati suvrate /
yasmiṃścāre nirūpyeta tatkāladivase pare // SvaT_7.195 //
vyādhibhiḥ pīḍyate sarvair vāmavāmetaretare /
athānyatsparśavijñānaṃ nāsādhastāttathopari // SvaT_7.196 //
ūrdhvena spṛśataścordhvaṃ rugdoṣāḥ prākpracoditāḥ /
vācākrośābhibhavanaṃ dakṣiṇena vahedyadā // SvaT_7.197 //
madhye madhyapuṭasparśī parābhibhavatāṃ vrajet /
itaścetaśca bahudhā saṃkrāntyekā vahedyadā // SvaT_7.198 //
pūjanaṃ bahusaṃmānaṃ lābhastasya bhavettadā /
mandacāre suṣumnāyāṃ prāṇahaṃso vahedyadā // SvaT_7.199 //
bhūlābho dharma aiśvaryaṃ bhaveccātra priyāgamaḥ /
dvādaśaiva tu saṃkrāntīr vahedviṣuvataikataḥ // SvaT_7.200 //
tadaikavatsareṇaiva maraṇaṃ tu samādiśet /
hrasetsaṃkrāntirekaikā māsa eko hrasettadā // SvaT_7.201 //
saṃkrāntyekā varārohe triṃśatprāṇakṣayodayā /
dine dine vahedbāhye yāvattriṃśaddināni tu // SvaT_7.202 //
māsānte tu bhavenmṛtyuḥ sadya eva varānane /
mṛtyuyogaḥ samākhyāto mayā te varavarṇini // SvaT_7.203 //
abdaṃ māsaṃ tathā pakṣaṃ tithiṃ velāṃ yadābhyaset /
yatkālāttu samārabhya tatkālaṃ tu samādiśet // SvaT_7.204 //
iḍāsuṣumnāmārgeṇa prāṇacāraṃ vidurbudhāḥ /
dakṣiṇāyanaje kāle evaṃ te kathitaṃ śubham // SvaT_7.205 //
evaṃ śarīraje kāle mṛtyuṃ cāśubhameva ca /
jñātvā yogī jayenmṛtyum aśubhānyapyaśeṣataḥ // SvaT_7.206 //
dhyātvā kāleśasvacchandaṃ haṃsaṃ vā sakaleśvaram /
nāsikārandhramārgasthaḥ sa sṛjetsaṃharejjagat // SvaT_7.207 //
tatrasthaḥ kalayetsarvaṃ sarvabhūteṣvavasthitaḥ /
tatsthaṃ dhyātvā jayenmṛtyuṃ nākalasthaṃ kaletprabhuḥ // SvaT_7.208 //
dhyānayuktasya ṣaṇmāsāt sarvajñatvaṃ pravartate /
kālatrayaṃ vijānāti kālayuktastu yogavit // SvaT_7.209 //
kālahaṃsaṃ sa tu japan dhyāyanvāpi maheśvari /
sa bhavetkālarūpī vai svacchandaḥ kālavaccaret // SvaT_7.210 //
hatamṛtyurjarāṃ tyaktvā rogaiḥ sarvabhayojjhitaḥ /
vijñānaṃ śravaṇaṃ dūrān mananaṃ cāvalokanam // SvaT_7.211 //
sarvaiśvaryaguṇāvāptir bhavetkālajayātsadā /
dakṣanāsāpuṭe dhyātvā brāhmaiśvaryamavāpnuyāt // SvaT_7.212 //
tadāyustatsamaṃ vīryaṃ bhūtakālaṃ ca vettyataḥ /
bhaviṣyajjño bhavedvāme viṣṇutulyabalaśca saḥ // SvaT_7.213 //
tatsamaṃ caitadaiśvaryaṃ tadāyuryogirāḍbhavet /
bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ jānāti madhyataḥ // SvaT_7.214 //
nityaṃ vai dhyānayogena rudrasya samatāṃ vrajet /
āyuṣā balavīryeṇa rūpaiśvaryeṇa tatsamaḥ // SvaT_7.215 //
brahmaṇaḥ parabhāvena aiśvaraṃ padamāpnuyāt /
viṣṇoḥ sadāśivaiśvaryaṃ parabhāvādavāpnuyāt // SvaT_7.216 //
rudrasya yaḥ paro bhāvo dhyātvā taṃ tu śivo bhavet /
evaṃ mṛtyujayaḥ khyātaḥ amṛtaṃ dhyāyato jayaḥ // SvaT_7.217 //
nāḍibhinnālarandhrasthaṃ hṛtpadmaṃ ṣoḍaśacchadam /
dhyātvā sitaṃ suvikacaṃ kalāṣoḍaśakānvitam // SvaT_7.218 //
saṃpūrṇāvayavaṃ candraṃ karṇikākāravigraham /
tanmadhye cintyamātmānaṃ śuddhasphaṭikanirmalam // SvaT_7.219 //
śrīrāmṛtārṇavāvastha- kallolāmṛtapūritam /
upariṣṭāddvitīyābjaṃ śaktāmṛtamahodadhau // SvaT_7.220 //
taccādho mukhapadmaṃ tu paripūrṇendukarṇikam /
tanmadhye cintayeddhaṃsam adho binduśikhānvitam // SvaT_7.221 //
varṣantamamṛtaṃ divyaṃ samantātsaṃvicintayet /
ātmordhvarandhramārgeṇa praviṣṭaṃ tacca cintayet // SvaT_7.222 //
sitaṃ subahulaṃ sāndram amṛtaṃ mṛtyunāśanam /
tenāplāvitamātmānaṃ pūryamāṇaṃ vicintayet // SvaT_7.223 //
padmanālanibaddhaiśca nāḍīrandhramukhaiḥ sadā /
amṛtāpūritaṃ dehaṃ sarvameva vicintayet // SvaT_7.224 //
evaṃ vai nityayuktātmā amṛteśasamo bhavet /
vyādhīnmṛtyuṃ jarāṃ tyaktvā krīḍate tvaṇimādibhiḥ // SvaT_7.225 //
evaṃ tasyāmṛtadhyānāt kālamṛtyujayo bhavet /
athavā paratattvasthaḥ sarvakālairna bādhyate // SvaT_7.226 //
cintayetparamaṃ tattvaṃ kālacāravivarjitam /
kalākalaṅkanirmuktaṃ niṣkalaṃ paramaṃ padam // SvaT_7.227 //
niṣkalaṃ cātmatattvaṃ tu kalaṅko deha ucyate /
saṃyuktaḥ kāraṇaiḥ ṣaḍbhiḥ sarvatattvasamanvitaḥ // SvaT_7.228 //
varṇo bindustathā nādo vyāpinīśaktisaṃyutaḥ /
samanāvadhiparyantaḥ kalaṅkādhāra ucyate // SvaT_7.229 //
ādheyaḥ paramo hyātmā tatparāpyunmanā smṛtā /
tasyāścānte paraṃ tattvaṃ sakalākalavarjitam // SvaT_7.230 //
vyāpakaṃ sarvatobhadraṃ sarvāntaḥ sarvatomukham /
pañcapañcakatattvastham aṣṭādaśaguṇānvitam // SvaT_7.231 //
yadyasmiṃstu paraṃ vetti tadā mucyeta bandhanāt /
kāraṇāni ca mantrāśca nivṛttyādyāḥ kalāstathā // SvaT_7.232 //
binduścaivārdhacandraśca nirodhī nāda ūrdhvargaḥ /
śaktiśca vyāpinī caiva samanātmā tathonmanā // SvaT_7.233 //
pañcapañcakametaddhi kathitaṃ te varānane /
tattvānyeva tu ṣaṭtriṃśat guṇāṃścaiva nibodha me // SvaT_7.234 //
ahaṃkāro dhīrmanaśca indriyārthāstathaiva ca /
grahaṇaṃ sparśa ādhāraḥ śaktiścaivāṣṭamī smṛtā // SvaT_7.235 //
ete cāṣṭau guṇāḥ aṣṭau bhairavā bhairavāvṣṭakam /
prāṇahaṃsastathā śaktiḥ guṇā aṣṭādaśa tvime // SvaT_7.236 //
eteṣu tatparaṃ tattvam uccārālambanādṛte /
akṣarākṣaranirmuktaṃ paraṃ tattvamanakṣaram // SvaT_7.237 //
akṣareṣu kuto mokṣa ākāśo kusumaṃ kutaḥ /
yāvaduccāryate vācā yāvallekhye 'pi tiṣṭhati // SvaT_7.238 //
tāvatsa sakalo jñeyo niṣkalo bhedavarjitaḥ /
sṛṣṭisaṃhāranirmuktaḥ kriyākālavivarjitaḥ // SvaT_7.239 //
adhaścāre bhavetsṛṣṭir ūrdhve saṃhāra ucyate /
adhaścāreṇa jāto 'sau urdhve caiva mṛto bhavet // SvaT_7.240 //
sūtakaṃ mṛtakaṃ tyaktvā tiṣṭhedvai tattvavṛttitaḥ /
tattvavṛttiśca vyākhyātā sarvādhvopādhivarjitā // SvaT_7.241 //
tattvādhvadharmanirmukhtaḥ kāraṇaiśca vivarjitaḥ /
tattvavṛttau sthito yogī sarvārambhavivarjitaḥ // SvaT_7.242 //
rāgadveṣavinirmukto viṣādānandavarjitaḥ /
nākāṅkṣenna ca nindettu viṣayāṃśca kadācana // SvaT_7.243 //
samaḥ śatrau ca mitre ca brāhmaṇe śvapace samaḥ /
tulyadarśī bhavennityaṃ sarvaṃ śivamayaṃ smaret // SvaT_7.244 //
ātmānaṃ ca tathaivaivaṃ sarvathaiva sadā smaret /
sarvatattvāni bhūtāni varṇā mantrāśca ye smṛtāḥ // SvaT_7.245 //
nityaṃ tasya vaśāste vai śivabhāvanayānayā /
nacāsau kurute puṇyaṃ naiva pāpaṃ ca suvrate // SvaT_7.246 //
kṛtakṛtyaḥ prasannātmā kṛtyaṃ cāsya na vidyate /
iha loke parasmiṃśca paripūrṇastu sarvadā // SvaT_7.247 //
dharmādharmavinirmuktaḥ puṇyapāpavivarjitaḥ /
na cāsya bhakṣyābhakṣyaṃ hi na peyāpeyameva ca // SvaT_7.248 //
nāpavitraṃ hi tasyāsti na pavitraṃ hi suvrate /
nirapekṣo hyasau nityaṃ sarvāpekṣāvivarjitaḥ // SvaT_7.249 //
nāsya kṣetraṃ nāsya tīrthaṃ niyamo yama eva ca /
kṣetraṃ tasya parā śaktir yataḥ sarvaṃ prasūyate // SvaT_7.250 //
sarvādhvāno yato devi tatrasthāḥ pracaranti vai /
tīrthaṃ caiva paraṃ śāntaṃ nityaṃ cānandaviśvagam // SvaT_7.251 //
yena vyāptamidaṃ viśvam anantaṃ viśvaśaktibhiḥ /
nityaṃ viraktiḥ saṃsārād yamo 'yam parikīrtitaḥ // SvaT_7.252 //
niyamo bhāvanā nityaṃ paratattvaikatānatā /
nātmano bhāvayejjātiṃ na kulaṃ na ca bāndhavān // SvaT_7.253 //
ācaretsarvavarṇatvaṃ na ca varṇeṣu vartayet /
parabhāvanayā nityaṃ paradharmeṇa vartayet // SvaT_7.254 //
sarvajñaḥ paritṛptaśca paripūrṇaḥ svabhāvataḥ /
svatantro 'luptasāmarthyas tv anādinidhanāśritaḥ // SvaT_7.255 //
anādibodho hyatulaḥ kālavelāvivarjitaḥ /
cāroccāravinirmuktas tv ahorātravivarjitaḥ // SvaT_7.256 //
na divā jāgaraṃ kuryān na ca rātrau svapetkvacit /
svabhāvenaiva saṃtiṣṭhad dinarātrivivarjitaḥ // SvaT_7.257 //
evaṃ vai vartate yogī pareṇa samatāṃ vrajet /
na ca taṃ kalayetkālaḥ kalpakoṭiśatairapi // SvaT_7.258 //
jīvanneva vimukto 'sau yasyaiṣā bhāvanā sadā /
śivo hi bhāvito nityaṃ na kālaḥ kalayecchivam // SvaT_7.259 //
yogī svacchandayogena svacchandagaticāriṇā /
sa svacchandapade yuktaḥ svacchandasamatāṃ vrajet // SvaT_7.260 //
svacchandaścaiva svacchandaḥ svacchando vicaretsadā /
evaṃ vai mṛtyuliṅgāni riṣṭānyanyāni yāni ca // SvaT_7.261 //
yogājjānāti yogīndro nādajāntargatāni ca /
nirjityaitāni yogena evamuktavrameṇa tu // SvaT_7.262 //
ayogī yāni jānāti ayukto vāpi suvrate /
bahirliṅgāni tānyatra aṅgāriṣṭāni me śṛṇu // SvaT_7.263 //
śuṣkatālvoṣṭhakaṇṭhaśced akasmāddhūsaracchaviḥ /
skandhau ca bhaṅgamāyātaḥ ṣaṇmāsānmṛtyumāpnuyāt // SvaT_7.264 //
sunīlaṃ maṇḍalaṃ vyomni yaḥ paśyati dine dine /
sitaṃ haritakṛṣṇaṃ ca vatsarārdhānmriyeta saḥ // SvaT_7.265 //
viraśmiṃ paśyati raviṃ somaṃ vai lakṣmavarjitam /
tārāṃ jyotsnāṃ ca kṛṣṇāṃ vai paśyetṣaṇmāsajīvitaḥ // SvaT_7.266 //
hiraṇyavarṇaṃ puruṣaṃ piṅgalaṃ kṛṣṇameva ca /
svapne saṃpaśyate yo vai ṣaṇmāsānso 'pi jīvati // SvaT_7.267 //
ātmano hyaśiracchāyāṃ paśyetṣaṇmāsajīvitaḥ /
tailābhyaṅgaṃ tathā pānaṃ raktasraganulepanam // SvaT_7.268 //
raktāmbarāṇi kṛṣṇāni svapne paśyati vai yadā /
pretaiḥ piśācai rakṣobhiḥ śvagomāyukasūkaraiḥ // SvaT_7.269 //
vṛtaṃ yātaṃ gṛddhrakākair mahiṣairuṣṭragardabhaiḥ /
aṅgabhakṣaṇamudvāhaṃ nagnaṃ cātīva vihvalam // SvaT_7.270 //
svapne ca paśyate yo vai varṣamekaṃ sa jīvati /
śaṃkhāvarte bhujāmadhye gulphayormarmasandhiṣu // SvaT_7.271 //
so 'vaśyaṃ vadhamāyāti yasyaitatspandanaṃ na hi /
somārkamaṇḍalaṃ dehe dhruvaṃ caiva tvarundhatīm // SvaT_7.272 //
na paśyati mahāyānaṃ so 'vaśyaṃ mriyate naraḥ /
tālurandhragato dhūmo mahāyānaṃ taducyate // SvaT_7.273 //
jihvā tvarundhatītyuktā nāsāgraṃ dhruva ucyate /
netrānte karajākrānte maṇḍalaṃ somasūryayoḥ // SvaT_7.274 //
na paśyedgagane 'pyetat so 'vaśyaṃ mriyate naraḥ /
sthūlo 'kasmācca jāyeta akasmādvai bhavetkṛśaḥ // SvaT_7.275 //
atikruddho 'tibhītaśca varṣamekaṃ sa jīvati /
kṛṣṇāmbaradharaṃ kṛṣṇaṃ lohadaṇḍakarodyatam // SvaT_7.276 //
naraṃ cābhimukhaṃ svapne dṛṣṭvā māsatrayāyuṣam /
hṛdayaṃ śuṣyate yasya snātamātrasya tatkṣaṇāt // SvaT_7.277 //
gātraṃ caivāpyanuṣṇaṃ ca ṛtumekaṃ sa jīvati /
dhanurniśi divā colkā vyabhre vidyutpradarśanam // SvaT_7.278 //
digdāho 'pluṣṭadeśe 'pi māsamekaṃ sa jīvati /
cakṣuṣī sravato yasya śabdaṃ na śṛṇuyāt sphuṭam // SvaT_7.279 //
nāghrāti gandhaṃ vāgjāḍyaṃ māsamekaṃ gatāyuṣaḥ /
raktapadmopamaṃ vaktraṃ jihvā kṛṣṇā ca yasya vai // SvaT_7.280 //
gātre varṇānyanekāni hṛdayaṃ yasya roditi /
tālukampo 'tha nābheśca ardhamāsaṃ sa jīvati // SvaT_7.281 //
pratyakṣakākanāsīro dīpadhūmaṃ na jighrati /
pūrvadṛṣṭaṃ na jānāti caturmāsaṃ sa jīvati // SvaT_7.282 //
binduṃ yastu na paśyettu nityaṃ vaktrānugaṃ hitam /
nityaṃ vahati hikkāṃ tu varṣamekaṃ sa jīvati // SvaT_7.283 //
bahirliṅgāni caitāni aṅgāriṣṭāni yāni ca /
pūjayā japahomena dhyānadhāraṇayā priye // SvaT_7.284 //
kṛtarakṣāvidhānena jīyante nātra saṃśayaḥ /
nāḍīnāṃ śodhanaṃ caiva vāyūnāṃ ca jayaḥ katham // SvaT_7.285 //
sthānaṃ rūpaṃ ca śabdaṃ ca karma brūhi mama prabho /
paramo yogasadbhāvo guhyādguhyataraḥ priye // SvaT_7.286 //
yo na kasyacidākhyātas taṃ yogaṃ śṛṇu tattvataḥ /
supraśaste bhūpradeśe nāgnitoyasamīpataḥ // SvaT_7.287 //
vālukāśarkarāhīne śuṣkavṛkṣavivarjite /
niḥśabdakīṭavalmīke ītibhiḥ parivarjite // SvaT_7.288 //
puṇye dharmiṣṭhasaṃvāse tatra yogaṃ samabhyaset /
devadevaṃ samabhyarcya bhairavaṃ savināyakam // SvaT_7.289 //
pūrvācāryānnamaskṛtya yukto dhyānaparāyaṇaḥ /
āsanaṃ svastikaṃ baddhvā padmakaṃ bhadrameva vā // SvaT_7.290 //
sāpāśrayaṃ sārdhacandraṃ yogapaṭṭaṃ yathāsukham /
dahanotpūyane kṛtvā plāvayedamṛtena ca // SvaT_7.291 //
sabāhyābhyantareṇaiva sakalīkaraṇaṃ tataḥ /
antaryāgaṃ yathāpūrvam uccāryaṃ ca paraṃ tathā // SvaT_7.292 //
daśadhā yogamārgeṇa haṃsasvacchandamabhyaset /
mantraṃ bindumatītaṃ tu nādāntajyotirākṛtim // SvaT_7.293 //
saṃkalpya kalpanālakṣyaṃ dhyāyedvai tena sarvagam /
apasavyena pūryeta savyenaiva virecayet // SvaT_7.294 //
nāḍīsaṃśodhanaṃ caitan mokṣamārgapathasya ca /
recanātpūraṇādrodhāt prāṇāyāmasridhā smṛtaḥ // SvaT_7.295 //
sāmānyā bahirete tu punaścābhyantare trayaḥ /
ābhyantareṇa recyeta pūryetābhyantareṇa tu // SvaT_7.296 //
niṣkampaṃ kumbhakaṃ kṛtvā kāryāścābhyantarāstrayaḥ /
nābhyāṃ hṛdayasaṃcārān manaścendriyagocarāt // SvaT_7.297 //
prāṇāyāmaścaturthastu supraśānta iti śrutaḥ /
prāṇarodhe tu saṃpūrṇe nābhau nītvā samucchvasan // SvaT_7.298 //
śanairvimocayedvāyuṃ vāmanāsāpuṭena tu /
vāyavī dhāraṇāṅguṣṭhe āgneyī nābhimadhyataḥ // SvaT_7.299 //
māheyī kaṇṭhadeśe tu vāruṇī ghaṇṭikāśrayā /
ākāśadhāraṇā mūrdhni sarvasiddhikarī smṛtā // SvaT_7.300 //
ekadvitricatuṣpañca- saṃkhyoddhātaiḥ prasiddhyati /
saṃniruddhe tu vai prāṇe mūrdhni gatvā nivartate // SvaT_7.301 //
sa udghāta iti prokto jñātavyo yogibhiḥ sadā /
rāgadveṣau prahīyete prāṇāyāmaiḥ sudhāritaiḥ // SvaT_7.302 //
dhāraṇābhirdahetpāpaṃ pratyāhāre 'kṣasaṃyamaḥ /
hṛdgude nābhikaṇṭhe ca sarvasandhau tathaiva ca // SvaT_7.303 //
prāṇādyāḥ saṃsthitā hyete rūpaṃ śabdaṃ ca me śṛṇu /
drutatāranibho rakta indragopakasaṃnibhaḥ // SvaT_7.304 //
kṣīrābhaḥ sphaṭikābhaśca pañcānāṃ rūpalakṣaṇaṃ /
ghaṇṭākaṃsābdamadhuro gajanādo mahādhvaniḥ // SvaT_7.305 //
prāṇādināṃ tu pañcānām ayaṃ śabda udāhṛtaḥ /
jalpitaṃ hasitaṃ gītaṃ nṛttaṃ yuddhagatiḥ kalāḥ // SvaT_7.306 //
śilpaṃ ca sarvakarmāṇi prāṇasyaiva viceṣṭitam /
praveśayedannapānaṃ tanmalaṃ srāvayedadhaḥ // SvaT_7.307 //
andhatvaṃ śrotrarogaṃ ca apānastu kariṣyati /
aśitaṃ līḍhapītaṃ ca samānaḥ samatāṃ nayet // SvaT_7.308 //
kṣobho hikkā tathā chikkā udānasya viceṣṭitam /
svedaśca romaharṣaśca śūlaṃ dāho 'ṅgabhañjanam // SvaT_7.309 //
vyānasyaitāni karmāṇi sparśaṃ caiva sa vindati /
aṅguṣṭhajānuhṛdaye locane mūrdhni saṃsthitāḥ // SvaT_7.310 //
nāgādyāḥ bahurūpāśca karma tveṣāṃ nibodha me /
āhlādodvegajanakaḥ śoṣaṇastrāsanastathā // SvaT_7.311 //
nāgaḥ kūrmaśca kṛkaro devadattaśca pañcamaḥ /
atinidrākaraścānyo yojakaśca dhanaṃjayaḥ // SvaT_7.312 //
śvāsasaṃkocanacchedā ghurghurotkramaṇaṃ tathā /
nāgādīnāṃ tu pañcānāṃ mṛtyukāle viceṣṭitam // SvaT_7.313 //
na caiva yāti cotkrāntau tanuṃ tyaktvā dhanañjayaḥ /
ākuñcayati vai kūrmaḥ śoṣayecca kalevaram // SvaT_7.314 //
prāṇameva jayetpūrvaṃ jite prāṇe jitaṃ manaḥ /
jite manasi śāntasya paraṃ tattvaṃ prakāśate // SvaT_7.315 //
prāṇāpānaṃ gude dhyāyet prāṇasamānaṃ nābhitaḥ /
prāṇodānaṃ tu kaṇṭhe tu prāṇavyānaṃ tu sarvagam // SvaT_7.316 //
nāgādyāḥ prāṇasaṃyuktāḥ svasthāneṣu nirodhayet /
niruddhasya ca yaḥ kālas taṃ vakṣyāmi nibodha me // SvaT_7.317 //
tālātprabhṛti taṃ dhyāyed yāvatpañcaśataṃ gatam /
jito 'nilo bhavatyeva saṃkrāntyutkrāntikarmaṇi // SvaT_7.318 //
divyā kāntiḥ śubho gandhaḥ prajñā cāsya vivardhate /
divyā dṛṣṭiśca śravaṇaṃ divyā vākca prajāyate // SvaT_7.319 //
vāyuvadvicarellokān siddhāndevāṃśca paśyati /
manasā cintitāvāptiḥ pravarteta guṇāṣṭakam // SvaT_7.320 //
sarvakāmasusaṃpūrṇaḥ sarvadvandvavivarjitaḥ /
saṃsārabandhanirmuktaḥ śivatulyaśca jāyate // SvaT_7.321 //
prāṇāpānau tu saṃyojya hrasvakoṭisamanvitau /
nābhyādhāre ca yogīndraḥ svedaḥ kampaśca jāyate // SvaT_7.322 //
punareva tu hṛtsthau hi prāṇāpānau nirodhayet /
dīrghakoṭisamāyogāt tatkṣaṇācca patedbhuvi // SvaT_7.323 //
kaṇṭhasthaṃ ca tathaiveha prāṇameva nirodhayet /
plutakoṭisamāyogāt svapnavṛttistato bhavet // SvaT_7.324 //
bhrūmadhye binduyogena prāṇarodhaṃ tu kārayet /
suṣuptaṃ jāyate tatra kṣaṇāccaiva prabuddhyate // SvaT_7.325 //
mūrdhadvāraṃ samāśritya niṣkalaṃ dhyānamārabhet /
evamabhyasatastasya pratyayastu tadā bhavet // SvaT_7.326 //
pipīlakaṇṭakāvedho mūrdhvadvāraṃ vibhindataḥ /
bhittvā krameṇa sarvaṇi unmanyantāni yāni tu // SvaT_7.327 //
pūrvoktalakṣṇairdevi tyaktvā svacchandatāṃ vrajet /
jāyate unmanastvaṃ hi dehenānena sādhake // SvaT_7.328 //
saṃkrāmetparadeheṣu kṣuttṛṣṇābhyāṃ na bādhyate /
atītānāgataṃ caiva trailokye yatpravartate // SvaT_7.329 //
pratyakṣaṃ tadbhavettasya sarvajñatvaṃ ca jāyate /
prasaṅge 'dhyātmakālasya jñānaṃ vijñānameva ca // SvaT_7.330 //
sarvametatsamākhyātam aṃśakāṃśca nibodha me // SvaT_7.331 //

iti svacchandatantre saptamaḥ paṭalaḥ


aṣṭamaḥ paṭalaḥ

aṃśakaṃ ṣaḍvidhaṃ devi kathayāmyanupūrvaśaḥ /
bhāvāṃśakaḥ svabhāvāṃśaḥ puṣpapātāṃśa eva ca // SvaT_8.1 //
mantrāṃśakaḥ smṛtaścānyas tv aṃśakāpādanaṃ dvidhā /
devānusmaraṇaṃ bhāvaḥ sahajaṃ taṃ vijānata // SvaT_8.2 //
svabhāvaśca bhavecceṣṭā kathayāmyanupūrvaśaḥ /
brahmāṃśo vedabhaktastu rudrāṃśaṃ ca nibodha me // SvaT_8.3 //
rudrabhaktaḥ suśīlaśca śivaśāstrarataḥ sadā /
viṣṇvaṃśo viṣṇubhaktaśca candrāṃśaḥ priyadarśanaḥ // SvaT_8.4 //
sarvadevarataḥ śānto yakṣāṃśo dhanasaṃgrahī /
lubdho garvitamṛṣṭāśī vātāṃśaścapalaḥ smṛtaḥ // SvaT_8.5 //
sarpavisrambhagāmī syān nāgāṃśo dīrghaśāyyatha /
dīrgharoṣaḥ pūtivaktro gurukṣīraruciḥ sadā // SvaT_8.6 //
gāndharvo gāyano nityaṃ śivabhakto varānane /
vidyādharāṃśakaḥ prāṇī daityāṃśo dveṣaṇaḥ smṛtaḥ // SvaT_8.7 //
kāmāṃśo rūpavāṃścaiva subhago gaṇikāpriyaḥ /
rakṣoṃśaḥ krūranistriṃśo devadveṣī dvijeṣu ca // SvaT_8.8 //
piśācāṃśaśchalānveṣī vāsare bhīrukātaraḥ /
agnyaṃśaḥ paruṣastīvra uṣṇādaḥ piṅgalastathā // SvaT_8.9 //
savitraṃśaśca tejasvī pūrtadharmarataḥ sadā /
iṣṭāni kurute nityaṃ dayāluḥ śivabhāvitaḥ // SvaT_8.10 //
svasiddheḥ phaladāḥ sarve svadhyānajapahomataḥ /
bhairavāṅgasamālabdhāḥ sarve devā varānane // SvaT_8.11 //
bhairavāstu smṛtāḥ sarve sarvasiddhiphalapradāḥ /
svabhāvāṃśaḥ samākhyātaḥ sādhakānāṃ hitāya vai // SvaT_8.12 //
puṣpapātavaśānnāma kartavyaṃ surasundari /
sa mantraḥ siddhyate tasya tamevārādhayedyadi // SvaT_8.13 //
aṃśakāpādanaṃ devi kathayāmi samāsataḥ /
vaihāyasaṃ dhvaja caiva homayedyastu sādhakaḥ // SvaT_8.14 //
sa mantraḥ siddhyate tasya aryanto 'pi hi suvrate /
anaṃśako 'pi yo mantro jñātacihnairvarānane // SvaT_8.15 //
tadā yāgaṃ purā kṛtvā agnau homaṃ tu kārayet /
śiṣyasya pūrvavatkarma kṛtvā tu vidhipūrvakam // SvaT_8.16 //
pūrṇāhutiprayogeṇa yojayecchāśvate pade /
paratattvamabhidhyāyan sādhayenmanasepsitam // SvaT_8.17 //
mantrāṃśaṃ gaṇayitvā tu gṛhṇīyātsuvicāritam /
hīnamadhyasamutkṛṣṭaṃ kathayāmi samāsataḥ // SvaT_8.18 //
hīnaṃ śatruṃ vijānīyān madhyamaṃ sādhyarūpiṇam /
siddhaṃ caiva susiddhaṃ ca uttamaṃ parikīrtitam // SvaT_8.19 //
mantrākṣaraṃ tu viśleṣya mātrābindusamanvitam /
ātmanāmākṣaraṃ tadvad adhobhāge 'sya yojayet // SvaT_8.20 //
ātmavarṇātsamārabhya yāvanmantrārṇamāgatam /
yasminsa nipateddevi tamāyaṃ parikalpayet // SvaT_8.21 //
rekhāṅguligataṃ taṃ tu kathayāmi samāsataḥ /
parvaṇi prathame siddhaḥ sādhyaścaiva dvitīyake // SvaT_8.22 //
tṛtīye tu susiddhaḥ syād arirjñeyaścaturthake /
arisādhyau parityajya dātavyaścumbakena tu // SvaT_8.23 //
siddharūpaḥ susiddhaśca bhuktimuktiphalapradaḥ /
yastvaṃśakaviśuddhaḥ syād bhairavo 'tra varānane // SvaT_8.24 //
taṃ madhyamasthaṃ saṃpūjya tatsthāne madhyamaṃ nyaset /
yataḥ sarvagato devaḥ sarveṣvantargataḥ smṛtaḥ // SvaT_8.25 //
tatsiddhimuktidātāsau na varṇāḥ paramārthataḥ /
kathitaṃ sarahasyaṃ te guhyādguhyataraṃ param // SvaT_8.26 //
atastantrāvatārārthaṃ kathayāmi samāsataḥ /
adṛṣṭavigrahāyātaṃ śivātparamakāraṇāt // SvaT_8.27 //
dhvanirūpaṃ susūkṣmaṃ tu suśuddhaṃ suprabhānvitam /
%% Note however that when Kṣemarāja refers forward to this passage
%% in his commentary on SvaT1:1--4b, he quotes it as follows:
%% yadvakṣyati---
%% adṛṣṭavigrahācchāntāc chivātparamakāraṇāt |
%% dhvanirūpaṃ viniṣkrāntaṃ śāstraṃ paramadurlabham |
tadevāpararūpeṇa śivena paramātmanā // SvaT_8.28 //
mantrasiṃhāsanasthena pañcamantramahātmanā /
puruṣārthaṃ vicāryāśu sādhanāni pṛthak pṛthak // SvaT_8.29 //
laukikādiśivāntāni parāparavibhūtaye /
tadanugrahayogyānāṃ sve sve viṣayagocare // SvaT_8.30 //
anuṣṭupchandasā baddhaṃ koṭyarbudasahasradhā /
guruśiṣyapade sthitvā svayaṃ devaḥ sadāśivaḥ // SvaT_8.31 //
pūrvottarapadairvākyais tantramādhārabhedataḥ /
tajjñānamīśvare 'dāttad īśvareṇa śivecchayā // SvaT_8.32 //
vidyāyāḥ kathitaṃ pūrvaṃ vidyeśebhyastathādarāt /
māyāniyatiparyantais tasmādrudrairavāpi tat // SvaT_8.33 //
śrīkaṇṭheneśvarātprāptaṃ jñānaṃ paramadurlabham /
tenāpi tadadhaḥ proktaṃ rudrāṇāmīśvarecchayā // SvaT_8.34 //
pradhānācchatarudrāntaṃ dīkṣayitvā vidhānataḥ /
mamāpi ca purā dīkṣā tathā caivābhiṣecanam // SvaT_8.35 //
śrīkaṇṭhena purā dattaṃ tantraṃ sarvārthasādhakam /
mayāpi tava deveśi sādhikāraṃ samarpitam // SvaT_8.36 //
tvamapi skandarudrebhyo dadasva vidhipūrvakam /
brahmaviṣvindradevānāṃ vasumātṛdivākṛtām // SvaT_8.37 //
loke saṃgṛhya nāgānāṃ yakṣāṇāṃ parameśvari /
kathayasva ṛṣīṇāṃ ca ṛṣibhyo manujeṣvapi // SvaT_8.38 //
evaṃ tantravaraṃ divyaṃ siddharatnakaraṇḍakam /
tvayā guptataraṃ kāryaṃ na deyaṃ yasya kasyacit // SvaT_8.39 //


iti svacchandatantre 'ṃśakādhikāro 'ṣṭamaḥ paṭalaḥ samāptaḥ


%% navamaḥ paṭalaḥ

ataḥ paraṃ pravakṣyāmi rahasyamidamuttamam /
yanna kasyacidākhyātaṃ tatte vakṣyāmi suvrate // SvaT_9.1 //
mahābhairavadevasya krīḍamānasya bhāmini /
sṛṣṭisaṃhārakartāraṃ hṛdayāttu vinirgataḥ // SvaT_9.2 //
kalpāntavahnivapuṣaṃ pralayāmbudaniḥsvanam /
taḍitpuñjanibhoddaṃṣṭraṃ jaṭājvālāsamaprabham // SvaT_9.3 //
candrasūryāgninayanaṃ koṭarākṣaṃ subhīṣaṇam /
bṛhadvakṣaḥ sthalābhogaṃ nāgayajñopavītinam // SvaT_9.4 //
sphuranmāṇikyamukuṭaṃ sarpakuṇḍalabhūṣitam /
sarpahārakṛtāṭopaṃ sarpakaṅkaṇanūpuram // SvaT_9.5 //
siṃhacarmaparīdhānaṃ sarpamekhalamaṇḍitam /
gajacarmāvṛtapaṭaṃ śaśāṅkakṛtaśekharam // SvaT_9.6 //
pañcavaktraṃ śavārūḍhaṃ daśabāhuṃ trilocanam /
kapālamālābharaṇaṃ khaḍgakheṭakadhāriṇam // SvaT_9.7 //
pāśāṅkuśadharaṃ devaṃ śaraśārṅgāvatānitam /
kapālakhaṭvāṅgadharaṃ varadābhayapāṇikam // SvaT_9.8 //
bhinnāñjanacayaprakhyaṃ sphuritādharabhāsvaram /
brahmendraviṣṇunamitaṃ tridaśairapi durlabham // SvaT_9.9 //
evaṃ taṃ bhairavaṃ devaṃ svacchandaṃ parikīrtayet /
smaraṇānnāśayeddevaḥ pāpasaṃghātamulbaṇam // SvaT_9.10 //
asya mantraḥ purākhyāto dvātriṃśākṣarasaṃmitaḥ /
pañcapraṇavapūrvāntaṃ tatra līnaṃ japenmanum // SvaT_9.11 //
tasya kalpaṃ pravakṣyāmi samāsānna tu vistarāt /
pūrvoktabhūpradeśe ca viśuddhe śubhalakṣaṇe // SvaT_9.12 //
puṣpaprakarasaṃkīrṇe gandhadhūpādhivāsite /
tatra maṇḍalamālikhya pūrvoktairvarṇakaiḥ śubhaiḥ // SvaT_9.13 //
ekahastaṃ dvihastaṃ vā caturhastāṣṭahastakam /
susūtritaṃ samaṃ kṛtvā caturasraṃ samantataḥ // SvaT_9.14 //
pūrvavatsādhayitvā tu digbhāgāṃstu varānane /
caturdvārasamopetam aṣṭapatraṃ sakarṇikam /
madhye padmaṃ samālikhya kesarairupalakṣitam // SvaT_9.15 //
dvātriṃśadakṣaraṃ bāhye cakramālikhya śobhanam /
evaṃ susūtritaṃ kṛtvā bāhye caiva tu vartulam // SvaT_9.16 //
caturasraṃ tadāsannaṃ bāhye vīthiṃ prakalpayet /
madhyapadmapramāṇena dvāraṃ kalpyeta pūrvavat // SvaT_9.17 //
bhasmoddhūlitadehastu mudrālaṅkārabhūṣitaḥ /
keśayajñopavītī ca digvāsāḥ saṃyatendriyaḥ // SvaT_9.18 //
śaṅkhārghapātrahastastu sakalīkṛtavigrahaḥ /
parito 'straṃ pravinyasya bhairavaṃ pūjayetpriye // SvaT_9.19 //
praṇavāsanasaṃsthaṃ tu mūrtiṃ haṃsākṣareṇa tu /
tameva sakalaṃ devaṃ svacchandaṃ parameśvaram // SvaT_9.20 //
yattatparamanirbhāsam anāmayamarūpakam /
tena cāvāhayeddevi hṛcchiraśca śikhāṃ tathā // SvaT_9.21 //
varma netre tathāstraṃ ca tenaiva parikalpayet /
sthāpanaṃ saṃnidhānaṃ ca nirodhārdhādipūjanam // SvaT_9.22 //
sarvaṃ tenaiva kartavyam uktānuktaṃ varānane /
madhyasthaṃ bhairavaṃ pūjyam aṅgaṣaṭkasamanvitam // SvaT_9.23 //
tataḥ patrasthitā devīr dvātriṃśārṇairniveśayet /
pūrvārakātsamārabhya yāvadante vyavasthitāḥ // SvaT_9.24 //
tāsāṃ nāmāni vakṣyāmi dvatriṃśatparisaṃkhyayā /
aruṇā ghoṣā devī ca revatī bhogadāyikā // SvaT_9.25 //
sthāpanī ghorasaṃjñā ca rakṣā bhārabhareti ca /
ghorarūpā ravā ghoṇā ratistārātha rūpiṇī // SvaT_9.26 //
bhayahānistu caṇḍā vai sarvadā ca tathā varā /
takṣakī ca tathā śārvī barbarā sarvagā tathā // SvaT_9.27 //
raudrī ca bhrāmaṇī caiva nāginī ca manoharā /
stambhanī roṣaṇī caiva drāvā rudrā praśāsinī // SvaT_9.28 //
bhayāpahāriṇī devī jñeyā dvātriṃśa tatkramāt /
praṇavādistato varṇo devīnāma natistathā // SvaT_9.29 //
sarvāsāṃ tu vidhirhyeṣa kartavyo vidhivedinā /
hemābhaṃ prākcatuṣkaṃ tad indracāpasamaprabham // SvaT_9.30 //
caturmukhaṃ caturbāhu vajrahastaṃ sugarvitam /
kapālamālābharaṇaṃ prahasattu vicintayet // SvaT_9.31 //
āgneyaṃ raktavarṇābhaṃ śaktihastaṃ sadā smaret /
daṇḍahastaṃ smaredyāmyāṃ kṛṣṇavarṇaṃ subhīṣaṇam // SvaT_9.32 //
nīlamindīvarābhāsaṃ nairṛtaṃ khaḍgahastakam /
śyāmaṃ vāruṇadigbhāge pāśahastaṃ vicintayet // SvaT_9.33 //
dhūmraṃ sāmīradigbhāge dhvajahastaṃ sucañcalam /
uttaraṃ dhavalaṃ jñeyaṃ gadākheṭakadhāri ca // SvaT_9.34 //
sphaṭikābhaṃ tathaiśānyāṃ triśūlāyudhapāṇikam /
evaṃ dhyānaparo yastu cakrametatsadābhyaset // SvaT_9.35 //
vatsarārdhādvarārohe tasya siddhistridhā bhavet /
mahendre malaye sahye pāriyātre 'rbude tathā // SvaT_9.36 //
vindhye śrīparvate caiva tathā kolagirau priye /
gaṅgāyamunāsaṃbādhe kurukṣetre varānane // SvaT_9.37 //
gaṅgādvāre prayoge ca brahmāvarte samāsthitaḥ /
antarvedyāṃ supuṇyāyāṃ narmadāyāṃ tathaiva ca // SvaT_9.38 //
susnigdhadeśe bhūbhāge padmaṣaṇḍairmanorame /
yeṣu yeṣu pradeśeṣu svayaṃbhūrbhagavāñchivaḥ // SvaT_9.39 //
teṣu sthāneṣu deveśi niyamastho jitendriyaḥ /
vāṅniruddhaḥ prasannātmā lakṣākṣarajape rataḥ // SvaT_9.40 //
śākabhakṣaḥ phalāhārī nīvārādyaśane rātaḥ /
trikālapūjānirato 'thāgnikāryaparāyaṇaḥ // SvaT_9.41 //
bhāvitātmā mahāsattvo rakṣāyāśca vidhānavīt /
tasya mantraḥ prasiddhyettu sādhayetsacarācaram // SvaT_9.42 //
kālāgnirnarakāścaiva pātālā hāṭakeśvaraḥ /
saptalokaṃ sabrahmāṇḍaṃ pañcāṣṭakamataḥ param // SvaT_9.43 //
devayonyaṣṭakaṃ caiva pradhānapuruṣāntakam /
niyatiḥ kālatattvaṃ ca rāgo vidyā kalā tathā // SvaT_9.44 //
māyā vidyeśvaraṃ tattvaṃ sādākhyaṃ śaktigocaram /
sarvaṃ siddhyatyanāyāsān mantrarājaprabbhāvataḥ // SvaT_9.45 //
pūrvoktaṃ karma vai kṣipram adhamaṃ madhyamottamam /
sādhayennātra saṃdeho bhairavasya vaco yathā // SvaT_9.46 //
athaikavīramāśritya aṅgaṣaṭkasamanvitam /
jātiyogayutaṃ kṛtvā aṣṭapatre kuśeśaye // SvaT_9.47 //
pūjayetpūrvavidhinā japahomārcane rataḥ /
dhyāyanneva mahādevi svacchandaṃ parameśvaram // SvaT_9.48 //
prāpnoti cintitānkāmān devi nāstyatra saṃśayaḥ /
atha rakṣāvidhāneṣu aghoraṃ yojayedyathā // SvaT_9.49 //
tathāhaṃ kathayiṣyāmi tadekāgramanāḥ śṛṇu /
dvātriṃśadarasaṃyuktaṃ cakramālikhya bhāmini // SvaT_9.50 //
nābhikesarasaṃyuktaṃ susamaṃ tu varānane /
gorocanāṃ tu saṃgṛhya siddhālaktakasaṃyutām // SvaT_9.51 //
dūrvākāṇḍena deveśi haritena samālikhet /
vidyārājaṃ karṇikāsthaṃ bindunādasamanvitam // SvaT_9.52 //
śaktyavasānaṃ deveśi tasminsādhyaṃ samālikhet /
kaṣamadhye varārohe nayanādyantarodhitam // SvaT_9.53 //
īkāraveṣṭitaṃ kṛtvā arakasthā niveśayet /
pūrvoktadevatā devi tadgarbhe sādhyamālikhet // SvaT_9.54 //
bhavagarbhe tu tatkṛtvā īkārākhyena veṣṭayet /
trīnvārāṃstu varārohe dhyānayogasamāśritaḥ // SvaT_9.55 //
ūrdhve caiva tu saṃrodhya kroṃkāreṇa varānane /
indunācchuritaṃ kṛtvā puṣpadhūpaiḥ prapūjayet // SvaT_9.56 //
veṣṭayeccaiva tadbhūrjam arandhraṃ nirvraṇaṃ samam /
pañcaraṅgakasūtreṇa veṣṭayitvā varānane // SvaT_9.57 //
sikthena muṭayetpaścāt kṣaudramadhye nidhāpayet /
yadā mṛtyuvaśāghrātaṃ kālena kalitaṃ priye // SvaT_9.58 //
ariṣṭacihnitaṃ jñātvā rakṣāmetāṃ samālikhet /
tasya mṛtyurna jāyeta ityevaṃ bhairavo 'bravīt // SvaT_9.59 //
kapālīśasya garbhe tu nāma yasya samālikhet /
bhūrjapatre varārohe rocanāyā rasena tu // SvaT_9.60 //
oṃkārapuṭamadhyasthaṃ rodhitaṃ nayanākṣaraiḥ /
vauṣaḍjātiprayogeṇa tasya mṛtyurna jāyate // SvaT_9.61 //
śikhyāhvena tu deveśi sādhyanāma vidarbhayet /
analārṇamadhaścordhve sādhyārṇeṣu niyojayet // SvaT_9.62 //
tasya vai jāyate dāhaḥ phaṭkārādyantarodhitam /
jvalantaṃ cintayetsādhyaṃ dinānāṃ saptakaṃ yadi // SvaT_9.63 //
tatkṣaṇājjāyate dāho bhairavasya vaco yathā /
krodharājaniruddhaṃ tu śmaśānapaṭamadhyagam // SvaT_9.64 //
śmaśānādalinā lekhyaṃ viṣaraktānvitena tu /
yasya nāma varārohe huṃphaṭkāravidarbhitam // SvaT_9.65 //
mārayetisamāyogāt krūrajātisamanvitam /
mriyate saptarātreṇa yo rakṣābhiḥ surakṣitaḥ // SvaT_9.66 //
vikarālo mahādevi ūrdhvādhaḥ pāśasaṃsthitaḥ /
sādhyanāmnastu deveśi huṃphaṭkāravidarbhiṇaḥ // SvaT_9.67 //
na kṣāmayatyayatnena tasya śatrorbhayaṃ bhavet /
manmathena yutaṃ kṛtvā sādhyanāma varānane // SvaT_9.68 //
dhruvādyaṃ svāhayāntena raktadhyānasamanvitam /
amuko 'tra varārohe taddiśo 'bhimukhaḥ sthitaḥ // SvaT_9.69 //
amukasya vaśaṃ yātu japahomau samācaret /
saptāhādvaśamāyāti iti śāstrasya niścayaḥ // SvaT_9.70 //
meghanādāvasāne tu nāma yasya samālikhet /
yakārādyantasaṃruddhaṃ mantraṃ phaḍdvitayānvitam // SvaT_9.71 //
pretasthāne nidhāpyaitad bhairavaṃ tatra pūjayet /
akṣapuṣpairvarārohe taddiśo 'bhimukhaḥ sthitaḥ // SvaT_9.72 //
tamuccāṭayate kṣipraṃ devi nāstyatra saṃśayaḥ /
somarājena deveśi ādimadhyāntasaṃyutam // SvaT_9.73 //
nāma yasya samālikhya vaṣaḍjātisamanvitam /
saṃnidhāpya trimadhure sthāpayetsurasundari // SvaT_9.74 //
saptarātraprayogeṇa trikālāṣṭaśatena ca /
asādhyaṃ sādhayatyāśu dhanaṃ ca vipulaṃ labhet // SvaT_9.75 //
pañcāṅgena piśācasya krodharājāvasānikām /
saṃjñāṃ samuccareddevi krūrajātisamanvitām // SvaT_9.76 //
unmatto jāyate sādyo homena ca japena ca /
mṛtyunñjayaṃ pravakṣyāmi tamekāgramanāḥ śṛṇu // SvaT_9.77 //
bhūrjapatraṃ samādāya nīrandhraṃ nirvraṇaṃ samam /
tasminsamālikhetpadmam aṣṭapatraṃ sakarṇikam // SvaT_9.78 //
tasminvai karṇikāmadhye sādhyanāma samālikhet /
saṃveṣṭayāṣṭau diśo devi svacchandena kṛśodari // SvaT_9.79 //
praṇavena tu saṃveṣṭya patreṣvevaṃ samālikhet /
patrāṣṭake 'pyaghorasya nāmādhastātsamālikhet // SvaT_9.80 //
vaktavyaṃ deva saṃrakṣa śaraṇaṃ tvāmupāgatam /
ādau tryakṣaravinyāsaṃ svacchandaṃ tadanantaram // SvaT_9.81 //
janmanāma tu sādhyasya akṣarāntaritaṃ likhet /
punastryakṣaravinyāsaṃ vaṣaḍantaṃ niyojayet // SvaT_9.82 //
muṭitvā sikthakenaiva kṣīramadhye tu prakṣipet /
jāyate paramā śāntiḥ punaranyannibodha me // SvaT_9.83 //
juṃsaḥ saṃpuṭamadhyasthaṃ praṇavobhayasaṃyutam /
nāma kṛtvā varārohe prakṣipenmadhuratraye // SvaT_9.84 //
parāṃ śāntimavāpnoti mṛtyurogairna bādhyate /
bhūrjapatraṃ samādāya rocanāyā varānane // SvaT_9.85 //
mātṛkāntaritaṃ nāma dūrvākāṇḍena cālikhet /
tadabhyantaragarbhe tu svarairantarītaṃ kuru // SvaT_9.86 //
punargarbhe samālikhya sādhyanāma varānane /
dhruveṇa veṣṭayetpaścād vakāreṇa tataḥ priye // SvaT_9.87 //
sakāraṃ ca kṣakāraṃ ca likhecca tadanantaram /
punarveṣṭaya ṭhakāreṇa māyābījena suvrate // SvaT_9.88 //
aṅkuśena niruddhyeta rakṣāṃ mṛtyuvināśinīm /
svacchandasahitāṃ devi praṇavenādiyojitām // SvaT_9.89 //
vaṣaḍjātisamopetāṃ karpūrakṣodacarcitām /
gandhapuṣpādinā pūjya prakṣipenmadhuratraye // SvaT_9.90 //
jāyate paramā śāntir nātra kāryā vicāraṇā /
athavā guṭikāṃ kṛtvā kaṇṭhe bāhau ca dhārayet // SvaT_9.91 //
tasya vyādhirna jāyeta ityevaṃ bhairavo 'bravīt /
tryakṣaraṃ mūlamantraṃ ca vaṣaḍjātisamanvitam // SvaT_9.92 //
bhojanodakapāne tu mantrayitvāśnataḥ sadā /
na tasya jāyate mṛtyur bhairavasya vaco yathā // SvaT_9.93 //
athā hinā mahādevi dūṣitaḥ sādhako yadā /
mūlamantrasamopetam aghoraṃ tatra yojayet // SvaT_9.94 //
ātmano bhairavaṃ rūpaṃ kṛtvā caiva sudāruṇam /
daṃṣṭrākarālavikaṭaṃ jvālāmālopaśobhitam // SvaT_9.95 //
sarpairlalallambamānaiḥ khaḍgahastaṃ subhīṣaṇam /
pūrvarūpasamopetaṃ sūryakoṭisamaprabham // SvaT_9.96 //
tenākrāntaṃ mahādevi daṣṭakaṃ tu vicintayet /
tajjvālābhiḥ sudīptābhir dagdhaṃ saṃcintayedviṣam // SvaT_9.97 //
tatkṣaṇāddevadeveśi nirviṣaḥ sa tu jāyate /
graheṣvevaṃ vidhaṃ dhyānaṃ yaḥ kuryānmocayetkṣaṇāt // SvaT_9.98 //
atha dhyāne hyakuśalo yadā kaścinnaro bhavet /
tadāgadairmahādevi nirviṣaṃ kurute kṣaṇāt // SvaT_9.99 //
kumāridvitayaṃ gṛhya nāginyā tu sahaikataḥ /
gokarṇikāsitaṃ mūlaṃ somāhvāmūlasaṃyutam // SvaT_9.100 //
āmagokṣīrasaṃpiṣṭaṃ bhakṣayennirviṣo bhavet /
gonimbasya ca mūlena nirviṣatvaṃ prajāyate // SvaT_9.101 //
aśvamārasya mūlaṃ tu udakena tu peṣayet /
pāne nasye pradātavyaṃ tadā bhavati nirviṣaḥ // SvaT_9.102 //
āragvadhasya mūlaṃ tu udakena ca peṣayet /
pāne nasye pradātavyaṃ tadā bhavati nirviṣaḥ // SvaT_9.103 //
madhukasya tu sāraṃ yan nasye pāne prayojayet /
nirviṣastu prajāyeta bhairavasya vaco yathā // SvaT_9.104 //
jambulāsikamūlaṃ tu pāne nasye prayojayet /
nirviṣastu bhaveddevi nātra kāryā vicāraṇā // SvaT_9.105 //
ṣaḍbindupaṭakharjūra- sūkṣmacūrṇaṃ tu kārayet /
mayūrapittasaṃyuktaṃ guṭikāṃ kārayetpriye // SvaT_9.106 //
trilohaveṣṭitāṃ kṛtvā kare kaṇṭhe nidhāpayet /
na viṣaṃ kramate tasya yaśca daṣṭo mahoragaiḥ // SvaT_9.107 //
agadānghṛtasaṃyuktān pibedvai viṣadūṣitaḥ /
na viṣaṃ kramate tasya iti śāstrasya niścayaḥ // SvaT_9.108 //
evamanye 'pi ye yogāḥ svacchandena vinirmitāḥ /
kālāgnirnarakāścaiva pātālā hāṭakeśvaraḥ // SvaT_9.109 //
[pradadyādbhāvitātmā ca siddhyante nātra saṃśayaḥ /
svacchandeneti sarvaṃ hi parameśvareṇa pravartitam] // SvaT_9.110 //

iti svacchandatantre navamaḥ paṭalaḥ samāptaḥ


daśamaḥ paṭalaḥ

adhvāyaṃ tu mahādeva sūcito na tu varṇitaḥ /
kathayasva prasādena sādhakānāṃ hitāya tam // SvaT_10.1 //
adhvānaṃ saṃpravakṣyāmi sādhakānāṃ hitāya vai /
atha kālāgnirudrādhaḥ kaṭāhaḥ saṃvyavasthitaḥ // SvaT_10.2 //
koṭiyojanabāhulyaḥ tasyordhve bhuvanāni tu /
navanavatikoṭyaścāpy aṇḍānāṃ tu sahasrakam // SvaT_10.3 //
koṭīnāṃ saptatirlakṣāṇy ayutānāṃ sahasrakam /
arbudānyatha vṛndāni kharvāṇi ca tathaiva ca // SvaT_10.4 //
padmāni cāpyasaṃkhyānīty evamādīnyanekaśaḥ /
teṣāṃ vai nāyako hyatra tv anantaḥ parameśvaraḥ // SvaT_10.5 //
tena śuddhena śuddhāni tv aṇḍānyatrohakaiḥ saha /
śaktyādhārāśrayaireva dvātriṃśatparisaṃkhyayā // SvaT_10.6 //
koṭikoṭiparīvārās tv anaupamyaguṇānvitāḥ /
divyāṅgānaughasaṃkīrṇā bhrūbhaṅgalalitekṣaṇaiḥ // SvaT_10.7 //
sūryāyutapratīkāśās toraṇāṭṭālamaṇḍitāḥ /
na tatra diḥkhitaḥ kaścin muktvā diḥkhamanaṅgajam // SvaT_10.8 //
ramante tatra vai vīrā nārībhiḥ saha līlayā /
bhuvaneṣu vicitreṣu yonyākāreṣu saṃsthitāḥ // SvaT_10.9 //
bhuvanānyevamuktāni bhuvanāntaravāsinām /
sarvāṇi śuddhimāyānti tānyanante viśodhite // SvaT_10.10 //
athopariṣṭātkālāgniḥ śrīkaṇṭhena niveśitaḥ /
adhikāraṃ prakurute tadājñānuvidhāyakaḥ // SvaT_10.11 //
anekarudrakoṭībhir upetastiṣṭhati priye /
adhunā saṃpravakṣyāmi pramāṇaṃ śivanirmitam // SvaT_10.12 //
yojanānāṃ varārohe yathā bhavati tacchṛṇu /
avyaktāddaśabhirbhāgair mahānsthūlo vibhāvyate // SvaT_10.13 //
dvipañcabhāgo mahato bhūtādiḥ sthūla ucyate /
bhūtādeḥ parimāṇaṃ ca bhāvagrāhyaṃ na cākṣuṣam // SvaT_10.14 //
bhūtāderyaddaśaguṇam aṇīyo dṛśyate rajaḥ /
jālāntaragate bhānau paramāṇuḥ sa ucyate // SvaT_10.15 //
aṣṭānāṃ paramāṇūnāṃ samavāyastu yo bhavet /
trasareṇuḥ sa vikhyātaḥ tatpadmaraja ucyate // SvaT_10.16 //
trasareṇavaśca yetvaṣṭau vālāgraṃ tu vidhīyate /
vālāgrāṇi tathātvaṣṭau likṣeti parikīrtitā // SvaT_10.17 //
likṣāścāṣṭau viduryūkāṃ yūkāścāṣṭau yavo bhavet /
aṣṭau yavā varārohe parvāṅguṣṭhamathāṅgulam // SvaT_10.18 //
dvādaśāṅgulamānena vitastistāla ucyate /
tāladvayaṃ bhaveddhastaś caturviṃśatikāṅgulaḥ // SvaT_10.19 //
caturhasto dhanurdaṇḍo nālikā yūpa eva ca /
dhanuḥ sahasre dve pūrṇe krośaḥ samabhidhīyate // SvaT_10.20 //
krośadvayena gavyūtir gavyūtī dve tu yojanam /
anena parimāṇena yojanānāṃ yaśasvini // SvaT_10.21 //
siṃhāsanaṃ mahādīptaṃ sahasradvayavistṛtam /
sahasramucchritaṃ tasya mahāpīṭheṣu suvrate // SvaT_10.22 //
tiṣṭhate tatra deveśaḥ kālo dvādaśalocanaḥ /
sitaraktapītakṛṣṇaś caturvaktro mahābalaḥ // SvaT_10.23 //
raktāṅgo 'tha karālaśca piṅgabhrūśmaśrulocanaḥ /
vaktrajvālā jaṭājvālā lomajvālāḥ sujājvalāḥ // SvaT_10.24 //
jvalantyasyāyudhajvālāḥ sutīvrāḥ karamadhyagāḥ /
jvalatparvatavaddīpto jvalajjvālābhirājitaḥ // SvaT_10.25 //
daśabāhurmahātmā vai khaḍgakheṭakadhārakaḥ /
śaraśārṅgavihastaśca pāśāṅkuśadharastathā // SvaT_10.26 //
kapālakhaṭvāṅgadharo varadābhayapāṇibhṛt /
daśayojanalakṣāṇi śarīraṃ bhāti bhāsvaram // SvaT_10.27 //
koṭiyojanamānena bhuvanaṃ cāsya jājvalam /
saṃbhṛtaṃ rudrakanyābhī rudrairjvalitaśūlibhiḥ // SvaT_10.28 //
nānārūpavimānaiśca prajvaladbhiḥ samāvṛtam /
jvālāstasya viniṣkrāntāḥ koṭayo daśacordhvataḥ // SvaT_10.29 //
tasyopariṣṭāddeveśi pañcakoṭyo varānane /
na kaścinnavasatyatra dhūmoṣmaparivāritaḥ // SvaT_10.30 //
ataḥ paraṃ varārohe narakāḥ parikīrtitāḥ /
pañcāśatkoṭayo devi kathitāhyanupūrvaśaḥ // SvaT_10.31 //
pradhānaṃ saṃpravakṣyāmi śataṃ tatra varānane /
catvāriṃśatsamopetaṃ kathitaṃ nāmataḥ śṛṇu // SvaT_10.32 //
avīcī rauravaścaiva mahāraurava eva ca /
tāmisraścāndhatāmisraḥ saṃjīvanasujīvanau // SvaT_10.33 //
padmaścaiva mahāpadmaḥ kālasūtrastathaiva ca /
sūcīmukhaḥ mahākāyaḥ kṣuradhāro 'siparvataḥ // SvaT_10.34 //
asistālo drumaścaiva drumamastaka eva ca /
drumārāmaśca vikhyātaḥ kumbhīpākastathaiva ca // SvaT_10.35 //
ambareṣo 'ṅgārarāśiḥ tīkṣṇatuṇḍastathaiva ca /
vajratuṇḍaśca śakuniḥ mīnodarakharodarau // SvaT_10.36 //
sandaṃśaḥ vajrakāyaśca medakaśca varānane /
uṣṭragrīvo mahākāyo vetālo vaḍavāmukhaḥ // SvaT_10.37 //
asṛkpūyahradaścaiva bhramaro maṣakastathā /
saṃgrahaśca kapālaśca taptakavaca eva ca // SvaT_10.38 //
gajapādo mahāvaktraḥ kūrmākhyonakulastathā /
pīḍanaścaivakumbhīraḥ krakacaḥ śūlameva ca // SvaT_10.39 //
anaṅgaścāṅgārodgāraḥ pradīptastrimukhastathā /
pañcavaktraḥ śatāsyaśca jalauko biladhūmakaḥ // SvaT_10.40 //
sutapto jatupaṅkaśca ghorarūpo 'tidāruṇaḥ /
asthibhaṅgaḥ pūtimāṃsaḥ dravyaścaiva tvamedhyakaḥ // SvaT_10.41 //
ulūkaḥ paraśurdaṇḍaḥ kākākhyaśca tathaiva ca /
socchvāsaśca nirucchvāsaḥ vṛkāsyaśca tathaiva ca // SvaT_10.42 //
aśvāsyo gopalādaśca aloko dahanastathā /
śvavaktro 'tha davāgniśca kṣārakūpastathā tamaḥ // SvaT_10.43 //
ahīnāṃ nicayaścaiva taptapāṣāṇa eva ca /
virūpo rūpavāṃścaiva citrī citradharastathā // SvaT_10.44 //
kṛṣṇapiṅgalaraktāsyaḥ mahiṣo rākṣasastathā /
kubjaḥ uttaptatailākhyaḥ aśanī vṛṣṭimudgarau // SvaT_10.45 //
musalaḥ anātapaścaiva yamalādristathaiva ca /
krimikūṭaḥ bahuśākhaḥ śalmaliśca phaḍistathā // SvaT_10.46 //
nigaḍo loharajjuśca lohapañjara eva ca /
tanubhedaścoragaśca vṛścikaḥ kāla eva ca // SvaT_10.47 //
vajrakaṇaḥ kaṭāhaśca paṭṭaḥ saṃkula eva ca /
ghoraścājagaraścaiva mahāvaitaraṇī tathā // SvaT_10.48 //
gṛddhraśca kuraraścaiva kukkuṭaśca pramardakaḥ /
kardamaḥ durduraścaiva lamboṣṭho vajranāsikaḥ // SvaT_10.49 //
cipiṭaḥ khañjarīṭaśca śavalo nīla eva ca /
kākaḥ kaṅkumamukhaścaiva śivārāvastataḥ paraḥ // SvaT_10.50 //
gajanādo mahānādaḥ siṃhanādastathaiva ca /
mahāgrāhastathā nakro mūṣikākīṭasāgaraḥ // SvaT_10.51 //
avākśirāḥ trirāvartaḥ cakrapīḍanakastathā /
trapulepastrapukūpaḥ ikṣuyantraḥ girerlatā // SvaT_10.52 //
kaṭaṅkaṭaścavikhyātaḥ taptavāluka eva ca /
ete 'tighorā narakās trikoṇāḥ parikīrtitāḥ // SvaT_10.53 //
asatkarmaratānāṃ ca prāṇināṃ pātanāya tu /
nistriṃśakarmakartṝṇāṃ śaṭhānāṃ pāpināṃ tathā // SvaT_10.54 //
nirdayādhamajātīnāṃ parahiṃsāratātmanām /
paradāraratānāṃ ca śivaśāstrasya dūṣiṇām // SvaT_10.55 //
devadravyāpahartṝṇāṃ brahmaghnapitṛghātinām /
goghnānāṃ ca kṛtaghnānāṃ mitravisrambhaghātinām // SvaT_10.56 //
suvarṇabhūmihartṝṇāṃ śaucācāranivartinām /
dayādākṣiṇyahīnānāṃ paiśunyānṛtacetasām // SvaT_10.57 //
narakāstu samākhyātās tv akarmapathavartinām /
śubhakarmaratā lokā narake na patanti hi // SvaT_10.58 //
tatsamāsena vakṣyāmi yathāvadanupūrvaśaḥ /
satyaṃ kṣāntirahiṃsā ca śaucaṃ snānamakalkatā // SvaT_10.59 //
dayālaulyaṃ ca yasyāsau narakānnādhigacchati /
śānto dāntaḥ suhṛṣṭātmā tv anahaṃkāravānsamaḥ // SvaT_10.60 //
adrohī cānasūyaśca paraiśvarye ca niḥspṛhaḥ /
amātsaryamamānitvaṃ śivabhaktiracāpalam // SvaT_10.61 //
japadhyānaratiḥ sthairyaṃ kārpaṇyasya ca varjanam /
vratāni niyamāścaiva svādhyāyaśca tridaṃdhyatā // SvaT_10.62 //
sarvatra śraddadhānatvam ārjavaṃ hrīrmanasvitā /
tejaḥ praśāntiḥ saṃtoṣo 'priyavākyavivarjanam // SvaT_10.63 //
samīkṣyakāritā nityaṃ manohaṃkāranigrahaḥ /
adambhitvamamāyitvam akalko jñānaśīlatā // SvaT_10.64 //
pitṛdevārcane bhaktir gobrāhmaṇa śaraṇyatā /
agnau homo gururdānaṃ jñānināṃ paryupāsanam // SvaT_10.65 //
ekānte ca ratirdhyānam ātmanyeva ca tuṣṭatā /
avyāpāraḥ parārtheṣu audāsīnyamanāgasaḥ // SvaT_10.66 //
akrodhitvamanālasyām ete dharmāḥ prakīrtitāḥ /
yastvetānbhajate bhāvān so 'mṛtatvāya kalpate // SvaT_10.67 //
naśyanti pauruṣāḥ pāśā ye 'pyanantāḥ prakīrtitāḥ /
śivācāraratānāṃ tu dhārmikāṇāṃ hi dehinām // SvaT_10.68 //
tasmādevaṃ tu vijñāya mano dharme niyojayet /
yasya cittamasaṃbhrāntaṃ nirvikalpamakalmaṣam // SvaT_10.69 //
sa yāti paramāṃllokān narakāṃśca na paśyati /
yasya buddhirasaṃmūḍhā sarvabhūteṣvapātakī // SvaT_10.70 //
akalkavānsattvavānyo narakānsa na paśyati /
jitāni yenendriyāṇi mano yasya vaśe sthitam // SvaT_10.71 //
tajjayena jitaṃ sarvaṃ trailokyaṃ sacarācaram /
svakārye parakārye vā yasya buddhiḥ sthirā bhavet // SvaT_10.72 //
etadeva hi pāṇḍityaṃ śeṣāḥ pustakavācakāḥ /
ityeṣa tāntriko nyāyaḥ kathitastu samāsataḥ // SvaT_10.73 //
atāntrikāṇāmanyeṣāṃ parisaṃkhyā na vidyate /
śivaśāstraratā ye tu gurubhaktiparāyaṇāḥ // SvaT_10.74 //
paratattvavido ye tu na teṣāṃ duritaṃ bhavet /
eteṣāṃ narakāṇāṃ tu pradhānāni nibodha me // SvaT_10.75 //
pañcatriṃśattu narakāḥ caturbhedāḥ prakīrtitāḥ /
catvāriṃśacchataṃhyetat samāsātparikīrtitam // SvaT_10.76 //
tairviśuddhairviśuddhyanti pañcāśatkoṭayastu tāḥ /
pañcatriṃśadyadā vaite dvātriṃśadvā viśodhitāḥ // SvaT_10.77 //
catvāriṃśacchataṃ śuddhaṃ tadetatsyādvarānane /
tribhiḥ śuddhaistu dvātriṃśac chuddhā eva bhavanti hi // SvaT_10.78 //
teṣāṃ nāmāni vakṣyāmi trayāṇāṃ varavarṇini /
avīciścaiva vikhyātaḥ kumbhīpākaśca dāruṇaḥ // SvaT_10.79 //
mahārauravarājaśca sthānaṃ teṣāṃ nibodha me /
adhomadhyordhvabhāgeṣu saṃsthitāste yathākramam // SvaT_10.80 //
vyāptiṃ teṣāṃ pravakṣyāmi yathāvadanupūrvaśaḥ /
narakaikādaśagatam avīciṃ śodhayetpriye // SvaT_10.81 //
ātmanā dvādaśaṃ devi kumbhīpākaṃ viśodhayet /
mahārauravasaṃjñaṃ cāpy evameva na saṃśayaḥ // SvaT_10.82 //
pañcatriṃśatpravakṣyāmi samāsena varānane /
avīciḥ kriminicayo nadī vaitaraṇī tathā // SvaT_10.83 //
lohaśca śalmaliścaivāpy asiparvata eva ca /
socchvāsaśca nirucchvāsaḥ pūtimāṃsaḥ parastathā // SvaT_10.84 //
taptatrapuḥ kṣārakūpo jatulepastathaiva ca /
antarbhūtā avīcau tu kumbhīpākasya śrūyatām // SvaT_10.85 //
asthibhaṅgaḥ krakacachedaḥ kūpaścāpi kaṭaṅkaṭaḥ /
vasāmiśrohyayastuṇḍas trapulepaḥ prakīrtitaḥ // SvaT_10.86 //
kumbhīpākaśca vijñeyas tīkṣṇāsiśca tathaiva ca /
tapralohaśca vijñeyaḥ kṣuradhārapathastathā // SvaT_10.87 //
aśaniśca sutaptaśca dvādaśaite prakīrtitāḥ /
ekādaśāntarvijñeyāḥ kumbhīpākasya dāruṇāḥ // SvaT_10.88 //
mahārauravarāje ca ata ūrdhvaṃ nibodha me /
kālasūtro mahāpadmaḥ kumbhaḥ saṃjīvanekṣukau // SvaT_10.89 //
pāśo 'mbareṣakaścaiva ayaḥpaṭṭastathaiva ca /
daṇḍayantrastvamedhyaśca ghorarūpastathāparaḥ // SvaT_10.90 //
mahāraurava eteṣām upariṣṭādvyavasthitaḥ /
avīcau kṛminarakān kumbhīpāke sudāruṇān // SvaT_10.91 //
mahārauravake 'medhyān antarbhūtānvicintayet /
dvātriṃśannarakāṇāṃ ca mānaṃ caiva nibodha me // SvaT_10.92 //
navanavatirlakṣāṇi ekaikasyocchrayaḥ smṛtaḥ /
lakṣamātrāntarā jñeyā dvātriṃśaccāpyanukramāt // SvaT_10.93 //
eteṣāmupariṣṭāttu prabhutvena varānane /
yogaiśvaryaguṇopetaḥ kūṣmāṇḍādhipatiḥ sthitaḥ // SvaT_10.94 //
navanavatirlakṣāṇi puraṃ tasya prakīrtitam /
tasyopariṣṭātpātālān kathayāmi samāsataḥ // SvaT_10.95 //
ābhāsaṃ varatālaṃ ca śarkaraṃ ca gabhastimat /
mahātalaṃ ca sutalaṃ rasātalamataḥ param // SvaT_10.96 //
sauvarṇamaṣṭamaṃ jñeyaṃ sarvakāmasamanvitam /
ābhāsādyāvatsauvarṇaṃ pramāṇaṃ kathayāmi te // SvaT_10.97 //
sahasranavakotsedham ekaikaṃ tu purottamam /
ekaikasyāntaraṃ jñeyaṃ sahasraparisaṃkhyayā // SvaT_10.98 //
chatrākārāṇi sarvāṇi teṣāṃ vai bhuvanāni tu /
sarvakāmaiḥ sametāni guṇaiḥ sarvairyutāni tu // SvaT_10.99 //
hemaprākāraśikharaiś chatradhvajasamākulaiḥ /
kiṅkiṇījālamukharais toraṇāṭṭālamaṇḍitaiḥ // SvaT_10.100 //
nirgamaiḥ sagavākṣaiśca divyavastravibhūṣitaiḥ /
tantrīmurajavādyaiśca geyatūryaravākulaiḥ // SvaT_10.101 //
nānābhuvanapaṅktyoghaiḥ sarvaratnasamujjvalaiḥ /
prāsādaistuṅgaśikharaiś candrātapasamaprabhaiḥ // SvaT_10.102 //
rathyāmārgavarārāmaiḥ sadāpuṣpaphalānvitaiḥ /
kokilārāvamadhuraiḥ śikhiṣaṭpadasevitaiḥ // SvaT_10.103 //
haṃsakāraṇḍavākīrṇaiś cakravākopaśobhitaiḥ /
sārasārāvasaṃghuṣṭa- padminīṣaṇḍamaṇḍitaiḥ // SvaT_10.104 //
taḍāgaiḥ svacchatoyāḍhyair dīrghikābhiryutāni tu /
puruṣaiśca mahākāyair mahābalaparākramaiḥ // SvaT_10.105 //
sarvaiśvaryasvarūpāḍhyaiḥ sarvalakṣaṇasaṃyutaiḥ /
divyavastraiḥ sutāmbūlair divyagandhānulepanaiḥ // SvaT_10.106 //
divyābharaṇasaṃyuktair mukuṭai ratnamaṇḍitaiḥ /
śivārādhanasaktā ye tatprasādena sādhakāḥ // SvaT_10.107 //
te viśanti mahādevi pātālaṃ siddhasevitam /
rasaṃ rasāyanaṃ divyaṃ siddhadravyaṃ labhanti te // SvaT_10.108 //
krīḍanti cānye satataṃ divyānāṃ yoṣitāṃ gaṇaiḥ /
kāminaḥ kāmarūpaistu mattamātaṅgagāmibhiḥ // SvaT_10.109 //
sarvābharaṇasaṃyuktaiḥ kāmaśāstrasupeśalaiḥ /
divyavastraparīdhānaiḥ stanabhārasamānataiḥ // SvaT_10.110 //
madhyakṣāmaiḥ prasannāsyais taralāyatalocanaiḥ /
sakiṅkiṇīnitambaiśca hārakeyūraśobhitaiḥ // SvaT_10.111 //
sugandhigandhaliptāṅgaiḥ kāñcīmekhalamaṇḍitaiḥ /
evaṃ te kathitā devi pātālāntaravāsinaḥ // SvaT_10.112 //
trayo 'surāstathā nāgā rākṣasāśca vibhāgataḥ /
ekaikatra ca pātāle kathitāste varānane // SvaT_10.113 //
pātālasaptake jñeyās tathānye bhuvanādhipāḥ /
balohyatibalaścaiva balavānbalavikramaḥ // SvaT_10.114 //
subalo balabhadraśca balādhyakṣaśca kīrtitāḥ /
etaiḥ śuddhairime śuddhāḥ saptapātālavāsinaḥ // SvaT_10.115 //
yadūrdhve caiva sauvarṇaṃ pātālaṃ parikīrtitam /
tatra vasatyasau devo hāṭakaḥ parameśvaraḥ // SvaT_10.116 //
purakoṭisahasraistu samantātparivāritaḥ /
siddhairudragaṇairdivyair bhaginīmātṛbhirvṛtaḥ // SvaT_10.117 //
yoginīyogakanyābhī rudraiścaiva sakanyakaiḥ /
siddhadravyasamairmantraiś cintāmaṇirasāyanaiḥ // SvaT_10.118 //
siddhavidyāsamṛddhaṃ vai hāṭakeśasya mandiram /
haṭhatpraveśayellokāṃ stadbhāvagatamānasān // SvaT_10.119 //
tenāsau hāṭakaḥ prokto devadevo maheśvaraḥ /
tasyordhve tu sahasrāṇi yojanānāṃ tu viṃśatiḥ // SvaT_10.120 //
bhūkaṭāhaḥ samuddiṣṭaḥ samantāttu varānane /
ato bhagavatī pṛthvī nānājanapadākulā // SvaT_10.121 //
tasyā madhye mahāmeruḥ sauvarṇaśca varānane /
tasyācalasya vistāram ūrdhvādhaḥ kathayāmi te // SvaT_10.122 //
yojanānāṃ sahasrāṇi caturaśītirucchritaḥ /
ṣoḍaśaiva sahasrāṇi adhobhāge praropitaḥ // SvaT_10.123 //
tānyeva mūlavistāraḥ dviguṇo mūrdhavistaraḥ /
tasyordhve tu sabhā divyā nāmnā caiva manovatī // SvaT_10.124 //
caturdaśasahasrāṇi yojanānāṃ pramāṇataḥ /
sarvaratnasuśobhāḍhyā strīsahasrasamanvitā // SvaT_10.125 //
sarvabhogagaṇopetā brahmaṇastu mahātmanaḥ /
siddhavidyādharākīrṇā ṛṣibhiḥ parivāritā // SvaT_10.126 //
tasyā īśānadigbhāge jyotiṣkaṃ śikharaṃ smṛtam /
sūryakoṭipratīkāśaṃ gaṇaprathamasevitam // SvaT_10.127 //
sarvartukusumopetaṃ devagandharvasevitam /
strīsahasrasamākīrṇaṃ sarvaiśvaryasamanvitam // SvaT_10.128 //
tatrāste bhagavāndevas tryambakaḥ parameśvaraḥ /
lokapālairvṛto 'sau hi brahmaviṣṇvindranāyakaḥ // SvaT_10.129 //
mamāṃśaṃ taṃ vijānīyāḥ surasiddhanamaskṛtam /
adhikāraṃ prakurute parecchāsaṃpracoditaḥ // SvaT_10.130 //
sabhāyā brahmaṇo 'dhastāt sahasrāṇi caturdaśa /
yojanānāṃ parityajya cakravāṭaḥ samantataḥ // SvaT_10.131 //
svargāṣṭakaṃ samuddiṣṭaṃ tatra tiṣṭanti lokapāḥ /
pūrveṇendrasya vikhyātā purī nāmnāmarāvatī // SvaT_10.132 //
tejovatī tathāgneyyāṃ citrabhānoḥ prakīrtitā /
dakṣiṇe yamarājasya nāmnā saṃyamanī purī // SvaT_10.133 //
kṛṣṇāṅgārā tu naiṛtyāṃ rākṣaseśasya kīrtitā /
paścimena jaleśasya nāmnā śuddhavatī smṛtā // SvaT_10.134 //
vāyavyāṃ tu purī vāyor nāmnā gandhavahā priye /
uttareṇāpi somasya purī nāmnā mahodayā // SvaT_10.135 //
aiśānyāmīśarājasya purī nāmnā yaśovatī /
etāsāmuttare devi śṛṇu ṣaḍviṃśatiṃ purīḥ // SvaT_10.136 //
dakṣiṇenāmarāvatyāḥ kāmavatyapsaraḥ purī /
sauvarṇī siddhasaṅghānāṃ tasyā vai dakṣiṇena tu // SvaT_10.137 //
tasyā vai dakṣiṇenānyā padmarāgopaśobhitā /
ādityānāṃ purīkhyātā nāmnācāṃśumatī śubhā // SvaT_10.138 //
sādhyānāṃ rājatī divyā khyātā vai kusumāvatī /
vahneḥ paścimadigbhāge viśveṣāṃ revatī purī // SvaT_10.139 //
tasyāstu paścime devi divyā vai viśvakarmaṇaḥ /
paścime dharmarājasya mātṛnandā purī smṛtā // SvaT_10.140 //
krīḍanti mātarastatra madhupānavighūrṇitāḥ /
rudrāṇāṃ paścime tasyā rohitā nāma kāñcanī // SvaT_10.141 //
tatra śūladharā rudrā yamasya paricārakāḥ /
tasyāḥ paścimato jñeyā nāmnā guṇavatī purī // SvaT_10.142 //
ekādaśānāṃ rudrāṇāṃ vajraprākāratoraṇā /
nirṛteḥ pūrvabhāge tu piṅgalā nāma vai purī // SvaT_10.143 //
svakarmasaṃjñā deveśi piśācāstatra saṃsthitāḥ /
nairṛtyuttarasāmīpye purī kṛṣṇāvatī smṛtā // SvaT_10.144 //
nistriṃśā nāma tatraiva vasanti rākṣasāḥ sadā /
tasyā apyuttare bhāge purī haimī sukhāvatī // SvaT_10.145 //
mitro vasati tatraiva bahubhṛtyajanāvṛtaḥ /
tasyā apyuttare haimī gāndharvī nāma viśṛtā // SvaT_10.146 //
vasanti tatra gandharvā divyakanyāsamāvṛtāḥ /
daśakoṭisahasrāṇi teṣāṃ saṃkhyā prakīrtitā // SvaT_10.147 //
bhūtānāṃ siddhasenā tu varuṇasya tu dakṣiṇe /
hemasaṃjñā vasūnāṃ tu varuṇasyāpi cottare // SvaT_10.148 //
tasyāstūttarato devi nāmnā siddhavatī purī /
sarvavidyādharāṇāṃ tu sā purī parikīrtitā // SvaT_10.149 //
vāyordakṣiṇato devi siddhā nāmnā purī smṛtā /
vasanti kinnarāstatra purairhemārkasaprabhaiḥ // SvaT_10.150 //
vāyoḥ pūrveṇa gāndharvī haimī citrarathasya tu /
gandharvarājamukhyasya divyagandharvanāditā // SvaT_10.151 //
āste bhagavatī sākṣāt saprasvaravibhūṣitā /
grāmatrayaparīdhānā jātimekhalamaṇḍitā // SvaT_10.152 //
mūrcchanātānacitrāṅgī nānātālakalodayā /
lakṣaṇavyañjanopetā madhyamenāvaguṇṭhitā // SvaT_10.153 //
gandharvairgīyamānā sā tatra devī sarasvatī /
nāradādyaiśca ṛṣibhir nāgakinnarasevitā // SvaT_10.154 //
tasyāḥpūrveṇa citrā vai tumbururnāradasya ca /
somasya paścātpramadā guhyakānāṃ purī smṛtā // SvaT_10.155 //
pūrveṇaiva tu somasya nāmnā citravatī purī /
sarvadhātumayī citrā kuberasya mahātmanaḥ // SvaT_10.156 //
ṣaḍviṃśatisahasraistu koṭīnāṃ parivāritaḥ /
yakṣāṇāmuttamaḥ śrīmān āste bhogairanuttamaiḥ // SvaT_10.157 //
tasyā pūrve śubhā nāmnā jāmbūnadamayī purī /
tatra vai karmadevāstu devatvaṃ karmaṇā gatāḥ // SvaT_10.158 //
paścimeneśarājasya viṣṇorvai śrīmatī purī /
tatrāste śrīpatiḥ śrīmān atasīpuṣpasannibhaḥ // SvaT_10.159 //
śaṅkhacakragadāpāṇiḥ pītavāsā janārdanaḥ /
īśasya dakṣiṇebhāge nāmnā padmavatī purī // SvaT_10.160 //
mahāpadmopaviṣṭasya padmamālādharasya tu /
padmapatrāyatākṣasya brahmaṇaḥ padmajanmanaḥ // SvaT_10.161 //
tasyā dakṣiṇato devi nāmnā kāmasukhāvatī /
aśvinau tatra deveśi tathā dhanvantariḥ sthitaḥ // SvaT_10.162 //
uttaretvamarāvatyā mahāmegheti viśrutā /
vināyakānāṃ sā divyā vasatistatra kalpitā // SvaT_10.163 //
daśakoṭisahasrāṇi vīryavantaḥ śubhāstathā /
vināyakā mahādīptā agnijvalitatejasaḥ // SvaT_10.164 //
asurāṇāṃ vadhārthāya aṅguṣṭhānnirmitā mayā /
evaṃvidhairadhaścordhvaṃ meruḥ puravarairvṛtaḥ // SvaT_10.165 //
puryaśca yāḥ samākhyātā meroścaiva samantataḥ /
purakoṭisahasraistu sarvāstāḥ saṃbhṛtāḥ priye // SvaT_10.166 //
sarvaiśvaryasusaṃpūrṇāḥ sarvaratnasamujjvalāḥ /
divyastrībhiḥ samākīrṇā divyapuṃbhiḥ samākulāḥ // SvaT_10.167 //
ānandaḥ satataṃ devi devānāṃ ca pure pure /
vimānanagarārāmaiś caturodyānamaṇḍapaiḥ // SvaT_10.168 //
chatradhvajapatākābhir gajavājisamākulaiḥ /
dvandvabhīnandiśabdaiśca śaṅkhakāhalaniḥsvanaiḥ // SvaT_10.169 //
gītanṛttaistathākīrṇaṃ devānāṃ mandiraṃ sadā /
iṣṭāpūrtaratā devi ye narā puṇyabhārate // SvaT_10.170 //
tryambakaṃ sakṛdarcanti meruṃ gacchanti te narāḥ /
gaṅgātoyasusaṃsiktāḥ krīḍanti surasattamāḥ // SvaT_10.171 //
kathaṃ gaṅgāsamutpannā surasiddhanamaskṛtā /
kathayasva prasādena samāsātsurasattama // SvaT_10.172 //
gaṅgāyāśca samutpattiṃ kathayiṣyāmi suvrate /
jaganmātā mahādevi mama patnī purā hi sā // SvaT_10.173 //
mamanetrodakaṃ caiva karajaiśchādite mama /
punarudghāṭite netre jaganmātaḥ purā tvayā // SvaT_10.174 //
mannetrebhyo 'sravattoyaṃ tvadīyāṅgulibhiḥ priye /
daśadhā niḥsṛtā gaṅgā kapālāvaraṇe mama // SvaT_10.175 //
saptaiva saṃsthitāstatra ekā viṣṇupure sthitā /
dvitīyā brahmalokordhve tṛtīyā satyalokagā // SvaT_10.176 //
svarge caivapunaḥ sā vai saṃsthitā somamaṇḍale /
somāccaiva viniḥ sṛtya purakāśe vyavasthitā // SvaT_10.177 //
tato 'haṃ saṃstuto devi brahmaviṣṇupuraḥsaraiḥ /
gaṅgānadīṃ mahāpuṇyāṃ martyānāṃ hitakāmyayā // SvaT_10.178 //
avatārya mahādeva martyalokaṃ visarjaya /
tato mayā sureśāni proktā sā tvaparājitā // SvaT_10.179 //
lokānāṃ tu hitārthāya āgaccha surasundari /
āgatya mama mūrdhānaṃ merumūrdhni punargatā // SvaT_10.180 //
tasmānnirgatya deveśi caturdikṣūdadhiṃ gatā /
pūrve sītā samuddiṣṭā suvahā dakṣiṇena tu // SvaT_10.181 //
sunandā paścime bhāge bhadrasomā tathottare /
mandarastu mahādevi gandhamādanasaṃjñakaḥ // SvaT_10.182 //
vipulaśca supārśvaśca pūrvādyā uttarāntakāḥ /
viṣkambhāśca samākhyātāḥ varṇāṃścaiva nibodha me // SvaT_10.183 //
sitaṃ caiva haridrābhaṃ nīlaṃ dāḍimasaprabham /
prāgviṣkambhasamīpe tu nāmnā citrarathaṃ vanam // SvaT_10.184 //
tatrāruṇodakaṃ nāma taḍāgaṃ padmamaṇḍitam /
gandhamādanasāmīpye nandanaṃ tu mahāvanam // SvaT_10.185 //
tasyamadhye 'mbujacchannaṃ mānasaṃ tu sarovaram /
vipulasya samīpe tu vaibhrājaṃ tu mahāvanam // SvaT_10.186 //
sitodaṃ tasya madhye tu taḍāgaṃ vimalodakam /
vanaṃ pitṛvanaṃ nāma svapārśvasya samīpataḥ // SvaT_10.187 //
tasyāntastu mahābhadraṃ taḍāgaṃ ca manoramam /
kalpadrumāṃśca caturaḥ kathayāmi nibodha tān // SvaT_10.188 //
mandare 'tha kadambaṃ syān mastake tu vyavasthitam /
sahasrayojanāyāmaṃ śākhāpañcaśatocchritam // SvaT_10.189 //
puṣpaiḥ kumbhapramāṇaiśca bhrājate tatsupuṣpitam /
tatpramāṇā smṛtā jambūr gandhamādanamūrdhani // SvaT_10.190 //
tasyāḥ phalasamūhottho raso jñeyo 'mṛtopamaḥ /
tena jambūnadī jātā priye vegavatī bhṛśam // SvaT_10.191 //
meruṃ pradakṣiṇīkṛtya jambūmūlaṃ viśetsvakam /
tatsaṃparkātsamutpannaṃ kanakaṃ devabhūṣaṇam // SvaT_10.192 //
tena jāmbūnadaṃ loke jñāyate bhūṣaṇottamam /
tatra vṛkṣālatāgulmāḥ pakṣiṇaḥ śvāpadādayaḥ // SvaT_10.193 //
jāmbūnadamayāḥ sarve ye cānye tatravāsinaḥ /
vipule 'pi tathāśvatthaḥ ketumāla iti śrutaḥ // SvaT_10.194 //
tasyendreṇāsurāñjitvā ratnamālā pralambitā /
tenāsau ketumāleti khyātaḥ siddhaniṣevitaḥ // SvaT_10.195 //
nyagrodhaśca supārśve tu tattulyaḥ parikīrtitaḥ /
anekaguṇasaṃpanno meruḥ khyātaḥ samāsataḥ // SvaT_10.196 //
tatpārśvasthānpriye deśān kāthayāmi samāsataḥ /
merumadhyāccaturdikṣu lakṣārdhaṃ tu samāsataḥ // SvaT_10.197 //
lavaṇodadhiparyantaṃ jambudvīpaṃ samantataḥ /
parvatāntaritāstatra nava bhāgā bhavanti hi // SvaT_10.198 //
dakṣiṇe caiva digbhāge trayo jñeyā mahīdharāḥ /
niṣadho hemakūṭaśca himavāniti te trayaḥ // SvaT_10.199 //
uttare cāpi merustu nīlaḥ śveto 'tha śṛṅgavān /
prāk paścimāyātā hyete ṣaḍeva tu mahīdharāḥ // SvaT_10.200 //
nīlaśca niṣadhaścaiva lakṣayāmau prakīrtitau /
śvetaśca hemakūṭaśca sahasranavatiḥ smṛtau // SvaT_10.201 //
himavān śṛṅgavāṃścaiva sahasrāśītireva tu /
lavaṇodadhiparyantāḥ sahasradvayavistṛtāḥ // SvaT_10.202 //
kailāsayukto himavāṃs triśṛṅgaśca sajārudhiḥ /
śṛṅgavāṃścandrakanibhaḥ sitaḥ śveto virājate // SvaT_10.203 //
nīlaratnamayo nīlo niṣadhaḥ padmarāgabhaḥ /
sauvarṇo hemakūṭaśca himābho himavāniti // SvaT_10.204 //
pūrveṇa mālyavānmeroḥ parvatastu virājate /
catustriṃśatsahasrāṇi yojanānāṃ sureśvari // SvaT_10.205 //
yāmyottarāyato bhāti sahasraṃ tasya vistṛtiḥ /
tathaivāparadigbhāge tattulyo gandhamādanaḥ // SvaT_10.206 //
nīlaśca niṣadhaścaiva mālyavāngandhamādanaḥ /
catvāriṃśatsahasrāṇi yojanānāṃ samucchritāḥ // SvaT_10.207 //
caturdikṣu gatau meror dvau dvau sīmāntaparvatau /
jaṭharo hemakūṭastu pūrvabhāge vyavasthitau // SvaT_10.208 //
kailāso himavāṃścaiva dakṣabhāge vyavasthitau /
niṣadhaḥ pāriyātraśca apareṇa mahīdharau // SvaT_10.209 //
jārudhiḥ śṛṅgavāṃścaiva uttareṇa vyavasthitau /
meroḥ samantato ramyam ilāvṛtamudāhṛtam // SvaT_10.210 //
adhastāccakravāṭasya navasāhasravistṛtam /
yojanānāṃ caturdikṣu caturaśraṃ samantataḥ // SvaT_10.211 //
nātapo bhānujastatra na ca somasya raśmayaḥ /
prabhavanti hi lokānāṃ merorbhāsā prabhāsitam // SvaT_10.212 //
pratyagrāmbujapatrābhā janāścātīva komalāḥ /
jambūrasaphalāhārā jarāmṛtyuvivarjitāḥ // SvaT_10.213 //
trayodaśābdasāhasraṃ teṣāmāyuḥ prakīrtitam /
devagandharvasiddhāśca ṛṣayo 'tha vināyakāḥ // SvaT_10.214 //
gaṇamātṛbhaginyaśca vetālā rākṣasādayaḥ /
evamādyairasaṃkhyātair vṛtaṃ caitadilāvṛtam // SvaT_10.215 //
gandhamādanavāruṇyāṃ samudrasya ca pūrvataḥ /
ketumālamiti khyātaṃ varṣaṃ sarvaguṇottamam // SvaT_10.216 //
nīlotpaladalaśyāmā janāstatra suśobhanāḥ /
panasasya rasaṃ pītvā jīvantyayutameva ca // SvaT_10.217 //
jayanto vardhamānaśca aśoko hariparvataḥ /
viśālaḥ kambalaḥ kṛṣṇas tatra sapta kulādrayaḥ // SvaT_10.218 //
mālyavatpūrvabhāgena samudrasyāpareṇa tu /
varṣaṃ bhadrāśvasaṃjñaṃ ca tatrāpi tvayutāyuṣaḥ // SvaT_10.219 //
janāścandrapratīkāśāḥ kālāmraphalabhojanāḥ /
kaurañjaḥ śvetaparṇaśca nīlo mālāgrakastathā // SvaT_10.220 //
padmaścaiva samākhyātās tatra pañca kulādrayaḥ /
dvātriṃśattu sahasrāṇi pūrvapaścāyate smṛte // SvaT_10.221 //
catustriṃśatsahasrāṇi dakṣiṇodaksamāyate /
varṣe dve tu samākhyāte kuruvarṣanivāsinaḥ // SvaT_10.222 //
kuravonāmalokāste kuruvṛkṣaphalāśinaḥ /
trayodaśasaharāṇi jīvanti sthirayauvanāḥ // SvaT_10.223 //
yugmaṃ yugmaṃ prasūyante viyogabhayavarjitāḥ /
śyāmāpuṣpanibhāḥ snigdhāḥ surūpāḥ puruṣāḥ striyaḥ // SvaT_10.224 //
sarvaratnamayī bhūmir himavālukayā citā /
navayojanasāhasraṃ dhanvākāraṃ prakīrtitam // SvaT_10.225 //
sūryakāntendukāntau ca dvau tatra kulaparvatau /
kalpavṛkṣaḥ kururnāma tatraiva kusumojjvalaḥ // SvaT_10.226 //
tasya nāmnā tu tajjñeyaṃ kuruvarṣaṃ suśobhanam /
tasyacottaradigbhāge praviśya lavaṇodadhim // SvaT_10.227 //
pañcayojanasāhasraṃ candradvīpaṃ prakīrtitam /
tathā vāyavyadigbhāge praviśya lavaṇodadhim // SvaT_10.228 //
yojanānāṃ sahasrāṇi catvāryeva varānane /
daśayojanasāhasraṃ dvīpaṃ bhadraṃ prakīrtitam // SvaT_10.229 //
bhadrākāramiti jñeyaṃ sarvakāmaphalapradam /
ayutāyuṣo janāstatra divyāmṛtaphalāśinaḥ // SvaT_10.230 //
candrākhye 'pyayutaṃ cāyur jīvanti phalabhojinaḥ /
śvetaśṛṅgavatoścaiva madhye jñeyaṃ hiraṇmayam // SvaT_10.231 //
lakucasya phalaṃ prāśya janāstatrendusannibhāḥ /
jīvantyabdasahasrāṇi mānenārdhatrayodaśa // SvaT_10.232 //
nīlasyottaradigbhāge tathā śvetasya dakṣiṇe /
ramyakaṃ nāma varṣaṃ tu nyagrodhaphalabhojanāḥ // SvaT_10.233 //
nīlotpaladalaśyāmā jarārogavivarjitāḥ /
dvādaśābdasahasrāṇi teṣāmāyuḥ prakīrtitam // SvaT_10.234 //
navasāhasravistāraṃ ramyakaṃ ca hiraṇmayam /
hemakūṭasya saumyena dakṣiṇe niṣadhasya tu // SvaT_10.235 //
harivarṣaṃ samākhyātaṃ raupyābhāstatra jantavaḥ /
dvādaśaiva sahasrāṇi jīvantīkṣurasāśinaḥ // SvaT_10.236 //
atīva śobhanaṃ tacca navasāhasravistṛtam /
hemakūṭasya yāmyena himavatastvathottare // SvaT_10.237 //
varṣaṃ kiṃpuruṣaṃ nāma tatrahemanibhā janāḥ /
navavarṣasahasrāṇi jīvanti plakṣabhojanāḥ // SvaT_10.238 //
navaiva tu sahasrāṇi vistārastatra kīritaḥ /
yāmye himācalendrasya uttare lavaṇodadheḥ // SvaT_10.239 //
bhārataṃ nāma varṣaṃ tu tatra cālpaṃ sukhaṃ smṛtam /
janā rogabhayatrastā duḥkhitā mandasaṃpadaḥ // SvaT_10.240 //
surūpā mandarūpāśca subhagā durbhagāḥ pare /
bhogino mandabhogāśca tathānye 'tyantaduḥkhitāḥ // SvaT_10.241 //
gaurāḥ śyāmāstathā kṛṣṇā babhravaḥ śvetapiṅgalāḥ /
varṇajātiprabhedena nānākarmānurūpataḥ // SvaT_10.242 //
caturvarṇā antyajāśca jāyante bhāratāhvaye /
svadeśabhāṣāyuktāni dvīpadvīpāntarāṇi ca // SvaT_10.243 //
paṇḍitāśca tathā mūrkhāḥ śilpavijñāninastathā /
yogino jñāninaścaiva dharmiṣṭhāḥ pāpino 'pare // SvaT_10.244 //
yācakāścāpi jāyante dātāraścāpare janāḥ /
preṣyā dāsāśca bahavo mānavāḥ satataṃ priye // SvaT_10.245 //
guṇastvekaḥ sthitastatra śubhāśubhaphalārjanam /
naṣṭāsu vidyate kācid yugatrayamayī sthitiḥ // SvaT_10.246 //
caturyugavatī jñeyā bhāratākhye varānane /
tatraiva yatkṛtaṃ karma śubhaṃ vā yadi vāśubham // SvaT_10.247 //
vasanti tena lokāśca śivādyavīcimadhyagāḥ /
mahākālastathaikāmram evamādi varānane // SvaT_10.248 //
tīrthānāṃ koṭiruddiṣṭā mahāpuṇyaphalodayā /
gaṅgādīnāṃ nadīnāṃ ca tatra pañca śatāni ca // SvaT_10.249 //
navayojanasāhasraṃ dhanvākāraṃ nibodha tam /
nava bhedāḥ smṛtāstatra sāgarāntaritāḥ priye // SvaT_10.250 //
ekaikasya tu dvīpasya sahasraṃ parikīrtitam /
śatāni pañca vijñeyaṃ sthalaṃ pañca jalaṃ tathā // SvaT_10.251 //
parasparamagamyāste teṣāṃ nāmāni me śṛṇu /
indradvīpaṃ kaśeruṃ ca tāmravarṇaṃ gabhastimat // SvaT_10.252 //
nāgadvīpaṃ ca saumyaṃ ca gāndharvaṃ vāruṇaṃ tathā /
dvīpaṃ kumārikākhyaṃ ca navamaṃ parikīrtitam // SvaT_10.253 //
bindusaraḥ prabhṛtyeva kumāryāhvaṃ prakīrtitam /
yojanānāṃ sahasraṃ tu nānāvarṇāśramānvitam // SvaT_10.254 //
ye pūrvoktā guṇā loke bhārate varavarṇini /
te tatraiva sthitā loke kumārīsaṃjñake priye // SvaT_10.255 //
bhūdharāḥ sapta vijñeyās tatraiva tu suśobhanāḥ /
mahendro malayaḥ sahyaḥ śaktimānṛkṣaparvataḥ // SvaT_10.256 //
vindhyaśca pāriyātraśca bhāntyete kulaparvatāḥ /
dakṣasāgaramadhyasthāny upadvīpāni ṣaṭ priye // SvaT_10.257 //
aṅgadvīpaṃ yavākhyaṃ ca malayaṃ śaṅkhasaṃjñakam /
kumudaṃ ca varāhaṃ ca ityevaṃ parikīrtitam // SvaT_10.258 //
kathito malayadvīpe malayo nāma parvataḥ /
tasyapāde trikūṭo vai laṅkā tasyoparisthitā // SvaT_10.259 //
cāmīkaramayī śubhrā catvārodyānamaṇḍitā /
citraprākāraracitā vajravaiḍūryamaṇḍitā // SvaT_10.260 //
anantavibhavāstatra rākṣasā devakanyakāḥ /
ramante kanyakāsaktā mahābalaparākramāḥ // SvaT_10.261 //
agastyaśikharaṃ tatra malaye bhūdharottame /
tatrāśramo mahāpuṇya āgastyaḥ sphāṭikaprabhaḥ // SvaT_10.262 //
tatrānyonyaviruddhāstu sattvāḥ krīḍantyaśaṅkitāḥ /
na tatra jāyate mārī nākālaḥ saṃpravartate // SvaT_10.263 //
na jarā na ca śokaśca nopasargabhayaṃ kvacit /
na vadatyanṛtaṃ kaścid rāgadveṣau na kutracit // SvaT_10.264 //
agastyasya prabhāveṇa tv ajñānaṃ dūrato gatam /
tatra vai ṛṣayo vīrā jñānayogakṛtāśramāḥ // SvaT_10.265 //
japādhyayana homādi pūjāstutiparāyaṇāḥ /
tryambakasya mahādevi nityamārādhane ratāḥ // SvaT_10.266 //
agastyasahitāḥ sarve mokṣābhyudayavādinaḥ /
tiṣṭhanti bhāvitātmānaḥ śāpānugrahakāriṇaḥ // SvaT_10.267 //
lakṣayojanavistīrṇaṃ jambudvīpaṃ samantataḥ /
lakṣayojanavistīrṇaṃ lavaṇāmbhaḥ sthitaṃ bahiḥ // SvaT_10.268 //
triguṇaṃ pariṇāhena sthitaṃ vai maṇḍalākṛti /
vṛtrāribhayasaṃtrastāḥ praviṣṭāstatra parvatāḥ // SvaT_10.269 //
dvādaśaiva mahāvīryās tānbravīmi samāsataḥ /
vṛṣabho dundubhirdhūmraḥ praviṣṭāḥ pūrvabhāgataḥ // SvaT_10.270 //
candraḥ kaṅkastathā droṇaḥ praviṣṭā uttareṇa tu /
aśoko 'tha varāhaśca nandanaśca tṛtīyakaḥ // SvaT_10.271 //
apareṇa nagāstatra praviṣṭā lavaṇodadhim /
cakro mainākasaṃjñaśca tṛtīyastu balāhakaḥ // SvaT_10.272 //
dakṣiṇena varārohe praviṣṭāścaiva bhūdharāḥ /
cakramainākayormadhye tiṣṭhedve vaḍavāmukhaḥ // SvaT_10.273 //
jambūdvīpaṃ samākhyātaṃ prabhavastvadhunocyate /
svāyaṃbhuvo manurnāma tasya putraḥ priyavrataḥ // SvaT_10.274 //
tasyātha daśa putrā vai jātā vīryabalotkaṭāḥ /
agnīdhraścāgnibāhuśca medhā medhātithirvapuḥ // SvaT_10.275 //
jyotiṣmān dyutimān havyaḥ savanaḥ satra eva ca /
medhāḥ satro 'gnibāhuśca ete pravrajitāstrayaḥ // SvaT_10.276 //
saptadvīpeṣu ye śeṣā abhiṣiktā mahābalāḥ /
jambudvīpe tathāgnīdhrāḥ tasya putrā nava smṛtāḥ // SvaT_10.277 //
nābhiḥ kiṃpuruṣaścaiva hariścaiva ilāvṛtaḥ /
bhadrāśvaḥ ketumālaśca ramyakaśca hiraṇmayaḥ // SvaT_10.278 //
navamastu kururnāma navavarṣādhipāḥ smṛtāḥ /
agnīdhratastu jātā vai śūrāścātibalotkaṭāḥ // SvaT_10.279 //
teṣāṃ nāmāṅkitānīha navavarṣāṇi pārvati /
nābheḥ putro mahāvīryo vṛṣabho dharmatatparaḥ // SvaT_10.280 //
tasyāpi hi suto jñeyo bharatastu pratāpavān /
tannamnaiva tu vijñeyaṃ bhārataṃ varṣamuttamam // SvaT_10.281 //
tasyāpyaṣṭau punaḥ putrā jātā kanyāparā priye /
bhārate tvaṣṭadvīpe 'tra aṣṭau putrā niveśitāḥ // SvaT_10.282 //
navamastu kumāryāhvaḥ kumāryāḥ pratipāditaḥ /
teṣāṃ nāmnā tu te dvīpā bharatena prakīrtitāḥ // SvaT_10.283 //
jambudvīpaṃ ca śākaṃ ca kuśaṃ krauñcaṃ ca śālmalim /
gomedaṃ puṣkaraṃ caiva sapta dvīpāni pārvati // SvaT_10.284 //
adhunā saṃpravakṣyāmi samudrāṃstava suvrate /
kṣāraḥ kṣīraṃ dadhi ghṛtaṃ tathā ikṣuraso 'pi ca // SvaT_10.285 //
madirodaśca svādūdaḥ samudrāḥ sapta kīrtitāḥ /
jambudvīpaṃ smṛtaṃ lakṣaṃ yojanānāṃ pramāṇataḥ // SvaT_10.286 //
parimaṇḍalato jñeyaḥ kṣārodastatsamo bahiḥ /
evaṃ dviguṇavṛddhyātra samudrā dvīpasaṃsthitāḥ // SvaT_10.287 //
agnīdhraśca samākhyāto jambudvīpe varānane /
śāke medhātithirnāma vapuṣmān kuśasaṃjñake // SvaT_10.288 //
rājā krauñce 'tha jyotiṣmān śālmalau dyutimānsmṛtaḥ /
gomede havyanāmā tu savanaḥ puṣkare tathā // SvaT_10.289 //
tretāyugasamaḥ kālaḥ śākagomedavāsinām /
tathā varṇāśramācārā jñeyāstatra nivāsinām // SvaT_10.290 //
medhātitheḥ sapta putrāḥ śākadvīpe 'bhiṣecitāḥ /
śānto 'bhayastvaśiśiraḥ sukhado nandakaḥ śivaḥ // SvaT_10.291 //
kṣemakaśca dhruvaśceti varṣanāmnā tu te 'ṅkitāḥ /
varṣāṇi sapta khyātāni parvatāṃśca nibodha me // SvaT_10.292 //
gomedaścandrasaṃjñaśca nārado dundubhistathā /
somaka ṛṣabhaścaiva vaibhrājaśca kulādrayaḥ // SvaT_10.293 //
sukṛtā cānasūyā ca sumukhī ca tṛtīyakā /
vipāśā tridivā kumbhī tathā cāmṛtanālikā // SvaT_10.294 //
etā eva mahānadyo giriṣveteṣu nirgatāḥ /
pūrvādārabhya niṣkrāntāḥ praviṣṭāḥ kṣīrasāgaram // SvaT_10.295 //
śākadvīpe tu ye lokāḥ kṣīrāhārāḥ phalāśinaḥ /
candrakāntasamāḥ sarve surūpāḥ priyadarśanāḥ // SvaT_10.296 //
krīḍanti divyanārībhiḥ sarvaiśvaryasamanvitāḥ /
kuśe vapuṣmatā pūrvaṃ sapta putrā niveśitāḥ // SvaT_10.297 //
śvetalohitajīmūtā harito vaidyutastathā /
mānasaḥ suvrataśceti varṣanāmnaiva cāṅkitāḥ // SvaT_10.298 //
kumudaścorvadaścaiva vārāho droṇakaṅkatau /
mahiṣaḥ kusumaścaiva sapta sīmantaparvatāḥ // SvaT_10.299 //
śvetatoyā tathā kṛṣṇā candrā śuklā ca locanī /
vīvṛtā ca vivṛndā ca saptaitāstu saridvarāḥ // SvaT_10.300 //
dadhyudakaṃ praviṣṭāstā nimnagāḥ pāvanodakāḥ /
janāstu sukhinastatra dadhnāmṛtaphalāśinaḥ // SvaT_10.301 //
divyabhogaratāḥ sarve krīḍantyete sayoṣitaḥ /
jyotiṣmatā sapta putrāḥ krauñcadvīpe niveśitāḥ // SvaT_10.302 //
udbhijjaśca samākhyāto veṇurmaṇḍala eva ca /
rathakāraśca lavaṇo dhṛtimānsuprabhākaraḥ // SvaT_10.303 //
kapilaśceti rājāno varṣanāmnā ca te 'ṅkitāḥ /
vaidrumo hemanābhaśca dyutimān puṣpadantakaḥ // SvaT_10.304 //
kuśalo harimardaśca saptaite tu kulādrayaḥ /
mahī dhātā śivāpāpā pavitrā saṃtatadyutiḥ // SvaT_10.305 //
dambhā ceti samākhyātāḥ saptaitāḥ saritaḥ srutāḥ /
ghṛtodaṃ praviśantyetāḥ sarvāḥ pāpaharāḥ priye // SvaT_10.306 //
janāstadvāsinaḥ sarve surūpāstejasotkaṭāḥ /
ghṛtāmṛtaphalāhārāḥ sutṛptāḥ smarapīḍitāḥ // SvaT_10.307 //
krīḍanti vanitāyuktāḥ padmapatrāyatekṣaṇāḥ /
sapta dyutimatā putrāḥ śālmalāvabhiṣecitāḥ // SvaT_10.308 //
manonugastathoṣṇaśca pāvano hyandhakārakaḥ /
munirdundubhināmā ca kuśalaśceti te smṛtāḥ // SvaT_10.309 //
varṣanāmāni teṣāṃ vai saptānāṃ sapta tu kramāt /
krauñco 'tha vāmanaścaivāpy andhakāro divākṛtiḥ // SvaT_10.310 //
dvibinduḥ puṇḍarīkaśca dundubhiśca kulādrayaḥ /
pauṇḍarī kauśikī gaurī siddhā caiva kumudvatī // SvaT_10.311 //
sandhyā rātrī ca vikhyātā samāsātparikīrtitāḥ /
nadyastāḥ śailaniṣkrāntā gacchantīkṣurasārṇavam // SvaT_10.312 //
pibantīkṣurasaṃ tatra ye janāstannivāsinaḥ /
divyakāntiyutāḥ śāntāḥ surūpāḥ priyavādinaḥ // SvaT_10.313 //
nānānārīsamākīrṇāḥ sarvakāmasukhodayāḥ /
havyarājaḥ sutānsapta gomode cābhyaṣecayat // SvaT_10.314 //
jaladaśca kumāraśca sukumāro marīcakaḥ /
kumudaśconnataścaiva mahābhadra iti smṛtāḥ // SvaT_10.315 //
teṣāṃ nāmnā ca varṣāṇi aṅkitāni svamānataḥ /
udayaḥ kesaraścaiva jaṭharo 'tha suraivataḥ // SvaT_10.316 //
śyāmo 'mbikeyo meruśca śailāḥ sīmantagāstvime /
gabhastī sukumārī ca kumārī nālinī tathā // SvaT_10.317 //
veṇukā cāpyathekṣū ca dhenuketi saridvarāḥ /
madirodaṃ vahantyetāḥ puṇyāḥ puṇyajalodvahāḥ // SvaT_10.318 //
amṛtopamāni svādūni phalānyatra varānane /
bhakṣayanti ca tallokāḥ pibanti madirāmṛtam // SvaT_10.319 //
sarvakāmasamṛddhāśca surūpā vyādhivarjitāḥ /
nānāyuvativṛndaiśca rūpayauvanagarvitaiḥ // SvaT_10.320 //
madālasaiḥ pānamattair amante satataṃ priye /
ataśca puṣkarākhye ca savanastatra nāyakaḥ // SvaT_10.321 //
dvau putrau tena vikhyātau puṣkarākhye niveśitau /
parvato valayākāro mānasottarasaṃjñitaḥ // SvaT_10.322 //
pañcāśaducchrayastasya vistāraḥ pañcaviṃśatiḥ /
yojanānāṃ varārohe sarvaratnasamanvitaḥ // SvaT_10.323 //
dhātakī madhyame rājā mahavīto bahirnṛpaḥ /
īrṣyayā rāgatṛṣṇābhir ītibhiśca vivarjitāḥ // SvaT_10.324 //
sarve te sukhinastatra tasminvarṣadvaye janāḥ /
cakrākārastu boddhavyo mānasastu varānane // SvaT_10.325 //
caturṇāṃ lokapālānāṃ purīstvatra bravīmi te /
harervasvekasārākhyā yāmyā saṃyaminī purī // SvaT_10.326 //
sukhāhvā vāruṇī caiva somasya tu vibhāvarī /
puṣkaradvīpaguṇitaḥ svādūdo 'nte vyavasthitaḥ // SvaT_10.327 //
pañcāśattu sahasrāṇi tripañcāśattathaiva ca /
yojanānāṃ tu lakṣāṇi koṭidvitayameva ca // SvaT_10.328 //
mervardhādyāvatsvādūdaṃ pramāṇaṃ parikīrtitam /
tato hemamayī bhūmir daśakoṭyo varānane // SvaT_10.329 //
devānāṃ krīḍanārthāya lokālokastvataḥ param /
parvato valayākāro yojanāyutavistṛtaḥ // SvaT_10.330 //
lakṣamātrasamutsedho yojanānāṃ varānane /
sarvaratnasamopeto hemavarṇaḥ prakīrtitaḥ // SvaT_10.331 //
tasyāntarbhāsayedbhānur na bahiḥ surasundari /
lokapālāḥ sthitāstatra rudrāścāmoghaśaktayaḥ // SvaT_10.332 //
virujo vasudhāmā ca śaṃkhapāt kardamastathā /
hiraṇyaromā parjanyaḥ ketumān bhājanastathā // SvaT_10.333 //
jāmbūnadamaye śubhre siddhāmaraniveśane /
pūrvādārabhya kramaśo yāvadīśānagocaraḥ // SvaT_10.334 //
lokapālāḥ sthitāste vai pālayanta imāḥ prajāḥ /
asya madhye varārohe yonayastu caturdaśa // SvaT_10.335 //
ceṣṭante vividhākārāḥ svakarmaparirañjitāḥ /
lokālokopariṣṭāttu saviturdakṣiṇāyanam // SvaT_10.336 //
tathottarāyaṇaṃ tatra uttareṇa prakīrtitam /
ardharātro 'marāvatyām astameti yamasya ca // SvaT_10.337 //
madhyāhnaścaiva vāruṇyāṃ saumye sūryodayaḥ smṛtaḥ /
yadaiva cāmarāvatyām udayastasya dṛśyate // SvaT_10.338 //
tadāstameti vāruṇyām ityādityagatāgatam /
suvīthī uttare tasya ajavīthī ca dakṣiṇe // SvaT_10.339 //
pitṛdevapathohyeṣa kathitastu mayā tava /
asya bāhye tamo ghoraṃ duḥprekṣyaṃ jīvavarjitam // SvaT_10.340 //
pañcatriṃśatsmṛtāḥ koṭyo lakṣāṇekonaviṃśatiḥ /
catvāriṃśatsahasrāṇi yojanānāṃ varānane // SvaT_10.341 //
saptasāgaramānaṃ tu garbhodastatsamaḥ smṛtaḥ /
brahmaṇo 'ṇḍakaṭāhena yuktā vai merumadhyataḥ // SvaT_10.342 //
pañcāśatkoṭayo jñeyā daśadikṣu samantataḥ /
evametacchataṃ jñeyaṃ koṭīnāṃ pārthivaṃ mahat // SvaT_10.343 //
ata ūrdhvaṃ pravakṣyāmi pramāṇaṃ varavarṇini /
atha vātra mahādevi paripāṭyā samantataḥ // SvaT_10.344 //
dīkṣākāle tu saṃskārāḥ kramaṃ teṣāṃ nibodha me /
śaktiṃ tattvaṃ ca bhuvanaṃ yoniṃ caiva niveśayet // SvaT_10.345 //
teṣāṃ gandhopacāraṃ tu kṛtvā caiva yathākramam /
anantaṃ caiva kālāgniṃ narakāṃśca yathākramam // SvaT_10.346 //
pātālāni tataścordhve śodhayedanupūrvaśaḥ /
upasthānaṃ tataḥ kuryād bhuvarlokasya varānane // SvaT_10.347 //
tato vāgīśvarī devī saṃpūjya kusumādibhiḥ /
tataḥ paśustu saṃprokṣya stāḍyo viśleṣya eva ca // SvaT_10.348 //
chedanaṃ ca tathākarṣo grahaṇaṃ yojanaṃ tataḥ /
garbhadhāritvajanane adhikāraṃ tathaiva ca // SvaT_10.349 //
yogaṃ bhogaṃ layaṃ caiva tato yoniviśodhanam /
caturdaśa samāsena kathayāmyanupūrvaśaḥ // SvaT_10.350 //
paiśācaṃ rākṣasaṃ yākṣaṃ gāndharvaṃtvaindrameva ca /
saumyaṃ tathā ca prājeśaṃ brāhmaṃ caivāṣṭamaṃ viduḥ // SvaT_10.351 //
saṃhārakramayogena śodhanīyāḥ śivādhvare /
paśupakṣimṛgāścaiva tathānye ca sarīsṛpāḥ // SvaT_10.352 //
sthāvaraṃ pañcamaṃ caiva ṣaṣṭhaṃ mānuṣayonikam /
devayonisamāyuktaṃ proktaṃ saṃsāramaṇḍalam // SvaT_10.353 //
caturdaśavidhaṃ caiva bhūrloke tu viśodhayet /
ātmā saṃsaratihyatra māyādyavanigocare // SvaT_10.354 //
saṃsāraḥ procyate tasmāt paryaṭetsa yatastataḥ /
sukhaṃ duḥkhaṃ tathā mohaṃ bhuṅkte caivādhvamadhyagaḥ // SvaT_10.355 //
bandhatrayasamāyukto vāmaśaktyātvadhiṣṭhitaḥ /
īśvareṇa nimittena sṛṣṭisaṃhāravartmani // SvaT_10.356 //
punaḥ punaścādhvamadhye yujyate sa śubhāśubhaiḥ /
adhvamadhye tu ye pāśā jñeyāścānantakoṭayaḥ // SvaT_10.357 //
pradhānaguṇabhedena yāvaccānāśritaṃ padam /
tasmādevaṃ vijānīyāt adhvā bandhasya kāraṇam // SvaT_10.358 //
caturdaśavidhaṃ yacca proktaṃ saṃsāramaṇḍalam /
tasya bhedāhyanantāśca bhidyante karmabhedataḥ // SvaT_10.359 //
karmavallyohyanantāśca karmeśānādikārakāḥ /
ātmanā badhyatehyātmā muñcennātmānamātmanā // SvaT_10.360 //
kośakāro yathā kīṭa ātmānaṃ veṣṭayeddṛḍham /
nacodveṣṭayituṃ śakta ātmānaṃ sa punaryathā // SvaT_10.361 //
tathā saṃsāriṇaḥ sarve baddhāḥ svaireva bandhanaiḥ /
na ca mocayituṃ śaktāḥ paśavaḥ pāśabandhanāḥ // SvaT_10.362 //
svayameva svamātmānaṃ yāvadvai nekṣate śivaḥ /
śivaśaktinipātāttu mucyante pāśabandhanāt // SvaT_10.363 //
anyathā naiva jānanti svarūpaṃ yatsunirmalam /
yattatsvābhijanaṃ śuddham anaupamyamanāmayam // SvaT_10.364 //
mohitā malamohena baddhāḥ karmakalādinā /
nigūḍhāstatra tiṣṭhanti kāṣṭhe vahniryathā tathā // SvaT_10.365 //
uddhṛtastu yathā vahnir manthakasya vaśātsphuṭam /
svasvarūpaṃ prapaśyeta bhāsvaraṃ yatsunirmalam // SvaT_10.366 //
anyeṣāmapi jantūnāṃ timirākrāntacakṣuṣām /
prakāśayati vastūni hatvā vai raśmibhistamaḥ // SvaT_10.367 //
tathātmā tu vijānāti yatsvarūpamanādimat /
manthakasya vaśāddevi nānyathā tu kathaṃcana // SvaT_10.368 //
manthakastviha deveśi svayameva sadāśivaḥ /
ācāryatanumāsthāya sadā cānugrahe sthitaḥ // SvaT_10.369 //
mantrā manthanavajjñeyā adhvā cātrāraṇiryathā /
vāgīśī yonisaṃsthānā dhūmo jñeyo malādivat // SvaT_10.370 //
ātmā vai vahnivajñeyo bodhakastu paraḥ śivaḥ /
udbodhito yathā vahnir nirmalo 'tīva bhāsvaraḥ // SvaT_10.371 //
na bhūyaḥ praviśetkāṣṭhaṃ tathātmādhvana uddhṛtaḥ /
malakarmakalādyaistu nirmukto vigataklamaḥ // SvaT_10.372 //
tatrastho 'pi na badhyeta yato 'tīva sunirmalaḥ /
rasavahnisamāyogāt tāmraṃ kālikayā yathā // SvaT_10.373 //
viśleṣitaṃ tu tattvajñair hematvaṃ pratipadyate /
na bhūyastāmratāṃ yāti tathātmā na kadācana // SvaT_10.374 //
rasavanmantraśaktistu kriyā jñeyā tu vahnivat /
tajjñaścaiva śivo jñeya ācāryatanuvigrahaḥ // SvaT_10.375 //
ātmā vai hemavajjñeyo malo jñeyastu kālikā /
mantradravyakriyāyogād vahnyādhāre tathā priye // SvaT_10.376 //
guruṇā tantraviduṣā hy ātmā vai nirmalīkṛtaḥ /
na bhūyo malatāṃ yāti śivatvaṃ yāti nirmalam // SvaT_10.377 //
evaṃ jñātvā varārohe dīkṣā kāryā yathā purā /
śodhayenmukhyapāśāṃśca ye proktāste mayā purā // SvaT_10.378 //
guṇabhūtāstu ye pāśās te 'pi śuddhyanti tadvaśāt /
caturdaśavidhaṃ caiva yaduktaṃ tu mayā purā // SvaT_10.379 //
saṃsāramaṇḍalaṃ devi śoddhyaṃ tadavanītale /
tadvakṣyāmi kramātsarvaṃ yathā śodhyaṃ śivādhvare // SvaT_10.380 //
brahmādistambhaparyantaṃ prādhānyena viśodhayet /
brāhmaṃ caiva tu prājeśaṃ saumyamaindraṃ tathaiva ca // SvaT_10.381 //
gāndharvaṃ cāparaṃ yākṣaṃ rākṣasaṃ ca tathāparam /
paiśācaṃ kramataḥ śodhyaṃ sthāvaraṃ mānuṣaṃ tathā // SvaT_10.382 //
saptacchadaṃ sthāvarāṇāṃ sarpāṇāṃ vāsukiṃ tathā /
pakṣiṇāṃ garuḍaṃ caiva mṛgāṇāṃ siṃhameva ca // SvaT_10.383 //
paśūnāṃ caiva goyoniṃ manuṣyāṃśca viśodhayet /
antyajāñchūdraviṭ kṣatra brāhmaṇāṃśca viśodhayet // SvaT_10.384 //
pañcabhirbrahmabhirdevit vadhikārānviśodhayet /
daśāhutiprayogeṇa antyajān brāhmaṇāvadhi // SvaT_10.385 //
brāhmaṇasyādhikārāṣṭau catvāriṃśatameva ca /
garbhaḥ puṃsavanaṃ caiva sīmanto jātakarma ca // SvaT_10.386 //
nāma niṣkramaṇaṃ caiva annaprāśanacūḍakam /
anenaiva varārohe śodhyāstvaṣṭau prakīrtitāḥ // SvaT_10.387 //
etairnivartitairdevi tato 'sau jāyate dvijaḥ /
navamo vratabandhastu sa cāṅgī parikīrtitaḥ // SvaT_10.388 //
aṅgāni saṃpravakṣyāmi yathāvadanupūrvaśaḥ /
mekhalā dantakāṣṭhaṃ ca ajinaṃ tryāyuṣaṃ tathā // SvaT_10.389 //
saṃdhyāṃ vahnerupāsāṃ ca bhikṣāṃ vai saptamaṃ viduḥ /
niyantṝṇi ca dṛṣṭāni dīkṣākāle varānane // SvaT_10.390 //
bhauteśaṃ pāśupatyaṃ ca gāṇaṃ gāṇeśvaraṃ tathā /
unmattakāsidhāraṃ ca ghṛteśaṃ saptamaṃ viduḥ // SvaT_10.391 //
saptaitāni tu dṛṣṭāni vratāni brahmacāriṇām /
caryāvratāni bodhyāni aṅgatve kīrtitāni tu // SvaT_10.392 //
ebhistu sahitaṃ hyekaṃ navamaṃ vratabandhanam /
tasyāntarbhūtamevaitat kathitaṃ vratasaptakam // SvaT_10.393 //
caturdaśa vratānyevaṃ hotavyāni varānane /
vedavratāni catvāri hotavyāni na saṃśayaḥ // SvaT_10.394 //
aiṣṭikaṃ pārvikaṃ caiva bhautikaṃ saumikaṃ tathā /
vrateśvarāstu catvāro brahmacāriniyāmakāḥ // SvaT_10.395 //
trayodaśavijānīyāt tato vai vedabhājanam /
tato bhavati godānaṃ taccaturdaśakaṃ priye // SvaT_10.396 //
snāta udvāhayedbhāryāṃ jñānasiddhaḥ kumārikām /
kṛtvā darbhamayīṃ patnīṃ tayā saha yajetkratūn // SvaT_10.397 //
tajjñeyaṃ pañcadaśamaṃ tataḥ pākamakhāḥ kramāt /
naimittikāṃśa tānāhuḥ pravakṣyamyanupūrvaśaḥ // SvaT_10.398 //
aṣṭakāḥ pārvaṇī śrāddhaṃ śrāvaṇyāgrāyaṇī tathā /
caitrī cāśvayujī ceti sapta pākamakhāḥ kramāt // SvaT_10.399 //
etaiḥ saha vijānīyād dvāviṃśatparisaṃkhyayā /
āgneyaṃ cāgnihotraṃ ca darśaṃ caiva tataḥ param // SvaT_10.400 //
paurṇamāsī tathā jñeyā cāturmāsyaṃ tathaiva ca /
paśubandhaḥ samuddiṣṭaḥ sautrāmaṇirataḥ param // SvaT_10.401 //
haviryajñāḥ samākhyātāḥ saptaite pāvanāḥ priye /
ebhiḥ saha vijānīyāt saṃskāraikonatriṃśakam // SvaT_10.402 //
agniṣṭomātyagniṣṭomau ukthaḥ ṣoḍaśikā tathā /
vājapeyo 'tirātrastu āptoryāmastu saptamaḥ // SvaT_10.403 //
somasaṃsthāḥ samākhyātāḥ ṣaṭtriṃśatparisaṃkhyayā /
hiraṇyapādaḥ prathamas tathā guhyahiraṇyadhṛt // SvaT_10.404 //
hiraṇyameḍhro hiraṇyanābhir hiraṇyagarbha eva ca /
hiraṇyaśrotro hiraṇyatvag ghiraṇyākṣastathaiva ca // SvaT_10.405 //
hiraṇyajihvastacchṛṅgo daśa yajñāḥ prakīrtitāḥ /
śatena tu ghṛtaṃ cātra ekaikaṃ tu vijāyate // SvaT_10.406 //
ete sarve sahasreṇa śuddhyante saptatriṃśakaḥ /
aśvamedhaṃ tataḥ paścāj juhuyāttu yathākramam // SvaT_10.407 //
evaṃ kṛtaistu taiḥ sarvais tataścaiva gṛhī bhavet /
aṣṭātriṃśattamaṃ taṃ tu vānaprasthaṃ tato bhavet // SvaT_10.408 //
pārivrājyaṃ tato 'nteṣṭim evaṃ brāhmaṇyamāpnuyāt /
ata ātmaguṇānaṣṭau kathayāmi samāsataḥ // SvaT_10.409 //
dayā sarveṣu bhūteṣu kṣāntiścāpyanasūyatā /
śaucaṃ caivamanāyāso maṅgalaṃ cāpyataḥ param // SvaT_10.410 //
akārpaṇyaṃ cāspṛhā cety aṣṭāvātmaguṇāḥ smṛtāḥ /
catvāriṃśadathāṣṭau tu saṃskārāśca samāsataḥ // SvaT_10.411 //
etaiḥ śuddhaistu śuddhyanti asaṃkhyā ye 'pi suvrate /
ato 'nteṣṭiṃ tu hutvā vai guṇānāpādayecchiśoḥ // SvaT_10.412 //
pañca pañcāhutīrhutvā brahmabhiścāpyanukramāt /
tilairghṛtena vātāṃśca ūrdhve tu viniyojayet // SvaT_10.413 //
ūrdhvaśabdena cāśuddhaṃ yatkarma parikīrtitam /
tasmin saṃyojanaṃ kāryaṃ nacānyatra vidhīyate // SvaT_10.414 //
tasmānnoddharaṇaṃ kāryaṃ na cāpi nayanaṃ kvacit /
yattatra paripāṭyā tu karma tatra niyojayet // SvaT_10.415 //
tato 'ṇimādirāpādyo brahmabhiścāpyanukramāt /
pañcāhutiprayogeṇa bhogārthaṃ caivamātmanaḥ // SvaT_10.416 //
ūrdhvaśabdena tajñeyaṃ yadbhūrlokaṃ samāśritam /
tasminyuktasya kartavyaṃ nacānyasminkadācana // SvaT_10.417 //
anuddhṛte kathaṃ yogaḥ yāvat karma na bhujyate /
tasmāttu yogaśabdena tattatkarmaikacintanā // SvaT_10.418 //
nivartyate mahādevi niṣkṛtiṃ juhuyāttataḥ /
śivenāṣṭaśatāhutyā tatastu bhuvanādhipān // SvaT_10.419 //
bhuvanāntarnivāsāṃśca bhuvanānāṃ yathākramam /
homenaiva tu saṃśodhya viśleṣaṃ chedanaṃ tathā // SvaT_10.420 //
pūrṇaṃ caiva samuddhāraṃ tatsthatvaṃ cāpyanukramāt /
prāyaścittaṃ tato hutvā nyūnādhikanimittataḥ // SvaT_10.421 //
evamādikrameṇaiva dhāmāntaṃ ca viśodhayet /
bhūrlokastu samākhyāto bhuvolokaṃ nibodha me // SvaT_10.422 //
bhūpṛṣṭhadyāvadādityaṃ lakṣamekaṃ pramāṇataḥ /
daśa vāyupathā madhye tv ayutāyutasaṃkhyayā // SvaT_10.423 //
ādye vāyupathe meghān kathayāmi yathāsthitān /
pañcāśadyojanādūrdhvam ṛtarddhirnāma mārutaḥ // SvaT_10.424 //
yo vivardhayate puṣṭim oṣadhīnāṃ balaṃ tathā /
bṛṃhayecca mahīṃ sarvām āpyāyayati cāvyayaḥ // SvaT_10.425 //
divā haṃsaḥ sa vai vāyur manujānāṃ sukhāvahaḥ /
yato gṛddhrāndhārayati tena gṛddhradharaḥ smṛtaḥ // SvaT_10.426 //
prācetaso nāma vāyuḥ pracetobhivinirmitaḥ /
sa vai nāśayate vṛkṣān kadācitsaṃpravartayet // SvaT_10.427 //
agniḥ prācetaso nāma tenaiva saha tiṣṭhati /
yadā dahati veśmāni tadāsau samudāhṛtaḥ // SvaT_10.428 //
sukhī samudre vasati sa jalānnopaśāmyati /
yojanānāṃ śatādūrdhvaṃ senānīrvāyurucyate // SvaT_10.429 //
vidyudvanto mūkameghā vasantyasmiṃśca mārute /
te bhuvaḥ krośamātreṇa tiṣṭhanto 'pasṛjantyapaḥ // SvaT_10.430 //
yojanānāṃ śatādūrdhvaṃ meghāḥ sattvavahāḥ smṛtāḥ /
matsyamaṇḍūkakūrmāṃśca varṣantyete ca durdine // SvaT_10.431 //
yojanānāṃ śatādūrdhvaṃ vāyuroghaḥ prakīrtitaḥ /
tasmiṃstu rogadā meghā varṣanti ca viṣodakam // SvaT_10.432 //
tenopasargā jāyante mārakāḥ sarvadehinām /
tasmādūrdhvaṃ tu tāvadbhyo devyamoghaḥ sthito marut // SvaT_10.433 //
tasmiṃste mārakā meghā amoghe saṃpratiṣṭhitāḥ /
vajrāṅgo nāma vai vāyuḥ pañcāśadyojanasthitaḥ // SvaT_10.434 //
tasmiṃstūpalakā nāma meghāstūpalavarṣiṇaḥ /
tāvadbhiryojanaireva tato vai vaidyuto 'nilaḥ // SvaT_10.435 //
meghāśca vaidyutāstasmin nivasanti tu vaidyute /
aśanirvāyusaṃkṣobhāt teṣvasau jāyate mahān // SvaT_10.436 //
tadūrdhvaṃ yojanānāṃ ca pañcāśadraivataḥ smṛtaḥ /
tasminpuṣṭivaho nāma puṣṭiṃ varṣati dehinām // SvaT_10.437 //
saṃvarte rogadā meghās te rogodakavarṣiṇaḥ /
pañcāśadyojane te vai tasmiṃstiṣṭhanti toyadāḥ // SvaT_10.438 //
viṣāvarto nāma vāyuḥ pañcāśadupari sthitaḥ /
tasminkrodhodakā nāma meghā vai saṃpratiṣṭhitāḥ // SvaT_10.439 //
te krodharāgabahulaṃ saṃgrāmabahulaṃ tathā /
rājñāṃ kṣayakaraṃ caiva prajānāṃ kṣayadaṃ tathā // SvaT_10.440 //
varṣaṃ caivātra kurvanti yadā varṣanti te ghanāḥ /
aghopyamegho vajrāṅgo vaidyuto raivatastathā // SvaT_10.441 //
saṃvartaśca viṣāvarto vāyavo ghoraveginaḥ /
agho vasanti vai divyāḥ piśācāḥ skandadehajāḥ // SvaT_10.442 //
triṃśatkoṭisahasrāṇi skandasyānucarāḥ smṛtāḥ /
te vai divyaiśca kusumair arcayanti harātmajam // SvaT_10.443 //
amoghe vināyakā ghorā mahādevasamudbhavāḥ /
triṃśatkoṭisahasrāṇi tasmin vāyau pratiṣṭhitāḥ // SvaT_10.444 //
ye haranti kṛtaṃ karma narāṇāmakṛtātmanām /
vajrāṅge 'pi tathā vāyau mātaṅgāḥ krūrakarmiṇaḥ // SvaT_10.445 //
bhinnāñjananibhā ghorās tāpanā nāma viśrutāḥ /
vidyādharāṇāmadhamā manaḥ pavanagāminaḥ // SvaT_10.446 //
ye vidyāpauruṣe ye ca vaitālādīñśmaśānataḥ /
sādhayitvā tataḥ siddhās te 'smin vāyau pratiṣṭhitāḥ // SvaT_10.447 //
vaidyute 'psarasastasmin vāsavena prayojitāḥ /
tiṣṭhanti sarvadā tatra pṛthivīpurapālane // SvaT_10.448 //
bhṛgo vahnau jale vāpi saṃgrāmeṣvanivartakāḥ /
gograhe bandimokṣe vā mriyante puruṣottamāḥ // SvaT_10.449 //
te vrajanti tatastūrdhvaṃ vimānairmaṇicihnitaiḥ /
patākādīrghikākīrṇair divyaghaṇṭānināditaiḥ // SvaT_10.450 //
strīsahasraparīvārair vimānaistānnayanti tāḥ /
raivate tu mahātmānaḥ siddhā vai saṃpratiṣṭhitāḥ // SvaT_10.451 //
gorocanāñjane bhasma pāduke ajinādi ca /
sādhayitvā mahātmānaḥ siddhāste kāmarūpiṇaḥ // SvaT_10.452 //
te vasanti mahātmāno divyāṃ siddhimavasthitāḥ /
saṃvarte 'pi mahāvāyau vidyādharagaṇāḥ smṛtāḥ // SvaT_10.453 //
daśa triṃśacca koṭyaste divyābharaṇa bhūṣitāḥ /
divyagandhānuliptāste divyasragdhāmabhūṣitāḥ // SvaT_10.454 //
āgneyā dhūmajā meghāḥ śītadurdinadāḥ smṛtāḥ /
viṣāvartaṃ nāvamiva te vāyuṃ yānti miśritāḥ // SvaT_10.455 //
tatra gandharvakuśalā gandharvasahadharmiṇaḥ /
vaṃśavīṇāvidhijñāśca pakṣiṇaḥ kāmarūpiṇaḥ // SvaT_10.456 //
brahmajā nāma vai meghā brahmaniḥśvāsasaṃbhavāḥ /
upariṣṭādyojanaśatād durjayasyopari sthitāḥ // SvaT_10.457 //
tatra vai durjayā nāma indrasya parirakṣakāḥ /
parāvahābhidhaṃ vāyuṃ te samāśritya saṃsthitāḥ // SvaT_10.458 //
mahāvīryabalopetā daśa koṭyaḥ prakīrtitāḥ /
puṣkarāvartakā nāma meghā vai padmajodbhavāḥ // SvaT_10.459 //
śakreṇa pakṣā ye cchinnāḥ parvatānāṃ mahātmanām /
parāvahastānvahati manujāniva vāraṇaḥ // SvaT_10.460 //
tasminvāyugamā nāma gandharvā gaganālayāḥ /
ekādaśa tu vai koṭyas teṣāṃ tu samudāhṛtāḥ // SvaT_10.461 //
jīmūtā nāma ye meghā devebhyo jīvasaṃbhavāḥ /
dvitīyamāvahaṃ vāyuṃ meghāste ca samāśritāḥ // SvaT_10.462 //
tasmiñjīmūtakā nāma vidyādharagaṇā daśa /
āvahastu tato vāyur yatra droṇāḥ samāśritāḥ // SvaT_10.463 //
tasmindroṇāḥ samākhyātā meghānāṃ parirakṣakāḥ /
hitārthaṃ tu prajānāṃ vai nirmitāste mayā purā // SvaT_10.464 //
upariṣṭātkapālotthāḥ saṃvartānāma vai ghanāḥ /
mahāparivaho nāma vāyusteṣāṃ samāśrayaḥ // SvaT_10.465 //
ādye vāyupathehyevaṃ meghā vai vāyubhiḥ saha /
siddhāśca patayaścaiva kathitā meghacāriṇaḥ // SvaT_10.466 //
dvitīye vāyupathe jñeyā agnikanyāśca mātaraḥ /
tā vasanti guṇopetā rudraśaktyātvadhiṣṭhitāḥ // SvaT_10.467 //
tṛtīye vāyupathe caiva vasante siddhacāraṇāḥ /
svakarmabhogasaṃsiddhāḥ sarvasiddhairadhiṣṭhitāḥ // SvaT_10.468 //
caturthe pathi caivātra vasantyāyudhadevatāḥ /
nārācacakracāparṣṭi śūlaśaktīṣumudgarāḥ // SvaT_10.469 //
pañcame pathi deveśi vasantyairāvatādayaḥ /
airāvato 'ñjanaścaiva vāmanaśca mahāgajaḥ // SvaT_10.470 //
supratīko gajendraśca puṣpadantastathaiva ca /
kumudaḥ puṇḍarīkaśca sārvabhaumo 'pi cāṣṭamaḥ // SvaT_10.471 //
diggajā iti vikhyātāḥ svasu dikṣu vyavasthitāḥ /
ṣaṣṭhe vāyupathe devi pakṣirājo mahābalaḥ // SvaT_10.472 //
garutmāniti vikhyāto durjayo 'tīva vīryavān /
saptame vyomagaṅgā tu nānājalacarānugā // SvaT_10.473 //
divyāmṛtajalā puṇyā tridhā sā parikīrtitā /
sā bhrāntā nabhaso madhye samantātparimaṇḍalā // SvaT_10.474 //
ākāśagaṅgā prathitā devānāṃ satatotsavā /
puṣpamāleva sā bhāti nabhasaḥ śirasi sthitā // SvaT_10.475 //
tatra siddhairmahābhāgair vidyādharagaṇaistathā /
gandharvairapsarobhiśca sādhyairviśvairmarudgaṇaiḥ // SvaT_10.476 //
rudrairvasubhirādityaiḥ pitṛdevamaharṣibhiḥ /
rakṣobhirguhyakaiścaiva divyastutiparāyaṇaiḥ // SvaT_10.477 //
stuvadbhiśca japadbhiśca gāyadbhiśca mahātmabhiḥ /
nṛtyadbhirvalgamānaiśca divyadundubhiniḥsvanaiḥ // SvaT_10.478 //
bherīmṛdaṅgavādyaiśca vallakīnāṃ ca niḥsvanaiḥ /
vaṃśavāditranādaiśca manovāyusamīritaiḥ // SvaT_10.479 //
vaidūryanālaiḥ kamalair hemapatraiḥ sugandhibhiḥ /
kesaraiḥ padmarāgaiśca mahācakrapramāṇakaiḥ // SvaT_10.480 //
nṛtyantīva saricchreṣṭhā vimānaśatamaṇḍitā /
maṇḍitā ca vanairdivyair dharmādhārā mahānadī // SvaT_10.481 //
mama netrādviniṣkrāntā kriyāśaktiḥ parā hi sā /
mahāmandākinī devī tridaśaiḥ paryupāsitā // SvaT_10.482 //
mahāvimānakoṭībhir nirantaramavasthitaiḥ /
śobhitāsau bhagavatī nityamāste nabhastale // SvaT_10.483 //
tatraiṣā meruśirasi mama vai mastakāccyutā /
papāta dharaṇīpṛṣṭhe lokānāṃ hitakāmyayā // SvaT_10.484 //
akṣobhyā sāpyasau gaṅgā tiṣṭhatyaniladhāritā /
yojanānāṃ śataṃ pūrṇaṃ vistāro 'syāḥ prakīrtitaḥ // SvaT_10.485 //
pariṇāhastataḥ koṭyaḥ mahāvegavatī śubhā /
sā bhramantīva saṃtiṣṭhet samantātparimaṇḍalā // SvaT_10.486 //
dhruvamāpūrya sā devī tv atyadbhutamavasthitā /
divyāmṛtavahā puṇyā sarvapāpapraṇāśinī // SvaT_10.487 //
aṣṭame vṛṣarājastu sapatnīkaḥ sanandanaḥ /
vasati tvapratīghātaḥ pratyakṣo dharma eva saḥ // SvaT_10.488 //
navame pathi cātrāste dakṣo nāma prajāpatiḥ /
brahmaiva sākṣādvasati brahmaśaktyā tvadhiṣṭhitaḥ // SvaT_10.489 //
daśame vāyupathe devi vasurudradivākarāḥ /
atra cāṅgārakaḥ sarpir nairṛtaḥ sadasatpatiḥ // SvaT_10.490 //
%% sadasaspatiḥ?
budhaśca dhūmaketuśca vikhyātaśca jvarastathā /
ajaśca bhuvaneśaśca mṛtyuḥ kāpālikastathā // SvaT_10.491 //
ekādaśa smṛtā rudrāḥ sarvakāmaphalodayāḥ /
dhātā dhruvaśca somaśca varuṇaścānilo 'nalaḥ // SvaT_10.492 //
pratyūṣaśca pradoṣaśca vasavo 'ṣṭau prakīrtitāḥ /
vasavaḥ kathitāhyete ādityāṃśca nibodha me // SvaT_10.493 //
aryamā indravaruṇau pūṣā viṣṇurgabhastimān /
mitraścaiva samākhyātas tv ajaghanyo jaghanyakaḥ // SvaT_10.494 //
vivasvāṃścaiva parjanyo dhātā vai dvādaśaḥ smṛtaḥ /
kāśyapeyānvidustvetān teṣāṃ tejonidheratha // SvaT_10.495 //
amṛtodbhavo 'rtho divyaḥ sarvadevasamanvitaḥ /
yajñaścakraṃ rathe tasmin sarvajñānamayī ca dhūḥ // SvaT_10.496 //
saptāśvāśca svarāḥ sapta vedahūṃkāraniḥsvanāḥ /
nāgā yoktrāṇi teṣāṃ vai aruṇaścaiva sārathiḥ // SvaT_10.497 //
satyaṃ ca mañcakaṃ tasya vāyurvego rathasya tu /
navayojanasāhasro vigraho bhāskarasya tu // SvaT_10.498 //
triguṇaṃ maṇḍalaṃ tasya trailokye bhāti bhāsvaram /
jñānaśaktiḥ parāhyeṣā tapatyādityavigrahā // SvaT_10.499 //
māsavāraprayogeṇa saṃcaranti śivecchayā /
ahorātraṃ bhramantyete bhuvarlokaṃ samantataḥ // SvaT_10.500 //
tataḥ somastu lakṣeṇa ādityoparisaṃsthitaḥ /
āpyāyayañjagatsarvaṃ sudhādhārāpravarṣaṇaiḥ // SvaT_10.501 //
candrarūpeṇa tapati kriyāśaktiḥ śivasya tu /
indūrdhve lakṣamātreṇa sthitaṃ nakṣatramaṇḍalam // SvaT_10.502 //
lakṣadvayena tasyordhvaṃ saṃsthito bhūminandanaḥ /
lakṣadvayena tasyordhve saṃsthitaḥ somanandanaḥ // SvaT_10.503 //
surācāryo 'pi tasyordhve dvilakṣeṇaiva saṃsthitaḥ /
tasyordhve 'pi dvilakṣeṇa tiṣṭhate bhṛgunandanaḥ // SvaT_10.504 //
tasyopari dvilakṣeṇa sauriḥ sarpati līlayā /
lakṣamātreṇa tu ṛṣīn kathayāmi samāsataḥ // SvaT_10.505 //
atriścaiva vasiṣṭhaśca pulastyaḥ pulahaḥ kratuḥ /
bhṛgvaṅgirāmarīciśca ṛṣayaḥ saṃprakīrtitāḥ // SvaT_10.506 //
yamaniyamatohyete śāpānugrahakārakāḥ /
bhītāśca parapīḍāyāḥ śūrāḥ śāstravicāraṇe // SvaT_10.507 //
jñānakhaḍgodyatāḥ sarve tv ajñānapaṭalāpahāḥ /
mantrayogakriyācāryā saṃnaddhā duratikramāḥ // SvaT_10.508 //
yogaiśvaryaguṇopetāḥ śivārādhanatatparāḥ /
tebhyo lakṣādhruvo devi tārakāḥ sa caturdaśa // SvaT_10.509 //
śarīraṃ ghaṭitaṃ tābhir dhruvasya varavarṇini /
brahmaivāpararūpeṇa brahmasthāne niyojitaḥ // SvaT_10.510 //
tasyajyotirgaṇo devi nibaddhobhramate sadā /
niścalaḥ sa tu vijñeyaḥ śivaśaktyātvadhiṣṭhitaḥ // SvaT_10.511 //
daśapañca ca lakṣāṇi dhruvāntaṃ bhūmimaṇḍalāt /
vāyuskandhānsthitāṃstvatra kathayāmi samāsataḥ // SvaT_10.512 //
āmeghādbhāskarātsomān nakṣatrādgrahamaṇḍalāt /
ṛṣisaptakanirdeśād ādhruvāntaṃ ca saptamaḥ // SvaT_10.513 //
ādityādighruvāntaśca svarlokaḥ parikīrtitaḥ /
atra rājā mahendro vai tiṣṭhate surapūjitaḥ // SvaT_10.514 //
ṛṣidevaiḥ sagandharvair vṛtaścāpsarasāṃ gaṇaiḥ /
agnihotraṃ kratūnvāpi kṛtvā jñānavivarjitāḥ // SvaT_10.515 //
svarlokaṃ tu narā yānti punarāyānti mānuṣam /
svarlokasyoparisṭāttu dve koṭī yojanāni tu // SvaT_10.516 //
pañcāśītiśca lakṣāṇi maharloko varānane /
ṛṣayaścaiva siddhāśca mārkaṇḍādyā vasanti vai // SvaT_10.517 //
koṭyaṣṭakaṃ mahādevi yojanānāṃ varānane /
maharlokopariṣṭāttu janalokovyavasthitaḥ // SvaT_10.518 //
ekapādo 'tha jahnuśca kapilaścāsuristathā /
bhautiko vāḍvaliścaiva janalokanivāsinaḥ // SvaT_10.519 //
dvādaśaiva tathā koṭyo janalokordhvataḥ priye /
tapolokaḥ samākhyāta ṛṣiyogeśvarākulaḥ // SvaT_10.520 //
sanakaścasanandaśca sanatkumāraḥ sanandanaḥ /
śaṅkuścaiva triśaṅkuśca tapolokanivāsinaḥ // SvaT_10.521 //
padmāḥ ṣaṭpañcapañcāśat koṭyo lakṣāṇi viṃśatiḥ /
bhūrlokāntaṃ samārabhya yāvatsatyaṃ varānane // SvaT_10.522 //
iyaṃ saṃkhyā samākhyātā bhuvanānāṃ varānane /
koṭyaḥ ṣoḍaśamānena tapolokordhvataḥ priye // SvaT_10.523 //
satyalokaḥ samākhyāto yatra brahmā svayaṃ sthitaḥ /
krīḍate bhagavāndevo vṛta ātmasamairdvijaiḥ // SvaT_10.524 //
karmajñānena saṃsiddhā advaitapariniṣṭhitāḥ /
ānandapadasaṃprāptā ānandapadamāgatāḥ // SvaT_10.525 //
ṛgvedomūrtimāṃstasminn indranīlasamadyutiḥ /
divyagandhaviliptāṅgo divyābharaṇabhūṣitaḥ // SvaT_10.526 //
saṃsthitaḥ pūrvatastasya dīpyamānaḥ svatejasā /
uttareṇa yajurvedaḥ śuddhasphaṭikasaṃnibhaḥ // SvaT_10.527 //
divyakuṇḍaladhārī ca mahākāyomahābhujaḥ /
sthitaḥ paścimadigbhāge sāmavedaḥ sanātanaḥ // SvaT_10.528 //
raktāmbaradharaḥ śrīmān padmarāgasamaprabhaḥ /
sragdāmadhārakaścitram ālābhūṣaṇabhūṣitaḥ // SvaT_10.529 //
atharvāñjanavacchyāmaḥ sthito dakṣiṇatastathā /
piṅgākṣo lohitagrīvo harikeśo mahātanuḥ // SvaT_10.530 //
ṣaḍaṅgānītihāsāśca purāṇānyakhilāni tu /
vedopaniṣadaścaiva mīmāṃsāraṇyakaṃ tathā // SvaT_10.531 //
svāhākāravaṣaṭkārau rahasyāni tathaiva ca /
gāyatrī ca sthitā tatra yatra devaścaturmukhaḥ // SvaT_10.532 //
bhogasthānaṃ brahmaṇaḥ syāt paraṃ brahma tato vrajet /
koṭiyojanamānena satyalokordhvataḥ priye // SvaT_10.533 //
brahmāsanamitikhyātaṃ japāsindūrasaprabham /
raktendīvaramadhyasthaḥ padmarāgasamaprabhaḥ // SvaT_10.534 //
caturmukhaścaturvedaś caturyugavaśānugaḥ /
brahmavidbhiḥ samākīrṇo brahmā muniniṣevitaḥ // SvaT_10.535 //
aiśvaryāṣṭakasaṃyuktaḥ ṣaḍvidhasṛṣṭikārakaḥ /
dharmādiphalasaṃbandha- pradātā ca yuge yuge // SvaT_10.536 //
tiryaṅnārakisattvānāṃ divyānāṃ manujaiḥ saha /
sraṣṭā ca sarvabhūtānāṃ sadevāsuramānuṣe // SvaT_10.537 //
koṭidvayaṃ tadūrdhve tu yojanānāṃ varānane /
nīlendīvarasaṃkāśā indranīlasamaprabhā // SvaT_10.538 //
brahmalokātparatvena viṣṇoścaiva purīsmṛtā /
sarvakāmasamopetā sarvaratnasamujjvalā // SvaT_10.539 //
marakatastambhasopānā nīladhvajasamākulā /
ghaṇṭāvitānavistīrṇā cārucāmaraśobhitā // SvaT_10.540 //
nīlotpaladalaprakhyaiḥ kanyāvṛndaiḥ samāvṛtā /
kāmakārmukanirghoṣa- vitrastamṛgalocanaiḥ // SvaT_10.541 //
nūpurārāvamukharaiḥ skhaladbhirmṛduvibhramaiḥ /
manobhavaśarāyāsa nipātaśatajarjaraiḥ // SvaT_10.542 //
sughūrṇitamadāyāsa- viloladhavalekṣaṇaiḥ /
saṃsevyate sa bhagavān viṣṇuḥ kamalalocanaḥ // SvaT_10.543 //
indranīlasamākāro nilotpaladalaprabhaḥ /
caturbhujo mahākāyaḥ pīnavakṣā gadādharaḥ // SvaT_10.544 //
kirīṭīkuṇḍalīśaṅkhī prajāpālanatatparaḥ /
saṃsevyate sa bhagavān nikāyairātmavikramaiḥ // SvaT_10.545 //
viṣṇubhaktāśca ye nityaṃ dhyānapūjājape ratāḥ /
te tu gacchanti tatsthānaṃ viṣṇoramitavikramāḥ // SvaT_10.546 //
saptakoṭyastadūrdhvaṃ vai rudraloko vyavasthitaḥ /
śuddhasphaṭikasaṃkāśaś catvarodyānamaṇḍitaḥ // SvaT_10.547 //
sahasrabhūmikābhiśca harmyamālābhirūrjitaḥ /
vimānaiḥ puṣpakairyukto haṃsakundendunirmalaiḥ // SvaT_10.548 //
vanopavanaṣaṇḍaiśca sarvartukusumojjvalaiḥ /
mārutāḥsukhasaṃsparśā vartikarpūragandhayaḥ // SvaT_10.549 //
nadīnadahradākīrṇaḥ padminīṣaṇḍamaṇḍitaḥ /
vareṇyāvaradācaiva variṣṭhā varavarṇinī // SvaT_10.550 //
vasiṣṭhā ca varāhā ca varārohā ca saptamī /
gaṅgāhyetāḥ samākhyātā rudralokavahāḥ sadā // SvaT_10.551 //
lakṣapatradalāḍhyaiśca sitapadmairvibhūṣitāḥ /
indranīlanibhairnālair yojanāyatagandhibhiḥ // SvaT_10.552 //
strīsahasrakadambāḍhyāḥ puṣpaprakaradhūsarāḥ /
śaradindunibhānāryo navanītasukomalāḥ // SvaT_10.553 //
subhrūlalāṭavadanāḥ kṛśodaryo madālasāḥ /
alipuñjanibhaiḥ keśair mṛgāmodasugandhibhiḥ // SvaT_10.554 //
pralambaśravaṇādhārāḥ padmapatrāyatekṣaṇāḥ /
dāḍimīpuṣpasaṃkāśair oṣṭhairutpalagandhibhiḥ // SvaT_10.555 //
rambhānibhābhirjaṅghābhir bāhubhirbisakomalaiḥ /
aśokapallavākāraiḥ pādaiḥ padmadalopamaiḥ // SvaT_10.556 //
nakhaiśca ketakīprakhyair daśanairmauktikojjvalaiḥ /
svabhāvasusugandhāḍhyaiḥ prasravadbhirivāmṛtam // SvaT_10.557 //
hārakeyūrakaṭakaiḥ sīmantamaṇijālakaiḥ /
kāñcīḍoraiḥ suraktaiśca kusumairbhūṣitāḥ sadā // SvaT_10.558 //
tārakumbhanibhākārair unnataiśca payodharaiḥ /
suvṛttaiḥ pīnapārśvaiśca pīnakaṇṭhasamāśritaiḥ // SvaT_10.559 //
guruśreṇībharākrāntā muktāvalivirājitāḥ /
rājahaṃsagatispardhi mattamātaṅgavibhramāḥ // SvaT_10.560 //
nūpurārāvamukhara- praskhalanmṛduvikramāḥ /
hāsyalāsyavilāsāḍhya- bhrūbhaṅgataralekṣaṇāḥ // SvaT_10.561 //
hlādayantīva gātrāṇi rudrāṇāṃ tannivāsinām /
kāmagrahagrahāviṣṭā ghūrṇantyo madavihvalāḥ // SvaT_10.562 //
%ghūrṇantyo?
pariṣvajanamātreṇa modayantyo gaṇeśvarān /
yadyapyevaṃvidhānāryaḥ nijabhartṛbhayāturāḥ // SvaT_10.563 //
vitrastamṛganetrāstu bharturutsaṅgamāgatāḥ /
avagūhya ca sarvāṅgair āpīya vadanairmukham // SvaT_10.564 //
krīḍantirudrabhavane rudrakanyāḥ sarudrakāḥ /
rudrāścaivaṃvidhākārā jñānayogabalotkaṭāḥ // SvaT_10.565 //
mukuṭaiḥ kuṇḍalaiścitrair mahāratnasamujjvalaiḥ /
keyūrakaṭakairḍoraiḥ puṣpavastravibhūṣaṇaiḥ // SvaT_10.566 //
muktāphalāvalīhārair brahmasūtrottarīyakaiḥ /
mahākāyā mahoraskās trinetrāḥ śūlapāṇayaḥ // SvaT_10.567 //
candrāyutapratīkāśāḥ karpūrakṣodadhūsarāḥ /
surasiddhanutāḥsarve suprasanna varapradāḥ // SvaT_10.568 //
haralabdhavarāstṛptā daśabāhvindumaulayaḥ /
na tatra mṛtyurna jarā na śoko 'sti viyogajaḥ // SvaT_10.569 //
krīḍantisārdhaṃkanyābhiḥ saṃsārabhayavarjitāḥ /
adhikārakṣaye rudrā rudrakanyāsamāvṛtāḥ // SvaT_10.570 //
śrīkaṇṭhasyecchayā sarve śivaṃyāntitanukṣaye /
gatvā bhūyo na jāyante kalpakoṭiśatairapi // SvaT_10.571 //
evaṃvidhairasaṃkhyātair vimānarathagāmibhiḥ /
mahāvṛṣagajārūḍhaiḥ siṃhavājisuvāhanaiḥ // SvaT_10.572 //
lakṣāyutasahasraistu rudrakoṭibhirāvṛtam /
tanmadhyesarvatobhadraṃ siṃhadvāraiḥ sutoraṇaiḥ // SvaT_10.573 //
svacchamauktikasaṃkāśa- prākāraśikharāvṛtam /
nandīśvaramahākāla dvārapālagaṇairvṛtam // SvaT_10.574 //
kiṃkiṇījālamukharaiḥ patākādhvajasaṃkulaiḥ /
vitānacchatraṣaṇḍaiśca muktāhārapralambitaiḥ // SvaT_10.575 //
ghaṇṭācāmaraśobhāḍyaṃ darpaṇaiścopaśobhitam /
kalaśairdvāranyastaiśca ratnapallavasaṃyutaiḥ // SvaT_10.576 //
racitaiścitraśāstrajñair atnacūrṇasamujjvalaiḥ /
svastikaiḥ patravalyāḍhyaiś citritaṃ bhuvanājiram // SvaT_10.577 //
śatasiṃhāsanākīrṇaṃ vedikāratnabhūṣitam /
gopurāṭṭālarathakair vīthībhiśca bhramāntrakaiḥ // SvaT_10.578 //
sarvaratnavicitrāḍhyair dvārabaddhaiḥ suśobhanam /
nirgamaiḥsugavākṣaiśca viṭaṅkaiḥsphaṭikaprabhaiḥ // SvaT_10.579 //
stambhaiḥsopānabaddhaiśca vajravaiḍūryasaprabhaiḥ /
pūrṇacandranibhākārair aṇḍaiḥ śikharamaṇḍitaiḥ // SvaT_10.580 //
muktāphalaprabhābhiśca bhūmibhiśca sahasraśaḥ /
nāṭyaśālaiḥ suśobhāḍhyair nṛttagītaravākulaiḥ // SvaT_10.581 //
maṇḍapairatnacitrāḍhyaiḥ sabhāmaṇḍalanirbharaiḥ /
āsīnairudravṛndaiśca rudrakanyākadambakaiḥ // SvaT_10.582 //
mattavāraṇakai ramyaiś candraśālāsuśobhanaiḥ /
dhūpitaṃ dhūpavartībhiḥ kuṅkumodakasecitam // SvaT_10.583 //
citrapaṭṭaistu saṃchannaṃ puṣpaprakarasaṃkulam /
tūryaśabdajayadhvāna- kāhalākūjitena ca // SvaT_10.584 //
vaṃśavīṇāmṛdaṅgaiśca gomukhairmukhavādanaiḥ /
paṇavaistālavādyaiśca śaṅkhabherīraveṇa ca // SvaT_10.585 //
dundubhīnādaśabdena murajasphālanena ca /
karasphoṭamahāśabdaiḥ siṃhanādapraguñjitaiḥ // SvaT_10.586 //
garjadbhirgaṇavṛndaiśca meghastanitaniḥsvanaiḥ /
vandināṃstotraśabdena sāmavedaraveṇa ca // SvaT_10.587 //
huḍuṅkārāṭṭahāsaiśca geyajhaṃkārayojitaiḥ /
vṛṣananditaśabdena gajavājiraveṇa ca // SvaT_10.588 //
kāñcīnūpuraśabdena nadatīva mahatpuram /
sarvasaṃpatkaraṃ śrīmac- chaṅkarasya tu mandiram // SvaT_10.589 //
atrāsaubhagavānrudro brahmaviṣṇvindrapūjitaḥ /
gaṅgāyāsnapitonityaṃ divyavastrāmbaracchadaḥ // SvaT_10.590 //
pṛthivyāgandhaliptāṅgaḥ śriyāpuṣpaiḥ supūjitaḥ /
saptasvarapramukhyaiśca sarasvatyā ca saṃstutaḥ // SvaT_10.591 //
pūrṇendurātapatraṃ ca svayameva vyavasthitaḥ /
gaṅgātūttarikācchatre sarvādityāśca dīpakāḥ // SvaT_10.592 //
puṣpadantagaṇeśādyair āsanaṃ tasya saṃvṛtam /
kapilaḥ karkaṭaścaiva vimardaḥ kaṅkaṭastathā // SvaT_10.593 //
vikramaścadṛḍhaścaiva niṣkampo niṣkalastathā /
aṣṭau te harayaḥproktās trinetrā bhūrivikramāḥ // SvaT_10.594 //
siṃharūpāḥsutejaskāḥ saṭāvikaṭabhāsvarāḥ /
śaktirūpadharairmantrair yogaiśvaryasamanvitaiḥ // SvaT_10.595 //
āsanaṃvivṛtaṃtaistu mahotsāhairbalotkaṭaiḥ /
tatrabhadrāsane rudraḥ sthitaścandrārdhaśekharaḥ // SvaT_10.596 //
sarvalakṣaṇasaṃpūrṇaḥ sarvābharaṇabhūṣitaḥ /
tryakṣodaśabhujodevo jaṭāmukuṭamaṇḍitaḥ // SvaT_10.597 //
pīnavakṣaḥsthaloruśca pīnaskandho mahābhujaḥ /
baddhapadmāsanāsīnaḥ karpūrakṣodadhūsaraḥ // SvaT_10.598 //
varadābhayapāṇiśca sarvāyudhadharastathā /
śatapatrāṅkitaiścaiva hastapādaiḥ sukomalaiḥ // SvaT_10.599 //
candrabimbanakhābhābhir aṅgulībhiralaṃkṛtaiḥ /
suśliṣṭajānugulphaiśca pādaiścaiva samunnataiḥ // SvaT_10.600 //
pūjitairgaṇarudraiśca brahmaviṣṇvindravanditaiḥ /
cāmaravyajanokṣepai rudrastrībhiḥ samantataḥ // SvaT_10.601 //
vījatastu sadā śrīmāṃś candrakoṭisamaprabhaḥ /
jñānāmṛtasutṛptātmā yogaiśvaryapradāyakaḥ // SvaT_10.602 //
dhyāto vai yogibhirnityaṃ prasannavadanekṣaṇaḥ /
prahasansa ivābhāti nirmalajñānaraśmibhiḥ // SvaT_10.603 //
ajñānatimiraṃ hatvā darśayetparamaṃ vapuḥ /
sarvasaukhyapradātā ca rudramātṛgaṇāvṛtaḥ // SvaT_10.604 //
tasyotsaṅgagatā devī taptakāñcanasuprabhā /
pūjitā yoginīvṛndaiḥ sādhakaiḥ surakinnaraiḥ // SvaT_10.605 //
sarvalakṣaṇasaṃpūrṇā sarvābharaṇabhūṣitā /
yogasiddhipradā nityaṃ mokṣābhyudayadāyikā // SvaT_10.606 //
devasyābhimukhī nityam umā tu lalitekṣaṇā /
śaktiścāpararūpeṇa śaktimāṃśca harastathā // SvaT_10.607 //
brahmāṇḍe sṛṣṭisaṃhārau karoti ca śivecchayā /
dīkṣājñānavihīnā ye liṅgārādhanatatparāḥ // SvaT_10.608 //
te prayānti harasthānaṃ sarvaiśvaryasukhāvaham /
jarāmaraṇanirmuktā vyādhiśokavivarjitāḥ // SvaT_10.609 //
nādhoyānti punardevi saṃsāre duḥkhasāgare /
śivaṃyānti tataścordhvaṃ śrīkaṇṭhenasamīkṣitāḥ // SvaT_10.610 //
rudralokaḥ samākhyātas tataścordhvamume śṛṇu /
uttarottaravṛddhyā ca bhuvanaṃ bhuvanaṃsthitam // SvaT_10.611 //
brahmāṇḍasyāpyadhobhāge rudralokasyacordhvataḥ /
daṇḍapāṇeḥ puraṃjñeyaṃ nānārudragaṇāvṛtam // SvaT_10.612 //
daṇḍapāṇistu bhagavān yogaiśvaryabalānvitaḥ /
daṇḍaḥ pāṇitalenaiva dhṛtoyena śivecchayā // SvaT_10.613 //
vivṛṇoti ca brahmāṇḍe mokṣamārgaṃ sudurbhidam /
vidhinārādhitaścaiva anudhyānācchivecchayā // SvaT_10.614 //
saptalokeṣu ye rudrā kathayāmi samāsataḥ /
śarvorudrastathā bhīmo bhava ugrastathaiva ca // SvaT_10.615 //
mahādevastatheśāno rudralokādhipastvamī /
brahmalokesthitobrahmā viṣṇurvai vaiṣṇave pure // SvaT_10.616 //
rudralokesthitorudraḥ sarveṣāṃ nāyakaḥ smṛtaḥ /
kālāgner daṇḍapāṇyantam aṣṭānavatikoṭayaḥ // SvaT_10.617 //
yojanānāṃvarārohe tv adhvāyamupavarṇitaḥ /
kaṭāhastu adhaścordhvaṃ brahmāṇḍasya varānane // SvaT_10.618 //
koṭiyojanamānena ghanākāreṇasaṃsthitaḥ /
pañcāśatkoṭayaścordhvaṃ bhūpṛṣṭhāttu varānane // SvaT_10.619 //
pañcāśacca adhojñeyā yojanānāṃ samantataḥ /
evaṃ koṭiśataṃ jñeyaṃ pārthivaṃ tattvamucyate // SvaT_10.620 //
śatarudrāvadhijñeyaṃ sauvarṇaṃ parivartulam /
vajrasārādhikasāraṃ durbhedyaṃ tridaśairapi // SvaT_10.621 //
huṃphaṭkāraprayogeṇa bhedayettu varānane /
śatarudrānato vakṣye samāsena kṛśodari // SvaT_10.622 //
daśa daśakrameṇaiva daśadikṣu samantataḥ /
pūrvādikramayogena kathayāmyanupūrvaśaḥ // SvaT_10.623 //
kapālīśohyajobadhno vajradehaḥ pramardanaḥ /
vibhūtiravyayaḥ śāstā pinākī tridaśādhipaḥ // SvaT_10.624 //
indrasyabalamākramya prabhuśaktisamanvitāḥ /
vicarantimahādevā indreṇa ca supūjitāḥ // SvaT_10.625 //
agnirudrohutāśī ca piṅgalaḥ khādako haraḥ /
jvalanodahanobabhrur bhasmāntakakṣayāntakau // SvaT_10.626 //
agnerbalaṃsamākramya prabhuśaktisamanvitāḥ /
vicarantimahādevā agnirājasupūjitāḥ // SvaT_10.627 //
yāmyomṛtyurharodhātā vidhātākartṛsaṃjñakaḥ /
saṃyoktā ca viyoktā ca dharmo dharmapatistathā // SvaT_10.628 //
yamasya balamākramya prabhuśaktisamanvitāḥ /
vicarantimahādevā yamarājasupūjitāḥ // SvaT_10.629 //
nairṛtomarutohantā krūradṛṣṭirbhayānakaḥ /
ūrdhvakeśovirūpākṣo dhūmalohitadaṃṣṭrakau // SvaT_10.630 //
nairṛtaṃbalamākramya prabhuśaktisamanvitāḥ /
vicarantimahādevā nairṛtendrasupūjitāḥ // SvaT_10.631 //
balohyatibalaścaiva pāśahasto mahābalaḥ /
śveto 'tha jayabhadraśca dīrghabāhurjalāntakaḥ // SvaT_10.632 //
meghanādī sunādī ca samāsātparikīrtitāḥ /
vāruṇaṃbalamākramya prabhuśaktisamanvitāḥ // SvaT_10.633 //
vicarantimahādevā varuṇendrasupūjitāḥ /
śīghrolaghurvāyuvegaḥ sūkṣmastīkṣṇo bhayānakaḥ // SvaT_10.634 //
pañcāntakaḥ pañcaśikhaḥ kapardī meghavāhanaḥ /
vāyostu balamākramya prabhuśaktisamanvitāḥ // SvaT_10.635 //
vicarantimahādevā vāyurājasupūjitāḥ /
nidhīśorūpavāndhanyaḥ sau,yadeho jaṭādharaḥ // SvaT_10.636 //
lakṣmīratnadharaḥkāmī prasādaśca prabhāsakaḥ /
saumyasya balamākramya prabhuśaktisamanvitāḥ // SvaT_10.637 //
vicarantimahādevāḥ somarājasupūjitāḥ /
vidyādhipo 'tha sarvajño jñānadṛgvedapāragaḥ // SvaT_10.638 //
śarvaḥ sureśo jyeṣṭhaśca bhūtapālo baliḥpriyaḥ /
īśānānumatā devāś ceṣṭante surapūjitāḥ // SvaT_10.639 //
vicarantimahādevā īśaśaktyātvadhiṣṭhitāḥ /
vṛṣovṛṣadharo 'nantaḥ krodhano mārutāhvayaḥ // SvaT_10.640 //
grasanoḍambareśau ca phaṇīndro vajradaṃṣṭrakaḥ /
viṣṇostubalamākramya prabhuśaktisamanvitāḥ // SvaT_10.641 //
vicarantimahādevā anantena supūjitāḥ /
śaṃbhurvibhurgaṇādhyakṣas tryakṣaśca tridaśeśvaraḥ // SvaT_10.642 //
saṃvāhaścavivāhaśca nalolipsustrilocanaḥ /
brahmaṇobalamākramya prabhuśaktisamanvitāḥ // SvaT_10.643 //
vicarantimahādevā brahmaṇaiva supūjitāḥ /
ekaikasya sahasraṃ tu parivāro 'bhidhīyate // SvaT_10.644 //
śatarudrā iti khyātā brahmāṇḍaṃvyāpyasaṃsthitāḥ /
asaṃkhyātāḥ sahasrāṇi ye ca ūrdhvādidiggatāḥ // SvaT_10.645 //
svacchandāviśvagā devāḥ kalpamanvantareṣvapi /
pūrvādidaśadigrudrāḥ sthitā daśa daśaiva tu // SvaT_10.646 //
ekaikamadhipaṃcaiva kathayāmi varānane /
sthito vai pūrvato 'ṇḍasya śveto vai nāma nāmataḥ // SvaT_10.647 //
rudrāṇāṃ tu śatairyukto mahāvīryaparākramaḥ /
dīptimadbhirmahātīvrair mayūkhairiva bhāskaraḥ // SvaT_10.648 //
āgneyyāmagnisaṃkāśo vaidyuto nāma viśrutaḥ /
so 'pi vidyutprabhairudra śataistu parivāritaḥ // SvaT_10.649 //
yāmye 'ṇḍasya mahākālo yugāntānalasaṃnibhaḥ /
śatarudrairvṛto devi tiṣṭhatyamitavikramaiḥ // SvaT_10.650 //
nairṛto vikaṭonāma śatenaparivāritaḥ /
saṃtiṣṭhate mahātejā dvitīya iva bhāskaraḥ // SvaT_10.651 //
paścime 'ṇḍasya yo rudro mahāvīrya iti śrutaḥ /
śatarudrairvṛtaḥ so 'pi tiṣṭhatyamitavikramaḥ // SvaT_10.652 //
vāyavyadiśicāṇḍasya vāyuvego mahābalaḥ /
śatena ca vṛtaḥ śrīmāṃs tiṣṭhatyatra mahābalaḥ // SvaT_10.653 //
subhadranāmottarataḥ śatenaparivāritaḥ /
mahāvīryabalopetas tiṣṭhatyatra mahābalaḥ // SvaT_10.654 //
pariviṣṭo marīcībhis tatratiṣṭhati vīryavān /
vidyādharo nāma rudra aiśānyāṃ vai pratiṣṭhitaḥ // SvaT_10.655 //
śatarudrairvṛtaḥ so 'pi pariviṣṭa ivoḍurāṭ /
mahāvīryabalopetas tiṣṭhate 'nantavikramaḥ // SvaT_10.656 //
adhaḥ kālāgnirudro 'nyaḥ sthitastvatra dvitīyakaḥ /
samāvṛto rudraśataiḥ sthitaistvatra varānane // SvaT_10.657 //
śataiḥ samāvṛto rudra mayūkhairiva bhāskaraḥ /
vīrabhadro vṛtorudrair uparyaṇḍasya saṃsthitaḥ // SvaT_10.658 //
ekādaśo mahākāyai rudrakrodhasamudbhavaiḥ /
evaṃte 'tramahātmāna ekaikaṃ tu śatena ca // SvaT_10.659 //
daśaite veṣṭitādevi śatarudraiśca suvrate /
eṣāmaparisaṃkhyeyaḥ parivāro mahātmanām // SvaT_10.660 //
āvṛtyāṇḍaṃ sthitāhyete madhu yadvanmadhuvratāḥ /
kadambakusumaṃyadvat kesaraiḥ parivāritam // SvaT_10.661 //
parivāritaṃ tathāhyaṇḍaṃ rudrairamitavikramaiḥ /
gṛhaiḥ satoraṇāṭṭālair nānāratnavicitritaiḥ // SvaT_10.662 //
jāmbūnadamayaiścitraiḥ samantātsamalaṃkṛtam /
divyanārībhirākīrṇaṃ sarvakāmasamanvitam // SvaT_10.663 //
brahmāṇḍametadākhyātaṃ pāśajālāvatāritam /
janmavyādhijarāmṛtyu- mahodadhipariplutam // SvaT_10.664 //
guṇatrayamalacchannaṃ nānājātisamākulam /
paśujñānaparikrāntaṃ gatitrayasamākulam // SvaT_10.665 //
anityā eva gatayaḥ sarveṣāmeva vādinām /
parāparavibhāgaṃ tu naivajānanti mohitāḥ // SvaT_10.666 //
hemāṇḍaṃ tu purāsṛṣṭaṃ kṣayātma bhuvanākṛti /
īśamāyāsamāviṣṭasy- ātmavargasya bhūtaye // SvaT_10.667 //
athopariṣṭāttattvāni udakādiśivāntakam /
uttarottarayogena daśadhā saṃsthitāni tu // SvaT_10.668 //
ahaṃkāraḥ tadūrdhvaṃ tu buddhistu śatadhāsthitā /
ūrdhvaṃ sahasradhā jñeyaṃ pradhānaṃ varavarṇini // SvaT_10.669 //
pauruṣaṃ daśasāhasraṃ niyatirlakṣadhā smṛtā /
tadūrdhvaṃ daśalakṣāṇi kalā yāvattu suvrate // SvaT_10.670 //
māyā tu koṭidhāvyāpya sthitā sarvaṃ carācaram /
daśakoṭiguṇā vidyā māyāṃvyāpya vyavasthitā // SvaT_10.671 //
śatakoṭiguṇenaiva vyāptāsāvīśvareṇa tu /
sādākhyaṃ koṭisāhasraṃ bindunādaṃ tadūrdhvataḥ // SvaT_10.672 //
yojanānāṃ tu vṛndaṃ vai śaktirvyāpya vyavasthitā /
vyāpinī sarvamadhvānaṃ vyāpyadevi vyavasthitā // SvaT_10.673 //
aprameyaṃ tato jñeyaṃ śivatattvaṃ varānane /
bhuvanāni pravakṣyāmi aptattvādāvanukramāt // SvaT_10.674 //
ākāraṃ vibhavaṃ caiva bhuvanānekavistaram /
yanna dṛṣṭaṃ paśujñānaiḥ kupathabhrāntadṛṣṭibhiḥ // SvaT_10.675 //
yanna sāṃkhyairna yogairvā na caiva pāñcarātrikaiḥ /
svabhāvavādibhirnāpi na ca karmapravādibhiḥ // SvaT_10.676 //
nāpi saṃśayavādaiśca nagnakṣapaṇakādibhiḥ /
na bhūtavādibhiścaiva nāpi syāllokikairapi // SvaT_10.677 //
na cātmacintakairvāpi na ca tarkapravādibhiḥ /
na ca vaiśeṣikairvā.api ṣaṭpadārthaparāyaṇaiḥ // SvaT_10.678 //
na cāpi nyāyavādaiśca hetudṛṣṭāntavādibhiḥ /
nāpyekajanmavādaiśca nacāpyekatvavādibhiḥ // SvaT_10.679 //
na dhūrtavādairlokairvā suparijñātamaiśvaram /
ityevaṃvādināṃ teṣāṃ vādānāṃ tu śatatrayam // SvaT_10.680 //
triṣaṣṭiradhikāścānye vādināṃ bhrāntacetasām /
ajñānatimirādhānām unmīlanakṛduttamam // SvaT_10.681 //
saṃsārapaṅkamagnānāṃ naurivottāraṇaṃ param /
mahāmohatamo 'ndhānāṃ tamonudamidaṃ param // SvaT_10.682 //
parameśamukhodbhūtaṃ yanmayā prāptamadbhutam /
jñānāmṛtamidaṃ divyaṃ nanabhuvanavistaram // SvaT_10.683 //
śṛṇuṣvaikamanā devi vicitrākāramadbhutam /
ananto bhuvanavrātas tv avyucchedādvyavasthitaḥ // SvaT_10.684 //
madhukośajālakavat tathā bhūricayāvṛtiḥ /
mīnaśaṃkhakulāyābhaṃ dāṣimībījavatsthitam // SvaT_10.685 //
kadambakesaranibhaṃ purāṇāṃ tu samūhakam /
mahāsenāvāsakavad vane tarusamūhavat // SvaT_10.686 //
nirantaramanantāni bhuvanāni varānane /
nānākārāṇi citrāṇi sarvaratnamayāni ca // SvaT_10.687 //
parimaṇḍalāni dīrghāṇy ardhacandrākṛtīni ca /
puruṣākṛtīni cānyāni nandyāvartākṛtīni ca // SvaT_10.688 //
parvatākṛtirūpāṇi gajayuthākṛtīni ca /
śarāvākṛtīni cānyāni jvālārūpākṛtīni ca // SvaT_10.689 //
mahāvimānarūpāṇi triśūlākṛtimanti ca /
murajākṛtīni cānyāni tryaśrākṛtipurāṇi ca // SvaT_10.690 //
mahāpuruṣarūpāṇi śataśṛṅgākṛtīni ca /
sahasraśṛṅgāvartāni tathānyāni varānane // SvaT_10.691 //
koṭiśṛṅgāṇi cānyāni asaṃkhyaśikharāṇi ca /
vṛttāni caturaśrāṇi trikoṇānyaparāṇi ca // SvaT_10.692 //
divyacitrapatākāni divyaghaṇṭādhvajāni ca /
bherinādasvarāḍhyāni divyagītadhvanīni ca // SvaT_10.693 //
divyadundubhinādāni mahāveṇusvanāni ca /
nānāvāditraghoṣāṇi bhuvanāni ca sarvadā // SvaT_10.694 //
śuklāni sphaṭikābhāni padmarāgākṛtīni ca /
candrakāntasavarṇāni muktādāmanibhāni ca // SvaT_10.695 //
lākṣārasasavarṇāni kānicidvaravarṇini /
indragopakavarṇāni indranīlanibhāni ca // SvaT_10.696 //
nīlotpalasavarṇāni vidyutpuñjanibhāni ca /
bālādityasavarṇāni padmagarbhanibhāni ca // SvaT_10.697 //
candraprabhāni cānyāni candrakoṭinibhāni ca /
madhyāhnārkasavarṇāni sūryakoṭinibhāni ca // SvaT_10.698 //
aśokastavakābhāni haritālanibhāni ca /
śakracāpasavarṇāni gokṣīradhavalāni ca // SvaT_10.699 //
sindūrakuṅkumābhāni gorocananibhāni ca /
taptahemasavarṇāni nirdhūmāgninibhāni ca // SvaT_10.700 //
śaṅkhapāṇḍuravarṇāni kānicidbhuvanāni ca /
nānāvarṇāni cānyāni nānārūpākṛtīni ca // SvaT_10.701 //
eteṣāṃ parato devi vyāpakaṃ paramaṃ padam /
aprameyamasaṃkhyeyam agamyaṃ sarvavādinām // SvaT_10.702 //
vinā prasādādīśasya jñānametanna labhyate /
nacāpi bhāvo bhavati dīkṣāmaprāpya dehinām // SvaT_10.703 //
yadā tu kāraṇācchaktir bhavennirvāṇakārikā /
śivecchayā prapadyeta dīkṣāṃ jñānamayīṃ śubhām // SvaT_10.704 //
mantrayogātmikā divyāṃ tato mokṣaṃ vrajetpaśuḥ /
nānyathā mokṣamāyāti api jñānaśatairapi // SvaT_10.705 //
yasya prakāśitaṃ sarvaṃ śivenānantarūpiṇā /
sa eva mokṣaṃ vrajati śivaḥ sarvamaheśvaraḥ // SvaT_10.706 //
tenedaṃ jñānamukhyaṃ tu purā proktaṃ mayā tava /
saṃsārārṇavamagnānāṃ naurivottāraṇaṃ param // SvaT_10.707 //
mahāmāyāñjanātītaṃ ajñātaṃ paśugocare /
anantaṃ pāramakṣobhyaṃ subodhaṃ parameśvaram // SvaT_10.708 //
parameśamukhodgīrṇaṃ yan mayā prāptamadbhutam /
vakṣye jñānāmṛtamidaṃ śṛṇuṣvaikamanāḥ priye // SvaT_10.709 //
ūrdhvaṃ vai brahmaṇo 'ṇḍasya puraikādaśakaṃ sthitam /
ekādaśānāṃ rudrāṇāṃ yugāntāgnisamatviṣām // SvaT_10.710 //
athordhve bhuvanaṃ devyāḥ kathayāmi varānane /
indranīlamayaṃ divyaṃ samantātparimaṇḍalam // SvaT_10.711 //
tasminbhagavatī devī bhadrakālī vyavasthitā /
vasatīndīvaraśyāmā snigdhakaṅkuṣṭasaprabhā // SvaT_10.712 //
sūryamaṇḍalarūpābhyāṃ kuṇḍalābhyāmalaṅkṛtā /
paurṇamāsyāṃ yathā sandhyā candrarkābhyāṃ virājate // SvaT_10.713 //
rājate ca mahāhāraḥ stanābhyāmantare sthitaḥ /
asitāñjanaśailābhyāṃ madhye srotovahā yathā // SvaT_10.714 //
caturbhiśca dhṛtaṃ pīṭhaṃ siṃhairamitavikramaiḥ /
sarvavajramaye divye divyaratnavibhūṣite // SvaT_10.715 //
āsane suprabhe devī jātyañjanasamaprabhā /
śukle himavataḥ śṛṅge nīlamegha iva sthitā // SvaT_10.716 //
sarvaratnamayī divyā raśanāsyā virājate /
pītamālyāṃśukavatī śarvarīvāruṇodaye // SvaT_10.717 //
tṛtīyaṃ nayanaṃ tasyā lalāṭasthaṃ virājate /
udayastha ivādityo raśmijālavibhūṣitaḥ // SvaT_10.718 //
ucchritenātapatreṇa sā śvetena virājate /
kṛṣṇameghoparisthena candreṇeva vibhāvarī // SvaT_10.719 //
koṭikoṭisahasreṇa strīṇāṃ tu parivāritā /
āvṛtā candralekheva nakṣatraistu nabhastale // SvaT_10.720 //
kumudotpalavarṇāśca hemaśyāmāśca yoṣitaḥ /
priyaṅgukalikāśyāmāś candragauryaḥ sayauvanāḥ // SvaT_10.721 //
padmāvadātarūpiṇyaḥ pīnaśroṇipayodharāḥ /
hāvabhāvavidhijñāstu nṛttagītaviśāradāḥ // SvaT_10.722 //
vīṇāveṇumṛdaṅgādyair vaṃśavāditraniḥsvanaiḥ /
upāsīnāstu tāṃ devīṃ ramante tatra yoṣitaḥ // SvaT_10.723 //
evaṃ viddhi jayaṃ nāma bhuvanaṃ tu varānane /
yā durgeti smṛtā loke brahmāṇḍodaravartinī // SvaT_10.724 //
viṣṇunā tapasā pūrvam ārādhya parameśvaram /
avatāritā vadhārtāya mahiṣasya mahātmanaḥ // SvaT_10.725 //
yena caikena śṛṅgeṇa bhagavān himavān giriḥ /
śuṣkaparṇamiva kṣiptaḥ bhagavatyā vināśitaḥ // SvaT_10.726 //
sā taṃ vināśāyeddevī tamaḥ sūrya ivotthitaḥ /
sā devī sarvadevīnāṃ nāmarūpaiśca tiṣṭhati // SvaT_10.727 //
yogamāyāpraticchannā kumārī lokabhāvinī /
acintyā cāprameyā ca anyatra paripaṭhyate // SvaT_10.728 //
viṣṇunā sahitā devī kalpe kalpe punaḥ punaḥ /
bhaginītvena cāyāti nāmarūpaviparyayaiḥ // SvaT_10.729 //
manvantare manvantare tathā caiva yuge yuge /
rakṣaṇārthaṃ hi lokānāṃ māteva hitakāriṇī // SvaT_10.730 //
ityākhyātaṃ tu bhuvanaṃ jayaṃ nāma varānane /
tadbhaktāstatra gacchanti tasyā maṇḍaladīkṣitāḥ // SvaT_10.731 //
nacaitattapasā prāpyaṃ nayajñairbhūridakṣiṇaiḥ /
na dānairvividhaiścāpi śakyaṃ prāptuṃ varānane // SvaT_10.732 //
prasādāddevadevasya śaśāṅkāṅkitamaulinaḥ /
dīkṣāṃ prāpya prāpnuvanti maṇḍalaṃ cakravartinām // SvaT_10.733 //
nirbījadīkṣayā mokṣaṃ dadāti khalu dehinām /
sā muktidīkṣā paramā vidhivatparikīrtitā // SvaT_10.734 //
vidyeśāvaraṇe dīkṣā yavatī kriyate nṛṇām /
tāvatīṃ gatimāpnoti bhuvane 'tra varānane // SvaT_10.735 //
bhuvanāni tadīśāṃśca saṃsthānāni yathākramam /
kathayiṣyāmi te sarvaṃ śṛṇuṣvaikamanāḥ priye // SvaT_10.736 //
bhadrakālyāṃ paro devo rudrakrodhasamudbhavaḥ /
koṭimātreṇa deveśi yugāntāgnisamaprabhaḥ // SvaT_10.737 //
yugāntāmbudavṛndottha- garjitadhvaniniḥsvanaḥ /
śatabāhurmahātejā divyābharaṇabhūṣitaḥ // SvaT_10.738 //
śirasīndudharaḥ śyāmo nīlāñjanasamadyutiḥ /
śikhikaṇṭhanibhaḥ kiñcit kiñcidāpāṇḍulohitaḥ // SvaT_10.739 //
cāṣajīmūtavarṇaśca atasīpuṣpasaṃnibhaḥ /
indranīlanibhaḥ kiñcit kiñcidbhṛṅganibhākṛtiḥ // SvaT_10.740 //
jātyañjananibhākāro rudraikādaśikānvitaḥ /
yutaṃ koṭisahasreṇa rudrāṇāṃ ca mahātmanām // SvaT_10.741 //
bhuvanaṃ tasya devasya vijayaṃ nāma viśrutam /
indranīlanibhaṃ divyaṃ sarvavajranibhaṃ mahat // SvaT_10.742 //
daśakoṭisahasrāṇi rudrāṇāṃ varavarṇini /
antarbhuvanasaṃghātair anyaiśca parivāritam // SvaT_10.743 //
nīlotpaladalaśyāmaiḥ śikhikaṇṭhanibhaistathā /
rudrairdivyairmahāvīryaiḥ samantātparivāritam // SvaT_10.744 //
stutibhirmaṅgalairgītair nṛttāvāditravāditaiḥ /
paṇavairveṇuvīṇābhir bherījhallari gomukhaiḥ // SvaT_10.745 //
paṭahaiḥ kāhalaiścaiva śaṅkhadundubhipīlukaiḥ /
mṛddalaistaṭṭarībhiśca tālakairmurajaistathā // SvaT_10.746 //
maundakāhalaṭaṅkaiśca tamiladraghaṭādibhiḥ /
vāditrairvalgitaistālai roṭanairmukhamṛddalaiḥ // SvaT_10.747 //
bhūtairbhūtagaṇai rudrair jalpitaiḥ paṭhitaistathā /
dhyāyādbhiśca japadbhiśca dhāvadbhiśceṣṭitaistathā // SvaT_10.748 //
mayūrakokilārāvān muñcadbhiśca tathāparaiḥ /
nānārutavilāsaiśca vikurvadbhirmahātmabhiḥ // SvaT_10.749 //
āvṛtastairmahātejā mayūkhairiva bhāskaraḥ /
gajavaktraiḥ siṃhavaktrair aśvavaktraiḥ śubhānanaiḥ // SvaT_10.750 //
gokarṇairgomukhaiścānyair dvīpiṛkṣamukhaistathā /
vyāghravānaravakaiś ca bhagavānparyupāsyate // SvaT_10.751 //
vīrabhadro mahātejā yugāntāgnisamaprabhaḥ /
āsanaṃ tasya devasya sarvavajramayaṃ mahat // SvaT_10.752 //
daśayojanavistīrṇaṃ caturasrānalaprabham /
rājate 'trāṣṭabhiḥ siṃhair vṛtaṃ bhīmaparākramaiḥ // SvaT_10.753 //
atra te puṇyakarmāṇaḥ ye smaranti maheśvaram /
jale marutsvathāgnau vā śiraśchedena vā mṛtāḥ // SvaT_10.754 //
te yānti caiśvaraṃ bodhaṃ vīrabhadraṃ mahādyutim /
bhuvanasyāsya deveśi hy uparyāvaraṇaṃ mahat // SvaT_10.755 //
ammayaṃ tu ghanaṃ cāpi śakracāpamiva sthitam /
vitānamiva tadbhadram antare samavasthitam // SvaT_10.756 //
tatra cāste mahātmāsāv aṅguṣṭhāgrapramāṇakaḥ /
tatra yojanakoṭirvai viṣkambhādūrdhvamucyate // SvaT_10.757 //
tiryaktriguṇavistāram āpyamāvaraṇaṃ priye /
āvṛtaṃ tena tatsarvaṃ mahāmbhodhivisāriṇā // SvaT_10.758 //
rudrāṇḍa iti vikhyātaṃ rudrāloka iti priye /
vīrabhadraniketaśca bhadrakālyālayastathā // SvaT_10.759 //
trayodaśabhiranyaiśca bhuvānairupaśobhitam /
nānārudragaṇairdivyair nirantaramalaṃkṛtam // SvaT_10.760 //
aṇḍaṃ vai vīrabhadrasya brahmāṇḍasadṛśaṃ priye /
ataḥ paraṃ pravakṣyāmi dharitryā bhuvanaṃ mahat // SvaT_10.761 //
dhātrī yasminbhagavatī dharāloke sanātanī /
hairaṇyamatulaṃ prāptā ādhāraṃ yatra saṃsthitā // SvaT_10.762 //
cakravartivimānaiśca bahubhiḥ parivāritam /
āvṛtaṃ bhūtasaṃghātair ācāryaistatparāyaṇaiḥ // SvaT_10.763 //
divyagītaninādāḍhyair vāditraśataniḥsvanaiḥ /
antarbhuvanasaṃghātai rudrāṇāṃ parivāritam // SvaT_10.764 //
bhuvanasyāsya madhye tu udayādityasaṃnibhaḥ /
raktotpalanibho divya aśokastabakacchaviḥ // SvaT_10.765 //
padmarāgamayo divyaḥ prāsādo bahubhūmikaḥ /
tasya madhye bhagavatī dharitrī lokadhāriṇī // SvaT_10.766 //
mālayā raktapuṣpasya lambayā nityabhūṣitā /
candrārkamaṇḍalākāra- kapolatalabhūṣitā // SvaT_10.767 //
pītahemāṃśukavatī mahāhāravibhūṣitā /
śatayojanavistīrṇe kūrmapṛṣṭhe vyavasthitā // SvaT_10.768 //
caturvaktrā cāṣṭabhujā divyābharaṇabhūṣitā /
rūpayauvanasaṃpannā nṛttagītaviśāradāḥ // SvaT_10.769 //
parivāryopāsate tāṃ divyā vai mānasāḥ striyaḥ /
triṃśatkoṭyastu tāsāṃ vai divyābharaṇabhūṣitāḥ // SvaT_10.770 //
utpāditāstu śarveṇa tadarthaṃ hitamicchatā /
taptajāmbūnadanibhā divyābharaṇaśobhitāḥ // SvaT_10.771 //
ucchritenātapatreṇa dhriyamāṇena śobhitāḥ /
puraḥsthito mahātejā yo 'sau merurmahāgiriḥ // SvaT_10.772 //
upāsīnastu tāṃ devīṃ tatrāste sa nagādhipaḥ /
nīlotpaladalaśyāmo nīlajīmūtasaṃnibhaḥ // SvaT_10.773 //
nīlo nāma mahāśailaḥ pītavāsā mahādyutiḥ /
atikāntena rūpeṇa kaiṭabhāririvāparaḥ // SvaT_10.774 //
upāsyamāno divyābhir nagarībhirnagādhipaḥ /
tasyottare candranibho nānālaṃkārabhūṣitaḥ // SvaT_10.775 //
śvetātapatrī tejasvī śveto nāma mahāgiriḥ /
tasyottareṇa sūryābho mukuṭādivibhūṣitaḥ // SvaT_10.776 //
pītāmbaradharaḥ śrīmān śṛṅgavāniti viśrutaḥ /
atikāntena rūpeṇa kusumāstra ivāparaḥ // SvaT_10.777 //
dakṣiṇenāpi vakṣyāmi śṛṇuṣvāvahitā priye /
candrāvadātadīptaujā divyābharaṇabhūṣitaḥ // SvaT_10.778 //
śuklāmbaradharaḥ śrīmān niṣadho nāma viśrutaḥ /
taptahemapratīkāśo divyābharaṇabhūṣitaḥ // SvaT_10.779 //
atiśubhreṇa dehena pitāmaha ivāparaḥ /
pītāmbaradharaḥ śrīmān pītamālyānulepanaḥ // SvaT_10.780 //
hemakūṭo mahātejās tejasāmiva saṅgrahaḥ /
rājate bhagavān śailaḥ sandhyāvṛta ivāṃśumān // SvaT_10.781 //
pāṇḍurābhrapratīkāśaḥ śaṅkhagokṣīrasaṃnibhaḥ /
śuklāmbaradharaḥ śrīmān divyakuṇḍalabhūṣitaḥ // SvaT_10.782 //
ātapatreṇa mahatā dhriyamāṇena mūrdhani /
himavāniti vikhyāto dvitīya iva bhāskaraḥ // SvaT_10.783 //
indragopakasaṃkāśaḥ paścime gandhamādanaḥ /
raktāmbaradharaḥ śrīmān astādristha ivāṃśumān // SvaT_10.784 //
śuddhasphaṭikasaṃkāśaḥ śuklāmbaradharaḥ śubhaḥ /
kirīṭī kuṇḍalī śrīmān mālyavānnāma parvataḥ // SvaT_10.785 //
ityevamādibhiścānyaiḥ parvataiḥ parivāritā /
lokālokāvasānaiśca tathānyaiḥ kulaparvataiḥ // SvaT_10.786 //
divyarūpadharā devī tanurvai pārameśvarī /
dhāraṇāṃ gandhatanmātre prāṇāṃstyaktvā tu yoginaḥ // SvaT_10.787 //
te yānti tādṛśīṃ mūrtiṃ dharitryāḥ paramāṃ tanum /
ataḥ parataraṃ devi sāmudraṃ bhuvanaṃ mahat // SvaT_10.788 //
sarvavajramayaṃ divyaṃ nānāścaryaśatānvitam /
nīlotpalasamacchāyaṃ sarvataḥ parimaṇḍalam // SvaT_10.789 //
madhye tu bhuvanasyāsya maṇḍalaṃ candrasaṃnibham /
śatayojanasāhasraṃ samantātparimaṇḍalam // SvaT_10.790 //
tasya madhye tu puruṣo rukmavarṇo mahādyutiḥ /
kirīṭī kuṇḍalī sragvī divyābharaṇabhūṣitaḥ // SvaT_10.791 //
apāṃ nidherbhagavato varuṇasya parā tanuḥ /
taṃ tu devaṃ mahātmānaṃ parivārya samantataḥ // SvaT_10.792 //
rūpayauvanasaṃpannāḥ satataṃ paryupāsate /
śuklāmbaradharā devī śuklagandhānulepanā // SvaT_10.793 //
śuklayajñopavītā ca śuklahāropaśobhitā /
śuklainaivātapatreṇa dhriyamāṇena mūrdhani // SvaT_10.794 //
gaṅgā hyuttaratastasya sthitā vai paramā tanuḥ /
nīlāmbaradharā devī nīlagandhānulepanā // SvaT_10.795 //
nīlasragdāmakaṇṭhā ca yamunā tasya dakṣiṇe /
evamādyā mahānadyaḥ parivārya mahādyutim // SvaT_10.796 //
samudrāṣṭakaṃ ca deveśi svanadībhiḥ samāvṛtam /
upāsate sadā bhaktyā vāruṇīṃ paramāṃ tanum // SvaT_10.797 //
nānāsarāṃsi tīrthāni tadbhaktāścāpi saṃsthitāḥ /
rasatanmātra atraiva kṛtvā samyaktu dhāraṇām // SvaT_10.798 //
apāṃ yoniṃ parāṃ prāptāḥ vāruṇī sā parā tanuḥ /
ataḥ paraṃ pravakṣyāmi bhuvanaṃ varavarṇini // SvaT_10.799 //
śrīniketa iti khyātaṃ padmagarbha iti śrutam /
vimānaśatasaṃghātair nirantaramavasthitaiḥ // SvaT_10.800 //
śobhitaṃ bhuvaneśaiśca rudrai rudragaṇaistathā /
sarobhirmānasairdivyair dīrghikābhiśca śobhitam // SvaT_10.801 //
rathacakrapramāṇaiśca maṇikāñcanamaṇḍitaiḥ /
vaidūryanālaiḥ kamalair divyagandhasugandhibhiḥ // SvaT_10.804 //
mṛdubhiḥ kāntimadbhiśca candramaṇḍalasaṃnibhaiḥ /
saṃśobhitaṃ vicitraistair vikacairvajrakesaraiḥ // SvaT_10.803 //
udyānairvividhaiścāpi nānāvihagakūjitaiḥ /
nānākāmapradairvṛkṣaiḥ samantātsamalaṅkṛtam // SvaT_10.804 //
nānāmaṇimayairdivyaiḥ krīḍāśailaiśca mānasaiḥ /
mānasībhiśca nārībhir divyayauvanakāntibhiḥ // SvaT_10.805 //
hāvabhāvavilāsāḍhya- divyastrībhiralaṃkṛtam /
vicitrairmaṇipadmaiśca sitapatraiśca suvrate // SvaT_10.806 //
vibhūṣitaṃ gajendrasthaiḥ stutimaṅgalavādibhiḥ /
gāyadbhiścātha nṛtyadbhir divyastraiṇaiḥ samākulam // SvaT_10.807 //
tasmiṃstu bhuvane divye padmagarbhasamaprabhe /
śaradindunibhaṃ divyaṃ maṇḍalaṃ raśmisaṃkulam // SvaT_10.808 //
tasya madhye bhagavatī śrī svayaṃ lokabhāvinī /
candrakoṭisahasrāṇāṃ yā kāntimativartate // SvaT_10.809 //
ekatra yugapattejas tejasāṃ tu virājate /
nirvāṇamiva yā śāntā sarvānandamanoharā // SvaT_10.810 //
rūpiṇī paramā devī mūrtiravyabhicāriṇī /
śatayojanavistīrṇe uditādityasaprabhe // SvaT_10.811 //
candrakāntamaye padme vajrakesarakarṇike /
koṭipatre mahādivye gandhapuṣpaguṇānvite // SvaT_10.812 //
padmāsane bhagavatī padmagarbhasamaprabhā /
upaviṣṭātra sā nityaṃ vibhūtyā parayā yutā // SvaT_10.813 //
mahāratnaiśca sragdhāma pralambamurasā śubham /
vahantī sā tu śuśubhe jyotsneva tripathāpatham // SvaT_10.814 //
sphuranmayūkhacalane kapolatalamaṇḍale /
sūryamaṇḍalasaṃkāśe dhārayantī ca kuṇḍale // SvaT_10.815 //
sphuranmayūkhasaṃghātāṃ raśanāṃ sā tu bibhratī /
hemābhā pītavasanā mahāhāravibhūṣitā // SvaT_10.816 //
candrābbhenātapatreṇa dhriyamāṇena rājitā /
upagītā ca gandharvair mānasai rudrasambhavaiḥ // SvaT_10.817 //
parivāritā bhagavatī sā tanuḥ pārameśvarī /
yā prāptā tapasārādhya viṣṇunā prabhaviṣṇunā // SvaT_10.818 //
dattā prītena rudreṇa viṣṇorurasi vāhinī /
ardhena sā bhagavatī viṣṇoraṅge pratiṣṭhātā // SvaT_10.819 //
pādenendrasya devasya pādārdhena divi sthitā /
tadardhena punardevi pārthiveṣu vyavasthitā // SvaT_10.820 //
tadardhena manuṣyeṣu yā sthitā vyāpya mūrtibhiḥ /
svarūpā kāmarūpā ca dvidhā sā parikīrtitā // SvaT_10.821 //
acalā sā tanuḥ sūkṣmā akṣobhyā tatra tiṣṭhati /
rudrakrīḍāvatāreṣu prayāgādiṣu suvrate // SvaT_10.822 //
śrīgirau ca viśeṣeṇa mṛtastadbhuvanaṃ vrajet /
satsvanyeṣvapi bhāgeṣu tv iyaṃ sā gaditā gatiḥ // SvaT_10.823 //
prāpya tāmīdṛśīṃ devīm aiśvaryamaṇimādikam /
bhūtvā tu sāṣṭadhā divyā deveṣvapi ca tiṣṭhati // SvaT_10.824 //
siddheṣvapi ca sā devī uttamā siddhirucyate /
yadarthaṃ tārakādyaiśca saṃgrāmastridaśeśvaraiḥ // SvaT_10.825 //
kṛto ghorastvasaṃkhyeyaḥ tāṃ śriyaṃ prāptumicchubhiḥ /
asaṅkhyeyāśca saṃgrāmāḥ kṛtā vai cakravartibhiḥ // SvaT_10.826 //
sā bandha evamuktānām abudhānāṃ parā smṛtā /
śrīpuraṃ tu samākhyātaṃ yathāvacca varānane // SvaT_10.827 //
ata ūrdhvaṃ pravakṣyāmi bhuvanaṃ ca nibodha me /
sārasvatamiti khyātaṃ gāndharvamiti ca smṛtam // SvaT_10.828 //
padmagarbhapuraṃ cāpi koṭimātreṇa suvrate /
yojanānāṃ samākhyātaṃ pramāṇena samantataḥ // SvaT_10.829 //
sārvaratnamayaṃ divyaṃ sarvaiśvaryasamanvitam /
vimānairvividhākārair nānāratnamayaiḥ śubhaiḥ // SvaT_10.830 //
gāndharvairmānasaiścāpi gāyadbhiścāpyanekadhā /
nṛtyadbhiśca tathānyaiśca gaṇaiḥ pārśvagataistathā // SvaT_10.831 //
strībhiḥ surūpiṇībhiśca gandharvaiśca samākulam /
tasya madhye tu deveśi śaraccandranibhaṃ śubham // SvaT_10.832 //
raśmimālākulaṃ divyaṃ maṇḍalaṃ parimaṇḍalam /
tasya madhye bhagavatī sthitā sākṣātsarasvatī // SvaT_10.833 //
śaraccandrasahasrasya yā kāntimativartate /
pītāmbaradharā devī padmapatrāyatekṣaṇā // SvaT_10.834 //
nīlotpaladalaśyāmā divyābharaṇabhūṣitā /
hemapaṭṭaparīdhānā divyakuṇḍaladhāriṇī // SvaT_10.835 //
urasā tu mahāhāram udvahantī śaśiprabham /
sphuranmayūkhasaṃghāta- kuṇḍaladvayamaṇḍitā // SvaT_10.836 //
grāmatrayavalīmadhyā saptasvaratanuḥ śubhā /
tānamūrdhāruhā devī mūrcchanāṅgaruhodvahā // SvaT_10.837 //
padāsanā tālapādā gītavarṇaprabhāvatī /
aṅgulyaḥ sandhayaścaiva lakṣaṇāni varānane // SvaT_10.838 //
āsane parame divye vṛtā bhūtagaṇeśvaraiḥ /
sthitā sthitirivābhāti sarvasya jagataḥ śubhā // SvaT_10.839 //
mānasībhiśca nārībhir gandharvairmānasairvṛtā /
hāhā hūhūścitrarathas tumbururnāradastathā // SvaT_10.840 //
viśvāvasurviśvarathaḥ divyagītavicakṣaṇāḥ /
saṃyojya manasātmānaṃ tyaktvā karmaphalaspṛhām // SvaT_10.841 //
te vai sārasvataṃ sthānaṃ prāptā vai surapūjite /
ye ca vāgdhāraṇāṃ dhyātvā prāṇānmuñcanti dehinaḥ // SvaT_10.842 //
te vai sārasvataṃ lokaṃ prāpnuvanti narottamāḥ /
eṣā sarasvatī devī mūrtirvai pārameśvarī // SvaT_10.843 //
yā sthitāparabhāvena brahmāṇḍodaravartinām /
brahmaloke ca sā devī pādenaikena tiṣṭhati // SvaT_10.844 //
śākre cāpi tadardhena gandharveṣu tadardhataḥ /
siddheṣu ca tadardhena kinnareṣu tadardhataḥ // SvaT_10.845 //
tadardhena ca nāgeṣu yakṣeṣvardhena vai punaḥ /
piśāceṣu tadardhena sā vai tiṣṭhati bhāgaśaḥ // SvaT_10.846 //
piśācebhyaḥ sahasrāṃśān mānuṣeṣu ca tiṣṭhati /
taistu taptvā tapo ghoram ārādhya ca pinākinam // SvaT_10.847 //
avatāritā tu sā devī rūpiṇī svarabhūṣitā /
svarāṃstu smaratastasya kalpādau brahmaṇaḥ purā // SvaT_10.848 //
svarebhyastu viniṣkrāntā tena sā tu sarasvatī /
sā sthitā sarvaśāstreṣu kavīnāṃ kāvyamāsthitā // SvaT_10.849 //
yā vālmīkau sthitā devī vyāse caiva nirantaram /
ṛṣīṇāṃ caiva sarveṣāṃ medhābudhivivardhinī // SvaT_10.850 //
sarvajñānadharī sā tu sarvajñā devapūjitā /
merorvāyavyadigbhāge puraṃ tasyāḥ prakīrtitam // SvaT_10.851 //
idaṃ tu paramaṃ devyā mayā te parikīrtitam /
sārasvataṃ tu bhuvanaṃ kīrtitaṃ paramā tanuḥ // SvaT_10.852 //
atraiva tvāpyatattve tvaṃ śṛṇu vai bhuvanottamam /
amareśaṃ prabhāsaṃ ca puṣkaraṃ naimiṣaṃ tathā // SvaT_10.853 //
āṣāḍhiṃ ḍiṇḍimuṇḍiṃ ca bhārabhūtiṃ ca lākulam /
guhyāṣṭakamiti khyātaṃ jalāvaraṇagaṃ priye // SvaT_10.854 //
tejastattvamataścordhvaṃ kathayāmi samāsataḥ /
agnestu bhuvanaṃ tatra kathayāmi varānane // SvaT_10.855 //
aśokastavakānāṃ ca sarvato dīptimudvahat /
utphullakiṃśukacchāyaṃ japākusumasaṃnibham // SvaT_10.856 //
bhuvanasyāsya madhye tu uditārkasamaprabham /
parimaṇḍalamāgneyaṃ tejomaṇḍalamucyate // SvaT_10.857 //
tasya madhye tu bhagavāñ śivāgniḥ kāraṇaṃ param /
yo 'vatīryāṇḍamadhye tu sthito nityaṃ tridhā tridhā // SvaT_10.858 //
vaktre tu dakṣiṇe tasya rudrasya paramātmanaḥ /
sthito jihvāsvarūpeṇa svayaṃbhūrnīlalohitaḥ // SvaT_10.859 //
sa eva tu mahādevi kālāgniḥ parameśvaraḥ /
tasya rūpaṃ pravakṣyāmi śṛṇuṣvāvahitā priye // SvaT_10.860 //
raktapadmadalacchāyaḥ padmarāgasamadyutiḥ /
raktāmbaradharaḥ śrīmān raktamālyānulepanaḥ // SvaT_10.861 //
arkabhābhyāṃ kuṇḍalābhyām alaṃkṛtaśubhānanaḥ /
mahāhāreṇa dīptena uraḥsthena virājate // SvaT_10.862 //
kirīṭī kuṇḍalī dīpto devānāmāsyamucyate /
sarvavajramaye pīṭhe upaviṣṭaḥ svayaṃ prabhuḥ // SvaT_10.863 //
dāvāgniriva śailāgre veṇugharṣātsamutthitaḥ /
daśakoṭisahasrāṇi āgneyāstu gaṇeśvarāḥ // SvaT_10.864 //
dakṣiṇāsyādviniṣkrāntāḥ śvasato 'sya svayambhuvaḥ /
hitāya sarvalokānāṃ rudrā vai sūryavarcasaḥ // SvaT_10.865 //
tena te 'gniṃ mahātmāno nityaśaḥ paryupāsate /
nāryaśca vividhā divyā divyagītavicakṣaṇāḥ // SvaT_10.866 //
gaṇā rudrā bhūtagaṇāḥ kiṅkarāśca sahasrasaḥ /
sa vai śivāgniḥ paṭhitaḥ sarvahomeśvaraḥ paraḥ // SvaT_10.867 //
agnikāryavidhāneṣu hūyate tadvidaiḥ sadā /
tamagnimaiśvaraṃ yānti kṛtvāgneyīṃ tu dhāraṇām // SvaT_10.868 //
sa ekadhā sa bahudhā vyāpya sarvaṃ vyavasthitaḥ /
sa tejastejasāṃ yoniḥ tasmājjajñe divākaraḥ // SvaT_10.869 //
bahudhā vyajyate cāsau kalpamanvantarādiṣu /
bhinnaśca janmabhedaiśca pañcāśadbhiśca bhūtale // SvaT_10.870 //
tadevaṃ kīrtitaṃ samyag āgneyaṃ bhuvanaṃ mahat /
bhuvanādhipāṃśca bhuvane kathayāmi tvataḥ param // SvaT_10.871 //
hariścandraṃ ca śrīśailaṃ jalpamāmrātakeśvaram /
mahākālaṃ madhyamaṃ ca kedāraṃ bhairavaṃ tathā // SvaT_10.872 //
atiguhyaṃ samākhyātaṃ pūrveśāntamanukramāt /
athordhve vāyvāvaraṇaṃ tatrastho vāyuravyayaḥ // SvaT_10.873 //
prāṇasya bhuvanaṃ tatra vāyostu varavarṇini /
śaṅkhagokṣiradhavalaṃ śaratkundendusaprabham // SvaT_10.874 //
tasmiṃstu bhuvane divye divyāścaryaśatairyute /
madhye tu maṇḍalaṃ divyaṃ śaraccandrasamaprabham // SvaT_10.875 //
raśmimālākulaṃ divyaṃ dyotayadvai diśodaśa /
tasya madhye tu deveśi vāyostu paramā tanuḥ // SvaT_10.876 //
kirīṭī kuṇḍalī dīpto hārakeyūrabhūṣitaḥ /
nānābharaṇacitrāṅgaś citramālyānulepanaḥ // SvaT_10.877 //
citrāmbaradharaḥ śrīmān mahāhāravibhūṣitaḥ /
mārutā nāma vai devāḥ śatakoṭyo mahābalāḥ // SvaT_10.878 //
upāsate mahātmānaṃ vāyumūrtiṃ mahādyutim /
yo vyāpayeccharīrāṇi ekadhā pañcadhā vibhuḥ // SvaT_10.879 //
saptadhā saptadhā caiva tiryaggo dviguṇo vibhuḥ /
svamaṇḍalasya sā divyair vibhātyekā parā tanuḥ // SvaT_10.880 //
tametamekaṃ daśadhā prāṇātmānaṃ tu yoginaḥ /
dhyātvā tyaktvā tu vai prāṇān kṛtvā tasminstu dhāraṇām // SvaT_10.881 //
taṃ viśanti mahātmāno vāyubhūtāḥ khamūrtayaḥ /
iti prāṇasya bhuvanam ākhyātaṃ tava suvrate // SvaT_10.882 //
bhuvaneśāṃstatra rudrān kathayāmyanupūrvaśaḥ /
gayāṃ caiva kurukṣetraṃ nākalaṃ kanakhalaṃ tathā // SvaT_10.883 //
vimalaṃ cāṭṭahāsaṃ ca māhendra bhīmamaṣṭamam /
guhyādguhyataraṃ hy etad veditavyaṃ prayatnataḥ // SvaT_10.884 //
ākāśe tu yathākāśaṃ śuddhasphaṭikanirmalam /
sūkṣmarūpo 'vyayo nityo madhyadeśe vyavasthitaḥ // SvaT_10.885 //
ākāśadhāraṇāyukto yogī yujyate tatpade /
atrākāśe pravakṣyāmi ye rudrāḥ saṃvyavasthitāḥ // SvaT_10.886 //
vastrāpadaṃ rudrakoṭim avimuktaṃ mahālayam /
gokīrṇaṃ bhadrakarṇaṃ ca svarṇākṣaṃ sthāṇumaṣṭamam // SvaT_10.887 //
pavitrāṣṭakametaddhi samāsena prakīrtitam /
asya bāhye ahaṃkāraḥ tatra rudrānnibodha me // SvaT_10.888 //
chagalāṇḍaṃ duraṇḍaṃ ca mākoṭaṃ maṇḍaleśvaram /
kālañjaraṃ śaṅkukarṇaṃ sthūleśvarasthaleśvarau // SvaT_10.889 //
sthāṇvaṣṭakaṃ samākhyātaṃ pūrvādīśānagocaram /
madhyadeśesthito rudras tv ahaṃkāreśvaraḥ prabhuḥ // SvaT_10.890 //
śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ sphaṭikasaprabham /
pañcāṣṭakeṣu ye varṇāḥ samāsātkathitāstava // SvaT_10.891 //
sitā raktāstathā kṛṣṇā nīlāḥ śyāmā balāhakāḥ /
pītāḥ śuklāśca vijñeyāḥ adhastu dhūmravarcasaḥ // SvaT_10.892 //
śatarudrāḥ samākhyātās trinetrāḥ śūlapāṇayaḥ /
candrārdhamaulayaḥ sarve rudrāṇībhiḥ samanvitāḥ // SvaT_10.893 //
padmākṛtīni jñeyāni citraratnayutāni ca /
śatarudrabhuvanāni bhogaiśvaryayutāni ca // SvaT_10.894 //
pañcāṣṭake purāṇi syuḥ kūrmākārāṇi sarvataḥ /
ākāśāvaraṇādūrdhvam ahaṃkārādadhaḥ priye // SvaT_10.895 //
bhuvanāni pravakṣyāmi śṛṇuṣvaikamanāḥ punaḥ /
ādau tu gandhatanmātraṃ vistīrṇaṃ maṇḍalaṃ mahat // SvaT_10.896 //
sthitaṃ vitānavaddevi yojanānekakoṭayaḥ /
śuklaraktasitāpīta- haritaṃ sphaṭikaprabham // SvaT_10.897 //
vitānamiva deveśi sarvataḥ parimaṇḍalam /
śarvo hyadhipatistatra eka eva varānane // SvaT_10.898 //
tasmāttu jāyate pṛthvī śarveśena pracoditā /
tasmāttu maṇḍalādūrdhvaṃ rasatanmātramaṇḍalam // SvaT_10.899 //
haritaṃ marakataśyāmaṃ cāṣapakṣanibhaṃ priye /
bhavo hyadhipatistatra eka eva varānane // SvaT_10.900 //
tasmādāpo viniṣkrāntā bhaveśena pracoditāḥ /
tasmāttu maṇḍalādūrdhvaṃ rūpatanmātramaṇḍalam // SvaT_10.901 //
sphuratsūryāṃśudīptābhaṃ padmarāgasamaprabham /
rudraḥ paśupatistatra eka evāvatiṣṭhate // SvaT_10.902 //
tasmāttejo viniṣkrāntaṃ tadvai paśupatīcchayā /
tattejaḥ sarvalokānāṃ vyāpakaṃ parameśvari // SvaT_10.903 //
tasmāttu maṇḍalādūrdhvaṃ sparśatanmātramaṇḍalam /
sandhyāruṇasamacchāyaṃ vāyavyaṃ maṇḍalaṃ priye // SvaT_10.904 //
vitānākārasadṛśaṃ samantātparimaṇḍalam /
tatraiva maṇḍale devi tv īśānaḥ saṃvyavasthitaḥ // SvaT_10.905 //
tasmādvāyurviniṣkrānta īśecchāpreritaḥ priye /
tasmātprāṇādayaḥ pañca vāyostadvyāpakaḥ paraḥ // SvaT_10.906 //
saptadhā saptadhā so 'pi sa eko bahudhā gataḥ /
tasmāttu maṇḍalādūrdhvaṃ śabdatanmātramaṇḍalam // SvaT_10.907 //
nīlotpaladalaśyāmaṃ svacchodakasamaprabham /
vitānasadṛśākāraṃ samantātparimaṇḍalam // SvaT_10.908 //
bhīmastatrādhipatyena eka evāvatiṣṭhate /
tasmānnabho viniṣkrāntaṃ bhīmecchācoditaṃ mahat // SvaT_10.909 //
vyāpakaṃ sarvalokānāṃ parāparagataṃ priye /
tasmāttu maṇḍalādūrdhvaṃ sūryamaṇḍalamucyate // SvaT_10.910 //
sahasrādityasaṃkāśaṃ dīpyamānaṃ samantataḥ /
vitānavadraśmidīptaṃ samantātparimaṇḍalam // SvaT_10.911 //
rudro hyadhipatistatra tv eka evāvatiṣṭhate /
sūryāstasmādviniṣkrāntāḥ kalpe kalpe varānane // SvaT_10.912 //
tasmāttu maṇḍalādūrdhvaṃ somamaṇḍalamucyate /
candrakoṭisahasrāṇāṃ tejasā tulyamaṇḍalam // SvaT_10.913 //
adhipatistu mahādeva eka evāvatiṣṭhate /
tasmāccandrādime candrā mahādevena coditāḥ // SvaT_10.914 //
asaṃkhyātāḥ sahasrāṇi kalpe kalpee vinirgatāḥ /
tasmāttu maṇḍalādūrdhvaṃ vedamaṇḍalamucyate // SvaT_10.915 //
candrakoṭisamacchāyaṃ samantātparimaṇḍalam /
vitānavatsthitaṃ divyam ugreśasamadhiṣṭhitam // SvaT_10.916 //
saṃruddhaṃ vāmayā tattu tasmādvai nirgatāni tu /
yajamānasahasrāṇi kalpe kalpe sthitāni hi // SvaT_10.917 //
brahmaṇastapasogreṇa ugreśena pracoditāt /
vedayajñāśca vividhā brahmaṇo 'nantavartmanaḥ // SvaT_10.918 //
tasmādete pravartante yajñā yajñaphalāni ca /
tapodānādibhiḥ sārdhaṃ vāmaśaktyā niyantritāḥ // SvaT_10.919 //
ityeṣṭau tanavastvetāḥ parā vai saṃprakīrtitāḥ /
aparā brahmaṇo 'ṇḍaṃ vai vyāpya sarvaṃ vyavasthitāḥ // SvaT_10.920 //
ebhyaḥ parataraṃ cāpi maṇḍalaṃ karaṇātmakam /
śuklaraktāsitaṃ pītaṃ haritaṃ cāpi varṇataḥ // SvaT_10.921 //
pañcādhipāstu tiṣṭhanti maṇḍale karaṇātmake /
karmadevāḥ pravartante tasmādvai sarvadehinām // SvaT_10.922 //
vākpāṇipādapāyuśca upasthaśceti pañcamaḥ /
ebhyaḥ prakāśakaṃ nāma parataḥ sūryasaṃnibham // SvaT_10.923 //
tasmādvai saṃpravartante pañca buddhīndriyāṇi tu /
śrotraṃ tvakcakṣuṣī jihvā nāsikā ca yathākramam // SvaT_10.924 //
viṣayālocanaṃ vṛttiḥ tejomaṇḍalasaṃsthitāḥ /
svākyādhipatayo nityaṃ teṣveva praticodakāḥ // SvaT_10.925 //
ebhyaḥ parataraṃ cāsti candramaṇḍalasannibham /
vistārātpariṇāhācca sarvato raśmimaṇḍalam // SvaT_10.926 //
tasmādvai saṃpravartante pañcārthāḥ sarvadehinām /
śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ // SvaT_10.927 //
ebhyaḥ parataraṃ cāpi saumyaṃ somasya maṇḍalam /
tasmānmano viniṣkrāntaṃ raśmibhirdarśapañcabhiḥ // SvaT_10.928 //
cittaṃ ceto manaśceti śabdādyakṣapravartakam /
tasyādhipo mahātejāś candramāḥ saumyatejasā // SvaT_10.929 //
tasmāttu maṇḍalādūrdhvaṃ parato maṇḍalaṃ mahat /
japākusumasaṃkāśam aruṇādityasaṃnibham // SvaT_10.930 //
pūrvavacca pramāṇenna samantātparimaṇḍalam /
tasmāttu maṇḍalāddevi sandhyāruṇasamadyutiḥ // SvaT_10.931 //
sadhūmo 'gnirivāsau vai ahaṃkāraḥ pravartate /
antaḥkaraṇamātmasthaṃ yenedaṃ raṃjitaṃ jagat // SvaT_10.932 //
mattadvipa ivāndhastu dāvāgnirupasarpati /
tasyādhidevo rudro vai yenāyaṃ preryate sadā // SvaT_10.933 //
chagalāṇḍādayo devi pūrvaṃ te kathitā mayā /
ahaṃkārādathordhvaṃ tu buddhyāvaraṇamucyate // SvaT_10.934 //
sūryakoṭisahasrāṇāṃ tejasā tulyavarcasam /
aṣṭānāṃ devayonīnām atraiva bhuvanaṃ śṛṇu // SvaT_10.935 //
kakubhaṃ nāma bhuvanaṃ sandhyāruṇasamaprabham /
mānasībhistu tatstrībhir muditābhiḥ samākulam // SvaT_10.936 //
sthitāstatra piśācāstu sandhyāruṇasamaprābhāḥ /
daśakoṭisahasrāṇi teṣāṃ tatra nivāsinām // SvaT_10.937 //
svanando nāma vikrāntaḥ piśāceṣvīśvaro mahān /
sandhyāruṇasamacchāyo bandhūkakusumākṛtiḥ // SvaT_10.938 //
kuṇḍalābharaṇopeto hārakeyūrabhūṣitaḥ /
kirīṭī cāṅgadī maulī hemacīnāmbaraḥ śubhaḥ // SvaT_10.939 //
parivṛto bhūtagaṇaiḥ prabhūtaiḥ pārśvagaistathā /
nānārūpadharairdivyair divyābharaṇabhūṣitaiḥ // SvaT_10.940 //
divyamālyānulepaistu divyaiśvaryasamanvitaiḥ /
parivṛto mahātejā gaṇairiva mahāgaṇaḥ // SvaT_10.941 //
ataḥ paraṃ pravakṣyāmi rākṣāsaṃ bhuvanaṃ mahat /
kokilākaṇṭhasadṛśaṃ nīlajīmutasaṃnibham // SvaT_10.942 //
tasmistu bhuvane divye divyaiśvaryasamanvite /
karālo rākṣaseśo vai jātyañjananibho mahān // SvaT_10.943 //
kiriṭī kuṇḍalī dīptaḥ śobhate tu mahādyutiḥ /
jātyañjananibhaḥ śrīmān dāvāgniriva parvate // SvaT_10.944 //
daśakoṭisahasrāṇi muditā nāma rākṣasāḥ /
bhṛṅgajīmūtavarṇābhā vasantyatra mahāprabhāḥ // SvaT_10.945 //
ataḥ paraṃ pravakṣyāmi yākṣaṃ vai bhuvanaṃ mahat /
jāmbūnadamayaṃ sarvaṃ divyaratnasamujjvalam // SvaT_10.946 //
bhogaiśvaryasamutpannaṃ samantātparimaṇḍalam /
tasmiṃstu bhuvane bhadre subhadro nāma yakṣarāṭ // SvaT_10.947 //
taptakāñcanavarṇābho makuṭādivibhūṣitaḥ /
śatakoṭisahasraistu yakṣairamitavikramaiḥ // SvaT_10.948 //
tairvṛto bhrājate sarvaiḥ śarvaḥ sarvagaṇairiva /
ata ūrdhvaṃ pravakṣyāmi gāndharvaṃ bhuvanaṃ mahat // SvaT_10.949 //
pītakauśītakīprakhyaṃ campakaistu samacchavi /
tasmiṃstu bhuvane divye surūpo nāma vai priye // SvaT_10.950 //
gandharvadevādhipati gandhamādanasannibhaḥ /
taptajāmbūnadanibhas taruṇādityasaprabhaḥ // SvaT_10.951 //
divyagandhānuliptāṅgo divyābharaṇabhūṣitaḥ /
daśakoṭisahasraistu gandharvaiḥ parivāritaḥ // SvaT_10.952 //
manaḥ śilābhaṅganibhair haritālanibhaistathā /
svakāntā nāma gandharvāś citramālyānulepanāḥ // SvaT_10.953 //
citrāmbaradharāḥ sarve citrābharaṇabhūṣitāḥ /
tasmātparataraṃ vakṣye sthānam aindraṃ ca pārvati // SvaT_10.954 //
bṛhadbhogamiti khyātaṃ tadūrdhvaṃ sarvakāmadam /
śaṅkhagokṣīradhavalaṃ śaratkundendusannibham // SvaT_10.955 //
tasmiṃstu bhuvane divye divyāścaryaśatairyute /
vibhūtirnāma bhagavān mahendro bhuvaneśvaraḥ // SvaT_10.956 //
candramaṇḍalasaṅkāśo muktāhāravibhūṣitaḥ /
śuklāmbaradharaḥ śrīmāñc chuklamālyānulepanaḥ // SvaT_10.957 //
jvalatkirīṭo dīptābhyāṃ kuṇḍalābhyāmalaṃkṛtaḥ /
hārakeyūravāñchvetaḥ śvetoṣṇīṣavibhūṣitaḥ // SvaT_10.958 //
bhūtijā nāma vai devā vibhūtyā parayā yutāḥ /
kirīṭinaḥ kuṇḍalino divyamālyavibhūṣitāḥ // SvaT_10.959 //
daśakoṭisahasrāṇi devāścendrāḥ prakīrtitāḥ /
tairāvṛto mahātejā nakṣatrairiva candramāḥ // SvaT_10.960 //
manojaṃ nāma bhuvanaṃ śaraccandranibhaṃ śubham /
śuklābhrakanibhaṃ dīptaṃ muktāhārasuvarcasam // SvaT_10.961 //
amṛto nāma vai tatra candramāḥ paramaḥ sthitaḥ /
śuddhasphaṭikasaṃkāśaḥ śrīmāñcchuklāmbarodvahaḥ // SvaT_10.962 //
kuṇḍalairdīptisaṃkāśair bhūṣitastu virājate /
divyagandhānuliptāṅgo divyābharaṇabhūṣitaḥ // SvaT_10.963 //
tatra vai raśmayo nāmnā raśmivyūhasamaprabhāḥ /
divyāḥ saumyāstu te jñeyāḥ somatejaḥ samudbhavāḥ // SvaT_10.964 //
daśakoṭisahasrāṇi teṣāṃ vai saumyatejasām /
ata ūrdhvaṃ tu deveśi prājeśāṃ bhuvanaṃ mahat // SvaT_10.965 //
tasmiṃstu bhuvane divye prajeśastvamitadyutiḥ /
viśvarūpo viśvavarṇo viśvālaṃkārabhūṣitaḥ // SvaT_10.966 //
viśvarūpaparairdevair viśvātmā parivāritaḥ /
daśakoṭisahasrāṇi viśvānāṃ bhūritejasām // SvaT_10.967 //
parivārya mahātmānaṃ śobhane paryupāsate /
brāhmaṃ caivamato jñeyaṃ śaṅkhagokṣīrasannibham // SvaT_10.968 //
pitāmaho yatra devaḥ śuklapadmasthasaumyadṛk /
śuklāmbaradharaḥ śrīmāñ chuklamālyānulepanaḥ // SvaT_10.969 //
śuklayajñopavītī ca mahāhāravibhūṣitaḥ /
daśakoṭisahasraistu candrabimbasamaprabhaiḥ // SvaT_10.970 //
brāhmairdevaiḥ parivṛtaḥ śāradābhrairivāṃśumān /
paiśācaṃ rākṣāsaṃ yākṣaṃ gāndharvaṃ tvaindrameva ca // SvaT_10.971 //
saumyaṃ tathaiva prājeśaṃ brāhmaṃ vai bhuvanaṃ priye /
etāni surayonīnāṃ sthānānyeva purāṇi tu // SvaT_10.972 //
avatīryātmajanmānaṃ dhyāyantaḥ saṃbhavanti hi /
parameśaniyogācca codyamānāśca māyayā // SvaT_10.973 //
niyamitā niyatyā ca brahmaṇo vyaktajanmanaḥ /
vyajyante te ca sargādau nāmarūpairanekadhā // SvaT_10.974 //
aṃśenaiva varārohe na tyajanti niketanam /
puryaṣṭakendriyaiḥ sārdham ātmā mantrairviśodhayet // SvaT_10.975 //
pañcāṣṭakaṃ mūrtayo 'ṣṭau buddhitattvamanukramāt /
viśodhyaivaṃ prayatnena krodhāṣṭakamataḥ param // SvaT_10.976 //
saṃvartastvekavīraśca kṛtānto jananāśakaḥ /
mṛtyuhantā ca raktākṣo mahākrodhaśca durjayaḥ // SvaT_10.977 //
nīlotpaladalābhāni teṣāṃ vai bhuvanāni tu /
ekaikasya parīvāraḥ koṭirdaśasahasrakam // SvaT_10.978 //
krodheśvarāṣṭakādūrdhvaṃ sthitaṃ tejoṣṭakaṃ mahat /
balādhyakṣo gaṇādhyakṣas tridaśastripurāntakaḥ // SvaT_10.979 //
sarvarūpaśca śāntaśca nimeṣonmeṣa eva ca /
sahasraiḥ pañcadaśabhiḥ parivāro 'bhidhīyate // SvaT_10.780 //
agnirudrāḥ smṛtā hyate tejasā kṛṣṇavarṇakāḥ /
kūrmākārāṇi citrāṇi teṣāṃ vai bhuvanāni tu // SvaT_10.981 //
ata ūrdhvaṃ samākhyātaṃ yogāṣṭakamanuttamam /
akṛtaṃ ca kṛtaṃ caiva raibhavaṃ brāhmameva ca // SvaT_10.982 //
vaiṣṇavaṃ tvatha kaumāram aumaṃ śraikaṇṭhameva ca /
krīḍanti yoginastatra bhuvanaiḥ sphaṭikaprabhaiḥ // SvaT_10.983 //
tataḥ sākṣādbhagavatī jaganmātā vyavasthitā /
umā tvameyā viśvasya viśvayoniḥ svayambhavā // SvaT_10.984 //
taptajāmbūnadanibhā hy udayādityasaprabhā /
mahāpīṭhe maṇimaye siṃhāṣṭakayute śubhe // SvaT_10.985 //
śatayojanavistīrṇe divyasragdhāmalālite /
divyakuṇḍalinī devī mahāhāravibhūṣitā // SvaT_10.986 //
vijayāgre mahābhāgā śrīrivottamarūpiṇī /
jayā ca padmagarbhābhā sarvālaṃkārabhūṣitā // SvaT_10.987 //
nandā ca padmapatrākṣī hārakeyūrabhūṣitā /
sarvābharaṇacitrāṅgī sunandā ca manoharā // SvaT_10.988 //
parivārya pratīhāryaḥ sarvataḥ samupasthitāḥ /
triṃśatkoṭisahasrāṇi triṃśatkoṭiśatāni ca // SvaT_10.989 //
mānasyo divyanāryastās tāṃ sadā paryupāsate /
vimānakoṭirekā ca rudrāṇāṃ bhūritejasām // SvaT_10.990 //
aumā iti samākhyātāḥ vaimānā iti te 'nyathā /
upāsate tu tāṃ devīṃ mātaraṃ tanayā iva // SvaT_10.991 //
sāvatīryāṇḍamadhye tu mayā sārdhaṃ varānane /
anugrahārthaṃ lokānāṃ prādurbhūtā sanātanī // SvaT_10.992 //
kalpe pūrve jaganmātā jagadyonirdvitīyake /
tṛtīye śāmbhavī nāma caturthe viśvarūpiṇī // SvaT_10.993 //
pañcame nandinī nāma ṣaṣṭhe caiva gaṇāmbikā /
vibhūtiḥ saptame kalpe subhūtiścāṣṭame tathā // SvaT_10.994 //
ānandā navame kalpe daśame vāmalocanā /
ekādaśe varārohā dvādaśe ca sumaṅgalā // SvaT_10.995 //
kalpe trayodaśe devi mahātanurudāhṛtā /
kalpe caturdaśe caiva anantā nāma kīrtitā // SvaT_10.996 //
bhūtamātā pañcadaśe ṣoḍaśe cottamā smṛtā /
sahasradhārā saptadaśe satī cāṣṭadaśe purā // SvaT_10.997 //
cākṣuṣasya manoḥ kalpe dakṣasya duhitā śubhā /
avamānācca dakṣasya svāṃ tanuṃ tvajahāḥ purā // SvaT_10.998 //
amāṃ kalāṃ tu candrasya punarāpūrya saṃsthitā /
punarhimavatārādhya duhitā tvātmanaḥ kṛtā // SvaT_10.999 //
tvaṃ devi sādbhutaṃ taptvā tapaḥ paramaduścaram /
māṃ bhartāraṃ punaḥ prāpya jātāsyaṅgaruhā priye // SvaT_10.1000 //
kailāsanilayaścāhaṃ tvayā sārdhaṃ varānane /
tvaṃ tanurvāmabhāgasya matto naiva viyujyase // SvaT_10.1001 //
dakṣādhvare punarjātā bhadrakālīti nāmataḥ /
ekānaṃśāparā mūrtiḥ satīśānādviniḥsṛtā // SvaT_10.1002 //
idaṃ caturyugaṃ prāpya dvāpare viṣṇunā saha /
mahiṣasya vadhārthāya utpannā kṛṣṇapiṅgalā // SvaT_10.1003 //
kātyāyanīti durgeti vividhairnāmaparyayaiḥ /
manuṣyāṇāṃ tu bhaktānāṃ varadā bhaktavatsalā // SvaT_10.1004 //
pūrvamavāvatīrṇāsi vindhyaparvatamūrdhani /
ata ūrdhvaṃ pravakṣyāmi bhuvanaṃ varavarṇini // SvaT_10.1005 //
sucārviti tu vikhyātaṃ sahasrādityakāntimat /
kailāsaśikharākāraṃ śuddhasphaṭikasaprabham // SvaT_10.1006 //
mahāvimānakoṭībhir āvṛtaṃ cakravartinām /
tasmiṃstu bhuvane divye sūryakoṭisamadyutiḥ // SvaT_10.1007 //
sahasrabāhucaraṇaḥ sahasravadanekṣaṇaḥ /
umāpatirjagannāthaḥ sarvānugrahakṛdvaraḥ // SvaT_10.1008 //
bhogasthānaṃ samastaṃ vai tatrasthaṃ vāmabhāgataḥ /
śatayojanavistīrṇe nānāratnavibhūṣite // SvaT_10.1009 //
divyāstaraṇasaṃchanne ādityaśatasannibhe /
āsane parame divye ratnapadmavicitrite // SvaT_10.1010 //
upaviṣṭo mahātejā vṛṣabhairaṣṭabhirvṛtaḥ /
hemacīnāmbaradharo hārakeyūrabhūṣitaḥ // SvaT_10.1011 //
dhārayansupradīpte ca sūryamaṇḍalasannibhe /
sphuranmayūkhasaṃghāte kuṇḍale raśmisaṃkule // SvaT_10.1012 //
dhārayanmakuṭaṃ mūrdhni divyaratnavicitritam /
dedīpyamānamatyugraṃ kailāsaśikharopamam // SvaT_10.1013 //
pralambo 'sya mahāhāraḥ prabhavadraśmisaṃkulaḥ /
gāṅgo himavataḥ śṛṅgāt patito nirjharo yathā // SvaT_10.1014 //
triṃśatkoṭisahasraistu triṃśatkoṭiśataistathā /
śūlibhirjaṭibhistryakṣair divyābharaṇabhūṣitaiḥ // SvaT_10.1015 //
nānārūpadharair rudrair vṛto bhūtagaṇaistathā /
divyābhirmānasībhiśca nārībhiḥ parivāritaḥ // SvaT_10.1016 //
vimānaśatakoṭībhir āvṛtaḥ sarva eva tu /
mātaraḥ sapta rūpiṇyo nānālaṃkārabhūṣitāḥ // SvaT_10.1017 //
parivārya mahātmānaṃ samantātparyavasthitāḥ /
brāhmī kamalapatrābhā divyābharaṇabhūṣitā // SvaT_10.1018 //
āgneyyāṃ diśi deveśi sthitā vai śrīrivāparā /
śaṅkhagokṣīrasaṃkāśā tv aiśānyāṃ tu varānane // SvaT_10.1019 //
māheśvarī mahātejās tiṣṭhate surapūjitā /
kaumārī padmagarbhābhā hārakeyūrabhūṣitā // SvaT_10.1020 //
diśyuttarasyāṃ deveśi kāminīparyupāsitā /
snigdhanīlotpalanibhā hārakuṇḍalamaṇḍaitā // SvaT_10.1021 //
dakṣiṇasyāṃ diśi tu sā upāste parameśvaram /
vaiṣṇavīti ca vikhyātā śivena paramātmanā // SvaT_10.1022 //
nīlajīmūtasaṃkāśā sarvābharaṇabhūṣitā /
vāruṇyāṃ diśi deveśi vārāhī paryupasthitā // SvaT_10.1023 //
śaṅkhakundendudhavalā hārakuṇḍalamaṇḍitā /
aindryāṃ diśi ca sā devī indrāṇī paryupasthitā // SvaT_10.1024 //
karālavadanā dīptā sarvābharaṇabhūṣitā /
nairṛtyāṃ diśi cāmuṇḍā upāste parameśvaram // SvaT_10.1025 //
na tyajanti hi tā devaṃ sarvabhāvasamanvitam /
aṃśena mānuṣaṃ lokaṃ brahmaṇā cāvatāritāḥ // SvaT_10.1026 //
asurāṇāṃ vadhārthāya manuṣyāṇāṃ hitāya ca /
tapastaptvā mahāghoraṃ brahmaṇā lokadhāriṇā // SvaT_10.1027 //
ruroścaiva vadhārthāya mayāpi tvavatāritāḥ /
svacchandāstu parāścānyāḥ paravyomni vyavasthitāḥ // SvaT_10.1028 //
svacchandaṃ paryupāsīnāḥ parāparavibhāgataḥ /
umaiva saptadhā bhūtvā nāmarūpaviparyayaiḥ // SvaT_10.1029 //
evaṃ sa bhagavāndevo mātṛbhiḥ parivāritaḥ /
āste paramayā lakṣmyā tatrastho dyotayañjagat // SvaT_10.1030 //
asyopari tathā cāṣṭau mūrtayastasya dhīmataḥ /
śarvo bhavaśca bhagavān rudraḥ paśupatistathā // SvaT_10.1031 //
īśānaścaiva bhīmaśca mahādevogra eva ca /
etābhiḥ kurute śarvo mūrtibhiḥ sṛṣṭimuttamām // SvaT_10.1032 //
bhūmirāpo 'nalo vāyur ākāśaṃ sūrya eva ca /
somaśca yajamānaścety aṣṭau sṛṣṭiriyaṃ smṛtā // SvaT_10.1033 //
sarvātmanā tu te tasminn anyatraikāṃśataḥ sthitāḥ /
evamasminsthito devo brahmalokordhvatastathā // SvaT_10.1034 //
merośca mūrdhanīśāno yogāṣṭakamatheṣyate /
śrīkaṇṭha iti nāmnā ca kailāsanilayastathā // SvaT_10.1035 //
śarvādyābhiśca tanubhir aṣṭābhirvyāpya tiṣṭhati /
ye tu māheśvaraṃ yogaṃ saguṇaṃ paryupāsate // SvaT_10.1036 //
bhaktyā ca brahmacaryeṇa satyena ca damena ca /
dṛṣṭvā dehasthamātmānaṃ te 'tra yānti manīṣiṇaḥ // SvaT_10.1037 //
dṛṣṭvā ca maṇḍalaṃ tasya bhaktyā ca parayā bhṛśam /
muktadvaitā yatātmānas tatra yānti manīṣiṇaḥ // SvaT_10.1038 //
teṣāṃ caivopariṣṭāttu suśivā dvādaśa sthitāḥ /
vāmo bhīmastatheśaśca śivaḥ śarvastathaiva ca // SvaT_10.1039 //
vidyānāmadhipaścaiva ekavīraḥ pracaṇḍadhṛt /
īśānaścāpyumābhartā ajeśo 'nanta eva ca // SvaT_10.1040 //
tathā ekaśivaścāpi suśivā dvādaśa smṛtāḥ /
sarve kuṅkumasaṃkāśāḥ sūryakoṭisamaprabhāḥ // SvaT_10.1041 //
bhuvaneṣu vicitreṣu śaṅkhākāreṣu saṃsthitāḥ /
ata ūrdhvaṃ vīrabhadro maṇḍalādhipatiḥ prabhuḥ // SvaT_10.1042 //
tatsāyujyamanuprāpya tenaiva saha modate /
ata ūrdhvaṃ mahādevi mahādevāṣṭakaṃ viduḥ // SvaT_10.1043 //
mahādevo mahātejā vāmadevabhavodbhavau /
ekapiṅgekṣaṇeśānau bhuvaneśapuraḥsarāḥ // SvaT_10.1044 //
aṅguṣṭhamātrasahitā mahādevāṣṭake śivāḥ /
māyāñjanavinirmuktāḥ parameśānasaṃmatāḥ // SvaT_10.1045 //
buddhitattve samāsane bhuvaneśā mayoditāḥ /
athordhvaṃ guṇatattvaṃ tu tasmiṃścaiva vyavasthitam // SvaT_10.1046 //
gurupaṅktitrayaṃ divyaṃ guṇairantaritaṃ sthitam /
prathamā tamasaḥ paṅktir upariṣṭādvyavasthitā // SvaT_10.1047 //
teṣāṃ nāmāni kathyante yathāvadanupūrvaśaḥ /
śivaḥ prabhurvāmadevaś caṇḍaścaiva pratāpavān // SvaT_10.1048 //
prahlādaścottamo bhīmaḥ karālaḥ piṅgalastathā /
mahendro dinakṛccaiva pratodo dakṣa eva ca // SvaT_10.1049 //
kalevaraśca vikhyātas tathā caiva kaṭaṅkaṭaḥ /
ambuhartā ca nārīśaḥ śveta ṛgveda eva ca // SvaT_10.1050 //
yajurvedaḥ sāmavedas tv atharvā suśivastathā /
virūpākṣastathā jyeṣṭho vipro nārāyaṇastathā // SvaT_10.1051 //
gaṇḍo naro yamo mālī gahaneśaśca pīḍanaḥ /
prathamā paṅktiruddiṣṭā rudrairdvātriṃśatā smṛtā // SvaT_10.1052 //
rajasaścopariṣṭāttu dvitīyā paṅktirucyate /
śuklo dāsaḥ sudāsaśca lokākṣaḥ sūrya eva ca // SvaT_10.1053 //
suhotra ekapādaśca gṛhaścaiva śiveśvaraḥ /
gautamaścaiva yogīśo dadhibāhustathāparaḥ // SvaT_10.1054 //
ṛṣabhaścaiva gokarṇo devaścaiva maheśvaraḥ /
guhyeśānaḥ śikhaṇḍī ca jaṭī mālī tathograkaḥ // SvaT_10.1055 //
bhṛguḥ śikhi tathā śūlī sugatiśca supālanaḥ /
aṭṭahāso dārukaśca lāṅgaliścātidaṇḍakaḥ // SvaT_10.1056 //
bhavanaśca tathā bhavyo lakuleśastathaiva ca /
triṃśadrudrāḥ samākhyātā dvitīyā paṅktiruttamā // SvaT_10.1057 //
sattvasya copariṣṭāttu tṛtīyā paṅktirucyate /
devo 'ruṇo dīrghabāhur atibhūtiśca sthāṇukaḥ // SvaT_10.1058 //
sadyojātastathā jhiṇṭhi ṣaṇmukhaścaturānanaḥ /
cakrapāṇiśca kūrmākhyas tv ardhanārīśvarastathā // SvaT_10.1059 //
kapālī bhūrbhuvaścaiva vaṣaṭkārastathaiva ca /
vauṣaṭkārastathā svāhā svadhā ca parikīrtitaḥ // SvaT_10.1060 //
saṃvartakaśca bhasmeśaḥ kāmanāśana eva ca /
ekaviṃśatirudrāstu paṅktireṣā tṛtīyakā // SvaT_10.1061 //
jñānayogabalopetāḥ krīḍante daiśikottamāḥ /
saṃsārapāśanirmuktāḥ mahāmohavivarjitāḥ // SvaT_10.1062 //
trinetrā guravaḥ sarve śuddhasphaṭikanirmalāḥ /
sarvajñāḥ sarvagāścaiva lokānugrahakārakāḥ // SvaT_10.1063 //
gajākārāṇi divyāni sarveṣāṃ bhuvanāni tu /
buddheḥ prakṛtiparyante ye rudrāstānnibodha me // SvaT_10.1064 //
śatadvayaṃ saptakaṃ ca bhuvanānāṃ varānane /
antarbhūtāḥ sthitāścānye ye te noktā varānane // SvaT_10.1065 //
guṇānāmupariṣṭāttu pradhānaṃ parikīrtitam /
tatra ye saṃsthitā rudrāḥ kathayāmi samāsataḥ // SvaT_10.1066 //
krodheśvaraśca saṃvarto jyotiḥ piṅgalakrūradṛk /
pañcāntakaikavīrau ca śikhedasahiteśvarāḥ // SvaT_10.1067 //
tattve tu prākṛte rudra mahāvīryāḥ prakīrtitāḥ /
guṇānāṃ yā parākāṣṭhā tatpradhānamihocyate // SvaT_10.1068 //
ataḥ puruṣatattve tu bhuvanāni nibodha me /
ambā ca salilā oghā vṛṣṭiḥ sārdhaṃ ca tārayā // SvaT_10.1069 //
sutārā ca sunetrā ca kumārī ca tataḥ param /
uttamāmbhasikā caiva tuṣṭayo nava kīrtitāḥ // SvaT_10.1070 //
tārā caiva sutārā ca tārayantī pramodikā /
pramoditā modamānā ramyakā ca tataḥ param // SvaT_10.1071 //
sadāpramudikā caiva siddhyaṣṭakamudāhṛtam /
aṇimā laghimā caiva mahimā prāptireva ca // SvaT_10.1072 //
prākāmyaṃ ca tatheśitvaṃ vaśitvaṃ yadudāhṛtam /
yatrakāmāvasāyitvam aṇimādyaṣṭakaṃ smṛtam // SvaT_10.1073 //
athordhvaṃ guruśiṣyāṇāṃ paṅktitrayamataḥ śṛṇu /
maskarī pūraṇaḥ kṛtsnaḥ kapilaḥ kāśa evaca // SvaT_10.1074 //
sanatkumāragautamav asiṣṭhādyāṃśakāstathā /
kaśyapo nāsiketuśca gālavo bhautikastathā // SvaT_10.1075 //
śākalyaśca samākhyāto durvāsāḥ paramas tv ṛṣiḥ /
vālmīkiśca guruśreṣṭhaḥ saparāśaragālavaḥ // SvaT_10.1076 //
pippalādāśca saumitrir vāyuputro bhadantakaḥ /
maskaryādibhadantāntā dṛṣṭādṛṣṭasya vādinaḥ // SvaT_10.1077 //
dvāviṃśatirguruvarāḥ prathamā paṅktiriṣyate /
jahnuśca tṛṇabinduśca munistārkṣyastathaiva ca // SvaT_10.1078 //
dhyānāśrayo 'tha dīrghaśca hotā jāgara eva ca /
agastyo vasubhaumaśca upādhyāyaśca kīrtitaḥ // SvaT_10.1079 //
śukro bhṛgvagirā rāmo jamadagnisuto 'dhvagaḥ /
sthūlaśirā bālakhilyo manuśceti prakīrtitaḥ // SvaT_10.1080 //
vajrātreyo viśuddhaśca śivaścārurathānugaḥ /
jahnvādicāruparyantā dvitīyā paṅktiriṣyate // SvaT_10.1081 //
haro jhiṇṭhī pratodaśca amareśaścaturthakaḥ /
kṛṣṇapiṅgeśarudraśca indrajidvṛṣakaḥ śivaḥ // SvaT_10.1082 //
yamaḥ krūraśca vikhyāto gaṅgādhara umāpatiḥ /
bhūteśvaraḥ kapālīśaḥ śaṅkaraśca tathaiva ca // SvaT_10.1083 //
ardhanārīśvaraścaiva piṅgalaśca tathāparaḥ /
mahākālaśca saṃvarto maṇḍalī tvekavīrakaḥ // SvaT_10.1084 //
tathā cānyaśca vikhyāto bhārabhūteśvaro dhruvaḥ /
jahnvādicāruparyantā ṛṣayaḥ pañcaviṃśatiḥ // SvaT_10.1085 //
harādayo dhruvāntāśca guravo viṃśatiḥ smṛtāḥ /
paṅktitrayaṃ samākhyātam ṛṣīṇāṃ guruśiṣyayoḥ // SvaT_10.1086 //
nāḍīvidyāṣṭakaṃ devi kathayāmi tvataḥ param /
iḍā ca candriṇī gaurī śāntiḥ śāntikarī tathā // SvaT_10.1087 //
mālā ca mālinī caiva svāhā caiva svadhā tathā /
athopariṣṭāddeveśi vigrahāṣṭakamucyate // SvaT_10.1088 //
kāryaṃ ca karaṇaṃ caiva sukhaduḥkhakaraṃ tathā /
jñānaṃ sādhyaṃ ca vikhyātaṃ sādhanaṃ kāraṇaṃ tathā // SvaT_10.1089 //
dehapāśānato vakṣye dharmaṃ ca daśadhoditam /
ahiṃsā satyamasteyaṃ brahmacaryamakalkatā // SvaT_10.1090 //
akrodho guruśuśrūṣā śaucaṃ santoṣa ārjavam /
evaṃ daśavidho dharmo yenokto dharmakṛnnaraḥ // SvaT_10.1091 //
vikārānṣoḍaśākhyāsye parabhāvena saṃsthitān /
raso gandhaśca rūpaṃ ca sparśaḥ śabdastathaivaca // SvaT_10.1092 //
tanmātrapañcakaṃ khyātam indriyāṇi nibodha me /
vākpāṇipādaṃ pāyuśca upasthaḥ karmasaṃjñakam // SvaT_10.1093 //
śrotraṃ tvakcakṣuṣī jihvā nāsikā pañcamī smṛtā /
buddhīndriyāṇi deveśi manaḥ ṣoḍaśakaṃ smṛtam // SvaT_10.1094 //
dehapāśāḥ samākhyātāḥ atobuddhiguṇānviduḥ /
dharmojñānaṃ ca vairāgyam aiśvaryaṃ ca tataḥ param // SvaT_10.1095 //
adharmaśca tathājñānam avairāgyamanīśitā /
ahaṃkāraṃ ca trividhaṃ pravakṣyāmyanupūrvaśaḥ // SvaT_10.1096 //
vaikārikaṃ taijasaṃ ca bhūtādiṃ ca yathākramam /
dīkṣākāle yathā śuddhis tathā caiṣāṃ nibodha me // SvaT_10.1097 //
tamo rajastathā sattvaṃ śodhayedanupūrvaśaḥ /
śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ // SvaT_10.1098 //
viṣayāśca samākhyātāḥ śodhanīyāḥ prayatnataḥ /
kāmaḥ krodhaśca lobhaśca mohaḥ paiśunyameva ca // SvaT_10.1099 //
janmamṛtyujarāvyādhik- ṣuttṛṭtṛṣṇāstathaiva ca /
viṣādaśca bhayaṃ caiva mado harṣaṇameva ca // SvaT_10.1100 //
rāgo dveṣaśca vaicittyaṃ kupitānṛtadrohitā /
māyā mātsaryadharmaśca adharmaścāsvatantratā // SvaT_10.1101 //
āgantukāśca bodhavyāḥ gaṇapāśānnibodha me /
devī nandimahākālau gaṇeśo vṛṣabhastathā // SvaT_10.1102 //
bhṛṅgī caṇḍīśvaraścaiva kārtikeyo 'ṣṭamaḥ smṛtaḥ /
anantastritanuḥ sūkṣmaḥ śrīkaṇṭhaśca śivottamaḥ // SvaT_10.1103 //
śikhaṇḍī caikanetraśca ekarudrastathāparaḥ /
vidyeśvarātmakānpāśān dīkṣākāle viśodhayet // SvaT_10.1104 //
uktānuktāśca ye cātra anyatantroktalakṣaṇāḥ /
pauruṣeye tu śodhyāste tato mucyeta pudgalaḥ // SvaT_10.1105 //
athordhve niyatirjñeyā tasyāṃ rudrānnibodha me /
vāmadevastathā śarvas tathā caiva bhavodbhavau // SvaT_10.1106 //
vajradehaḥ prabhuścaiva dhātā ca kramavikramau /
suprabhedaśca daśamo niyatyāṃ śaṅkarāḥ smṛtāḥ // SvaT_10.1107 //
yattaddhṛdi sthitaṃ padmam ātmā tatra vyavasthitaḥ /
niyatidalamahaṅkāra kesaraṃ buddhikarṇikam // SvaT_10.1108 //
kālatattve śivā jñeyā kathayāmi samāsataḥ /
śuddho buddhaḥ prabuddhaśca praśāntaḥ paramākṣaraḥ // SvaT_10.1109 //
śivaśca suśivaścaiva dhruvaścākṣaraśambhurāṭ /
daśaite tu śivā jñeyāḥ kālatattve varānane // SvaT_10.1110 //
hemābhāḥ śaṅkarāḥ proktāḥ śivaḥ sphaṭikasannibhāḥ /
ekaikasya vinirdiṣṭā parivāro yaśasvini // SvaT_10.1111 //
koṭirekā tathānyāni sahasrāṇi tu ṣoḍaśa /
kūrmākārāṇi sarveṣāṃ proktāni bhuvanāni tu // SvaT_10.1112 //
ata ūrdhvaṃ hariharau rāgatattve nibodha me /
suhṛṣṭaḥ suprahṛṣṭaśca surūpo rūpavardhanaḥ // SvaT_10.1113 //
manonmano mahādhīraḥ vīreśāḥ parikīrtitāḥ /
rāgatattve pravakṣyāmi ye 'nye rudrā vyavasthitāḥ // SvaT_10.1114 //
kalyāṇaḥ piṅgalo babhrur vīraśca prabbhavastathā /
medhātithiścchandakaśca dāhakaḥ śāstrakāriṇaḥ // SvaT_10.1115 //
pañcaśiṣyāstathācāryā daśaite saṃvyavasthitāḥ /
vidyātattvamataścordhvaṃ tasminvai bhuvanaṃ śṛṇu // SvaT_10.1116 //
vāmo jyeṣṭhaśca raudraśca kalo vikaraṇastathā /
balavikaraṇaścaiva balapramathanastathā // SvaT_10.1117 //
sarvabhūtadamanaśca tathā caiva manonmanaḥ /
kalātattve mahādevi mahādevatrayaṃ sthitam // SvaT_10.1118 //
mahādevo mahātejā mahājyotiḥ pratāpavān /
kalātattvaṃ samākhyātaṃ samāsena varānane // SvaT_10.1119 //
ete rudrā mahādevi trinetrāścandraśekharāḥ /
rudrakoṭisahasraistu samantātparivāritāḥ // SvaT_10.1120 //
śuddhasphaṭikasaṅkāśāḥ yogaiśvaryabalānvitāḥ /
rāge raktāstu vijñeyā jñānayogabalotkaṭāḥ // SvaT_10.1121 //
chatrākārāstu teṣāṃ vai gṛhā ratnavicitritāḥ /
upariṣṭādbhavenmāyā kathayāmi samāsataḥ // SvaT_10.1122 //
vyāpya yā vai tvadhodhvānaṃ vaiśvarūpyeṇa saṃsthitā /
tatra rudrā mahābhāgā dvādaśaiva mahābalāḥ // SvaT_10.1123 //
gahanaśca asādhyaśca tathā hariharaḥ prabhuḥ /
daśeśānaśca deveśi trigalo gopatistathā // SvaT_10.1124 //
adhaḥpuṭe tu vijñeyā māyātattve varānane /
kṣemeśo brahmaṇaḥ svāmī vidyeśānastathaiva ca // SvaT_10.1125 //
vidyeśaśca śaivaścaiva anantaḥ ṣaṣṭha ucyate /
ūrdhvamāyāpuṭasthāstu rudrā ete prakīrtitāḥ // SvaT_10.1126 //
eṣāṃ madhye tu bhagavān ananteśo jagatpatiḥ /
udbhavaṃ bhāvayitvā tu svecchayā kurute prabhuḥ // SvaT_10.1127 //
sarvajñaḥ sarvakartā ca nigrahānugrahe rataḥ /
prathamena tu bhedena rudrā dvādaśa kīrtitāḥ // SvaT_10.1128 //
asmiṃstu ye yathā rudrā māyātattve vyavasthitāḥ /
tathāhaṃ kathayiṣyāmi bhedatrayavibhāgaśaḥ // SvaT_10.1129 //
gopatiśca tato devi adhogranthau vyavasthitaḥ /
granthyūrdhve saṃsthito viśvas trikalaḥ kṣema eva ca // SvaT_10.1130 //
brahmaṇo 'dhipatiścaiva śivaśceti sa pañcamaḥ /
adha ūrdhvamanantastu pāśāścaivātra saṃsthitāḥ // SvaT_10.1131 //
pūrvaṃ vai kathitā devi ato ṛṣikulaṃ bhavet /
yonirvāgīśvarī caiva yasyāṃ jāto na jāyate // SvaT_10.1132 //
oṃkārasādhyadhātāro damaneśastataḥ param /
dhyānaṃ bhasmeśamevāhuḥ pramāṇāni tadūrdhvataḥ // SvaT_10.1133 //
pañcārthaṃ guhyamevāhū rudrāṅkuśamataḥ param /
hṛdayaṃ lakṣaṇaṃ caiva vyuhamākarṣameva ca // SvaT_10.1134 //
ādarśaṃ ca tathaiveha aṣṭamaṃ parikīrtitam /
ete parivṛtā devi rudrakoṭisahasrakaiḥ // SvaT_10.1135 //
nānāvarṇavicitrāśca nānābbharaṇabhūṣitāḥ /
nānānārīsahasraistu ramante patyuricchayā // SvaT_10.1136 //
trinetrāḥ śūlinaḥ sarve jaṭācandrakīrīṭinaḥ /
aluptaśaktivibhavā māyātattvādhikāriṇaḥ // SvaT_10.1137 //
bhuvaneṣu vicitreṣu yonyākāreṣu saṃsthitāḥ /
ataḥ paraṃ bhavenmāyā sarvajantuvimohinī // SvaT_10.1138 //
nirvairaparipanthinyā tayā bhramitabuddhayaḥ /
idaṃ tattvamidaṃ neti vivadantīha vādinaḥ // SvaT_10.1139 //
satpathaṃ tu parityajya nayati drutamutpatham /
gurudevāgniśāstrasya ye na bhaktā narādhamāḥ // SvaT_10.1140 //
asadyuktivicārajñāḥ śuṣkatarkāvalaṃbinaḥ /
bhramayatyeva tānmāyā hy amokṣe mokṣalipsayā // SvaT_10.1141 //
śivadīkṣāsinā cchinnā na prarohettu sā punaḥ /
athopari mahāvidyā sarvavidyābhavodbhavā // SvaT_10.1142 //
jagataḥ pralayotpatti- vibhūtinidhiravyayā /
sā eva paramā devī vāgīśīti nigadyate // SvaT_10.1143 //
aṣṭavargavibhinnā ca vidyā sā mātṛkaiva tu /
bhuvanāni pravakṣyāmi yathāvadanupūrvaśaḥ // SvaT_10.1144 //
vāmā jyeṣṭhā tathā raudrī kālī vikaraṇī tathā /
balavikaraṇī caiva balapramathanī tāthā // SvaT_10.1145 //
damanī sarvabhūtānāṃ tathā caiva manonmanī /
taptacāmīkarākārāḥ pañcavaktrāstrilocanāḥ // SvaT_10.1146 //
amoghavīryāḥ sarvajñāḥ sarvataḥ sarvadā sthitāḥ /
sarvajñānugatāḥ sarvāḥ sarvābharaṇabhūṣitāḥ // SvaT_10.1147 //
sarvalakṣaṇasampannaḥ sarvaiśvaryasamanvitāḥ /
pradhānāḥ sapta koṭyastu mantrāṇāṃ yā vyavasthitāḥ // SvaT_10.1148 //
ekaikasya parīvāro lakṣāyutasahasraśaḥ /
padmākāreṣu divyeṣu krīḍanti bhuvaneṣu te // SvaT_10.1149 //
triguṇī brahmavetālī sthāṇumatyambikā parā /
rūpiṇī mardinī jvālā saptasaṅkhyāstadīśvarāḥ // SvaT_10.1150 //
vidyārājñyaḥ samākhyātāḥ dīkṣākāle viśodhayet /
bāhye tasyaiśvaraṃ tattvaṃ bhuvanānyatra me śṛṇu // SvaT_10.1151 //
aṣṭavidyeśvarairyukto vītamāyo nirañjanaḥ /
sthitisaṃhārakartā vai mokṣaiśvaryapradāyakaḥ // SvaT_10.1152 //
tasyāsanaṃ tu vistīrṇaṃ sahasradalasammitam /
tisraḥ koṭyo 'rdhakoṭiśca mantrāstasyāsane sthitāḥ // SvaT_10.1153 //
tatrastha īśvaro devo varadaḥ sārvatomukhaḥ /
pañcavaktraḥ sutejasko daśabāhustrilocanaḥ // SvaT_10.1154 //
gokṣīradhavalaḥ saumyo nāgayajñopavītavān /
divyāmbaradharo devo divyagandhānulepanaḥ // SvaT_10.1155 //
sarvalakṣaṇasaṃpūrṇaḥ sarvābharaṇabhūṣitaḥ /
triśūlapāṇīndumaulir jaṭāmukuṭamaṇḍitaḥ // SvaT_10.1156 //
prasannavadanaḥ kānto yogaiśvaryapradāyakaḥ /
varadābhayahastaśca dhyeyo 'sāvīśayogibhiḥ // SvaT_10.1157 //
tasyotsaṅgagatā vidyā sarvavidyāsamāsritā /
divyavastraparīdhānā divyamālyānulepanā // SvaT_10.1158 //
divyasragdāmamālābhir muktāhārairvibhūṣitā /
muktāphalapratīkāśā pañcavaktrā trilocanā // SvaT_10.1159 //
ārādhitā vidhānena vedayejjñāninaḥ sadā /
prahasantīva sā bhāti maheśavadanekṣaṇāt // SvaT_10.1160 //
vidyeśvarānato vakṣye pūrvādīśāntagānkramāt /
anantaścaiva sūkṣmaśca tathā caiva śivottamaḥ // SvaT_10.1161 //
ekanetraikarudrau ca trinetraśca prakīrtitaḥ /
śrīkaṇṭhaśca śikhaṇḍī ca jñeyā vidyeśvarāḥ kramāt // SvaT_10.1162 //
ato rūpamavasthānaṃ tatra rudrānnibodha me /
dharmo jñānaṃ ca vairāgyam aisvaryaṃ ca caturthakam // SvaT_10.1163 //
sūkṣmāvaraṇamūrdhve 'taḥ tatra śaktitrayaṃ viduḥ /
vāmā jyeṣṭhā ca raudrī ca śaktayaḥ samudāhṛtāḥ // SvaT_10.1164 //
parivārastu tāsāṃ vai koṭyo 'nekāstu saṅkhyayā /
sarve sarvagatā mantrāḥ sarvajñāḥ sarvakāmadā // SvaT_10.1165 //
śūddhasphaṭikasaṅkāśās trinetrāḥ śūlapāṇayaḥ /
sarvalakṣaṇasaṃpannāḥ sarvābharaṇabhūṣitāḥ // SvaT_10.1166 //
sarvaiśvaryasusampūrṇāś cārucandrārdhaśekharāḥ /
śatapatrābjabhākāraiḥ śuddhahārenduraśmibhiḥ // SvaT_10.1167 //
nānāratnojjvalaiścitraiḥ prākāraistoraṇākulaiḥ /
īśvarānugatāḥ sarve tiṣṭhanti bhuvaneṣu te // SvaT_10.1168 //
tamārādhayituṃ devaṃ pūjyante sarvakarmasu /
vrataṃ pāśupataṃ divyaṃ ye caranti jitendriyāḥ // SvaT_10.1169 //
bhasmaniṣṭhā japadhyānās te vrajantyeśvaraṃ padam /
tatreśvarastu bhagavān devadevo nirañjanaḥ // SvaT_10.1170 //
adhikāraṃ prakurute śivecchāvidhicoditaḥ /
daśa pañca ca śodhyāni bhuvanānīśvare kramāt // SvaT_10.1171 //
tālukordhve vijānīyād dīkṣākāle varānane /
śuddhāvaraṇamūrdhvaṃ tu tasmiñcchaktidvayaṃ smṛtam // SvaT_10.1172 //
jñānaṃ kriyā ca vikhyātaṃ dve vidye cāpyataḥ param /
bhāvasaṃjñāpyabhāvākhyā tasmiñcchaktidvaye smṛte // SvaT_10.1173 //
tejeśaśca dhruveśaśca pramāṇānāṃ paraṃ padam /
pramāṇāvaraṇe cordhve kathayāmi ca mānataḥ // SvaT_10.1174 //
brahmā rudraḥ pratodaśca anantaśca caturthakaḥ /
suśuddhāvaraṇaṃ cordhve tatra rudratrayaṃ viduḥ // SvaT_10.1175 //
ekākṣaḥ piṅgalo haṃsaḥ kathitaṃ tu samāsataḥ /
śivāvaraṇamūrdhvaṃ tu tatraiko dhruvasaṃjñakaḥ // SvaT_10.1176 //
saṃsthito rudrarājasya mokṣāvaraṇamūrdhvataḥ /
ekādaśaiva rudrāṃśca kathayāmi samāsataḥ // SvaT_10.1177 //
brahmadankidiṇḍimuṇḍāḥ saurabhaśca tathaivaca /
janmamṛtyuharaścaiva praṇītaḥ sukhaduḥkhadaḥ // SvaT_10.1178 //
vijṛmbhitaḥ samākhyātā stālūrdhve tu vyavasthitāḥ /
punarūrdhve dhruvaṃ jñeyaṃ nirañjanapadaṃ śubham // SvaT_10.1179 //
īśaśaktitrayaṃ mūrdhni kathitaṃ cānupūrvaśaḥ /
icchāśaktyabhidhānāyāḥ antarbhūtāḥ prakīrtitāḥ // SvaT_10.1180 //
prabuddhāvaraṇaṃ cordhve kathayāmi samāsataḥ /
prītaḥ pramuditaścaiva pramodaśca pralambakaḥ // SvaT_10.1181 //
viṣṇurmadana evātha gahanaḥ prathitastathā /
rudrāṣṭakaṃ samākhyātaṃ vijñeyaṃ prāgdiśaḥ kramāt // SvaT_10.1182 //
samayāvaraṇaṃ cordhve kathayāmi samāsataḥ /
prabhavaḥ samayaḥ kṣudro vimalaśca śivastathā // SvaT_10.1183 //
tato ghanaḥ samākhyāto nirañjanastataḥ param /
rudroṅkārastu pañcaite tālūrdhve tu vijānata // SvaT_10.1184 //
ekonaṣaṣṭirbhuvanaṃ jñānaśaktyāditaḥ kramāt /
rudroṅkārāntamityetad dīkṣākāle viśodhayet // SvaT_10.1185 //
ekaikasya parīvāraḥ koṭyo 'nekāḥ sahasraśaḥ /
trinetrā varadāḥ sarve śuddhasāmarthyavigrahāḥ // SvaT_10.1186 //
śuddhasphaṭikasaṅkāśā daśabāhvinduśekharāḥ /
triśūlapāṇayaḥ sarve jaṭāmukuṭamaṇḍitāḥ // SvaT_10.1187 //
sarve sarvaguṇopetāḥ sarvajñāḥ sarvadeśvarāḥ /
sārvalakṣaṇasaṃpūrṇāḥ sarvābharaṇabhūṣitāḥ // SvaT_10.1188 //
rudrakanyāsamākīrṇā divyairūpairmanoharaiḥ /
saṃkriḍante puravaraiḥ śivecchāvidhicoditāḥ // SvaT_10.1189 //
īśvarasya tathordhve tu adhaścaiva sadāśivāt /
suśivāvaraṇaṃ cordhve tasmiñjñeyaḥ sadāśivaḥ // SvaT_10.1190 //
tripañcanayano devaś candrārdhakṛtaśekharaḥ /
vaktrapañcakasaṃyukto daśabāhurmahābalaḥ // SvaT_10.1191 //
śuddhasphaṭikasaṅkāśaḥ sphuranvai dīptatejasā /
siṃhāsanopaviṣṭastu śvetapadmāsanasthitaḥ // SvaT_10.1192 //
pañcabrahmāṅgasahitaḥ sakalādyaiḥ samanvitaḥ /
daśabhiśca śivairyukto rudrāṣṭādaśakānvitaḥ // SvaT_10.1193 //
sakalo niṣkalaḥ śūnyaḥ kalāḍhyaḥ khamalaṅkṛtaḥ /
kṣapaṇaśca kṣayāntasthaḥ kaṇṭhyauṣṭhyaścāṣṭamaḥ smṛtaḥ // SvaT_10.1194 //
bhruvormadhye tu vijñeyo devadevaḥ sadāśivaḥ /
sakalādyairvṛto devaḥ oṃkāreśādibhiḥ kramāt // SvaT_10.1195 //
oṃkāreśaḥ śivo dīptaḥ kāraṇeśo daśeśakaḥ /
suśivaścaiva kāleśaḥ sūkṣmarūpaḥ sutejasaḥ // SvaT_10.1196 //
śarvaśca daśamaḥ proktaḥ ūrdhvāntaṃ saṃvyavasthitāḥ /
rudrāścāṣṭādaśa bahiḥ teṣāṃ nāmāni vai śṛṇu // SvaT_10.1197 //
vijayastvatha niḥśvāsaḥ svayambhūścāgnivīrarāṭ /
rauravo mukuṭo visaraś candro bimbaḥ pragītavān // SvaT_10.1198 //
lalitaḥ siddharudraśca santānaḥ śarva eva ca /
paraśca kiraṇaścaiva pārameśvara eva ca // SvaT_10.1199 //
sādākhyastu samākhyātaḥ sakalo mantravigrahaḥ /
sarvakāraṇamadhyakṣaḥ sṛṣṭisaṃhārakārakaḥ // SvaT_10.1200 //
bhuktimuktipradātā ca sādhakānāṃ kriyāvatām /
koṭayaḥ saptamantrāṇām āsane tasya saṃsthitāḥ // SvaT_10.1201 //
āsanaṃ lakṣapatrāḍhyaṃ candrakoṭyayutaprabham /
vāmādyairvibhupūrvaiśca pañcavaktraistrilocanaiḥ // SvaT_10.1202 //
tārādyaiḥ śaktibhedaiśca prāgdiśaḥ parivāritam /
jñānaśaktiḥ kriyāśaktir vāme dakṣiṇataḥ sthite // SvaT_10.1203 //
icchāśaktiḥ parādevi yayā sarvamadhiṣṭhitam /
utpattisthitisaṃhārāṃs tirobhāvamanugraham // SvaT_10.1204 //
yayā karoti deveśaḥ sarvadā sarvamadhvani /
tasyotsaṅgagatā sā tu nityaṃ caivātmavartinī // SvaT_10.1205 //
sā cecchā devadevasya śivasya paramātmanaḥ /
sa evāpararūpeṇa pañcamantramahātanuḥ // SvaT_10.1206 //
icchārūpadharaḥ śrīmān devadevaḥ sadāśivaḥ /
śaktayastasya yāḥ proktāḥ tathā vai mantranāyakāḥ // SvaT_10.1207 //
ekaikaṃ parito devi padmairarbudakoṭibhiḥ /
tathā kharvanikharvaiśca pratirūpairmahābalaiḥ // SvaT_10.1208 //
vidyārūpaiḥ svarūpāḍhair aprameyaguṇānvitaiḥ /
sarvalakṣaṇasaṃpannaiḥ sarvābharaṇabhūṣitaiḥ // SvaT_10.1209 //
hāsyalāsyavilāsāḍhyair bhrūkṣeponmadavibhramaiḥ /
candrakoṭiśataprakhyaiḥ prasravadbhirivāmṛtam // SvaT_10.1210 //
tābhiḥ sārdhaṃ sadā rudrāḥ prakīḍantīcchayā prabhoḥ /
puravaraiḥ sarvatobhadraiś candrakoṭisamaprabhaiḥ // SvaT_10.1211 //
māyādharmavinirmuktā nirmalā vigatajvarāḥ /
adhikāraṃ prakurvanti sarvajñāmoghaśaktayaḥ // SvaT_10.1212 //
adhikārakṣaye śāntā jāyante sarvagāḥ śivāḥ /
parapreryāḥ punarbhūyo na bhavanti kadācana // SvaT_10.1213 //
suśivāvaraṇaṃ khyātaṃ mantragarbhaṃ varānane /
bindvāvaraṇamūrdhve 'taś candrakoṭisamaprabham // SvaT_10.1214 //
tatra padmaṃ mahādīptaṃ daśakoṭisamanvitam /
tatra padme sthito devaḥ śāntyatīto mahādyutiḥ // SvaT_10.1215 //
pañcavaktro viśālākṣo daśabāhustrīlocanaḥ /
taḍitsahasrapuñjābhaḥ sphuranmāṇikyamaṇḍitaḥ // SvaT_10.1216 //
nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca /
parivāraḥ smṛtastasya śāntyatītasya suvrate // SvaT_10.1217 //
tasya vāme tu digbhāge śāntyatītā vyavasthitā /
pañcavaktrāḥ smṛtāḥ sarvā daśabāhvinduśekharāḥ // SvaT_10.1218 //
bindutattvaṃ samākhyātaṃ purakoṭyarbudairvṛtam /
ardhacandrastadūrdhve tu tadūrdhve tu nirodhikā // SvaT_10.1219 //
ete dve tu mahāsthāne pañcapañcakalānvite /
jyotsnā jyotsnāvatī kāntiḥ suprabhā vimalā śivā // SvaT_10.1220 //
ardhacandre sthitāhyetā nirodhinyāṃ śṛṇu priye /
rundhanī rodhanī raudrī jñānabodhā tamopahā // SvaT_10.1221 //
ardhamātraḥ smṛto binduḥ svarūpaśca catuṣkalaḥ /
tasyāpyardhamardhacandras tv aṣṭāṃśaśca nirodhikā // SvaT_10.1222 //
nirodhayati devānsā brahmādyāṃstu varānane /
nirodhinīti vikhyātā tāṃ bhittvā tu varānane // SvaT_10.1223 //
sādākhyaparabhāvena pañcamantrakahātanuḥ /
tasyordhve tu smṛto nādaḥ sa kiñjalkarajaḥ prabhaḥ // SvaT_10.1224 //
mahadbhiḥ puruṣairvyāptaḥ sūryakoṭyayutaprabhaiḥ /
teṣāṃ vai nāyikā vaksye bhuvane pañcasaṅkhyayā // SvaT_10.1225 //
indhikā dīpikā caiva rocikā mocikā tathā /
ūrdhvagā tu samākhyātā kalātveṣā tu pañcamī // SvaT_10.1226 //
tasminpadmaṃ suvistīrṇaṃ ūrdhvageśaḥ sthitaḥ prabhuḥ /
candrārbudapratīkāśaḥ pañcavaktrastrilocanaḥ // SvaT_10.1227 //
candrārdhaśekharaḥ śānto daśabāhurmahātanuḥ /
indhikādivṛto devaḥ śūlapāṇirjaṭādharaḥ // SvaT_10.1228 //
ūrdhvagā tu kalā tasya nityamutsaṅgagāminī /
tataḥ suṣumṇābhuvanaṃ suṣumṇā tatra saṃsthitā // SvaT_10.1229 //
suṣumṇeśaḥ sthitastatra candrakoṭyayutaprabhaḥ /
daśabāhustrinetraśca śvetapadmoparisthitaḥ // SvaT_10.1230 //
śaśāṅkaśekharaḥ śrīmān pañcavaktro mahātanuḥ /
iḍā ca piṅgalā caiva vāmadakṣiṇataḥ sthite // SvaT_10.1231 //
suṣumṇā tu varārohe tuṣārakaṇadhūsarā /
śvetapadmakarā devī padmamālāvibhūṣitā // SvaT_10.1232 //
pañcavaktrā suśobhāḍhyā trinetrā śūladhāriṇī /
tasyotsaṅgagatā devī dhyātavyā sādhakādibhiḥ // SvaT_10.1233 //
grathitastu tayā sarvas tv adhvāyamadha ūrdhvagaḥ /
nāḍyādhārastu nādo vai bhittvā sarvamidaṃ jagat // SvaT_10.1234 //
adhaḥśaktyā vinirgataya yāvadbrahmāṇamūrdhvataḥ /
nāḍyā brahmabile līnas tv avyaktadhvanirakṣaraḥ // SvaT_10.1235 //
nadate sarvabhūteṣu śivaśaktyā tvadhiṣṭhitaḥ /
evaṃ jñātvā varārohe śodhayettaṃ śivādhvare // SvaT_10.1236 //
tato brahmabilaṃ jñeyaṃ rudrakoṭyarbudānvitam /
tatra brahmā paro jñeyaḥ śaśāṅkaśatasaprabbhaḥ // SvaT_10.1237 //
daśabāhustrinetraśca pañcavaktrenduśekharaḥ /
triśūlapāṇirbhagavāñ jaṭāmukuṭamaṇḍitaḥ // SvaT_10.1238 //
brahmāṇi tu parā śaktir yā sā mokṣapathe sthitā /
dvāraṃ yā mokṣamārgasya rodhayitvā vyavasthitā // SvaT_10.1239 //
mokṣamārgapradātrī ca brahmotsaṅge ca saṃsthitā /
tāṃ bhittvātra varārohe gantavyamūrdhvataḥ priye // SvaT_10.1240 //
ata ūrdhvaṃ sthitā śaktiḥ prasuptabhujagākṛtiḥ /
ādhāro bhuvanānāṃ sā tāṃ pravakṣyāmi suvrate // SvaT_10.1241 //
sūkṣmā caiva susūkṣmā ca tathā cānyāmṛtāmitā /
vyāpinī madhyato jñeyā śeṣāḥ pūrvāditaḥ kramāt // SvaT_10.1242 //
pañcavaktrāstrinetrāśca sutejaskā mahābalāḥ /
śaktitattvaṃ samākhyātaṃ śivatattvaṃ śṛṇu priye // SvaT_10.1243 //
puraśreṣṭhairanekaistu samantātparivāritam /
hemaprākāraracitaṃ ratnamāṇikyamaṇḍitam // SvaT_10.1244 //
aśeṣabhogasampannaṃ sarvakāmaguṇodayam /
bhuvanāni pravakṣyāmi tatraiva saṃsthitāni tu // SvaT_10.1245 //
vyāpakaṃ vyomarūpaṃ ca anantānāthanāśritam /
kāraṇānāṃ pañcakaṃ ca śivatattve vyavasthitam // SvaT_10.1246 //
tatra padmaṃ suvisthīrṇam anantānantasambhavam /
tasya padmasya madhyastho devaścāyamanāśritaḥ // SvaT_10.1247 //
pañcavaktradharaḥ śāntaḥ sarvajñaḥ parameśvaraḥ /
daśabāhurmahādīptaḥ sṛṣṭisaṃhārakārakaḥ // SvaT_10.1248 //
sarvānugrahakartā ca praṇatārtivināśanaḥ /
bhuktimuktipradātā ca sūryakoṭyarbudaprabhaḥ // SvaT_10.1249 //
sphuranmukuṭamāṇikyaḥ samantādupaśobhitaḥ /
divyāmbaradharo devo divyagandhānulepanaḥ // SvaT_10.1250 //
padmāsanonnatoraskaḥ śaśāṅkakṛtaśekharaḥ /
ābaddhamaṇiparyaṅkaś cāmarotkṣepavījitaḥ // SvaT_10.1251 //
rudrakoṭyarbudānīkaiḥ samantādupaśobhitaḥ /
vyāpinī vyomarūpā cā- nantānāthātvanāśritā // SvaT_10.1252 //
pañcavaktrā mahāvīryā daśabāhvinduśekharāḥ /
trinetrāḥ śūlahastāśca kāraṇaiśca samanvitāḥ // SvaT_10.1253 //
pūrvādyuttaraparyantā etāścaiva vyavasthitāḥ /
anāśrito madhyagastu saṃsthitaḥ prabhuravyayaḥ // SvaT_10.1254 //
anāśritakalā devī tasyotsaṅge ca saṃsthitā /
evaṃ vai śivatattvaṃ tu kathitaṃ tava sundari // SvaT_10.1255 //
śodhayitvā tataścordhvaṃ śaktiścaiva parā smṛtā /
samanā nāma sā jñeyā manaścordhvaṃ na jāyate // SvaT_10.1256 //
paripāṭyā sthitānāṃ tu pṛthivyādiśivāvadhau /
sarveṣāṃ kāraṇānāṃ ca kartṛbhūtā vyavasthitā // SvaT_10.1257 //
bibhartyaṇḍānyanekāni śivena samadhiṣṭhitā /
tatrāruḍhastu kurute śivaḥ paramakāraṇam // SvaT_10.1258 //
sṛṣṭisthitisamāhāraṃ tirobhāvamanugraham /
hetukartā maheśānaḥ sarvakāraṇakāraṇam // SvaT_10.1259 //
samanā nāma yā śaktiḥ sā tasya karaṇaṃ smṛtam /
tayādhitiṣṭheddeveśo hy adhaḥkāraṇapañcakam // SvaT_10.1260 //
anāśritasya devasya kāraṇaṃ seyamāśritā /
sa vai prerayate bhūyas tv anāthaṃ tu jagatpatim // SvaT_10.1261 //
anāthaścāpyananteśam ananto vyomarūpiṇam /
vyomavyāpī mahādevo vyāpinaṃ bodhayetprabhum // SvaT_10.1262 //
vyāpinī karaṇaṃ tasya kartā vai vyāpyasau prabhuḥ /
karmarūpā sthitā māyā yadadhaḥ śaktikuṇḍalī // SvaT_10.1263 //
nādabindvātmakaṃ kāryam ityādijagadudbhavaḥ /
yatsadāśivaparyantaṃ pārthivādyaṃ ca suvrate // SvaT_10.1264 //
tatsarvaṃ prākṛtaṃ jñeyaṃ vināśotpattisaṃyutam /
yā sā śaktiḥ purā proktā samanā tvadhvamūrdhani // SvaT_10.1265 //
sphuratsūryasahasrābha- kiraṇānantabhāsvarā /
dhyātvā caitāṃ samāvāhya sthāpayettu vidhānavit // SvaT_10.1266 //
upacāraṃ tataḥ kṛtvā vāgīśyāvāhanaṃ tathā /
sthāpanaṃ pūjanaṃ caiva paśoryāgaṃ tathaiva ca // SvaT_10.1267 //
garbhadhāritvajanane adhikāraṃ tathaiva ca /
yogaṃ bhogaṃ layaṃ caiva niṣkṛtiṃ tadanantaram // SvaT_10.1268 //
bhuvanādhipahomaṃ ca bhuvanādhipavāsinām /
bhuvanānāṃ yathāyogaṃ homaṃ kṛtvā varānane // SvaT_10.1269 //
tritattvaṃ śadhayeccāto 'vayavāṃśca yathākramam /
viśleṣapāśacchedau ca kṛtvā pūrṇāṃ tu pātayet // SvaT_10.1270 //
prāyaścittaṃ tato hutvā kartarīmabhimantrayet /
śikhāṃ cchitvā samarpyaitāṃ śiśuṃ saṃsnāpayedguruḥ // SvaT_10.1271 //
ācāryaḥ prayato bhūtvā sakalīkaraṇādikam /
sruco 'gre tu śikhāṃ kṛtvā hutvā snāyādanantaram // SvaT_10.1272 //
sakalīkaraṇaṃ kṛtvā ācāryastu varānane /
śiśorapi vidhiṃ kṛtvā śivakumbhaṃ samarcayet // SvaT_10.1273 //
bhairavaṃ madhyadeśasthaṃ bhairavāgniṃ samarcayet /
pūrṇāṃ sampūrya vidhivad vāmamantramanusmaran // SvaT_10.1274 //
pūrvoktalakṣaṇenaiva proccarettaṃ prayatnataḥ /
heyādhvānamadhaḥ kurvan necayettaṃ varānane // SvaT_10.1275 //
yāvatsā samanā śaktiḥ tadūrdhve conmanā smṛtā /
nātra kālaḥ kalāścāro na tattvaṃ na ca devatāḥ // SvaT_10.1276 //
sunirvāṇaṃ paraṃ śuddhaṃ guruvaktraṃ taducyate /
tadatītaṃ varārohe paraṃ tattvamanāmayam // SvaT_10.1277 //
guruvaktraprayogeṇa tasminyojyeta śāśvate /
niṣkampe kāraṇātīte viraje nirmale śubhe // SvaT_10.1278 //
sarvajñe parame tattve vyomātīte hyatīndriye /
ityadhvā caiṣa vai proktaḥ samāsena mayānaghe // SvaT_10.1279 //
jñātvā caivaṃ mahādevi prayāti paramaṃ padam /
dehe deve ca śiṣye ca kalaśe hyagnimadhyataḥ /
evaṃ jñātvā varārohe mucyate mocayatyapi // SvaT_10.1280 //


iti svacchandatantre daśamaḥ paṭalaḥ samāptaḥ


ekādaśaḥ paṭalaḥ

%% 129 is a 2-pāda verse
%% 158 is a 6-pāda verse


śrīdevyuvāca
adhvāyaṃ tu mayā jñātas tvatprasādāt surādhipa /
jagatsṛṣṭistvayā deva sūcitā na tu varṇitā // SvaT_11.1 //
adhvasṛṣṭiṃ mahādeva kathayasva prasādataḥ /

śrībhairava uvāca
yo 'sau sūkṣmaḥ paro devaḥ kāraṇaṃ sarvagaḥ śivaḥ // SvaT_11.2 //
nimittakāraṇaṃ so 'tra kathitastava suvrate /
akāmātsaṃsṛjetsarvaṃ jagat sthāvarajaṅgamam // SvaT_11.3 //
svatejasā varārohe vyoma saṃkṣobhya līlayā /
upādānaṃ tu tatproktaṃ saṃkṣubdhaṃ samavāyataḥ // SvaT_11.4 //
tasmācchūnyaṃ samutpannaṃ śūnyātsparśasamudbhavaḥ /
tasmānnādaḥ samutpannaḥ pūrvaṃ vai kathitastava // SvaT_11.5 //
aṣṭadhā sa tu deveśi vyaktaḥ śabdaprabhedataḥ /
ghoṣo rāvaḥ svanaḥ śabdaḥ sphoṭākhyo dhvanireva ca // SvaT_11.6 //
jhāṅkāro dhvaṅkṛtaścaiva aṣṭau śabdāḥ prakīrtitāḥ /
navamastu mahāśabdaḥ sarveṣāṃ vyāpakaḥ smṛtaḥ // SvaT_11.7 //
nadatyasau sadā yasmāt sarvabhūteṣvavasthitaḥ /
tasmāt sadāśivo devo vyakto vai dṛkkriyātmakaḥ // SvaT_11.8 //
nādādbinduḥ samutpannaḥ sūryakoṭisamaprabhaḥ /
sa caiva daśadhā jñeyo daśatattvaphalapradaḥ // SvaT_11.9 //
daśadhā varṇarūpeṇa daśadaivatasaṃyutaḥ /
bindoḥ sadāśivo jñeyaḥ so 'ṣṭabhedāṅgasaṃyutaḥ // SvaT_11.10 //
pañcabrahmakalābhiśca vidyāṅgaiḥ śaktibhiryutaḥ /
pañcabhiśca mahājñānair mūrtibhiśca samanvitaḥ // SvaT_11.11 //
sa evāpararūpeṇa paramātmā śivo 'vyayaḥ /
dvidhāvasthaḥ sa ca jñeyaḥ soccāroccāravarjitaḥ // SvaT_11.12 //
mudrāmantrasvarūpeṇa sa eva ca punardvidhā /
kriyājñānasvarūpeṇa icchārūpasvarūpataḥ // SvaT_11.13 //
śabdāvabodharūpeṇa vasturūpasvarūpataḥ /
sthūlaḥ sūkṣmaḥ paraścaiva parātīto nirañjanaḥ // SvaT_11.14 //
vyomarūpasvarūpeṇa samanonmana eva ca /
unmanātīto deveśi śivo jñeyaḥ śivāgame // SvaT_11.15 //
unmanāsamanāsthānaṃ śivena samadhiṣṭhitam /
pañcakāraṇarūpeṇa tadadhaḥ punareva saḥ // SvaT_11.16 //
kāraṇaṃ pañcakaṃ devi adhiṣṭhāya tvadhastataḥ /
vyāpakaḥ śaktimūrdhastho biladvāramanāśritaḥ // SvaT_11.17 //
anantaśca suṣumneśas tv anāthaścordhvagastathā /
vyomarūpī mahādevi bindvīśaḥ parikīrtitaḥ // SvaT_11.18 //
anāśritaḥ svayaṃ brahmā samadhiṣṭhāya saṃsthitaḥ /
anātho viṣṇurityuktas tv ananto rudra eva ca // SvaT_11.19 //
vyomarūpīśvaraḥ prokto vyāpī caiva sadāśivaḥ /
vyāpakaśca punardevi hāṭakaḥ parameśvaraḥ // SvaT_11.20 //
vidyāmantragaṇairyuktaḥ saptapātālanāyakaḥ /
anantaścaiva deveśi rudraḥ kālāgnivigrahaḥ // SvaT_11.21 //
anātho 'nantarūpeṇa sthitaścādhvani dhārakaḥ /
anāśrito mahādevi sthito vai hūhukaḥ prabhuḥ // SvaT_11.22 //
svaśaktyāśritaḥ sa bhavāṃs tena gītastvanāśritaḥ /
tasyāśritaṃ jagatsarvam unmanyantaṃ varānane // SvaT_11.23 //
saṃsthitaścāmbhaso mūrdhni śaktyādhārastu hūhukaḥ /
aptattvaṃ caiva tadadha āgneyaṃ tadanantaram // SvaT_11.24 //
vāyavyaṃ nābhasaṃ caiva tanmātrāṇīndriyāṇi ca /
viṣayāśca manaścaiva ahaṃkārastvanukramāt // SvaT_11.25 //
bauddhaṃ gauṇaṃ ca deveśi prākṛtaṃ pauruṣaṃ tathā /
niyatiḥ kālarāgau ca vidyā caiva kalā tathā // SvaT_11.26 //
māyātattvaṃ tathā vidyā īśvaraśca sadāśivaḥ /
bindvardhendunirodhī ca nādo nāḍī tvataḥ param // SvaT_11.27 //
adho brahmabilaṃ devi śaktitattvaṃ tataḥ param /
pañcakāraṇasaṃyuktā vyāpinī ca tataḥ param // SvaT_11.28 //
samanā unmanā caiva prakriyāṇḍairyutā priye /
evaṃ vai prakriyāṇḍaṃ tu adhordhvaṃ saṃvyavasthitam // SvaT_11.29 //
evaṃvidhānyadho 'dho vai ūrdhvordhvaṃ ca samantataḥ /
yathā ātmāṇavo devi asaṃkhyātā vyavasthitāḥ // SvaT_11.30 //
evaṃ vai prakriyāṇḍāni tv asaṃkhyeyānyanekaśaḥ /
ekena varṇiteneha sarvo 'dhvā varṇitaḥ priye // SvaT_11.31 //
yathā hyekaṃ tathā sarvaṃ prakriyāṇḍaṃ sthitaṃ priye /
sarveṣāṃ prakriyāṇḍānāṃ svasvarūpeṇa suvrate // SvaT_11.32 //
vyāpakastu śivaḥ sūkṣmaḥ sabāhyābhyantaraṃ sthitaḥ /
sarvātiśayanirmuktaḥ sarvakāraṇavarjitaḥ // SvaT_11.33 //
sṛṣṭisaṃhāranirmuktaḥ prapañcātītagocaraḥ /
nirmalo vimalaḥ śāntas tv adha ūrdhvaṃ vyavasthitaḥ // SvaT_11.34 //
ākāśasya yathā nordhvaṃ na madhyaṃ nāpyadhaḥ kvacit /
evaṃ sarvagato devaḥ śivaḥ paramakāraṇam // SvaT_11.35 //
vyāpya devi jagatsarvaṃ vyomasu vyomavatsthitaḥ /
evaṃ jñātvā varārohe na bhūyo janmabhāg bhavet // SvaT_11.36 //
kāraṇānāṃ punarvyāptiṃ kathayāmi samāsataḥ /
tattve tu pārthive brahmā adhiṣṭhātā vyavasthitaḥ // SvaT_11.37 //
aptattve tu sthito viṣṇū rudrastejasi saṃsthitaḥ /
īśvaro vāyutattve tu ākāśe tu sadāśivaḥ // SvaT_11.38 //
ādityaśca smṛto brahmā somo viṣṇuśca suvrate /
grahāṇāmadhipo rudro nakṣatrāṇāṃ tatheśvaraḥ // SvaT_11.39 //
yajamānastu deveśi svayaṃ devaḥ sadāśivaḥ /
sadyojātastu vai brahmā vāmo viṣṇuḥ prakīrtitaḥ // SvaT_11.40 //
aghoro rudra ityuktas tathā puruṣa īśvaraḥ /
īśānastu varārohe svayaṃ devaḥ sadāśivaḥ // SvaT_11.41 //
sadyojātastu ṛgvedo vāmadevo yajuḥ smṛtaḥ /
aghoraḥ sāmavedastu puruṣo 'tharva ucyate // SvaT_11.42 //
īśānaśca suraśreṣṭhaḥ sarvavidyātmakaḥ smṛtaḥ /
laukikaṃ devi vijñānaṃ sadyojātādvinirgatam // SvaT_11.43 //
vaidikaṃ vāmadevāttu ādhyātmikamaghorataḥ /
puruṣāccātimārgākhyaṃ nirgataṃ tu varānane // SvaT_11.44 //
mantrākhyaṃ tu mahājñānam īśānāttu vinirgatam /
tathā tattvavibhāgena punaśca śṛṇu suvrate // SvaT_11.45 //
caturviṃśatitattvāni brahmā vyāpya vyavasthitaḥ /
pradhānāntaṃ tu deveśi pauruṣaṃ tu janārdanaḥ // SvaT_11.46 //
niyateratha māyāntaṃ rudro vyāpya vyavasthitaḥ /
vidyā tathaiśvaraṃ tattvaṃ vyāptaṃ caiveśvareṇa tu // SvaT_11.47 //
ūrdhvaṃ sadāśivo devaḥ sarvaṃ vyāpya vyavasthitaḥ /
tattvatrayavibhāgena punarvakṣyāmi suvrate // SvaT_11.48 //
ātmatattve tu vai brahmā māyānte ca vyavasthitaḥ /
vidyātattve tathā viṣṇur yāvat sādākhyagocaram // SvaT_11.49 //
śivatattve tathā rudro vijñeyastu varānane /
sādākhyamūrdhvamadhvānaṃ sarvaṃ vyāpya vyavasthitaḥ // SvaT_11.50 //
raudryā adhiṣṭhitātmā vai sa rudraḥ parikīrtitaḥ /
vyāptaśca vāmayā viṣṇur jyeṣṭhayā ca pitāmahaḥ // SvaT_11.51 //
jñānaśaktiḥ smṛto brahmā kriyāśaktirjanārdanaḥ /
icchāśaktiḥ paro rudraḥ sa śivaḥ parigīyate // SvaT_11.52 //
viṣṇuḥ sadāśivo devo brahmā caiveśvarastathā /
sadāśivaḥ śivāddevi utpannaḥ prabhurīśvaraḥ // SvaT_11.53 //
tasmādvidyā tato māyā vidyāyāḥ punarīśvaraḥ /
jñānaśaktikarāgreṇa svecchayā parameśvaraḥ // SvaT_11.54 //
sapta koṭīstu mantrāṇāṃ sṛjejjñānakriyātmikāḥ /
te ca sādākhyaparyante pārthivādye tu suvrate // SvaT_11.55 //
anugrahaṃ prakurvanti dehināṃ bhuvane sthitāḥ /
śivaśaktisamāviṣṭās trinetrāścandramaulayaḥ // SvaT_11.56 //
rudramūrtibhireko 'sau śivaḥ paramakāraṇam /
jagadvyāpya sthito māyī śūlapāṇiranekadhā // SvaT_11.57 //
jñānaśaktyā punaścaiva samālokya varānane /
icchāśaktyā samāviṣṭaḥ kriyāśaktyā tu suvrate // SvaT_11.58 //
māyātattvaṃ jagadbījaṃ nityaṃ vibhutayāvyayam /
tatsthaṃ kṛtvātmavargaṃ tu yugapat kṣobhayetprabhuḥ // SvaT_11.59 //
helādaṇḍāhatāyāśca badaryā vā phalāni tu /
tiryagūrdhvamadhastācca nirgacchanti samāsataḥ // SvaT_11.60 //
muktestu bhājanaṃ ye 'tra anudhyātāḥ śivena tu /
ūrdhvaṃ gacchanti te sarve śivaṃ paramanirmalam // SvaT_11.61 //
vidyāyā bhājanaṃ tiryaṅ- mantrarūpā bhavanti vai /
saṃsārabhājanaṃ ye tu malakarmakalānvitāḥ // SvaT_11.62 //
adhastātte vrajantyatra ghore 'dhvanyatidāruṇe /
tasmātkalā samutpannā vidyā rāgastathaiva ca // SvaT_11.63 //
kālo niyatitattvaṃ ca puṃstattvaṃ prakṛtistathā /
sattvaṃ rajastamaścaiva prakṛtestu guṇāstrayaḥ // SvaT_11.64 //
sattvaṃ prakāśajanakaṃ pravṛttijanakaṃ rajaḥ /
tamo 'vaṣṭambhakaṃ proktaṃ vijñeyaṃ tu guṇatrayam // SvaT_11.65 //
sattvaṃ brahmā rajo viṣṇus tamo rudraḥ prakīrtitaḥ /
brahmatve sṛjate lokān viṣṇutve sthitikārakaḥ // SvaT_11.66 //
rudratve saṃharet sarvaṃ jagadetaccarācaram /
jāgratsvapnasuṣuptaṃ ca tisro 'vasthāśca tadgatāḥ // SvaT_11.67 //
guṇebhyo dhiṣaṇā jātā bhāvabhedaiḥ samanvitā /
brahmā tatrādhipatyena buddhitattve vyavasthitaḥ // SvaT_11.68 //
sarvajñaṃ ca tamevāhur bauddhānāṃ paramaṃ padam /
guṇeṣvārahatānāṃ ca pradhānaṃ vedavādinām // SvaT_11.69 //
pauruṣaṃ caiva sāṃkhyānāṃ sukhaduḥkhādivarjitam /
ṣaḍviṃśakaṃ ca deveśi yogaśāstre paraṃ padam // SvaT_11.70 //
vrate pāśupate proktam aiśvaraṃ paramaṃ padam /
mausule kāruke caiva māyātattvaṃ prakīrtitam // SvaT_11.71 //
kṣemeśo brahmaṇaḥ svāmī teṣāṃ tatparamaṃ padam /
tejeśo vaimalānāṃ ca pramāṇe ca dhruvaṃ padam // SvaT_11.72 //
dīkṣājñānaviśuddhātmā dehāntaṃ yāva caryayā /
kapālavratamāsthāya svaṃ svaṃ gacchati tatpadam // SvaT_11.73 //
japabhasmakriyāniṣṭhās te vrajantyaiśvaraṃ padam /
sarvādhvāno viniṣkrāntaṃ śaivānāṃ tu paraṃ padam // SvaT_11.74 //
buddhitattvādahaṅkāraḥ punarjātastridhā priye /
sāttviko rājasaścaiva tāmasaśca prakīrtitaḥ // SvaT_11.75 //
bhūtādirvaikṛtaścaiva taijasaśca tridhā sthitaḥ /
tanmātrāṇyatha bhūtādes tebhyo bhūtānyajījanat // SvaT_11.76 //
śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ /
etāni pañca khyātāni tanmātrāṇi krameṇa tu // SvaT_11.77 //
śabdādvyoma samutpannaṃ sparśadvāyustathā punaḥ /
rūpāttejaḥ samutpannam āpo jātā rasāt punaḥ // SvaT_11.78 //
gandhāttu pṛthivī jātā samāsāt kathitaṃ tava /
karmendriyāṇi jātāni tasmādvaikārikādatha // SvaT_11.79 //
vākpāṇipādaṃ pāyuśca upasthaśceti pañcamam /
buddhīndriyāṇi pañcaiva taijasāttu bhavantyatha // SvaT_11.80 //
śrotraṃ tvakcakṣuṣau jihvā nāsikā caiva pañcamī /
ubhayātma manaḥ proktaṃ vyāptṛ sarvendriyāṇi tu // SvaT_11.81 //
ātmopakārakāṇyeva kathitāni yathārthataḥ /
ātmā caivāntarātmā ca bāhyātmā caiva sundari // SvaT_11.82 //
nirātmā parātmātmaitān kathayāmi samāsataḥ /
abudhaśca budhaścaiva budhyamānastathaiva ca // SvaT_11.83 //
prabuddhaḥ suprabuddhaśca punaśca kathayāmi te /
pradhānasāmyamāśritya sukhaduḥkhavivarjitaḥ // SvaT_11.84 //
yadā tasmin sthitvā devi tadātmā tu sa ucyate /
puryaṣṭakasamāyogāt paryaṭet sarvayoniṣu // SvaT_11.85 //
antarātmā sa vijñeyo nibaddhastu śubhāśubhaiḥ /
buddhikarmendriyairyukto mahābhūtaiḥ samāvṛtaiḥ // SvaT_11.86 //
bāhyātmā tu tadā devi bhuṅkte 'sau viṣayān sadā /
bhūtabhāvavinirmuktas tattvadharmakalojjhitaḥ // SvaT_11.87 //
maladharmaikayuktātmā māyādharmatiraskṛtaḥ /
nirātmā tu tadā jñeyaḥ paramātmātha kathyate // SvaT_11.88 //
malakarmakalādyaistu nirmuktaśca yadā priye /
sarvādhvasamatītaśca māyāmohojjhitaśca yaḥ // SvaT_11.89 //
nirmalatvaṃ yadā yāti padaṃ paramamavyayam /
paramātmā tadā devi procyate prabhuravyayaḥ // SvaT_11.90 //
abudhaṃ ca punardevi kathayāmi samāsataḥ /
tattvabhūtātmasaṃhāre kalākṣityantagocare // SvaT_11.91 //
māyāsāmyaniśāyāṃ vai saṃhṛtya parameśvaraḥ /
nirvyāpāro bhavettāvad yāvadvai nodaya punaḥ // SvaT_11.92 //
sukhaduḥkhādyabhāvaśca hy ātmavargasya karmaṇaḥ /
malanidrāvimūḍhātmā ruddhacaitanyadṛkkriyaḥ // SvaT_11.93 //
na vijānāti śabdādīn ātmānaṃ ca varānane /
kāraṇaṃ na vijānāti na ca sthānaṃ svakaṃ priye // SvaT_11.94 //
sarvametanna jānati yato luptākṣadṛkkriyaḥ /
abudhastiṣṭhate tatra yāvanmāyā aharmukham // SvaT_11.95 //
abudhastu samākhyātaḥ budhaṃ caiva nibodha me /
paripākagate karmaṇ- īśvarecchākaroddhṛte // SvaT_11.96 //
prakāśaṃ nāyanaṃ yadvad anugṛhṇāti bhāskaraḥ /
karaṇānyanugṛhṇāti tadvadīśvara ātmanām // SvaT_11.97 //
kalonmīlitacaitanyo vidyādarśitagocaraḥ /
rāgo 'sya rañjakatvena viṣayānandalakṣaṇaḥ // SvaT_11.98 //
kālo vai kalayatyenaṃ tuṭyādipralayāvadhiḥ /
niyatirniścitaṃ nityaṃ yojayecca śubhāśubhe // SvaT_11.99 //
paramāṇusahasrāṃśān na ca nyūnaṃ na cādhikam /
pumbhāvaṃ tamanuprāpya tattve ca puruṣāhvaye // SvaT_11.100 //
puraṃ pradhānamityuktaṃ prapañcānekasaṃkulam /
tatpuraṃ poṣayedyasmāt tasmādvai puruṣaḥ smṛtaḥ // SvaT_11.101 //
yataḥ śrīkaṇṭhanāthastu niyatyā karmataḥ paśum /
pradhānapāśajāleva veṣṭayedasamañjasam // SvaT_11.102 //
buddhistriguṇabandhena buddhvā vaikārikeṇa tu /
tanmātrendriyabandhena dṛḍhaṃ bhūtaiśca veṣṭitaḥ // SvaT_11.103 //
baddhaḥ saṃcarati hyevaṃ māyādyavanigocare /
saṃsārī procyate tasmāt saṃsaredyat punaḥ punaḥ // SvaT_11.104 //
śadbādiviṣayā yasmād vidyante viṣayī tataḥ /
viṣayāḥ paramityāha nānābhedairvisarpitāḥ // SvaT_11.105 //
nānākarmavipākaiśca bhuṅkte tadbhāvabhāvitaḥ /
evaṃ bhuṅkte tu vai yasmāt tasmādbhoktā sa ucyate // SvaT_11.106 //
tasmiṃstajjño varārohe kṣetre vai kārṣako yathā /
mahābilāṣamālokya kṛṣedvai lobhalāṅgalaiḥ // SvaT_11.107 //
vapecca mohabhāvena manovākkāyikaṃ sadā /
dharmādharmamayaṃ bījaṃ pravikīrya samantataḥ // SvaT_11.108 //
tasmādvai aṅkurotpattiḥ sukhaduḥkhaphalodayā /
vardhate kāmakrodhena siktā rāgāmbunā bhṛśam // SvaT_11.109 //
yasmin deśe ca kāle ca vayasā yādṛśena ca /
uptaṃ śubhāśubhaṃ karma tatkāle labhate phalam // SvaT_11.110 //
bhuṅkte tu vividhākāraṃ pūrvakarmavaśādbudhaḥ /
yasmādevaṃ vijānāti tasmāt kṣetrajña ucyate // SvaT_11.111 //
viṣayānbudhyate yasmād budhastasmāt prakīrtitaḥ /
tadevāniṣṭarūpeṇa yadā bhāvayate pumān // SvaT_11.112 //
budhyamānastu sa tadā adhunā kathayāmi te /
yadā jugupsate bhogān śubhāṃścaivāśubhāṃstathā // SvaT_11.113 //
kṛtrimāneva manyeta paraṃ vairāgyamāśritaḥ /
māyādyavaniparyantam indrajālaṃ tu budhyate // SvaT_11.114 //
putramitrakalatrāṇi suhṛtsvajanabāndhavāḥ /
yadarjitaṃ mayā dravyaṃ śubhenāpyaśubhena vā // SvaT_11.115 //
tadbhokṣyante tvime sarve nirātaṅkā nirākulāḥ /
ekākī cāhamevaiṣa yāsyāmi yamasādanam // SvaT_11.116 //
tasmācca na śubhā hyete vairiṇo 'narthakāriṇaḥ /
svāmīyamapyayaṃ dehaṃ nityameva jugupsate // SvaT_11.117 //
śukraśoṇitasambhūtaṃ viṣayoragadūṣitam /
nānāvyādhisamākīrṇaṃ jarāmṛtyubhayākulam // SvaT_11.118 //
so 'hamasmi malākīrṇe kathamatra ramāmyaham /
nityamudvignacittastu cintayedvai punaḥ punaḥ // SvaT_11.119 //
kathaṃ muktirbhavedasmāt saṃsārādduratikramāt /
evaṃ prabuddho deveśi tallayastatparāyaṇaḥ // SvaT_11.120 //
sarvārambhavinirmuktaḥ pramuktaḥ procyate tadā /
prabuddhastu samākhyātaḥ suprabuddhaṃ tu me śṛṇu // SvaT_11.121 //
dīkṣājñānena yogena caryayāpyatha suvrate /
yadā prāptaḥ paraṃ sthānam adhvātītaṃ nirāmayam // SvaT_11.122 //
virajo vimalaṃ śāntaṃ prapañcātītagocaram /
niṣkampaṃ kāraṇātītaṃ sarvajñaṃ sarvatomukham // SvaT_11.123 //
sutṛptānādisambuddhaṃ svatantraṃ nityameva hi /
aluptaśaktivibhavaṃ suprabuddhaṃ sanātanam // SvaT_11.124 //
tasmin yuktastadātmā vai tadguṇaistu samanvitaḥ /
suprabuddhaḥ sa evokto bhairavasya vaco yathā // SvaT_11.125 //
na cādhikāritā dīkṣāṃ vinā yogo 'sti śāṅkare /
adhunā kathayiṣyāmi bhāvabhedān varānane // SvaT_11.126 //
karaṇāni daśa trīṇi kāryaṃ ca daśadhā priye /
ekādaśendriyavadhā ahaṅkārastu vai tridhā // SvaT_11.127 //
buddhiraṣṭavidhā caiva pañcadhā tu viparyayaḥ /
nāmānyeṣāṃ vibhāgena kathayāmi yathākramam // SvaT_11.128 //
pṛthivyāpastathā tejo vāyurākāśameva ca // SvaT_11.129 //
%% 2-pāda verse
gandho rasaśca tanmātre rūpatanmātrameva ca /
sparśaḥ śabdaśca pañcaiva tanmātrāṇīritāni tu // SvaT_11.130 //
etatte daśadhā kāryaṃ kīrtitaṃ nāmasaṃkhyayā /
vākpāṇipādaṃ pāyuṃ ca upasthaṃ ca tathā viduḥ // SvaT_11.131 //
śrotraṃ tvakcakṣuṣī jihvā nāsikā ceti kīrtitam /
bahiṣkaraṇakaṃ devi daśadhā saṃvyavasthitam // SvaT_11.132 //
manohaṃkārabuddhyākhyaṃ tridhāntaḥkaraṇaṃ smṛtam /
mūkatā kauṇyapaṅgutvaṃ tathānutsargatāpi ca // SvaT_11.133 //
nirānandaśca vijñeyo badhiratvaṃ tathaiva ca /
śīrṇatā caiva gātrasya tathā cāndhatvameva ca // SvaT_11.134 //
anāsvādastvagandhaśca anavasthā manasyatha /
itīndriyavadhāḥ khyātā ekādaśa tu tatkramāt // SvaT_11.135 //
taijaso vaikṛtākhyaśca bhūtādiśca tṛtīyakaḥ /
ahaṅkārastridhā prokto mayā ta varavarṇini // SvaT_11.136 //
dharmo jñānaṃ ca vairāgyam aiśvaryaṃ ca caturthakam /
adharmaṃ ca tathājñānam avairāgyamanaiśvaram // SvaT_11.137 //
aṣṭāvete samākhyātā buddherdharmādayo guṇāḥ /
tamo moho mahāmohas tāmisro 'nyo viparyayaḥ // SvaT_11.138 //
andhatāmisramityāhur evaṃ pañca viparyayāḥ /
bhāvabhedāḥ samākhyātāḥ pañcāśatte yathākramam // SvaT_11.139 //
punaścāṣṭau tu ye buddher bhedā dharmādayaḥ sthitāḥ /
teṣāṃ bhedā yathā bhinnās tathāhaṃ kathayāmi te // SvaT_11.140 //
badhnāti saptadhā sā tu puṃsaḥ saṃsāravartmani /
mocayejjñānabhāvena sāṃkhyajñānaratānnarān // SvaT_11.141 //
jñānaṃ ca sāttvikaṃ proktaṃ trayo 'nye rājasāḥ smṛtāḥ /
tāmasāścāpyadharmādyāś catvāro vai varānane // SvaT_11.142 //
dharmaśca daśadhā prokto jñānaṃ caivāṣṭadhā smṛtam /
vairāgyaṃ navadhā caivam aiśvaryaṃ cāṣṭadhā viduḥ // SvaT_11.143 //
eta eva viparyastā adharmādyāḥ prakīrtitāḥ /
akrodho guruśuśrūṣā śaucaṃ santoṣa ārjavam // SvaT_11.144 //
ahiṃsā satyamasteyaṃ brahmacaryamakalkatā /
evaṃ daśavidho dharmaḥ kathitastu varānane // SvaT_11.145 //
tāraṃ sutāraṃ taraṇaṃ tārakaṃ ca pramodakam /
pramuditaṃ ramyakaṃ ca sadāpramuditaṃ tathā // SvaT_11.146 //
etaj jñānaṃ samākhyātaṃ samāsāt parameśvari /
ambhā ca salilā odhā vṛṣṭisaṃjñā tathāparā // SvaT_11.147 //
sutārā ca supārā ca sunetrā ca parā smṛtā /
aṣṭamī ca kumārī syād uttamāmbhasikā tathā // SvaT_11.148 //
vairāgyaṃ navadhā caiva kathitaṃ tu mayā tava /
aṇimā laghimā caiva mahimā prāptireva ca // SvaT_11.149 //
prākāmyaṃ ca tatheśitvaṃ vaśitvaṃ ca tathā param /
yatrakāmāvasāyitvam aṣṭamaṃ parikīrtitam // SvaT_11.150 //
aiśvaryamaṣṭadhā caiva kathitaṃ tu varānane /
krodhaścāguruśuśrūṣā aśaucaṃ ca tataḥ param // SvaT_11.151 //
asantoṣo 'nārjavaṃ ca hiṃsā cāsatyameva ca /
steyamabrahmacaryaṃ ca tathā caiva sakalkatā // SvaT_11.152 //
evameṣa samākhyāto daśadhādharmasaṃgrahaḥ /
atāramasutāraṃ ca atāraṇamathāpi ca // SvaT_11.153 //
atārakaṃ ca deveśi caturthaṃ parikīrtitam /
apramodo 'pramuditam aramyakamathāpi ca // SvaT_11.154 //
asadāpramuditaṃ tad ajñānaṃ caivamaṣṭadhā /
anambhā asalilā ca anoghāvṛṣṭireva ca // SvaT_11.155 //
asutāramasupāram asunetramataḥ param /
akumārī ca vijñeyān uttamāmbhasikā tathā // SvaT_11.156 //
anaṇimālaghimā caivāmahimā maheśvari /
aprāptiraprākāmyaṃ cā- nīśitvaṃ ca tathaiva ca // SvaT_11.157 //
avaśitvaṃ tathā caivā- yatrakāmāvasāyitā /
anaiśvaryaṃ ca deveśi aṣṭadhā parikīrtitam /
anaiśvaryādibhiścaite paiśācādyā adhiṣṭhitāḥ // SvaT_11.158 //
yathā krameṇa teṣvaṣṭau saṃsthitān kathayāmi te /
anaiśvaryaṃ hi paiśāce avairāgyaṃ ca rākṣase // SvaT_11.159 //
yākṣe caiva tadajñānaṃ gāndharve 'dharma eva ca /
dharmaṃ caiva tathaindre tu jñānaṃ saumye pratiṣṭhitam // SvaT_11.160 //
prājāpatye tu vairāgyam aiśvaryaṃ brahmaṇi sthitam /
catuṣṣaṣṭiguṇaṃ caitat pade brāhme vyavasthitam // SvaT_11.161 //
ṣaṭpañcāśadguṇaṃ tacca prājāpatye vyavasthitam /
aṣṭacatvāriṃśadguṇaṃ saumye vai parikīrtitam // SvaT_11.162 //
catvāriṃśadguṇaṃ caiva māhendraiśvaryamucyate /
dvātriṃśadguṇitaṃ devi gāndharvaiśvaryamucyate // SvaT_11.163 //
caturviṃśaguṇaṃ yākṣaṃ ṣoḍaśaṃ rākṣasaṃ smṛtam /
aiśvaryamaṣṭaguṇitaṃ paiśācaṃ parikīrtitam // SvaT_11.164 //
evaṃ sthitaṃ tadaiśvaryaṃ devayoniṣu suvrate /
anye saptasvarūpeṇa saṃsthitā devayoniṣu // SvaT_11.165 //
eta eva susaṃkīrṇā mānuṣeṣu vyavasthitāḥ /
pradhānaguṇabhāvena sthāvarāntaṃ vyavasthitāḥ // SvaT_11.166 //
guṇatrayasya vyāptiṃ vai kathayāmi yathāsthitām /
sattvenādhiṣṭhitā devā brahmādyā maghavāntakāḥ // SvaT_11.167 //
gandharvayakṣamanujā daityāścaiva tu rājasāḥ /
yātudhānāḥ piśācāśca tāmasāḥ parikīrtitāḥ // SvaT_11.168 //
rajaḥsattvotkaṭā jñeyā ṛṣayaḥ saṃśitavratāḥ /
anyonyābhibhavāste ca pṛthivyāṃ saṃvyavasthitāḥ // SvaT_11.169 //
atyantatamasāviṣṭāḥ sthāvarāśca sarīsṛpāḥ /
pādapādavihīnāśca tāmasāḥ parikīrtitāḥ // SvaT_11.170 //
sarīsṛpādyā vijñeyāḥ sthāvarāntāstu suvrate /
eṣāmantargatāścānyā anantā eva yonayaḥ // SvaT_11.171 //
mānuṣeṣu tathānantā bhedānantyavyavasthayā /
na śakyā gadituṃ tā vai karmānantyaprabhedataḥ // SvaT_11.172 //
guṇāstu mānuṣe loke dharmādyā eva saṃsthitāḥ /
dharmādyeṣu nibaddhāni yāni jñānāni suvrate // SvaT_11.173 //
adharmādyeṣu yāni syus tāni te kathayāmyaham /
hetuśāstraṃ ca yalloke nityānityaviḍambakam // SvaT_11.174 //
vādajalpavitaṇḍābhiḥ vivadante hyaniścitāḥ /
hetuniṣṭhāni vākyāni vastuśūnyāni suvrate // SvaT_11.175 //
jñānayogavihīnāni devatārahitāni tu /
dharmārthakāmamokṣeṣu niścayo naiva jāyate // SvaT_11.176 //
ajñānena nibaddhāni tv adharmeṇa nimittataḥ /
nirayaṃ te pragacchanti ye tatrābhiratā narāḥ // SvaT_11.177 //
avairāgyādanaiśvaryaṃ bhuñjate niraye sadā /
catvāraste varārohe duḥkhadā narake sadā // SvaT_11.178 //
mohakāḥ sarvajantūnāṃ yataste tāmasāḥ smṛtāḥ /
dharmeṇaikena deveśi baddhaṃ jñānaṃ hi laukikam // SvaT_11.179 //
dharmajñānanibaddhaṃ tu pāñcarātraṃ ca vaidikam /
bauddhamārahataṃ caiva vairāgyeṇaiva suvrate // SvaT_11.180 //
jñānavairāgyasambaddhaṃ sāṃkhyajñānaṃ hi pārvati /
jñānaṃ vairāgyamaiśvaryaṃ yogajñānapratiṣṭhitam // SvaT_11.181 //
atītaṃ buddhibhāvānām atimārgaṃ prakīrtitam /
lokātītaṃ tu tajjñānam atimārgamiti smṛtam // SvaT_11.182 //
lokāśca paśavaḥ proktāḥ sṛṣṭisaṃhāravartmani /
teṣāmatītāste jñeyā ye 'timārge vyavasthitāḥ // SvaT_11.183 //
kapālavratino ye ca tathā pāśupatāśca ye /
sṛṣṭirna vidyate teṣāṃ īśvare ca dhruve sthitāḥ // SvaT_11.184 //
yasmānmokṣaṃ gamiṣyanti apunarbhavakāraṇam /
laukikānāṃ punaḥ sṛṣṭiḥ punaḥ saṃhāra eva ca // SvaT_11.185 //
saṃsāracakramārūḍhā bhramanti ghaṭayantravat /
dharmādyarakasaṃyuktam aṣṭāraṃ cakrakaṃ priye // SvaT_11.186 //
īśvarādhiṣṭhitaṃ devi nityatyādaṇḍakāhatam /
malakarmakalāviddhaṃ bhramate kālavegataḥ // SvaT_11.187 //
laukikādyeṣu jñāneṣu ye teṣvabhiratāḥ priye /
hetuśāstraparā ye tu ye cānye pāpakarmiṇaḥ // SvaT_11.188 //
te sarve cāsya cakrasya nāntaṃ paśyanti mohitāḥ /
laukikādyeṣu ye sādhyā atimārgāntagocare // SvaT_11.189 //
līlayā sādhayet sarvān śivajñāne mahodaye /
na sarvaiḥ sādhyate tadvai yato 'tīva sunirmalam // SvaT_11.190 //
yato yojayate devi abhāve parame pade /
abhāvaṃ bhāvanātītaṃ prapañcātītagocaram // SvaT_11.191 //
manobuddhyādinirmuktaṃ hetuvādavivarjitam /
pratyakṣādipramāṇaiśca vyatītaṃ prabhu cāvyayam // SvaT_11.192 //
sarvatarkāgamātītaṃ pāśamantravivarjitam /
sarvajñaṃ sarvagaṃ śāntaṃ nirmalaṃ nirupaplavam // SvaT_11.193 //
sarvaśaktyātmakaṃ hyekaṃ svatantrānāthanādimat /
sarvātiśayanirmuktam anādibhavavarjitam // SvaT_11.194 //
sarvajñānapadātītaṃ śaivaṃ jñānaṃ paraṃ smṛtam /
evaṃ sṛṣṭāni tattvāni jñānāni ca varānane // SvaT_11.195 //
tattvairetairjagatsarvaṃ visṛṣṭaṃ sacarācaram /
bhuvanāni vicitrāṇi śataśo 'tha sahasraśaḥ // SvaT_11.196 //
tattvābhyantarasaṃsthāni śāstrāṇi vividhāni ca /
vijñānaṃ kuhakaṃ śilpaṃ siddhisandohalakṣaṇam // SvaT_11.197 //
sarvaṃ tattveṣu boddhavyaṃ sarvatattveṣu dṛśyate /
prakriyā śivadīkṣā ca tattvairetairhi labhyate // SvaT_11.198 //
nāsti dīkṣāsamo mokṣo na vidyā mātṛkā parā /
na prakriyāparaṃ jñānaṃ nāsti yogastvalakṣakaḥ // SvaT_11.199 //
tatsarvaṃ kathitaṃ devi śivajñānamahodadhau /
evaṃ sṛṣṭiḥ samākhyātā sthitiḥ saṃhāra ucyate // SvaT_11.200 //
mānuṣākṣinimeṣasya aṣṭamāṃśaḥ kṣaṇaḥ smṛtaḥ /
kṣaṇadvayaṃ tuṭirjñeyā taddvayaṃ tu lavaḥ smṛtaḥ // SvaT_11.201 //
lavadvayaṃ nimeṣastu jñātavyo gaṇitakramāt /
daśa pañca nimeṣāśca kāṣṭhā caiva prakīrtitā // SvaT_11.202 //
triṃśatkāṣṭhāḥ kalā jñeyā muhūrtastriṃśadeva tāḥ /
muhūrtastu punastriṃśad ahorātrastu mānuṣaḥ // SvaT_11.203 //
ahorātraśataiścaiva tribhiḥ ṣaṣṭyadhikaiḥ priye /
saṃvatsarastu vijñeyo mānuṣaḥ kamalekṣaṇe // SvaT_11.204 //
saṃvatsaraśataṃ pūrṇam āyurjñeyaṃ tu mānuṣam /
daśa pañca tvahorātrāḥ pakṣastu parikīrtitaḥ // SvaT_11.205 //
pakṣadvayena māsastu ṛturdviguṇa eva saḥ /
ṛtudvayena kālaḥ syād ayanaṃ ca tribhistribhiḥ // SvaT_11.206 //
tābhyāṃ dvyābhyāṃ varārohe varṣaṃ tu parigīyate /
dakṣiṇaṃ cāyanaṃ rātrir uttaraṃ cāyanaṃ dinam // SvaT_11.207 //
pitṝṇāṃ tadahorātram anenābdastu pūrvavat /
evaṃ daivastvahorātras tatrāpyabdādi pūrvavat // SvaT_11.208 //
dvādaśābdasahasrāṇi vijñeyaṃ tu caturyugam /
caturbhistu kṛtaṃ devi sahasraistu yathākramam // SvaT_11.209 //
tretā jñeyā tribhirdevi dvābhyāṃ vai dvāparaḥ smṛtaḥ /
sahasreṇaiva varṣāṇāṃ vijñeyastu kaliḥ priye // SvaT_11.210 //
sandhyādvayasya mānaṃ tu kathayāmi yuge yuge /
śatāni catvāri kṛte tv ādirantaśca kīrtyate // SvaT_11.211 //
trete śatatrayaṃ jñeyaṃ dvāpare tu śatadvayam /
kalau cāpi śataṃ jñeyaṃ sandhyāmānamidaṃ smṛtam // SvaT_11.212 //
laukikena tu mānena punaśca kathayāmi te /
tricatvāriṃśallakṣāṇi sahasrāṇi ca viṃśatiḥ // SvaT_11.213 //
laukikena tu mānena tv iyaṃ saṃkhyā caturyuge /
ekaikasya punardevi yugasya kathayāmi te // SvaT_11.214 //
daśa sapta ca lakṣāṇi sahasrāṇyaṣṭaviṃśatiḥ /
kṛtasyaitadbhavenmānaṃ tretāyāṃ kathayāmi te // SvaT_11.215 //
ṣaṇṇavatiḥ sahasrāṇi lakṣāṇi dvādaśaiva tu /
tretāyugasya mānaṃ tu dvāparasya nibodha me // SvaT_11.216 //
catuṣṣaṣṭiḥ sahasrāṇi hy aṣṭau lakṣāṇi suvrate /
dvāparasya tu mānaṃ ca kalestu kathayāmi te // SvaT_11.217 //
dvātriṃśattu sahasrāṇi lakṣāṇāṃ ca catuṣṭayam /
etanmānaṃ kaleḥ proktaṃ samāsāttava suvrate // SvaT_11.218 //
varṣaistu mānavairdevi mānametadyuge yuge /
caturyugaikasaptatyā bhavenmanvantaraṃ punaḥ // SvaT_11.219 //
sandhyāmānavihīnaṃ tu yugairmānaṃ prakīrtitam /
% yugairmānaṃ] conj. Dwivedi; yugairmalaṃ KSTS
etaddivyena mānena mānaṃ manvantare smṛtam // SvaT_11.220 //
varṣamānaiḥ punaścaiva laukikaiḥ kathayāmi te /
saptaṣaṣṭistu lakṣāṇi triṃśatkoṭyo varānane // SvaT_11.221 //
sahasraviṃśatirjñeyaṃ mānaṃ manvantare priye /
caturdaśabhirdeveśi kalpo manvantare bhavet // SvaT_11.222 //
manvantare vyatikrānte cānyasmin punarāgate /
pañca varṣasahasrāṇi madhye sandhyā bhavet sadā // SvaT_11.223 //
ādau sahasraṃ sarveṣām ante cāpi punastathā /
kalpo brahmadinaṃ proktaṃ caturyugasahasrakam // SvaT_11.224 //
varṣamānena divyena punaśca kathayāmi te /
koṭirekā tu varṣāṇāṃ lakṣāṇāṃ caiva viṃśatiḥ // SvaT_11.225 //
divyenaiva tu mānena brahmaṇastu dinaṃ bhavet /
ṣaṇṇavatyā sahasraistu sandhyākālaḥ prakīrtitaḥ // SvaT_11.226 //
laukikena tu mānena adhunā kathayāmi te /
varṣavṛndāni catvāri tv arbudatrayameva ca // SvaT_11.227 //
koṭidvayaṃ ca deveśi dinaṃ paitāmahaṃ smṛtam /
sandhyā koṭitrayaṃ caiva pañca lakṣāṇi kīrtitā // SvaT_11.228 //
catvāriṃśattathā ṣaṣṭiḥ sahasrāṇi tathaiva ca /
paścimaḥ sandhirevaṃ hi pūrvasandhyāpi tatsamā // SvaT_11.229 //
narakaiḥ saha saptānāṃ pātālānāṃ tathā priye /
lokānāṃ caiva saptānāṃ sthitireṣā prakīrtitā // SvaT_11.230 //
saṃhāraṃ ca punardevi śṛṇuṣva kathayāmi te /
brahmaṇaḥ svadinānte vai kalpaḥ saṃhāra ucyate // SvaT_11.231 //
dinenaikena brāhmeṇa indrāścaiva caturdaśa /
rājyaṃ kṛtvā kramādyānti manvantaravyavasthayā // SvaT_11.232 //
tataḥ saṃharate viśvaṃ saptalokāntagocaram /
supte pitāmahe devi ūrdhvaṃ kālāgnirīkṣate // SvaT_11.233 //
tasya vai dakṣiṇaṃ vaktraṃ mahājvālāṃ vinikṣipet /
tasmādvaktrānmahājvālā lakṣayojanavistṛtā // SvaT_11.234 //
ūrdhvaṃ prayāti sā dīptā tīvravegā suduḥsahā /
lokeṣu ye sthitā lokā ye ca pātālavāsinaḥ // SvaT_11.235 //
sukhaduḥkhobhaye kṣīṇe mohaṃ bhūyiṣṭhamāgate /
sattāmātrāstu te sarve bhavanti brahmaviṣṭape // SvaT_11.236 //
yāvannodayanaṃ bhūyaḥ sukhaduḥkhādikarmaṇām /
tāvattiṣṭhanti te mūḍhā yāvadbrahmā na budhyate // SvaT_11.237 //
rudralokādhipatayaḥ pātālapatayaśca ye /
kūṣmāṇḍahāṭakādyāstu te tisṭhantyatinirmalāḥ // SvaT_11.238 //
nirvyāpārāstu te tāvad yāvat sṛṣṭiḥ punarbhavet /
śūnyabhūteṣu lokeṣu jvālā dahati durdharā // SvaT_11.239 //
sā dahennarakān devi pātālāni samantataḥ /
trīṃllokāṃścaiva dahati bhūrbhuvaḥsvaḥpadāntikān // SvaT_11.240 //
dhūmena ca trayo lokā vinaśyanti varānane /
mahojanastapaḥsaṃjñāḥ satyaloko 'pi suvrate // SvaT_11.241 //
tiṣṭhanti mohitātmāno nidrayā te mṛtopamāḥ /
evaṃ dagdghā jagatsarvaṃ jvālā vaktraṃ viśet punaḥ // SvaT_11.242 //
tato vānti mahāvātā brahmaniḥśvāsasambhavāḥ /
nāśayanti ca tadbhasma jagaddāhodbhavaṃ priye // SvaT_11.243 //
brahmaprasvedajaṃ vāri tajjagat plāvayet punaḥ /
tenaiva vāriṇā devi jagadekārṇavaṃ bhavet // SvaT_11.244 //
niśākṣaye punaḥ sthitvā sukhaduḥkhaphalodaye /
karmataḥ sarvalokasya brahmā lokapitāmahaḥ // SvaT_11.245 //
śūnyabhūtāṃ samālokya bhagavān prabhuricchayā /
ṣaḍvidhāṃ kurute sṛṣṭiṃ yathāpūrvavyavasthayā // SvaT_11.246 //
prathamāṃ tāmasīṃ sṛṣṭiṃ karoti tamasotkaṭān /
narakān vividhākārān paśūn vai sthāvarāntagān // SvaT_11.247 //
tamorajaḥsamāveśān mānavān saṃsṛjet punaḥ /
rajaḥsattvasamāviṣṭaḥ sṛjenmunivareśvaram // SvaT_11.248 //
gatanidraḥ prabuddhaśca sattvaniṣṭho jagatpatiḥ /
sṛjeddevān salokāṃśca pūrvayaiva vyavasthayā // SvaT_11.249 //
tato rudrendrasūryendu- nakṣatrāṇi graheśvarāḥ /
adhikāraṃ prakurvanti sve sve viṣayagocare // SvaT_11.250 //
dine dine sṛjatyevaṃ saṃharecca dinakṣaye /
dinamānaṃ ca yatproktaṃ rātrisaṃkhyā ca tāvatī // SvaT_11.251 //
ahorātreṇa cānena abdaṃ vai pūrvavat smṛtam /
abdānāṃ tu śate pūrṇe mahākalpaḥ sa ucyate // SvaT_11.252 //
brāhme varṣaśate devi divyānyabdāni me śṛṇu /
ekanavatikoṭistu tathā lakṣāṇi viṃśatiḥ // SvaT_11.253 //
tathā saptaiva kharvāṇi nikharvāṣṭakameva ca /
brāhmaṃ varṣaśataṃ caitaj jñātavyaṃ kālavedinā // SvaT_11.254 //
daivikena tu mānena mānamitthaṃ prakīrtitam /
laukikena tu mānena punaścaiva nibodha me // SvaT_11.255 //
dvātriṃśadabdakoṭyastu tathā kharvāṣṭakaṃ priye /
kharvadvayaṃ ca deveśi nikharvāḥ pañca eva tu // SvaT_11.256 //
śaṅkutrayaṃ padmamekaṃ sāgaratrayameva ca /
%% Kṣemarāja records that Bhullaka reads:
%% ...thābdakoṭyastu ekaṃ caivārbudaṃ priye |
%% kharvāśītastathā caiva nikharvāṇāṃ ca pañcakam |
%% catuṣṭayaṃ ca śaṅkūnāṃ triṃśatsāgara eva ca |
etaddevi samākhyātaṃ jñātavyaṃ ca mumukṣubhiḥ // SvaT_11.257 //
etallaukikamānena brāhmamabdaśataṃ smṛtam /
ekaṃ daśaguṇaṃ pūrvaṃ śataṃ daśaguṇaṃ tu tat // SvaT_11.258 //
śataṃ daśaguṇaṃ kṛtvā sahasraṃ parikīrtitam /
sahasraṃ daśaguṇitam ayutaṃ taddhi kīrtitam // SvaT_11.259 //
daśāyutāni lakṣaṃ tu niyutaṃ daśatāni ca /
daśa tāni ca koṭiḥ syād daśa koṭistathārbudam // SvaT_11.260 //
arbudairdaśabhirvṛndaṃ kharvaṃ daśabhireva taiḥ /
daśabhistairnikharvaṃ tu śaṅkuḥ syāddaśa tāni tu // SvaT_11.261 //
śaṅkubhirdaśabhiḥ padmaṃ daśa padmāni sāgaraḥ /
sāgarairdaśabhirmadhyam antyaṃ tairdaśabhiḥ smṛtam // SvaT_11.262 //
antyaṃ daśāhataṃ kṛtvā parārdhaṃ parikīrtitam /
evamaṣṭādaśaitāni sthānāni gaṇitasya tu // SvaT_11.263 //
mahākalpasya paryante brahmā yāti pare layam /
viṣṇośca taddinaṃ proktaṃ rātrirvai tatsamā bhavet // SvaT_11.264 //
anena parimāṇena tasyābdaṃ tu vidhīyate /
varṣāṇāṃ ca śate pūrṇe so 'pi yāti pare layam // SvaT_11.265 //
viṣṇorāyuryadevoktaṃ rudrasyaitaddinaṃ bhavet /
dine dine sṛjatyanyau brahmaviṣṇū prajāpatī // SvaT_11.266 //
brāhmī ca vaiṣṇavī śaktir adhikārapadaṃ gatā /
yaṃ cādhitiṣṭhatyātmānaṃ tatsaṃjñāṃ sa prapadyate // SvaT_11.267 //
tadādhikāraṃ kurute icchayā paramātmanaḥ /
brahmaviṣṇvindrarudrāśca vidyeśā īśvarastathā // SvaT_11.268 //
lokādhipāśca deveśi tathā ca bhuvanādhipāḥ /
grahādimātaro rudrā yoganakṣatrarāśayaḥ // SvaT_11.269 //
śaktiyuktāstu te sarve bhavanti tadadhiṣṭhitāḥ /
tatparākramavīryāstu svakīye tu pade sthitāḥ // SvaT_11.270 //
śivasyaikā mahāśaktiḥ śivaścaiko hyanādimān /
sā śaktirbhidyate devi bhedairānantyasambhavaiḥ // SvaT_11.271 //
evaṃ vai kurute sṛṣṭiṃ rudraścaiva dine dine /
saṃhāraṃ ca dinānte vai rātrirvai tatsamā bhavet // SvaT_11.272 //
dinarātripramāṇenā- -nena syādvatsaro 'sya ca /
vatsarāṇāṃ śate pūrṇe śatarudradinakṣayāt // SvaT_11.273 //
so 'pi yāti paraṃ sthānaṃ yadgatvā niṣkalo bhavet /
tasmin sthāne punaścānyas tatsamaśca prabhurbhavet // SvaT_11.274 //
raudraśaktisamāyogād brahmaviṣṇvindranāyakaḥ /
śatarudrāstu deveśi svābdānāṃ tu śatakṣaye // SvaT_11.275 //
te prayānti paraṃ tattvaṃ tato 'ṇḍaṃ tu vinaśyati /
sarvabhūtaguṇādhāraṃ sarvatattvālayālayam // SvaT_11.276 //
saparvatavanodyāna- dvīpasāgaramaṇḍitam /
vimānamālākulitaṃ grahanakṣatramaṇḍitam // SvaT_11.277 //
devadānavagandharva- siddhavidyādharoragaiḥ /
ṛṣibhirmānuṣādyaiśca saptalokanivāsibhiḥ // SvaT_11.278 //
narakaiścaiva pātālair yuktaṃ bhuvanamaṇḍitam /
aśeṣabhuvanādhāra- maṇḍamapsu pralīyate // SvaT_11.279 //
tataḥ kālāgnirudraśca kālatattve layaṃ vrajet /
aptattvāttu samārabhya yāvanmāyāntagocaram // SvaT_11.280 //
tatsarvaṃ saṃharet kālaḥ svayameva carācaram /
tadūrdhvaṃ śuddhamadhvānaṃ yāvacchaktyantagocaram // SvaT_11.281 //
tatsarvaṃ saṃharedghoram aghoro ghoranāśanaḥ /
triṣvevaṃ saṃsthito rudraḥ kālarūpī maheśvaraḥ // SvaT_11.282 //
tataḥ saṃharate toyam amareśaśatātyaye /
evaṃ bhūtādyāvaraṇa- patayaśca śatātyaye // SvaT_11.283 //
saṃharanti ca deveśi sṛjanti ca parasparam /
%% Kṣemarāja records here another reading: kvacittu---
%% evaṃ bhūtapatīnāṃ tu prāpte varṣaśatātyaye |
%% yātaistairniṣkalasthānaṃ tato bhūtāni śāṅkari |
%% saṃharanti ca deveśi sṛjanti ca parasparam |
āpastejasi līyante tattejaścānile punaḥ // SvaT_11.284 //
tathānilo 'mbaraṃ prāpya saha tenaiva līyate /
tanmātreṣu pralīyante yathotpannāni ca kramāt // SvaT_11.285 //
tanmātrāṇyapyahaṅkāre sendriyāṇi yathākramam /
sa buddhau sā ca gahane guṇasāmye pralīyate // SvaT_11.286 //
guṇasāmyamanirdeśyam apratarkyamanaupamam /
tasmin jagadaśeṣaṃ tu prasuptamiva tiṣṭhati // SvaT_11.287 //
paramāṇupramāṇena līnaṃ saṃtiṣṭhate jagat /
ṣaḍviṃśakasya rudrasya caitaddinamiha smṛtam // SvaT_11.288 //
prajāḥ prajānāṃ patayaḥ pitaro mānavaiḥ saha /
sāṅkhyajñānena ye siddhāḥ vedena brahmavādinaḥ // SvaT_11.289 //
chandaḥ sāmāni coṅkāro buddhistaddevatāḥ priye /
ahni tiṣṭhanti te sarve parameśasya dhīmataḥ // SvaT_11.290 //
dinānte tu pralīyante rātryante viśvasambhavaḥ /
ṣaṭtriṃśattu sahasrāṇi brahmaṇāṃ pralayodbhavāḥ // SvaT_11.291 //
avyakte ca dinaṃ proktaṃ rudrāṇāṃ tannivāsinām /
tasmin saṃharate sarvaṃ pradhānasya dinakṣaye // SvaT_11.292 //
rātryante ca sṛjedbhūyaḥ śrīkaṇṭho viśvanāyakaḥ /
tasyāpyanena nyāyena parimāṇasthitirbhave // SvaT_11.293 //
yasmāt pralayakoṭyaśca vyatītāśca sahasraśaḥ /
tato niyatikālau ca rāgo vidyā kalā tathā // SvaT_11.294 //
parasparaṃ layaṃ yānti kramāt sarve svamānataḥ /
kalādyavaniparyantaṃ gahaneśadinakṣaye // SvaT_11.295 //
nānābhuvanavinyāsa- racanādivibhūṣitam /
saguṇādhāraparyanta- rudrakṣetrajñasaṅkulam // SvaT_11.296 //
gahaneśe layaṃ yāti mūlaprakṛtikāraṇe /
rātryante jāyate bhūyo gahaneśapracodanāt // SvaT_11.297 //
ahorātrastvayaṃ proktaḥ prākṛtaḥ parameśvari /
pralayaśca sa evokto bhūtānāṃ parameśvari // SvaT_11.298 //
prādhānikaparārdhena daśadhāguṇitena tu /
māyā saṃharate sarvaṃ punaścaiva sṛjejjagat // SvaT_11.299 //
māyākālaparārdhasya śatadhāguṇitasya ca /
īśvaraḥ kurute sṛṣṭiṃ punaśca saṃharejjagat // SvaT_11.300 //
tataḥ sadāśivo devaḥ svamānena ca saṃharet /
sṛjate ca punarbhūya ātmīye devyaharmukhe // SvaT_11.301 //
mahāpralaya evoktaḥ sādākhye tu dinadvaye /
bindutattve layaṃ yāti pañcamantramahātanuḥ // SvaT_11.302 //
binduṃ caivārdhacandraṃ tu bhittvā caiva nirodhikām /
nādatattve layaṃ yāti gṛhītvā sacarācaram // SvaT_11.303 //
nādaḥ sauṣumnamārgeṇa bhittvā brahmabilaṃ priye /
śaktitattve layaṃ yāti śaktitattvadinakṣaye // SvaT_11.304 //
parārdhaḥ sa tu vijñeyaḥ kālastu varavarṇini /
tacca śivatattvasthasya vyāpīśasyāpyaharmukham // SvaT_11.305 //
tataśca saṃsṛjedbhūyo vyāpī vyomasvarūpiṇi /
līyate so 'pyananteśe so 'nāthe so 'pyanāśrite // SvaT_11.306 //
śaktikālaparārdhasya koṭidhāguṇitasya ca /
anāśritasya devasya dinametat prakīrtitam // SvaT_11.307 //
anena parimāṇena parārdhaguṇitena tu /
so 'pi yāti paraṃ sthānaṃ kāraṇaṃ svamanāśrayam // SvaT_11.308 //
sa kālaḥ sāmyasaṃjñaśca janmamṛtyubhayāpahaḥ /
tato 'pyūrdhvamameyastu kālaḥ syāt paramāvadhiḥ // SvaT_11.309 //
nityo nityodito devi akalyaśca na kalyate /
sa cādhaḥ kalayet sarvaṃ vyāpinyādiṃ dharāvadhim // SvaT_11.310 //
tuṭyādibhiḥ kalābhiśca devyadhvānaṃ carācaram /
ūrdhvamunmanaso yacca tatra kālo na vidyate // SvaT_11.311 //
na kalyaḥ kalyate kaścin niṣkalaḥ kālavarjitaḥ /
yaḥ śāṅkaryunmanātītaḥ sa nityo vyāpako 'vyayaḥ // SvaT_11.312 //
tasyādau yādṛśaṃ rūpaṃ kalpānte caiva tādṛśam /
arūpā rūpanirmuktaḥ so 'nādirbhavavarjitaḥ // SvaT_11.313 //
sarvajñaḥ sarvakartā ca dānādiguṇavarjitaḥ /
sa evāpararūpeṇa unmanyā mūrdhni saṃsthitaḥ // SvaT_11.314 //
devadevo jagannāthaḥ paramātmā śivo 'vyayaḥ /
paryānukramayogena so 'kāmāt sṛjate jagat // SvaT_11.315 //

devyuvāca
akāmasya kriyā nāsti niṣkriyaśca sṛjet katham /
evaṃ praśnavaraṃ guhyaṃ kathayasva prasādataḥ // SvaT_11.316 //

bhairava uvāca
ādityasya maṇeryadvat tāpitādraviraśmibhiḥ /
vahniḥ saṃjāyate tasmād ravestatra na kāmitā // SvaT_11.317 //
maṇerapi na kāmitvaṃ tadvaddevasya ceṣṭitam /
ādityavacchivo jñeyaḥ śaktirmaṇiriva sthitā // SvaT_11.318 //
ṛtukālamitādvṛkṣāt kālo 'ṅkuraniyojakaḥ /
yadvacchivasamāyogāt tadvacchakterjagatsthitiḥ // SvaT_11.319 //

iti svacchandatantre ekādaśaḥ paṭalaḥ samāptaḥ

sṛṣṭiḥ sthitiśca saṃhāras tattvānāṃ kathitastvayā /
jagatsaṃbhavahetuśca tvatprasādācchrutaṃ mayā // SvaT_12.1 //
tattvavijñānamākhyāhi siddhisteṣu yathā bhavet /
pṛthivyādi śivāntaṃ ca kathayāmi samāsataḥ // SvaT_12.2 //
pṛthvī kaṭhinarūpeṇa śṛṇu dehe yathā sthitā /
māṃse 'sthiṣu tathā caiva snāyulomanakheṣu ca // SvaT_12.3 //
majjāntreṣu ca vijñeyā pṛthvī pañcaguṇotkaṭā /
kaphāsṛgāmamūtreṣu rasasvedavasāsu ca // SvaT_12.4 //
śukre ca saṃgrahe caiva sthitā āpaścaturguṇāḥ /
pacane dahane caiva tejasyūṣmaṇi saṃsthitam // SvaT_12.5 //
tejastvevaṃ sthitaṃ devi prakāśe ca trilakṣaṇam /
vāyurucchvāsaniḥśvāsa- sparśanavyūhalakṣaṇaḥ // SvaT_12.6 //
mūtroccāravisargeṣu annapānapraveśane /
vāyurebhiḥ sthito dehe vijñeyastu dvilakṣaṇaḥ // SvaT_12.7 //
ekalakṣaṇamākāśaṃ kathayāmi yathā sthitam /
suṣirātmakaṃ tu vijñeyaṃ navadhā cchidralakṣaṇam // SvaT_12.8 //
śabdātmakaṃ guṇaṃ h yetat kathitaṃ tava suvrate /
vāgindriyaṃ vadedvāṇīṃ sā ca vāṇī caturvidhā // SvaT_12.9 //
saṃskṛtā prākṛtī caiva apabhraṣṭānunāsikā /
chedanaṃ bhedanaṃ dānaṃ vyadhanaṃ śilpayojanam // SvaT_12.10 //
grahaṇaṃ vijayaścaiva sarvaṃ hastendriye sthitam /
samanimnonnatāścaiva loṣṭakaṇṭakavālukāḥ // SvaT_12.11 //
kardamo jaladurgāṇi rathyāṭṭālakaparvatāḥ /
pādendriyeṇa gamyante deśāntaragamāgame // SvaT_12.12 //
utsarge pardite caiva pāyurvai ceṣṭate sadā /
ānandakṛdupasthaśca gamyāgamyapravartakaḥ // SvaT_12.13 //
karmasvetāni vartante tena karmendriyāṇi tu /
buddhīndriyāṇi deveśi vartante buddhiyogataḥ // SvaT_12.14 //
ṣaḍjākhyarṣabhagāndhāra- madhyamāḥ pañcamaḥ priye /
dhaivato niṣadhaścaiva svarāḥ sapta prakīrtitāḥ // SvaT_12.15 //
gāndhāro madhyamaḥ ṣaḍjas trayo grāmāśca pārvati /
saptasvarāstrayo grāmā mūrchanāścaikaviṃśatiḥ // SvaT_12.16 //
tāna ekonapañcāśad ityetatsuramaṇḍalam /
sūkṣmaśabdāḥ smṛtā hyete carācararavasthitāḥ // SvaT_12.17 //
sthūlāṃścaiva pravakṣyāmi yathāvattānnibodha me /
bherīpaṭahaśaṅkhottho mṛdaṅgapaṇavotthitaḥ // SvaT_12.18 //
veṇugomukhaśabdaśca mandalo darduro dhvaniḥ /
tantrīvādyāni citrāṇi karavādyāni yāni ca // SvaT_12.19 //
saṃyogajaviyogotthāḥ kāṣṭhapāṣāṇavārijāḥ /
apabhraṃśo 'nunāsikyaḥ saṃskṛtaḥ prākṛto ravaḥ // SvaT_12.20 //
saptasvarapratiṣṭhāni vyaktāvyaktāni caiva hi /
uktānuktāni gṛhṇāti śravaṇendriyayogataḥ // SvaT_12.21 //
śabdo 'sya viṣayo hyeṣa yena budhyeta pudgalaḥ /
mṛduṃ ca kaṭhinaṃ caiva karkaśaṃ śītalaṃ tathā // SvaT_12.22 //
uṣṇaṃ ca picchilaṃ loṣṭaṃ kardamaṃ vālukāstathā /
śarakuntāsighātādi tāḍanaṃ chedanaṃ tathā // SvaT_12.23 //
etāni vai vijānāti sparśanaṃ ca tvagindriyam /
sparśo 'sya viṣayo hyeṣa yena budhyeta pudgalaḥ // SvaT_12.24 //
cakṣurindriyakarmāṇi kathyamānāni me śṛṇu /
sitaṃ raktaṃ ca pītaṃ ca kṛṣṇaṃ haritadhūmrakam // SvaT_12.25 //
kapilaṃ piṅgalaṃ babhru anyānyapi viśeṣataḥ /
naranārīpaśumṛgāñ jyotiḥ sthāvarajaṅgamam // SvaT_12.26 //
rūpākṛtiviviktāni cakṣuḥ paśyati sarvadā /
rūpākhyo viṣayo hyasya yenātmā pratibuddhyate // SvaT_12.27 //
madhurāmlarasaṃ caiva lavaṇaṃ kaṭu tiktakam /
kaṣāyamiśraṃ svāduṃ ca jihvā vedayate rasam // SvaT_12.28 //
raso 'sya viṣayo hyeṣa yena buddhyeta pudgalaḥ /
surabhirdivyagandhaśca durgandhaścāpyanekadhā // SvaT_12.29 //
ubhau jighrati nāsāgre viṣayo gandhasaṃjñitaḥ /
yenāsau budhyate kṣetrī ahaṅkāreṇa mohitaḥ // SvaT_12.30 //
saṃkalpe ca vikalpe ca daśadhākṣeṣu dhāvati /
anivāritasandeham ajayyaṃ sarvadehinām // SvaT_12.31 //
manaśca kathitaṃ hyetad dharmādharmanibandhakam /
svarūpadharmaṃ vakṣyāmi tanmātrāṇāṃ yathārthataḥ // SvaT_12.32 //
gandhaṃ tu gandhatanmātraṃ nāsikāgreṇa jighrati /
jihvayā rasatanmātraṃ rasaṃ gṛhṇāti saṃsthitam // SvaT_12.33 //
cakṣuṣā rūpatanmātraṃ rūpaṃ gṛhṇātyupāgatam /
gṛhṇāti sparśatanmātraṃ tvacā sparśamupāgatam // SvaT_12.34 //
śabdaṃ ca śabdatanmātraṃ gṛhṇāti śravaṇena tu /
sūkṣmastanmātradharmo 'yaṃ bhūtānāṃ prakṛtikramāt // SvaT_12.35 //
vaikārikastataścordhvaṃ budhyate yena pudgalaḥ /
ahaṃ vidvānahaṃ bhogī tv ahaṃ jāto mahākule // SvaT_12.36 //
ahaṃ dātā ca bhoktā ca tejasvī balavānaham /
ahaṃ yoddhā ca saṃgrāme śatravaśca mayā jitāḥ // SvaT_12.37 //
dharmaśīlaśca guṇavān śreyaskartā hyahaṃ param /
ahaṃ pāpī durācāro mūrkhaścāhaṃ durākṛtiḥ // SvaT_12.38 //
na dattaṃ na mayā bhuktaṃ matsamo nāsti duḥkhitaḥ /
ityahaṅkāracittānāṃ mamatvavaśavartinām // SvaT_12.39 //
ahaṅkāro nibadhnāti saṃsāre dṛḍhabandhanaiḥ /
trividhasyāpyayaṃ dharmo 'haṅkārasya prakīrtitaḥ // SvaT_12.40 //
buddhidharmāṃstato vakṣye dharmādīṃstava suvrate /
dharmo jñānaṃ ca vairāgyam aiśvaryaṃ ca catuṣṭayam // SvaT_12.41 //
adharmaśca tathājñānam avairāgyamanaiśvaram /
badhnāti saptadhā sā tu jñānabhāvena mohayet // SvaT_12.42 //
buddhiścādhyavasāyaṃ ca karoti vividheṣvapi /
dharmādīnāmathāṣṭānāṃ lakṣaṇāni śṛṇu priye // SvaT_12.43 //
upavāso japo maunam akrodho 'steyamārjavam /
satyaṃ śaucaṃ ca dānaṃ ca dayā kṣāntiśca sarvadā // SvaT_12.44 //
vidyābhyāsaśca lajja ca indriyāṇāṃ ca nigrahaḥ /
iṣṭāpūrtaṃ tīrthasevā pitṛṇāṃ caiva tarpaṇam // SvaT_12.45 //
abhayaṃ sarvasattvebhyo jīvitasya ca rakṣaṇam /
dhīguṇaḥ prathamo hyeṣa dharma ityabhidhīyate // SvaT_12.46 //
dharmakarmanibaddhānāṃ saṃsāramanuvartinām /
punarmārtyaṃ punaḥ svargyaṃ tīryak tvaṃ ca punaḥ punaḥ // SvaT_12.47 //
dharmabhāvaḥ samākhyātaḥ jñānabhāvaṃ ca me śṛṇu /
caturviṃśatikaḥ piṇḍaḥ karaṇendriyasaṃyutaḥ // SvaT_12.48 //
prākṛtaḥ sa tu vijñeyo dharmādharmapravartakaḥ /
akartā nirguṇaścāhaṃ na me bandho 'sti prākṛtaḥ // SvaT_12.49 //
prakṛtyā kāritaṃ manye vāsanādeva mucyate /
sāṅkhyajñānaṃ mayā proktaṃ prakṛteryena mucyate // SvaT_12.50 //
muktaṃ prakṛtibandhāttaṃ punarbadhnāti ceśvaraḥ /
baddhaḥ saṃsarate bhūyo yāvaddevaṃ na vindati // SvaT_12.51 //
īśvaraṃ sṛṣṭikartāraṃ sarvajantunibandhakam /
vairāgyātsantyajetputrān dārāniṣṭānsusaṃmatān // SvaT_12.52 //
hastyaśvarathayānāni suhṛdbhogadhanāni ca /
upavāsaṃ japaṃ tīrthaṃ pañcāgniṃ jalaśāyitām // SvaT_12.53 //
upāsyaitāni ghorāṇi dehaṃ santyajati kṣaṇāt /
girivṛkṣajalāgnibhyaḥ prahārodbandhanāśanaiḥ // SvaT_12.54 //
vairāgyaṃ tu samāśritya kurute sāhasānyapi /
aiśvaryabhāvamāpanno dravyaistṛptiṃ na gacchati // SvaT_12.55 //
na dārairna dhanairbhāgaiḥ parivārairna vāhanaiḥ /
tapo vratāni mantrāṃśca aiśvaryārthe tu sādhayet // SvaT_12.56 //
yuddhaṃ dyutaṃ tathā māyāṃ cauryaṃ cānṛtahiṃsanam /
anyānyapi tvayuktāni visrambhacchalaghātitām // SvaT_12.57 //
aiśvaryabhāvamāpannaḥ karoti ca bahūnyapi /
prāṇihiṃsārato nityaṃ caurikānṛtadambhavān // SvaT_12.58 //
yācako duḥkhadātā ca bhaveccādharmaceṣṭitam /
nāstidharmo na cādharmaḥ svargaṃ mokṣaṃ ca ko gataḥ // SvaT_12.59 //
ajñānabhāvamāpannaḥ sarvaṃ mithyeti bhāṣate /
nityaṃ duḥkhī parapreṣyo bhāraṃ yānaṃ vahannapi // SvaT_12.60 //
kṛcchrajīvī ca satatam avairāgye na khidyate /
rājyaṃ kṛtvā tu sāmantaḥ sāmantyādgrāmabhugbhavet // SvaT_12.61 //
grāmādbhraṣṭastadardhena vartate 'sāvanīśvaraḥ /
na śocati na codvignaḥ krīḍate pūrvarājyavat // SvaT_12.62 //
anaiśvaryasya bhāvo 'yam evaṃ te samudāhṛtaḥ /
avyaktaṃ triguṇaṃ vakṣye saṃsārasya pravartakam // SvaT_12.63 //
yasmācca jagadutpattiḥ prakṛtistena cocyate /
asya dharmaṃ pravakṣyāmi rajaḥ sattvatamo 'bhidham // SvaT_12.64 //
prakāśabhāvaḥ sattvaṃ ca dharmaḥ sattvasamāśritaḥ /
saṃvibhāgī ca satataṃ nityaṃ sattvopakārakaḥ // SvaT_12.65 //
kṣamādayāsamāyukto jñānavijñānapāragaḥ /
prītirdānaṃ dhṛtirmedhā tapaḥ śaucaṃ damastathā // SvaT_12.66 //
ṛtavāksamadṛṣṭiśca divyabuddhiprabodhanam /
yasminnete sadā dharmā bhavanti puruṣottame // SvaT_12.67 //
sa sāttvikastu vijñeyaḥ rajodharmāṃśca me śṛṇu /
nistriṃśaścātilobhī ca vidveṣī krodhanastathā // SvaT_12.68 //
kāmī harṣasamāviṣṭo duḥkhārtaḥ paryaṭetsadā /
mānī dambhasamāyukto 'pyahaṅkāre vyavasthitaḥ // SvaT_12.69 //
nityaṃ yuddharataḥ śūraḥ rājasaṃ guṇalakṣaṇam /
kāmakrodhābhibhūtatvaṃ lobhena ca samanvayaḥ // SvaT_12.70 //
īrśyā dambho viṣādaśca mada unmāda eva ca /
nidrālasya makarmitvaṃ daurmedhyājñānite tathā // SvaT_12.71 //
adharmatābuddhimattvaṃ nāstikyaṃ chalacittatā /
tamaḥ cihnāni caitāni dṛśyante yatra mānave // SvaT_12.72 //
tāmasaḥ sa tu vijñeyaḥ puruṣaḥ kaluṣāśayaḥ /
etatriguṇamavyaktaṃ triguṇaṃ sāmudāhṛtam // SvaT_12.73 //
etatsamyagviditvā tu mucyate prākṛtairguṇaiḥ /
guṇadharmā na caivāhaṃ buddhyahāṃkṛdguṇo nahi // SvaT_12.74 //
karaṇendriyahīnaśca bhūtatanmātravarjitaḥ /
akartā nirguṇaścāhaṃ cinmātraḥ puruṣaḥ smṛtaḥ // SvaT_12.75 //
mānasaṃ vācikaṃ caiva śārīraṃ karma yatkṛtam /
prakṛtyā kāritāṃ manye akartā puruṣaḥ smṛtaḥ // SvaT_12.76 //
evaṃ saṃnyasya karmāṇi vartate naca nityaśaḥ /
nāhaṃ kartā na me bandha evaṃ budhyeta yo naraḥ // SvaT_12.77 //
prakṛteḥ sa vimucyeta yāvanna sṛjatīśvaraḥ /
sāṅkhyajñānena saṃmūdho muktirityabhimanyate // SvaT_12.78 //
na hi muktirbhavettasya kaṃcitkālaṃ videhatā /
tiṣṭhetprakṛtinirmuktaḥ sṛṣṭisaṃhāravarjitaḥ // SvaT_12.79 //
yāvatkarotyasau sṛṣṭim īśvaraḥ parameśvaraḥ /
tāvatprakṛtibandhena saṃsāre kṣipyate punāḥ // SvaT_12.80 //
kṣiptaḥ saṃsarate bhūyaḥ saṃsāre ghorasāgare /
dharmādhārmanibaddhastu sāṅkhyajñānena mohitaḥ // SvaT_12.81 //
ahaṃ kartā ca bhoktā ca īśvarobalavānaham /
mamatvenaiva saṃmūḍho bhrāmyate ghaṭayantravat // SvaT_12.82 //
sāṅkhyajñānaṃ mayā proktaṃ śṛṇu dhyānādhidaivatam /
pṛthvīṃ kaṭhinarūpeṇa catuḥ sāgaramekhalām // SvaT_12.83 //
saparvatavanākīrṇāṃ mṛgapakṣisamākulām /
susthitāṃ pītavarṇābhām ūbījena samanvitām // SvaT_12.84 //
dhyātvā tatsiddhimabhyeti viṣasattvānnivārayet /
acālyaḥ sarvabhūtānāṃ yathaiva vasudhā bhavet // SvaT_12.85 //
jalāpūritasarvāṅgo jaladhyānena pūrayet /
evamabhyasyamānastu viṣasattvānvināśayet // SvaT_12.86 //
tṛṣṇādāhavinirmukta ītibhiśca vivarjitaḥ /
jagadāpūrayetsiddhaḥ pūrvabījasamanvitaḥ // SvaT_12.87 //
kuryātkarmasahasrāṇi svabījena tu bījitaḥ /
kṛṣṇareṇvātmako vāyur dhyeyo bījena saṃyutaḥ // SvaT_12.88 //
pūrayedvai jagaddehān siddhaścāścaryakārakaḥ /
suṣirātmakaṃ svadehaṃ tu jagacca suṣirātmakam // SvaT_12.89 //
dhyāyetprakṛtibījena citrakarmāṇi kārayet /
vāgindriye tathā vahnir dhyāto vāksiddhidāyakaḥ // SvaT_12.90 //
indraḥ pāṇāvabhidhyātaḥ bāhuśālī tvajeyakaḥ /
pādayordūrasaṃcāraṃ dhyāto viṣṇuḥ prayacchati // SvaT_12.91 //
pāyau mitraḥ sito dhyātaḥ pāyuvyādhivināśakaḥ /
śiśne prajāpatiṃ śyāmaṃ dhyāyedyuktena cetasā // SvaT_12.92 //
jitendriyaśca bhavati tv icchayā ramate śatam /
śrotrendriye diśaścitrā dhyāyedvījena saṃyutāḥ // SvaT_12.93 //
sakṛduktaṃ ca gṛhṇāti digyātrā caiva siddhyati /
mārutaṃ kṛṣṇarūpeṇa dhyāyettu tvaci saṃsthitam // SvaT_12.94 //
yaḥ sa daṃṣṭrādyabhedyaḥ syāt na kvaciñjāyate vyathā /
ādityaṃ cakṣuṣi dhyāyej jihvāyāṃ varuṇaṃ tathā // SvaT_12.95 //
nāsāyāṃ pṛthivīṃ pītāṃ manasīnduṃ tathaiva ca /
pītakaṃ gandhatanmātraṃ rasatanmātrakaṃ sitam // SvaT_12.96 //
raktaṃ tu rūpatanmātraṃ kṛṣṇaṃ tu sparśasaṃjñitam /
arūpaṃ śabdatanmātraṃ dhyātavyaṃ bindurūpi ca // SvaT_12.97 //
viṣayeṣvīpsitāṃ siddhiṃ jānāti ca vicintitam /
vaikārike tathā rudro dhyātavyaḥ siddhimicchatā // SvaT_12.98 //
dhyānātsiddhimavāpnoti muktāhaṅkārabandhanām /
brahmāṇaṃ buddhisaṃsthaṃ tu dhyāyedyuktena cetasā // SvaT_12.99 //
smaranvai pūrvabījena jñānaughaḥ saṃpravartate /
divyā ca jāyate buddhiḥ saṃśayocchittikārikā // SvaT_12.100 //
bhūtaṃ bhavyaṃ bhaviṣyacca pratyakṣaṃ saṃprajāyate /
prakṛtiḥ kṛṣṇavarṇā tu raktaśuklā virājate // SvaT_12.101 //
raktaṃ ca hṛdayaṃ tasyāḥ bahupādabhujānanā /
dhyātavyā tattvabījena yadīcchetsiddhimātmanaḥ // SvaT_12.102 //
siddhaścaiva svatantraśca divyadṛṣṭiśca jāyete /
ṣaṇmāsābhyāsayogena divyā dṛṣṭiḥ pravartate // SvaT_12.103 //
trailokye yatpravarteta pratyakṣaṃ tasya jāyate /
eṣa te prākṛto yoga uktaḥ mokṣakaraḥ paraḥ // SvaT_12.104 //
ataḥ paraṃ tu puruṣaḥ padmamadhye vyavasthitaḥ /
citsvarūpaśca sarveṣu dehamāpūrya saṃsthitaḥ // SvaT_12.105 //
sa jīva iti vikhyāto yena jīvati tatpuram /
nirgatena mṛtā yena acetāḥ śīryate tanuḥ // SvaT_12.106 //
badhyate mucyate 'sau vai sukhaduḥkhāni vetti ca /
na tasya rūpaṃ varṇo vā pramāṇaṃ dṛśyate kvacit // SvaT_12.107 //
na śakyaḥ kathituṃ vāpi sūkṣmaścānantavigrahaḥ /
vālāgraśatabhāgasya śatadhā kalpitasya tu // SvaT_12.108 //
tasya sūkṣmataro jīvaḥ sa cānantyāya kalpate /
ādityavarṇaṃ rukmābham abbindumiva puṣkare // SvaT_12.109 //
paśyanti tārakamiva yogino divyacakṣuṣā /
rāgavidyākalopetaḥ kālabaddho hi rūpavān // SvaT_12.110 //
śyāmavarṇena vijñeyā sthitā jīvasya devatā /
dakṣiṇena sitāṅgī tu vāmenāsitarūpiṇī // SvaT_12.111 //
tadvarṇāni ca vaktrāṇi maṇḍalāni viśeṣataḥ /
karmabandhena badhnāti sukhaduḥkhaṃ prayacchati // SvaT_12.112 //
niyatiṃ ca vijānīyād anivāryāṃ surāsuraiḥ /
pūrvabījasahadhyānā dvirūpeṇa samanvitā // SvaT_12.113 //
dhyānātsiddhimavāpnoti niyateśca vimucyate /
trinetraṃ ca caturvaktraṃ kṛṣṇavarṇaṃ caturbhujam // SvaT_12.114 //
saṃharantaṃ durādharṣam anantaṃ kālamīśvaram /
svabījadhyānarūpajñaḥ kālena nahi kalyate // SvaT_12.115 //
cakravatparivartante kāladhyānavivarjitāḥ /
evaṃ kālaṃ sadā dhyāyet dhyeyasiddhiśca jāyate // SvaT_12.116 //
rāgaṃ tu raktavarṇaṃ vai vidyāṃ śyāmāṃ sulocanām /
sitavarṇāṃ kalāṃ dhyāyec cetanyonmīlinīṃ tu tām // SvaT_12.117 //
kṛṣṇavarṇā ca raktākṣī dīrghadantā sulocanā /
kacordhvapiṅgakeśī ca sthūlakāyā mahodarī // SvaT_12.118 //
yā pātayati bhūtāni brahmādyāni punaḥ punaḥ /
nirvairaparipanthitvān māyā granthirduruttarā // SvaT_12.119 //
sāṅkhyavedapurāṇajñā anyaśāstravidaśca ye /
na tāṃ laṅghayituṃ śaktā ye cānye mokṣavādinaḥ // SvaT_12.120 //
kliśyanti māyayā bhrāntā amokṣe mokṣalipsayā /
svabījadhyānayogena pūrvadhyānasvarūpataḥ // SvaT_12.121 //
dīkṣāsinā ca tāṃ chittvā viśanti śivamavyayam /
caturvarṇā bhavedvidyā sā varṇavyāpinī smṛtā // SvaT_12.122 //
sitaraktapītakṛṣṇā dhyātavyā suṣirātmikā /
ākāśavāyumārūḍhā rūpayauvanaśālinī // SvaT_12.123 //
svabījena tu sā dhyeyā tatsiddhiścaiva jāyate /
divyā siddhiramoghā tu siddhavidyaśca jāyate // SvaT_12.124 //
veda lokāṃstataḥ sarvān kāmarūpī sa gacchati /
kuṅkumābhaṃ ca nāreśaṃ trinetraṃ tu jaṭādharam // SvaT_12.125 //
pūrvānanamabhidhyāyet vāyubhakṣasya yatphalam /
tatpuṇyaphalamāpnoti aśvamedhāyutasya ca // SvaT_12.126 //
jagacca vaśamāyāti kramate siddhimeti ca /
ṣaḍbhirmāsairasandehaḥ dakṣiṇaṃ ca tathaiva hi // SvaT_12.127 //
nīlāmbudapratīkāśaṃ piṅgabhrūśmaśrulocanam /
bhrukuṭīkarālavaktraṃ ca kapālāhi vibhūṣitam // SvaT_12.128 //
bahurūpajaṭādhāraṃ dakṣiṇaṃ tasya cintayet /
sukhaduḥkhavināśāya ītijvaravināśanam // SvaT_12.129 //
viṣagrahādi sarvaṃ tu dhyānānnāśayate kṣaṇāt /
agnivajjvalate yogī jarāmṛtyuvivarjitaḥ // SvaT_12.130 //
kramate sarvalokānvai siddhaśca samatāṃ vrajet /
sitaṃ trinayanaṃ devi sākṣāsūtrakamaṇḍalu // SvaT_12.131 //
paścimaṃ vadanaṃ dhyāyed divyasiddhipradāyakam /
hatvā prāṇisahasrāṇi paradāraśatāni ca // SvaT_12.132 //
alepako viśuddhātmā siddhiṃ prāpya śivo bhavet /
trinetramuttaraṃ vaktraṃ raktotpalasamadyuti // SvaT_12.133 //
dhyānāttasya jagatsarvaṃ vaśameti na saṃśayaḥ /
tapate varṣate caiva sṛjate saṃharatyapi // SvaT_12.134 //
īpsitāṃ labhate siddhiṃ yo 'bdamekaṃ tu cintayet /
sitamūrdhvaṃ sadā dhyāyec chūlahastaṃ jaṭādharam // SvaT_12.135 //
vyāghracarmapārīdhānaṃ sākṣāsūtrakamaṇḍalu /
vīṇāḍamaruhastaṃ ca nāgayajñopavītakam // SvaT_12.136 //
candramūrdhordhvaliṅgaṃ ca dhyāyennityaṃ maheśvaram /
anenaiva tu dehena sarvajñaḥ kāmarūpavān // SvaT_12.137 //
ghaṇṭānādasya vā dhyānāt siddhiḥ ṣāṇmāsikī bhavet /
īpsitā martyaloke tu siddhistasya prajāyate // SvaT_12.138 //
liṅgadhyānaṃ tu yaḥ kuryāt pūrvabījena saṃyutam /
māsenaikena paśyetsa sūkṣmaṃ liṅgaṃ tanūpari // SvaT_12.139 //
śuddhasphaṭikasaṅkāśaṃ taddṛṣṭvā tu vimucyate /
siddhistu mānuṣe loke ṣaṇmāsena prajāyate // SvaT_12.140 //
trailokyadarśane buddhiḥ pratyakṣā tasya jāyate /
ākrāmetsarvalokāṃśca īśvareṇa samo bhavet // SvaT_12.141 //
somārkau cakṣuṣī syātāṃ cakre vai dhī rathasya tu /
tanmātrāṇi hayāstasya manaḥ sārathi coditaḥ // SvaT_12.142 //
ahaṃkāro bhavedyoddhā guṇaścāsya mahādhanuḥ /
indriyāṇi śarāstasya mṛgo dharmaḥ prakīrtitaḥ // SvaT_12.143 //
evaṃ sa krīḍate yogī paramātmani hṛtsthite /
puṇyapāpairvartamāna icchayā parameśvari // SvaT_12.144 //
nāhaṃ kartā na me bandhaḥ sarvamīśvarakāraṇam /
matvā ceśvaravijñānaṃ sarvakarmaṇi santyajet // SvaT_12.145 //
dharmādharmasya kartṛtve prerako hṛdi saṃsthitaḥ /
tamahaṃ śaraṇaṃ prāpto na me bandho 'sti kaṛtṛtā // SvaT_12.146 //
sadāśivo 'ṣṭabhedena pūrvabījasamanvitaḥ /
dhyeyaḥ pūrvoktarūpeṇa tatsiddhiphalamicchatā // SvaT_12.147 //
nādaṃ vai vyāpakaṃ dhyāyed ahorātrāyaneṣu ca /
dakṣiṇottarasaṃkrāntyā viṣuvajjñasya mokṣadaḥ // SvaT_12.148 //
vaṃśadhvanisamaprakhyaḥ śāntanādastu sa smṛtaḥ /
sadāśivaḥ sa vijñeyaḥ dhyānātsiddhiphalaṃ śṛṇu // SvaT_12.149 //
māsamātreṇa tejasvī vāgīśastu dvitīyake /
tṛtīye paśyate siddhān divyadṛṣṭiścaturthake // SvaT_12.150 //
siddhistu mānuṣe loke vatsarārdhe na saṃśayaḥ /
divyāsiddhistathābdena sāyujyaṃ tu dvitīyake // SvaT_12.151 //
ṣaṇmukhīkaraṇaṃ kṛtvā dhyāyeddevaṃ sadāśivam /
aṅguṣṭhābhyāṃ śrutī netre tarjanīmadhyamākramāt // SvaT_12.152 //
śeṣābhyāṃ vṛṇuyādghrāṇe ṣaṇmukhe kila baddhadhīḥ /
daśadhā varṇarūpeṇa dṛśyate ca sadāśivaḥ // SvaT_12.153 //
sitaṃ raktaṃ ca pītaṃ ca kṛṣṇaṃ haritapiṅgalam /
nīlaṃ citrakavarṇaṃ tu sphaṭikābhaṃ manoramam // SvaT_12.154 //
dṛṣṭvā sarvāṇi rūpāṇi tyajettani vicakṣaṇaḥ /
ekameva tu gṛhṇīyād anye tu guṇarūpakāḥ // SvaT_12.155 //
candramaṇḍalasaṅkāśaṃ vidyutpuñjanibhekṣaṇam /
tārakācalitākāraṃ bindumevaṃ vilakṣayet // SvaT_12.156 //
nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca /
ābhiḥ kalābhiḥ saṃyukto dhyātavyo bindurīśvaraḥ // SvaT_12.157 //
bindudhyānaṃ samākhyātaṃ śaktilakṣaṃ nibodha me /
khaṃ vīkṣya mīlitākṣo yad udyadbhāskarasannibham // SvaT_12.158 //
īkṣate ca mahattejaḥ śaktiḥ prabhvīti sā smṛtā /
pītā raktā tathā kṛṣṇā sphaṭikābhā manoramā // SvaT_12.159 //
draṣṭavyā pāramā śaktiḥ tāṃ dṛṣṭvā śivatāṃ vrajet /
vyāpinīṃ ca tataścordhve pañcarūpāṃ vicintayet // SvaT_12.160 //
kāraṇaiḥ svaiḥ samopetāṃ dhyātvā svacchandatāṃ vrajet /
samanāmunmanāṃ coktāṃ dhyāyedyuktena cetasā // SvaT_12.161 //
dhyānātsiddhimavāpnoti vyāpakaḥ prabhurakhyayaḥ /
tataścordhve śivaḥ śāntaḥ pūrvaṃ vai kathito mayā // SvaT_12.162 //
cakṣuṣā yaśca dṛśyeta vāco vā yaśca gocaraḥ /
manaścintayate yāni buddhiryāni vyavasyati // SvaT_12.163 //
ahaṃkṛtāni yānyeva yacca vedyatayā sthitam /
yaśca nāsti sa tatraiva tv anveṣṭavyaḥ prayatnataḥ // SvaT_12.164 //
yatra tatra sthito deśe yatra tatrāśrame rataḥ /
sukhāsīnaḥ saṃyatātmā ekacittaḥ samāhitaḥ // SvaT_12.165 //
svacchandaṃ samanusmṛtya abhāvaṃ bhāvayetsadā /
bhāvanāttasya tattvasya tatsamaścaiva jāyate // SvaT_12.166 //
ye dharmāstasya cākhyātāḥ pūrvaṃ te varavarṇini /
taistu dharmaiḥ samāyukti yogī vai bhavati priye // SvaT_12.167 //
svarūparūpakadhyānaṃ tattvānāṃ kathitaṃ mayā /
evaṃ jñātvā ca dhyātvā ca siddhyate mucyate 'pi ca // SvaT_12.168 //

iti svacchandatantre dvādaśaḥ paṭalaḥ



śrīdevyuvāca
sāraṃ yadasya tantrasya yāgaṃ tu parameśvara /
tamākhyāhi samāsena sādhakānāṃ hitāya vai // SvaT_13.1 //
śrībhairava uvāca
mūlabījākṣaraṃ mantra- nāyakaṃ paramīśvaram /
praṇavāsanamārūḍham aṅgavaktraiḥ samanvitam // SvaT_13.2 //
pūrvoktadravyasaṃghātaiḥ pūjayet parameśvaram /
sa eva homavinyāsaḥ dīkṣā saiva prakīrtitaḥ // SvaT_13.3 //
daśalakṣaṃ japedyastu ekacittaḥ samāhitaḥ /
samudragasarittīre sahāyaiḥ parivarjitaḥ // SvaT_13.4 //
homayennaramāṃsasya lakṣamekaṃ saguggulam /
jitendriyaikacittastu brahmacarye vyavasthitaḥ // SvaT_13.5 //
asādhyaṃ sādhayeddevi nātra kāryā vicāraṇā /
yāni kānīha karmāṇi catuṣpīṭhasthitāni ca // SvaT_13.6 //
adhamānyatha madhyāni hy uttamāni varānane /
tāni siddhyanti deveśi bhairavasya vaco yathā // SvaT_13.7 //
athātaḥ sampravakṣyāmi kārikākośamuttamam /
yaṃ jñātvā devadeveśi vicarantīha sādhakāḥ // SvaT_13.8 //
abhimukhakhaḍgani pātitaśūraśiraḥ śoṣitaṃ samādāya /*
raktālaktakalikhitaṃ sādhyatanau mantrayuktamabhidhānam // SvaT_13.9 //*
pretānale sutaptaṃ vidhāya niśi yatkṛte śataṃ japati /*
asurendracakravartinamasurendraguruṃ vā tamānayatyanilavegāt // SvaT_13.10 //*
pretālaktakalikhitaṃ naraśirasi pretavahnisantaptam /*
yamalokādapyacirādānayati balena pūrvavat sādhyam // SvaT_13.11 //*
mṛtanāryā vāmapadādudbaddhāyāstu pāṃsulīṃ samādāya /*
rudhirālaktakarocanayā sādhyatanuṃ mantrasaṃyuktām // SvaT_13.12 //*
khadirānale sutaptāṃ rātryardhe sammukho japaśatena /*
ānayati śacīmahalyāmathavā divasasya śatabhāgāt // SvaT_13.13 //*
udbaddhastrītanuvāmāṅghreḥ pāṃsulīṃ samādāya /*
pretālaktakanijarudhirarocanābhirvilikhya sādhyatanum // SvaT_13.14 //*
pretānale sutaptāṃ śatābhijaptāṃ svanāmamantrayutām /*
kṛtvā yakṣasurāsurapannaganārīḥ samānayatyāśu // SvaT_13.15 //*
nijavāmakare 'laktakarocanayā sādhyanāma parilikhitam /*
mantravidarbhitametajjapaśatayuktaṃ sutāpitaṃ rātrau // SvaT_13.16 //*
khadirānale vidhūme 'suragurumapyānayatyanilavegāt /*
sādhyamabhidhānalikhitaṃ bhūmitale gairikeṇa raktena // SvaT_13.17 //*
gandhodvartitavāmahastena tu tattvabījayuktena /*
ākramya bhūmilikhitaṃ sādhyābhimukho 'rdharātrakāle tu // SvaT_13.18 //*
kṣitipatimapi sāmātyaṃ cānayati nimeṣaśatabhāgāt /*
nṛkapālamadhyalikhitaṃ rocanayā raktamiśrayā sādhyam // SvaT_13.19 //*
nāma ca tasya lalāṭe mantreṇa vidarbhitaṃ samālikhya /*
gandhodakena liptaṃ nṛkapālaṃ vai dvitīyamādāya // SvaT_13.20 //*
kṛtvā kapālasampuṭamatha mṛtasūtreṇa veṣṭayet samyak /*
khadirāṅgārasutaptaṃ sikthakaliptaṃ tu tatpunaḥ kṛtvā // SvaT_13.21 //*
yāvat sikthakametat kapālalagnaṃ vilīyate tāvat /*
surapatimapyākarṣati japaśatayogānnimeṣamātreṇa // SvaT_13.22 //*
bhittau gairikalikhitaṃ mantrārṇavidarbhitaṃ tadabhidhānam /*
sādhyābhimukho rātrau vāmakarākrāntamatha japan kruddhaḥ // SvaT_13.23 //*
kroṅkārāṅkuśayogādānayati surāsurān kṣipram /*
raṇaśastraghātapatitaṃ narapiśitaṃ trimadhusaṃyutaṃ juhuyāt // SvaT_13.24 //*
viparītacakramudrāṃ baddhvā sādhyaṃ tu nikṣipenmadhye /*
sampīḍitakarasampuṭavihvalavaktraṃ karāntare dhyātvā // SvaT_13.25 //*
ānayati mahāpuruṣaṃ kṣitipatimapi divasaśatabhāgāt /*
śitaśastrapātarahitadhvajanaraśīrṣaṃ pragṛhya lakṣamayutam // SvaT_13.26 //*
tatra trirūpagaditaṃ dhāma likhitvābhipūjayedyastu /*
tasya haripavanakamalajadhanadayamendrāḥ sasiddhagandharvāḥ // SvaT_13.27 //*
vividhavarasiddhijātaṃ vidadhati vicitrāstathāparāḥ siddhīḥ /*
vyaktāvyaktaṃ tathā vyaktamavyaktaṃ tu trirūpakam // SvaT_13.28 //*
dhāmacārādhayet samyak tatra yastu vicakṣaṇaḥ /
jāyate trividhā siddhir girirājatanūdbhave // SvaT_13.29 //
suniścitamateḥ samyag girirājasya tasya vai /
raktacandanadhūliṃ tu rājikāṃ lavaṇaṃ tathā // SvaT_13.30 //
pādadhūliṃ tu sādhyasya ekīkṛtya tu peṣayet /
japan svacchandadevaṃ tu nirmathnaṃśca karadvayam // SvaT_13.31 //
citāgnau juhuyāccūrṇaṃ cāṇḍālāgnāvathāpi vā /
sādhyasyābhimukho bhūtvā prayogamimamācaret // SvaT_13.32 //
śatamekaṃ japedyāvat tāvadākarṣayennṛpam /
vaśamāyāti bhūnātha ātmanā ca dhanena ca // SvaT_13.33 //
siddha eṣa prayogastu nānyathā te vadāmyaham /
tāmeva dhūliṃ saṃgṛhya lohacūrṇavimiśritām // SvaT_13.34 //
śmaśānacīrake baddhvā saptajaptāṃ catuṣpathe /
nikhanyāṣṭāṅgulaṃ bhūmau ripunāmasamanvitām // SvaT_13.35 //
nikṣipedyasya nāmnā tāṃ sa kṣaṇāt stambhito bhavet /
tāmeva dhūliṃ saṃgṛhya pañcakonmattasaṃyutām // SvaT_13.36 //
baddhvā tāṃ pretavastreṇa ripunāmasamanvitām /
śatajaptāṃ tu tāṃ kṛtvā śmaśāne nikhaned drutam // SvaT_13.37 //
bhavatyunmattakaḥ sādhya uddhṛtāyāṃ tu mucyate /
uddhṛtaṃ vastramādāya kṣīreṇa pariśodhayet // SvaT_13.38 //
pratyānayanametaddhi siddhameva na saṃśayaḥ /
atha raktāśvamārasya kusumāni samāharet // SvaT_13.39 //
śatamaṣṭottaraṃ teṣāṃ śatajaptaṃ tu kārayet /
sakṛjjaptena puṣpeṇa liṅgamūrdhani tāḍayet // SvaT_13.40 //
evaṃ dine dine kuryād daśāhaṃ susamāhitaḥ /
tatastvekādaśaitāni saṃgṛhya kusumāni tu // SvaT_13.41 //
mahānadīṃ tato gatvā tatraikaikaṃ pravāhayet /
ānupūrvyeṇa sarvāṇi sakṛjjaptvā tu mantravit // SvaT_13.42 //
yatteṣāṃ paścimaṃ puṣpaṃ pratisrotaḥ prayāti hi /
tadgṛhītvāmbusammiśraṃ dantairaspṛṣṭamāpibet // SvaT_13.43 //
tato 'śvamārakusumaṃ raktaṃ vai śatamantritam /
tarjanyagre tu tatkṛtvā aṅguṣṭhenākramed budhaḥ // SvaT_13.44 //
bhrāmayet savyataḥ puṣpaṃ yasya nāmnā tu mantravit /
svacchandaṃ japamānastu tamākarṣayate drutam /
apasavyaṃ bhrāmayitvā punastasya visarjanam // SvaT_13.45 //


iti svacchandatantre trayodaśaḥ paṭalaḥ


śrībhairava uvāca
mudrāṇaṃ lakṣaṇaṃ vakṣye asmiṃstantre yathāsthitam /
uttānamañjaliṃ kṛtvā kapālaṃ parikīrtitam // SvaT_14.1 //
tiryakkṛtvā karaṃ vāmaṃ kaniṣṭhādyaṅgulitrayam /
aṅguṣṭhenākrameddevi ṛjvīṃ kṛtvā pradeśinīm // SvaT_14.2 //
parāṅmukhaṃ karaṃ kṛtvā skandhadeśe niveśayet /
khaṭvāṅgaṃ kīrtitaṃ hyetat khaḍgamudrāṃ nibodha me // SvaT_14.3 //
aṅguṣṭhenākrameddevi sakaniṣṭhāmanāmikām /
madhyamāṃ tarjanīṃ cordhvaṃ khaḍgamudrā prakīrtitā // SvaT_14.4 //
muṣṭiṃ baddhvā kaniṣṭhāṃ ca prasāryeta varānane /
ātmanaḥ sammukhaṃ kṛtvā spharaste kathito mayā // SvaT_14.5 //
muṣṭiṃ baddhvā tu deveśi tarjanyūrdhvaṃ tu kuñcayet /
aṅkuśaḥ kathito hyeṣa pāśamudrāṃ nibodha me // SvaT_14.6 //
tarjanīṃ vartulāṃ kṛtvā mūle 'ṅguṣṭhasya yojayet /
pāśastu kathito hyeṣa duṣṭajālanibandhakaḥ // SvaT_14.7 //
muṣṭiṃ baddhvā varārohe samprasārya pradeśinīm /
nārācastu samākhyātaḥ samāsāttava bhairavi // SvaT_14.8 //
muṣṭiṃ baddhvā prasāryeta tarjanyaṅguṣṭhakaṃ priye /
agre nikuñcayet kiñcit pinākaṃ parikīrtitam // SvaT_14.9 //
agraprasārito hastaḥ śliṣṭaśākho varānane /
parāṅmukhaṃ tu taṃ kṛtvā tv abhayaḥ parikīrtitaḥ // SvaT_14.10 //
vāmaṃ bhujaṃ prasāryaiva jānūpari niveśayet /
prasṛtaṃ darśayeddevi varaḥ sarvārthasādhakaḥ // SvaT_14.11 //
ghaṇṭākāraṃ karaṃ vāmaṃ kṛtvā caiva tvadhomukham /
dakṣahastasya tarjanyā ghṛṣed ghaṇṭā prakīrtitā // SvaT_14.12 //
kaniṣṭhikāṃ samākrāmed aṅguṣṭhena samāhitaḥ /
prasārya cāṅgulīstisras triśūlaṃ parikīrtitam // SvaT_14.13 //
daṇḍo vai muṣṭibandhena vajramudraṃ nibodha me /
vāmahastamadhaḥ kṛtvā uttānaṃ tu samāhitaḥ // SvaT_14.14 //
dakṣaṃ cādhomukhaṃ kṛtvā tv aṅguṣṭhaṃ ca kaniṣṭhikām /
ubhayorapi saṅghṛṣya vajramudrāṃ pradarśayet // SvaT_14.15 //
ḍamaruṃ muṣṭibandhena dakṣahastasya suvrate /
suṣireṇa samāyuktaṃ darśayettu varānane // SvaT_14.16 //
mudgaraṃ tu pravakṣyāmi hastau dvau samprasārayet /
mudgaraḥ kathito hyeṣa vallakīṃ ca nibodha me // SvaT_14.17 //
hastau prasārayeddevi uttānau tu samāhitaḥ /
anāme kuñcayitvā tu vīṇāmudrā prakīrtitā // SvaT_14.18 //
prasārayedaṅgulīstu kaniṣṭhānāmamadhyamāḥ /
aṅguṣṭhenākramedādyāṃ paraśuḥ samudāhṛtāḥ // SvaT_14.19 //
etā mudrā mahādevi bhairavasya pradarśayet /
āvāhane nirodhe ca tathā caiva visarjane // SvaT_14.20 //
kapālaṃ caiva khaṭvāṅgam anukteṣu pradarśayet /
kapālaṃ dhavalaṃ jñeyaṃ khaṭvāṅgaṃ ca tathaiva hi // SvaT_14.21 //
triśūlaṃ caiva nārācaṃ khaḍgo nīlotpalaprabhaḥ /
spharaṃ raktaṃ pinākaṃ ca kṛṣṇaṃ samparikīrtitam // SvaT_14.22 //
ghaṇṭā hemaprabhā jñeyāṅ kuśo marakataprabhaḥ /
pāśo bhinnāñjananibhaḥ sphaṭikābho 'bhayaḥ smṛtaḥ // SvaT_14.23 //
varaścittaprasādena dhyātavyo varavarṇini /
ḍamaruṃ hemasaṅkāśaṃ vīṇāṃ caitatsamaprabhām // SvaT_14.24 //
daṇḍaṃ raktaṃ vijānīyād vajraṃ pītaṃ vicintayet /
rājāvartanibho devi mudgaraḥ paraśustathā // SvaT_14.25 //
mudrāpīṭhaṃ samākhyātaṃ caturvargaphalodayam /
praṇavāsanamārūḍhā oṃkārādyā varānane // SvaT_14.26 //
svanāmakṛtavinyāsā namaskārāvasānikāḥ /
sādhayanti mahādevi phalāni vividhāni tu // SvaT_14.27 //
nirvighnakaraṇaṃ khyātaṃ mudrāṇāṃ lakṣaṇaṃ priye /
veditavyaṃ prayatnena sādhitavyaṃ mahātmanā // SvaT_14.28 //

iti svacchandatantre caturdaśaḥ paṭalaḥ


śrībhairava uvāca
japadhyānādiyuktasya caryāvratadharasya ca /
chummakāḥ sampravakṣyāmi sādhakasya varānane // SvaT_15.1 //
bhairavastu smṛto dhāma sarvadastu guruḥ smṛtaḥ /
sādhakastu girirjñeyaḥ putrako vimalaḥ smṛtaḥ // SvaT_15.2 //
samayī kāntadehastu bhaginyo baladarpitāḥ /
madyaṃ tu harṣaṇaṃ jñeyaṃ muditā tu surā smṛtā // SvaT_15.3 //
matysā jalacarā jñeyā māṃsaṃ ca balavardhanam /
jātaṃ prarūḍhamityāhur mṛtaṃ caiva parāṅmukham // SvaT_15.4 //
raktaṃ tvamṛtamityāhuḥ padmanālo 'ntrasañcayaḥ /
śukraṃ candraḥ samākhyātaḥ snāyuḥ sūtraṃ prakīrtitam // SvaT_15.5 //
śmaśānaṃ ḍāmaraṃ jñeyaṃ rākṣasastu bhayaṅkaraḥ /
piśāco romajananaḥ ruhā jñeyā rajasvalā // SvaT_15.6 //
rātriṃ vai cchādikāṃ viddhi prakāśaśca dinaṃ bhavet /
nayane cañcale jñeye jihvāṃ saṃgrāhikāṃ viduḥ // SvaT_15.7 //
karau dhanakarau jñeyau pādau sahacarau viduḥ /
liṅgaṃ santoṣajananaṃ bhagaḥ prītivivardhanaḥ // SvaT_15.8 //
śastraṃ vibhāgajananaṃ kartarī kāryasādhikā /
dūtī saṃvāhikā jñeyā dhūpo hlādana ucyate // SvaT_15.9 //
gandhaḥ santoṣajanano rājāno dhārakāḥ smṛtāḥ /
paśurvibodhako jñeyaś carukaḥ sārvakāmikaḥ // SvaT_15.10 //
annaṃ sādhanamityuktaṃ vasā maṇḍamihocyate /
diśāṃ mukhaṃ tu śravaṇaṃ tvak ca saṃvedanī smṛtā // SvaT_15.11 //
ghrāṇaṃ susthitamityuktaṃ mukhaṃ tu pravicārakam /
paśu pracāro vijñeyaḥ mātā dhātrīti kathyate // SvaT_15.12 //
pitaraṃ sṛṣṭikartāraṃ bhrātaraṃ pālakaṃ viduḥ /
bhaginī śubhakarī jñeyā sakhī sarvārthasādhikā // SvaT_15.13 //
mitraṃ guṇānāṃ jananaṃ guṇanāśaṃ ripuṃ viduḥ /
chit sphijau kīrtito devi dṛṣṭiścakṣuḥ prakīrtitam // SvaT_15.14 //
daśanāḥ khaṇḍakā jñeyā ādhāra udaraṃ smṛtam /
hṛdayaṃ guhyamityuktaṃ kaṭhinaṃ tvasthi viddhi hi // SvaT_15.15 //
medo vasāṃ vijānīyāt majjā puṣṭikaraḥ smṛtaḥ /
viṣṭhāṃ vidūṣikāṃ viddhi mūtraṃ snāva ihocyate // SvaT_15.16 //
kāleyakaṃ tu kusumaṃ dhūmaṃ dhṛtikaraṃ viduḥ /
melakaṃ caiva saṅghātaḥ putraḥ soddyotakaḥ smṛtaḥ // SvaT_15.17 //
duhitā hlādikā jñeyā kṣubdhaṃ vai calitaṃ viduḥ /
dūṣako jāra ityuktaḥ pītaṃ vanditameva ca // SvaT_15.18 //
bhakṣitaṃ prāptamityāhuś charditaṃ vikṛtīkṛtam /
dūṣitaṃ karṣitaṃ jñeyaṃ sammataṃ samayaṃ viduḥ // SvaT_15.19 //
mahallo rakṣako jñeyaś chagalastu kaniṣṭhakaḥ /
vinayo dehakarma syāt sādhanaṃ tu japaḥ smṛtaḥ // SvaT_15.20 //
homitaṃ siddhijananaṃ vibhāgo rocakaḥ smṛtaḥ /
kadambaṃ vṛndamityāhur viralo 'śliṣṭa ucyate // SvaT_15.21 //
vimalaḥ śiṣya ityukta icchā cājñā prakīrtitā /
devatādarśanaṃ yattat labdhaṃ śastrahataṃ viduḥ // SvaT_15.22 //
niśācaro biḍālaḥ syāt nakhinaśca vidārakāḥ /
ānītaṃ sāritaṃ jñeyaṃ rakṣitaṃ pihitaṃ tathā // SvaT_15.23 //
śikhāṃ saṃspṛśate yā tu sā tu śaktiṃ vinirdiśet /
śiraḥ pradarśayedyā tu sā ca binduṃ vinirdiśet // SvaT_15.24 //
lalāṭaṃ darśayedyā tu īśvaraṃ sā vinirdiśet /
tālukaṃ darśayedyā tu tayā rudraḥ prakīrtitaḥ // SvaT_15.25 //
jihvāṃ pradarśayedyā tu vidyāṃ sātha vinirdiśet /
sapta koṭayastu mantrāṇāṃ tasyā jñeyāstu suvrate // SvaT_15.26 //
ghaṇṭikāṃ darśayedyā tu tasyānantaḥ pradarśitaḥ /
kaṇṭhaṃ tu saṃspṛśeyā sā kālatattvaṃ vinirdiśet // SvaT_15.27 //
hṛtpadmaṃ darśayedyā tu puruṣaṃ sā vinirdiśet /
nābhiṃ pradarśayedyā tu prakṛtiṃ sā vinirdiśet // SvaT_15.28 //
tasyādhastād buddhitattvaṃ yadi syāddarśanaṃ priye /
yadā guhyaṃ spṛśeddevi ahaṃkāro 'dhidaivatam // SvaT_15.29 //
kaṭiṃ sandarśayedyā tu vyoma tatrādhidhaivatam /
ūrukau darśayeddevi pavanaṃ sā vinirdiśet // SvaT_15.30 //
jānunī darśayedyā tu tayā tejaḥ prakīrtitam /
jaṅghe pradarśayedyā tu varuṇaṃ sā vinirdiśet // SvaT_15.31 //
śarīraṃ darśayeddevi sarvavedamayaṃ priye /
pūjāgnijapayuktasya dhyānayuktasya mantriṇaḥ // SvaT_15.32 //
samayācārayuktasya kālāṃśakavidaḥ priye /
kriyopetasya deveśi yoginyastu varapradāḥ // SvaT_15.33 //
darśayanti mahādhvānaṃ nānābhogasamanvitam /
girirājasya deveśi yaṃ gatvā phalamaśnute // SvaT_15.34 //
bhairaveṇa samājñaptāḥ śaktayastu varānane /
anyāśca siddhīrvividhā adhamā madhyamottamāḥ // SvaT_15.35 //
anyatantrasamutthāśca sādhayanti na saṃśayaḥ /
evaṃ saṃkṣepataḥ proktaṃ melakaṃ tu varānane // SvaT_15.36 //
satatābhyāsayogena dadate carukaṃ svakam /
yasya samprāśanāddevi vīreśasadṛśo bhavet // SvaT_15.37 //
tasmād dhyānārcane homaṃ japam ca varavarṇini /
kurvanti bhāvitātmānas tataḥ siddhyanti mantriṇaḥ // SvaT_15.38 //


iti svacchandatantre pañcadaśaḥ paṭalaḥ