Svacchandatantra [or Svacchandabhairavatantra]
(Mula text only)


Input by members of the Saiva reading group at the EFEO in Pondicherry 2004
(Dominic Goodall, Mei Yang, Nibedita Rout, R. Sathyanarayanan, S.A.S. Sarma).


PADA INDEX



Chapter 1 typed in from Dwivedi's edition by Dominic Goodall;
Chapter 2 typed in from KSTS edition by Mei Yang;
Chapter 3 typed in from Dwivedi's edition by Dominic Goodall;
Chapter 4 typed in from the KSTS edition by S.A.S. Sarma
Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall;
Chapter 7 typed in from KSTS edition by Mei Yang;
Chapters 8-9 typed in from KSTS edition by Nibedita Rout;
Chapter 10 typed in from KSTS edition by R. Sathyanarayanan (1-673) and by Nibedita Rout (674-1280);
Chapter 11 typed in from Dwivedi's edition by Dominic Goodall;
Chapter 12 typed in from KSTS edition by Nibedita Rout;
Chapters 13, 14 and 15 typed in from Dwivedi's edition by Dominic Goodall.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








akartā nirguṇaścāhaṃ SvaT_12.49c
akartā nirguṇaścāhaṃ SvaT_12.75c
akartā puruṣaḥ smṛtaḥ SvaT_12.76d
akarmapathavartinām SvaT_10.58b
akalkavānsattvavānyo SvaT_10.71a
akalko jñānaśīlatā SvaT_10.64d
akalyaśca na kalyate SvaT_11.310b
akasmāddhūsaracchaviḥ SvaT_7.264b
akasmādvai bhavetkṛśaḥ SvaT_7.275d
akāmasya kriyā nāsti SvaT_11.316a
akāmātsaṃsṛjetsarvaṃ SvaT_11.3c
akāmānnikṣipetpuṣpaṃ SvaT_4.62a
akāra ātmatattvasya SvaT_5.14c
akāraśca ukāraśca SvaT_4.255a
akāraśca ukāraśca SvaT_4.430c
akāraśca ukāraśca SvaT_6.23a
akāraśca hakāraśca SvaT_4.349c
akāreṇa yadā yukta SvaT_4.258a
akārokāramakārāntam SvaT_5.61c
akāro brahmavācakaḥ SvaT_4.263b
akārpaṇyaṃ cāspṛhā cety SvaT_10.411a
akumārī ca vijñeyān SvaT_11.156c
akṛtaṃ ca kṛtaṃ caiva SvaT_10.982c
akṛtārtho narastāvad SvaT_6.33a
akṛtvā mānasaṃ yāgaṃ SvaT_3.32c
akrodhitvamanālasyām SvaT_10.67a
akrodho guruśuśrūṣā SvaT_10.1091a
akrodho guruśuśrūṣā SvaT_11.144c
akrodho 'steyamārjavam SvaT_12.44b
akleśāttu sukhāvaham SvaT_6.97d
akṣatāstrāṇyanekāni SvaT_3.84a
akṣapuṣpairvarārohe SvaT_9.72c
akṣapuṣpaistu veṣṭitām SvaT_6.77d
akṣamālādi kalpayet SvaT_4.497d
akṣamālādharo devaḥ SvaT_2.75c
akṣamālā samerukā SvaT_2.147d
akṣamālāṃ tu saṃgṛhya SvaT_2.137c
akṣarākṣaranirmuktaṃ SvaT_7.237c
akṣarākṣarasantānaṃ SvaT_2.139c
akṣarāntaritaṃ likhet SvaT_9.82b
akṣareṣu kuto mokṣa SvaT_7.238a
akṣavāṭaṃ tato nyaset SvaT_2.201b
akṣasūtraṃ manaḥśilām SvaT_4.12d
akṣasūtrādikaṃ dattvā SvaT_4.471c
akṣobhyā tatra tiṣṭhati SvaT_10.822b
akṣobhyā sāpyasau gaṅgā SvaT_10.485a
agadānghṛtasaṃyuktān SvaT_9.108a
agamyaṃ sarvavādinām SvaT_10.702d
agastyaśikharaṃ tatra SvaT_10.262a
agastyasahitāḥ sarve SvaT_10.267a
agastyasya prabhāveṇa tv SvaT_10.265a
agastyo vasubhaumaśca SvaT_10.1079c
agnāvevaṃ prapūjayet SvaT_4.529d
agnikanyāśca mātaraḥ SvaT_10.467b
agnikaṃ dakṣiṇe bhāge SvaT_2.178c
agnikāryavidhāneṣu SvaT_10.868a
agnikāryaṃ yathāpūrvaṃ SvaT_4.31a
agnikuṇḍasamīpaṃ tu SvaT_2.183a
agnikuṇḍasamīpe tu SvaT_4.64c
agnijvalitatejasaḥ SvaT_10.164d
agninābhau tu kandakam SvaT_2.269d
agnināsāvinirgatam SvaT_2.275d
agnibhāgāttu saṃgṛhya SvaT_2.252a
agnimūrtiṃ prakalpayet SvaT_2.271d
agnirājasupūjitāḥ SvaT_10.627d
agnirudrāḥ smṛtā hyate SvaT_10.981a
agnirudrohutāśī ca SvaT_10.626a
agnivajjvalate yogī SvaT_12.130c
agnivaddehamadhyataḥ SvaT_4.401b
agniṣṭomātyagniṣṭomau SvaT_10.403a
agniṣṭhasya tu tattejo SvaT_4.48a
agniṣṭhaṃ bhairavaṃ yajet SvaT_4.45d
agniṣṭhaṃ vai pūrakeṇa SvaT_3.200c
agnisaṃjñā tu pūrvavat SvaT_2.255b
agnihotraṃ kratūnvāpi SvaT_10.515c
agniṃ tu proddharetpaścāt SvaT_2.258c
agniṃ tu śukravaddhyātvā SvaT_2.198a
agniṃ dhyātvā tu bījavat SvaT_2.199b
agniḥ prācetaso nāma SvaT_10.428a
agnīdhratastu jātā vai SvaT_10.279c
agnīdhraśca samākhyāto SvaT_10.288a
agnīdhraścāgnibāhuśca SvaT_10.275c
agnīśarakṣovāyavya- SvaT_2.108c
agnīṣometi saṃjñe dve SvaT_2.253c
agnerbalaṃsamākramya SvaT_10.627a
agnerbālāntasaṃsthitāḥ SvaT_2.257b
agnestu bhuvanaṃ tatra SvaT_10.855c
agneḥ santarpaṇaṃ kuryāt SvaT_3.100a
agneḥ sūryasya madhyādvai SvaT_2.255c
agnau tu pūjite deve SvaT_4.100a
agnau homaṃ tu kārayet SvaT_8.16b
agnau homo gururdānaṃ SvaT_10.65c
agnau homyaścaruḥ srucā SvaT_3.117b
agnyaṃśaḥ paruṣastīvra SvaT_8.9c
agnyāgāre sāvadhānau SvaT_4.502a
agrato dakṣiṇaṃ hastaṃ SvaT_4.422c
agraprasārito hastaḥ SvaT_14.10a
agramāpūrayecchaṃbhor SvaT_2.135c
agraṃ saṃprārthya gṛhṇīyāt SvaT_4.522c
agrāhyo nityamavyayaḥ SvaT_6.12d
agre nikuñcayet kiñcit SvaT_14.9c
aghamarṣaḥ prakartavya SvaT_2.15a
aghopyamegho vajrāṅgo SvaT_10.441c
aghorasya kalā hyetā SvaT_1.56c
aghoraṃ ca yaduktavān SvaT_3.16b
aghoraṃ tatra yojayet SvaT_9.94d
aghoraṃ yojayedyathā SvaT_9.49d
aghoraḥ sāmavedastu SvaT_11.42c
aghoraḥ surapūjitaḥ SvaT_1.43d
aghorī śaktiruttamā SvaT_2.114d
aghoreṇa yathākramam SvaT_1.50d
aghorebhyo anantaram SvaT_1.41b
aghorebhyo samālikhya SvaT_1.61a
aghoreśvarīti vikhyātā SvaT_1.75c
aghoro ghoranāśanaḥ SvaT_11.282b
aghoro rudra ityuktas SvaT_11.41a
agho vasanti vai divyāḥ SvaT_10.442c
aṅkitāni svamānataḥ SvaT_10.316b
aṅkuraṃ nālavinyāsam SvaT_2.60c
aṅkuśaḥ kathito hyeṣa SvaT_14.6c
aṅkuśena niruddhyeta SvaT_9.89a
aṅkuśena samākṛṣya SvaT_4.71c
aṅgatve kīrtitāni tu SvaT_10.392d
aṅgadvīpaṃ yavākhyaṃ ca SvaT_10.258a
aṅgabhakṣaṇamudvāhaṃ SvaT_7.270c
aṅgavaktraiḥ samanvitam SvaT_13.2d
aṅgaṣaṭkasamanvitam SvaT_2.165d
aṅgaṣaṭkasamanvitam SvaT_3.14d
aṅgaṣaṭkasamanvitam SvaT_5.38b
aṅgaṣaṭkasamanvitam SvaT_9.23d
aṅgaṣaṭkasamanvitam SvaT_9.47b
aṅgaṣaṭkaṃ tato nyaset SvaT_2.100d
aṅgānāṃ tu daśāṃśakam SvaT_3.117d
aṅgānāṃ pañcakaṃ tathā SvaT_2.171b
aṅgāni vinyasetpaścāt SvaT_2.214a
aṅgāni saṃpravakṣyāmi SvaT_10.389a
aṅgānyevaṃ yathākramam SvaT_2.53d
aṅgāriṣṭāni me śṛṇu SvaT_7.263d
aṅgāriṣṭāni yāni ca SvaT_7.284b
aṅguladvayamānaṃ tu SvaT_4.345c
aṅgulāni ṣaḍeva hi SvaT_7.95d
aṅgulībhiralaṃkṛtaiḥ SvaT_10.600b
aṅgule aṅgule hyatra SvaT_7.91a
aṅgule tu sapañcāṃśe SvaT_7.135c
aṅgulena vihīne tu SvaT_7.33a
aṅgulaiḥ ṣaḍbhirekaiko SvaT_7.90c
aṅgulyaḥ sandhayaścaiva SvaT_10.838c
aṅguṣṭhajānuhṛdaye SvaT_7.310c
aṅguṣṭhamātrasahitā SvaT_10.1045a
aṅguṣṭhaṃ ca kaniṣṭhikām SvaT_14.15b
aṅguṣṭhāgrapramāṇakaḥ SvaT_10.757b
aṅguṣṭhādikaniṣṭhāntaṃ SvaT_2.32a
aṅguṣṭhānāmikābhyāṃ tu SvaT_2.235c
aṅguṣṭhānnirmitā mayā SvaT_10.165b
aṅguṣṭhābhyāṃ śrutī netre SvaT_12.152c
aṅguṣṭhena samāhitaḥ SvaT_14.13b
aṅguṣṭhenākramedādyāṃ SvaT_14.19c
aṅguṣṭhenākrameddevi SvaT_14.2c
aṅguṣṭhenākrameddevi SvaT_14.4a
aṅguṣṭhenākramed budhaḥ SvaT_13.44d
aṅgaiścaiva prakalpayet SvaT_3.108d
acalā sā tanuḥ sūkṣmā SvaT_10.822a
acālyaḥ sarvabhūtānāṃ SvaT_12.85c
acintyā cāprameyā ca SvaT_10.728c
acintyā mantraśaktirvai SvaT_4.151a
acetāḥ śīryate tanuḥ SvaT_12.106d
acchinnāmanulomena SvaT_3.80a
ajaghanyo jaghanyakaḥ SvaT_10.494d
ajayyaṃ sarvadehinām SvaT_12.31d
ajavīthī ca dakṣiṇe SvaT_10.339d
ajaśca bhuvaneśaśca SvaT_10.491c
ajinaṃ tryāyuṣaṃ tathā SvaT_10.389d
ajeśo 'nanta eva ca SvaT_10.1040d
ajñātaṃ paśugocare SvaT_10.708b
ajñānatimiraṃ hatvā SvaT_10.604a
ajñānatimirādhānām SvaT_10.681c
ajñānapaṭanirmuktaḥ SvaT_3.128a
ajñānapaṭalāpahāḥ SvaT_10.508b
ajñānabhāvamāpannaḥ SvaT_12.60a
ajñānaṃ caivamaṣṭadhā SvaT_11.155b
ajñānaṃ dūrato gatam SvaT_10.265b
ajñānena nibaddhāni tv SvaT_11.177a
añjalau bhairaveṇa tu SvaT_3.143d
aṭṭahāso dārukaśca SvaT_10.1056c
aṇimādiguṇāvāptau SvaT_4.489a
aṇimādiguṇairyutam SvaT_4.488d
aṇimādiphalaṃ labhet SvaT_4.504b
aṇimādyaṣṭakaṃ smṛtam SvaT_10.1073d
aṇimā laghimā caiva SvaT_10.1072c
aṇimā laghimā caiva SvaT_11.149c
aṇīyo dṛśyate rajaḥ SvaT_10.15b
aṇutarpaṇameva ca SvaT_4.66b
aṇḍaṃ vai vīrabhadrasya SvaT_10.761a
aṇḍānāṃ tu sahasrakam SvaT_10.3d
aṇḍānyatrohakaiḥ saha SvaT_10.6b
aṇḍaiḥ śikharamaṇḍitaiḥ SvaT_10.580d
ata ātmaguṇānaṣṭau SvaT_10.409c
ata ūrdhvaṃ tu deveśi SvaT_10.965c
ata ūrdhvaṃ nibodha me SvaT_10.89b
ata ūrdhvaṃ pravakṣyāmi SvaT_10.344a
ata ūrdhvaṃ pravakṣyāmi SvaT_10.828a
ata ūrdhvaṃ pravakṣyāmi SvaT_10.949c
ata ūrdhvaṃ pravakṣyāmi SvaT_10.1005c
ata ūrdhvaṃ mahādevi SvaT_10.1043c
ata ūrdhvaṃ vīrabhadro SvaT_10.1042c
ata ūrdhvaṃ samākhyātaṃ SvaT_10.982a
ata ūrdhvaṃ sthitā śaktiḥ SvaT_10.1241a
ata ūrdhvaṃ hariharau SvaT_10.1113a
ataśca puṣkarākhye ca SvaT_10.321c
atasīpuṣpasannibhaḥ SvaT_10.159d
atasīpuṣpasaṃkāśaṃ SvaT_2.76c
atasīpuṣpasaṃnibhaḥ SvaT_10.740b
atasīpuṣpasaṃnibhāḥ SvaT_2.64d
atastantrāvatārārthaṃ SvaT_8.27a
ataḥ parataraṃ devi SvaT_10.788c
ataḥ paraṃ tu puruṣaḥ SvaT_12.105a
ataḥ paraṃ pravakṣyāmi SvaT_9.1a
ataḥ paraṃ pravakṣyāmi SvaT_10.761c
ataḥ paraṃ pravakṣyāmi SvaT_10.799c
ataḥ paraṃ pravakṣyāmi SvaT_10.942a
ataḥ paraṃ pravakṣyāmi SvaT_10.946a
ataḥ paraṃ bhavenmāyā SvaT_10.1138c
ataḥ paraṃ varārohe SvaT_10.31a
ataḥ pāśāṃstu dīpayet SvaT_3.184b
ataḥ puruṣatattve tu SvaT_10.1069a
atāntrikāṇāmanyeṣāṃ SvaT_10.74a
atārakaṃ ca deveśi SvaT_11.154a
atāraṇamathāpi ca SvaT_11.153d
atāramasutāraṃ ca SvaT_11.153c
atikāntena rūpeṇa SvaT_10.774c
atikāntena rūpeṇa SvaT_10.777c
atikruddho 'tibhītaśca SvaT_7.276a
atiguhyaṃ samākhyātaṃ SvaT_10.873a
atidīrghastathā hrasvaḥ SvaT_1.17a
atinidrākaraścānyo SvaT_7.312c
atibhūtiśca sthāṇukaḥ SvaT_10.1058d
atimārgamiti smṛtam SvaT_11.182d
atimārgaṃ prakīrtitam SvaT_11.182b
atimārgāntagocare SvaT_11.189d
atiśubhreṇa dehena SvaT_10.780a
atisūkṣmaṃ paraṃ śivam SvaT_6.4d
atītanāgatārabdha- SvaT_4.149a
atītaṃ buddhibhāvānām SvaT_11.182a
atītaḥ suprabuddhastu SvaT_4.239c
atītānāgataṃ caiva SvaT_7.329c
atīva śobhanaṃ tacca SvaT_10.237a
ato ṛṣikulaṃ bhavet SvaT_10.1132b
ato dharmisvabhāvo hi SvaT_4.436a
ato 'nteṣṭiṃ tu hutvā vai SvaT_10.412c
atobuddhiguṇānviduḥ SvaT_10.1095b
ato bhagavatī pṛthvī SvaT_10.121c
ato rūpamavasthānaṃ SvaT_10.1163a
ato vijñānadīkṣāṃ tu SvaT_5.52c
atnacūrṇasamujjvalaiḥ SvaT_10.577b
atyadbhutamavasthitā SvaT_10.487b
atyantatamasāviṣṭāḥ SvaT_11.170a
atyarthamupabṛṃhitaḥ SvaT_7.143d
atra cāṅgārakaḥ sarpir SvaT_10.490c
atra te puṇyakarmāṇaḥ SvaT_10.754a
atra pāśopari hyātmā SvaT_4.433a
atra rājā mahendro vai SvaT_10.514c
atra homo japo dhyānaṃ SvaT_7.34a
atrākāśe pravakṣyāmi SvaT_10.886c
atrāvalokanaṃ kṛtvā SvaT_4.125a
atrāsaubhagavānrudro SvaT_10.590a
atriścaiva vasiṣṭhaśca SvaT_10.506a
atraiva tvāpyatattve tvaṃ SvaT_10.853a
atraiva bhuvanaṃ śṛṇu SvaT_10.935d
atraivādhyātmāhorātre tv SvaT_7.89c
atha kālāgnirudrādhaḥ SvaT_10.2c
atha dīkṣādhvaśuddhyarthaṃ SvaT_4.79c
atha dhyāne hyakuśalo SvaT_9.99a
atha paṅke nimajjanam SvaT_4.19d
atha raktāśvamārasya SvaT_13.39c
atha rakṣāvidhāneṣu SvaT_9.49c
atharvāñjanavacchyāmaḥ SvaT_10.530a
atharvā suśivastathā SvaT_10.1051b
athavā guṭikāṃ kṛtvā SvaT_9.91c
athavācamya suvrate SvaT_3.98d
atha vātra mahādevi SvaT_10.344c
athavā paratattvasthaḥ SvaT_7.226c
athavā mārayetkṣipraṃ SvaT_6.85c
athavā sa japādevam SvaT_7.143c
atha vā hastapādayoḥ SvaT_4.20d
atha vijñānarūpeṇa SvaT_4.515a
athātaḥ sampravakṣyāmi SvaT_13.8a
athānyatsparśavijñānaṃ SvaT_7.196c
athābdodaya ucyate SvaT_7.89d
athābhiṣeka ācārye SvaT_4.455a
athārcanaṃ pravakṣyāmi SvaT_2.1a
athā hinā mahādevi SvaT_9.94a
athaikavīramāśritya SvaT_9.47a
athaitāṃstu namaskṛtya SvaT_3.93a
athopari mahāvidyā SvaT_10.1142c
athopariṣṭātkālāgniḥ SvaT_10.11a
athopariṣṭāttattvāni SvaT_10.668a
athopariṣṭāddeveśi SvaT_10.1088c
athordhvaṃ guṇatattvaṃ tu SvaT_10.1046c
athordhvaṃ guruśiṣyāṇāṃ SvaT_10.1074a
athordhve niyatirjñeyā SvaT_10.1106a
athordhve bhuvanaṃ devyāḥ SvaT_10.711a
athordhve vāyvāvaraṇaṃ SvaT_10.873c
adakṣe dasyupīḍanam SvaT_1.23b
adattaṃ parameśvari SvaT_5.47d
adambhitvamamāyitvam SvaT_10.64c
adīkṣitānāṃ purato SvaT_5.51a
adṛṣṭavigrahāyātaṃ SvaT_8.27c
adyaprabhṛti kartavyety SvaT_4.472c
adrohī cānasūyaśca SvaT_10.61a
advaitapariniṣṭhitāḥ SvaT_10.525b
adha ūrdhvamanantastu SvaT_10.1131c
adha ūrdhvaṃ vahedyasmāt SvaT_7.23a
adha ūrdhvaṃ vyavasthitaḥ SvaT_11.34d
adhamaṃ madhyamottamam SvaT_9.46b
adhamānmadhyamottamān SvaT_2.154b
adhamānyatha madhyāni hy SvaT_13.7a
adhamā madhyamottamā SvaT_2.281b
adhamā madhyamottamā SvaT_7.120b
adhamā madhyamottamāḥ SvaT_15.35d
adhamāṃ madhyamottamam SvaT_6.53d
adharmakṣayakāriṇī SvaT_4.143d
adharmatābuddhimattvaṃ SvaT_12.72a
adharmaśca tathājñānam SvaT_10.1096a
adharmaśca tathājñānam SvaT_12.42a
adharmaścāsvatantratā SvaT_10.1101d
adharmaṃ ca tathājñānam SvaT_2.162c
adharmaṃ ca tathājñānam SvaT_11.137c
adharmājñānāvairāgyam SvaT_2.63c
adharmādyāḥ prakīrtitāḥ SvaT_11.144b
adharmādyeṣu yāni syus SvaT_11.174a
adharmeṇa nimittataḥ SvaT_11.177b
adhaścāreṇa jāto 'sau SvaT_7.240c
adhaścāre bhavetsṛṣṭir SvaT_7.240a
adhaścaiva sadāśivāt SvaT_10.1190b
adhaścordhvaṃ samantataḥ SvaT_3.210b
adhaśchādanamūrdhvagam SvaT_2.163b
adhaśchādanamūrdhvaṃ ca SvaT_2.65c
adhaśchādanamūrdhvaṃ ca SvaT_3.11c
adhastāccakravāṭasya SvaT_10.211a
adhastātte vrajantyatra SvaT_11.63a
adhastāṃ prathamāṃ tuṭim SvaT_7.77d
adhastu dhūmravarcasaḥ SvaT_10.892d
adhaḥkāraṇapañcakam SvaT_10.1260d
adhaḥ kālāgnirudro 'nyaḥ SvaT_10.657a
adhaḥpuṭe tu vijñeyā SvaT_10.1125a
adhaḥ pravahaṇe siddhir SvaT_7.57a
adhaḥśakteryāvadūrdhvaṃ SvaT_3.21c
adhaḥśaktyā vinirgataya SvaT_10.1235a
adhikārakṣaye rudrā SvaT_10.570c
adhikārakṣaye śāntā SvaT_10.1213a
adhikārapadaṃ gatā SvaT_11.267b
adhikārastathā bhogo SvaT_4.187a
adhikārasthathā bhogo SvaT_4.163c
adhikāraṃ tathaiva ca SvaT_10.349d
adhikāraṃ tathaiva ca SvaT_10.1268b
adhikāraṃ tu deśake SvaT_4.475b
adhikāraṃ prakalpayet SvaT_4.469d
adhikāraṃ prakurute SvaT_10.11c
adhikāraṃ prakurute SvaT_10.130c
adhikāraṃ prakurute SvaT_10.1171a
adhikāraṃ prakurvanti SvaT_10.1212c
adhikāraṃ prakurvanti SvaT_11.250c
adhikāraḥ śivājñayā SvaT_4.472d
adhikāro vivarjyatām SvaT_4.229d
adhipatistu mahādeva SvaT_10.914a
adhivāsaṃ pravakṣyāmi SvaT_3.1a
adhivāsaṃ rajāṃsi ca SvaT_1.9d
adhivāse tathaiveha SvaT_3.119a
adhiṣṭhātā vyavasthitaḥ SvaT_11.37d
adhiṣṭhāya tvadhastataḥ SvaT_11.17b
adhiṣṭhitaṃ śivenaiva SvaT_3.34a
adhunā kathayāmi te SvaT_4.230d
adhunā kathayāmi te SvaT_4.322d
adhunā kathayāmi te SvaT_7.26d
adhunā kathayāmi te SvaT_11.113b
adhunā kathayāmi te SvaT_11.227b
adhunā kathayiṣyāmi SvaT_11.126c
adhunā pakṣamāsāṃśca SvaT_7.49c
adhunā saṃpravakṣyāmi SvaT_10.12c
adhunā saṃpravakṣyāmi SvaT_10.285a
adhogranthau vyavasthitaḥ SvaT_10.1130b
adho binduśikhānvitam SvaT_7.221d
adho brahmabilaṃ devi SvaT_11.28a
adhobhāge praropitaḥ SvaT_10.123d
adhobhāge pravartike SvaT_4.243d
adhobhāge 'sya yojayet SvaT_8.20d
adhomadhyordhvabhāgeṣu SvaT_10.80c
adhomukhena hṛtpṛṣṭhe SvaT_3.143a
adhordhvaprāṇasaṃcare SvaT_7.93b
adhordhvaṃ saṃvyavasthitam SvaT_11.29d
adho viṣṇusamāyukto SvaT_2.37c
adho vai yātyadharmeṇa SvaT_4.250c
adhyātmagaticāreṇa SvaT_5.53a
adhyātmaśabdarūpātmā SvaT_7.107c
adhyātmaṃ tu varānane SvaT_7.167b
adhyātmaṃ tu saradhipe SvaT_7.55b
adhvanyāse kṛte sati SvaT_4.100b
adhvabhāgāṃstato maṇīn SvaT_2.149d
adhvamadhye tu ye pāśā SvaT_10.357c
adhvavāgīśikalpanā SvaT_4.507d
adhvaśuddhirato bhavet SvaT_4.99d
adhvaṣaṭkaṃ vibhāvayet SvaT_4.103d
adhvaṣṭakavyavasthitam SvaT_4.223b
adhvaṣṭkaṃ yathā prāṇe SvaT_4.241c
adhvasaṃdhiḥ prakīrtitaḥ SvaT_4.93b
adhvasṛṣṭiṃ mahādeva SvaT_11.2a
adhvā cātrāraṇiryathā SvaT_10.370b
adhvātītaṃ nirāmayam SvaT_11.122d
adhvānaṃ yugapannyaset SvaT_4.508b
adhvānaṃ yugapannyaset SvaT_4.509b
adhvānaṃ vyāpya sarvaṃ tu SvaT_4.311a
adhvānaṃ saṃdhayedagnau SvaT_4.92a
adhvānaṃ saṃpravakṣyāmi SvaT_10.2a
adhvāntasthāṃ parāṃ śāntām SvaT_4.217a
adhvā bandhasya kāraṇam SvaT_10.358d
adhvāyamadha ūrdhvagaḥ SvaT_10.1234b
adhvāyamupavarṇitaḥ SvaT_10.618b
adhvāyaṃ tu mayā jñātas SvaT_11.1a
adhvāyaṃ tu mahādeva SvaT_10.1a
adhvāvalokanaṃ paścād SvaT_4.95a
adhvopasthāpanaṃ bhavet SvaT_4.99b
anaṅgaścāṅgārodgāraḥ SvaT_10.40a
anaṇimālaghimā SvaT_11.157a
anantamāsanaṃ kalpyaṃ SvaT_3.133c
anantamāsanaṃ prāgvac SvaT_4.43c
anantavibhavāstatra SvaT_10.261a
anantaśca caturthakaḥ SvaT_10.1175b
anantaśca suṣumneśas tv SvaT_11.18a
anantaścaiva deveśi SvaT_11.21c
anantaścaiva sūkṣmaśca SvaT_10.1161c
anantastritanuḥ sūkṣmaḥ SvaT_10.1103c
anantaṃ kalpayettatra SvaT_2.271a
anantaṃ kālamīśvaram SvaT_12.115b
anantaṃ caiva kālāgniṃ SvaT_10.346c
anantaṃ caiva vinyasya SvaT_2.161c
anantaṃ parikalpayet SvaT_2.60d
anantaṃ pāramakṣobhyaṃ SvaT_10.708c
anantaṃ mūrtivigraham SvaT_3.59d
anantaṃ viśvaśaktibhiḥ SvaT_7.252b
anantaḥ parameśvaraḥ SvaT_10.5d
anantaḥ ṣaṣṭha ucyate SvaT_10.1126b
anantā eva yonayaḥ SvaT_11.171d
anantādiśikhaṇḍyantās SvaT_7.45c
anantādiśivāntakam SvaT_3.103d
anantādiśivāntakaḥ SvaT_4.459b
anantādiśivāntake SvaT_4.95d
anantādīnprakalpayet SvaT_2.263d
anantādyāsanaṃ dattvā SvaT_3.71c
anantānantasambhavam SvaT_10.1247b
anantānāthanāśritam SvaT_10.1246b
anantā nāma kīrtitā SvaT_10.996d
anantāsanamuttamam SvaT_1.38b
anantāḥ śāstrakoṭayaḥ SvaT_4.340d
anantena supūjitāḥ SvaT_10.642b
ananteśo jagatpatiḥ SvaT_10.1127b
ananto bhuvanavrātas tv SvaT_10.684c
ananto rudra eva ca SvaT_11.19d
ananto vyomarūpiṇam SvaT_10.1262b
anambhā asalilā ca SvaT_11.155c
analārṇamadhaścordhve SvaT_9.62c
anavasthā manasyatha SvaT_11.135b
anahaṃkāravānsamaḥ SvaT_10.60d
anaṃśako 'pi yo mantro SvaT_8.15c
anāthaścāpyananteśam SvaT_10.1262a
anāthaścordhvagastathā SvaT_11.18b
anāthaṃ tu jagatpatim SvaT_10.1261d
anātho 'nantarūpeṇa SvaT_11.22a
anātho viṣṇurityuktas tv SvaT_11.19c
anādinidhanāśritaḥ SvaT_7.255d
anādibodho bhava ca SvaT_4.445c
anādibodho hyatulaḥ SvaT_7.256a
anādibhavavarjitam SvaT_11.194d
anāmayamarūpakam SvaT_9.21b
anāme kuñcayitvā tu SvaT_14.18c
anāśritakalā devī SvaT_10.1255a
anāśritasya devasya SvaT_10.1261a
anāśritasya devasya SvaT_11.307c
anāśritaḥ svayaṃ brahmā SvaT_11.19a
anāśrito madhyagastu SvaT_10.1254c
anāśrito mahādevi SvaT_11.22c
anāsvādastvagandhaśca SvaT_11.135a
anityā eva gatayaḥ SvaT_10.666a
anirdeśyamanāmayam SvaT_3.27d
anivāritasandeham SvaT_12.31c
anivāryāṃ surāsuraiḥ SvaT_12.113b
anukteṣu pradarśayet SvaT_14.21b
anukrameṇa dātavyaḥ SvaT_4.539a
anugṛhṇāti bhāskaraḥ SvaT_11.97b
anugrahakaraṃ devaṃ SvaT_1.3c
anugrahaṃ prakurvanti SvaT_11.56a
anugrahāya martyānāṃ SvaT_1.12a
anugrahārthaṃ lokānāṃ SvaT_10.992c
anujñātastu devena SvaT_6.89c
anujñātotthito yāyād SvaT_3.88c
anuddhṛte kathaṃ yogaḥ SvaT_10.418a
anudhyātāḥ śivena tu SvaT_11.61b
anudhyānācchivecchayā SvaT_10.614d
anubhāvo bavettatra SvaT_4.384c
anulomagataṃ devaṃ SvaT_6.95a
anulomavilomake SvaT_3.119d
anulomavilomataḥ SvaT_4.496b
anuṣṭupchandasā baddhaṃ SvaT_8.31a
anekaguṇasaṃpanno SvaT_10.196c
anekarudrakoṭībhir SvaT_10.12a
anena parimāṇena SvaT_10.21c
anena parimāṇena SvaT_11.265a
anena parimāṇena SvaT_11.308a
anena yojayetsarvaṃ SvaT_1.38c
anenābdastu pūrvavat SvaT_11.208b
anenaiva ca yogena SvaT_4.260a
anenaiva tu kālena SvaT_4.442a
anenaiva tu dehena SvaT_12.137c
anenaiva varārohe SvaT_10.387c
anenaiva vidhānena SvaT_4.539c
anaiśvaryasya bhāvo 'yam SvaT_12.63a
anaiśvaryaṃ ca deveśi SvaT_11.158c
anaiśvaryaṃ ca prāgdiśaḥ SvaT_2.63d
anaiśvaryaṃ hi paiśāce SvaT_11.159c
anaiśvaryādibhiścaite SvaT_11.158e
anoghāvṛṣṭireva ca SvaT_11.155d
anaupamyaguṇānvitāḥ SvaT_10.7b
anaupamyamanāmayam SvaT_10.364d
anaupamyāmanāmayām SvaT_4.217b
antarātmā sa vijñeyo SvaT_11.86a
antare samavasthitam SvaT_10.756d
antardehe samācaret SvaT_3.10b
antarbhuvanasaṃghātai SvaT_10.764c
antarbhuvanasaṃghātair SvaT_10.743c
antarbhūtā avīcau tu SvaT_10.85c
antarbhūtānvicintayet SvaT_10.92b
antarbhūtāḥ prakīrtitāḥ SvaT_10.1180d
antarbhūtāḥ sthitāścānye SvaT_10.1065c
antaryāgaṃ yathāpūrvam SvaT_7.292c
antarvedyāṃ supuṇyāyāṃ SvaT_9.38c
antaḥkaraṇamātmasthaṃ SvaT_10.932c
antaḥkaraṇavinyāsaṃ SvaT_4.227c
antaḥsthaḥ kālarūpeṇa SvaT_7.146a
ante cāpi punastathā SvaT_11.224b
ante jātiṃ prakalpayet SvaT_1.72b
ante 'sya uddharenmantrān SvaT_1.37c
antyajāñchūdraviṭ kṣatra SvaT_10.384c
antyajān brāhmaṇāvadhi SvaT_10.385d
antyaṃ tairdaśabhiḥ smṛtam SvaT_11.262d
antyaṃ daśāhataṃ kṛtvā SvaT_11.263a
andhakāro divākṛtiḥ SvaT_10.310d
andhakūpe ca patanam SvaT_4.19c
andhatāmisramityāhur SvaT_11.139a
andhatvaṃ śrotrarogaṃ ca SvaT_7.308a
annapānapraveśane SvaT_12.7b
annaprāśanacūḍakam SvaT_10.387b
annaṃ sādhanamityuktaṃ SvaT_15.11a
anyakalpotthitāni ca SvaT_6.94b
anyatantrasamutthāśca SvaT_15.36a
anyatantroktalakṣaṇāḥ SvaT_10.1105b
anyattantraprasiddhiṃ tu SvaT_4.159a
anyatra paripaṭhyate SvaT_10.728d
anyatraikāṃśataḥ sthitāḥ SvaT_10.1034b
anyathā tu pṛthak pṛthak SvaT_4.305b
anyathā na bhaveddevi SvaT_4.440a
anyathā naiva jānanti SvaT_10.364a
anyathā naiva mucyante SvaT_6.39c
anyathā naiva yojayet SvaT_5.72d
anyathā pravahedyadā SvaT_7.171b
anyathā prāksvarūpeṇa SvaT_4.414c
anyathā siddhibhāgbhavet SvaT_7.88b
anyaśāstrarato yastu SvaT_1.18a
anyaśāstravidaśca ye SvaT_12.120b
anyasyāmaśubhaṃ viddhi SvaT_3.195a
anyāni ca varānane SvaT_5.48b
anyānyapi tvayuktāni SvaT_12.57c
anyānyapi viśeṣataḥ SvaT_12.26b
anyāśca siddhīrvividhā SvaT_15.35c
anye tu guṇarūpakāḥ SvaT_12.155d
anyeṣāmapi jantūnāṃ SvaT_10.367a
anye saptasvarūpeṇa SvaT_11.165c
anyaiśca parivāritam SvaT_10.743d
anyonyābhibhavāste ca SvaT_11.169c
anveṣṭavyaḥ prayatnataḥ SvaT_12.164d
apakāraśatairyuktaṃ SvaT_6.86a
apabhraṣṭānunāsikā SvaT_12.10b
apabhraṃśo 'nunāsikyaḥ SvaT_12.20c
aparasthāṃ sucihnitām SvaT_5.30b
aparasthena sūryeṇa SvaT_5.30c
aparaṃ kalpayitvā tu SvaT_1.47c
aparaṃ cādhvamadhyagam SvaT_4.403b
aparaṃ cāpyāhutibhiḥ SvaT_2.210c
aparaḥ śaktimūrdhastho SvaT_4.330c
aparaḥ ṣoḍaśo yāvat SvaT_4.329a
aparā brahmaṇo 'ṇḍaṃ vai SvaT_10.920c
aparārdhaṃ niśā bhavet SvaT_7.91d
aparā sā tanuḥ sthūlā SvaT_4.407a
aparāsyatrirāhutyā SvaT_2.203c
aparāsyena tadvaktra- SvaT_2.240c
apareṇa nagāstatra SvaT_10.272a
apareṇa mahīdharau SvaT_10.209d
apareṇa samanvitaḥ SvaT_6.25b
apavargaphalapradāḥ SvaT_5.45b
apasavyaṃ bhrāmayitvā SvaT_13.45e
apasavyena pūryeta SvaT_7.294c
apānastu kariṣyati SvaT_7.308b
apānena vinirgatāḥ SvaT_6.68d
apāṃ nidherbhagavato SvaT_10.792a
apāṃ yoniṃ parāṃ prāptāḥ SvaT_10.799a
api jñānaśatairapi SvaT_10.705d
apunarbhavakāraṇam SvaT_11.185b
aptattvaṃ caiva tadadha SvaT_11.24c
aptattvāttu samārabhya SvaT_11.280c
aptattvādāvanukramāt SvaT_10.674d
aptattve tu sthito viṣṇū SvaT_11.38a
aprakāśaḥ svadehastho SvaT_6.10c
apratarkyamanaupamam SvaT_11.287b
aprameyaguṇānvitaiḥ SvaT_10.1209b
aprameyamasaṃkhyeyam SvaT_10.702c
aprameyaṃ tato jñeyaṃ SvaT_10.674a
apramodo 'pramuditam SvaT_11.154c
apravāse pradātavyaṃ SvaT_6.62a
aprāptiraprākāmyaṃ cā- SvaT_11.157c
abudhaśca budhaścaiva SvaT_11.83c
abudhastiṣṭhate tatra SvaT_11.95c
abudhastu tadā bhavet SvaT_4.238b
abudhastu samākhyātaḥ SvaT_11.96a
abudhaṃ ca punardevi SvaT_11.91a
abudhānāṃ parā smṛtā SvaT_10.827b
abdadvayaṃ sa jīvettu SvaT_7.176c
abdaṃ māsaṃ tathā pakṣaṃ SvaT_7.204a
abdaṃ vai pūrvavat smṛtam SvaT_11.252b
abdānāṃ tu śate pūrṇe SvaT_11.252c
abbindumiva puṣkare SvaT_12.109d
abhayaṃ sarvasattvebhyo SvaT_12.46a
abhayaḥ parikīrtitaḥ SvaT_14.10d
abhāvaṃ bhāvanātītaṃ SvaT_11.191c
abhāvaṃ bhāvayettadā SvaT_4.141b
abhāvaṃ bhāvayettasmin SvaT_4.169a
abhāvaṃ bhāvayetsadā SvaT_4.277b
abhāvaṃ bhāvayetsadā SvaT_12.166b
abhāvaṃ bhāvyaṃ bhāvena SvaT_4.278a
abhāvaṃ labhate padam SvaT_4.278d
abhāvaḥ sa vidhīyate SvaT_4.268d
abhāvaḥ sa samuddiṣṭo SvaT_4.293a
abhāve parame pade SvaT_11.191b
abhicāraprasiddhidaḥ SvaT_7.161b
abhinnena kuto mokṣaṃ SvaT_4.376c
abhimantrya varānane SvaT_2.9b
abhimantrya ṣaḍaṅgena SvaT_2.239a
abhimānaṃ tathoccārya SvaT_5.54a
abhimānaṃ tu kārayet SvaT_4.423d
abhimukhakhaḍgani pātitaśūraśiraḥ śoṣitaṃ samādāya SvaT_13.9/a
abhilāṣo malo 'tra tu SvaT_4.105d
abhiṣiktastvadājñayā SvaT_4.474b
abhiṣiktā mahābalāḥ SvaT_10.277b
abhiṣikto 'nyavāsastu SvaT_4.468c
abhiṣikto mayācāryas SvaT_4.478a
abhiṣicya praveśyainaṃ SvaT_4.496c
abhiṣiñcettu sādhakam SvaT_4.489d
abhiṣekaṃ prakurvīta SvaT_2.20a
abhiṣekaṃ pradāpayet SvaT_4.467b
abhiṣekaṃ samācaret SvaT_4.462b
abhīpsitaṃ phalaṃ tatra SvaT_7.48c
abhyāsādacirāllabhet SvaT_6.16d
amante satataṃ priye SvaT_10.321b
amareśaśatātyaye SvaT_11.283b
amareśaścaturthakaḥ SvaT_10.1082b
amareśaṃ prabhāsaṃ ca SvaT_10.853c
amātraḥ paramo 'vyayaḥ SvaT_4.355d
amātsaryamamānitvaṃ SvaT_10.61c
amāvasyā tu sā jñeyā SvaT_7.68c
amāvasyāṃ viśecchaśī SvaT_2.256b
amāṃ kalāṃ tu candrasya SvaT_10.999a
amukasya vaśaṃ yātu SvaT_9.70a
amuko 'tra varārohe SvaT_9.69c
amunoktakrameṇaiva SvaT_7.119c
amunoktena suvrate SvaT_7.125b
amunokte varārohe SvaT_7.142a
amṛtatvaṃ dhruveṇa tu SvaT_2.198d
amṛtatvaṃ śivena tu SvaT_2.239b
amṛtaṃ dhyāyato jayaḥ SvaT_7.217d
amṛtaṃ pāratauṣadhīḥ SvaT_4.12b
amṛtaṃ mṛtyunāśanam SvaT_7.223b
amṛtaṃ sravate candro SvaT_7.71c
amṛtānpūrvavat kuru SvaT_4.514b
amṛtāpūritaṃ dehaṃ SvaT_7.224c
amṛtārthī varānane SvaT_7.71b
amṛtīkaraṇaṃ tathā SvaT_3.60d
amṛteśasamo bhavet SvaT_7.225b
amṛtodbhavo 'rtho divyaḥ SvaT_10.496a
amṛto nāma vai tatra SvaT_10.962a
amṛtopamāni svādūni SvaT_10.319a
amokṣe mokṣalipsayā SvaT_10.1141d
amokṣe mokṣalipsayā SvaT_12.121b
amoghavīryāḥ sarvajñāḥ SvaT_10.1147a
amoghe vināyakā ghorā SvaT_10.444a
amoghe saṃpratiṣṭhitāḥ SvaT_10.434b
ambareṣo 'ṅgārarāśiḥ SvaT_10.36a
ambā ca salilā oghā SvaT_10.1069c
ambuhartā ca nārīśaḥ SvaT_10.1050c
ambhā ca salilā odhā SvaT_11.147c
ammayaṃ tu ghanaṃ cāpi SvaT_10.756a
ayatnādeva sarvadā SvaT_7.58d
ayanadvayaparyanta SvaT_7.121a
ayanadvayamākhyātaṃ SvaT_7.120c
ayanaṃ ca tribhistribhiḥ SvaT_11.206d
ayanaṃ vatsaraścaiva SvaT_4.284a
ayane ṣaḍaṅgulaścāraḥ SvaT_4.323a
ayaṃ śabda udāhṛtaḥ SvaT_7.306b
ayaḥpaṭṭastathaiva ca SvaT_10.90b
ayuktasyāpi ca prāṇe SvaT_7.186c
ayukto vāpi suvrate SvaT_7.263b
ayutaṃ taddhi kīrtitam SvaT_11.259d
ayutānāṃ sahasrakam SvaT_10.4b
ayutāyutasaṃkhyayā SvaT_10.423d
ayutāyuṣo janāstatra SvaT_10.230c
ayogī yāni jānāti SvaT_7.263a
arakasthā niveśayet SvaT_9.54b
araṇyādisamudbhūtaṃ SvaT_2.197c
arandhraṃ nirvraṇaṃ samam SvaT_9.57b
aramyakamathāpi ca SvaT_11.154d
arirjñeyaścaturthake SvaT_8.23b
ariṣṭacihnitaṃ jñātvā SvaT_9.59a
arisādhyau parityajya SvaT_8.23c
aruṇaścaiva sārathiḥ SvaT_10.497d
aruṇā ghoṣā devī ca SvaT_9.25c
aruṇādityasaṃnibham SvaT_10.930d
arūpaṃ śabdatanmātraṃ SvaT_12.97c
arūpā rūpanirmuktaḥ SvaT_11.313c
arkadīptaṃ tu kārayet SvaT_2.5b
arkabhābhyāṃ kuṇḍalābhyām SvaT_10.862a
arghatrayaprakalpanam SvaT_4.39d
arghapūjādikaṃ kṛtvā SvaT_4.477c
arghahastaḥ subhāvitaḥ SvaT_2.183b
arghahasto digīśvarān SvaT_3.88d
arghaṃ dattvā maheśāni SvaT_2.105a
arghyapādyopahāraiśca SvaT_2.24c
arcayanti harātmajam SvaT_10.443d
arcayedbhūṣayetpunaḥ SvaT_2.104d
arjane bhogatallaye SvaT_4.510b
arjite [ārjite] sati bhoktavyo SvaT_4.120a
arthadā muktidāyikā SvaT_2.266d
arthaṃ cāhutitrayam SvaT_4.65d
arthipratyarthibhāvena SvaT_4.340a
ardhacandrakṛtāṭopāṃ SvaT_1.40a
ardhacandravidhānataḥ SvaT_5.25b
ardhacandrastadūrdhve tu SvaT_10.1219c
ardhacandraṃ tu bhittvā vai SvaT_4.378a
ardhacandraṃ nirodhikām SvaT_5.70d
ardhacandraṃ vibhedayet SvaT_4.377b
ardhacandrākṛtīni ca SvaT_10.688b
ardhacandrānnirodhinyām SvaT_5.58c
ardhacandre sthitāhyetā SvaT_10.1221a
ardhacandro nirodhikā SvaT_5.78b
ardhacandro nirodhī ca SvaT_4.255c
ardhacandro nirodhī ca SvaT_4.431a
ardhanārīśvaraścaiva SvaT_10.1084a
ardhanārīśvarastathā SvaT_10.1059d
ardhamātraḥ smṛto binduḥ SvaT_10.1222a
ardhamāsaṃ sa jīvati SvaT_7.281d
ardharātre caturthakam SvaT_7.169b
ardharātro 'marāvatyām SvaT_10.337c
ardhahasto vrajedagnim SvaT_4.226c
ardhahomādi pūrvavat SvaT_4.161b
ardhaṃ dakṣiṇato vahet SvaT_7.165b
ardhaṃ savyāpasavyataḥ SvaT_4.523d
ardhāmācamanaṃ datvā SvaT_4.530c
ardhena sā bhagavatī SvaT_10.819c
ardhyaṃ pādyaṃ ca dhūpaṃ ca SvaT_2.174c
ardhyaṃ pādyaṃ samāhitaḥ SvaT_2.172b
arpayedviṣṇave sadā SvaT_4.167d
arbudatrayameva ca SvaT_11.227d
arbudānyatha vṛndāni SvaT_10.4c
arbudairdaśabhirvṛndaṃ SvaT_11.261a
aryanto 'pi hi suvrate SvaT_8.15b
aryamā indravaruṇau SvaT_10.494a
arśāsi stambha eva ca SvaT_7.194b
alakṣyo 'bhāva ucyate SvaT_4.277d
alambusā kuhūścaiva SvaT_7.16a
alaṃkṛtaśubhānanaḥ SvaT_10.862b
alipuñjanibhaiḥ keśair SvaT_10.554c
aluptaśaktivibhavaṃ SvaT_11.124c
aluptaśaktivibhavā SvaT_10.1137c
alepako viśuddhātmā SvaT_12.133a
aloko dahanastathā SvaT_10.43b
alpavīryaparākramāḥ SvaT_1.6b
alpasattvāśca śaṃkara SvaT_1.6d
alpāyuṣo 'lpavittāśca SvaT_1.6c
avagūhya ca sarvāṅgair SvaT_10.564c
avatāritā tu sā devī SvaT_10.848a
avatāritā vadhārtāya SvaT_10.725c
avatārya mahādeva SvaT_10.179a
avatīryātmajanmānaṃ SvaT_10.973a
avadaṃśānyanekāni SvaT_2.134a
avadyotaḥ śivāgninā SvaT_2.236d
avadhyastridaśairapi SvaT_6.57b
avamānācca dakṣasya SvaT_10.998c
avargeṇa prapūjayet SvaT_1.33d
avarge tu mahālakṣmīḥ SvaT_1.34c
avalambya bhaktimātraṃ SvaT_4.520c
avaśitvaṃ tathā caivā- SvaT_11.158a
avaśiṣṭaṃ tu bhāgārdhaṃ SvaT_2.4c
avākśirāḥ trirāvartaḥ SvaT_10.52a
avighnārthaṃ sadā bhava SvaT_3.88b
avicchinnastvasau bhavet SvaT_5.78d
aviditvā paraṃ tattvaṃ SvaT_4.391c
avibhāgena sarvataḥ SvaT_4.402d
avimuktaṃ mahālayam SvaT_10.887b
avivekī bhavettasmād SvaT_4.546a
avivekena deveśi SvaT_4.546c
avīciścaiva vikhyātaḥ SvaT_10.79c
avīciṃ śodhayetpriye SvaT_10.81d
avīciḥ kriminicayo SvaT_10.83c
avīcī rauravaścaiva SvaT_10.33a
avīcau kṛminarakān SvaT_10.91c
avairāgyamanīśitā SvaT_10.1096b
avairāgyamanaiśvaram SvaT_2.162d
avairāgyamanaiśvaram SvaT_11.137d
avairāgyamanaiśvaram SvaT_12.42b
avairāgyaṃ ca rākṣase SvaT_11.159d
avairāgyādanaiśvaryaṃ SvaT_11.178a
avairāgye na khidyate SvaT_12.61b
avyaktadhvanirakṣaraḥ SvaT_10.1235d
avyaktaṃ triguṇaṃ vakṣye SvaT_12.63c
avyaktāddaśabhirbhāgair SvaT_10.13c
avyakte ca dinaṃ proktaṃ SvaT_11.292a
avyāpāraḥ parārtheṣu SvaT_10.66c
avyucchedādvyavasthitaḥ SvaT_10.684d
aśanirvāyusaṃkṣobhāt SvaT_10.436c
aśaniśca sutaptaśca SvaT_10.88a
aśanī vṛṣṭimudgarau SvaT_10.45d
aśitaṃ līḍhapītaṃ ca SvaT_7.308c
aśivaḥ sa tu vijñeyo SvaT_3.33a
aśuddhaṃ dīrghameva ca SvaT_4.153d
aśuddhaḥ svamarudrecyaḥ SvaT_2.33c
aśuddhādhvavyavasthitaḥ SvaT_2.58b
aśubhānyapyaśeṣataḥ SvaT_7.206d
aśubhā hyevamākhyātā SvaT_4.28a
aśubhāṃśavināśanam SvaT_4.86b
aśubhāṃśca nibodha me SvaT_4.18d
aśubhāṃśca varānane SvaT_4.3b
aśubheṣu tu homayet SvaT_4.28d
aśūnyaṃ śūnyamityuktaṃ SvaT_4.292c
aśeṣabhuvanādhāra- SvaT_11.279c
aśeṣabhogasampannaṃ SvaT_10.1245a
aśokapallavākāraiḥ SvaT_10.556c
aśokastabakacchaviḥ SvaT_10.765d
aśokastavakānāṃ ca SvaT_10.856a
aśokastavakābhāni SvaT_10.699a
aśokaiḥ priyasaṃgamaḥ SvaT_2.283d
aśoko 'tha varāhaśca SvaT_10.271c
aśoko hariparvataḥ SvaT_10.218b
aśaucaṃ ca tataḥ param SvaT_11.151d
aśvamārasya mūlaṃ tu SvaT_9.102a
aśvamedhaṃ tataḥ paścāj SvaT_10.407c
aśvamedhāyutasya ca SvaT_12.126d
aśvavaktraiḥ śubhānanaiḥ SvaT_10.750d
aśvāsyo gopalādaśca SvaT_10.43a
aśvinau tatra deveśi SvaT_10.162c
aṣṭakāḥ pārvaṇī śrāddhaṃ SvaT_10.399a
aṣṭacatvāriṃśadguṇaṃ SvaT_11.162c
aṣṭadhā parikīrtitam SvaT_11.158d
aṣṭadhā sa tu deveśi SvaT_11.6a
aṣṭapatraṃ mahādīptaṃ SvaT_2.56c
aṣṭapatraṃ sakarṇikam SvaT_5.31d
aṣṭapatraṃ sakarṇikam SvaT_9.15d
aṣṭapatraṃ sakarṇikam SvaT_9.78d
aṣṭapatre kuśeśaye SvaT_9.47d
aṣṭaparvādhikaṃ budhaḥ SvaT_5.19d
aṣṭamaṃ parikīrtitam SvaT_10.1135b
aṣṭamaṃ parikīrtitam SvaT_11.150d
aṣṭamāṃśaḥ kṣaṇaḥ smṛtaḥ SvaT_11.201b
aṣṭamī ca kumārī syād SvaT_11.148c
aṣṭame vṛṣarājastu SvaT_10.488a
aṣṭavargavibhinnā ca SvaT_10.1144a
aṣṭavidyeśvarairyukto SvaT_10.1152a
aṣṭasaṃkhyopalakṣitam SvaT_5.32b
aṣṭāṅgapatanaṃ kṛtvā SvaT_4.518a
aṣṭāṅgāni tathā trīṇi SvaT_2.213a
aṣṭātriṃśatkalābhedaṃ SvaT_2.86a
aṣṭātriṃśatkalāyutam SvaT_2.273b
aṣṭātriṃśatkalāvadhi SvaT_3.138d
aṣṭātriṃśattamaṃ taṃ tu SvaT_10.408c
aṣṭādaśaguṇānvitam SvaT_7.231d
aṣṭādaśabhujaṃ devaṃ SvaT_2.94a
aṣṭānavatikoṭayaḥ SvaT_10.617d
aṣṭānāṃ devayonīnām SvaT_10.935c
aṣṭānāṃ paramāṇūnāṃ SvaT_10.16a
aṣṭābhirvyāpya tiṣṭhati SvaT_10.1036b
aṣṭāraṃ cakrakaṃ priye SvaT_11.186d
aṣṭāvātmaguṇāḥ smṛtāḥ SvaT_10.411b
aṣṭāviṃśatiḥ padāni SvaT_4.103a
aṣṭāvete samākhyātā SvaT_11.138a
aṣṭāvevāhutīrdattvā SvaT_4.489c
aṣṭāṃśaśca nirodhikā SvaT_10.1222d
aṣṭotkṛṣṭaśatenaiva SvaT_3.112c
aṣṭotkṛṣṭaṃ varānane SvaT_2.276d
aṣṭottaraśataṃ dhāmnā SvaT_4.29a
aṣṭottaraśataṃ dhāmnā SvaT_4.41c
aṣṭottaraśataṃ hutiḥ SvaT_3.119b
aṣṭottaraśataṃ hutiḥ SvaT_3.120b
aṣṭottaraśataṃ hutvā SvaT_3.196c
aṣṭottaraśataṃ hutvā SvaT_4.530a
aṣṭottaraśatenaiva SvaT_2.147c
aṣṭottaraśatenaiva SvaT_4.461a
aṣṭau te ca gaṇeśvarāḥ SvaT_7.44d
aṣṭau te harayaḥproktās SvaT_10.594c
aṣṭau devān prapūjayet SvaT_5.40b
aṣṭau putrā niveśitāḥ SvaT_10.282d
aṣṭau yavā varārohe SvaT_10.18c
aṣṭau lakṣāṇi suvrate SvaT_11.217b
aṣṭau vai varavarṇini SvaT_1.56d
aṣṭau śabdāḥ prakīrtitāḥ SvaT_11.7b
aṣṭau samparikīrtitāḥ SvaT_1.59b
aṣṭau sṛṣṭiriyaṃ smṛtā SvaT_10.1033d
asaṅkhyeyāśca saṃgrāmāḥ SvaT_10.826c
asatkarmaratānāṃ ca SvaT_10.54a
asadāpramuditaṃ tad SvaT_11.155a
asadyuktivicārajñāḥ SvaT_10.1141a
asantoṣo 'nārjavaṃ ca SvaT_11.152a
asaṃkhyaśikharāṇi ca SvaT_10.692b
asaṃkhyātā vyavasthitāḥ SvaT_11.30d
asaṃkhyātāḥ sahasrāṇi SvaT_10.645c
asaṃkhyātāḥ sahasrāṇi SvaT_10.915a
asaṃkhyā ye 'pi suvrate SvaT_10.412b
asaṃkhyeyānyanekaśaḥ SvaT_11.31b
asādhyaṃ sādhayatyāśu SvaT_9.75c
asādhyaṃ sādhayeddevi SvaT_13.6a
asitāñjanaśailābhyāṃ SvaT_10.714c
asinā cābhimantraṇam SvaT_2.186d
asinaivāgnikuṇḍaṃ tad SvaT_2.188a
asiparvata eva ca SvaT_10.84b
asiṣṭhādyāṃśakāstathā SvaT_10.1075b
asistālo drumaścaiva SvaT_10.35a
asutāramasupāram SvaT_11.156a
asunetramataḥ param SvaT_11.156b
asurāṇāṃ vadhārthāya SvaT_10.165a
asurāṇāṃ vadhārthāya SvaT_10.1027a
asurendracakravartinamasurendraguruṃ vā tamānayatyanilavegāt SvaT_13.10/b
asṛkpūyahradaścaiva SvaT_10.38a
astameti yamasya ca SvaT_10.337d
astādristha ivāṃśumān SvaT_10.784d
astrajaptena deveśi SvaT_2.157a
astradarbheṇa collikhet SvaT_2.184b
astraprākāracintanam SvaT_3.205b
astraprākāramāropya SvaT_4.38c
astrabhūtāni cintayet SvaT_3.66b
astramantramanusmaran SvaT_2.202d
astramantramanusmaran SvaT_3.82b
astramantraṃ phaḍantagam SvaT_4.70b
astramantreṇa kārayet SvaT_3.108b
astramantreṇa cālabhet SvaT_3.123d
astramantreṇa te sarve SvaT_2.220a
astramantreṇa bhāmini SvaT_2.184d
astramantreṇa saṃchedya SvaT_4.176a
astramantreṇa saṃharet SvaT_3.66d
astramuccārya saṃprokṣya SvaT_2.200c
astraṃ ca pravibhāgaśaḥ SvaT_2.109b
astrāṇi lokapālāśca SvaT_2.129a
astrāṇi lokapālāṃśca SvaT_3.18c
astrābhimantritaṃ darbhaṃ SvaT_3.61c
astreṇa kṣālayettacca SvaT_3.55a
astreṇa pañcagavyena SvaT_3.64c
astreṇa pariśodhayet SvaT_2.30b
astreṇa pariśodhayet SvaT_3.132d
astreṇa prokṣayecchiṣyaṃ SvaT_4.69a
astreṇa prokṣayetkuṇḍaṃ SvaT_2.217a
astreṇa mārjayedadbhir SvaT_2.229a
astreṇa vījayedagnim SvaT_2.215c
astreṇājyaṃ kuśodakam SvaT_3.57d
astreṇaiva caturdikṣu SvaT_2.201c
astreṇaiva tu pūjayet SvaT_2.215d
astreṇaiva tu mantreṇa SvaT_2.236c
astreṇaivāhutitrayam SvaT_2.216b
asthibhaṅgaḥ krakacachedaḥ SvaT_10.86a
asthibhaṅgaḥ pūtimāṃsaḥ SvaT_10.41c
asminnabdodaye bhūyo SvaT_7.122c
asminnevamahorātre SvaT_7.64c
asmiṃstantre yathāsthitam SvaT_14.1b
asmiṃstu ye yathā rudrā SvaT_10.1129a
asya dharmaṃ pravakṣyāmi SvaT_12.64c
asya bāhye ahaṃkāraḥ SvaT_10.888c
asya bāhye tamo ghoraṃ SvaT_10.340c
asya madhye varārohe SvaT_10.335c
asya mantraḥ purākhyāto SvaT_9.11a
asyoccaraṇamātreṇa SvaT_1.70a
asyopari tathā cāṣṭau SvaT_10.1031a
ahaṅkārasamāvṛtam SvaT_2.41d
ahaṅkārastu vai tridhā SvaT_11.127d
ahaṅkārastridhā prokto SvaT_11.136c
ahaṅkāreṇa mohitaḥ SvaT_12.30d
ahaṅkāro nibadhnāti SvaT_12.40a
ahani dvādaśa proktā SvaT_7.168a
ahameva paraṃ tattvaṃ SvaT_4.424a
ahameva paro haṃsaḥ SvaT_4.399c
ahaṃ kartā ca bhoktā ca SvaT_12.82a
ahaṃkārastvanukramāt SvaT_11.25d
ahaṃkāraṃ ca trividhaṃ SvaT_10.1096c
ahaṃkāraṃ tathāpyevaṃ SvaT_4.191a
ahaṃkāraḥ tadūrdhvaṃ tu SvaT_10.669a
ahaṃkāraḥ pravartate SvaT_10.932b
ahaṃkārādathordhvaṃ tu SvaT_10.934c
ahaṃkārādadhaḥ priye SvaT_10.895d
ahaṃkāreśvaraḥ prabhuḥ SvaT_10.890d
ahaṃkāro 'dhidaivatam SvaT_15.29d
ahaṃkāro dhīrmanaśca SvaT_7.235a
ahaṃkāro bhavedyoddhā SvaT_12.143a
ahaṃkṛtāni yānyeva SvaT_12.164a
ahaṃ jāto mahākule SvaT_12.36d
ahaṃ dātā ca bhoktā ca SvaT_12.37a
ahaṃ pāpī durācāro SvaT_12.38c
ahaṃ yoddhā ca saṃgrāme SvaT_12.37c
ahaṃ vidvānahaṃ bhogī tv SvaT_12.36c
ahikañcukavat priye SvaT_6.31d
ahiṃsā satyamasteyaṃ SvaT_10.1090c
ahiṃsā satyamasteyaṃ SvaT_11.145a
ahīnāṃ nicayaścaiva SvaT_10.44a
ahorātragatiṃ prāṇe SvaT_7.26c
ahorātradvayena tu SvaT_7.176d
ahorātravibhāgataḥ SvaT_7.21b
ahorātravibhāgena SvaT_4.280c
ahorātravibhāgo 'yam SvaT_7.49a
ahorātravivarjitaḥ SvaT_7.256d
ahorātraśataiścaiva SvaT_11.204a
ahorātrastu mānuṣaḥ SvaT_11.203d
ahorātrastu yaḥ proktaḥ SvaT_7.61a
ahorātrastu yaḥ prokto SvaT_7.125c
ahorātrastvato 'ṣṭabhiḥ SvaT_7.29b
ahorātrastvayaṃ proktaḥ SvaT_11.298a
ahorātraṃ bhramantyete SvaT_10.500c
ahorātrāyaneṣu ca SvaT_12.148b
ahorātrāstu ṣaṣṭyabde SvaT_7.138c
ahorātreṇa cānena SvaT_11.252a
ahorātreṇa bāhyena SvaT_7.55a
ahorātreṇa muktidam SvaT_7.169d
ahorātreṇa suvrate SvaT_7.31d
ahorātreṇa suvrate SvaT_7.176b
ahorātrodayastyaiva SvaT_7.32a
ahni tiṣṭhanti te sarve SvaT_11.290c
aṃśakaṃ ṣaḍvidhaṃ devi SvaT_8.1a
aṃśakāpādanaṃ devi SvaT_8.14a
aṃśakāpādanaṃ dvidhā SvaT_8.2b
aṃśakāṃśca nibodha me SvaT_7.331b
aṃśena mānuṣaṃ lokaṃ SvaT_10.1026c
aṃśenaiva varārohe SvaT_10.975a
ākarṣagrahaṇe tathā SvaT_4.161d
ākāraṃ vibhavaṃ caiva SvaT_10.675a
ākāśagaṅgā prathitā SvaT_10.475a
ākāśagamanaṃ tathā SvaT_4.8b
ākāśadhāraṇā mūrdhni SvaT_7.300c
ākāśadhāraṇāyukto SvaT_10.886a
ākāśavāyumārūḍhā SvaT_12.123c
ākāśasya yathā nordhvaṃ SvaT_11.35a
ākāśaṃ sūrya eva ca SvaT_10.1033b
ākāśāvaraṇādūrdhvam SvaT_10.895c
ākāśe tu yathākāśaṃ SvaT_10.885a
ākāśe tu sadāśivaḥ SvaT_11.38d
ākāśe līyamānaṃ tam SvaT_5.65c
ākāśo kusumaṃ kutaḥ SvaT_7.238b
ākuñcayati vai kūrmaḥ SvaT_7.314c
ākoṭanamathāstreṇa SvaT_3.64a
ākramya bhūmilikhitaṃ sādhyābhimukho 'rdharātrakāle tu SvaT_13.18/b
ākrāmetsarvalokāṃśca SvaT_12.141c
ākhyātaṃ tava suvrate SvaT_10.882d
āgaccha surasundari SvaT_10.180b
āgatya mama mūrdhānaṃ SvaT_10.180c
āgantukāśca bodhavyāḥ SvaT_10.1102a
āgamena tu labhyate SvaT_4.340b
āgamo jñānamiyuktam SvaT_4.340c
āgastyaḥ sphāṭikaprabhaḥ SvaT_10.262d
āguṣṭhya snānamācaret SvaT_2.5d
āgneyaṃ cāgnihotraṃ ca SvaT_10.400c
āgneyaṃ tadanantaram SvaT_11.24d
āgneyaṃ bhuvanaṃ mahat SvaT_10.871b
āgneyaṃ raktavarṇābhaṃ SvaT_9.32a
āgneyā dhūmajā meghāḥ SvaT_10.455a
āgneyāstu gaṇeśvarāḥ SvaT_10.864d
āgneyī nābhimadhyataḥ SvaT_7.299d
āgneyīṃ dhāraṇāṃ dhyātvā SvaT_3.134c
āgneyaiśānarakṣaḥsu SvaT_2.170c
āgneyyādikrameṇa tu SvaT_2.162b
āgneyyādīśadiggatāḥ SvaT_2.62b
āgneyyāmagnisaṃkāśo SvaT_10.649a
āgneyyāṃ tripurāntakam SvaT_2.179b
āgneyyāṃ diśi deveśi SvaT_10.1019a
āgneyyāṃ śikhivāhanam SvaT_2.117d
ācamya ca varānane SvaT_3.211b
ācamya dantakāṣṭhaṃ tu SvaT_3.193c
ācamya sakalīkṛtya SvaT_4.534a
ācaretsarvavarṇatvaṃ SvaT_7.254a
ācaretsvecchayā guruḥ SvaT_4.220b
ācārapathadarśakam SvaT_5.45d
ācāraṃ tu śivātmakam SvaT_4.408d
ācāryatanumāsthāya SvaT_10.369c
ācāryatanuvigrahaḥ SvaT_10.375d
ācāryatve niyuktā ye SvaT_4.414a
ācāryapadasaṃsthena SvaT_4.474c
ācāryastu varānane SvaT_1.22d
ācāryastu varānane SvaT_10.1273b
ācāryastu śucirbhūtvā SvaT_1.30a
ācāryastena cocyate SvaT_4.409b
ācāryasya ca mantrasya SvaT_4.412c
ācāryasya yadṛcchayā SvaT_4.506d
ācāryaṃ śubhalakṣaṇam SvaT_1.12d
ācāryaḥ karaṇaṃ proktaḥ SvaT_3.160c
ācāryaḥ kalaśaṃ paścād SvaT_3.81a
ācāryaḥ paśunā saha SvaT_4.64d
ācāryaḥ prayato bhūtvā SvaT_10.1272a
ācāryaḥ saha bindunā SvaT_4.376b
ācāryaḥ susamāhitaḥ SvaT_4.468b
ācāryaḥ svajānānāṃ ca SvaT_4.417c
ācāryaistatparāyaṇaiḥ SvaT_10.763d
ācāryaiḥ saha saṃvādaṃ SvaT_4.7c
ācāryo juhuyāt paścāt SvaT_3.195c
ācāryoṭhārdhahastastu SvaT_4.50c
ājalāntaṃ vyavasthitam SvaT_3.62d
ājñā me dīyatāṃ nātha SvaT_4.225c
ājñāṃ dattāṃ vibhāvayet SvaT_3.93b
ājyapātrasya madhye tu SvaT_2.248a
ājyapātraṃ nirīkṣayet SvaT_2.237b
ājyabhāgo hi hotavya SvaT_2.247c
ājyasaṃskaraṇaṃ kuryād SvaT_2.232a
ājyaṃ saṃprokṣya cāstreṇa SvaT_2.232c
ājyāktaṃ saṃprakalpayet SvaT_2.132d
ājyādhiśrayaṇādikam SvaT_2.232b
ātapatreṇa mahatā SvaT_10.783a
ātmajñānakriyānvitaḥ SvaT_4.388b
ātmatattvagatiṃ yānti SvaT_4.392c
ātmatattvavibhāgena SvaT_4.210c
ātmatattvaṃ tatastyājyaṃ SvaT_4.393c
ātmatattvānurañjitāḥ SvaT_4.392d
ātmatattve tu vai brahmā SvaT_11.49a
ātmatattve tu homayet SvaT_4.211b
ātmatyāgaḥ prakartavyo SvaT_4.506a
ātmadīkṣā samāptau tu SvaT_4.514c
ātmadravyāpahāraṇam SvaT_4.24b
ātmanaḥ sammukhaṃ kṛtvā SvaT_14.5c
ātmanā ca dhanena ca SvaT_13.33d
ātmanā dvādaśaṃ devi SvaT_10.82a
ātmanā pūjayan devaṃ SvaT_4.16a
ātmanā badhyatehyātmā SvaT_10.360c
ātmanāmākṣaraṃ tadvad SvaT_8.20c
ātmanā śrūyate yastu SvaT_2.146c
ātmanā saha yogataḥ SvaT_5.62d
ātmanirdahanaṃ caiva SvaT_3.34c
ātmano 'gre nidhāpayet SvaT_2.14b
ātmano niṣkaloccāraṃ SvaT_4.46c
ātmano 'bhibhavaṃ saṃkhya SvaT_4.24a
ātmano bhairavaṃ rūpaṃ SvaT_2.142c
ātmano bhairavaṃ rūpaṃ SvaT_6.91a
ātmano bhairavaṃ rūpaṃ SvaT_9.95a
ātmano recakaṃ kṛtvā SvaT_4.524c
ātmano recakenaiva SvaT_3.52c
ātmano revakenaiva SvaT_4.175c
ātmano hyaśiracchāyāṃ SvaT_7.268a
ātmanyekaḥ samaraso SvaT_4.297a
ātmanyeva ca tuṣṭatā SvaT_10.66b
ātmaprāṇe niyojayet SvaT_5.53d
ātmabījasamanvitam SvaT_6.67b
ātmabījena poṣayet SvaT_6.59b
ātmabodhe sthitonmanāḥ SvaT_4.436d
ātmayāge kṛte caiva SvaT_3.33c
ātmarakṣāstraprākāra- SvaT_4.37c
ātmalālendriyairyuktaṃ SvaT_6.66a
ātmavargasya karmaṇaḥ SvaT_11.93b
ātmavargasya bhūtaye SvaT_10.667d
ātmavarṇātsamārabhya SvaT_8.21a
ātmavittatra pūrvavat SvaT_5.81b
ātmavidyāśivavyāptim SvaT_4.233c
ātmavyāpī tataścordhvaṃ SvaT_5.67c
ātmavyāptirbhavedeṣā SvaT_4.390c
ātmavyāptirbhavedeṣā SvaT_4.434c
ātmaśakticarāḥ sadā SvaT_7.11d
ātmasavye 'tha digbhāge SvaT_3.147a
ātmasavyetha digbhāge SvaT_4.65a
ātmasthaṃ pūrakeṇaiva SvaT_4.166a
ātmasthaṃ pūrayedddhṛdi SvaT_4.134d
ātmasthaṃ pūrvavatkuru SvaT_4.176d
ātmahṛtsthaṃ tu saṃkalpya SvaT_2.269a
ātmā caivāntarātmā ca SvaT_11.82c
ātmā tatra vyavasthitaḥ SvaT_10.1108b
ātmā tadgatimāpnuyāt SvaT_4.374b
ātmānamīśvaraṃ dhyātvā SvaT_4.113a
ātmā na śṛṇute yaṃ tu SvaT_2.146a
ātmānaṃ guṇṭhayitvā tu SvaT_2.11c
ātmānaṃ ca tathaivaivaṃ SvaT_7.245a
ātmānaṃ ca manaḥ prāṇe SvaT_4.318c
ātmānaṃ ca varānane SvaT_11.94b
ātmānaṃ bhairavaṃ dhyātvā SvaT_2.55a
ātmānaṃ bhairavaṃ dhyātvā SvaT_2.199a
ātmānaṃ yojayettattve SvaT_4.513c
ātmānaṃ veṣṭayeddṛḍham SvaT_10.361b
ātmānaṃ sa punaryathā SvaT_10.361d
ātmāntaḥkaraṇe yadvat SvaT_3.141a
ātmā mantrairviśodhayet SvaT_10.975d
ātmārthaṃ vātha sādhakaiḥ SvaT_2.262b
ātmārthaṃ vā parārthaṃ vā SvaT_7.172a
ātmā vai nirmalīkṛtaḥ SvaT_10.377b
ātmā vai vahnivajñeyo SvaT_10.371a
ātmā vai haṃsa ityuktaḥ SvaT_7.30a
ātmā vai hemavajjñeyo SvaT_10.376a
ātmā samarasatvena SvaT_4.442c
ātmā saṃsaratihyatra SvaT_10.354c
ātmīye devyaharmukhe SvaT_11.301d
ātmendriyeṇa saṃyuktaṃ SvaT_6.60c
ātmopakārakāṇyeva SvaT_11.82a
ātmordhvarandhramārgeṇa SvaT_7.222c
ādarśaṃ ca tathaiveha SvaT_10.1135a
ādikṣāntāmanukramāt SvaT_1.31d
ādityagrahaṇaṃ caiva SvaT_7.72c
ādityavacchivo jñeyaḥ SvaT_11.318c
ādityavarṇaṃ rukmābham SvaT_12.109c
ādityaśatasannibhe SvaT_10.1010b
ādityaśca smṛto brahmā SvaT_11.39a
ādityasya maṇeryadvat SvaT_11.317a
ādityaṃ cakṣuṣi dhyāyej SvaT_12.95c
ādityādighruvāntaśca SvaT_10.514a
ādityānāṃ purīkhyātā SvaT_10.138c
ādityāṃśca nibodha me SvaT_10.493d
ādityena vinā loke SvaT_7.84a
ādityoparisaṃsthitaḥ SvaT_10.501b
ādimadhyāntasaṃyutam SvaT_9.73d
ādirantaśca kīrtyate SvaT_11.211d
ādirūpaṃ na saṃtyajet SvaT_4.287d
ādiḥ ṣoḍaśabhedena SvaT_1.32a
ādau tāvatparīkṣeta SvaT_1.12c
ādau tu gandhatanmātraṃ SvaT_10.896c
ādau tryakṣaravinyāsaṃ SvaT_9.81c
ādau dhruvaṃ smareddevi SvaT_2.221c
ādau śaktiṃ nyaseddevi SvaT_4.107a
ādau sahasraṃ sarveṣām SvaT_11.224a
ādye vāyupathe meghān SvaT_10.424a
ādye vāyupathehyevaṃ SvaT_10.466a
ādhānādyāvadantyeṣṭiṃ SvaT_4.75c
ādhānāntyeṣṭitaḥ param SvaT_4.76d
ādhāra udaraṃ smṛtam SvaT_15.15b
ādhārarūpaṃ naimittaṃ SvaT_3.176c
ādhāraṃ yatra saṃsthitā SvaT_10.762d
ādhāro bhuvanānāṃ sā SvaT_10.1241c
ādhūmraṃ kavacaṃ vidyāt SvaT_2.110c
ādheyagraha ādhāraṃ SvaT_3.182c
ādheyaḥ paramo hyātmā SvaT_7.230a
ādhyātmikamaghorataḥ SvaT_11.44b
ādhyātmikaṃ punardevi SvaT_7.5a
ādhyātmikāhorātreṇa SvaT_7.50a
ādhruvāntaṃ ca saptamaḥ SvaT_10.513d
ānandakṛdupasthaśca SvaT_12.13c
ānandapadamāgatāḥ SvaT_10.525d
ānandapadasaṃprāptā SvaT_10.525c
ānandaprabhṛterdevi SvaT_7.132c
ānandaḥ satataṃ devi SvaT_10.168a
ānandādyāstu te jñeyāḥ SvaT_7.131a
ānandā navame kalpe SvaT_10.995a
ānayati mahāpuruṣaṃ kṣitipatimapi divasaśatabhāgāt SvaT_13.26/a
ānayati śacīmahalyāmathavā divasasya śatabhāgāt SvaT_13.13/b
ānayettaṃ yathānītaṃ SvaT_2.39a
ānītaṃ sāritaṃ jñeyaṃ SvaT_15.23c
ānupūrvyeṇa sarvāṇi SvaT_13.42c
āpastejasi līyante SvaT_11.284c
āpādānmūrdhaparyantaṃ SvaT_4.242a
āpītaṃ pūrvavaktraṃ tu SvaT_2.95a
āpīya vadanairmukham SvaT_10.564d
āpo jātā rasāt punaḥ SvaT_11.78d
āptoryāmastu saptamaḥ SvaT_10.403d
āpyamāvaraṇaṃ priye SvaT_10.758b
āpyāyane tathā puṣṭau SvaT_7.161c
āpyāyayañjagatsarvaṃ SvaT_10.501c
āpyāyayati cāvyayaḥ SvaT_10.425d
ābaddhamaṇiparyaṅkaś SvaT_10.1251c
ābhāsaṃ varatālaṃ ca SvaT_10.96a
ābhāsādyāvatsauvarṇaṃ SvaT_10.97c
ābhiḥ kalābhiḥ saṃyukto SvaT_12.157c
ābhyantareṇa recyeta SvaT_7.296c
ābhyo 'pyanyāḥ punaḥ punaḥ SvaT_7.9d
āmagokṣīrasaṃpiṣṭaṃ SvaT_9.101a
āmantraṇapadenaiva SvaT_2.190c
āmantraṇapadenaiva SvaT_2.261a
āmantraṇavibhaktyā tu SvaT_4.139a
āmamāṃsasya bhakṣaṇam SvaT_4.3d
āmardakaṃ ca pūrvaṃ vai SvaT_2.177a
āmeghādbhāskarātsomān SvaT_10.513a
āyurjñeyaṃ tu mānuṣam SvaT_11.205b
āyurvai sarvadehinām SvaT_7.119d
āyuṣā balavīryeṇa SvaT_7.215c
āragvadhasya mūlaṃ tu SvaT_9.103a
ārādhitā vidhānena SvaT_10.1160a
ārādhya ca pinākinam SvaT_10.847d
ārādhya parameśvaram SvaT_10.725b
ārjavaṃ hrīrmanasvitā SvaT_10.63b
āryadeśasamutpannaṃ SvaT_1.13a
ālābhūṣaṇabhūṣitaḥ SvaT_10.529d
āvahastu tato vāyur SvaT_10.463c
āvāhane nirodhe ca SvaT_14.20c
āvāhayetsuhṛṣṭātmā SvaT_2.99a
āvāhya parameśvaram SvaT_2.100b
āvāhya sthāpya pūjayet SvaT_4.179b
āvāhya sthāpya saṃpūjyā- SvaT_4.155c
āvṛtastairmahātejā SvaT_10.750a
āvṛtaṃ cakravartinām SvaT_10.1007b
āvṛtaṃ tena tatsarvaṃ SvaT_10.758c
āvṛtaṃ bhūtasaṃghātair SvaT_10.763c
āvṛtaḥ sarva eva tu SvaT_10.1017b
āvṛtā candralekheva SvaT_10.720c
āvṛtyāṇḍaṃ sthitāhyete SvaT_10.661a
āśu dhruvapadaṃ śivam SvaT_4.224d
āśramaikatamasthitaḥ SvaT_4.86d
āṣāḍhiṃ ḍiṇḍimuṇḍiṃ ca SvaT_10.854a
āsanasyopari nyaset SvaT_3.78d
āsanasyopari nyasyen SvaT_3.75a
āsanaṃ tatra vinyasyed SvaT_3.103c
āsanaṃ tasya devasya SvaT_10.752c
āsanaṃ tasya saṃvṛtam SvaT_10.593b
āsanaṃ praṇavena tu SvaT_4.493b
āsanaṃ bhairavasya tu SvaT_2.82d
āsanaṃ lakṣapatrāḍhyaṃ SvaT_10.1202a
āsanaṃvivṛtaṃtaistu SvaT_10.596a
āsanaṃ svastikaṃ baddhvā SvaT_7.290c
āsane tasya saṃsthitāḥ SvaT_10.1201d
āsane parame divye SvaT_10.839a
āsane parame divye SvaT_10.1010c
āsane suprabhe devī SvaT_10.716a
āsavaṃ vividhaṃ tathā SvaT_2.134d
āsavairvividhaistathā SvaT_2.180d
āsīnairudravṛndaiśca SvaT_10.582c
āste paramayā lakṣmyā SvaT_10.1030c
āste bhagavatī sākṣāt SvaT_10.152a
āste bhogairanuttamaiḥ SvaT_10.157d
āhāro deśa eva ca SvaT_4.124b
āhutitrayayogataḥ SvaT_2.217f
āhutitritayaṃ dhāmnā SvaT_4.129a
āhutitritayaṃ hutvā SvaT_4.206c
āhutitritayena tu SvaT_2.240b
āhutitritayena tu SvaT_3.155d
āhutitritayena tu SvaT_4.76b
āhutitritayena tu SvaT_4.187d
āhutitritayenaiva SvaT_2.212a
āhutiṃ pratipādayet SvaT_2.255d
āhutīnāṃ trayaṃ trayam SvaT_3.183d
āhutīnāṃ trayaṃ homyaṃ SvaT_4.511a
āhutīnāṃ trisaṃkhyayā SvaT_2.211b
āhutīnāṃ śataṃ homyaṃ SvaT_4.121c
āhutīḥ pratipādayet SvaT_3.158d
āhutīḥ pratipādayet SvaT_4.447d
āhnikaṃ na vilumpettu SvaT_5.50c
āhlādodvegajanakaḥ SvaT_7.311c
ikṣuyantraḥ girerlatā SvaT_10.52d
icchayā paramātmanaḥ SvaT_11.268b
icchayā parameśvari SvaT_12.144d
icchayā ramate śatam SvaT_12.93b
icchā cājñā prakīrtitā SvaT_15.22b
icchājñānakriyāviddhaḥ SvaT_7.148a
icchārūpadharaḥ śrīmān SvaT_10.1207a
icchārūpasvarūpataḥ SvaT_11.13d
icchāśaktiḥ parādevi SvaT_10.1204a
icchāśaktiḥ paro rudraḥ SvaT_11.52c
icchāśaktiḥ samākhyātā SvaT_1.68c
icchāśaktyabhidhānāyāḥ SvaT_10.1180c
icchāśaktyā tvadhiṣṭhitaḥ SvaT_4.358d
icchāśaktyā samāviṣṭaḥ SvaT_11.58c
ijyādi cānyatantre 'pi SvaT_3.38a
iḍā ca candriṇī gaurī SvaT_10.1087c
iḍā ca piṅgalā caiva SvaT_7.15a
iḍā ca piṅgalā caiva SvaT_10.1231c
iḍā caiva tu vāmena SvaT_7.149a
iḍābhāge tu yattejo SvaT_2.250c
iḍāsuṣumnāmārgeṇa SvaT_7.205a
iḍāsthaḥ śleṣmaṇā vyādhiṃ SvaT_7.195a
itarāṇyevameva hi SvaT_5.26b
itaścetaśca bahudhā SvaT_7.198c
iti prāṇasya bhuvanam SvaT_10.882c
iti śāstrasya niścayaḥ SvaT_9.70d
iti śāstrasya niścayaḥ SvaT_9.108d
itīndriyavadhāḥ khyātā SvaT_11.135c
ityadhvā caiṣa vai proktaḥ SvaT_10.1279c
ityahaṅkāracittānāṃ SvaT_12.39c
ityākhyātaṃ tu bhuvanaṃ SvaT_10.731a
ityādijagadudbhavaḥ SvaT_10.1264b
ityādityagatāgatam SvaT_10.339b
ityetaccādhvamaṇḍalam SvaT_4.200b
ityetatsuramaṇḍalam SvaT_12.17b
ityevamādibhiścānyaiḥ SvaT_10.786a
ityevaṃ parikīrtitam SvaT_10.258d
ityevaṃ bhairavo 'bravīt SvaT_9.59d
ityevaṃ bhairavo 'bravīt SvaT_9.92b
ityevaṃvādināṃ teṣāṃ SvaT_10.680c
ityeṣa tāntriko nyāyaḥ SvaT_10.73c
ityeṣṭau tanavastvetāḥ SvaT_10.920a
idaṃ caturyugaṃ prāpya SvaT_10.1003a
idaṃ tattvamidaṃ neti SvaT_10.1139c
idaṃ tu paramaṃ devyā SvaT_10.852a
idānīṃ noparoddhavyaṃ SvaT_4.209a
idānīṃ yojane karma SvaT_4.225a
idānīṃ śiṣyadehe tu SvaT_4.53c
indunācchuritaṃ kṛtvā SvaT_9.56c
indūrdhve lakṣamātreṇa SvaT_10.502c
indragopakavarṇāni SvaT_10.696c
indragopakasaṃkāśaḥ SvaT_10.784a
indragopakasaṃnibhaḥ SvaT_7.304d
indracāpasamaprabham SvaT_9.30d
indrajālaṃ tu budhyate SvaT_11.114d
indrajidvṛṣakaḥ śivaḥ SvaT_10.1082d
indradvīpaṃ kaśeruṃ ca SvaT_10.252c
indranīlanibhaṃ divyaṃ SvaT_10.742c
indranīlanibhaḥ kiñcit SvaT_10.740c
indranīlanibhāni ca SvaT_10.696d
indranīlanibhairnālair SvaT_10.552c
indranīlamayaṃ divyaṃ SvaT_10.711c
indranīlasamadyutiḥ SvaT_10.526b
indranīlasamaprabhā SvaT_10.538d
indranīlasamākāro SvaT_10.544a
indrasya parirakṣakāḥ SvaT_10.458b
indrasyabalamākramya SvaT_10.625a
indraḥ pāṇāvabhidhyātaḥ SvaT_12.91a
indrāgniyamanirṛti- SvaT_2.124a
indrāṇī paryupasthitā SvaT_10.1024d
indrādyanantaparyantāṃl SvaT_3.90a
indrāścaiva caturdaśa SvaT_11.232b
indriyāṇāṃ ca nigrahaḥ SvaT_12.45b
indriyāṇi nibodha me SvaT_10.1093b
indriyāṇi śarāstasya SvaT_12.143c
indriyārthāstathaiva ca SvaT_7.235b
indriyārtheṣu ca sthitaḥ SvaT_4.314b
indreṇa ca supūjitāḥ SvaT_10.625d
indhikādivṛto devaḥ SvaT_10.1228c
indhikā dīpikā caiva SvaT_10.1226a
iyaṃ nairvāṇakī dīkṣā SvaT_4.453c
iyaṃ saṃkhyā caturyuge SvaT_11.214b
iyaṃ saṃkhyā samākhyātā SvaT_10.523a
iyaṃ sā gaditā gatiḥ SvaT_10.823d
ilāvṛtamudāhṛtam SvaT_10.210d
iṣṭaṃ caivāpyaniṣṭaṃ ca SvaT_7.171c
iṣṭāni kurute nityaṃ SvaT_8.10c
iṣṭāpūrtaratā devi SvaT_10.170c
iṣṭāpūrtavidhau rataḥ SvaT_4.85b
iṣṭāpūrtaṃ tīrthasevā SvaT_12.45c
iha janmani kāmadam SvaT_7.115b
iha janmani nāpnoti SvaT_7.100c
iha loke paratra ca SvaT_1.27d
iha loke parasmiṃśca SvaT_7.247c
īkāraveṣṭitaṃ kṛtvā SvaT_9.54a
īkārākhyena veṣṭayet SvaT_9.55b
īkṣate ca mahattejaḥ SvaT_12.159a
ītijvaravināśanam SvaT_12.129d
ītibhiśca vivarjitaḥ SvaT_12.87b
ītibhiśca vivarjitāḥ SvaT_10.324d
ītibhiḥ parivarjite SvaT_7.288d
īdṛśaṃ tu guruṃ prāpya SvaT_1.15c
īdṛśo vai bhavecchiṣ.yaḥ SvaT_1.20a
īpsitā martyaloke tu SvaT_12.138c
īpsitāṃ labhate siddhiṃ SvaT_12.135a
īritaḥ sampravartate SvaT_5.75b
īrśyā dambho viṣādaśca SvaT_12.71a
īrṣyayā rāgatṛṣṇābhir SvaT_10.324c
īśapūrvayāmyasaumya- SvaT_2.169c
īśamāyāsamāviṣṭasy- SvaT_10.667c
īśamāvāhya pūjayet SvaT_4.189d
īśaśaktitrayaṃ mūrdhni SvaT_10.1180a
īśaśaktyātvadhiṣṭhitāḥ SvaT_10.640b
īśasya dakṣiṇebhāge SvaT_10.160c
īśānadiśa ārabhya SvaT_5.41c
īśānaśca suraśreṣṭhaḥ SvaT_11.43a
īśānaścāpyumābhartā SvaT_10.1040c
īśānaścaiva bhīmaśca SvaT_10.1032a
īśānastu varārohe SvaT_11.41c
īśānasya kalā pañca SvaT_1.54c
īśānaḥ parameśvaraḥ SvaT_2.124d
īśānaḥ saṃvyavasthitaḥ SvaT_10.905d
īśānāttu vinirgatam SvaT_11.45b
īśānānumatā devāś SvaT_10.639c
īśāne cāvyaye tvaje SvaT_5.10b
īśāne sphaṭikaprabham SvaT_2.122d
īśecchāpreritaḥ priye SvaT_10.906b
īśvaraśca sadāśivaḥ SvaT_6.24b
īśvaraśca sadāśivaḥ SvaT_11.27b
īśvarasya tathordhve tu SvaT_10.1190a
īśvaraṃ sā vinirdiśet SvaT_15.25b
īśvaraṃ sṛṣṭikartāraṃ SvaT_12.52a
īśvaraḥ kurute sṛṣṭiṃ SvaT_11.300c
īśvaraḥ parameśvaraḥ SvaT_12.80b
īśvaraḥ śiva eva ca SvaT_4.304d
īśvarādhiṣṭhitaṃ devi SvaT_11.187a
īśvarānugatāḥ sarve SvaT_10.1168c
īśvare ca dhruve sthitāḥ SvaT_11.184d
īśvarecchākaroddhṛte SvaT_11.96d
īśvareṇa nimittena SvaT_10.356c
īśvareṇa śivecchayā SvaT_8.32d
īśvareṇa samo bhavet SvaT_12.141d
īśvarobalavānaham SvaT_12.82b
īśvaro bindudevastu SvaT_5.74a
īśvaro vāyutattve tu SvaT_11.38c
īṣatkarālavadanāṃ SvaT_2.116a
īṣatprasārite vaktre SvaT_5.79a
īṣatprasārya vaktraṃ tu SvaT_4.366a
īṣadudghāṭite vaktre SvaT_6.37a
ukāracaraṇena tu SvaT_4.258b
ukārastu dvimātro vai SvaT_4.351a
ukāro viṣṇuvācakaḥ SvaT_4.263d
uktaḥ mokṣakaraḥ paraḥ SvaT_12.104d
uktānuktaṃ varānane SvaT_9.23b
uktānuktāni gṛhṇāti SvaT_12.21c
uktānuktāśca ye cātra SvaT_10.1105a
ukthaḥ ṣoḍaśikā tathā SvaT_10.403b
ugreśasamadhiṣṭhitam SvaT_10.916d
ugreśena pracoditāt SvaT_10.918b
uccarettaṃ varānane SvaT_6.34b
uccāṭanaṃ pravakṣyāmi SvaT_6.72a
uccārayettato devaṃ SvaT_3.20c
uccārastrividho devi SvaT_6.34c
uccāraṃ ca tato jñātvā SvaT_6.34a
uccārālambanādṛte SvaT_7.237b
uccārya bhairavaṃ pātre SvaT_2.249a
uccāryaṃ ca paraṃ tathā SvaT_7.292d
uccāryāstraṃ krameṇāgre SvaT_3.79c
ucchritenātapatreṇa SvaT_10.719a
ucchritenātapatreṇa SvaT_10.772a
uttamaṃ parikīrtitam SvaT_8.19d
uttamāni varānane SvaT_13.7b
uttamāmbhasikā caiva SvaT_10.1070c
uttamāmbhasikā tathā SvaT_11.148d
uttamāmbhasikā tathā SvaT_11.156d
uttamā siddhirucyate SvaT_10.825b
uttaraddakṣiṇaṃ yadā SvaT_7.162b
uttarayaṇamatraitad SvaT_7.99a
uttaraṃ cābhimantryaivaṃ SvaT_2.9c
uttaraṃ cāyanaṃ dinam SvaT_11.207d
uttaraṃ tūttarāyaṇe SvaT_7.164b
uttaraṃ dhavalaṃ jñeyaṃ SvaT_9.34c
uttaraṃ paścimaṃ caiva SvaT_2.48c
uttaraṃ paścimaṃ tathā SvaT_1.48b
uttarāddakṣiṇāyāṃ tu SvaT_7.164c
uttarāntaṃ niveśyaṃ tu SvaT_2.64a
uttarāntaṃ niveśyaṃ tu SvaT_2.171a
uttarāpyāvasānakam SvaT_2.106d
uttarāyaṇaje kāle SvaT_7.186a
uttarāyaṇasaṃjñitaḥ SvaT_7.158d
uttare cāpi merustu SvaT_10.200a
uttareṇa tu bhāgena SvaT_2.10c
uttareṇa prakīrtitam SvaT_10.337b
uttareṇa yajurvedaḥ SvaT_10.527c
uttareṇa vyavasthitau SvaT_10.210b
uttareṇāpi somasya SvaT_10.135c
uttaretvamarāvatyā SvaT_10.163a
uttare lavaṇodadheḥ SvaT_10.239d
uttare viniyojayet SvaT_2.70b
uttare saṃvyavasthitā SvaT_7.96b
uttare homayetsadā SvaT_2.246d
uttarottarayogena SvaT_10.668c
uttarottaravṛddhyā ca SvaT_10.611c
uttavāraṇimūlaṃ tu SvaT_6.60a
uttānakarayogataḥ SvaT_4.423b
uttānamañjaliṃ kṛtvā SvaT_14.1c
uttānaṃ tu samāhitaḥ SvaT_14.14d
uttānāgramukhaṃ samam SvaT_4.420d
uttānau tu samāhitaḥ SvaT_14.18b
uttīryodakamadhyāttu SvaT_2.6a
uttīryodakamadhyāttu SvaT_2.13a
utthāpya ca tataḥ śiṣyaṃ SvaT_3.156a
utthāpya ca tato nītvā SvaT_4.60a
utthāpya dattvā puṣpaṃ tu SvaT_3.143c
utthāpya pañcagavyādīn SvaT_3.191c
utthāpya sādhakaṃ brūyāt SvaT_4.504c
utthāpya hastān saṃgṛhya SvaT_3.129c
utthāpya hastau saṃgṛhya SvaT_4.473a
utpattisthitisaṃhārāṃs SvaT_10.1204c
utpadyante layaṃ yānti SvaT_4.248c
utpannaḥ prabhurīśvaraḥ SvaT_11.53d
utpannā kṛṣṇapiṅgalā SvaT_10.1003d
utpāṭaṃ caiva kāṇaṃ ca SvaT_7.189a
utpāditāstu śarveṇa SvaT_10.771a
utpūyanakaro hyeṣa SvaT_2.38a
utplavaṃ tena saṃplavam SvaT_2.235b
utphullakiṃśukacchāyaṃ SvaT_10.856c
utsarge pardite caiva SvaT_12.13a
udakaṃ kṣīrakusumaṃ SvaT_3.46a
udakādibhiraṣṭāṅgaḥ SvaT_3.45c
udakādiśivāntakam SvaT_10.668b
udakena ca peṣayet SvaT_9.103b
udakena tu peṣayet SvaT_9.102b
udaksaṃkrāntayaḥ pañca SvaT_7.160a
udaṅmukhaṃ tūpaviṣṭaḥ SvaT_4.39a
udayanti yathākramam SvaT_7.64b
udayastasya dṛśyate SvaT_10.338d
udayastha ivādityo SvaT_10.718c
udayaḥ kesaraścaiva SvaT_10.316c
udayādityasaprabhā SvaT_10.985b
udayādityasaṃnibhaḥ SvaT_10.765b
udayo 'bhijito bhavet SvaT_7.48b
udānasya viceṣṭitam SvaT_7.309b
udāno vyāna eva ca SvaT_7.17b
uditādityasaprabhe SvaT_10.811d
uditārkasamaprabham SvaT_10.857b
udghātadvayaśodhitaḥ SvaT_5.65b
udghātastu tṛtīyakaḥ SvaT_5.58d
udghātaḥ prathamaḥ smṛtaḥ SvaT_5.56d
udghātaḥ sa tu kīrtitaḥ SvaT_5.77b
udghātaḥ sa tu deveśi SvaT_5.57c
udghātaḥ sa tu deveśi SvaT_5.59c
udghātaḥ sa tu deveśi SvaT_5.60c
udghātena tu cintayet SvaT_5.65d
udghātaikena yogavit SvaT_5.68b
udghātaikena yojayet SvaT_5.66b
udghātaiśca tato 'dhvānaṃ SvaT_5.54c
uddhārakaraṇātmastha- SvaT_4.189a
uddhārāyāhutīstisraḥ SvaT_4.133c
uddhāre cātmatattvasthe SvaT_4.513a
uddhṛtastu yathā vahnir SvaT_10.366a
uddhṛtaṃ vastramādāya SvaT_13.38c
uddhṛtāyāṃ tu mucyate SvaT_13.38b
uddhṛtya prokṣayetpaścād SvaT_2.184c
udplavaṃ saṃplavaṃ tataḥ SvaT_2.234b
udbaddhastrītanuvāmāṅghreḥ pāṃsulīṃ samādāya SvaT_13.14/a
udbodhito yathā vahnir SvaT_10.371c
udbhavaṃ bhāvayitvā tu SvaT_10.1127c
udbhijjaśca samākhyāto SvaT_10.303a
udbhrāntapatrasahitān SvaT_6.75a
udyadbhāskarasannibham SvaT_12.158d
udyānairvividhaiścāpi SvaT_10.804a
udvahantī śaśiprabham SvaT_10.836b
udvāsyaṃ kavacena tu SvaT_2.233b
udvāhaṃ ca tathā svapne SvaT_4.27c
udvegajananaṃ param SvaT_2.153b
unnataiśca payodharaiḥ SvaT_10.559b
unmattakāsidhāraṃ ca SvaT_10.391c
unmatto jāyate sādyo SvaT_9.77a
unmanastvaṃ tadā bhavet SvaT_4.239d
unmanā ca tato 'tītā SvaT_4.256c
unmanā ca tathā devi SvaT_6.26c
unmanā ca paraścaiva SvaT_5.71c
unmanā ca paraṃ tattvaṃ SvaT_6.38c
unmanātītasarvage SvaT_5.9d
unmanātītasarvage SvaT_5.68d
unmanātīto deveśi SvaT_11.15c
unmanā tvaparo bhāvaḥ SvaT_4.269a
unmanāntaḥ paro bhavet SvaT_4.335b
unmanāpadamārohan SvaT_5.83c
unmanā parato devi SvaT_4.332a
unmanāyāṃ tathā ṣaṣṭhaṃ SvaT_4.290c
unmanāśca manogrāhyaḥ SvaT_4.436c
unmanāsamanāsthānaṃ SvaT_11.16a
unmanā sā tu vijñeyā SvaT_4.394a
unmanyantaṃ varānane SvaT_11.23d
unmanyantāni yāni tu SvaT_7.327d
unmanyante niyojayet SvaT_5.84b
unmanyante pare yojyo SvaT_4.287a
unmanyante sadā sthitaḥ SvaT_7.121b
unmanyante sthito nityaṃ SvaT_7.87a
unmanyā tu paraṃ sūkṣmam SvaT_4.277a
unmanyā mūrdhni saṃsthitaḥ SvaT_11.314d
unmānaṃ yugapatsthitam SvaT_4.394d
unmīlanakṛduttamam SvaT_10.681d
unmīlyākṣāṇi saṃcintya SvaT_2.139a
upagītā ca gandharvair SvaT_10.817c
upacāraṃ tataḥ kṛtvā SvaT_10.1267a
upadvīpāni ṣaṭ priye SvaT_10.257d
upariṣṭātkapālotthāḥ SvaT_10.465a
upariṣṭāddvitīyābjaṃ SvaT_7.220c
upariṣṭādbhavenmāyā SvaT_10.1122c
upariṣṭādyojanaśatād SvaT_10.457c
upariṣṭādvyavasthitaḥ SvaT_10.91b
upariṣṭādvyavasthitā SvaT_10.1047d
uparyaṇḍasya saṃsthitaḥ SvaT_10.658d
uparyāvaraṇaṃ mahat SvaT_10.755d
uparyuparitaḥ kramāt SvaT_4.373d
upalipya śivāmbhobhir SvaT_4.34a
upavāsaṃ japaṃ tīrthaṃ SvaT_12.53c
upavāso japo maunam SvaT_12.44a
upaviśya karanyāsaṃ SvaT_4.58a
upaviśya tato yāgaṃ SvaT_4.522a
upaviśya dvitīye tu SvaT_3.193a
upaviśya varānane SvaT_3.8d
upaviśyāsanaṃ baddhvā SvaT_2.29c
upaviṣṭaḥ svayaṃ prabhuḥ SvaT_10.863d
upaviṣṭātra sā nityaṃ SvaT_10.813c
upaviṣṭo mahātejā SvaT_10.1011a
upavītaṃ śiśordadet SvaT_4.75b
upaveśya kare darbhaṃ SvaT_3.148a
upaveśya tataḥ kṛtvā SvaT_3.131c
upaśobhāṃ ca tanmānāṃ SvaT_5.34a
upaskarān mahādevi SvaT_5.49c
upasthaśceti pañcamam SvaT_11.80b
upasthaśceti pañcamaḥ SvaT_10.923b
upasthaṃ ca tathā viduḥ SvaT_11.131d
upasthaḥ karmasaṃjñakam SvaT_10.1093d
upasthānaṃ tataḥ kuryād SvaT_10.347c
upasthānaṃ divākare SvaT_2.15b
upasthāpanamantro 'yaṃ SvaT_4.101c
upaspṛśya kṛtanyāso SvaT_2.13c
upaspṛśya yathākramam SvaT_2.6b
upaspṛśya vidhānataḥ SvaT_2.21d
upādānaṃ tu tatproktaṃ SvaT_11.4c
upādhyāyaśca kīrtitaḥ SvaT_10.1079d
upāyaḥ kathitastava SvaT_5.85d
upāsate tu tāṃ devīṃ SvaT_10.991c
upāsate mahātmānaṃ SvaT_10.879a
upāsate sadā bhaktyā SvaT_10.797c
upāsīnastu tāṃ devīṃ SvaT_10.773a
upāsīnāstu tāṃ devīṃ SvaT_10.723c
upāste parameśvaram SvaT_10.1022b
upāste parameśvaram SvaT_10.1025d
upāsyamāno divyābhir SvaT_10.775a
upāsyaitāni ghorāṇi SvaT_12.54a
upāṃśuḥ pauṣṭike smṛtaḥ SvaT_2.145b
upāṃśūccarayogena SvaT_4.213a
upetastiṣṭhati priye SvaT_10.12b
uptaṃ śubhāśubhaṃ karma SvaT_11.110c
upvītāñjanaṃ caiva SvaT_4.12a
ubhayātma manaḥ proktaṃ SvaT_11.81c
ubhayārthaphalepsayā SvaT_5.52b
ubhayorapi saṅghṛṣya SvaT_14.15c
ubhe ṣaṣṭhena saṃyute SvaT_6.20d
ubhau jighrati nāsāgre SvaT_12.30a
umā tu lalitekṣaṇā SvaT_10.607b
umā tvameyā viśvasya SvaT_10.984c
umāpatirjagannāthaḥ SvaT_10.1008c
umaiva saptadhā bhūtvā SvaT_10.1029c
urasā tu mahāhāram SvaT_10.836a
uraḥsthena virājate SvaT_10.862d
urodoṣā bhavanti ca SvaT_7.193b
urdhve caiva mṛto bhavet SvaT_7.240d
ulūkaḥ paraśurdaṇḍaḥ SvaT_10.42a
uṣṭragrīvo mahākāyo SvaT_10.37c
uṣṇaṃ ca picchilaṃ loṣṭaṃ SvaT_12.23a
uṣṇādaḥ piṅgalastathā SvaT_8.9d
uṣṇīṣarahitaṃ datvā SvaT_4.498c
uṣṇīṣaṃ mukuṭādyāṃśca SvaT_4.470a
ūkārādhaḥ sabindukaḥ SvaT_1.82d
ūkāro vācakaḥ smṛtaḥ SvaT_5.5b
ūbījena samanvitām SvaT_12.84d
ūrukau darśayeddevi SvaT_15.30c
ūrdhvakāya ṛjugrīvaḥ SvaT_4.420a
ūrdhvakāyamudaṅmukham SvaT_3.130d
ūrdhvakeśovirūpākṣo SvaT_10.630c
ūrdhvagā tu kalā tasya SvaT_10.1229a
ūrdhvagā tu samākhyātā SvaT_10.1226c
ūrdhvagāminyasau smṛtā SvaT_5.80b
ūrdhvageśaḥ sthitaḥ prabhuḥ SvaT_10.1227b
ūrdhvamāyāpuṭasthāstu SvaT_10.1126c
ūrdhvamunmanaso yacca SvaT_11.311c
ūrdhvamūrdhnā tu saṃyuktaṃ SvaT_1.48c
ūrdhvavaktrasya mukhyatā SvaT_2.243d
ūrdhvavaktraṃ maheśāni SvaT_2.94c
ūrdhvavaktraṃ śivānvitam SvaT_2.242b
ūrdhvavaktre tu paścime SvaT_2.247d
ūrdhvaśabdena cāśuddhaṃ SvaT_10.414a
ūrdhvaśabdena tajñeyaṃ SvaT_10.417a
ūrdhvaśūnyamadhaḥśūnyaṃ SvaT_4.289a
ūrdhvasroto bhavanti te SvaT_4.369b
ūrdhvaṃ kālāgnirīkṣate SvaT_11.233d
ūrdhvaṃ gacchanti te sarve SvaT_11.61c
ūrdhvaṃ pūrvaṃ ca dakṣiṇam SvaT_2.48b
ūrdhvaṃ prayāti sā dīptā SvaT_11.235a
ūrdhvaṃ binduḥ pravartate SvaT_6.15b
ūrdhvaṃ vai brahmaṇo 'ṇḍasya SvaT_10.710a
ūrdhvaṃ sadāśivo devaḥ SvaT_11.48a
ūrdhvaṃ sahasradhā jñeyaṃ SvaT_10.669c
ūrdhvādhaḥ kathayāmi te SvaT_10.122d
ūrdhvādhaḥ pāśasaṃsthitaḥ SvaT_9.67b
ūrdhvādho 'gnipradīpitām SvaT_2.50b
ūrdhvādho 'gniyutena ca SvaT_2.37b
ūrdhvādho vikireddhānyāny SvaT_3.66a
ūrdhvāntaṃ saṃvyavasthitāḥ SvaT_10.1197b
ūrdhvāsyena tribhistribhiḥ SvaT_2.209d
ūrdhvāsyenāhutīstisraḥ SvaT_2.225a
ūrdhve caiva tu saṃrodhya SvaT_9.56a
ūrdhve tu viniyojayet SvaT_10.413d
ūrdhvena spṛśataścordhvaṃ SvaT_7.197a
ūrdhve saṃhāra ucyate SvaT_7.240b
ūrdhvordhvaṃ ca samantataḥ SvaT_11.30b
ṛkṣayogādayaśca ye SvaT_7.155d
ṛkṣavānaradarśanam SvaT_4.21b
ṛkṣāṇi rāśayaścaiva SvaT_7.31a
ṛgvedomūrtimāṃstasminn SvaT_10.526a
ṛjvīṃ kṛtvā pradeśinīm SvaT_14.2d
ṛṇaṃ caiva bhavetkāso SvaT_7.66a
ṛtarddhirnāma mārutaḥ SvaT_10.424d
ṛtavāksamadṛṣṭiśca SvaT_12.67a
ṛtukāla ivottānāṃ SvaT_2.195a
ṛtukālamitādvṛkṣāt SvaT_11.319a
ṛtudvayena kālaḥ syād SvaT_11.206c
ṛtumaccārulocanām SvaT_2.193d
ṛtumekaṃ sa jīvati SvaT_7.278b
ṛturdviguṇa eva saḥ SvaT_11.206b
ṛtuṣaṭkasamīritam SvaT_7.105d
ṛddhirmāyā ca rātriśca SvaT_1.57c
ṛddhivṛddhyādibhiḥ pūtair SvaT_4.456c
ṛṣabhaścaiva gokarṇo SvaT_10.1055a
ṛṣayaścaiva siddhāśca SvaT_10.517c
ṛṣayaḥ pañcaviṃśatiḥ SvaT_10.1085d
ṛṣayaḥ saṃprakīrtitāḥ SvaT_10.506d
ṛṣayaḥ saṃśitavratāḥ SvaT_11.169b
ṛṣayo 'tha vināyakāḥ SvaT_10.214d
ṛṣidevaiḥ sagandharvair SvaT_10.515a
ṛṣibhirmānuṣādyaiśca SvaT_11.278c
ṛṣibhiḥ parivāritā SvaT_10.126d
ṛṣibhyo manujeṣvapi SvaT_8.38d
ṛṣiyogeśvarākulaḥ SvaT_10.520d
ṛṣisaptakanirdeśād SvaT_10.513c
ṛṣīṇāṃ guruśiṣyayoḥ SvaT_10.1086d
ṛṣīṇāṃ caiva sarveṣāṃ SvaT_10.850c
eka eva varānane SvaT_10.898d
eka eva varānane SvaT_10.900d
eka evāvatiṣṭhate SvaT_10.902d
eka evāvatiṣṭhate SvaT_10.909b
eka evāvatiṣṭhate SvaT_10.912b
eka evāvatiṣṭhate SvaT_10.914b
ekacittaḥ samāhitaḥ SvaT_1.31b
ekacittaḥ samāhitaḥ SvaT_3.107d
ekacittaḥ samāhitaḥ SvaT_3.212b
ekacittaḥ samāhitaḥ SvaT_12.165d
ekacittaḥ samāhitaḥ SvaT_13.4b
ekacaitanyabhāvanā SvaT_4.132b
ekatra yugapattejas SvaT_10.810a
ekatvaṃ bhāvayitvā tu SvaT_4.154a
ekadvitricatuṣpañca- SvaT_7.301a
ekadhā pañcadhā vibhuḥ SvaT_10.879d
ekanavatikoṭistu SvaT_11.253c
ekanetraikarudrau ca SvaT_10.1162a
ekapaṅktibhujaḥ sarve SvaT_4.541c
ekapādaṃ tathā saumye SvaT_2.179a
ekapādo 'tha jahnuśca SvaT_10.519a
ekapiṅgekṣaṇeśānau SvaT_10.1044c
ekamātraḥ sa vijñeyo SvaT_4.350c
ekameva tu gṛhṇīyād SvaT_12.155c
ekarudrastathāparaḥ SvaT_10.1104b
ekalakṣaṇamākāśaṃ SvaT_12.8a
ekaviṃśatirudrāstu SvaT_10.1061c
ekavīraḥ pracaṇḍadhṛt SvaT_10.1040b
ekasmin maṇḍale viṣṭaḥ SvaT_3.192c
ekasminsurasundari SvaT_7.131d
ekahastaṃ dvihastaṃ vā SvaT_9.14a
ekaṃ daśaguṇaṃ pūrvaṃ SvaT_11.258c
ekākī kālavarjitaḥ SvaT_6.11b
ekākī cāhamevaiṣa SvaT_11.116c
ekākṣaḥ piṅgalo haṃsaḥ SvaT_10.1176a
ekādaśa tu tatkramāt SvaT_11.135d
ekādaśa tu vai koṭyas SvaT_10.461c
ekādaśa smṛtā rudrāḥ SvaT_10.492a
ekādaśāṅgule caiva SvaT_4.346c
ekādaśānāṃ rudrāṇāṃ SvaT_10.143a
ekādaśānāṃ rudrāṇāṃ SvaT_10.710c
ekādaśāntarvijñeyāḥ SvaT_10.88c
ekādaśendriyavadhā SvaT_11.127c
ekādaśe varārohā SvaT_10.995c
ekādaśaiva rudrāṃśca SvaT_10.1177c
ekādaśo mahākāyai SvaT_10.659a
ekānaṃśāparā mūrtiḥ SvaT_10.1002c
ekāntaritayogataḥ SvaT_5.32d
ekānte ca ratirdhyānam SvaT_10.66a
ekābdaṃ jīvitaṃ jñeyam SvaT_7.176a
ekāmekāṃ vahetsadā SvaT_7.170d
ekārthaṃ caiva saṃdhayet SvaT_2.276b
ekā viṣṇupure sthitā SvaT_10.176b
ekāśītipadānyatra SvaT_4.199c
ekāśītipadānyeva SvaT_4.252a
ekikasyāḥ kalāyāśca SvaT_4.98a
ekīkṛtya tu peṣayet SvaT_13.31b
ekībhūtā bhavanti tāḥ SvaT_4.301b
ekībhūtā vyavasthitāḥ SvaT_4.302b
ekena varṇiteneha SvaT_11.31c
ekenoccārayettattvaṃ SvaT_4.361a
ekaikakalaśe paścāt SvaT_4.491c
ekaikakalaśo vyāpyo hy SvaT_4.459a
ekaikatra ca pātāle SvaT_10.113c
ekaikamadhipaṃcaiva SvaT_10.647a
ekaikasya tu dvīpasya SvaT_10.251a
ekaikasya parīvāraḥ SvaT_10.978c
ekaikasya parīvāraḥ SvaT_10.1186a
ekaikasya parīvāro SvaT_10.1149a
ekaikasya punardevi SvaT_11.214c
ekaikasya vinirdiṣṭā SvaT_10.1111c
ekaikasya sahasraṃ tu SvaT_10.644c
ekaikasyātra mantrasya SvaT_3.155c
ekaikasyāntaraṃ jñeyaṃ SvaT_10.98c
ekaikasyocchrayaḥ smṛtaḥ SvaT_10.93b
ekaikaṃ kalaśaṃ tataḥ SvaT_4.492d
ekaikaṃ kalaśaṃ priye SvaT_4.460d
ekaikaṃ tu purottamam SvaT_10.98b
ekaikaṃ tu yathākramam SvaT_5.55d
ekaikaṃ tu vijāyate SvaT_10.406d
ekaikaṃ tu śatena ca SvaT_10.659d
ekaikaṃ parito devi SvaT_10.1208a
ekaiko bhairavaḥ sthitaḥ SvaT_4.280b
ekaiva sā smṛtā jātir SvaT_4.543a
ekonaṣaṣṭirbhuvanaṃ SvaT_10.1185a
eta eva viparyastā SvaT_11.144a
eta eva susaṃkīrṇā SvaT_11.166a
etaj jñānaṃ samākhyātaṃ SvaT_11.147a
etattantroktavidhinā SvaT_3.37c
etatte daśadhā kāryaṃ SvaT_11.131a
etatpraśāntaviṣuvat SvaT_4.326a
etatriguṇamavyaktaṃ SvaT_12.73c
etatṣaṣṭhaṃ samākhyātaṃ SvaT_4.331c
etatsamyagviditvā tu SvaT_12.74a
etadeva hi pāṇḍityaṃ SvaT_10.73a
etaddivyena mānena SvaT_11.220c
etaddevi samākhyātaṃ SvaT_11.257c
etaddhi kathitaṃ devi SvaT_6.97a
etanmānaṃ kaleḥ proktaṃ SvaT_11.218c
etanmānaṃ samākhyātaṃ SvaT_7.171a
etallaukikamānena SvaT_11.258a
etasmātkāraṇāddevi SvaT_6.13a
etasmiñśuddhimāpane SvaT_4.200c
etā eva mahānadyo SvaT_10.295a
etāni pañca khyātāni SvaT_11.77c
etāni vai vijānāti SvaT_12.24a
etāni surayonīnāṃ SvaT_10.972c
etānyāvaraṇāni tu SvaT_2.129d
etānyāvaraṇāni hi SvaT_3.19b
etābhiḥ kurute śarvo SvaT_10.1032c
etā mudrā mahādevi SvaT_14.20a
etāścaiva vyavasthitāḥ SvaT_10.1254b
etāsāmuttare devi SvaT_10.136c
etāḥ prāṇavahāḥ proktāḥ SvaT_7.16c
etāḥ sapta mahāmātṛḥ SvaT_1.36c
ete cāṣṭau guṇāḥ aṣṭau SvaT_7.236a
ete 'tighorā narakās SvaT_10.53c
ete 'tra samatāṃ yānti SvaT_4.305a
ete dve tu mahāsthāne SvaT_10.1220a
ete dharmāḥ prakīrtitāḥ SvaT_10.67b
ete parivṛtā devi SvaT_10.1135c
ete pravrajitāstrayaḥ SvaT_10.276d
ete rudrā mahādevi SvaT_10.1120a
ete vai praṇavāḥ pañca SvaT_6.24c
ete vai praṇavāḥ pañca SvaT_6.27c
eteṣāmupariṣṭāttu SvaT_10.94a
eteṣāṃ narakāṇāṃ tu SvaT_10.75c
eteṣāṃ parato devi SvaT_10.702a
eteṣāṃ śodhanaṃ devi SvaT_4.124c
eteṣu tatparaṃ tattvam SvaT_7.237a
ete sarve sahasreṇa SvaT_10.407a
etairnivartitairdevi SvaT_10.388a
etaiḥ śuddhairime śuddhāḥ SvaT_10.115c
etaiḥ śuddhaistu śuddhyanti SvaT_10.412a
etaiḥ saha vijānīyād SvaT_10.400a
endryāmaiśyāṃ tathaiva ca SvaT_4.461d
ebhistu sahitaṃ hyekaṃ SvaT_10.393a
ebhiḥ saha vijānīyāt SvaT_10.402c
ebhyaḥ parataraṃ cāpi SvaT_10.921a
ebhyaḥ parataraṃ cāpi SvaT_10.928a
ebhyaḥ parataraṃ cāsti SvaT_10.926a
ebhyaḥ prakāśakaṃ nāma SvaT_10.923c
evamanye 'pi ye yogāḥ SvaT_9.109a
evamabhyasatastasya SvaT_7.326c
evamabhyasyamānastu SvaT_12.86c
evamaṣṭādaśaitāni SvaT_11.263c
evamastvityanujñātaḥ SvaT_4.54c
evamasminsthito devo SvaT_10.1034c
evamācarate yastu SvaT_4.408c
evamādikrameṇaiva SvaT_6.36a
evamādikrameṇaiva SvaT_10.422a
evamādi varānane SvaT_5.39b
evamādi varānane SvaT_10.248d
evamādīnyanekaśaḥ SvaT_3.44b
evamādīnyanekaśaḥ SvaT_10.5b
evamādyā mahānadyaḥ SvaT_10.796c
evamādyairasaṃkhyātair SvaT_10.215c
evamuktavidhānajño SvaT_4.418c
evamuktavrameṇa tu SvaT_7.262d
evametacchataṃ jñeyaṃ SvaT_10.343c
evametatsamākhyātaṃ SvaT_7.89a
evameva na saṃśayaḥ SvaT_10.82d
evamevaṃ tyajetpriye SvaT_4.267d
evameṣa samākhyāto SvaT_11.153a
evaṃ kālaṃ sadā dhyāyet SvaT_12.116c
evaṃ kṛtaistu taiḥ sarvais SvaT_10.408a
evaṃ koṭiśataṃ jñeyaṃ SvaT_10.620c
evaṃ jñātvā ca dhyātvā ca SvaT_12.168c
evaṃ jñātvā tu yojayet SvaT_4.233d
evaṃ jñātvā varārohe SvaT_4.356c
evaṃ jñātvā varārohe SvaT_5.86a
evaṃ jñātvā varārohe SvaT_10.378a
evaṃ jñātvā varārohe SvaT_10.1236c
evaṃ jñātvā varārohe SvaT_10.1280e
evaṃ jñātvā varārohe SvaT_11.36c
evaṃ jñātvā vimucyante SvaT_6.39a
evaṃ jñānena ca jñeyaṃ SvaT_4.337a
evaṃ tantravaraṃ divyaṃ SvaT_8.39a
evaṃ tasyāmṛtadhyānāt SvaT_7.226a
evaṃ taṃ bhairavaṃ devaṃ SvaT_9.10a
evaṃ tu mānasaṃ yāgaṃ SvaT_3.40a
evaṃ tu saṃmukhīkṛtya SvaT_4.171a
evaṃ te kathitaṃ mayā SvaT_7.186b
evaṃ te kathitaṃ śubham SvaT_7.205d
evaṃ te kathitā devi SvaT_10.112c
evaṃ te kathito mayā SvaT_7.49b
evaṃte 'tramahātmāna SvaT_10.659c
evaṃ te 'nubhavāḥ proktāḥ SvaT_4.373a
evaṃ te samudāhṛtaḥ SvaT_12.63b
evaṃ tribhāgaṃ saṃkalpya SvaT_2.251a
evaṃ dagdghā jagatsarvaṃ SvaT_11.242c
evaṃ daśavidho dharmaḥ SvaT_11.145c
evaṃ daśavidho dharmo SvaT_10.1091c
evaṃ dine dine kuryād SvaT_13.41a
evaṃ dīkṣāṃ tu nirvartya SvaT_4.505c
evaṃ daivastvahorātras SvaT_11.208c
evaṃ dviguṇavṛddhyātra SvaT_10.287c
evaṃ dhyātvā mahāpadmaṃ SvaT_2.59c
evaṃ dhyānaparo yastu SvaT_9.35c
evaṃ pañca viparyayāḥ SvaT_11.139b
evaṃ pāśatrayasyāpi SvaT_4.131c
evaṃ pāśatrayaṃ bhāvyaṃ SvaT_4.106a
evaṃ pūjādikaṃ kṛtvā SvaT_4.32a
evaṃ prabuddho deveśi SvaT_11.120c
evaṃ praśnavaraṃ guhyaṃ SvaT_11.316c
evaṃ bindukalā jñeyā SvaT_4.245a
evaṃ budhyeta yo naraḥ SvaT_12.77d
evaṃ brāhmaṇyamāpnuyāt SvaT_10.409b
evaṃbhāvaṃ samāsthāya SvaT_4.325c
evaṃ bhāvānusāreṇa SvaT_4.150a
evaṃ bhuṅkte tu vai yasmāt SvaT_11.106c
evaṃ bhūtādyāvaraṇa- SvaT_11.283c
evaṃ mantradvayenaiva SvaT_2.216c
evaṃ mṛtyujayaḥ khyātaḥ SvaT_7.217c
evaṃ yo vetti tattvena SvaT_4.401a
evaṃ vaktraṃ caturdhā tu SvaT_1.49a
evaṃ varṇāstathā mantrān SvaT_5.42c
evaṃ viddhi jayaṃ nāma SvaT_10.724a
evaṃvidhānyadho 'dho vai SvaT_11.30a
evaṃvidhairadhaścordhvaṃ SvaT_10.165c
evaṃvidhairasaṃkhyātair SvaT_10.572a
evaṃ vai kurute sṛṣṭiṃ SvaT_11.272a
evaṃ vai nityayuktātmā SvaT_7.225a
evaṃ vai prakriyāṇḍaṃ tu SvaT_11.29c
evaṃ vai prakriyāṇḍāni tv SvaT_11.31a
evaṃ vai mṛtyuliṅgāni SvaT_7.261c
evaṃ vai vartate yogī SvaT_7.258a
evaṃ vai śivatattvaṃ tu SvaT_10.1255c
evaṃ vyāptiṃ bhāvayitvā SvaT_4.99a
evaṃ śatasahasrāṇi SvaT_6.94a
evaṃ śarīraje kāle SvaT_7.206a
evaṃ śāntyādikān pāśān SvaT_3.180c
evaṃ śuddhyati nānyathā SvaT_5.61d
evaṃ sa krīḍate yogī SvaT_12.144a
evaṃ sa bhagavāndevo SvaT_10.1030a
evaṃ samarasaḥ prokto SvaT_4.316a
evaṃ samarasībhavet SvaT_4.303b
evaṃ sarvagato devaḥ SvaT_11.35c
evaṃ saṃkṣepataḥ proktaṃ SvaT_15.36c
evaṃ saṃtarpayitvā tu SvaT_4.503a
evaṃ saṃnyasya karmāṇi SvaT_12.77a
evaṃ sādhanakaṃ kṛtvā SvaT_4.48c
evaṃ susūtritaṃ kṛtvā SvaT_9.16c
evaṃ sṛṣṭāni tattvāni SvaT_11.195c
evaṃ sṛṣṭiḥ samākhyātā SvaT_11.200c
evaṃ saumyasya vaktrasya SvaT_2.241a
evaṃ sthitaṃ tadaiśvaryaṃ SvaT_11.165a
evaṃ hṛdambujāvastho SvaT_2.154c
evaṃ homānusāreṇa SvaT_2.288c
evāṃ samarasaṃ jñātvā SvaT_4.315a
eṣa kāpāliko yogo SvaT_6.63c
eṣa te kāraṇatyāgaḥ SvaT_4.279a
eṣa te prākṛto yoga SvaT_12.104c
eṣa bhairavarājastu SvaT_1.73a
eṣa yogavaro divyo SvaT_6.67c
eṣā te kathitā mayā SvaT_7.60b
eṣāmantargatāścānyā SvaT_11.171c
eṣāmaparisaṃkhyeyaḥ SvaT_10.660c
eṣā vai dhāraṇādīkṣā SvaT_5.87c
eṣā vai viṣusaṃkrāntir SvaT_7.96a
eṣā sarasvatī devī SvaT_10.843c
eṣāṃ nirbījikā dīkṣā SvaT_4.88a
eṣāṃ madhye tu bhagavān SvaT_10.1127a
aindrādyāśāsthitāśca ye SvaT_3.208d
aindrī caiva yavargasthā SvaT_1.36a
aindryāṃ diśi ca sā devī SvaT_10.1024c
airāvato 'ñjanaścaiva SvaT_10.470c
aiśānīṃ diśamāśritya SvaT_3.70c
aiśānyabhimukhaṃ sthitam SvaT_4.465b
aiśānyabhimukhānyeva SvaT_3.67a
aiśānyāmīśarājasya SvaT_10.136a
aiśānyāṃ tu varānane SvaT_10.1019d
aiśānyāṃ pūrvato yāmyāṃ SvaT_2.106c
aiśānyāṃ bhīmavaktraṃ tu SvaT_2.180a
aiśānyāṃ viniyojayet SvaT_2.70d
aiśānyāṃ vai pratiṣṭhitaḥ SvaT_10.655d
aiśvaraṃ padamāpnuyāt SvaT_7.216b
aiśvaraṃ paramaṃ padam SvaT_11.71b
aiśvarīṃ mūrtimāsthāya SvaT_4.163a
aiśvaryabhāvamāpannaḥ SvaT_12.58a
aiśvaryabhāvamāpanno SvaT_12.55c
aiśvaryamaṇimādikam SvaT_10.824b
aiśvaryamaṣṭaguṇitaṃ SvaT_11.164c
aiśvaryamaṣṭadhā caiva SvaT_11.151a
aiśvaryaṃ ca kramānnyaset SvaT_2.61d
aiśvaryaṃ ca caturthakam SvaT_11.137b
aiśvaryaṃ ca catuṣṭayam SvaT_12.41d
aiśvaryaṃ ca tataḥ param SvaT_10.1095d
aiśvaryaṃ cāṣṭadhā viduḥ SvaT_11.143d
aiśvaryaṃ brahmaṇi sthitam SvaT_11.161b
aiśvaryārthe tu sādhayet SvaT_12.56d
aiśvaryāṣṭakasaṃyuktaḥ SvaT_10.536a
aiṣṭikaṃ pārvikaṃ caiva SvaT_10.395a
aisvaryaṃ ca caturthakam SvaT_10.1163d
aihikāmuṣmikī siddhir SvaT_7.120a
aihikīsiddhivarjitam SvaT_7.99b
oṣadhīnāṃ balaṃ tathā SvaT_10.425b
oṣadhyakṣatapūritaiḥ SvaT_4.456d
oṣṭhairutpalagandhibhiḥ SvaT_10.555d
oṃkāradīpitāṃ devīṃ SvaT_2.161a
oṃkārapuṭamadhyasthaṃ SvaT_9.61a
oṃkārabindunādānāṃ SvaT_3.28c
oṃkāramuccaretpūrvam SvaT_1.41a
oṃkāramuccaretpūrvaṃ SvaT_1.63a
oṃkārasādhyadhātāro SvaT_10.1133a
oṃkārādinamontagān SvaT_3.89b
oṃkārādi śivaṃ japtvā SvaT_4.70a
oṃkārādi svanāmnā tu SvaT_3.166c
oṃkārādyayutena tu SvaT_6.50d
oṃkārādyā varānane SvaT_14.26d
oṃkāreṇa śivāntaṃ ca SvaT_2.271c
oṃkāreṇāhutistisro SvaT_4.109c
oṃkāreśaḥ śivo dīptaḥ SvaT_10.1196a
oṃkāreśādibhiḥ kramāt SvaT_10.1195d
oṃkāro dīpanasteṣām SvaT_1.72a
oṃhūmātmapadopetaṃ SvaT_4.447a
audāsīnyamanāgasaḥ SvaT_10.66d
aumaṃ śraikaṇṭhameva ca SvaT_10.983b
aumā iti samākhyātāḥ SvaT_10.991a
kakubhaṃ nāma bhuvanaṃ SvaT_10.936a
kaṅkagṛdhrabakeṣu ca SvaT_4.24d
kacordhvapiṅgakeśī ca SvaT_12.118c
kaṭaṅkaṭaścavikhyātaḥ SvaT_10.53a
kaṭāhastu adhaścordhvaṃ SvaT_10.618c
kaṭāhaḥ saṃvyavasthitaḥ SvaT_10.2d
kaṭiṃ sandarśayedyā tu SvaT_15.30a
kaṭūni madhurāṇi ca SvaT_2.134b
kaṭhinaṃ tvasthi viddhi hi SvaT_15.15d
kaṇṭhamaṣṭāṅgulaṃ viddhi SvaT_4.344a
kaṇṭhasthaṃ ca tathaiveha SvaT_7.324a
kaṇṭhasthāne samuccaret SvaT_4.351b
kaṇṭhastho viramecchabdaḥ SvaT_4.371a
kaṇṭhaṃ tu saṃspṛśeyā sā SvaT_15.27c
kaṇṭhaṃ prāpya varānane SvaT_4.371b
kaṇṭhādadhastato dehī SvaT_7.111a
kaṇṭhādhaścaturaṅgulam SvaT_7.117b
kaṇṭhādhastātṣaḍaṅgule SvaT_4.342d
kaṇṭhe tyāgo bhavettasya SvaT_4.264a
kaṇṭhe bāhau ca dhārayet SvaT_9.91d
kaṇṭhe śabdaḥ pravartate SvaT_5.74b
kaṇṭhordhvaṃ dvyaṅgulaṃ tyaktvā SvaT_7.117a
kaṇṭhordhve dvyaṅgulaṃ tyaktvā SvaT_7.94c
kaṇṭhyauṣṭhyaścāṣṭamaḥ smṛtaḥ SvaT_10.1194d
kathamatra ramāmyaham SvaT_11.119b
kathayasva ṛṣīṇāṃ ca SvaT_8.38c
kathayasva prasādataḥ SvaT_1.7d
kathayasva prasādataḥ SvaT_5.1d
kathayasva prasādataḥ SvaT_11.2b
kathayasva prasādataḥ SvaT_11.316d
kathayasva prasādena SvaT_10.1c
kathayasva prasādena SvaT_10.172c
kathayasva prasārataḥ SvaT_7.1d
kathayāmi ca mānataḥ SvaT_10.1174d
kathayāmi tataḥ param SvaT_7.60d
kathayāmi tvataḥ param SvaT_10.871d
kathayāmi tvataḥ param SvaT_10.1087b
kathayāmi nibodha tān SvaT_10.188d
kathayāmi nibodha me SvaT_7.5b
kathayāmi yathākramam SvaT_11.128d
kathayāmi yathā sthitam SvaT_12.8b
kathayāmi yathāsthitān SvaT_10.424b
kathayāmi yathāsthitām SvaT_11.167b
kathayāmi yuge yuge SvaT_11.211b
kathayāmi varānane SvaT_10.647b
kathayāmi varānane SvaT_10.711b
kathayāmi varānane SvaT_10.855d
kathayāmi samāsataḥ SvaT_8.14b
kathayāmi samāsataḥ SvaT_8.18d
kathayāmi samāsataḥ SvaT_8.22b
kathayāmi samāsataḥ SvaT_8.27b
kathayāmi samāsataḥ SvaT_10.95d
kathayāmi samāsataḥ SvaT_10.409d
kathayāmi samāsataḥ SvaT_10.505d
kathayāmi samāsataḥ SvaT_10.512d
kathayāmi samāsataḥ SvaT_10.615b
kathayāmi samāsataḥ SvaT_10.855b
kathayāmi samāsataḥ SvaT_10.1066d
kathayāmi samāsataḥ SvaT_10.1109b
kathayāmi samāsataḥ SvaT_10.1122d
kathayāmi samāsataḥ SvaT_10.1177d
kathayāmi samāsataḥ SvaT_10.1181b
kathayāmi samāsataḥ SvaT_10.1183b
kathayāmi samāsataḥ SvaT_11.37b
kathayāmi samāsataḥ SvaT_11.83b
kathayāmi samāsataḥ SvaT_11.91b
kathayāmi samāsataḥ SvaT_12.2d
kathayāmyadhunā tava SvaT_4.419d
kathayāmyadhunā tava SvaT_7.54b
kathayāmyanupūrvaśaḥ SvaT_5.4d
kathayāmyanupūrvaśaḥ SvaT_8.1b
kathayāmyanupūrvaśaḥ SvaT_8.3b
kathayāmyanupūrvaśaḥ SvaT_10.350d
kathayāmyanupūrvaśaḥ SvaT_10.623d
kathayāmyanupūrvaśaḥ SvaT_10.883b
kathayiṣyāmi te sarvaṃ SvaT_10.736c
kathayiṣyāmi suvrate SvaT_10.173b
kathaṃ gaṅgāsamutpannā SvaT_10.172a
kathaṃ muktirbhavedasmāt SvaT_11.120a
kathitastava suvrate SvaT_11.3b
kathitastu mayā tava SvaT_10.340b
kathitastu varānane SvaT_11.145d
kathitastu samāsataḥ SvaT_10.73d
kathitaṃ cānupūrvaśaḥ SvaT_10.1180b
kathitaṃ tava sundari SvaT_10.1255d
kathitaṃ tava suvrate SvaT_12.9b
kathitaṃ tu mayā tava SvaT_11.149b
kathitaṃ tu varānane SvaT_11.151b
kathitaṃ tu samāsataḥ SvaT_10.1176b
kathitaṃ te varānane SvaT_7.234b
kathitaṃ nābhijānanti SvaT_6.9c
kathitaṃ nāmataḥ śṛṇu SvaT_10.32d
kathitaṃ vratasaptakam SvaT_10.393d
kathitaṃ sarahasyaṃ te SvaT_8.26c
kathitāni yathārthataḥ SvaT_11.82b
kathitā parameśvara SvaT_5.1b
kathitā meghacāriṇaḥ SvaT_10.466d
kathitāste varānane SvaT_10.113d
kathitāhyanupūrvaśaḥ SvaT_10.31d
kathito malayadvīpe SvaT_10.259a
kathyamānāni me śṛṇu SvaT_12.25b
kadambakusumaṃyadvat SvaT_10.661c
kadambakusumākārāṃ SvaT_2.83c
kadambakesaranibhaṃ SvaT_10.686a
kadambagolakākāraṃ SvaT_3.170c
kadambaṃ vṛndamityāhur SvaT_15.21c
kadācitsaṃpravartayet SvaT_10.427d
kadācidvetti vā na vā SvaT_5.82b
kanakaṃ devabhūṣaṇam SvaT_10.192d
kaniṣṭhādyaṅgulitrayam SvaT_14.2b
kaniṣṭhānāmamadhyamāḥ SvaT_14.19b
kaniṣṭhikāṃ samākrāmed SvaT_14.13a
kandaṃ tu tadanantaram SvaT_2.60b
kandaṃ śaktimayaṃ tatra SvaT_2.57a
kanyākartitasūtrakam SvaT_3.163b
kanyāvṛndaiḥ samāvṛtā SvaT_10.541b
kanyāṃ saṃkramate punaḥ SvaT_7.113d
kapardī meghavāhanaḥ SvaT_10.635b
kapālakhaṭvāṅgadharaṃ SvaT_9.8c
kapālakhaṭvāṅgadharo SvaT_10.27a
kapāladvayamādāya SvaT_6.86c
kapālamālābharaṇaṃ SvaT_2.90c
kapālamālābharaṇaṃ SvaT_9.7c
kapālamālābharaṇaṃ SvaT_9.31c
kapālamālābharaṇāḥ SvaT_2.120c
kapālavratamāsthāya SvaT_11.73c
kapālavratino ye ca SvaT_11.184a
kapālasampuṭasthaṃ tad SvaT_6.87a
kapālaṃ caiva khaṭvāṅgam SvaT_14.21a
kapālaṃ dhavalaṃ jñeyaṃ SvaT_14.21c
kapālaṃ parikīrtitam SvaT_14.1d
kapālāvaraṇe mama SvaT_10.175d
kapālāsanasaṃsthitaḥ SvaT_6.90b
kapālāhi vibhūṣitam SvaT_12.128d
kapālī bhūrbhuvaścaiva SvaT_10.1060a
kapālīśasya garbhe tu SvaT_9.60a
kapālīśaṃ tu pūrvāyām SvaT_2.117c
kapālīśohyajobadhno SvaT_10.624a
kapāleśaḥ prakīrtitaḥ SvaT_1.77b
kapirvai nārikīlena SvaT_4.376a
kapilaścāsuristathā SvaT_10.519b
kapilaśceti rājāno SvaT_10.304a
kapilaṃ piṅgalaṃ babhru SvaT_12.26a
kapilaḥ karkaṭaścaiva SvaT_10.593c
kapilaḥ kāśa evaca SvaT_10.1074d
kapiśaṃ cāstrameva ca SvaT_2.110d
kapolatalabhūṣitā SvaT_10.767d
kapolatalamaṇḍale SvaT_10.815b
kapolāntaṃ samālikhet SvaT_5.34b
kaphāsṛgāmamūtreṣu SvaT_12.4c
kamaṇḍaludharo devi SvaT_2.75a
kamalaṃ praṇavena tu SvaT_3.136d
karajaiśchādite mama SvaT_10.174b
karaṇaṃ tu tataḥ kṛtvā SvaT_4.365a
karaṇaṃ divyamucyate SvaT_4.367b
karaṇāni daśa trīṇi SvaT_11.127a
karaṇānyanugṛhṇāti SvaT_11.97c
karaṇīṃ kartarīṃ khaṭikāṃ SvaT_4.471a
karaṇīṃ kartarīṃ caiva SvaT_3.42c
karaṇīṃ khaṭikāṃ caiva SvaT_4.35a
karaṇena vicakṣaṇaḥ SvaT_4.361b
karaṇendriyasaṃyutaḥ SvaT_12.48d
karaṇendriyahīnaśca SvaT_12.75a
karaṇaistu vivarjitam SvaT_2.34d
karanyāsaṃ yathāpūrvaṃ SvaT_3.9a
karavādyāni yāni ca SvaT_12.19d
karaśuddhyādi pūrvavat SvaT_4.39b
karastho mantravigrahaḥ SvaT_3.51d
karasphoṭamahāśabdaiḥ SvaT_10.586c
karālavadanā dīptā SvaT_10.1025a
karālaḥ piṅgalastathā SvaT_10.1049b
karālo rākṣaseśo vai SvaT_10.943c
kare kaṇṭhe nidhāpayet SvaT_9.107b
karoti ca bahūnyapi SvaT_12.58b
karoti ca śivecchayā SvaT_10.608b
karoti tamasotkaṭān SvaT_11.247b
karoti mantratattvajñaḥ SvaT_4.152c
karoti vividheṣvapi SvaT_12.43b
karau dhanakarau jñeyau SvaT_15.8a
karkaṭādeḥ samārabhya SvaT_7.103a
karkaṭādau sa varṣettu SvaT_7.110c
karkaśaṃ śītalaṃ tathā SvaT_12.22d
karṇarandhrakṛtāṅguṣṭho SvaT_7.187a
karṇikākāravigraham SvaT_7.219b
karṇikābījarājitam SvaT_2.58d
karṇikāyāṃ tu saṃsthāpya SvaT_3.26c
karṇikāyāṃ niveśayet SvaT_2.71b
karṇikāyāṃ niveśayet SvaT_2.73b
karṇikā hemasaṃkāśā SvaT_2.67c
karṇikāṃ puṣkarāṇi ca SvaT_2.163d
kartanaṃ karṇanāsābhyām SvaT_4.20c
kartarī kāryasādhikā SvaT_15.9b
kartarīmabhimantrayet SvaT_10.1271b
kartarīṃ śikhayāmantrya SvaT_4.218c
kartaryāṃ karaṇau tathā SvaT_3.113b
kartavyaṃ tatpramāṇataḥ SvaT_5.27d
kartavyaṃ tu kṛśodari SvaT_2.3b
kartavyaṃ tu mṛdambhasā SvaT_2.1d
kartavyaṃ mantrasādhanam SvaT_7.123d
kartavyaṃ yattadāyātam SvaT_4.475a
kartavyaṃ vidhivedinā SvaT_4.193b
kartavyaṃ surasundari SvaT_8.13b
kartavyā tu śivārthinā SvaT_4.415d
kartavyā yoginātra tu SvaT_5.87d
kartavyo daiśikottamaiḥ SvaT_4.399b
kartavyo vidhivedinā SvaT_9.30b
kartavyau bhairaveṇa ca SvaT_2.12d
kartā vai vyāpyasau prabhuḥ SvaT_10.1263b
kartṛbhūtā vyavasthitā SvaT_10.1257d
kardamaṃ vālukāstathā SvaT_12.23b
kardamaḥ durduraścaiva SvaT_10.49c
kardamo jaladurgāṇi SvaT_12.12a
karpūrakṣodacarcitām SvaT_9.90b
karpūrakṣodadhūsaraḥ SvaT_10.598d
karpūrakṣodadhūsarāḥ SvaT_10.568b
karmakāle tu sakalān SvaT_6.46a
karmakṛtphalamākāṅkṣañ SvaT_4.85c
karmajñānena saṃsiddhā SvaT_10.525a
karmaṇo viṣayasya ca SvaT_3.187d
karma tatra niyojayet SvaT_10.415d
karmataḥ sarvalokasya SvaT_11.245c
karma tveṣāṃ nibodha me SvaT_7.311b
karmadevāḥ pravartante SvaT_10.922c
karmabandhena badhnāti SvaT_12.112c
karma brūhi mama prabho SvaT_7.286b
karmabhedo na vidyeta SvaT_4.484c
karmarūpā sthitā māyā SvaT_10.1263c
karmavallyohyanantāśca SvaT_10.360a
karmasvetāni vartante SvaT_12.14a
karmānantyaprabhedataḥ SvaT_11.172d
karmābhāvādvipadyate SvaT_4.146b
karmendriyāṇi jātāni SvaT_11.79c
karmeśānādikārakāḥ SvaT_10.360b
karṣecchaktyavadhi kramāt SvaT_3.171d
kalaṅkādhāra ucyate SvaT_7.229d
kalaṅko deha ucyate SvaT_7.228b
kalavikaraṇīṃ devīṃ SvaT_2.69a
kalaśasthasya vāmena SvaT_4.47a
kalaśāgnisamaṇḍalam SvaT_4.517d
kalaśe tu vinikṣipet SvaT_3.201b
kalaśe 'pyevamevaṃ tu SvaT_3.117a
kalaśeṣu mahādevi SvaT_4.458a
kalaśe hyagnimadhyataḥ SvaT_10.1280d
kalaśairdvāranyastaiśca SvaT_10.576c
kalaśaiścābhiṣicyate SvaT_4.443d
kalaśaiḥ pañcabhiḥ kuryāt SvaT_4.490a
kalākalaṅkanirmuktaṃ SvaT_7.227c
kalākalitasaṃtānaḥ SvaT_4.243a
kalākṣityantagocare SvaT_11.91d
kalāḍhyaḥ khamalaṅkṛtaḥ SvaT_10.1194b
kalātattvasamanvitām SvaT_4.107b
kalā tattvasya sarvadā SvaT_4.338b
kalātattvaṃ samākhyātaṃ SvaT_10.1119c
kalātattve mahādevi SvaT_10.1118c
kalātveṣā tu pañcamī SvaT_10.1226d
kalādīkṣā sureśāna SvaT_5.1a
kalādyavaniparyantaṃ SvaT_11.295c
kalādyā bhūtakāvadhi SvaT_4.129d
kalādvayavinirmuktaḥ SvaT_4.169c
kalādhvabhairavādīni SvaT_3.75c
kalādhvānaṃ tu homayet SvaT_4.476b
kalādhvānaṃ nyaset paścāc SvaT_3.139a
kalādhvaivaṃ samākhyāto SvaT_4.246c
kalānāṃ pañca cāhutīḥ SvaT_4.476d
kalānāṃ yāvatī vyāptis SvaT_5.13c
kalāntarbhāvinaste vai SvaT_4.97a
kalāpañcasthitāni tu SvaT_4.485d
kalābhiḥ kalayañjagat SvaT_7.146b
kalābhiḥ pañcabhirvyāptam SvaT_4.508a
kalābhedaṃ yathāpūrvaṃ SvaT_2.49a
kalābhedena vinyaset SvaT_1.47d
kalāmūrtistato bhavet SvaT_2.213d
kalā yāvattu suvrate SvaT_10.670d
kalāvidyāsamāśritam SvaT_2.39d
kalāvidhi samāśrayet SvaT_5.43b
kalāśuddhyavasāne tu SvaT_4.136c
kalāśca pañca vijñeyās SvaT_4.198c
kalāṣoḍaśakānvitam SvaT_7.218d
kalāsaṃdhānakaṃ kuryāc SvaT_4.153a
kalāsaṃdhānakaṃ pūrvaṃ SvaT_4.192a
kalāsaṃdhānakaṃ smṛtam SvaT_4.155b
kalāsaṃdhānametaddhi SvaT_4.156a
kalāsaṃdhiryathāpūrvaṃ SvaT_4.168c
kalāsaṃdhiśca pūrvavat SvaT_4.180d
kalimāsādya sidhyanti SvaT_1.11a
kalevaraśca vikhyātas SvaT_10.1050a
kalestu kathayāmi te SvaT_11.217d
kalonmīlitacaitanyo SvaT_11.98a
kalopasthāpanaṃ paścād SvaT_4.193c
kalo vikaraṇastathā SvaT_10.1117b
kalau cāpi śataṃ jñeyaṃ SvaT_11.212c
kalpakoṭiśatairapi SvaT_7.258d
kalpakoṭiśatairapi SvaT_10.571d
kalpadrumāṃśca caturaḥ SvaT_10.188c
kalpamanvantarādiṣu SvaT_10.870b
kalpamanvantareṣvapi SvaT_10.646b
kalpayeta vidhānataḥ SvaT_2.176d
kalpayettu varānane SvaT_5.6d
kalpayenmaṇḍalaṃ priye SvaT_3.102d
kalpavṛkṣaḥ kururnāma SvaT_10.226c
kalpaścaiva mahākalpaḥ SvaT_4.284c
kalpaḥ saṃhāra ucyate SvaT_11.231d
kalpādau brahmaṇaḥ purā SvaT_10.848d
kalpāntavahnivapuṣaṃ SvaT_9.3a
kalpānte caiva tādṛśam SvaT_11.313b
kalpe kalpee vinirgatāḥ SvaT_10.915b
kalpe kalpe punaḥ punaḥ SvaT_10.729b
kalpe kalpe varānane SvaT_10.912d
kalpe kalpe sthitāni hi SvaT_10.917d
kalpe caturdaśe caiva SvaT_10.996c
kalpe trayodaśe devi SvaT_10.996a
kalpe pūrve jaganmātā SvaT_10.993a
kalpo brahmadinaṃ proktaṃ SvaT_11.224c
kalpo manvantare bhavet SvaT_11.222d
kalyāṇaḥ piṅgalo babhrur SvaT_10.1115a
kallolāmṛtapūritam SvaT_7.220b
kavacena tu kārayet SvaT_4.188b
kavacena tu secanam SvaT_3.63d
kavacena trayaṃ punaḥ SvaT_2.225b
kavacenāvaguṇṭhanam SvaT_4.38d
kavacenāvaguṇṭhayet SvaT_2.232d
kavacenāvaguṇṭhayet SvaT_3.55b
kavacenāvaguṇṭhayet SvaT_3.101b
kavacenāvaguṇṭhayet SvaT_3.103b
kavacenāvaguṇṭhayet SvaT_3.125b
kavacenāvaguṇṭhayet SvaT_3.164b
kavacenāvaguṇṭhayet SvaT_3.167d
kavacenāvaguṇṭhayet SvaT_3.173b
kavacenāvaguṇṭhayet SvaT_4.60d
kavacenāvaguṇṭhayet SvaT_4.71b
kavacenāvaguṇṭhitam SvaT_3.74d
kavacenāvaguṇṭhyāpi SvaT_2.197a
kavacenāvaguṇṭhyaitad SvaT_2.184a
kavacenāvaguṇṭhyaitau SvaT_2.30c
kavacenāvaguṇṭhyaitau SvaT_2.228c
kavacenāvaguṇṭhyaitau SvaT_3.133a
kavacenāvaguṇṭhyaiva SvaT_3.45a
kavacenāvaguṇṭhyaiva SvaT_3.205c
kavacenopacāraṃ tu SvaT_2.224c
kavargaścaṭavargau ca SvaT_1.32c
kavarge kamalodbhavā SvaT_1.34d
kavīnāṃ kāvyamāsthitā SvaT_10.849d
kaśyapo nāsiketuśca SvaT_10.1075c
kaṣamadhye varārohe SvaT_9.53c
kaṣāyamiśraṃ svāduṃ ca SvaT_12.28c
kaṃcitkālaṃ videhatā SvaT_12.79b
kākapakṣāṃśca suvrate SvaT_6.74d
kākaraktena lepayet SvaT_6.73b
kākaḥ kaṅkumamukhaścaiva SvaT_10.50c
kākākhyaśca tathaiva ca SvaT_10.42b
kākolūkasya pakṣāṃśca SvaT_6.72c
kākolūkasya pakṣāṃśca SvaT_6.73c
kāñcīḍoraiḥ suraktaiśca SvaT_10.558c
kāñcīnūpuraśabdena SvaT_10.589a
kāñcīmekhalamaṇḍitaiḥ SvaT_10.112b
kāṇayogo bhaveddhi saḥ SvaT_7.192b
kāṇo vidveṣajananaḥ SvaT_1.24a
kātyāyanīti durgeti SvaT_10.1004a
kāthayāmi samāsataḥ SvaT_10.197b
kādye cāsphālayedbhṛśam SvaT_6.92d
kānicidbhuvanāni ca SvaT_10.701b
kānicidvaravarṇini SvaT_10.696b
kānīyasyādi lāñchayet SvaT_4.479b
kāmakārmukanirghoṣa- SvaT_10.541c
kāmakrodhābhibhūtatvaṃ SvaT_12.70c
kāmagrahagrahāviṣṭā SvaT_10.562c
kāmadevasamo 'pi yaḥ SvaT_6.79b
kāmanāśana eva ca SvaT_10.1061b
kāmarūpī sa gacchati SvaT_12.125b
kāmavatyapsaraḥ purī SvaT_10.137b
kāmaśāstrasupeśalaiḥ SvaT_10.110b
kāmaḥ krodhaśca lobhaśca SvaT_10.1099c
kāmāṃśo rūpavāṃścaiva SvaT_8.8a
kāminaḥ kāmarūpaistu SvaT_10.109c
kāminīparyupāsitā SvaT_10.1021b
kāmī ca lobhasampannaḥ SvaT_1.21a
kāmī harṣasamāviṣṭo SvaT_12.69a
kāmyā tṛṣṇā matiḥ kriyā SvaT_1.57b
kāmyārthe diggatāstu yāḥ SvaT_2.265d
kāyaṃ samunnataṃ kṛtvā SvaT_4.367a
kāraṇatyāgameva ca SvaT_4.232b
kāraṇaṃ ca sadāśivam SvaT_4.207b
kāraṇaṃ na vijānāti SvaT_11.94c
kāraṇaṃ pañcakaṃ devi SvaT_11.17a
kāraṇaṃ sarvagaḥ śivaḥ SvaT_11.2d
kāraṇaṃ sasadāśivam SvaT_3.127d
kāraṇaṃ seyamāśritā SvaT_10.1261b
kāraṇaṃ svamanāśrayam SvaT_11.308d
kāraṇānāṃ pañcakaṃ ca SvaT_10.1246c
kāraṇānāṃ punarvyāptiṃ SvaT_11.37a
kāraṇāni ca mantrāśca SvaT_7.232c
kāraṇāni ṣaḍeva tu SvaT_4.323d
kāraṇānyaṅgule 'ṅgule SvaT_4.323b
kāraṇā bhuvanāni ca SvaT_4.270b
kāraṇeśo daśeśakaḥ SvaT_10.1196b
kāraṇaiśca vivarjitaḥ SvaT_7.242b
kāraṇaiśca samanvitaḥ SvaT_4.262d
kāraṇaiśca samanvitāḥ SvaT_10.1253d
kāraṇaiḥ ṣaḍbhirākrāntaṃ SvaT_4.432c
kāraṇaiḥ ṣaḍbhirākrāntaḥ SvaT_7.147c
kāraṇaiḥ samadhiṣṭhitam SvaT_4.270d
kāraṇaiḥ svaiḥ samopetāṃ SvaT_12.161a
kārayeddeśakaṃ prati SvaT_4.412b
kārayenmaṇḍalaṃ guruḥ SvaT_4.56b
kārikākośamuttamam SvaT_13.8b
kārtikeyo 'ṣṭamaḥ smṛtaḥ SvaT_10.1103b
kārpaṇyasya ca varjanam SvaT_10.62b
kāryakāraṇarūpiṇaḥ SvaT_3.175d
kāryaṃ ca karaṇaṃ caiva SvaT_10.1089a
kāryaṃ ca daśadhā priye SvaT_11.127b
kāryaṃ maṇḍalakatrayam SvaT_3.192b
kāryāścābhyantarāstrayaḥ SvaT_7.297b
kāryeṇaiva vihīnaṃ ca SvaT_2.35a
kālacāravivarjitam SvaT_7.227b
kālañjaraṃ śaṅkukarṇaṃ SvaT_10.889c
kālatattvaṃ vinirdiśet SvaT_15.27d
kālatattve layaṃ vrajet SvaT_11.280b
kālatattve varānane SvaT_10.1110d
kālatattve śivā jñeyā SvaT_10.1109a
kālatyāgaṃ nibodha me SvaT_4.279b
kālatyāgo bhavedevaṃ SvaT_4.288c
kālatrayaṃ vijānāti SvaT_7.209c
kāladhyānavivarjitāḥ SvaT_12.116b
kālabaddho hi rūpavān SvaT_12.110d
kālamṛtyujayo bhavet SvaT_7.226b
kālayuktastu yogavit SvaT_7.209d
kālarūpī maheśvaraḥ SvaT_11.282d
kālavelāvivarjitaḥ SvaT_7.256b
kālaśca ṛtavastathā SvaT_7.3d
kālasūtrastathaiva ca SvaT_10.34b
kālasūtro mahāpadmaḥ SvaT_10.89c
kālastu varavarṇini SvaT_11.305b
kālastu sa vidhīyate SvaT_7.127b
kālasya karaṇaṃ tu tāḥ SvaT_4.282b
kālahaṃsaṃ sa tu japan SvaT_7.210a
kālaṃ kalāṃ lakāreṇa SvaT_5.6c
kālaṃ caiva samāsataḥ SvaT_1.9b
kālaḥ saptadaśaḥ paraḥ SvaT_4.329b
kālaḥ syāt paramāvadhiḥ SvaT_11.309d
kālākhyaṃ tu nibodha me SvaT_4.327b
kālākhyaṃ paścime tathā SvaT_2.178d
kālāgnirnarakāścaiva SvaT_9.43a
kālāgnirnarakāścaiva SvaT_9.109c
kālāgniḥ parameśvaraḥ SvaT_10.860b
kālāgner daṇḍapāṇyantam SvaT_10.617c
kālāgnyādi śivāntaṃ tu SvaT_5.43a
kālāmraphalabhojanāḥ SvaT_10.220b
kālāṃśakavidaḥ priye SvaT_15.33b
kālāṃśakaṃ ca deveśa SvaT_7.1c
kālindīṃ caiva saṃpūjya SvaT_2.25c
kālī vikaraṇī tathā SvaT_10.1145b
kālīṃ nairṛtagocare SvaT_2.68d
kālena kalitaṃ tathā SvaT_2.40b
kālena kalitaṃ priye SvaT_9.58d
kālena kalitaḥ priye SvaT_4.235b
kālena nahi kalyate SvaT_12.115d
kāleyakaṃ tu kusumaṃ SvaT_15.17a
kālo 'ṅkuraniyojakaḥ SvaT_11.319b
kālo dvādaśalocanaḥ SvaT_10.23b
kālo dvidhātra vijñeyaḥ SvaT_7.2a
kālo niyatitattvaṃ ca SvaT_11.64a
kālo bhrūkṣepamātrastu SvaT_4.328a
kālo vai kalayatyenaṃ SvaT_11.99a
kāśyapeyānvidustvetān SvaT_10.495c
kāṣṭhapāṣāṇavārijāḥ SvaT_12.20b
kāṣṭhā caiva kalā tathā SvaT_4.283b
kāṣṭhā caiva prakīrtitā SvaT_11.202d
kāṣṭhe vahniryathā tathā SvaT_10.365d
kāhalākūjitena ca SvaT_10.584d
kiṅkarāśca sahasrasaḥ SvaT_10.867b
kiṅkiṇījālamaṇḍitam SvaT_2.77d
kiṅkiṇījālamukharais SvaT_10.100c
kiñcidāpāṇḍulohitaḥ SvaT_10.739d
kiñcidbhṛṅganibhākṛtiḥ SvaT_10.740d
kiñjalkasthaṃ vipaścitā SvaT_5.25d
kinnareṣu tadardhataḥ SvaT_10.845d
kiraṇānantabhāsvarā SvaT_10.1266b
kiriṭī kuṇḍalī dīptaḥ SvaT_10.944a
kirīṭinaḥ kuṇḍalino SvaT_10.959c
kirīṭī kuṇḍalī dīpto SvaT_10.863a
kirīṭī kuṇḍalī dīpto SvaT_10.877a
kirīṭīkuṇḍalīśaṅkhī SvaT_10.545a
kirīṭī kuṇḍalī śrīmān SvaT_10.785c
kirīṭī kuṇḍalī sragvī SvaT_10.791c
kirīṭī cāṅgadī maulī SvaT_10.939c
kiṃkiṇījālamukharaiḥ SvaT_10.575a
kiṃcidūrdhvaṃ na saṃspṛśet SvaT_4.365d
kiṃcidoṣṭhau na saṃspṛśet SvaT_4.366b
kiṃ punaryo dine dine SvaT_3.37b
kiṃ punaḥ śivatatparaḥ SvaT_3.36b
kiṃśukābhaṃ tathā pāśaṃ SvaT_2.127c
kīdṛśaṃ vai guruṃ vidyāt SvaT_1.8a
kīrtitaṃ nāmasaṃkhyayā SvaT_11.131b
kīrtitaṃ paramā tanuḥ SvaT_10.852d
kukkuṭaśca pramardakaḥ SvaT_10.49b
kuṅkumābhaṃ ca nāreśaṃ SvaT_12.125c
kuṅkumodakasaṃnibham SvaT_2.96b
kuṅkumodakasecitam SvaT_10.583d
kuṇḍaladvayamaṇḍitā SvaT_10.836d
kuṇḍalābharaṇopeto SvaT_10.939a
kuṇḍalābhyāmalaṅkṛtā SvaT_10.713b
kuṇḍalābhyāmalaṃkṛtaḥ SvaT_10.958b
kuṇḍale raśmisaṃkule SvaT_10.1012d
kuṇḍalairdīptisaṃkāśair SvaT_10.963a
kuṇḍavaccārcayettataḥ SvaT_3.105d
kuṇḍasthāḥ pūjitā ye tu SvaT_3.154c
kuṇḍasya cottare bhāge SvaT_2.259a
kuṇḍasya dakṣiṇe bhāge SvaT_2.189a
kuṇḍasya parito devi SvaT_2.233c
kuṇḍaṃ tu lakṣaṇopetaṃ SvaT_2.183c
kuṇḍe saṃkalpya saṃśodhya- SvaT_4.94a
kundapuṣpaiḥ sutārthāya SvaT_2.283c
kupathabhrāntadṛṣṭibhiḥ SvaT_10.675d
kupitānṛtadrohitā SvaT_10.1101b
kuberasya mahātmanaḥ SvaT_10.156d
kubjaḥ uttaptatailākhyaḥ SvaT_10.45c
kumāridvitayaṃ gṛhya SvaT_9.100a
kumārī ca tataḥ param SvaT_10.1070b
kumārī nālinī tathā SvaT_10.317d
kumārī lokabhāvinī SvaT_10.728b
kumārīsaṃjñake priye SvaT_10.255d
kumārendrayamāditya- SvaT_1.2a
kumāryāhvaṃ prakīrtitam SvaT_10.254b
kumāryāḥ pratipāditaḥ SvaT_10.283b
kumudaśconnataścaiva SvaT_10.315c
kumudaścorvadaścaiva SvaT_10.299a
kumudaṃ ca varāhaṃ ca SvaT_10.258c
kumudaḥ puṇḍarīkaśca SvaT_10.471c
kumudotpalavarṇāśca SvaT_10.721a
kumbha eva tu bhairavam SvaT_3.201d
kumbhakaṃ recakaṃ kṛtvā SvaT_2.34a
kumbhamaṇḍalavahnisthaś SvaT_4.92c
kumbhayedrecayettataḥ SvaT_4.112b
kumbhavaccārcayitvā tām SvaT_3.78c
kumbhaṃ candanalepitam SvaT_3.72b
kumbhaḥ saṃjīvanekṣukau SvaT_10.89d
kumbhitaścaiva yaḥ prāṇo SvaT_4.368a
kumbhitvā recya saṃgṛhya SvaT_4.135a
kumbhīpākaśca dāruṇaḥ SvaT_10.79d
kumbhīpākaśca vijñeyas SvaT_10.87a
kumbhīpākastathaiva ca SvaT_10.35d
kumbhīpākasya dāruṇāḥ SvaT_10.88d
kumbhīpākasya śrūyatām SvaT_10.85d
kumbhīpākaṃ viśodhayet SvaT_10.82b
kumbhīpāke sudāruṇān SvaT_10.91d
kumbhe saṃkramate punaḥ SvaT_7.94b
kuravonāmalokāste SvaT_10.223a
kurukṣetre varānane SvaT_9.37d
kurute sāhasānyapi SvaT_12.55b
kuruvarṣanivāsinaḥ SvaT_10.222d
kuruvarṣaṃ suśobhanam SvaT_10.227b
kuruvṛkṣaphalāśinaḥ SvaT_10.223b
kuryātkarmasahasrāṇi SvaT_12.88a
kuryātteṣvabhiṣecanam SvaT_4.454b
kuryādaṣṭottaraṃ śatam SvaT_4.49d
kuryādastreṇa daiśikaḥ SvaT_4.188d
kuryādvai pūrvavattadā SvaT_5.54b
kuryādvai sādhakasya ca SvaT_4.62d
kuryānnaimittikaṃ budhaḥ SvaT_4.36d
kurvantyudayameva te SvaT_4.280d
kurvansiddhimavāpnuyāt SvaT_7.67b
kulakoṭisahasraśaḥ SvaT_4.417d
kuśalaśceti te smṛtāḥ SvaT_10.309d
kuśalo harimardaśca SvaT_10.305a
kuśasarṣapataṇḍulāḥ SvaT_3.46b
kuśaṃ krauñcaṃ ca śālmalim SvaT_10.284b
kuśe vapuṣmatā pūrvaṃ SvaT_10.297c
kuśo marakataprabhaḥ SvaT_14.23b
kusumādibhirabhyarcya SvaT_3.201c
kusumānandamāyānti SvaT_7.106a
kusumāni samāharet SvaT_13.39d
kusumāyudhadīpakam SvaT_7.106b
kusumāstra ivāparaḥ SvaT_10.777d
kusumairbhūṣitāḥ sadā SvaT_10.558d
kūpaścāpi kaṭaṅkaṭaḥ SvaT_10.86b
kūrmapṛṣṭhe vyavasthitā SvaT_10.768d
kūrmākārāṇi citrāṇi SvaT_10.981c
kūrmākārāṇi sarvataḥ SvaT_10.895b
kūrmākārāṇi sarveṣāṃ SvaT_10.1112c
kūrmākhyonakulastathā SvaT_10.39b
kūṣmāṇḍahāṭakādyāstu SvaT_11.238c
kūṣmāṇḍādhipatiḥ sthitaḥ SvaT_10.94d
kṛcchrajīvī ca satatam SvaT_12.61a
kṛtakṛtyaḥ prasannadhīḥ SvaT_3.1d
kṛtakṛtyaḥ prasannātmā SvaT_7.247a
kṛtakṛtyaḥ prahṛṣṭātmā SvaT_3.129a
kṛtakṛtyaḥ prahṛṣṭātmā SvaT_4.452c
kṛtaghnaṃ duṣṭacetasam SvaT_6.86b
kṛtarakṣāvidhānena SvaT_7.285a
kṛtasyaitadbhavenmānaṃ SvaT_11.215c
kṛtaṃ vai mokṣadaṃ bhavet SvaT_7.34b
kṛtāni yāni karmāṇi SvaT_4.485a
kṛtānto jananāśakaḥ SvaT_10.977b
kṛtārtha iti nirdiśet SvaT_6.33d
kṛtā vai cakravartibhiḥ SvaT_10.826d
kṛtā vai sukṛtā bhavet SvaT_5.88b
kṛto ghorastvasaṃkhyeyaḥ SvaT_10.826a
kṛtyaṃ cāsya na vidyate SvaT_7.247b
kṛtrimāneva manyeta SvaT_11.114a
kṛtvā kapālasampuṭamatha mṛtasūtreṇa veṣṭayet samyak SvaT_13.21/a
kṛtvā kumbhe niveśayet SvaT_4.46d
kṛtvāgneyīṃ tu dhāraṇām SvaT_10.868d
kṛtvā caiva tato vrajet SvaT_2.182d
kṛtvā caiva tyajetpunaḥ SvaT_4.330b
kṛtvā caiva tvadhomukham SvaT_14.12b
kṛtvā caivamadhomukham SvaT_4.421b
kṛtvā caiva yathākramam SvaT_10.346b
kṛtvā caiva varānane SvaT_2.103b
kṛtvā caiva sudāruṇam SvaT_9.95b
kṛtvā jñānavivarjitāḥ SvaT_10.515d
kṛtvā tasminstu dhāraṇām SvaT_10.881d
kṛtvā tu vidhipūrvakam SvaT_8.16d
kṛtvātmānaṃ niyojayet SvaT_4.508d
kṛtvā darbhamayīṃ patnīṃ SvaT_10.397c
kṛtvā darbhāsanaṃ nyaset SvaT_3.111b
kṛtvā pūrṇāṃ tu pātayet SvaT_10.1270d
kṛtvā pratikṛtiṃ prājñaḥ SvaT_6.73a
kṛtvā bāhyaṃ samācaret SvaT_3.40b
kṛtvā yakṣasurāsurapannaganārīḥ samānayatyāśu SvaT_13.15/b
kṛtvā vai tattvamuccaret SvaT_4.362b
kṛtvā samyaktu dhāraṇām SvaT_10.798d
kṛtvā saṃtarpayedvibhum SvaT_4.46b
kṛtvā saṃbhāṣaṇaṃ tena SvaT_4.416a
kṛtvā svapne prasiddhyati SvaT_4.7d
kṛtvaivaṃ śuddhyati priye SvaT_5.87b
kṛśaḥ kṣayakaro jñeyaḥ SvaT_1.25c
kṛśaḥ sthūlaḥ kṣayānvitaḥ SvaT_1.17b
kṛśodaryo madālasāḥ SvaT_10.554b
kṛṣedvai lobhalāṅgalaiḥ SvaT_11.107d
kṛṣṇapakṣe 'nyathā bhavet SvaT_2.254d
kṛṣṇapakṣe varānane SvaT_7.68d
kṛṣṇapakṣordhvacāreṇa SvaT_7.66c
kṛṣṇapiṅgalaraktāsyaḥ SvaT_10.45a
kṛṣṇapiṅgeśarudraśca SvaT_10.1082c
kṛṣṇamālyāmbaracchadāḥ SvaT_4.22b
kṛṣṇamālyopahāraiśca SvaT_6.88c
kṛṣṇameghoparisthena SvaT_10.719c
kṛṣṇaraktāni vastrāṇi SvaT_4.26a
kṛṣṇareṇvātmako vāyur SvaT_12.88c
kṛṣṇavarṇaṃ caturbhujam SvaT_12.114d
kṛṣṇavarṇaṃ subhīṣaṇam SvaT_9.32d
kṛṣṇavarṇā ca raktākṣī SvaT_12.118a
kṛṣṇasarpeṇa bhakṣaṇam SvaT_4.27b
kṛṣṇaṃ tu sparśasaṃjñitam SvaT_12.97b
kṛṣṇaṃ samparikīrtitam SvaT_14.22d
kṛṣṇaṃ sphaṭikasaprabham SvaT_10.891b
kṛṣṇaṃ haritadhūmrakam SvaT_12.25d
kṛṣṇaṃ haritapiṅgalam SvaT_12.154b
kṛṣṇāṅgārā tu naiṛtyāṃ SvaT_10.134a
kṛṣṇājinottarīyaśca SvaT_2.74c
kṛṣṇāmbaradharaṃ kṛṣṇaṃ SvaT_7.276c
kṛṣṇordhvakeśā malināḥ SvaT_4.22a
kekareṇa bhavedvyādhir SvaT_1.23c
kekaro danturaḥ kāṇaḥ SvaT_1.16c
ketumān bhājanastathā SvaT_10.333d
ketumāla iti śrutaḥ SvaT_10.194d
ketumālamiti khyātaṃ SvaT_10.216c
ketuścarati bhāsvatā SvaT_7.43d
kedāraṃ bhairavaṃ tathā SvaT_10.872d
keyūrakaṭakairḍoraiḥ SvaT_10.566c
kevalena viśodhikām SvaT_5.53b
kevalo niṣkalastu saḥ SvaT_6.11d
keśayajñopavītī ca SvaT_9.18c
kesaraṃ buddhikarṇikam SvaT_10.1108d
kesarāṇi ca saṃlikhya SvaT_5.26c
kesarāṇi dvitīyake SvaT_5.22d
kesarāṇi vicintayet SvaT_2.66d
kesarālaṃ sakarṇikam SvaT_2.56d
kesareṣu niveśayet SvaT_2.78d
kesarairupalakṣitam SvaT_9.15f
kesaraiḥ padmarāgaiśca SvaT_10.480c
kesaraiḥ parivāritam SvaT_10.661d
kaiṭabhāririvāparaḥ SvaT_10.774d
kailāsanilayaścāhaṃ SvaT_10.1001a
kailāsanilayastathā SvaT_10.1035d
kailāsayukto himavāṃs SvaT_10.203a
kailāsaśikharākāraṃ SvaT_10.1006c
kailāsaśikharāsīnaṃ SvaT_1.1a
kailāsaśikharopamam SvaT_10.1013d
kailāso himavāṃścaiva SvaT_10.209a
kaivalyadāstataścordhve SvaT_6.48c
kokilākaṇṭhasadṛśaṃ SvaT_10.942c
kokilārāvamadhuraiḥ SvaT_10.103c
koṭayaḥ saptamantrāṇām SvaT_10.1201c
koṭayo daśacordhvataḥ SvaT_10.29d
koṭarākṣaṃ subhīṣaṇam SvaT_9.4b
koṭikoṭiparīvārās tv SvaT_10.7a
koṭikoṭisahasreṇa SvaT_10.720a
koṭidvayaṃ ca deveśi SvaT_11.228a
koṭidvayaṃ tadūrdhve tu SvaT_10.538a
koṭidvitayameva ca SvaT_10.328d
koṭidhāguṇitasya ca SvaT_11.307b
koṭidhāto varārohe SvaT_7.24c
koṭipatre mahādivye SvaT_10.812c
koṭimātreṇa deveśi SvaT_10.737c
koṭimātreṇa suvrate SvaT_10.829b
koṭiyojanabāhulyaḥ SvaT_10.3a
koṭiyojanamānena SvaT_10.28a
koṭiyojanamānena SvaT_10.533c
koṭiyojanamānena SvaT_10.619a
koṭirekā tathānyāni SvaT_10.1112a
koṭirekā tu varṣāṇāṃ SvaT_11.225c
koṭirdaśasahasrakam SvaT_10.978d
koṭiśṛṅgāṇi cānyāni SvaT_10.692a
koṭīnāṃ parivāritaḥ SvaT_10.157b
koṭīnāṃ pārthivaṃ mahat SvaT_10.343d
koṭīnāṃ saptatirlakṣāṇy SvaT_10.4a
koṭyarbudasahasradhā SvaT_8.31b
koṭyaṣṭakaṃ mahādevi SvaT_10.518a
koṭyaḥ ṣoḍaśamānena SvaT_10.523c
koṭyo 'nekāstu saṅkhyayā SvaT_10.1165b
koṭyo 'nekāḥ sahasraśaḥ SvaT_10.1186b
koṭyo lakṣāṇi viṃśatiḥ SvaT_10.522b
koṇasthān kṣetrapālāṃśca SvaT_3.210c
ko na mucyeta bandhanāt SvaT_4.333d
kośakāro yathā kīṭa SvaT_10.361a
koṣṭhakaikonapañcāśat SvaT_5.21a
kaumārī padmagarbhābhā SvaT_10.1020c
kaurañjaḥ śvetaparṇaśca SvaT_10.220c
kauśalyāṃ maṇḍakāpūpāṃs SvaT_2.133a
krakacaḥ śūlameva ca SvaT_10.39d
kramate sarvalokānvai SvaT_12.131a
kramate siddhimeti ca SvaT_12.127b
kramaṃ teṣāṃ nibodha me SvaT_10.345b
kramājjñānapradāste vai SvaT_6.48a
kramāt sarve svamānataḥ SvaT_11.295b
kramāddhyātvā kalaśeṣu SvaT_4.468a
krameṇa parikalpayet SvaT_2.283b
krameṇa prāśayeccarum SvaT_3.211d
krameṇoccārayetsarvaṃ SvaT_2.130a
krameṇoccārayet sarvān SvaT_3.19c
krimikūṭaḥ bahuśākhaḥ SvaT_10.46c
krimiviṣṭhānulepaṃ ca SvaT_4.4a
kriyate sā yathāvidhi SvaT_4.106d
kriyā karaṇabhedena SvaT_4.360c
kriyākaraṇasaṃbandhāt SvaT_4.359c
kriyākaraṇahīnasya SvaT_4.360a
kriyākālavivarjitaḥ SvaT_7.239d
kriyākālāṃśayuktasya SvaT_6.97c
kriyā kāle prayoktavyā SvaT_4.151c
kriyākhyā pārameśvarī SvaT_3.181d
kriyā jñātā mayā deva SvaT_7.1a
kriyājñānasvarūpeṇa SvaT_11.13c
kriyā jñānaṃ tathaivecchā SvaT_1.65c
kriyājñāne tathecchā ca SvaT_2.52c
kriyā jñeyā tu vahnivat SvaT_10.375b
kriyā vāmā tathottare SvaT_7.152d
kriyāśaktiriti smṛtā SvaT_5.74d
kriyāśaktirjanārdanaḥ SvaT_11.52b
kriyāśaktiḥ parā hi sā SvaT_10.482b
kriyāśaktiḥ śivasya tu SvaT_10.502b
kriyāśaktiḥ samākhyātā SvaT_1.66c
kriyāśaktyā tu suvrate SvaT_11.58d
kriyopetasya deveśi SvaT_15.33c
krīḍate tvaṇimādibhiḥ SvaT_7.225d
krīḍate pūrvarājyavat SvaT_12.62d
krīḍate bhagavāndevo SvaT_10.524c
krīḍanti cānye satataṃ SvaT_10.109a
krīḍanti divyanārībhiḥ SvaT_10.297a
krīḍanti bhuvaneṣu te SvaT_10.1149d
krīḍanti mātarastatra SvaT_10.141a
krīḍanti yoginastatra SvaT_10.983c
krīḍantirudrabhavane SvaT_10.565a
krīḍanti vanitāyuktāḥ SvaT_10.308a
krīḍantisārdhaṃkanyābhiḥ SvaT_10.570a
krīḍanti surasattamāḥ SvaT_10.171d
krīḍante daiśikottamāḥ SvaT_10.1062b
krīḍantyete sayoṣitaḥ SvaT_10.302b
krīḍamānasya bhāmini SvaT_9.2b
krīḍāśailaiśca mānasaiḥ SvaT_10.805b
kruddhaḥ samuccarenmantrī SvaT_6.91c
krūrakarmāṇi vai tatra SvaT_7.67a
krūrakārye tu kartavye SvaT_3.161a
krūragrahavināyakān SvaT_6.56d
krūrajātisamanvitam SvaT_9.66b
krūrajātisamanvitām SvaT_9.76d
krūrajātyanurūpeṇa SvaT_3.161c
krūradṛṣṭirbhayānakaḥ SvaT_10.630b
kroṅkārāṅkuśayogādānayati surāsurān kṣipram SvaT_13.24/a
krodhanaścapalaḥ kṣudro SvaT_1.16a
krodhano mārutāhvayaḥ SvaT_10.640d
krodharājaniruddhaṃ tu SvaT_9.64c
krodharājaḥ samākhyātaḥ SvaT_1.79a
krodharājāvasānikām SvaT_9.76b
krodhaścāguruśuśrūṣā SvaT_11.151c
krodhāṣṭakamataḥ param SvaT_10.976d
krodheśvaraśca saṃvarto SvaT_10.1067a
krodheśvarāṣṭakādūrdhvaṃ SvaT_10.979a
krośadvayena gavyūtir SvaT_10.21a
krośaḥ samabhidhīyate SvaT_10.20d
kroṃkāreṇa varānane SvaT_9.56b
krauñcadvīpe niveśitāḥ SvaT_10.302d
krauñco 'tha vāmanaścaivāpy SvaT_10.310c
kliśyanti māyayā bhrāntā SvaT_12.121a
kśīrāktatilahomena SvaT_2.282a
kṣakāraṃ tvīśarūpiṇam SvaT_1.48d
kṣakāreṇaiva nirdiśet SvaT_1.49d
kṣaṇadvayaṃ tuṭirjñeyā SvaT_11.201c
kṣaṇāccaiva prabuddhyate SvaT_7.325d
kṣatajārṇavasāṃgrāma- SvaT_4.14a
kṣapaṇaśca kṣayāntasthaḥ SvaT_10.1194c
kṣamasva devadeveśi SvaT_4.208c
kṣamādayāsamāyukto SvaT_12.66a
kṣayātma bhuvanākṛti SvaT_10.667b
kṣayānvitena mṛtyuḥ syāt SvaT_1.26a
kṣasāntarbindusaṃyuktaḥ SvaT_1.83c
kṣādiryāntasamopeto SvaT_1.84c
kṣādiṃ dvisvarasambhinnaṃ SvaT_1.68a
kṣāntiścāpyanasūyatā SvaT_10.410b
kṣārakūpastathā tamaḥ SvaT_10.43d
kṣāraḥ kṣīraṃ dadhi ghṛtaṃ SvaT_10.285c
kṣārodastatsamo bahiḥ SvaT_10.287b
kṣālayeta yathānyāyaṃ SvaT_2.4a
kṣālayedastravāriṇā SvaT_3.44d
kṣālya sruksruvakartarīḥ SvaT_4.221b
kṣitipatimapi sāmātyaṃ cānayati nimeṣaśatabhāgāt SvaT_13.19/a
kṣitilābhaṃ vraṇaṃ tathā SvaT_4.13d
kṣiptaḥ saṃsarate bhūyaḥ SvaT_12.81a
kṣipraṃ sidhyati mānavaḥ SvaT_2.97d
kṣīramadhye tu prakṣipet SvaT_9.83b
kṣīraṃ tu homayeddevi SvaT_6.95c
kṣīraṃ prokṣya śivāmbhobhis SvaT_3.106c
kṣīrābhaḥ sphaṭikābhaśca SvaT_7.305a
kṣīrāhārāḥ phalāśinaḥ SvaT_10.296b
kṣīreṇa pariśodhayet SvaT_13.38d
kṣuttṛṣṇābhyāṃ na bādhyate SvaT_7.329b
kṣubdhaṃ vai calitaṃ viduḥ SvaT_15.18b
kṣuradhārapathastathā SvaT_10.87d
kṣuradhāro 'siparvataḥ SvaT_10.34d
kṣurikāṃ ca prakalpayet SvaT_2.87b
kṣurikāṃ locanatrayam SvaT_3.14b
kṣetrapālasya sarvataḥ SvaT_3.98b
kṣetrabhoktā tu viṃśatim SvaT_4.536b
kṣetraṃ tasya parā śaktir SvaT_7.250c
kṣetre vai kārṣako yathā SvaT_11.107b
kṣemakaśca dhruvaśceti SvaT_10.292a
kṣemeśo brahmaṇaḥ svāmī SvaT_10.1125c
kṣemeśo brahmaṇaḥ svāmī SvaT_11.72a
kṣobho hikkā tathā chikkā SvaT_7.309a
kṣaudramadhye nidhāpayet SvaT_9.58b
khaṭikākarasaṃyutaḥ SvaT_1.30d
khaṭikātilājyasampātaṃ SvaT_3.113c
khaṭikāṃ chatrapāduke SvaT_4.498b
khaṭvāṅgaṃ kīrtitaṃ hyetat SvaT_14.3c
khaṭvāṅgaṃ ca tathaiva hi SvaT_14.21d
khaḍgakheṭakadhārakaḥ SvaT_10.26b
khaḍgakheṭakadhāriṇam SvaT_2.90d
khaḍgakheṭakadhāriṇam SvaT_9.7d
khaḍgapādukarocanāḥ SvaT_4.11d
khaḍgamudrā prakīrtitā SvaT_14.4d
khaḍgamudrāṃ nibodha me SvaT_14.3d
khaḍgahastaṃ subhīṣaṇam SvaT_9.96b
khaḍgaṃ nīlotpalaprabham SvaT_2.127b
khaḍgaḥ pāśastathaiva ca SvaT_2.125d
khaḍgo nīlotpalaprabhaḥ SvaT_14.22b
khaṇḍalaḍḍuśarāvāṇi SvaT_2.132a
khaṇḍaśaścūrṇite yāvat SvaT_6.93a
khadirāṅgārasutaptaṃ sikthakaliptaṃ tu tatpunaḥ kṛtvā SvaT_13.21/b
khadirānale vidhūme 'suragurumapyānayatyanilavegāt SvaT_13.17/a
khadirānale sutaptāṃ rātryardhe sammukho japaśatena SvaT_13.13/a
khadyotakanibhaṃ sūkṣmaṃ SvaT_2.34c
kharamūtreṇa bhāvitān SvaT_6.75b
kharoṣṭramūtramṛttikā SvaT_6.72d
kharoṣṭraśvasṛgāleṣu SvaT_4.24c
kharvadvayaṃ ca deveśi SvaT_11.256c
kharvaṃ daśabhireva taiḥ SvaT_11.261b
kharvāṇi ca tathaiva ca SvaT_10.4d
khalvāṭaścārthanāśanaḥ SvaT_1.24b
khasvaraḥ khasvarūpasya SvaT_5.16a
khaṃ vīkṣya mīlitākṣo yad SvaT_12.158c
khyātaḥ siddhaniṣevitaḥ SvaT_10.195d
khyātā vai kusumāvatī SvaT_10.139b
khyāpyante vasudhātale SvaT_4.444b
gaṅgātūttarikācchatre SvaT_10.592c
gaṅgātoyasusaṃsiktāḥ SvaT_10.171c
gaṅgādīnāṃ nadīnāṃ ca SvaT_10.249c
gaṅgādvāre prayoge ca SvaT_9.38a
gaṅgādhara umāpatiḥ SvaT_10.1083b
gaṅgānadīṃ mahāpuṇyāṃ SvaT_10.178c
gaṅgāyamunāsaṃbādhe SvaT_9.37c
gaṅgāyāśca samutpattiṃ SvaT_10.173a
gaṅgāyāsnapitonityaṃ SvaT_10.590c
gaṅgā hyuttaratastasya SvaT_10.795a
gaṅgāhyetāḥ samākhyātā SvaT_10.551c
gaccha devi svaviṣṭapam SvaT_4.209b
gacchantamanugacchati SvaT_6.63d
gacchantīkṣurasārṇavam SvaT_10.312d
gajacarmāvṛtapaṭaṃ SvaT_9.6c
gajacarmottarīyakam SvaT_2.93d
gajanādo mahādhvaniḥ SvaT_7.305d
gajanādo mahānādaḥ SvaT_10.51a
gajapādo mahāvaktraḥ SvaT_10.39a
gajayuthākṛtīni ca SvaT_10.689b
gajavaktraiḥ siṃhavaktrair SvaT_10.750c
gajavājiraveṇa ca SvaT_10.588d
gajavājisamākulaiḥ SvaT_10.169b
gajākārāṇi divyāni SvaT_10.1064a
gaṇapāśānnibodha me SvaT_10.1102b
gaṇaprathamasevitam SvaT_10.127d
gaṇamātṛniṣevitam SvaT_1.2d
gaṇamātṛbhaginyaśca SvaT_10.215a
gaṇā rudrā bhūtagaṇāḥ SvaT_10.867a
gaṇeśavṛṣabhṛṅgibhiḥ SvaT_1.1d
gaṇeśaṃ ca śriyaṃ tathā SvaT_2.23d
gaṇeśo vṛṣabhastathā SvaT_10.1102d
gaṇairiva mahāgaṇaḥ SvaT_10.941d
gaṇaiḥ pārśvagataistathā SvaT_10.831d
gaṇḍo naro yamo mālī SvaT_10.1052a
gatanidraḥ prabuddhaśca SvaT_11.249a
gatitrayasamākulam SvaT_10.665d
gatvā bhūyo na jāyate SvaT_4.241b
gatvā bhūyo na jāyante SvaT_10.571c
gadākheṭakadhāri ca SvaT_9.34d
gadāṃ tu vidrumābhāṃ vai SvaT_2.128a
gantavyamūrdhvataḥ priye SvaT_10.1240d
gandhatoyena copari SvaT_3.64d
gandhatoyena copari SvaT_3.91b
gandhadigdhau karau kṛtvā SvaT_2.30a
gandhadigdhau karau kṛtvā SvaT_3.132c
gandhadhūpasragādibhiḥ SvaT_2.168b
gandhadhūpādhivāsite SvaT_9.13b
gandhadhūpairanukramāt SvaT_4.109b
gandhapuṣpaguṇānvite SvaT_10.812d
gandhapuṣpapavitrakaiḥ SvaT_3.82d
gandhapuṣpapavitrādyaiḥ SvaT_3.76c
gandhapuṣpapavitrādyaiḥ SvaT_3.79a
gandhapuṣpapavitrādyaiḥ SvaT_3.89c
gandhapuṣpādidhūpakaiḥ SvaT_2.224d
gandhapuṣpādidhūpakaiḥ SvaT_3.164d
gandhapuṣpādinā pūjya SvaT_9.90c
gandhapuṣpādinābhyarcya SvaT_4.465c
gandhapuṣpādibhiḥ pūjā SvaT_2.208a
gandhapuṣpādibhiḥ pūjāṃ SvaT_2.205a
gandhapuṣpādibhiḥ pūjya SvaT_3.70a
gandhapuṣpādibhiḥ pūjya SvaT_3.167c
gandhapuṣpādibhiḥ pūjya SvaT_3.183a
gandhapuṣpādibhiḥ pūjyāḥ SvaT_2.222a
gandhapuṣpairanukramāt SvaT_3.92d
gandhapuṣpairanukramāt SvaT_3.104d
gandhamādanamūrdhani SvaT_10.190d
gandhamādanavāruṇyāṃ SvaT_10.216a
gandhamādanasannibhaḥ SvaT_10.951b
gandhamādanasaṃjñakaḥ SvaT_10.182d
gandhamādanasāmīpye SvaT_10.185c
gandharūpe dhruvāhutī SvaT_4.179d
gandharvadevādhipati SvaT_10.951a
gandharvayakṣamanujā SvaT_11.168a
gandharvarājamukhyasya SvaT_10.151c
gandharvasahadharmiṇaḥ SvaT_10.456b
gandharvā gaganālayāḥ SvaT_10.461b
gandharveṣu tadardhataḥ SvaT_10.845b
gandharvairapsarobhiśca SvaT_10.476c
gandharvairgīyamānā sā SvaT_10.154a
gandharvairmānasairvṛtā SvaT_10.840b
gandharvaiśca samākulam SvaT_10.832b
gandharvaiḥ parivāritaḥ SvaT_10.952d
gandhaṃ tu gandhatanmātraṃ SvaT_12.33a
gandhaṃ puṣpaṃ tathā dhūpaṃ SvaT_2.181a
gandhaḥ santoṣajanano SvaT_15.10a
gandhāttu pṛthivī jātā SvaT_11.79a
gandhāmbhobhiḥ śivāmbhasā SvaT_3.67d
gandhe vā yasya dīyate SvaT_6.84d
gandhairdhūpairanukramāt SvaT_3.209d
gandhairdhūpaistathā puṣpair SvaT_2.54a
gandhaiḥ puṣpairanukramāt SvaT_2.28d
gandhaiḥ puṣpaistathā dhūpair SvaT_2.102a
gandhaiḥ puṣpaistathā dhūpair SvaT_3.47c
gandhaiḥ puṣpaiḥ samabhyarcya SvaT_2.83a
gandhaiḥ puṣpaiḥ samarcitām SvaT_2.137d
gandhodakena liptaṃ nṛkapālaṃ vai dvitīyamādāya SvaT_13.20/b
gandhodakena saṃlipya SvaT_3.71a
gandhodvartitavāmahastena tu tattvabījayuktena SvaT_13.18/a
gandho rasaśca tanmātre SvaT_11.130a
gabhastī sukumārī ca SvaT_10.317c
gambhīravipulasvanām SvaT_2.116b
gamyāgamyapravartakaḥ SvaT_12.13d
gayāṃ caiva kurukṣetraṃ SvaT_10.883c
garuḍāsanasaṃsthitam SvaT_2.78b
garutmāniti vikhyāto SvaT_10.473a
garjadbhirgaṇavṛndaiśca SvaT_10.587a
garjitadhvaniniḥsvanaḥ SvaT_10.738b
garbhadhāritvajanane SvaT_4.510a
garbhadhāritvajanane SvaT_10.349c
garbhadhāritvajanane SvaT_10.1268a
garbhasthaṃ kārayettu tam SvaT_7.102b
garbhasthānekadhārūpaṃ SvaT_7.102c
garbhaḥ puṃsavanaṃ caiva SvaT_10.386c
garbhādhānamato bhavet SvaT_2.203b
garbhādhānaṃ kṛtaṃ bhavet SvaT_2.204b
garbhe vāgīśiyoniṣu SvaT_4.115d
garbheṣu garbhaniṣpatti SvaT_4.117c
garbhodastatsamaḥ smṛtaḥ SvaT_10.342b
garvitānāṃ varānane SvaT_6.71b
galake mīnamāśritaḥ SvaT_7.108b
galādhaḥ prīṇayettanum SvaT_7.116b
galordhvādyāvattālvantaṃ SvaT_7.95a
gavyūtī dve tu yojanam SvaT_10.21b
gahanaśca asādhyaśca SvaT_10.1124a
gahanaḥ prathitastathā SvaT_10.1182b
gahaneśadinakṣaye SvaT_11.295d
gahaneśapracodanāt SvaT_11.297d
gahaneśaśca pīḍanaḥ SvaT_10.1052b
gahaneśe layaṃ yāti SvaT_11.297a
gāṅgo himavataḥ śṛṅgāt SvaT_10.1014c
gāṇaṃ gāṇeśvaraṃ tathā SvaT_10.391b
gātrakāṇi tvadharmādyas SvaT_3.11a
gātrakāḥ sitavarṇakāḥ SvaT_2.64b
gātraṃ caivāpyanuṣṇaṃ ca SvaT_7.278a
gātre varṇānyanekāni SvaT_7.281a
gāndharvamiti ca smṛtam SvaT_10.828d
gāndharvaṃ cāparaṃ yākṣaṃ SvaT_10.382a
gāndharvaṃtvaindrameva ca SvaT_10.351b
gāndharvaṃ tvaindrameva ca SvaT_10.971d
gāndharvaṃ bhuvanaṃ mahat SvaT_10.949d
gāndharvaṃ vāruṇaṃ tathā SvaT_10.253b
gāndharvī nāma viśṛtā SvaT_10.146d
gāndharvī bakulodbhavaiḥ SvaT_2.284b
gāndharve 'dharma eva ca SvaT_11.160b
gāndharvairmānasaiścāpi SvaT_10.831a
gāndharvaiśvaryamucyate SvaT_11.163d
gāndharvo gāyano nityaṃ SvaT_8.7a
gāndhārī hastijihvā ca SvaT_7.15c
gāndhāro madhyamaḥ ṣaḍjas SvaT_12.16a
gāyatrī ca sthitā tatra SvaT_10.532c
gāyadbhiśca mahātmabhiḥ SvaT_10.478b
gāyadbhiścātha nṛtyadbhir SvaT_10.807c
gāyadbhiścāpyanekadhā SvaT_10.831b
gālavo bhautikastathā SvaT_10.1075d
gāvo bhūtagaṇāstathā SvaT_5.46d
girigahvaramāśrite SvaT_6.1d
girirājatanūdbhave SvaT_13.29d
girirājasya tasya vai SvaT_13.30b
girirājasya deveśi SvaT_15.34c
girivṛkṣajalāgnibhyaḥ SvaT_12.54c
giriṣveteṣu nirgatāḥ SvaT_10.295b
gītanṛttaistathākīrṇaṃ SvaT_10.170a
gītavarṇaprabhāvatī SvaT_10.838b
gugguluṃ ghṛtavedhitam SvaT_6.79d
guṭikāṃ kārayetpriye SvaT_9.106d
guṭikāṃ dantakāṣṭhaṃ ca SvaT_4.11c
guṇatrayamalacchannaṃ SvaT_10.665a
guṇatrayasamanvitam SvaT_2.41b
guṇatrayasamāviṣṭas SvaT_7.147a
guṇatrayasya vyāptiṃ vai SvaT_11.167a
guṇatvamitareṣu tu SvaT_2.243b
guṇadharmā na caivāhaṃ SvaT_12.74c
guṇanāśaṃ ripuṃ viduḥ SvaT_15.14b
guṇabhūtaḥ pravartate SvaT_6.10d
guṇabhūtāstu ye pāśās SvaT_10.379a
guṇaścāsya mahādhanuḥ SvaT_12.143b
guṇasāmyamanirdeśyam SvaT_11.287a
guṇasāmye pralīyate SvaT_11.286d
guṇastvekaḥ sthitastatra SvaT_10.246a
guṇaṃ gṛhṇanti sarvatra SvaT_4.339a
guṇā aṣṭādaśa tvime SvaT_7.236d
guṇānāpādayecchiśoḥ SvaT_10.412d
guṇānāpādayetpaścāt SvaT_4.443a
guṇānāpādayedbudhaḥ SvaT_4.444d
guṇānāpādya sarvāṃstān SvaT_4.446c
guṇānāmupariṣṭāttu SvaT_10.1066a
guṇānāṃ yā parākāṣṭhā SvaT_10.1068c
guṇān pūrvavadāpādya SvaT_4.514a
guṇāstu mānuṣe loke SvaT_11.173a
guṇāstvete vyavasthitāḥ SvaT_2.66b
guṇāṃścaiva nibodha me SvaT_7.234d
guṇebhyo dhiṣaṇā jātā SvaT_11.68a
guṇeṣvārahatānāṃ ca SvaT_11.69c
guṇairantaritaṃ sthitam SvaT_10.1047b
guṇaiḥ sarvairyutāni tu SvaT_10.99d
gudadvāreṇa ruddhena SvaT_4.363a
gude tasya vinikṣipet SvaT_6.73d
guravo viṃśatiḥ smṛtāḥ SvaT_10.1086b
gurukṣīraruciḥ sadā SvaT_8.6d
guruṇā tantraviduṣā hy SvaT_10.377a
guruṇā bhaktipūrvikā SvaT_4.151d
guruṇā yatra yojitaḥ SvaT_4.145b
gurudevāgniśāstrasya SvaT_10.1140c
gurunāḍyāṃ layaṃ gatā SvaT_3.149d
gurupaṅktitrayaṃ divyaṃ SvaT_10.1047a
gurupāramparāgatam SvaT_4.240d
gurupāramparāyātaḥ SvaT_5.85a
gurubhaktiparāyaṇāḥ SvaT_10.74d
guruvaktraprayogeṇa SvaT_10.1278a
guruvaktraṃ taducyate SvaT_10.1277b
guruśiṣyapade sthitvā SvaT_8.31c
guruśuśrūṣaṇaparaḥ SvaT_1.19c
guruścāpi praharṣavān SvaT_4.501d
guruśreṇībharākrāntā SvaT_10.560a
guruṃ saṃpūjayecchiṣyo SvaT_4.534c
guruḥ pūrvamukho 'streṇa SvaT_3.123a
guruḥ pūrvānanaḥ sthitvā SvaT_3.131a
guruḥ saṃpṛcchate śiṣyaṃ SvaT_4.80c
gurūn pūjya vināyakam SvaT_3.92b
gurūn sampūjayet sadā SvaT_5.49b
gurūn saṃpūjya vighneśaṃ SvaT_4.43a
gurorannaṃ na bhuñjīta SvaT_5.47c
gurorācamanaṃ bhavet SvaT_4.219d
guroḥ svapnānnivedayet SvaT_4.2d
gulphayormarmasandhiṣu SvaT_7.271d
gulphādārabhya nābhyantaṃ SvaT_4.156c
guhya ūrvośca jānutaḥ SvaT_2.51d
guhyakānāṃ purī smṛtā SvaT_10.155d
guhyādguhyataraṃ param SvaT_8.26d
guhyādguhyataraṃ hy etad SvaT_10.884c
guhyādguhyataraḥ priye SvaT_7.286d
guhyāṣṭakamiti khyātaṃ SvaT_10.854c
guhye tathā gude caiva SvaT_1.51a
guhyeśānaḥ śikhaṇḍī ca SvaT_10.1055c
gṛddhraśca kuraraścaiva SvaT_10.49a
gṛhaprasādabhedaṃ ca SvaT_4.23c
gṛhaścaiva śiveśvaraḥ SvaT_10.1054b
gṛhasthānāṃ prakīrtitāḥ SvaT_2.149b
gṛhasthena na kartavyam SvaT_2.153a
gṛhastho vā yatirvāsāv SvaT_4.86c
gṛhastho vāśramī vātha SvaT_4.91a
gṛhahetvarthamīśvari SvaT_2.188d
gṛhāṇāti nāparaṃ bhāvaṃ SvaT_4.389c
gṛhā ratnavicitritāḥ SvaT_10.1122b
gṛhiṇo darbhaśayyāṃ tu SvaT_3.203a
gṛhittvā tacchirodvayam SvaT_6.89d
gṛhītaṃ bhāvayet paśoḥ SvaT_3.182d
gṛhītvā kṣālya vāriṇā SvaT_2.156d
gṛhītvā yatnato 'pi ca SvaT_4.422b
gṛhītvā sacarācaram SvaT_11.303d
gṛhītvā secayecchiśum SvaT_4.495b
gṛhītvāstrābhimantritam SvaT_2.4d
gṛhītvāstreṇa śodhitām SvaT_2.2b
gṛhītvā sthāpayet punaḥ SvaT_3.200d
gṛhītvaitatpavitrakam SvaT_2.235d
gṛhītvollekhanaṃ kuru SvaT_3.61d
gṛhaiḥ satoraṇāṭṭālair SvaT_10.662c
gṛhodbhavasya kuṣṭhaṃ ca SvaT_6.64c
gṛhṇan muñcan punaḥ punaḥ SvaT_3.151b
gṛhṇāti śravaṇena tu SvaT_12.35b
gṛhṇāti sparśatanmātraṃ SvaT_12.34c
gṛhṇīyātsuvicāritam SvaT_8.18b
gṛhyate hyanumānena SvaT_4.339c
gṛhya saṃhāramudrayā SvaT_3.179d
geyajhaṃkārayojitaiḥ SvaT_10.588b
geyatūryaravākulaiḥ SvaT_10.101d
gairikāntāni yāni ca SvaT_4.13b
gokarṇikāsitaṃ mūlaṃ SvaT_9.100c
gokarṇairgomukhaiścānyair SvaT_10.751a
gokīrṇaṃ bhadrakarṇaṃ ca SvaT_10.887c
gokṣīradhavalaḥ saumyo SvaT_10.1155a
gokṣīradhavalāni ca SvaT_10.699d
gograhe bandimokṣe vā SvaT_10.449c
goghnānāṃ ca kṛtaghnānāṃ SvaT_10.56c
gonimbasya ca mūlena SvaT_9.101c
gopatiśca tato devi SvaT_10.1130a
gopurāṭṭālarathakair SvaT_10.578c
gobrāhmaṇa śaraṇyatā SvaT_10.65b
gomayaṃ tu hṛdāmantrya SvaT_3.57a
gomayādīni cāharet SvaT_3.56b
gomayādīni yojayet SvaT_3.58b
gomayena śucau deśe SvaT_3.192a
gomayena spṛśet priye SvaT_3.202b
gomukhairmukhavādanaiḥ SvaT_10.585b
gomūtraṃ śirasā dadhi SvaT_3.57b
gomedaścandrasaṃjñaśca SvaT_10.293a
gomedaṃ puṣkaraṃ caiva SvaT_10.284c
gomede havyanāmā tu SvaT_10.289c
gomode cābhyaṣecayat SvaT_10.314d
gorocananibhāni ca SvaT_10.700b
gorocanāñjane bhasma SvaT_10.452a
gorocanāṃ tu saṃgṛhya SvaT_9.51c
gautamaścaiva yogīśo SvaT_10.1054c
gaurāḥ śyāmāstathā kṛṣṇā SvaT_10.242a
gnaye svāhāntameva ca SvaT_2.251d
grathitastu tayā sarvas tv SvaT_10.1234a
granthīnbhindan samuccaret SvaT_4.369d
granthyūrdhve saṃsthito viśvas SvaT_10.1130c
grasanoḍambareśau ca SvaT_10.641a
grahaṇaṃ candrasūryayoḥ SvaT_7.85b
grahaṇaṃ candrasūryābhyāṃ SvaT_7.3c
grahaṇaṃ tu yadā tasya SvaT_6.14a
grahaṇaṃ yojanaṃ tataḥ SvaT_10.349b
grahaṇaṃ vijayaścaiva SvaT_12.11a
grahaṇaṃ sparśa ādhāraḥ SvaT_7.235c
grahaṇākarṣaṇārthaṃ tu SvaT_3.151a
grahanakṣatratārāṇāṃ SvaT_4.9a
grahanakṣatramaṇḍitam SvaT_11.277d
grahāṇāmadhipo rudro SvaT_11.39c
grahāṇāmudayo bhavet SvaT_7.30d
grahādimātaro rudrā SvaT_11.269c
grahādīnsamadhiṣṭhāya SvaT_7.47a
graheṇātmasthatatsthatvaṃ SvaT_4.203c
graheṣvevaṃ vidhaṃ dhyānaṃ SvaT_9.98c
grāmatrayaparīdhānā SvaT_10.152c
grāmatrayavalīmadhyā SvaT_10.837a
grāmaṃ viṃśatibhuktathā SvaT_4.535d
grāmādbhraṣṭastadardhena SvaT_12.62a
grāhyaṃ hūmādi yojayet SvaT_3.179b
grīvāmaṃsau kaṭiṃ caiva SvaT_2.207a
ghaṭikāḥ ṣaṣṭistvahorātre SvaT_7.53a
ghaṇṭākaṃsābdamadhuro SvaT_7.305c
ghaṇṭākāraṃ karaṃ vāmaṃ SvaT_14.12a
ghaṇṭācāmaraśobhāḍyaṃ SvaT_10.576a
ghaṇṭānādasya vā dhyānāt SvaT_12.138a
ghaṇṭāvitānavistīrṇā SvaT_10.540c
ghaṇṭāhastaṃ triśūlinam SvaT_2.92b
ghaṇṭā hemaprabhā jñeyāṅ SvaT_14.23a
ghaṇṭikāṃ darśayedyā tu SvaT_15.27a
ghanākāreṇasaṃsthitaḥ SvaT_10.619b
ghārikā vaṭakāṃścaiva SvaT_2.131c
ghiraṇyākṣastathaiva ca SvaT_10.405d
ghurghurotkramaṇaṃ tathā SvaT_7.313b
ghūrṇantyo madavihvalāḥ SvaT_10.562d
ghṛtaguggulahomataḥ SvaT_2.280d
ghṛtāktāṃścillakāṃścaiva SvaT_2.133c
ghṛtāktena varārohe SvaT_2.285c
ghṛtāmṛtaphalāhārāḥ SvaT_10.307c
ghṛtena ca pariplutam SvaT_6.53b
ghṛteśaṃ saptamaṃ viduḥ SvaT_10.391d
ghṛtodaṃ praviśantyetāḥ SvaT_10.306c
ghṛṣed ghaṇṭā prakīrtitā SvaT_14.12d
ghoraghoratarebhyaśca SvaT_1.42a
ghoraghoratarebhyaśca SvaT_1.61c
ghorarūpastathāparaḥ SvaT_10.90d
ghorarūpā ravā ghoṇā SvaT_9.26c
ghorarūpo 'tidāruṇaḥ SvaT_10.41b
ghoraścājagaraścaiva SvaT_10.48c
ghore 'dhvanyatidāruṇe SvaT_11.63b
ghoṣamadhye paraṃ śabdaṃ SvaT_7.188a
ghoṣaśabdopamo bhavet SvaT_4.370d
ghoṣaṃ na śṛṇute yadā SvaT_7.187b
ghoṣo rāvaḥ svanaḥ śabdaḥ SvaT_11.6c
ghrāṇaṃ susthitamityuktaṃ SvaT_15.12a
ṅādirosvarasaṃyutaḥ SvaT_1.73d
cakrapaṭṭisavajrādi- SvaT_3.84c
cakrapāṇiśca kūrmākhyas tv SvaT_10.1059c
cakrapīḍanakastathā SvaT_10.52b
cakramālikhya bhāmini SvaT_9.50d
cakramālikhya śobhanam SvaT_9.16b
cakrametatsadābhyaset SvaT_9.35d
cakramainākayormadhye SvaT_10.273c
cakravatparivartante SvaT_12.116a
cakravat saṃsthitāstatra SvaT_7.8c
cakravatsaṃsthitāḥ priye SvaT_7.18b
cakravartivimānaiśca SvaT_10.763a
cakravākopaśobhitaiḥ SvaT_10.104b
cakravāṭaḥ samantataḥ SvaT_10.131d
cakrākārastu boddhavyo SvaT_10.325c
cakre vai dhī rathasya tu SvaT_12.142b
cakro mainākasaṃjñaśca SvaT_10.272c
cakṣuranyatra pātitam SvaT_7.58b
cakṣurindriyakarmāṇi SvaT_12.25a
cakṣuṣā yaśca dṛśyeta SvaT_12.163a
cakṣuṣā rūpatanmātraṃ SvaT_12.34a
cakṣuṣī sravato yasya SvaT_7.279c
cakṣuḥ paśyati sarvadā SvaT_12.27b
caṭakasya śirastathā SvaT_6.64b
caṇakā māṣamudgāśca SvaT_6.68c
caṇḍanandimahākāla- SvaT_1.1c
caṇḍaścaiva pratāpavān SvaT_10.1048d
caṇḍālīkarmakaṃ tathā SvaT_6.66d
caṇyakaiścāpyapsaraso SvaT_2.285a
catasraḥ parikīrtitāḥ SvaT_1.55d
caturaṅgulasammitān SvaT_5.24b
caturaṅgulasaṃmitam SvaT_4.343b
caturaśītirucchritaḥ SvaT_10.123b
caturaśraṃ vibhajyādau SvaT_5.20c
caturaśraṃ samantataḥ SvaT_10.211d
caturasraṃ tadāsannaṃ SvaT_9.17a
caturasraṃ samantataḥ SvaT_9.14d
caturasrānalaprabham SvaT_10.753b
caturaḥ praharāñjīvet SvaT_7.183a
caturāśramasaṃsthitāḥ SvaT_4.471d
caturodyānamaṇḍapaiḥ SvaT_10.168d
caturṇāṃ lokapālānāṃ SvaT_10.326a
caturthasvarasaṃyuktaṃ SvaT_1.66a
caturthaṃ parikalpayet SvaT_1.62b
caturthaṃ parikīrtitam SvaT_11.154b
caturthaṃ vyāpinīśūnyaṃ SvaT_4.290a
caturthaḥ parikīrtitaḥ SvaT_5.59d
caturthāntasamanvitaḥ SvaT_5.57b
caturthānte tu deveśi SvaT_7.36a
caturthe pathi caivātra SvaT_10.469a
caturthe viśvarūpiṇī SvaT_10.993d
caturtho bindureva hi SvaT_5.73b
caturdaśabhirdeveśi SvaT_11.222c
caturdaśavidhaṃ caiva SvaT_10.354a
caturdaśavidhaṃ caiva SvaT_10.379c
caturdaśavidhaṃ yacca SvaT_10.359a
caturdaśa vratānyevaṃ SvaT_10.394a
caturdaśa samāsena SvaT_10.350c
caturdaśasahasrāṇi SvaT_10.125a
caturdaśasvarākrānto SvaT_1.81a
caturdikṣu gatau meror SvaT_10.208a
caturdikṣu ca taṃ nyaset SvaT_2.108d
caturdikṣūdadhiṃ gatā SvaT_10.181b
caturdikṣvastraṃ saṃpūjya SvaT_4.42a
caturdvārasamopetam SvaT_9.15c
caturdhā viṣuvatproktam SvaT_7.169c
caturbāhuvibhūṣitaḥ SvaT_2.74b
caturbhāgavibhājite SvaT_5.22b
caturbhiścaturabdakam SvaT_7.177b
caturbhiśca dhṛtaṃ pīṭhaṃ SvaT_10.715a
caturbhistu kṛtaṃ devi SvaT_11.209c
caturbhistu dinaṃ bhavet SvaT_7.28d
caturbhiḥ praharaidevi SvaT_7.181c
caturbhujo mahākāyaḥ SvaT_10.544c
caturbhedavyavasthitā SvaT_5.17b
caturbhedāḥ prakīrtitāḥ SvaT_10.76b
caturmāsaṃ sa jīvati SvaT_7.282d
caturmukhaścaturvedaś SvaT_10.535a
caturmukhaṃ caturbāhu SvaT_9.31a
caturyugavatī jñeyā SvaT_10.247a
caturyugavaśānugaḥ SvaT_10.535b
caturyugasahasrakam SvaT_11.224d
caturyugaikasaptatyā SvaT_11.219c
caturvaktrā cāṣṭabhujā SvaT_10.769a
caturvaktro mahābalaḥ SvaT_10.23d
caturvargaphalodayam SvaT_14.26b
caturvarṇā antyajāśca SvaT_10.243a
caturvarṇā bhavedvidyā SvaT_12.122c
caturvidho bhavecchabdo SvaT_5.79c
caturviṃśaguṇaṃ yākṣaṃ SvaT_11.164a
caturviṃśatikaḥ piṇḍaḥ SvaT_12.48c
caturviṃśatikāṅgulaḥ SvaT_10.19d
caturviṃśatitattvāni SvaT_2.44c
caturviṃśatitattvāni SvaT_11.46a
caturviṃśatitattvikā SvaT_4.157b
caturviṃśatitattvaistu SvaT_4.343c
caturviṃśatisaṃkrāntīḥ SvaT_7.167c
caturviṃśatisaṃkrāntyaḥ SvaT_7.170a
caturviṃśatisaṃkhyayā SvaT_5.26d
caturviṃśatisaṃkhyātāḥ SvaT_2.227c
caturhastāṣṭahastakam SvaT_9.14b
caturhasto dhanurdaṇḍo SvaT_10.20a
catuṣṭayaphalodayam SvaT_1.5d
catuṣpathaṃ kuṇḍamadhye SvaT_2.191c
catuṣpīṭhasthitāni ca SvaT_13.6d
catuṣpīṭhaṃ mahātantra SvaT_1.5c
catuṣṣaṣṭiguṇaṃ caitat SvaT_11.161c
catuṣṣaṣṭiḥ sahasrāṇi hy SvaT_11.217a
catustriṃśatsahasrāṇi SvaT_10.205c
catustriṃśatsahasrāṇi SvaT_10.222a
catuḥ sāgaramekhalām SvaT_12.83d
catvarodyānamaṇḍitaḥ SvaT_10.547d
catvāraste varārohe SvaT_11.178c
catvāriṃśacchataṃ śuddhaṃ SvaT_10.78a
catvāriṃśacchataṃhyetat SvaT_10.76c
catvāriṃśatameva ca SvaT_10.386b
catvāriṃśattathā ṣaṣṭiḥ SvaT_11.229a
catvāriṃśatsamopetaṃ SvaT_10.32c
catvāriṃśatsahasrāṇi SvaT_10.207c
catvāriṃśatsahasrāṇi SvaT_10.341c
catvāriṃśadathāṣṭau tu SvaT_10.411c
catvāriṃśadguṇaṃ caiva SvaT_11.163a
catvāriṃśad dvijatvāya SvaT_4.123c
catvārodyānamaṇḍitā SvaT_10.260b
catvāro vai varānane SvaT_11.142d
catvāryeva varānane SvaT_10.229b
candanāgurucarcitaḥ SvaT_1.30b
candanāgurucarcitaḥ SvaT_3.4b
candanādyairvilimpettāṃ SvaT_3.101c
candrakāntamaye padme SvaT_10.812a
candrakāntasamāḥ sarve SvaT_10.296c
candrakāntasavarṇāni SvaT_10.695c
candrakoṭinibhāni ca SvaT_10.698b
candrakoṭipratīkāśāṃ SvaT_2.89a
candrakoṭiśataprakhyaiḥ SvaT_10.1210c
candrakoṭisamacchāyaṃ SvaT_10.916a
candrakoṭisamaprabham SvaT_10.1214d
candrakoṭisamaprabhaḥ SvaT_10.602b
candrakoṭisamaprabhaiḥ SvaT_10.1211d
candrakoṭisahasrāṇāṃ SvaT_10.809c
candrakoṭisahasrāṇāṃ SvaT_10.913c
candrakoṭyayutaprabham SvaT_10.1202b
candrakoṭyayutaprabhaḥ SvaT_10.1230b
candragauryaḥ sayauvanāḥ SvaT_10.721d
candradvīpaṃ prakīrtitam SvaT_10.228b
candraprabhāni cānyāni SvaT_10.698a
candrabimbanakhābhābhir SvaT_10.600a
candrabimbaprabhaṃ saumye SvaT_2.122c
candrabimbasamaprabhaiḥ SvaT_10.970d
candrabimbasya darśanam SvaT_4.9b
candrabimbaṃ tadā bhavet SvaT_7.70d
candramaṇḍalasaṅkāśaṃ SvaT_12.156a
candramaṇḍalasaṅkāśo SvaT_10.957a
candramaṇḍalasannibham SvaT_10.926b
candramaṇḍalasaṃnibhaiḥ SvaT_10.803b
candramāḥ paramaḥ sthitaḥ SvaT_10.962b
candramāḥ saumyatejasā SvaT_10.929d
candramūrdhordhvaliṅgaṃ ca SvaT_12.137a
candrarūpeṇa tapati SvaT_10.502a
candrarkābhyāṃ virājate SvaT_10.713d
candraśālāsuśobhanaiḥ SvaT_10.583b
candraścaikakalo bhavet SvaT_7.79d
candrasūryapathenaiva SvaT_7.156a
candrasūryāgninayanaṃ SvaT_9.4a
candrasūryodayo hyeṣa SvaT_7.41c
candrasūryoparāgaṃ tu SvaT_7.60c
candrasūryoparāge ca SvaT_7.139c
candraḥ kaṅkastathā droṇaḥ SvaT_10.271a
candrākhye 'pyayutaṃ cāyur SvaT_10.231a
candrātapasamaprabhaiḥ SvaT_10.102d
candrābbhenātapatreṇa SvaT_10.817a
candrāyutapratīkāśāḥ SvaT_10.568a
candrārkamaṇḍalākāra- SvaT_10.767c
candrārdhakṛtaśekharam SvaT_2.89b
candrārdhakṛtaśekharaḥ SvaT_10.1191b
candrārdhamaulayaḥ sarve SvaT_10.893c
candrārdhaśekharaḥ śānto SvaT_10.1228a
candrārbudapratīkāśaṃ SvaT_2.96c
candrārbudapratīkāśaḥ SvaT_10.1227c
candrāvadātadīptaujā SvaT_10.778c
candrā śuklā ca locanī SvaT_10.300b
candrāṃśaḥ priyadarśanaḥ SvaT_8.4d
candreṇeva vibhāvarī SvaT_10.719d
candro bimbaḥ pragītavān SvaT_10.1198d
candro vai cārulocane SvaT_7.82b
capale capalāḥ śriyaḥ SvaT_1.22b
camasaṃ vāripūritam SvaT_2.259d
campakaistu samacchavi SvaT_10.950b
caranti pravibhāgaśaḥ SvaT_7.42b
caranti pravibhāgena SvaT_7.132a
caranvai sarvajantuṣu SvaT_4.260d
carācararavasthitāḥ SvaT_12.17d
caritvā ūrdhvagodayaḥ SvaT_7.118d
carukaṃ dantadhāvanam SvaT_3.213b
carukaṃ prāśayannityaṃ SvaT_5.49a
carukaṃ prāśayetpaścāc SvaT_4.538a
carukaṃ prāśayedbudhaḥ SvaT_3.193b
carukaḥ sārvakāmikaḥ SvaT_15.10d
carusthālīṃ srucaṃ sruvam SvaT_3.43d
caruṃ pātre tu saṃgṛhya SvaT_3.115c
caruṃ prāśya visarjayet SvaT_3.198d
caruṃ sthālyāṃ tu saṃsthitam SvaT_3.114b
caryayāpyatha suvrate SvaT_11.122b
caryādhyānaviśuddhātmā SvaT_4.79a
caryāvratadharasya ca SvaT_15.1b
caryāvratāni bodhyāni SvaT_10.392c
calitvā yāsyate kutra SvaT_4.313c
cavarge tu maheśānī SvaT_1.35a
cākṣuṣasya manoḥ kalpe SvaT_10.998a
cāṇḍālāgnāvathāpi vā SvaT_13.32b
cāturmāsyaṃ tathaiva ca SvaT_10.401b
cādhvātmasthaḥ śiśośca yaḥ SvaT_4.92d
cānyasmin punarāgate SvaT_11.223b
cāmaravyajanokṣepai SvaT_10.601c
cāmareṇa suśubhreṇa SvaT_3.66c
cāmarotkṣepavījitaḥ SvaT_10.1251d
cāmīkaramayī śubhrā SvaT_10.260a
cāmuṇḍā tu śavargikā SvaT_1.36b
cāravṛttiprabhedena SvaT_7.12c
cārucandrārdhaśekharāḥ SvaT_10.1167b
cārucāmaraśobhitā SvaT_10.540d
cāroccāravinirmuktas tv SvaT_7.256c
cālanodghāṭanādīni SvaT_3.108a
cāṣajīmūtavarṇaśca SvaT_10.740a
cāṣapakṣanibhaṃ priye SvaT_10.900b
citāgnau juhuyāccūrṇaṃ SvaT_13.32a
citibhiḥ prajvalantībhiḥ SvaT_2.178a
citeḥ saṃvedanaṃ hi yat SvaT_4.242b
cittavikṣepakarmaṇi SvaT_3.196b
cittaṃ ceto manaśceti SvaT_10.929a
citrakarmāṇi kārayet SvaT_12.90b
citrapaṭṭaistu saṃchannaṃ SvaT_10.584a
citraprākāraracitā SvaT_10.260c
citrabhānoḥ prakīrtitā SvaT_10.133b
citramālyānulepanaḥ SvaT_10.877d
citramālyānulepanāḥ SvaT_10.953d
citraratnayutāni ca SvaT_10.894b
citrābharaṇabhūṣitāḥ SvaT_10.954b
citrāmbaradharaḥ śrīmān SvaT_10.878a
citrāmbaradharāḥ sarve SvaT_10.954a
citritaṃ bhuvanājiram SvaT_10.577d
citrī citradharastathā SvaT_10.44d
citsvarūpaśca sarveṣu SvaT_12.105c
cintayettu manonmanīm SvaT_2.72b
cintayetparamaṃ tattvaṃ SvaT_7.227a
cintayedvai punaḥ punaḥ SvaT_11.119d
cintāmaṇirasāyanaiḥ SvaT_10.118d
cintitavyaṃ tu yogibhiḥ SvaT_5.62b
cinmātraḥ puruṣaḥ smṛtaḥ SvaT_12.75d
cipiṭaḥ khañjarīṭaśca SvaT_10.50a
cīravākciñcinīravam SvaT_7.188b
cumbakaḥ sādhakaiḥ saha SvaT_4.538b
cumbakānāṃ bhavedekā SvaT_4.542c
cullīṃ samprokṣya cāstreṇa SvaT_3.105c
cūḍādyā ye tu saṃskārā SvaT_2.257a
cūtapallavadarbhāṃstu SvaT_3.42a
cūtapallavasaṃyutaiḥ SvaT_4.457b
cūtāśvatthādipallavaiḥ SvaT_3.73d
cetanācetanasthitam SvaT_4.310d
cetanyonmīlinīṃ tu tām SvaT_12.117d
ceṣṭante vividhākārāḥ SvaT_10.336a
ceṣṭante surapūjitāḥ SvaT_10.639d
caitaddinamiha smṛtam SvaT_11.288d
caitanyarahitāni tu SvaT_2.44d
caitanyarodhakāstvete SvaT_3.175c
caitanyasya vidhānataḥ SvaT_4.70d
caitanyasyāpi saṃskāram SvaT_4.76c
caitanyaṃ kanakaprabham SvaT_4.133b
caitanyaṃ kanakāgnivat SvaT_3.136b
caitanyaṃ praṇavena tu SvaT_2.198b
caitanyaṃ bhāvayecchiṣoḥ SvaT_3.170b
caitanyaṃ malasaṃyutam SvaT_4.134b
caitanyaṃ mudrayātmani SvaT_4.111d
caitanyaṃ sarvayoniṣu SvaT_4.177d
caitanye heturūpiṇī SvaT_4.435d
caitramāsādvarānane SvaT_7.124b
caitrasaṃvatsare yasmān SvaT_7.123a
caitrī cāśvayujī ceti SvaT_10.399c
caivāmahimā maheśvari SvaT_11.157b
cottarasyāṃ ca śobhanam SvaT_3.194d
coditastu yadā tena SvaT_6.8c
codyamānāśca māyayā SvaT_10.973d
caurikānṛtadambhavān SvaT_12.58d
cauryaṃ cānṛtahiṃsanam SvaT_12.57b
chaktau kuryāccaturthakam SvaT_4.297d
chagalastu kaniṣṭhakaḥ SvaT_15.20b
chagalāṇḍaṃ duraṇḍaṃ ca SvaT_10.889a
chagalāṇḍādayo devi SvaT_10.934a
chaṅkarasya tu mandiram SvaT_10.589d
chatradhvajapatākābhir SvaT_10.169a
chatradhvajasamākulaiḥ SvaT_10.100b
chatraṃ pādukamāsanam SvaT_4.470b
chatrākārāṇi sarvāṇi SvaT_10.99a
chatrākārāstu teṣāṃ vai SvaT_10.1122a
chandaḥ sāmāni coṅkāro SvaT_11.290a
charīrotpattikāraṇam SvaT_2.42d
charditaṃ vikṛtīkṛtam SvaT_15.19b
chādyaiva tu makhālayam SvaT_3.8b
chāntyatītādyanukramāt SvaT_3.139b
chāstradṛṣṭena karmaṇā SvaT_2.6d
chittvātha grāhayetpunaḥ SvaT_4.162b
chit sphijau kīrtito devi SvaT_15.14c
chindyāttasyāsinā hṛdaḥ SvaT_4.110d
chivadharmāvalokakaḥ SvaT_4.433d
chivambhaḥ śivahastakam SvaT_4.30b
chivāntaṃ praṇavena tu SvaT_4.43d
chiṣyaiḥ saha varānane SvaT_3.214b
chuklamālyānulepanaḥ SvaT_10.957d
chuklamālyānulepanaḥ SvaT_10.969d
chuddhā eva bhavanti hi SvaT_10.78d
chuddhāśuddhadvirūpagam SvaT_4.153b
chummakāḥ sampravakṣyāmi SvaT_15.1c
chūlahastaṃ jaṭādharam SvaT_12.135d
chedanaṃ ca tathākarṣo SvaT_10.349a
chedanaṃ bhedanaṃ dānaṃ SvaT_12.10c
chedayedastramantreṇa SvaT_4.71a
chedākarṣagrahaṃ caiva SvaT_4.186c
jagacca vaśamāyāti SvaT_12.127a
jagacca suṣirātmakam SvaT_12.89d
jagataḥ kāraṇaṃ bhavet SvaT_4.275d
jagataḥ pralayotpatti- SvaT_10.1143a
jagatyasmiṃścarācare SvaT_4.247b
jagatyasmiṃścarācare SvaT_4.411b
jagatyasmiṃścarācare SvaT_7.101d
jagatyasmiṃścarācare SvaT_7.145d
jagatsaṃbhavahetuśca SvaT_12.1c
jagatsṛṣṭistvayā deva SvaT_11.1c
jagatsthāvarajaṅgamam SvaT_1.82b
jagatsthāvarajaṅgamam SvaT_7.158b
jagat sthāvarajaṅgamam SvaT_11.3d
jagadāpūrayetsiddhaḥ SvaT_12.87c
jagadekārṇavaṃ bhavet SvaT_11.244d
jagadetaccarācaram SvaT_11.67b
jagaddāhodbhavaṃ priye SvaT_11.243d
jagadyonirdvitīyake SvaT_10.993b
jagadvyāpya sthito māyī SvaT_11.57c
jaganmātaḥ purā tvayā SvaT_10.174d
jaganmātā mahādevi SvaT_10.173c
jaganmātā vyavasthitā SvaT_10.984b
jaṅghayośca sphijoḥ kaṭyāṃ SvaT_1.51c
jaṅghe pādau tathaiva ca SvaT_2.3d
jaṅghe pradarśayedyā tu SvaT_15.31c
jaṭācandrakīrīṭinaḥ SvaT_10.1137b
jaṭājvālāsamaprabham SvaT_9.3d
jaṭāmukuṭamaṇḍitam SvaT_2.88d
jaṭāmukuṭamaṇḍitaḥ SvaT_10.597d
jaṭāmukuṭamaṇḍitaḥ SvaT_10.1156d
jaṭāmukuṭamaṇḍitaḥ SvaT_10.1238d
jaṭāmukuṭamaṇḍitāḥ SvaT_10.1187d
jaṭī mālī tathograkaḥ SvaT_10.1055d
jaṭharo 'tha suraivataḥ SvaT_10.316d
jaṭharo hemakūṭastu SvaT_10.208c
jatulepastathaiva ca SvaT_10.85b
jananaṃ pūrvavatkramāt SvaT_4.162d
jananādilayāntakam SvaT_4.202b
janayitvā surāṃstataḥ SvaT_2.225d
janalokanivāsinaḥ SvaT_10.519d
janalokordhvataḥ priye SvaT_10.520b
janalokovyavasthitaḥ SvaT_10.518d
janā rogabhayatrastā SvaT_10.240c
janāścandrapratīkāśāḥ SvaT_10.220a
janāścātīva komalāḥ SvaT_10.213b
janāstatra suśobhanāḥ SvaT_10.217b
janāstatrendusannibhāḥ SvaT_10.232b
janāstadvāsinaḥ sarve SvaT_10.307a
janāstu sukhinastatra SvaT_10.301c
janmakoṭīsahasraistu SvaT_1.44c
janmanāma tu sādhyasya SvaT_9.82a
janmamṛtyujarāvyādhik- SvaT_10.1100a
janmamṛtyubhayāpahaḥ SvaT_11.309b
janmamṛtyuvināśanaḥ SvaT_1.84b
janmamṛtyuharaścaiva SvaT_10.1178c
janmavyādhijarāmṛtyu- SvaT_10.664c
japataśca varārohe SvaT_7.19a
japataḥ siddhimāpnoti SvaT_6.51c
japataḥ siddhyate dhruvam SvaT_6.3d
japadhyānarataḥ sadā SvaT_5.51d
japadhyānaratiḥ sthairyaṃ SvaT_10.62a
japadhyānādikaṃ kṛtvā SvaT_4.45c
japadhyānādiyuktasya SvaT_15.1a
japan dhyāyan stuvannapi SvaT_4.16b
japannekaikayāhutyā SvaT_3.112a
japan svacchandadevaṃ tu SvaT_13.31c
japabhasmakriyāniṣṭhās SvaT_11.74a
japam ca varavarṇini SvaT_15.38b
japaśca saphalo bhavet SvaT_2.143b
japasiddhimavāpnuyāt SvaT_7.19b
japahomārcanadhyānān SvaT_7.96c
japahomārcanādbhavet SvaT_4.273b
japahomārcane rataḥ SvaT_9.48b
japahomau samācaret SvaT_9.70b
japaṃ kṛtvā nivedyaivaṃ SvaT_2.15c
japaṃ paścātsamācaret SvaT_2.137b
japaḥ prāṇasamaḥ kāryaḥ SvaT_2.140a
japākusumasaṃkāśam SvaT_10.930c
japākusumasaṃnibham SvaT_10.856d
japādhyayana homādi SvaT_10.266a
japānte tu punarhomaṃ SvaT_6.52c
japāsindūrasaprabham SvaT_10.534b
japitvākṣaralakṣaṃ tu SvaT_6.3a
japet tu sakalān devi SvaT_6.46c
japtavyā sādhakottamaiḥ SvaT_2.153d
japto bhavati niṣkalaḥ SvaT_6.18d
japtvā nivedayeddevi SvaT_2.143c
japtvā mantraṃ subhāvitaḥ SvaT_2.181d
jamadagnisuto 'dhvagaḥ SvaT_10.1080b
jambudvīpaṃ ca śākaṃ ca SvaT_10.284a
jambudvīpaṃ samantataḥ SvaT_10.198b
jambudvīpaṃ samantataḥ SvaT_10.268b
jambudvīpaṃ smṛtaṃ lakṣaṃ SvaT_10.286c
jambudvīpe tathāgnīdhrāḥ SvaT_10.277c
jambudvīpe varānane SvaT_10.288b
jambulāsikamūlaṃ tu SvaT_9.105a
jambūdvīpaṃ samākhyātaṃ SvaT_10.274a
jambūmūlaṃ viśetsvakam SvaT_10.192b
jambūrasaphalāhārā SvaT_10.213c
jayanto vardhamānaśca SvaT_10.218a
jayaṃ nāma varānane SvaT_10.731b
jayā ca padmagarbhābhā SvaT_10.987c
jarāmaraṇanirmuktā SvaT_10.609c
jarāmṛtyubhayākulam SvaT_11.118d
jarāmṛtyuvivarjitaḥ SvaT_12.130d
jarāmṛtyuvivarjitāḥ SvaT_10.213d
jarārogavivarjitāḥ SvaT_10.234b
jaladaśca kumāraśca SvaT_10.315a
jaladhārāṃ tu pātayan SvaT_3.80b
jaladhyānena pūrayet SvaT_12.86b
jalaṃ caivābhimantrayet SvaT_2.10d
jalāpūritasarvāṅgo SvaT_12.86a
jalāvaraṇagaṃ priye SvaT_10.854d
jalībhūtaṃ tadevaitad SvaT_5.62c
jalībhūte punarmantrī SvaT_5.63a
jale cāgnau ca sampūjya SvaT_3.32a
jale marutsvathāgnau vā SvaT_10.754c
jalauko biladhūmakaḥ SvaT_10.40d
jalpamāmrātakeśvaram SvaT_10.872b
jalpitaṃ hasitaṃ gītaṃ SvaT_7.306c
jalpitaiḥ paṭhitaistathā SvaT_10.748b
jahnuśca tṛṇabinduśca SvaT_10.1078c
jahnvādicāruparyantā SvaT_10.1081c
jahnvādicāruparyantā SvaT_10.1085c
jāgarayettadāgniṃ tu SvaT_4.532a
jāgratsvapnasuṣuptaṃ ca SvaT_11.67c
jātakarma kṛtaṃ bhavet SvaT_2.216d
jātakarma tvathocyate SvaT_2.215b
jātaṃ prarūḍhamityāhur SvaT_15.4c
jātā kanyāparā priye SvaT_10.282b
jātā vīryabalotkaṭāḥ SvaT_10.275b
jātāsyaṅgaruhā priye SvaT_10.1000d
jātikuṭmalakairmiśrais SvaT_6.80c
jātikuṭmalakaiḥ kanyā SvaT_2.284a
jātimekhalamaṇḍitā SvaT_10.152d
jātiyogayutaṃ kṛtvā SvaT_9.47c
jātiruktātra dīpane SvaT_3.159b
jātyañjananibhaḥ śrīmān SvaT_10.944c
jātyañjananibhākāro SvaT_10.741a
jātyañjananibho mahān SvaT_10.943d
jātyañjanasamaprabhā SvaT_10.716b
jātyāyurbhogalakṣaṇam SvaT_4.122b
jātyuddhāre dhruveṇaiva SvaT_4.67c
jānāti ca vicintitam SvaT_12.98b
jānunī darśayedyā tu SvaT_15.31a
jānubhyāmavaniṃ gataḥ SvaT_4.51d
jānubhyāṃ dharaṇīṃ gatvā SvaT_4.473c
jānūpari niveśayet SvaT_14.11b
jāmbūnadamayaṃ sarvaṃ SvaT_10.946c
jāmbūnadamayāḥ sarve SvaT_10.194a
jāmbūnadamayī purī SvaT_10.158b
jāmbūnadamaye śubhre SvaT_10.334a
jāmbūnadamayaiścitraiḥ SvaT_10.663a
jāyate unmanastvaṃ hi SvaT_7.328c
jāyate trividhā siddhir SvaT_13.29c
jāyate paramā śāntir SvaT_9.91a
jāyate paramā śāntiḥ SvaT_9.83c
jāyate vipulā siddhir SvaT_2.281a
jāyate vividhā siddhiḥ SvaT_6.1c
jāyante daśa vai priye SvaT_7.24b
jāyante bhāratāhvaye SvaT_10.243b
jāyante sarvagāḥ śivāḥ SvaT_10.1213b
jārudhiḥ śṛṅgavāṃścaiva SvaT_10.210a
jālāntaragate bhānau SvaT_10.15c
jitāni yenendriyāṇi SvaT_10.71c
jitendriyaśca bhavati tv SvaT_12.93a
jitendriyaikacittastu SvaT_13.5c
jite prāṇe jitaṃ manaḥ SvaT_7.315b
jite manasi śāntasya SvaT_7.315c
jito 'nilo bhavatyeva SvaT_7.318c
jihmajenopavītena SvaT_3.2c
jihvayā rasatanmātraṃ SvaT_12.33c
jihvā kṛṣṇā ca yasya vai SvaT_7.280d
jihvā tu tāluke yojyā SvaT_4.365c
jihvā tvarundhatītyuktā SvaT_7.274a
jihvānāṃ kalpanāya ca SvaT_2.267d
jihvāyāṃ varuṇaṃ tathā SvaT_12.95d
jihvā vedayate rasam SvaT_12.28d
jihvāṃ pradarśayedyā tu SvaT_15.26a
jihvāṃ saṃgrāhikāṃ viduḥ SvaT_15.7d
jīmūtā nāma ye meghā SvaT_10.462a
jīyante nātra saṃśayaḥ SvaT_7.285b
jīva eko vyavasthitaḥ SvaT_6.7b
jīvanti plakṣabhojanāḥ SvaT_10.238d
jīvanti phalabhojinaḥ SvaT_10.231b
jīvanti sthirayauvanāḥ SvaT_10.223d
jīvantīkṣurasāśinaḥ SvaT_10.236d
jīvantyabdasahasrāṇi SvaT_10.232c
jīvantyayutameva ca SvaT_10.217d
jīvanneva vimukto 'sau SvaT_7.259a
jīvaḥ kevalatāṃ vrajet SvaT_4.387d
jīvitasya ca rakṣaṇam SvaT_12.46b
jīvitaṃ maraṇaṃ caiva SvaT_7.173a
jīvedaṣṭāṣṭabhirdinaiḥ SvaT_7.178b
jīvedvarṣāṇi dvādaśa SvaT_7.179d
jīvo vai kevalastatra SvaT_4.388a
juhuyāttu yathākramam SvaT_10.407d
juhuyādāhutitrayam SvaT_4.116b
juhuyādāhutitrayam SvaT_4.170d
juhuyādāhutitrayam SvaT_4.181d
juhuyādāhutitrayam SvaT_4.192d
juṃ saśca tadanantaram SvaT_1.63b
juṃsaḥ saṃpuṭamadhyasthaṃ SvaT_9.84a
jñātacihnairvarānane SvaT_8.15d
jñātavyaṃ kālavedinā SvaT_11.254d
jñātavyaṃ ca mumukṣubhiḥ SvaT_11.257d
jñātavyātra varānane SvaT_2.43d
jñātavyā daiśikena tu SvaT_6.45b
jñātavyāni sadaiva hi SvaT_2.45d
jñātavyā sādhakena tu SvaT_7.55d
jñātavyāḥ kramaśaḥ priye SvaT_2.65b
jñātavyo gaṇitakramāt SvaT_11.202b
jñātavyo yogibhiḥ sadā SvaT_7.302b
jñātavyo 'sau varānane SvaT_1.78b
jñātvā kālaṃ samādiśet SvaT_7.175d
jñātvā ghoraṃ subhīṣaṇam SvaT_6.91b
jñātvā cārapramāṇaṃ tu SvaT_4.231a
jñātvā caivaṃ mahādevi SvaT_10.1280a
jñātvā tattve niyojayet SvaT_4.404b
jñātvā yogī jayenmṛtyum SvaT_7.206c
jñātvā vāgīśikalpanam SvaT_4.173b
jñātvā sarvajñatāṃ vrajet SvaT_7.144b
jñātvā sarvamaśeṣeṇa SvaT_5.72a
jñātvaikasmiṃstu tadbhajet SvaT_7.142d
jñānakhaḍgodyatāḥ sarve tv SvaT_10.508a
jñānajñeyaparijñānāt SvaT_4.418a
jñānajñeyaviśāradam SvaT_1.13d
jñānadṛgvedapāragaḥ SvaT_10.638d
jñānabodhā tamopahā SvaT_10.1221d
jñānabhāvaṃ ca me śṛṇu SvaT_12.48b
jñānabhāvena mohayet SvaT_12.42d
jñānametanna labhyate SvaT_10.703b
jñānayogakṛtāśramāḥ SvaT_10.265d
jñānayogabalotkaṭāḥ SvaT_10.565d
jñānayogabalotkaṭāḥ SvaT_10.1121d
jñānayogabalopetāḥ SvaT_10.1062a
jñānayogavihīnāni SvaT_11.176a
jñānayogādibhiścaiva SvaT_7.141c
jñānavāṃścābhiṣiktaśca SvaT_4.84a
jñānavijñānapāragaḥ SvaT_12.66b
jñānavairāgyasambaddhaṃ SvaT_11.181a
jñānaśaktikarāgreṇa SvaT_11.54c
jñānaśaktistuvijñeyā SvaT_5.76a
jñānaśaktiḥ kriyāśaktir SvaT_10.1203c
jñānaśaktiḥ parāhyeṣā SvaT_10.499c
jñānaśaktiḥ smṛtā hyeṣā SvaT_1.67c
jñānaśaktiḥ smṛto brahmā SvaT_11.52a
jñānaśaktyāditaḥ kramāt SvaT_10.1185b
jñānaśaktyā punaścaiva SvaT_11.58a
jñānasiddhaḥ kumārikām SvaT_10.397b
jñānaṃ kriyā ca vikhyātaṃ SvaT_10.1173a
jñānaṃ ca sāttvikaṃ proktaṃ SvaT_11.142a
jñānaṃ caivāṣṭadhā smṛtam SvaT_11.143b
jñānaṃ jñeyasya jñāpakam SvaT_4.335d
jñānaṃ tatra pravartate SvaT_4.359b
jñānaṃ paramadurlabham SvaT_8.34b
jñānaṃ vijñānameva ca SvaT_7.330d
jñānaṃ vairāgyamaiśvaryaṃ SvaT_11.181c
jñānaṃ vai lakṣaṇaṃ proktaṃ SvaT_4.337c
jñānaṃ sādhyaṃ ca vikhyātaṃ SvaT_10.1089c
jñānaṃ saumye pratiṣṭhitam SvaT_11.160d
jñānāni ca varānane SvaT_11.195d
jñānāmṛtamidaṃ divyaṃ SvaT_10.683c
jñānāmṛtasutṛptātmā SvaT_10.602c
jñānināṃ paryupāsanam SvaT_10.65d
jñānaughaḥ saṃpravartate SvaT_12.100b
jñāpakaṃ bodhamatulaṃ SvaT_4.336a
jñāyate bhūṣaṇottamam SvaT_10.193b
jñeyatatvasya suvrate SvaT_4.337d
jñeyabodhapradīptāśca SvaT_7.107a
jñeyaṃ tatraiva cintayet SvaT_4.313b
jñeyā dvātriṃśa tatkramāt SvaT_9.29b
jñeyā vidyeśvarāḥ kramāt SvaT_10.1162d
jñeyāścānantakoṭayaḥ SvaT_10.357d
jñeyāstatra nivāsinām SvaT_10.290d
jñeyaikaviṃśatipadā SvaT_4.158a
jyeṣṭhayā ca pitāmahaḥ SvaT_11.51d
jyeṣṭhājñāne ca dakṣe ca SvaT_7.152c
jyeṣṭhāṃ vahnidalāśritām SvaT_2.68b
jyotirdhyānāttu yogīndro SvaT_4.274a
jyotiṣkaṃ śikharaṃ smṛtam SvaT_10.127b
jyotiṣmatā sapta putrāḥ SvaT_10.302c
jyotiṣmān dyutimān havyaḥ SvaT_10.276a
jyotiḥ piṅgalakrūradṛk SvaT_10.1067b
jyotiḥ sthāvarajaṅgamam SvaT_12.26d
jyotīrūpapratīkāśaṃ SvaT_2.111a
jyotīrūpaṃ tathaiva ca SvaT_1.65b
jyotīrūpaṃ tu bindusthaṃ SvaT_6.40a
jyotsnā jyotsnāvatī kāntiḥ SvaT_10.1220c
jyotsneva tripathāpatham SvaT_10.814d
jvaraḥ śiro 'rtiḥ śūlaṃ ca SvaT_7.194a
jvalajjvālābhirājitaḥ SvaT_10.25d
jvalatkirīṭo dīptābhyāṃ SvaT_10.958a
jvalatparvatavaddīpto SvaT_10.25c
jvalatpitṛvanaṃ ramyaṃ SvaT_4.14c
jvaladagniśikhākulam SvaT_2.26d
jvalanodahanobabhrur SvaT_10.626c
jvalantaṃ cintayetsādhyaṃ SvaT_9.63c
jvalantyasyāyudhajvālāḥ SvaT_10.25a
jvālāgraṃ tu hṛdāgṛhya SvaT_2.268c
jvālā dahati durdharā SvaT_11.239d
jvālāmālopaśobhitam SvaT_9.95d
jvālārūpākṛtīni ca SvaT_10.689d
jvālā vaktraṃ viśet punaḥ SvaT_11.242d
jvālāstasya viniṣkrāntāḥ SvaT_10.29c
jvālinī piṅgalaṃ tathā SvaT_1.64d
jhāṅkāro dhvaṅkṛtaścaiva SvaT_11.7a
ñādiḥ ṣaṣṭhasvaropetas SvaT_1.79e
ṭavarge tu kumārikā SvaT_1.35b
ḍamaruṃ muṣṭibandhena SvaT_14.16a
ḍamaruṃ hemasaṅkāśaṃ SvaT_14.24c
ta ātmopāsakāḥ śaive SvaT_4.392a
ta udyanti aharniśam SvaT_7.47d
takṣakī ca tathā śārvī SvaT_9.27c
taccaturdaśakaṃ priye SvaT_10.396d
tacca śivatattvasthasya SvaT_11.305c
taccādho mukhapadmaṃ tu SvaT_7.221a
tacchuddhyarthaṃ śive tattve SvaT_4.215c
tacchūnyaṃ tu paraṃ sūkṣmaṃ SvaT_4.292a
taccheṣāccārdhacandrastu SvaT_4.353a
tajjagat plāvayet punaḥ SvaT_11.244b
tajjayena jitaṃ sarvaṃ SvaT_10.72a
tajjñaścaiva śivo jñeya SvaT_10.375c
tajjñātvā siddhidāḥ sarve SvaT_6.49c
tajjñānamīśvare 'dāttad SvaT_8.32c
tajjñeyaṃ pañcadaśamaṃ SvaT_10.398a
tajjvālābhiḥ sudīptābhir SvaT_9.97c
taḍāgaṃ ca manoramam SvaT_10.188b
taḍāgaṃ padmamaṇḍitam SvaT_10.185b
taḍāgaṃ vimalodakam SvaT_10.187b
taḍāgaiḥ svacchatoyāḍhyair SvaT_10.105a
taḍitpuñjanibhoddaṃṣṭraṃ SvaT_9.3c
taḍitsahasrapuñjābhaḥ SvaT_10.1216c
taḍidvalayasaṃkāśāṃ SvaT_2.110a
taṇḍulāṃśca tathā kṣīram SvaT_3.44a
taṇḍulāṃśca samāsataḥ SvaT_3.106d
tata āvaraṇaṃ bāhye SvaT_2.169a
tataścaruṃ ca śrapayet SvaT_3.100c
tataśca saṃsṛjedbhūyo SvaT_11.306a
tataścāpi svakaṃ padam SvaT_4.73d
tataścaiva gṛhī bhavet SvaT_10.408b
tataścaiva tu nirgatya SvaT_3.206a
tataścaiva vinikṣipet SvaT_3.194b
tataścaivāmṛtībhavet SvaT_3.48b
tataścaivoddharecchalyam SvaT_3.62c
tataścordhvamume śṛṇu SvaT_10.611b
tataścordhve śivaḥ śāntaḥ SvaT_12.162c
tatastaddharmiṇīṃ smaret SvaT_2.150b
tatastarpaṇamārabhet SvaT_4.48d
tatastīrthaṃ tu saṃharet SvaT_2.16d
tatastu japamārabhet SvaT_2.139b
tatastu bhuvanādhipān SvaT_10.419d
tatastu maṇḍale paścāt SvaT_4.222a
tatastu madhyadeśasthaṃ SvaT_3.93c
tatastu samayāñśrāvyas SvaT_4.537c
tatastena samo nāsti SvaT_4.411a
tatastvanṛṇatāṃ yāti SvaT_4.537a
tatastvekādaśaitāni SvaT_13.41c
tataḥ kaṅkaṇakaṃ muktvā SvaT_2.223c
tataḥ karma samārabhet SvaT_6.88d
tataḥ kalāsamūhaṃ ca SvaT_2.212c
tataḥ kālāgnirudraśca SvaT_11.280a
tataḥ patrasthitā devīr SvaT_9.24a
tataḥ paramabījena SvaT_2.98a
tataḥ paśustu saṃprokṣya SvaT_10.348c
tataḥ pākamakhāḥ kramāt SvaT_10.398b
tataḥ pradakṣiṇaṃ kṛtvā SvaT_3.191a
tataḥ praviśya vasudhāṃ SvaT_4.533a
tataḥ prokṣaṇatāḍanam SvaT_4.186b
tataḥ śabdaḥ prajāyate SvaT_4.370b
tataḥ śivāmbhasā śiṣyaṃ SvaT_4.174c
tataḥ śoṣyā tanuḥ priye SvaT_2.36b
tataḥ sadāśivo devaḥ SvaT_11.301a
tataḥ samālikhet padmam SvaT_5.31c
tataḥ samuccaraṃstattvaṃ SvaT_5.55a
tataḥ sampūjayeddevaṃ SvaT_5.36c
tataḥ saṃharate toyam SvaT_11.283a
tataḥ saṃharate viśvaṃ SvaT_11.233a
tataḥ sākṣādbhagavatī SvaT_10.984a
tataḥ siddhimavāpnuyāt SvaT_4.539b
tataḥ siddhimavāpnoti SvaT_6.53c
tataḥ siddhiḥ prajāyate SvaT_7.109d
tataḥ suṣumṇābhuvanaṃ SvaT_10.1229c
tataḥ somastu lakṣeṇa SvaT_10.501a
tataḥ snānādikaṃ karma SvaT_2.103a
tataḥ snāyādathoddhūlya SvaT_3.98c
tataḥ svātantryaśaktikaḥ SvaT_4.445d
tato 'gnikuṇḍaṃ gatvā tu SvaT_3.99a
tato 'gnipātramādāya SvaT_2.196c
tato 'gnau yajanaṃ kṛtvā SvaT_2.263a
tato ghanaḥ samākhyāto SvaT_10.1184a
tato ghṛtena saṃplāvya SvaT_4.423c
tato 'ṇimādirāpādyo SvaT_10.416a
tato 'ṇḍaṃ tu vinaśyati SvaT_11.276b
tato dakṣiṇadigbhāge SvaT_3.8c
tato dvārasya cottare SvaT_2.24d
tato 'nantaṃ prakalpayet SvaT_2.31b
tato nādaṃ pramocayet SvaT_4.303d
tato nādaṃ vrajedbudhaḥ SvaT_4.380d
tato niyatikālau ca SvaT_11.294c
tato 'nyattu samālikhet SvaT_1.41d
tato 'pi triḥpradakṣiṇam SvaT_4.503d
tato 'pyūrdhvamameyastu SvaT_11.309c
tato brahmabilaṃ jñeyaṃ SvaT_10.1237a
tato bhavati godānaṃ SvaT_10.396c
tato bhāgatrayaṃ kuru SvaT_2.7d
tato maṇḍalakaṃ madhye SvaT_3.90c
tato maṇḍalamālikhet SvaT_4.34d
tato mayā sureśāni SvaT_10.179c
tato mārjanalepane SvaT_3.64b
tato mucyeta pudgalaḥ SvaT_10.1105d
tato mudrāṃ darśayeta SvaT_2.196a
tato mūrtiṃ nyaset priye SvaT_3.46d
tato mūrtiṃ nyaseddevi SvaT_2.46c
tato mūrtiṃ prakalpayet SvaT_2.83b
tato mokṣaṃ vrajetpaśuḥ SvaT_10.705b
tato yajanamārabhet SvaT_2.159d
tato yāgagṛhaṃ gatvā SvaT_2.21a
tato yoniviśodhanam SvaT_10.350b
tato rakṣārthamantraṃ ca SvaT_2.28a
tato rudrendrasūryendu- SvaT_11.250a
tato rūpamanusmaret SvaT_2.88b
tato 'rghapātramādāya SvaT_3.44c
tato vāgīśvarī devī SvaT_10.348a
tato vānti mahāvātā SvaT_11.243a
tato vijñāpayecchivam SvaT_4.222d
tato vijñāpayettu tam SvaT_2.261d
tato visarjayeddevaṃ SvaT_4.207a
tato vai uccarenmantraḥ SvaT_4.302c
tato vai jñānaśūlena SvaT_4.369c
tato vai vartmakalpanā SvaT_2.248d
tato vai vedabhājanam SvaT_10.396b
tato vai vaidyuto 'nilaḥ SvaT_10.435d
tato 'śvamārakusumaṃ SvaT_13.44a
tato 'sau jāyate dvijaḥ SvaT_10.388b
tato 'stamayasandhyātra SvaT_7.36c
tato 'sya vinyaseddevi SvaT_4.179c
tato 'haṃ saṃstuto devi SvaT_10.178a
tato hṛdyāgamācaret SvaT_2.55b
tato hemamayī bhūmir SvaT_10.329c
tato hyābharaṇaṃ bāhye SvaT_2.106a
tatkāladivase pare SvaT_7.195d
tatkālaviṣuvatsmṛtam SvaT_4.331b
tatkālaṃ tu vilambyaivaṃ SvaT_7.37a
tatkālaṃ tu samādiśet SvaT_7.204d
tatkāle niścayo bhavet SvaT_7.185d
tatkāle labhate phalam SvaT_11.110d
tatkāle saṃharedvīryaṃ SvaT_7.101c
tatkṣaṇācca patedbhuvi SvaT_7.323d
tatkṣaṇājjāyate dāho SvaT_9.64a
tatkṣaṇāddevadeveśi SvaT_9.98a
tatkṣantavyaṃ sadā deva SvaT_4.519a
tattatkarmaikacintanā SvaT_10.418d
tattadrūpamavāpnuyāt SvaT_4.385d
tattadrūpaṃ bhavettasya SvaT_4.374c
tattadrūpo bhavedātmā SvaT_4.380a
tattulyaḥ parikīrtitaḥ SvaT_10.196b
tattulyo gandhamādanaḥ SvaT_10.206d
tattejaścānile punaḥ SvaT_11.284d
tattejaḥ sarvalokānāṃ SvaT_10.903c
tatte vakṣyāmi suvrate SvaT_9.1d
tattvatrayavibhāgena SvaT_11.48c
tattvatrayaviśuddhyante SvaT_4.216c
tattvatrayaṃ paraṃ khyātam SvaT_4.403a
tattvatrayaṃ paraṃ yacca SvaT_4.407c
tattvadīkṣā samākhyātā SvaT_5.17a
tattvadīkṣā samāsena SvaT_5.1c
tattvadvayasamanvitaḥ SvaT_4.346b
tattvadvayasamāyukto SvaT_4.347a
tattvadharmakalojjhitaḥ SvaT_11.87d
tattvabhūtātmasaṃhāre SvaT_11.91c
tattvabhūtāstu tāḥ kalāḥ SvaT_3.140b
tattvamekaṃ hi sarvatra SvaT_4.424c
tattvavijñānamākhyāhi SvaT_12.2a
tattvavṛttiśca vyākhyātā SvaT_7.241c
tattvavṛttau sthito yogī SvaT_7.242c
tattvavyāpī sa ucyate SvaT_5.67b
tattvaṣaṭtriśadeva tu SvaT_4.198d
tattvasyoccāraṇaṃ kuru SvaT_4.367d
tattvasyoccāraṇaṃ bhavet SvaT_4.359d
tattvaṃ ca unmanātmā tu SvaT_6.44a
tattvaṃ te kathitaṃ mayā SvaT_6.50b
tattvākhyaṃ viṣuvaddevi SvaT_4.333a
tattvādhvadharmanirmukhtaḥ SvaT_7.242a
tattvādhvā ca tathaiva hi SvaT_4.242d
tattvādhvānaṃ kalādhvānaṃ SvaT_5.86c
tattvānāṃ kathitastvayā SvaT_12.1b
tattvānāṃ kathitaṃ mayā SvaT_12.168b
tattvānāṃ tāvadeva hi SvaT_5.13d
tattvānāṃ tritaye vyāptir SvaT_4.183c
tattvāntarbhāvinaḥ sarve SvaT_4.96c
tattvāntasaṃsthito hyātmā SvaT_5.68a
tattvānyeva tu ṣaṭtriṃśat SvaT_7.234c
tattvābhyantarasaṃsthāni SvaT_11.197a
tattvāṣṭakena saṃyuktaḥ SvaT_4.344c
tattve ca puruṣāhvaye SvaT_11.100d
tattve tu pārthive brahmā SvaT_11.37c
tattve tu prākṛte rudra SvaT_10.1068a
tattvena vedhitāḥ sarve SvaT_6.49a
tattvena saha yujyate SvaT_4.249b
tattvenādhiṣṭhitāḥ sarve SvaT_4.291a
tattvairetairjagatsarvaṃ SvaT_11.196a
tattvairetairhi labhyate SvaT_11.198d
tatpadaṃ kimapi sthitam SvaT_4.293d
tatpadmaraja ucyate SvaT_10.16d
tatparaṃ tu paraṃ tattvaṃ SvaT_4.348c
tatparākramavīryāstu SvaT_11.270c
tatparāpyunmanā smṛtā SvaT_7.230b
tatpārśvasthānpriye deśān SvaT_10.197a
tatpuṇyaphalamāpnoti SvaT_12.126c
tatpuraṃ poṣayedyasmāt SvaT_11.101c
tatpradhānamihocyate SvaT_10.1068d
tatpramāṇā smṛtā jambūr SvaT_10.190c
tatprasādena sādhakāḥ SvaT_10.107d
tatprāpya tanmayatvaṃ ca SvaT_4.296a
tatphalaṃ labhate mahat SvaT_7.142b
tatra kālo na vidyate SvaT_11.311d
tatra gatvā na jāyate SvaT_7.150b
tatra gatvā mahādevi SvaT_6.90a
tatra gandharvakuśalā SvaT_10.456a
tatra cālpaṃ sukhaṃ smṛtam SvaT_10.240b
tatra cāste mahātmāsāv SvaT_10.757a
tatra tatra paraṃ śūnyaṃ SvaT_4.294c
tatra tiṣṭanti lokapāḥ SvaT_10.132b
tatratiṣṭhati vīryavān SvaT_10.655b
tatra trirūpagaditaṃ dhāma likhitvābhipūjayedyastu SvaT_13.27/a
tatra triṃśadahorātrā SvaT_7.51a
tatra devī sarasvatī SvaT_10.154b
tatra pañca kulādrayaḥ SvaT_10.221b
tatra pañca śatāni ca SvaT_10.249d
tatra padmaṃ mahādīptaṃ SvaT_10.1215a
tatra padmaṃ vicintayet SvaT_2.56b
tatra padmaṃ suvisthīrṇam SvaT_10.1247a
tatra padme sthito devaḥ SvaT_10.1215c
tatra pūjā japo dhyānaṃ SvaT_7.81c
tatra pūjā japo homo SvaT_7.166a
tatra pravāhayennādaṃ SvaT_4.322a
tatra bindurlayaṃ yāti SvaT_6.16a
tatra brahmā paro jñeyaḥ SvaT_10.1237c
tatrabhadrāsane rudraḥ SvaT_10.596c
tatra maṇḍalakaṃ kṛtvā SvaT_3.130a
tatra maṇḍalakaṃ kṛtvā SvaT_4.463a
tatra maṇḍalamālikhya SvaT_9.13c
tatra mantrāśca varṇāśca SvaT_6.31a
tatra yastu vicakṣaṇaḥ SvaT_13.29b
tatra yānti manīṣiṇaḥ SvaT_10.1038d
tatra yuktaḥ pare śānte SvaT_5.84c
tatra ye saṃsthitā rudrāḥ SvaT_10.1066c
tatra yogaṃ samabhyaset SvaT_7.289b
tatra yojanakoṭirvai SvaT_10.757c
tatra rudratrayaṃ viduḥ SvaT_10.1175d
tatra rudrānnibodha me SvaT_10.888d
tatra rudrānnibodha me SvaT_10.1163b
tatra rudrā mahābhāgā SvaT_10.1123c
tatra līnaṃ japenmanum SvaT_9.11d
tatra vasatyasau devo SvaT_10.116c
tatra vidyeśvarāḥ smṛtāḥ SvaT_2.59b
tatra vṛkṣālatāgulmāḥ SvaT_10.193c
tatra vai ṛṣayo vīrā SvaT_10.265c
tatra vai karmadevāstu SvaT_10.158c
tatra vai dakṣiṇāyanam SvaT_7.159b
tatra vai durjayā nāma SvaT_10.458a
tatra vai raśmayo nāmnā SvaT_10.964a
tatra śaktitrayaṃ viduḥ SvaT_10.1164b
tatra śabdaḥ kriyāntasthaḥ SvaT_5.74c
tatra śūladharā rudrā SvaT_10.142a
tatra sapta kulādrayaḥ SvaT_10.218d
tatra saṃvatsareṇaiva SvaT_7.125a
tatra siddhairmahābhāgair SvaT_10.476a
tatra sūkṣmaḥ prajāyate SvaT_4.381b
tatrastha īśvaro devo SvaT_10.1154a
tatrasthaṃ pudgalaṃ gṛhya SvaT_4.74a
tatrasthaṃ pūjayitvā ca SvaT_3.201a
tatrasthaṃ bhairavaṃ yajet SvaT_3.104b
tatrasthaṃ vāmabhāgataḥ SvaT_10.1009b
tatrasthaḥ ekarūpastu SvaT_6.29c
tatrasthaḥ kalayetsarvaṃ SvaT_7.208a
tatrasthaḥ pudgalo grāhyaḥ SvaT_4.72a
tatrasthaḥ śivatāṃ vrajet SvaT_4.397d
tatrasthā jñānayogaṃ ca SvaT_6.45c
tatra sthālīṃ samāropya SvaT_3.106a
tatrasthā vinivartante SvaT_5.77c
tatrasthā sarvakarmāṇi SvaT_6.43c
tatrasthāḥ pracaranti vai SvaT_7.251b
tatra sthitasya śiṣyasya SvaT_3.204a
tatrastho dyotayañjagat SvaT_10.1030d
tatrastho 'pi na badhyeta SvaT_10.373a
tatrastho 'pi na bādhyate SvaT_4.237d
tatrastho roṣasampūrṇo SvaT_6.90c
tatrastho vandayetsaṃdhyāṃ SvaT_2.14c
tatrastho vāyuravyayaḥ SvaT_10.873d
tatrastho vinivarteta SvaT_4.237a
tatrastho vai japadhyānān SvaT_7.121c
tatrastho vyañjayettejaḥ SvaT_4.397a
tatra snānaṃ tathā dānaṃ SvaT_7.74c
tatrahemanibhā janāḥ SvaT_10.238b
tatrātmānaṃ niyojayet SvaT_4.332b
tatrātmā prabhuśaktiśca SvaT_7.7a
tatrānantāsanaṃ nyasya SvaT_4.464c
tatrānte kīrtito mayā SvaT_4.328b
tatrānyonyaviruddhāstu SvaT_10.263a
tatrāpi tvayutāyuṣaḥ SvaT_10.219d
tatrāpi parito jñeyam SvaT_3.27c
tatrāpyabdādi pūrvavat SvaT_11.208d
tatrāruḍhastu kurute SvaT_10.1258c
tatrāruṇodakaṃ nāma SvaT_10.185a
tatrārghapātramādau vai SvaT_2.155c
tatrāśramo mahāpuṇya SvaT_10.262c
tatrāsanaṃ nyaseddevi SvaT_4.464a
tatrāsāvucchvasan muhuḥ SvaT_6.21b
tatrāste bhagavāndevas SvaT_10.129a
tatrāste śrīpatiḥ śrīmān SvaT_10.159c
tatrāste sa nagādhipaḥ SvaT_10.773b
tatreśvarastu bhagavān SvaT_10.1170c
tatreśvaraḥ sthito devi SvaT_4.346a
tatraikaikaṃ pravāhayet SvaT_13.42b
tatraiko dhruvasaṃjñakaḥ SvaT_10.1176d
tatraiva kusumojjvalaḥ SvaT_10.226d
tatraiva ca mahatpuṇyaṃ SvaT_7.84c
tatraiva tu viśodhayet SvaT_5.8d
tatraiva tu suśobhanāḥ SvaT_10.256b
tatraiva maṇḍale devi tv SvaT_10.905c
tatraiva yatkṛtaṃ karma SvaT_10.247c
tatraiva saṃsthitāni tu SvaT_10.1245d
tatraiṣā meruśirasi SvaT_10.484a
tatsamaśca prabhurbhavet SvaT_11.274d
tatsamaścaiva jāyate SvaT_12.166d
tatsamaṃ caitadaiśvaryaṃ SvaT_7.214a
tatsamāsena vakṣyāmi SvaT_10.59a
tatsarvaṃ kathitaṃ devi SvaT_11.200a
tatsarvaṃ prākṛtaṃ jñeyaṃ SvaT_10.1265a
tatsarvaṃ vinivedayet SvaT_4.536d
tatsarvaṃ saphalaṃ me 'stu SvaT_4.521a
tatsarvaṃ saṃharet kālaḥ SvaT_11.281a
tatsarvaṃ saṃharedghoram SvaT_11.282a
tatsaṃjñāṃ sa prapadyate SvaT_11.267d
tatsaṃparkātsamutpannaṃ SvaT_10.192c
tatsāyujyamanuprāpya SvaT_10.1043a
tatsiddhiphalamicchatā SvaT_12.147d
tatsiddhimuktidātāsau SvaT_8.26a
tatsiddhiścaiva jāyate SvaT_12.124b
tatsthatvaṃ cāpyanukramāt SvaT_10.421b
tatsthaṃ kṛtvātmavargaṃ tu SvaT_11.59c
tatsthaṃ dhyātvā jayenmṛtyuṃ SvaT_7.208c
tatsthaṃ recakavṛttitaḥ SvaT_4.166b
tatsthānaṃ durlabhaṃ matvā SvaT_3.29a
tatsthānaṃ durlabhaṃ suraiḥ SvaT_6.16b
tatsthānāttu samuddhṛtya SvaT_3.80c
tatsthāne bhairavaḥ pūjyaḥ SvaT_5.40c
tatsthāne madhyamaṃ nyaset SvaT_8.25b
tatsthīkaraṇahetvarthaṃ SvaT_4.136a
tatsthīkārānbhavena tu SvaT_4.189b
tatstho vai mocayedguruḥ SvaT_7.166d
tathā ikṣuraso 'pi ca SvaT_10.285d
tathā ekaśivaścāpi SvaT_10.1041a
tathā kaṇṭhaṃ ca tanmānaṃ SvaT_5.34c
tathā kolagirau priye SvaT_9.37b
tathā kṣaudraśirāṃsi ca SvaT_2.133b
tathā kharvanikharvaiśca SvaT_10.1208c
tathā kharvāṣṭakaṃ priye SvaT_11.256b
tathā guhyahiraṇyadhṛt SvaT_10.404d
tathā ca bhuvanādhipāḥ SvaT_11.269b
tathā cāndhatvameva ca SvaT_11.134d
tathā cānyaśca vikhyāto SvaT_10.1085a
tathā cānyāmṛtāmitā SvaT_10.1242b
tathā cāmṛtanālikā SvaT_10.294d
tathā caiva kaṭaṅkaṭaḥ SvaT_10.1050b
tathā caiva bhavodbhavau SvaT_10.1106d
tathā caiva manonmanaḥ SvaT_10.1118b
tathā caiva manonmanī SvaT_10.1146b
tathā caiva yuge yuge SvaT_10.730b
tathā caiva visarjane SvaT_14.20d
tathā caiva śivottamaḥ SvaT_10.1161d
tathā caiva sakalkatā SvaT_11.152d
tathā caivābhiṣecanam SvaT_8.35d
tathā caiṣāṃ nibodha me SvaT_10.1097d
tathā tattvavibhāgena SvaT_11.45c
tathā te kathayāmyaham SvaT_5.3d
tathā te kathayāmyaham SvaT_7.132b
tathā te kathayiṣyāmi SvaT_7.21c
tathā te viniyoktavyā SvaT_3.26a
tathātmā tu vijānāti SvaT_10.368a
tathātmā tu śivārṇave SvaT_4.441b
tathātmādhvana uddhṛtaḥ SvaT_10.372b
tathātmā na kadācana SvaT_10.374d
tathā tvaluptaśaktiścā- SvaT_4.446a
tathā dhanvantariḥ sthitaḥ SvaT_10.162d
tathānilo 'mbaraṃ prāpya SvaT_11.285a
tathānutsargatāpi ca SvaT_11.133d
tathānyaṃ kathayāmi te SvaT_1.79d
tathānyāni varānane SvaT_10.691d
tathānye ca sarīsṛpāḥ SvaT_10.352d
tathānye 'tyantaduḥkhitāḥ SvaT_10.241d
tathānye bhuvanādhipāḥ SvaT_10.114b
tathānyaiḥ kulaparvataiḥ SvaT_10.786d
tathā pāśupatāśca ye SvaT_11.184b
tathā puruṣa īśvaraḥ SvaT_11.41b
tathā pūrṇāṃ prapātayet SvaT_2.278d
tathā prāṇaṃ samuccaret SvaT_4.428b
tathā brūhi maheśvara SvaT_1.11b
tathā bhūricayāvṛtiḥ SvaT_10.685b
tathā yogāṣṭakāḥ pare SvaT_7.45b
tathā lakṣāṇi viṃśatiḥ SvaT_11.253d
tathā varṇāśramācārā SvaT_10.290c
tathā vāyavyadigbhāge SvaT_10.228c
tathā vai mantranāyakāḥ SvaT_10.1207d
tathā śivatve saṃprāpte SvaT_4.444c
tathā śvetasya dakṣiṇe SvaT_10.233b
tathā ṣaṣṭhena sambhinno SvaT_6.8a
tathā sakalaniṣkalam SvaT_4.528d
tathā sandhānakīlakān SvaT_3.11b
tathā saptaiva kharvāṇi SvaT_11.254a
tathā samayināmapi SvaT_4.544b
tathā saṃsāriṇaḥ sarve SvaT_10.362a
tathāstreṇaiva kārayet SvaT_2.186b
tathā hariharaḥ prabhuḥ SvaT_10.1124b
tathāhaṃ kathayāmi te SvaT_11.140d
tathāhaṃ kathayiṣyāmi SvaT_9.50a
tathāhaṃ kathayiṣyāmi SvaT_10.1129c
tathedhmān paridhīnapi SvaT_3.43b
tathaiva kālapūruṣāḥ SvaT_4.21d
tathaivāparadigbhāge SvaT_10.206c
tathottarāyaṇaṃ tatra SvaT_10.337a
tathorvorjānunorapi SvaT_1.51b
tadatītaṃ nirāmayam SvaT_4.256d
tadatītaṃ varārohe SvaT_10.1277c
tadatītaḥ paro bhāvaḥ SvaT_4.244c
tadadhaḥ punareva saḥ SvaT_11.16d
tadadho madhya ūrdhvataḥ SvaT_4.289d
tadadhyāsyānulomyena SvaT_3.24a
tadanantaphalaṃ bhavet SvaT_7.75b
tadanantaphalaṃ bhavet SvaT_7.104b
tadanugrahayogyānāṃ SvaT_8.30c
tadantare bhavedrāhur SvaT_7.71a
tadantarbhāvayetsadā SvaT_4.159d
tadantarbhāvayetsadā SvaT_4.185b
tadabhāvānna bhogaḥ syāt SvaT_4.119c
tadabhyantaragarbhe tu SvaT_9.86c
tadarthamabhiṣecanam SvaT_4.450d
tadarthaṃ nāḍisaṃhatiḥ SvaT_3.151d
tadarthaṃ mantratarpaṇam SvaT_3.156b
tadarthaṃ mantratarpaṇam SvaT_4.478b
tadarthaṃ mārjanaṃ smṛtam SvaT_4.119d
tadarthaṃ saṃgrahaṃ tasya SvaT_1.7a
tadarthaṃ hitamicchatā SvaT_10.771b
tadardhena ca nāgeṣu SvaT_10.846a
tadardhena punardevi SvaT_10.820c
tadardhena manuṣyeṣu SvaT_10.821a
tadahaḥ prabhṛti priye SvaT_7.185b
tadāgadairmahādevi SvaT_9.99c
tadā cordhvaṃ pravartate SvaT_6.8d
tadājñānuvidhāyakaḥ SvaT_10.11d
tadā tu yojayenmantrī SvaT_5.72c
tadātmā tu sa ucyate SvaT_11.85b
tadādi sādhakaistasmāt SvaT_7.123c
tadādiḥ saṃsthitaḥ kālaḥ SvaT_4.282c
tadādhikāraṃ kurute SvaT_11.268a
tadā nādaṃ vijānata SvaT_6.37b
tadā bhavati nirviṣaḥ SvaT_9.102d
tadā bhavati nirviṣaḥ SvaT_9.103d
tadā muktaḥ sa ucyate SvaT_7.72b
tadā mucyeta bandhanāt SvaT_7.232b
tadā yāgaṃ purā kṛtvā SvaT_8.16a
tadāyuryogirāḍbhavet SvaT_7.214b
tadāyustatsamaṃ vīryaṃ SvaT_7.213a
tadārabhya ca karmāṇi SvaT_7.76c
tadārabhya japāttasya SvaT_7.109a
tadārabhya vicārayet SvaT_7.173b
tadā śivatvamāyāti SvaT_4.437c
tadā saṃsūcayettu saḥ SvaT_7.171d
tadāsau samudāhṛtaḥ SvaT_10.428d
tadāstameti vāruṇyām SvaT_10.339a
tadūrdhvam. padamavyayam SvaT_4.244d
tadūrdhvaṃ caturaṅgulam SvaT_4.344d
tadūrdhvaṃ daśalakṣāṇi SvaT_10.670c
tadūrdhvaṃ yojanānāṃ ca SvaT_10.437a
tadūrdhvaṃ vyāpinīṃ prāpya SvaT_4.307a
tadūrdhvaṃ śuddhamadhvānaṃ SvaT_11.281c
tadūrdhvaṃ śūnyarūpakam SvaT_6.40d
tadūrdhvaṃ samanāṃ vyāpya SvaT_4.308a
tadūrdhvaṃ sarvakāmadam SvaT_10.955b
tadūrdhve conmanā smṛtā SvaT_10.1276b
tadūrdhve tu nirodhikā SvaT_10.1219d
tadūrdhve vyāpinīṃ tyajet SvaT_4.266d
tadūrdhve sakalaṃ devaṃ SvaT_1.40c
tadūrdhvaikāṅgulā śaktiḥ SvaT_4.347c
tadekaṃ saṃvyavasthitam SvaT_4.295d
tadekāgramanāḥ śṛṇu SvaT_9.50b
tadetatsyādvarānane SvaT_10.78b
tadeva caturuccaret SvaT_5.63b
tadeva pādādārabhya SvaT_4.100c
tadeva bhavati sthūlaṃ SvaT_4.295a
tadevaṃ kīrtitaṃ samyag SvaT_10.871a
tadevāniṣṭarūpeṇa SvaT_11.112c
tadevāpararūpeṇa SvaT_8.28c
tadaikavatsareṇaiva SvaT_7.201a
tadgarbhe sādhyamālikhet SvaT_9.54d
tadguṇaistu samanvitaḥ SvaT_11.125b
tadgṛhītvāmbusammiśraṃ SvaT_13.43c
tadgṛhītvārdhapātrakam SvaT_4.55d
taddiśo 'bhimukhaḥ sthitaḥ SvaT_9.69d
taddiśo 'bhimukhaḥ sthitaḥ SvaT_9.72d
taddṛṣṭvā tu vimucyate SvaT_12.140b
taddvayaṃ tu lavaḥ smṛtaḥ SvaT_11.201d
tadbhaktāścāpi saṃsthitāḥ SvaT_10.798b
tadbhaktāstatra gacchanti SvaT_10.731c
tadbhokṣyante tvime sarve SvaT_11.116a
tadyogādapi tadbījaṃ SvaT_6.30a
tadyonau pūrvavatpaśum SvaT_4.201d
tadvakṣyāmi kramātsarvaṃ SvaT_10.380c
tadvacchakterjagatsthitiḥ SvaT_11.319d
tadvatpūjāṃ samārabhet SvaT_3.141b
tadvadīśvara ātmanām SvaT_11.97d
tadvadevābhimānastu SvaT_4.399a
tadvaddevasya ceṣṭitam SvaT_11.318b
tadvadyojayate pare SvaT_4.401d
tadvadvyāptaṃ tu nāḍibhiḥ SvaT_7.11b
tadvarṇāni ca vaktrāṇi SvaT_12.112a
tadvallīyeta tatpade SvaT_4.398d
tadvāsaḥ parivartayet SvaT_2.13b
tadvibhāgaṃ pravakṣyāmi SvaT_4.234a
tadviśuddhyai ca dīkṣā ca SvaT_4.106c
tadviśuddhyai sa homaḥ syād SvaT_4.214c
tadvaitat kāmikaṃ bhavet SvaT_3.38b
tadvai paśupatīcchayā SvaT_10.903b
tadvoditvā vimucyeta SvaT_4.241a
tanubhedaścoragaśca SvaT_10.47c
tanurvai pārameśvarī SvaT_10.787b
tanuṃ tyaktvā dhanañjayaḥ SvaT_7.314b
tantramādhārabhedataḥ SvaT_8.32b
tantrametatsamāśritya SvaT_4.543c
tantraṃ sarvārthasādhakam SvaT_8.36b
tantrāmnāyotthitān priye SvaT_5.43d
tantrīmurajavādyaiśca SvaT_10.101c
tantrīvādyāni citrāṇi SvaT_12.19c
tantre bhairavanirgate SvaT_4.537d
tannamnaiva tu vijñeyaṃ SvaT_10.281c
tanmadhye cintayeddhaṃsam SvaT_7.221c
tanmadhye cintyamātmānaṃ SvaT_7.219c
tanmadhyesarvatobhadraṃ SvaT_10.573c
tanmano buddhipūrvakam SvaT_4.358b
tanmayatvamavāpnuyāt SvaT_4.272d
tanmayatvaṃ yadāpnoti SvaT_4.274c
tanmayatvaṃ vrajetpunaḥ SvaT_4.308b
tanmayaśca prajāyate SvaT_4.332d
tanmayo jāyate sadā SvaT_4.288b
tanmalaṃ srāvayedadhaḥ SvaT_7.307d
tanmahāgrahaṇaṃ bhavet SvaT_7.73d
tanmātrapañcakaṃ khyātam SvaT_10.1093a
tanmātrāṇāṃ yathārthataḥ SvaT_12.32d
tanmātrāṇi krameṇa tu SvaT_11.77d
tanmātrāṇi hayāstasya SvaT_12.142c
tanmātrāṇīndriyāṇi ca SvaT_11.25b
tanmātrāṇīritāni tu SvaT_11.130d
tanmātrāṇyatha bhūtādes SvaT_11.76c
tanmātrāṇyapyahaṅkāre SvaT_11.286a
tanmātrendriyabandhena SvaT_11.103c
tanmātrendriyaśodhanam SvaT_4.159b
tanmātreṣu pralīyante SvaT_11.285c
tanmātraiḥ sthūlabhūtakaiḥ SvaT_2.42b
tanmukhyavaktraṃ saṃkalpya SvaT_2.264c
tapate varṣate caiva SvaT_12.134c
tapatyādityavigrahā SvaT_10.499d
tapayāḥ śastathaiva ca SvaT_1.32d
tapastaptvā mahāghoraṃ SvaT_10.1027c
tapaḥ paramaduścaram SvaT_10.1000b
tapaḥ śaucaṃ damastathā SvaT_12.66d
tapodānādibhiḥ sārdhaṃ SvaT_10.919c
tapolokanivāsinaḥ SvaT_10.521d
tapolokaḥ samākhyāta SvaT_10.520c
tapolokordhvataḥ priye SvaT_10.523d
tapo vratāni mantrāṃśca SvaT_12.56c
taptakavaca eva ca SvaT_10.38d
taptakāñcanavarṇābho SvaT_10.948a
taptakāñcanasuprabhā SvaT_10.605b
taptacāmīkarākārāḥ SvaT_10.1146c
taptajāmbūnadanibhas SvaT_10.951c
taptajāmbūnadanibhā SvaT_10.771c
taptajāmbūnadanibhā hy SvaT_10.985a
taptatrapuḥ kṣārakūpo SvaT_10.85a
taptapāṣāṇa eva ca SvaT_10.44b
taptavāluka eva ca SvaT_10.53b
taptahemapratīkāśo SvaT_10.779c
taptahemasavarṇāni SvaT_10.700c
taptābhidhāraṃ susvinne SvaT_3.108c
tapralohaśca vijñeyaḥ SvaT_10.87c
tamagnāvulmukaṃ kṣipet SvaT_2.238b
tamagnimaiśvaraṃ yānti SvaT_10.868c
tamahaṃ śaraṇaṃ prāpto SvaT_12.146c
tamaḥ cihnāni caitāni SvaT_12.72c
tamaḥ sūrya ivotthitaḥ SvaT_10.727b
tamaḥ sūryodaye yathā SvaT_1.45b
tamākarṣayate drutam SvaT_13.45d
tamākhyāhi samāsena SvaT_13.1c
tamācāryaṃ vinirdiśet SvaT_3.34b
tamā mohā kṣudhā nidrā SvaT_1.56a
tamāyaṃ parikalpayet SvaT_8.21d
tamārādhayituṃ devaṃ SvaT_10.1169a
tamiladraghaṭādibhiḥ SvaT_10.747b
tamuccāṭayate kṣipraṃ SvaT_9.73a
tamutpāṭaṃ vadedyogaṃ SvaT_7.190a
tamupāṃśuṃ vijānate SvaT_2.146d
tamekāgramanāḥ śṛṇu SvaT_9.77d
tametamekaṃ daśadhā SvaT_10.881a
tameva dviguṇaṃ kṛtvā SvaT_7.127a
tameva sakalaṃ devaṃ SvaT_9.20c
tamevārādhayedyadi SvaT_8.13d
tamonudamidaṃ param SvaT_10.682d
tamo moho mahāmohas SvaT_11.138c
tamo rajastathā sattvaṃ SvaT_10.1098a
tamorajaḥsamāveśān SvaT_11.248a
tamo rudraḥ prakīrtitaḥ SvaT_11.66b
tamo 'vaṣṭambhakaṃ proktaṃ SvaT_11.65c
tayā tejaḥ prakīrtitam SvaT_15.31b
tayādhitiṣṭheddeveśo hy SvaT_10.1260c
tayā nāḍyā praveṣṭavyaṃ SvaT_3.150c
tayā bhramitabuddhayaḥ SvaT_10.1139b
tayā rudraḥ prakīrtitaḥ SvaT_15.25d
tayā saha yajetkratūn SvaT_10.397d
taraṇaṃ vijayaṃ raṇe SvaT_4.14b
taralāyatalocanaiḥ SvaT_10.111b
taruṇādityasaprabhaḥ SvaT_10.951d
taruśailāgrarohaṇam SvaT_4.10b
tarjanīmadhyamākramāt SvaT_12.152d
tarjanīṃ vartulāṃ kṛtvā SvaT_14.7a
tarjanyagre tu tatkṛtvā SvaT_13.44c
tarjanyaṅguṣṭhakaṃ priye SvaT_14.9b
tarjanyūrdhvaṃ tu kuñcayet SvaT_14.6b
tarpaṇāhutitrayam SvaT_4.167b
tarpayitvā visarjayet SvaT_4.191d
tarpayenmatsyamāṃsādyair SvaT_2.180c
tarpayenmantrasaṃhitām SvaT_4.502b
tallayastatparāyaṇaḥ SvaT_11.120d
tallīnaṃ binduvigrahe SvaT_4.526b
tava devi vadāmyaham SvaT_2.99b
tavājñānuvidhāyinaḥ SvaT_4.225b
tavānujñāvidhāyinā SvaT_4.474d
tasmācca na śubhā hyete SvaT_11.117a
tasmāccandrādime candrā SvaT_10.914c
tasmācchivasamāḥ sarve SvaT_4.416c
tasmācchūnyaṃ samutpannaṃ SvaT_11.5a
tasmājjajñe divākaraḥ SvaT_10.869d
tasmātkalā samutpannā SvaT_11.63c
tasmāt kṣetrajña ucyate SvaT_11.111d
tasmāt tattvādgṛhītvā tu SvaT_4.134a
tasmāttu jāyate pṛthvī SvaT_10.899a
tasmāttu maṇḍalādūrdhvaṃ SvaT_10.899c
tasmāttu maṇḍalādūrdhvaṃ SvaT_10.901c
tasmāttu maṇḍalādūrdhvaṃ SvaT_10.904a
tasmāttu maṇḍalādūrdhvaṃ SvaT_10.907c
tasmāttu maṇḍalādūrdhvaṃ SvaT_10.910c
tasmāttu maṇḍalādūrdhvaṃ SvaT_10.913a
tasmāttu maṇḍalādūrdhvaṃ SvaT_10.915c
tasmāttu maṇḍalādūrdhvaṃ SvaT_10.930a
tasmāttu maṇḍalāddevi SvaT_10.931c
tasmāttu yogaśabdena SvaT_10.418c
tasmāttu sphāṭikī mālā SvaT_2.153c
tasmāttejo viniṣkrāntaṃ SvaT_10.903a
tasmātparataraṃ vakṣye SvaT_10.954c
tasmāt prāṇaḥ prakīrtitaḥ SvaT_7.26b
tasmātprāṇādayaḥ pañca SvaT_10.906c
tasmāt sadāśivo devo SvaT_11.8c
tasmātsamudayaścaiva SvaT_7.40a
tasmātsa ṣaḍrasāhāro SvaT_7.116a
tasmāt sā tu parā vidyā SvaT_4.395a
tasmādātmā parityājyo SvaT_4.393a
tasmādāpo viniṣkrāntā SvaT_10.901a
tasmādārabhya makarād SvaT_7.103c
tasmādihātmasiddhyarthaṃ SvaT_7.111c
tasmādūrdhvaṃ tu tāvadbhyo SvaT_10.433c
tasmādete pravartante SvaT_10.919a
tasmādevaṃ tu vijñāya SvaT_10.69a
tasmādevaṃ padānyatra SvaT_4.253a
tasmādevaṃ vijānīyāt SvaT_10.358c
tasmād dhyānārcane homaṃ SvaT_15.38a
tasmādbhoktā sa ucyate SvaT_11.106d
tasmādyogī nirūpayet SvaT_7.172b
tasmādrudrairavāpi tat SvaT_8.33d
tasmādvaktrānmahājvālā SvaT_11.234c
tasmādvarṇāstu prāṇataḥ SvaT_4.248b
tasmādvāyurviniṣkrānta SvaT_10.906a
tasmādvidyā tato māyā SvaT_11.54a
tasmādvidyeti socyate SvaT_4.396d
tasmādvinirgatā nāḍyas SvaT_7.8a
tasmādvṛddhiḥ prajāyate SvaT_7.76b
tasmādvai aṅkurotpattiḥ SvaT_11.109a
tasmādvaikārikādatha SvaT_11.79d
tasmādvai nirgatāni tu SvaT_10.917b
tasmādvai puruṣaḥ smṛtaḥ SvaT_11.101d
tasmādvai sarvadehinām SvaT_10.922d
tasmādvai saṃpravartante SvaT_10.924a
tasmādvai saṃpravartante SvaT_10.927a
tasmādvai suprayatnena SvaT_4.386c
tasmānnabho viniṣkrāntaṃ SvaT_10.909c
tasmānna mānavīṃ buddhiṃ SvaT_4.412a
tasmānnādaḥ samutpannaḥ SvaT_11.5c
tasmānnirgatya deveśi SvaT_10.181a
tasmānnoddharaṇaṃ kāryaṃ SvaT_10.415a
tasmānmadhye tu homayet SvaT_2.267b
tasmānmano viniṣkrāntaṃ SvaT_10.928c
tasmānmāntre parāmarśe SvaT_4.429c
tasmiñcchaktidvayaṃ smṛtam SvaT_10.1172d
tasmiñcchaktidvaye smṛte SvaT_10.1173d
tasmiñjīmūtakā nāma SvaT_10.463a
tasmiñjñeyaḥ sadāśivaḥ SvaT_10.1190d
tasmin kuryāttu saṃsthitam SvaT_4.337b
tasminkrodhodakā nāma SvaT_10.439c
tasmin jagadaśeṣaṃ tu SvaT_11.287c
tasmindroṇāḥ samākhyātā SvaT_10.464a
tasminpadmaṃ suvistīrṇaṃ SvaT_10.1227a
tasminpuṣṭivaho nāma SvaT_10.437c
tasminbhagavatī devī SvaT_10.712a
tasminyuktastato hyātmā SvaT_4.332c
tasmin yuktastadātmā vai SvaT_11.125a
tasminyuktasya kartavyaṃ SvaT_10.417c
tasminyuktaḥ pare tattve SvaT_4.402a
tasminyojyeta śāśvate SvaT_10.1278b
tasminvarṣadvaye janāḥ SvaT_10.325b
tasminvāyugamā nāma SvaT_10.461a
tasmin vāyau pratiṣṭhitāḥ SvaT_10.444d
tasminvai karṇikāmadhye SvaT_9.79a
tasminvai bhuvanaṃ śṛṇu SvaT_10.1116d
tasminsamālikhetpadmam SvaT_9.78c
tasminsamuccarennādaṃ SvaT_4.305c
tasmin saṃyojanaṃ kāryaṃ SvaT_10.414c
tasmin saṃsthāpayetpunaḥ SvaT_3.81d
tasmin saṃharate sarvaṃ SvaT_11.292c
tasminsādhyaṃ samālikhet SvaT_9.53b
tasmin sthāne punaścānyas SvaT_11.274c
tasmistu bhuvane divye SvaT_10.943a
tasmiṃścaiva vyavasthitam SvaT_10.1046d
tasmiṃstajjño varārohe SvaT_11.107a
tasmiṃstiṣṭhanti toyadāḥ SvaT_10.438d
tasmiṃstu bhuvane divye SvaT_10.808a
tasmiṃstu bhuvane divye SvaT_10.875a
tasmiṃstu bhuvane divye SvaT_10.950c
tasmiṃstu bhuvane divye SvaT_10.956a
tasmiṃstu bhuvane divye SvaT_10.966a
tasmiṃstu bhuvane divye SvaT_10.1007c
tasmiṃstu bhuvane bhadre SvaT_10.947c
tasmiṃstu rogadā meghā SvaT_10.432c
tasmiṃstūpalakā nāma SvaT_10.435a
tasmiṃste mārakā meghā SvaT_10.434a
tasya kalpaṃ pravakṣyāmi SvaT_9.12a
tasya kāryaṃ sadā mantrair SvaT_4.86a
tasya kiṃcidgataḥ śabdo SvaT_5.75c
tasyacottaradigbhāge SvaT_10.227c
tasyajyotirgaṇo devi SvaT_10.511a
tasya darśanasaṃbhāṣā- SvaT_4.409c
tasya devi guṇāḥ smṛtāḥ SvaT_6.17b
tasya devi vidhīyate SvaT_4.352d
tasya nāmnā tu tajjñeyaṃ SvaT_10.227a
tasya padmasya madhyastho SvaT_10.1247c
tasyapāde trikūṭo vai SvaT_10.259c
tasya putraḥ priyavrataḥ SvaT_10.274d
tasya putrā nava smṛtāḥ SvaT_10.277d
tasya boddhādvimucyante SvaT_6.31c
tasya bhedāhyanantāśca SvaT_10.359c
tasya madhye tu deveśi SvaT_10.832c
tasya madhye tu deveśi SvaT_10.876c
tasya madhye tu puruṣo SvaT_10.791a
tasya madhye tu bhagavāñ SvaT_10.858a
tasya madhye bhagavatī SvaT_10.766c
tasya madhye bhagavatī SvaT_10.809a
tasya madhye bhagavatī SvaT_10.833c
tasyamadhye 'mbujacchannaṃ SvaT_10.186a
tasya mantraḥ prasiddhyettu SvaT_9.42c
tasya muktirna saṃdehas tv SvaT_7.88a
tasya mṛtyurna jāyate SvaT_9.61d
tasya mṛtyurna jāyeta SvaT_9.59c
tasya rūpaṃ pravakṣyāmi SvaT_10.860c
tasya rūpaṃ śarīraṃ ca SvaT_6.12a
tasya vāme tu digbhāge SvaT_10.1218a
tasya vighnā vinaśyanti SvaT_2.143a
tasya vai jāyate dāhaḥ SvaT_9.63a
tasya vai dakṣiṇaṃ vaktraṃ SvaT_11.234a
tasya vyādhirna jāyeta SvaT_9.92a
tasya śatrorbhayaṃ bhavet SvaT_9.68b
tasya saṃkhyāṃ punaḥ śṛṇu SvaT_4.198b
tasya siddhistridhā bhavet SvaT_9.36b
tasya sūkṣmataro jīvaḥ SvaT_12.109a
tasya haripavanakamalajadhanadayamendrāḥ sasiddhagandharvāḥ SvaT_13.27/b
tasya haste samarpyeta SvaT_4.500c
tasya homaḥ śataṃ bhavet SvaT_3.195b
tasyā apyuttare bhāge SvaT_10.145c
tasyā apyuttare haimī SvaT_10.146c
tasyā īśānadigbhāge SvaT_10.127a
tasyācalasya vistāram SvaT_10.122c
tasyā jñeyāstu suvrate SvaT_15.26d
tasyātītā bhavecchaktiḥ SvaT_5.80c
tasyātīto bhavennādaḥ SvaT_5.78c
tasyātha daśa putrā vai SvaT_10.275a
tasyā dakṣiṇato devi SvaT_10.162a
tasyādau yādṛśaṃ rūpaṃ SvaT_11.313a
tasyādhastād buddhitattvaṃ SvaT_15.29a
tasyādhidevo rudro vai SvaT_10.933c
tasyādhipo mahātejāś SvaT_10.929c
tasyānantaḥ pradarśitaḥ SvaT_15.27b
tasyānandastu deveśi SvaT_7.133a
tasyāntarbhāsayedbhānur SvaT_10.332a
tasyāntarbhūtamevaitat SvaT_10.393c
tasyāntastu mahābhadraṃ SvaT_10.188a
tasyāntaṃ caturaśraṃ tu SvaT_5.27c
tasyāparaṃ punaḥ śūnyaṃ SvaT_4.269c
tasyāpi samanātītā SvaT_5.83a
tasyāpi hi suto jñeyo SvaT_10.281a
tasyā pūrve śubhā nāmnā SvaT_10.158a
tasyāpyanena nyāyena SvaT_3.52a
tasyāpyanena nyāyena SvaT_11.293c
tasyāpyardhamardhacandras tv SvaT_10.1222c
tasyāpyardhaṃ dinaṃ pūrvam SvaT_7.91c
tasyāpyaṣṭau punaḥ putrā SvaT_10.282a
tasyābdaṃ tu vidhīyate SvaT_11.265b
tasyā maṇḍaladīkṣitāḥ SvaT_10.731d
tasyā madhye mahāmeruḥ SvaT_10.122a
tasyāyaṃ japa uddiṣṭaḥ SvaT_7.56c
tasyārdhaṃ paurṇamāsī tu SvaT_7.83a
tasyā vāgīśikalpanā SvaT_4.160d
tasyā vai dakṣiṇena tu SvaT_10.137d
tasyā vai dakṣiṇenānyā SvaT_10.138a
tasyāścānte paraṃ tattvaṃ SvaT_7.230c
tasyāścārdhatuṭiryā tu SvaT_7.82c
tasyāśritaṃ jagatsarvam SvaT_11.23c
tasyāsanaṃ tu vistīrṇaṃ SvaT_10.1153a
tasyāstu paścime devi SvaT_10.140a
tasyāstu bhidyamānāyāḥ SvaT_4.378c
tasyāstūttarato devi SvaT_10.149a
tasyāṃ ca bhuvanānāṃ ca SvaT_4.102c
tasyāṃ rudrānnibodha me SvaT_10.1106b
tasyāḥ paścimato jñeyā SvaT_10.142c
tasyāḥpūrveṇa citrā vai SvaT_10.155a
tasyāḥ phalasamūhottho SvaT_10.191a
tasyedānīṃ tṛtīyasyāṃ SvaT_4.170a
tasyendreṇāsurāñjitvā SvaT_10.195a
tasyottare candranibho SvaT_10.775c
tasyottareṇa sūryābho SvaT_10.776c
tasyotsaṅgagatā devī SvaT_10.605a
tasyotsaṅgagatā devī SvaT_10.1233c
tasyotsaṅgagatā vidyā SvaT_10.1158a
tasyotsaṅgagatā sā tu SvaT_10.1205c
tasyotsaṅge ca saṃsthitā SvaT_10.1255b
tasyotsaṅge tu tāṃ nyaset SvaT_2.115b
tasyodayātkaletkālaḥ SvaT_7.30c
tasyopari tadātmānaṃ SvaT_3.137a
tasyopari dvilakṣeṇa SvaT_10.505a
tasyopari nyaset pātraṃ SvaT_3.56a
tasyopari śiśuṃ nyaset SvaT_3.147d
tasyopari śiśuṃ nyasya SvaT_3.130c
tasyopariṣṭātpātālān SvaT_10.95c
tasyopariṣṭāddeveśi SvaT_10.30a
tasyordhve tu sabhā divyā SvaT_10.124c
tasyordhve tu sahasrāṇi SvaT_10.120c
tasyordhve tu smṛto nādaḥ SvaT_10.1224c
tasyordhve 'pi dvilakṣeṇa SvaT_10.504c
tasyordhve bhuvanāni tu SvaT_10.3b
taṃ ca nityoditaṃ prāpya SvaT_4.288a
taṃ tu devaṃ mahātmānaṃ SvaT_10.792c
taṃ tu saṃgṛhya deveśi SvaT_3.207a
taṃ parāparabhāgena SvaT_4.328c
taṃ pāśaṃ naiva śuddhyeta SvaT_4.147a
taṃ prāpya tanmayatvaṃ hi SvaT_4.309c
taṃ madhyamasthaṃ saṃpūjya SvaT_8.25a
taṃ yogaṃ śṛṇu tattvataḥ SvaT_7.287b
taṃ vakṣyāmi nibodha me SvaT_7.317d
taṃ viśanti mahātmāno SvaT_10.882a
tā evāntaracāreṇa SvaT_7.53c
tāḍanagrahaṇādinā SvaT_3.185d
tāḍanaṃ chedanaṃ tathā SvaT_12.23d
tāḍanādīni kārayet SvaT_4.163b
tāḍayedastrapuṣpeṇa SvaT_3.169a
tāḍayedastramuccaran SvaT_2.158b
tāḍayedastramuccaran SvaT_4.110b
tā tu saṃpūjya saṃtarpya SvaT_4.208a
tātvaḥ samaraso devi SvaT_4.298c
tādṛk sādhanamārabhe SvaT_4.81b
tāna ekonapañcāśad SvaT_12.17a
tānamūrdhāruhā devī SvaT_10.837c
tāni te kathayāmyaham SvaT_11.174b
tāni prāṇakrameṇa tu SvaT_4.253b
tāni samyakpravakṣyāmi SvaT_6.58a
tāni saṃśodhya vidhivat SvaT_4.485c
tāni siddhyanti deveśi SvaT_13.7c
tānbravīmi samāsataḥ SvaT_10.270b
tānyadhastātparityajya SvaT_4.323c
tānyanante viśodhite SvaT_10.10d
tānyudyanti tvaharniśam SvaT_7.79b
tānyeva mūlavistāraḥ SvaT_10.124a
tāpanā nāma viśrutāḥ SvaT_10.446b
tāpitādraviraśmibhiḥ SvaT_11.317b
tābhiścatasṛbhirdevi SvaT_7.28a
tābhiḥ sārdhaṃ sadā rudrāḥ SvaT_10.1211a
tābhyāṃ dvyābhyāṃ varārohe SvaT_11.207a
tāmasaśca prakīrtitaḥ SvaT_11.75d
tāmasaḥ sa tu vijñeyaḥ SvaT_12.73a
tāmasāścāpyadharmādyāś SvaT_11.142c
tāmasāḥ parikīrtitāḥ SvaT_11.168d
tāmasāḥ parikīrtitāḥ SvaT_11.170d
tāmisraścāndhatāmisraḥ SvaT_10.33c
tāmisro 'nyo viparyayaḥ SvaT_11.138d
tāmeva dhūliṃ saṃgṛhya SvaT_13.34c
tāmeva dhūliṃ saṃgṛhya SvaT_13.36c
tāmbūlaṃ phalameva ca SvaT_4.6b
tāmravarṇaṃ gabhastimat SvaT_10.252d
tāmraṃ kālikayā yathā SvaT_10.373d
tāmraṃ mṛṇmayameva vā SvaT_2.156b
tārakaṃ ca pramodakam SvaT_11.146b
tārakācalitākāraṃ SvaT_12.156c
tārakāḥ sa caturdaśa SvaT_10.509d
tārakumbhanibhākārair SvaT_10.559a
tārayantī pramodikā SvaT_10.1071b
tārayantī sutāraṇī SvaT_1.54b
tāraṃ sutāraṃ taraṇaṃ SvaT_11.146a
tārā caiva sutārā ca SvaT_10.1071a
tārādyaiḥ śaktibhedaiśca SvaT_10.1203a
tārā sutārā taraṇī SvaT_1.54a
tārāstvaṃśāstathaiva ca SvaT_7.31b
tārāṃ jyotsnāṃ ca kṛṣṇāṃ vai SvaT_7.266c
tārkike vadhabandhanam SvaT_1.26b
tārkiko dambhasaṃyuktaḥ SvaT_1.17c
tālakairmurajaistathā SvaT_10.746d
tāladvayaṃ bhaveddhastaś SvaT_10.19c
tālayā cāntarikṣagān SvaT_3.6d
tālātprabhṛti taṃ dhyāyed SvaT_7.318a
tālāśabdaṃ vidhāya ca SvaT_3.5d
tālukampo 'tha nābheśca SvaT_7.281c
tālukaṃ darśayedyā tu SvaT_15.25c
tāluke cārdharātrastu SvaT_7.38c
tālukordhve vijānīyād SvaT_10.1172a
tālumadhyagataścaret SvaT_4.351d
tālumadhyagataḥ prāṇo SvaT_4.372a
tālumadhye tyajettaṃ tu SvaT_4.264c
tālurandhragato dhūmo SvaT_7.273c
tālūrdhve tu vijānata SvaT_10.1184d
tāvacchaturvinaśyati SvaT_6.93b
tāvatīṃ gatimāpnoti SvaT_10.735c
tāvatkālaṃ samādiśet SvaT_4.441d
tāvattadviṣuvatproktam SvaT_7.164a
tāvattiṣṭhanti te mūḍhā SvaT_11.237c
tāvattu śaktiviṣuvat SvaT_4.327a
tāvatprakṛtibandhena SvaT_12.80c
tāvatyo nāḍayaḥ smṛtāḥ SvaT_7.10b
tāvatsa sakalo jñeyo SvaT_7.239a
tāvadākarṣayennṛpam SvaT_13.33b
tāvaduccārayenmantraṃ SvaT_3.21a
tāvadbhiryojanaireva SvaT_10.435c
tāvadbhramati saṃsāre SvaT_6.32a
tā vasanti guṇopetā SvaT_10.467c
tāsāṃ nāmāni vakṣyāmi SvaT_1.53c
tāsāṃ nāmāni vakṣyāmi SvaT_9.25a
tāsāṃ madhye tu deveśi SvaT_7.14a
tāsāṃ mantrānnibodha me SvaT_1.65d
tāsāṃ vācyaḥ śivo 'vyayaḥ SvaT_4.266b
tāsu ye vāyavaste 'pi SvaT_4.301c
tāsu saṃcarataḥ siddhiṃ SvaT_7.18c
tāṃ catuṣpathe nikhanet SvaT_6.74a
tāṃ caivārdhatuṭiṃ tyaktvā SvaT_7.75c
tāṃ tāṃ gatimavāpnuyāt SvaT_4.380b
tāṃ tāṃ gatimavāpnuyāt SvaT_4.386b
tāṃ dṛṣṭvā śivatāṃ vrajet SvaT_12.160b
tāṃ pravakṣyāmi suvrate SvaT_10.1241d
tāṃ bhittvā tu varānane SvaT_10.1223d
tāṃ bhittvātra varārohe SvaT_10.1240c
tāṃ vai tu bhedayecchaktiṃ SvaT_4.383a
tāṃścāvalokayet sūtre SvaT_3.177c
tāṃ śriyaṃ prāptumicchubhiḥ SvaT_10.826b
tāṃ sadā paryupāsate SvaT_10.990b
tāṃstānsa sādhayatyeva SvaT_2.289c
tithayaścaivamārabhya SvaT_7.80c
tithayastāḥ prakīrtitāḥ SvaT_7.62d
tithayaḥ pañca saṃsthitāḥ SvaT_7.91b
tithicchede ṛṇaṃ jñeyaṃ SvaT_7.65c
tithicchedena vai tatra SvaT_7.70a
tithirvai sādhakena tu SvaT_7.81b
tithiṃ velāṃ yadābhyaset SvaT_7.204b
timirākrāntacakṣuṣām SvaT_10.367b
tirobhāvamanugraham SvaT_10.1204d
tirobhāvamanugraham SvaT_10.1259b
tiryakkṛtvā karaṃ vāmaṃ SvaT_14.2a
tiryaktriguṇavistāram SvaT_10.758a
tiryagūrdhvamadhastācca SvaT_11.60c
tiryagūrdhvamadhaḥ priye SvaT_7.8b
tiryagūrdhvamadhaḥ sthitāḥ SvaT_3.85b
tiryagūrdhvamadhaḥsthitāḥ SvaT_4.300d
tiryaggo dviguṇo vibhuḥ SvaT_10.880b
tiryaṅnārakisattvānāṃ SvaT_10.537a
tilavrīhighṛtādikam SvaT_3.41d
tilājyādisamāyuktā SvaT_4.507c
tilairghṛtena vātāṃśca SvaT_10.413c
tilairlavaṇasammiśrais SvaT_6.81c
tilairvātha ghṛtena vā SvaT_4.448b
tilaiḥ śasto ghṛtānvitaiḥ SvaT_2.280b
tilaiḥ sarvaṃ tu kārayet SvaT_2.212b
tiṣṭhate tatra deveśaḥ SvaT_10.23a
tiṣṭhate 'nantavikramaḥ SvaT_10.656d
tiṣṭhate bhṛgunandanaḥ SvaT_10.504d
tiṣṭhate surapūjitaḥ SvaT_10.514d
tiṣṭhate surapūjitā SvaT_10.1020b
tiṣṭhatyatra mahābalaḥ SvaT_10.653d
tiṣṭhatyatra mahābalaḥ SvaT_10.654d
tiṣṭhatyaniladhāritā SvaT_10.485b
tiṣṭhatyamitavikramaḥ SvaT_10.652d
tiṣṭhatyamitavikramaiḥ SvaT_10.650d
tiṣṭhanti bhāvitātmānaḥ SvaT_10.267c
tiṣṭhanti bhuvaneṣu te SvaT_10.1168d
tiṣṭhanti mohitātmāno SvaT_11.242a
tiṣṭhanti sarvadā tatra SvaT_10.448c
tiṣṭhanto 'pasṛjantyapaḥ SvaT_10.430d
tiṣṭhetprakṛtinirmuktaḥ SvaT_12.79c
tiṣṭhetsa yatra vai prāṇa SvaT_4.374a
tiṣṭhedve vaḍavāmukhaḥ SvaT_10.273d
tiṣṭhedvai tattvavṛttitaḥ SvaT_7.241b
tisṛbhistisṛbhirhomaṃ SvaT_4.121a
tisṛbhistisṛbhirhomāt SvaT_4.138c
tisraḥ koṭyo 'rdhakoṭiśca SvaT_10.1153c
tisraḥ pañca daśaikā vā SvaT_4.448a
tisro 'vasthāśca tadgatāḥ SvaT_11.67d
tīkṣṇatuṇḍastathaiva ca SvaT_10.36b
tīkṣṇāsiśca tathaiva ca SvaT_10.87b
tīrthaṃ caiva paraṃ śāntaṃ SvaT_7.251c
tīrthaṃ saṃgṛhya deveśi SvaT_2.14a
tīrthānāṃ koṭiruddiṣṭā SvaT_10.249a
tīryak tvaṃ ca punaḥ punaḥ SvaT_12.47d
tīvravegā suduḥsahā SvaT_11.235b
tuṭadvayaṃ samāśritya SvaT_4.280a
tuṭayaḥ ṣoḍaśa prāṇe SvaT_7.27a
tuṭayaḥ ṣoḍaśaivoktāḥ SvaT_4.282a
tuṭibhiḥ pañcadaśabhiḥ SvaT_7.65a
tuṭirlavo nimeṣaśca SvaT_4.283a
tuṭiṣoḍaśamānena SvaT_4.235a
tuṭiṣoḍaśasaṃyuktaḥ SvaT_4.279c
tuṭiḥ ṣoḍaśakā yā tu SvaT_4.327c
tuṭyardhamaparaṃ niśā SvaT_7.78b
tuṭyardhaṃ cāpyadhaścordhvaṃ SvaT_7.62a
tuṭyardhaṃ tu dinaṃ bhavet SvaT_7.63b
tuṭyardhaṃ tu bhavet priye SvaT_7.36d
tuṭyardhaṃ tu varārohe SvaT_7.39c
tuṭyardhaṃ yatprakīrtitam SvaT_7.69b
tuṭyādipralayāvadhiḥ SvaT_11.99b
tuṭyādibhiḥ kalābhiśca SvaT_11.311a
tumbururnāradastathā SvaT_10.840d
tumbururnāradasya ca SvaT_10.155b
turyadvāraṃ viśettaddhi SvaT_4.449c
turyasthānaṃ vibhedayet SvaT_3.50d
tulāntaṃ tālukāntare SvaT_7.110d
tulāsaṃkrāntireṣoktā SvaT_7.114c
tulyadarśī bhavennityaṃ SvaT_7.244c
tuṣārakaṇadhūsarā SvaT_10.1232b
tuṣārakiraṇatviṣam SvaT_2.83d
tuṣṭayo nava kīrtitāḥ SvaT_10.1070d
tūryaśabdajayadhvāna- SvaT_10.584c
tṛtīyastu balāhakaḥ SvaT_10.272d
tṛtīyaṃ karaṇaṃ divyaṃ SvaT_4.362a
tṛtīyaṃ cāparāhṇe vai SvaT_7.169a
tṛtīyaṃ nayanaṃ tasyā SvaT_10.718a
tṛtīyaṃ nāḍigaṃ kuryāc SvaT_4.297c
tṛtīyaṃ nāḍiviṣuvat SvaT_4.317a
tṛtīyaṃ parikalpayet SvaT_1.61d
tṛtīyaḥ samanāsthāne SvaT_4.331a
tṛtīyā paṅktirucyate SvaT_10.1058b
tṛtīyā satyalokagā SvaT_10.176d
tṛtīye caiva lokeśān SvaT_2.123a
tṛtīye tu susiddhaḥ syād SvaT_8.23a
tṛtīye dalasandhīṃśca SvaT_5.23a
tṛtīye paśyate siddhān SvaT_12.150c
tṛtīye maṇḍale sthitaḥ SvaT_3.193d
tṛtīye vāyupathe caiva SvaT_10.468a
tṛtīye śāmbhavī nāma SvaT_10.993c
tṛptātmānaṃ tu bhāvayet SvaT_4.453b
tṛpyantūccārayan kṣipet SvaT_3.209b
tṛṣṇādāhavinirmukta SvaT_12.87a
te kumbhakena saṃruddhā SvaT_4.364c
te krodharāgabahulaṃ SvaT_10.440a
te ca pañcāṣṭakā rudrās SvaT_7.45a
te carantyanupūrvaśaḥ SvaT_7.156b
te ca vidyeśvarāṣṭakāḥ SvaT_7.45d
te ca sādākhyaparyante SvaT_11.55c
te cādha ūrdhvage prāṇe SvaT_7.131c
tejasastūdayanti te SvaT_4.281b
tejasā kṛṣṇavarṇakāḥ SvaT_10.981b
tejasā tulyamaṇḍalam SvaT_10.913d
tejasā tulyavarcasam SvaT_10.935b
tejasāmiva saṅgrahaḥ SvaT_10.781b
tejasāṃ tu virājate SvaT_10.810b
tejastattvamataścordhvaṃ SvaT_10.855a
tejastvevaṃ sthitaṃ devi SvaT_12.6a
tejasyūṣmaṇi saṃsthitam SvaT_12.5d
tejasvī balavānaham SvaT_12.37b
tejaḥ praśāntiḥ saṃtoṣo SvaT_10.63c
tejeśaśca dhruveśaśca SvaT_10.1174a
tejeśo vaimalānāṃ ca SvaT_11.72c
tejodghātāstrayasteṣu SvaT_5.64c
tejo 'pacayarāśau tu SvaT_7.3a
tejobhūtaṃ vicintayet SvaT_5.64b
tejomaṇḍalamucyate SvaT_10.857d
tejomaṇḍalasaṃsthitāḥ SvaT_10.925b
tejomayaṃ mahāśubhraṃ SvaT_2.61a
tejovatī tathāgneyyāṃ SvaT_10.133a
tejohāniśca jāyate SvaT_7.191b
te tatraiva sthitā loke SvaT_10.255c
te tisṭhantyatinirmalāḥ SvaT_11.238d
te tu gacchanti tatsthānaṃ SvaT_10.546c
te 'tra pālyāḥ prayatnena SvaT_4.90a
te 'tra yānti manīṣiṇaḥ SvaT_10.1037d
tena karmendriyāṇi tu SvaT_12.14b
tena gītastvanāśritaḥ SvaT_11.23b
tena gṛddhradharaḥ smṛtaḥ SvaT_10.426d
tena cādhiṣṭhitāḥ sarve SvaT_3.25a
tena cāpūritā tanuḥ SvaT_4.406d
tena cāpūritāśeṣaṃ SvaT_4.408a
tena cāvāhayeddevi SvaT_9.21c
tena jambūnadī jātā SvaT_10.191c
tena jāmbūnadaṃ loke SvaT_10.193a
tena te 'gniṃ mahātmāno SvaT_10.866a
tena śuddhena śuddhāni tv SvaT_10.6a
tena saṃyojito jantuḥ SvaT_4.410c
tena sā tu sarasvatī SvaT_10.849b
tenākrāntaṃ mahādevi SvaT_9.97a
tenāpi tadadhaḥ proktaṃ SvaT_8.34c
tenāplāvitamātmānaṃ SvaT_7.223c
tenāsau ketumāleti SvaT_10.195c
tenāsau hāṭakaḥ prokto SvaT_10.120a
tenedaṃ jñānamukhyaṃ tu SvaT_10.707a
tenaitaṃ yajñarakṣārthaṃ SvaT_3.86c
tenaiva cāstrabhūtena SvaT_4.175a
tenaiva dahanaṃ kāryam SvaT_2.37a
tenaiva parikalpayet SvaT_9.22b
tenaiva vāriṇā devi SvaT_11.244c
tenaiva saha tiṣṭhati SvaT_10.428b
tenaiva saha modate SvaT_10.1043b
tenopasargā jāyante SvaT_10.433a
te 'pi śuddhyanti tadvaśāt SvaT_10.379b
te prayānti paraṃ tattvaṃ SvaT_11.276a
te prayānti harasthānaṃ SvaT_10.609a
te bhuvaḥ krośamātreṇa SvaT_10.430c
tebhyo bhūtānyajījanat SvaT_11.76d
tebhyo lakṣādhruvo devi SvaT_10.509c
te yānti caiśvaraṃ bodhaṃ SvaT_10.755a
te yānti tādṛśīṃ mūrtiṃ SvaT_10.788a
te rogodakavarṣiṇaḥ SvaT_10.438b
te lavāḥ parikīrtitāḥ SvaT_7.27d
te vasanti mahātmāno SvaT_10.453a
te vāyuṃ yānti miśritāḥ SvaT_10.455d
te viśanti mahādevi SvaT_10.108a
te vai divyaiśca kusumair SvaT_10.443c
te vai ṣaṅguṇitāstatra SvaT_7.134c
te vai sārasvataṃ lokaṃ SvaT_10.843a
te vai sārasvataṃ sthānaṃ SvaT_10.842a
te vrajanti tatastūrdhvaṃ SvaT_10.450a
te vrajantyeśvaraṃ padam SvaT_10.1170b
te vrajantyaiśvaraṃ padam SvaT_11.74b
teṣāmatītāste jñeyā SvaT_11.183c
teṣāmāyuḥ prakīrtitam SvaT_10.214b
teṣāmāyuḥ prakīrtitam SvaT_10.234d
teṣāṃ kṛtvābhiṣekaṃ tu SvaT_4.483a
teṣāṃ gandhopacāraṃ tu SvaT_10.346a
teṣāṃ caivopariṣṭāttu SvaT_10.1039a
teṣāṃ tatparamaṃ padam SvaT_11.72b
teṣāṃ tatra nivāsinām SvaT_10.937d
teṣāṃ tu samudāhṛtāḥ SvaT_10.461d
teṣāṃ tejonidheratha SvaT_10.495d
teṣāṃ nāmāṅkitānīha SvaT_10.280a
teṣāṃ nāmāni kathyante SvaT_10.1048a
teṣāṃ nāmāni me śṛṇu SvaT_10.252b
teṣāṃ nāmāni vakṣyāmi SvaT_10.79a
teṣāṃ nāmāni vai śṛṇu SvaT_10.1197d
teṣāṃ nāmnā ca varṣāṇi SvaT_10.316a
teṣāṃ nāmnā tu te dvīpā SvaT_10.283c
teṣāṃ bhedā yathā bhinnās SvaT_11.140c
teṣāṃ mantrān śṛṇu priye SvaT_1.60d
teṣāṃ vai nāyako hyatra tv SvaT_10.5c
teṣāṃ vai nāyikā vaksye SvaT_10.1225c
teṣāṃ vai bhuvanāni tu SvaT_10.99b
teṣāṃ vai bhuvanāni tu SvaT_10.978b
teṣāṃ vai bhuvanāni tu SvaT_10.981d
teṣāṃ vai saumyatejasām SvaT_10.965b
teṣāṃ śūnyaṃ ca tatpadam SvaT_6.41b
teṣāṃ saṅkhyāṃ nibodha me SvaT_7.129b
teṣāṃ saṃkhyā prakīrtitā SvaT_10.147d
teṣu caivātra vinyaset SvaT_4.458d
teṣu sthāneṣu deveśi SvaT_9.40a
teṣvasau jāyate mahān SvaT_10.436d
teṣveva praticodakāḥ SvaT_10.925d
te samāśritya saṃsthitāḥ SvaT_10.458d
te sarvatra vyavasthitāḥ SvaT_6.41d
te sarve cāsya cakrasya SvaT_11.189a
te sarve tu śivāḥ smṛtāḥ SvaT_4.414b
te 'smin vāyau pratiṣṭhitāḥ SvaT_10.447d
te ḥorātrāstu māsikāḥ SvaT_7.92b
taijasaśca tridhā sthitaḥ SvaT_11.76b
taijasāttu bhavantyatha SvaT_11.80d
taijaso vaikṛtākhyaśca SvaT_11.136a
tairāvṛto mahātejā SvaT_10.960c
taireva praharairdevi SvaT_7.28c
taireva hṛdayādibhiḥ SvaT_3.59b
tairviśuddhairviśuddhyanti SvaT_10.77a
tairvṛto bhrājate sarvaiḥ SvaT_10.949a
tailābhyaṅgastathā pānaṃ SvaT_4.19a
tailābhyaṅgaṃ tathā pānaṃ SvaT_7.268c
taiśca dvādaśabhirdevi SvaT_7.135a
taistu taptvā tapo ghoram SvaT_10.847c
taistu dharmaiḥ samāyukti SvaT_12.167c
toraṇāṭṭālamaṇḍitāḥ SvaT_10.8b
toraṇāṭṭālamaṇḍitaiḥ SvaT_10.100d
tau brahmaṇi nivedayet SvaT_4.138b
tyaktvā karmaphalaspṛhām SvaT_10.841d
tyaktvā meṣe 'tha saṃkramet SvaT_7.95b
tyaktvā svacchandatāṃ vrajet SvaT_7.328b
tyaktvaivaṃ viṣuvadbhavet SvaT_7.114b
tyajantaṃ devatāṣaṭkaṃ SvaT_4.73c
tyajettani vicakṣaṇaḥ SvaT_12.155b
tyāgastatra bhruvormadhye SvaT_4.265a
tyāgastasya vidhīyate SvaT_4.265d
tyāgaṃ cānubhavaṃ caiva SvaT_4.334c
tyāgaṃ saṃyogamudbhavam SvaT_4.232d
tyāgānubhavayojanam SvaT_4.403d
tyāginaṃ dambhanirmuktaṃ SvaT_1.15a
trapulepastrapukūpaḥ SvaT_10.52c
trapulepaḥ prakīrtitaḥ SvaT_10.86d
traya ete grahā yadā SvaT_7.73b
traya ete 'vibhāgena SvaT_7.22c
trayaste 'ṣṭakalāḥ proktā SvaT_4.373c
trayāṇāṃ varavarṇini SvaT_10.79b
trayāṇāṃ vyāpikā śaktiḥ SvaT_3.181c
trayo grāmāśca pārvati SvaT_12.16b
trayo jñeyā mahīdharāḥ SvaT_10.199b
trayodaśabhiranyaiśca SvaT_10.760a
trayodaśavijānīyāt SvaT_10.396a
trayodaśasaharāṇi SvaT_10.223c
trayodaśaṃ binduyutam SvaT_1.38a
trayodaśābdasāhasraṃ SvaT_10.214a
trayo 'nye rājasāḥ smṛtāḥ SvaT_11.142b
trayoviṃśativarṇikā SvaT_4.157d
trayo 'surāstathā nāgā SvaT_10.113a
trasareṇavaśca yetvaṣṭau SvaT_10.17a
trasareṇuḥ sa vikhyātaḥ SvaT_10.16c
trikalaḥ kṣema eva ca SvaT_10.1130d
trikālapūjānirato SvaT_9.41c
trikālaṃ pūjayeddevaṃ SvaT_5.51c
trikālāṣṭaśatena ca SvaT_9.75b
trikoṇānyaparāṇi ca SvaT_10.692d
trikoṇāḥ parikīrtitāḥ SvaT_10.53d
trigalo gopatistathā SvaT_10.1124d
triguṇaṃ triguṇīkṛtya SvaT_3.163c
triguṇaṃ pariṇāhena SvaT_10.269a
triguṇaṃ maṇḍalaṃ tasya SvaT_10.499a
triguṇaṃ sāmudāhṛtam SvaT_12.73d
triguṇī brahmavetālī SvaT_10.1150a
triguṇena tu japyena SvaT_6.54a
triguṇenaitadayane SvaT_7.127c
tricatvāriṃśallakṣāṇi SvaT_11.213c
tritattvamadhunā vakṣye SvaT_5.14a
tritattvaṃ śadhayeccāto SvaT_10.1270a
tritatvaṃ yatparaṃ proktaṃ SvaT_4.406c
tridaśastripurāntakaḥ SvaT_10.979d
tridaśairapi durlabham SvaT_9.9d
tridaśaiḥ paryupāsitā SvaT_10.482d
tridevaṃ bindusaṃyuktam SvaT_5.70c
tridhā traikālyakarmaṇi SvaT_2.102d
tridhā traikālyakarmaṇi SvaT_2.136d
tridhā traikālyakarmaṇi SvaT_2.168d
tridhāntaḥkaraṇaṃ smṛtam SvaT_11.133b
tridhā bhrāmya tu sthāpayet SvaT_2.233d
tridhābhrāmyāvatārayet SvaT_2.199d
tridhāvasthāvyavasthitaḥ SvaT_7.147b
tridhā sā parikīrtitā SvaT_10.474b
trinetramuttaraṃ vaktraṃ SvaT_12.133c
trinetraśca prakīrtitaḥ SvaT_10.1162b
trinetraṃ ca caturvaktraṃ SvaT_12.114c
trinetraṃ tu jaṭādharam SvaT_12.125d
trinetrā guravaḥ sarve SvaT_10.1063a
trinetrā bhīmavikramāḥ SvaT_2.62d
trinetrā bhūrivikramāḥ SvaT_10.594d
trinetrā varadāḥ sarve SvaT_10.1186c
trinetrā śūladhāriṇī SvaT_10.1233b
trinetrāścandramaulayaḥ SvaT_11.56d
trinetrāścandraśekharāḥ SvaT_10.1120b
trinetrāḥ śūlapāṇayaḥ SvaT_10.567d
trinetrāḥ śūlapāṇayaḥ SvaT_10.893b
trinetrāḥ śūlapāṇayaḥ SvaT_10.1166b
trinetrāḥ śūlahastāśca SvaT_10.1253c
trinetrāḥ śūlinaḥ sarve SvaT_10.1137a
tripañcanayanaṃ devaṃ SvaT_2.88c
tripañcanayano devaś SvaT_10.1191a
tripañcāśattathaiva ca SvaT_10.328b
tripañcena tu mūrchitam SvaT_1.68b
tripadena samāyutaḥ SvaT_1.79f
triprakārasya bhaktitaḥ SvaT_4.499d
tribhāgaṃ kalpayitvā taṃ SvaT_3.114a
tribhistribhirghṛtenaiva SvaT_3.109a
tribhiḥ śuddhaistu dvātriṃśac SvaT_10.78c
tribhiḥ ṣaṣṭyadhikaiḥ priye SvaT_11.204b
trimadhvaktairhutaiḥ priyaiḥ SvaT_6.81d
trimadhvaktaistilairhutaiḥ SvaT_6.80d
trimantrā ca vidhīyate SvaT_4.158b
trimāṇaṃ varṇa ucyate SvaT_5.73d
trimātrastu makāro vai SvaT_4.351c
trirantaritayogataḥ SvaT_2.4b
trirāvaraṇasaṃyuktaṃ SvaT_3.104c
trirāvaraṇasaṃyutam SvaT_3.94d
trirāhutiprayogeṇa SvaT_2.241c
trirāhutiprayogeṇa SvaT_2.242c
trirāhutiprayogeṇa SvaT_4.194a
trirāhutiṃ cottareṇa SvaT_2.205c
trirāhutiṃ tu pūrveṇa SvaT_2.216a
trirāhutiṃ tu mūlena SvaT_4.183a
trirāhutiṃ dakṣiṇena SvaT_2.214c
trirāhutiṃ dhruveṇaiva SvaT_4.99c
trilohaveṣṭitāṃ kṛtvā SvaT_9.107a
trivarṇaśca tridaivataḥ SvaT_6.22b
trividhasyāpyayaṃ dharmo SvaT_12.40c
trividhāyāstu siddhervai SvaT_4.84c
triśatī viṃśatistathā SvaT_7.129d
triśūlapāṇayaḥ sarve SvaT_10.1187c
triśūlapāṇirbhagavāñ SvaT_10.1238c
triśūlapāṇīndumaulir SvaT_10.1156c
triśūlaṃ caiva nārācaṃ SvaT_14.22a
triśūlaṃ parikīrtitam SvaT_14.13d
triśūlākṛtimanti ca SvaT_10.690b
triśūlāntānyanekaśaḥ SvaT_3.84d
triśūlāyudhapāṇikam SvaT_9.35b
triśṛṅgaśca sajārudhiḥ SvaT_10.203b
triṣaṣṭiradhikāścānye SvaT_10.681a
triṣvevaṃ saṃsthito rudraḥ SvaT_11.282c
trisiddhisiddhidaṃ devi SvaT_2.144c
tristhaṃ ca tritayānvitam SvaT_2.144b
tristhaṃ saṃpūjya devaṃ tu SvaT_4.503c
triṃśatā tairahorātrair SvaT_7.92c
triṃśatkāṣṭhāḥ kalā jñeyā SvaT_11.203a
triṃśatkoṭiśatāni ca SvaT_10.989d
triṃśatkoṭiśataistathā SvaT_10.1015b
triṃśatkoṭisahasrāṇi SvaT_10.443a
triṃśatkoṭisahasrāṇi SvaT_10.444c
triṃśatkoṭisahasrāṇi SvaT_10.989c
triṃśatkoṭisahasraistu SvaT_10.1015a
triṃśatkoṭyastu tāsāṃ vai SvaT_10.770c
triṃśatkoṭyo varānane SvaT_11.221d
triṃśatprāṇakṣayodayā SvaT_7.202b
triṃśadabdodayo bhavet SvaT_7.136d
triṃśadabdodayo bhavet SvaT_7.137b
triṃśadekaṃ ca saṃkhyayā SvaT_2.43b
triṃśadrudrāḥ samākhyātā SvaT_10.1057c
triḥ pradakṣiṇamāvartya SvaT_4.517c
trīnbhāgānparikalpayet SvaT_2.208d
trīnvārāṃstu varārohe SvaT_9.55c
trīṃllokāṃścaiva dahati SvaT_11.240c
tretā jñeyā tribhirdevi SvaT_11.210a
tretāyāṃ kathayāmi te SvaT_11.215d
tretāyugasamaḥ kālaḥ SvaT_10.290a
tretāyugasya mānaṃ tu SvaT_11.216c
trete śatatrayaṃ jñeyaṃ SvaT_11.212a
trailokyadarśane buddhiḥ SvaT_12.141a
trailokyaṃ sacarācaram SvaT_10.72b
trailokye bhāti bhāsvaram SvaT_10.499b
trailokye yatpravartate SvaT_7.329d
trailokye yatpravarteta SvaT_12.104a
tryakṣaraṃ mūlamantraṃ ca SvaT_9.92c
tryakṣaśca tridaśeśvaraḥ SvaT_10.642d
tryakṣodaśabhujodevo SvaT_10.597c
tryabdaṃ tu tribhirevātra SvaT_7.177a
tryambakasya mahādevi SvaT_10.266c
tryambakaṃ sakṛdarcanti SvaT_10.171a
tryambakaḥ parameśvaraḥ SvaT_10.129b
tryaśrākṛtipurāṇi ca SvaT_10.690d
tvak ca saṃvedanī smṛtā SvaT_15.11d
tvakcheṣe vyāpinī proktā SvaT_4.348a
tvacā sparśamupāgatam SvaT_12.34d
tvacchaktyaiva tu gantavyam SvaT_4.224c
tvatprasādācchrutaṃ mayā SvaT_12.1d
tvatprasādāt prasiddhyatu SvaT_4.54b
tvatprasādāt surādhipa SvaT_11.1b
tvatprasādādihāstu tat SvaT_4.53b
tvatprasādānmaheśvara SvaT_7.1b
tvatpriyārthaṃ varānane SvaT_5.2b
tvadīyāṅgulibhiḥ priye SvaT_10.175b
tvanmukhoktavidhānaṃ tu SvaT_4.224a
tvamapi skandarudrebhyo SvaT_8.37a
tvayā guptataraṃ kāryaṃ SvaT_8.39c
tvayā sārdhaṃ varānane SvaT_10.1001b
tvaṃ tanurvāmabhāgasya SvaT_10.1001c
tvaṃ devi sādbhutaṃ taptvā SvaT_10.1000a
tha ghorebhyo dvitīyakam SvaT_1.61b
tha ghorebhyo samālikhya SvaT_1.41c
'thāgnikāryaparāyaṇaḥ SvaT_9.41d
dakṣadigvāmagocare SvaT_2.87d
dakṣanāsāpuṭe caiva SvaT_7.148c
dakṣanāsāpuṭe dhyātvā SvaT_7.212c
dakṣabhāgena suvrate SvaT_2.11d
dakṣabhāge vyavasthitau SvaT_10.209b
dakṣasāgaramadhyasthāny SvaT_10.257c
dakṣasya duhitā śubhā SvaT_10.998b
dakṣahastavyavasthitam SvaT_2.223d
dakṣahastasya tarjanyā SvaT_14.12c
dakṣahastasya suvrate SvaT_14.16b
dakṣahaste tu badhnīyād SvaT_2.202c
dakṣaṃ cādhomukhaṃ kṛtvā tv SvaT_14.15a
dakṣādhvare punarjātā SvaT_10.1002a
dakṣiṇasthaṃ tathā vaktrair SvaT_2.9a
dakṣiṇasyāpyayaṃ vidhiḥ SvaT_2.241d
dakṣiṇasyāṃ diśi tu sā SvaT_10.1022a
dakṣiṇasyāṃ yadā nāḍyaṃ SvaT_7.163a
dakṣiṇaṃ ca tathaiva hi SvaT_12.127d
dakṣiṇaṃ cāyanaṃ rātrir SvaT_11.207c
dakṣiṇaṃ tasya cintayet SvaT_12.129b
dakṣiṇaṃ tu vijānīyād SvaT_2.95c
dakṣiṇaṃ lāñchayetkaram SvaT_4.478d
dakṣiṇaṃ viṣuvadbhavet SvaT_7.114d
dakṣiṇāduttaraṃ yāti SvaT_7.162a
dakṣiṇābhimukhaḥ sthitaḥ SvaT_6.90d
dakṣiṇāyanajaṃ priye SvaT_7.165d
dakṣiṇāyanaje kāle SvaT_7.112a
dakṣiṇāyanaje kāle SvaT_7.205c
dakṣiṇāyanamuttaram SvaT_7.3b
dakṣiṇāyanavarjite SvaT_7.191d
dakṣiṇāyāṃ tato mūrtau SvaT_2.29a
dakṣiṇāsyādviniṣkrāntāḥ SvaT_10.865a
dakṣiṇāṃ mūrtimānayet SvaT_3.129d
dakṣiṇāṃ mūrtimāsthitam SvaT_4.496d
dakṣiṇe krodharājaṃ tu SvaT_2.118a
dakṣiṇe 'gneḥ sadā budhaiḥ SvaT_2.231d
dakṣiṇe caiva digbhāge SvaT_10.199a
dakṣiṇe caiva vaktre tu SvaT_2.245c
dakṣiṇe cottare kramāt SvaT_2.8b
dakṣiṇe devamārgastu SvaT_7.149c
dakṣiṇena varārohe SvaT_10.273a
dakṣiṇena vahedyadā SvaT_7.197d
dakṣiṇena viśan smaret SvaT_4.48b
dakṣiṇena sitāṅgī tu SvaT_12.111c
dakṣiṇenāpi vakṣyāmi SvaT_10.778a
dakṣiṇenāmarāvatyāḥ SvaT_10.137a
dakṣiṇe niṣadhasya tu SvaT_10.235d
dakṣiṇe nīlameghābhaṃ SvaT_2.121c
dakṣiṇe puṭa ekasmin SvaT_7.191c
dakṣiṇe yamarājasya SvaT_10.133c
dakṣiṇe sattvajāgratsthaḥ SvaT_7.150c
dakṣiṇo tu sthitaḥ sūryo SvaT_7.153c
dakṣiṇottarabhājitam SvaT_5.20b
dakṣiṇottarayormadhye SvaT_7.160c
dakṣiṇottarasaṃkrāntiḥ SvaT_7.162c
dakṣiṇottarasaṃkrāntyā SvaT_12.148c
dakṣiṇottarasaṃsthitān SvaT_2.219b
dakṣiṇodaksamāyate SvaT_10.222b
dakṣinottarasaṃkrāntau SvaT_7.145a
dakṣe piṅgāṃ prakalpayet SvaT_2.250b
dakṣe vāme ca madhyataḥ SvaT_2.52d
dakṣo nāma prajāpatiḥ SvaT_10.489b
dagdhakāyaṃ vibhāvayet SvaT_3.135b
dagdhaṃ saṃcintayedviṣam SvaT_9.97d
daṇḍapāṇistu bhagavān SvaT_10.613a
daṇḍapāṇeḥ puraṃjñeyaṃ SvaT_10.612c
daṇḍayantrastvamedhyaśca SvaT_10.90c
daṇḍavat triḥ pradakṣiṇam SvaT_3.144d
daṇḍavaddharaṇīṃ gatvā SvaT_3.128c
daṇḍavannipatedbhuvi SvaT_3.191b
daṇḍavannipatedbhuvi SvaT_4.452b
daṇḍahastastathaiva ca SvaT_2.75b
daṇḍahastaṃ smaredyāmyāṃ SvaT_9.32c
daṇḍaṃ bhinnāñjanābhaṃ ca SvaT_2.127a
daṇḍaṃ raktaṃ vijānīyād SvaT_14.25a
daṇḍaḥ pāṇitalenaiva SvaT_10.613c
daṇḍo vai muṣṭibandhena SvaT_14.14a
dattā prītena rudreṇa SvaT_10.819a
dattvā caiva varānane SvaT_3.199b
dattvā mudrāṃ pradarśayet SvaT_3.96d
datvā caiva nirodhayet SvaT_4.45b
datvā visarjayeddevaṃ SvaT_4.524a
dadate carukaṃ svakam SvaT_15.37b
dadasva vidhipūrvakam SvaT_8.37b
dadāti khalu dehinām SvaT_10.734b
dadyāt tato 'bhiṣekaṃ tu SvaT_4.448c
dadyāttu grāmabhuk kṣetraṃ SvaT_4.536a
dadyādvai bhairaveṇa tu SvaT_3.191d
dadhibāhustathāparaḥ SvaT_10.1054d
dadhnāmṛtaphalāśinaḥ SvaT_10.301d
dadhyudakaṃ praviṣṭāstā SvaT_10.301a
dantakāṣṭhaṃ ca maṇḍalam SvaT_1.10b
dantapaṅktī tathaiveha SvaT_4.366c
danturaḥ kalikārakaḥ SvaT_1.23d
dantairaspṛṣṭamāpibet SvaT_13.43d
damanī sarvabhūtānāṃ SvaT_10.1146a
damaneśastataḥ param SvaT_10.1133b
dambhamāyāvivarjitaḥ SvaT_1.18d
dambhā ceti samākhyātāḥ SvaT_10.306a
dayā kṣāntiśca sarvadā SvaT_12.44d
dayādākṣiṇyavarjitaḥ SvaT_1.16b
dayādākṣiṇyasaṃyutam SvaT_1.14d
dayādākṣiṇyahīnānāṃ SvaT_10.57c
dayāluḥ śivabhāvitaḥ SvaT_8.10d
dayālaulyaṃ ca yasyāsau SvaT_10.60a
dayā sarveṣu bhūteṣu SvaT_10.410a
dayāhīnena daurbhāgyam SvaT_1.23a
darpaṇaiścopaśobhitam SvaT_10.576b
darpaṃ harati kālasya SvaT_6.55c
darbhamadhyena saṃspṛśya SvaT_2.230a
darbhamūlena saṃspṛśet SvaT_2.230d
darbhaṃ tasyopari nyaset SvaT_3.121d
darbhaṃ vimocayitvā ca SvaT_4.451c
darbhaṃ vimocayecchiṣyaṃ SvaT_3.190a
darbhaṃ saṃgṛhya cāstreṇa SvaT_3.54a
darbhāgradvayamādāya SvaT_2.234c
darbhāgreṇa prakalpayet SvaT_2.206d
darbhāgreṇātra pātayet SvaT_2.204d
darbhāgreṇātha saṃspṛśet SvaT_2.229b
darbhāṇāṃ pṛṣṭhataḥ pūjyau SvaT_2.231c
darbhānāstīrya pūrvāgrān SvaT_2.219a
darbhābhyāṃ praṇavena tu SvaT_2.191d
darbhāsanaṃ dhruveṇaiva SvaT_3.55c
darbheṇa dhruvamantreṇa SvaT_2.201a
darbheṇa viṣṭaraṃ puṣpaṃ SvaT_2.189c
darbheṇa sahitau karau SvaT_4.421d
darbheṇāstrasvarūpeṇa SvaT_3.102c
darbheṇaiva tu kaṅkaṇam SvaT_2.202b
darbhaireva prakalpayet SvaT_2.201d
darbhaiḥ pūrvāgrasaṃstaraiḥ SvaT_2.188b
darbholmukaṃ tu saṃgṛhya SvaT_2.237a
darbholmukaṃ śivāgnau tu SvaT_4.479a
darbho vai bhairaveṇa tu SvaT_2.248b
darśanaṃ śrīsarasvatyoḥ SvaT_4.6c
darśayanti mahādhvānaṃ SvaT_15.34a
darśayettu varānane SvaT_14.16d
darśayetparamaṃ vapuḥ SvaT_10.604b
darśaṃ caiva tataḥ param SvaT_10.400d
dalasthāṃścopakalpayet SvaT_3.16d
dalāgrāṇi caturthake SvaT_5.23b
daśakoṭiguṇā vidyā SvaT_10.671c
daśakoṭisamanvitam SvaT_10.1215b
daśakoṭisahasrāṇi SvaT_10.147c
daśakoṭisahasrāṇi SvaT_10.164a
daśakoṭisahasrāṇi SvaT_10.743a
daśakoṭisahasrāṇi SvaT_10.864c
daśakoṭisahasrāṇi SvaT_10.937c
daśakoṭisahasrāṇi SvaT_10.945a
daśakoṭisahasrāṇi SvaT_10.960a
daśakoṭisahasrāṇi SvaT_10.965a
daśakoṭisahasrāṇi SvaT_10.967c
daśakoṭisahasraistu SvaT_10.952c
daśakoṭisahasraistu SvaT_10.970c
daśa koṭistathārbudam SvaT_11.260d
daśa koṭyaḥ prakīrtitāḥ SvaT_10.459b
daśakoṭyo varānane SvaT_10.329d
daśa cāṣṭāvanukramāt SvaT_2.213b
daśatattvaphalapradaḥ SvaT_11.9d
daśa tāni ca koṭiḥ syād SvaT_11.260c
daśa triṃśacca koṭyaste SvaT_10.454a
daśa daśakrameṇaiva SvaT_10.623a
daśadikṣu vinikṣipet SvaT_2.10b
daśadikṣu vinikṣipet SvaT_2.28b
daśadikṣu samantataḥ SvaT_10.343b
daśadikṣu samantataḥ SvaT_10.623b
daśadaivatasaṃyutaḥ SvaT_11.10b
daśadhākṣeṣu dhāvati SvaT_12.31b
daśadhāguṇitena tu SvaT_11.299b
daśadhādharmasaṃgrahaḥ SvaT_11.153b
daśadhā niḥsṛtā gaṅgā SvaT_10.175c
daśadhā yogamārgeṇa SvaT_7.293a
daśadhā varṇarūpeṇa SvaT_11.10a
daśadhā varṇarūpeṇa SvaT_12.153c
daśadhā saṃvyavasthitam SvaT_11.132d
daśadhā saṃsthitāni tu SvaT_10.668d
daśanāḥ khaṇḍakā jñeyā SvaT_15.15a
daśanairmauktikojjvalaiḥ SvaT_10.557b
daśapañca ca lakṣāṇi SvaT_10.512a
daśa pañca ca śodhyāni SvaT_10.1171c
daśa pañca tvahorātrāḥ SvaT_11.205c
daśa pañca nimeṣāśca SvaT_11.202c
daśa padmāni sāgaraḥ SvaT_11.262b
daśabāhurmahātanuḥ SvaT_10.1228b
daśabāhurmahātmā vai SvaT_10.26a
daśabāhurmahādīptaḥ SvaT_10.1248c
daśabāhurmahābalaḥ SvaT_10.1191d
daśabāhustrinetraśca SvaT_10.1230c
daśabāhustrinetraśca SvaT_10.1238a
daśabāhustrilocanaḥ SvaT_10.1154d
daśabāhustrīlocanaḥ SvaT_10.1216b
daśabāhuṃ trilocanam SvaT_9.7b
daśabāhuṃ viśālākṣaṃ SvaT_2.79c
daśabāhvindubhūṣitāḥ SvaT_2.111d
daśabāhvindumaulayaḥ SvaT_10.569b
daśabāhvinduśekharāḥ SvaT_2.120b
daśabāhvinduśekharāḥ SvaT_10.1187b
daśabāhvinduśekharāḥ SvaT_10.1218d
daśabāhvinduśekharāḥ SvaT_10.1253b
daśabhāgavibhāgena SvaT_4.49a
daśabhāgavibhāgena SvaT_4.228c
daśabhirdaśa eva ca SvaT_7.178d
daśabhiśca śivairyukto SvaT_10.1193c
daśabhistairnikharvaṃ tu SvaT_11.261c
daśamāṃśaṃ nivedayet SvaT_3.116d
daśamāṃśena kārayet SvaT_6.52d
daśamāṃśena homayet SvaT_2.277d
daśame vāmalocanā SvaT_10.995b
daśame vāyupathe devi SvaT_10.490a
daśa yajñāḥ prakīrtitāḥ SvaT_10.406b
daśayojanalakṣāṇi SvaT_10.27c
daśayojanavistīrṇaṃ SvaT_10.753a
daśayojanasāhasraṃ SvaT_10.229c
daśalakṣaṃ japedyastu SvaT_13.4a
daśa vāyupathā madhye tv SvaT_10.423c
daśa sapta ca lakṣāṇi SvaT_11.215a
daśākṣamālā deveśi SvaT_2.149a
daśānāṃ tu paraṃ devi SvaT_7.19c
daśāyutāni lakṣaṃ tu SvaT_11.260a
daśāhaṃ susamāhitaḥ SvaT_13.41b
daśāhutiprayogeṇa SvaT_10.385c
daśeśānaśca deveśi SvaT_10.1124c
daśaite tu śivā jñeyāḥ SvaT_10.1110c
daśaite veṣṭitādevi SvaT_10.660a
daśaite saṃvyavasthitāḥ SvaT_10.1116b
daṣṭakaṃ tu vicintayet SvaT_9.97b
dahanotpūyane kṛtvā SvaT_7.291c
dahanotpūyane tathā SvaT_3.9b
daṃṣṭrākarālavikaṭaṃ SvaT_9.95c
dāḍimīkusumaprakhyaṃ SvaT_2.96a
dāḍimīpuṣpasaṃkāśair SvaT_10.555c
dātavyaścumbakena tu SvaT_8.23d
dātavyaṃ payasā niśi SvaT_6.61d
dātāraścāpare janāḥ SvaT_10.245b
dānādiguṇavarjitaḥ SvaT_11.314b
dāmbhikaḥ pāpajanako SvaT_1.26c
dārāniṣṭānsusaṃmatān SvaT_12.52d
dāvāgniriva parvate SvaT_10.944d
dāvāgniriva śailāgre SvaT_10.864a
dāvāgnirupasarpati SvaT_10.933b
dāṣimībījavatsthitam SvaT_10.685d
dāhakaḥ śāstrakāriṇaḥ SvaT_10.1115d
dikkoṣṭhakāṃśca saṃgṛhya SvaT_5.32a
dikpadmakarṇikāsaṃsthān SvaT_5.40a
dikṣu rekhāṣṭakaṃ dattvā SvaT_5.23c
diggajā iti vikhyātāḥ SvaT_10.472a
diggajānapi cālayet SvaT_6.56b
digdāho 'pluṣṭadeśe 'pi SvaT_7.279a
digbhāgāṃstu varānane SvaT_9.15b
digyātrā caiva siddhyati SvaT_12.94b
digvāsāḥ saṃyatendriyaḥ SvaT_9.18d
diṅmātṛbhyo namaskṛtya SvaT_2.22c
dinatrayaṃ tu rudrasya SvaT_4.545a
dinamānaṃ ca yatproktaṃ SvaT_11.251c
dinametat prakīrtitam SvaT_11.307d
dinarātripramāṇenā- SvaT_11.273a
dinarātrivivarjitaḥ SvaT_7.257d
dinastho muktikāṅkṣibhiḥ SvaT_2.140b
dinaṃ paitāmahaṃ smṛtam SvaT_11.228b
dinānāṃ saptakaṃ yadi SvaT_9.63d
dināni tatra vardhante SvaT_7.101a
dinānte tu pralīyante SvaT_11.291a
dinānyaṣṭau sa jīvati SvaT_7.182d
dine dine vahedbāhye SvaT_7.202c
dine dine sṛjatyanyau SvaT_11.266c
dine dine sṛjatyevaṃ SvaT_11.251a
dinenaikena brāhmeṇa SvaT_11.232a
dinaikādaśakenaiva SvaT_7.179a
dinairdvādaśabhiryogī SvaT_7.179c
divā haṃsaḥ sa vai vāyur SvaT_10.426a
divyakanyāsamāvṛtāḥ SvaT_10.147b
divyakāntiyutāḥ śāntāḥ SvaT_10.313c
divyakuṇḍaladhartāraṃ SvaT_2.78a
divyakuṇḍaladhāriṇī SvaT_10.835d
divyakuṇḍaladhārī ca SvaT_10.528a
divyakuṇḍalabhūṣitaḥ SvaT_10.782d
divyakuṇḍalinī devī SvaT_10.986c
divyagandharvanāditā SvaT_10.151d
divyagandhaviliptāṅgo SvaT_10.526c
divyagandhasugandhibhiḥ SvaT_10.804d
divyagandhānuliptāṅgo SvaT_10.952a
divyagandhānuliptāṅgo SvaT_10.963c
divyagandhānuliptāste SvaT_10.454c
divyagandhānulepanaḥ SvaT_10.1155d
divyagandhānulepanaḥ SvaT_10.1250d
divyagandhānulepanaiḥ SvaT_10.106d
divyagītadhvanīni ca SvaT_10.693d
divyagītaninādāḍhyair SvaT_10.764a
divyagītavicakṣaṇāḥ SvaT_10.841b
divyagītavicakṣaṇāḥ SvaT_10.866d
divyaghaṇṭādhvajāni ca SvaT_10.693b
divyaghaṇṭānināditaiḥ SvaT_10.450d
divyacitrapatākāni SvaT_10.693a
divyadundubhinādāni SvaT_10.694a
divyadundubhiniḥsvanaiḥ SvaT_10.478d
divyadṛṣṭiśca jāyete SvaT_12.103b
divyadṛṣṭiścaturthake SvaT_12.150d
divyanārībhirākīrṇaṃ SvaT_10.663c
divyapuṃbhiḥ samākulāḥ SvaT_10.167d
divyabuddhiprabodhanam SvaT_12.67b
divyabhogaratāḥ sarve SvaT_10.302a
divyabhaumāntarikṣagāḥ SvaT_3.207d
divyamālyavibhūṣitāḥ SvaT_10.959d
divyamālyānulepanā SvaT_10.1158d
divyamālyānulepaistu SvaT_10.941a
divyayauvanakāntibhiḥ SvaT_10.805d
divyaratnavicitritam SvaT_10.1013b
divyaratnavibhūṣite SvaT_10.715d
divyaratnasamujjvalam SvaT_10.946d
divyarūpadharā devī SvaT_10.787a
divyavastraparīdhānā SvaT_10.1158c
divyavastraparīdhānaiḥ SvaT_10.110c
divyavastravibhūṣitaiḥ SvaT_10.101b
divyavastrāmbaracchadaḥ SvaT_10.590d
divyavastraiḥ sutāmbūlair SvaT_10.106c
divyasiddhipradāyakam SvaT_12.132b
divyastutiparāyaṇaiḥ SvaT_10.477d
divyastrībhiralaṃkṛtam SvaT_10.806b
divyastrībhiḥ samākīrṇā SvaT_10.167c
divyastraiṇaiḥ samākulam SvaT_10.807d
divyasragdāmamālābhir SvaT_10.1159a
divyasragdhāmabhūṣitāḥ SvaT_10.454d
divyasragdhāmalālite SvaT_10.986b
divyaṃ ca karaṇaṃ kṛtvā SvaT_4.367c
divyā kāntiḥ śubho gandhaḥ SvaT_7.319a
divyāṅgānaughasaṃkīrṇā SvaT_10.7c
divyā ca jāyate buddhiḥ SvaT_12.100c
divyā dṛṣṭiśca śravaṇaṃ SvaT_7.319c
divyā dṛṣṭiḥ pravartate SvaT_12.103d
divyānāṃ manujaiḥ saha SvaT_10.537b
divyānāṃ yoṣitāṃ gaṇaiḥ SvaT_10.109b
divyānyabdāni me śṛṇu SvaT_11.253b
divyābharaṇabhūṣitaḥ SvaT_10.526d
divyābharaṇabhūṣitaḥ SvaT_10.738d
divyābharaṇabhūṣitaḥ SvaT_10.778d
divyābharaṇabhūṣitaḥ SvaT_10.779d
divyābharaṇabhūṣitaḥ SvaT_10.791d
divyābharaṇabhūṣitaḥ SvaT_10.952b
divyābharaṇabhūṣitaḥ SvaT_10.963d
divyābharaṇabhūṣitā SvaT_10.769b
divyābharaṇabhūṣitā SvaT_10.835b
divyābharaṇabhūṣitā SvaT_10.1018d
divyābharaṇa bhūṣitāḥ SvaT_10.454b
divyābharaṇabhūṣitāḥ SvaT_10.770d
divyābharaṇabhūṣitaiḥ SvaT_10.940d
divyābharaṇabhūṣitaiḥ SvaT_10.1015d
divyābharaṇaśobhitāḥ SvaT_10.771d
divyābharaṇasampannaḥ SvaT_3.3c
divyābharaṇasaṃyuktair SvaT_10.107a
divyābhirmānasībhiśca SvaT_10.1016c
divyāmṛtajalā puṇyā SvaT_10.474a
divyāmṛtaphalāśinaḥ SvaT_10.230d
divyāmṛtavahā puṇyā SvaT_10.487c
divyāmbaradharo devo SvaT_10.1155c
divyāmbaradharo devo SvaT_10.1250c
divyā vākca prajāyate SvaT_7.319d
divyā vai mānasāḥ striyaḥ SvaT_10.770b
divyā vai viśvakarmaṇaḥ SvaT_10.140b
divyāścaryaśatairyute SvaT_10.875b
divyāścaryaśatairyute SvaT_10.956b
divyā siddhiramoghā tu SvaT_12.124c
divyāsiddhistathābdena SvaT_12.151c
divyāstaraṇasaṃchanne SvaT_10.1010a
divyāṃ siddhimavasthitāḥ SvaT_10.453b
divyāḥ saumyāstu te jñeyāḥ SvaT_10.964c
divyenaiva tu mānena SvaT_11.226a
divyairūpairmanoharaiḥ SvaT_10.1189b
divyaiśvaryasamanvite SvaT_10.943b
divyaiśvaryasamanvitaiḥ SvaT_10.941b
diśāsu vidiśāsu ca SvaT_3.17b
diśāṃ mukhaṃ tu śravaṇaṃ SvaT_15.11c
diśo vidiśastathā SvaT_3.29d
diśyuttarasyāṃ deveśi SvaT_10.1021a
dīkṣayitvā vidhānataḥ SvaT_8.35b
dīkṣā kāryā tu daiśikaiḥ SvaT_4.325d
dīkṣā kāryā yathā purā SvaT_10.378b
dīkṣākāle tu saṃskārāḥ SvaT_10.345a
dīkṣākāle yataścaivaṃ SvaT_3.151c
dīkṣākāle yathā śuddhis SvaT_10.1097c
dīkṣākāle varānane SvaT_2.273d
dīkṣākāle varānane SvaT_10.390d
dīkṣākāle varānane SvaT_10.1172b
dīkṣākāle viśodhayet SvaT_10.1104d
dīkṣākāle viśodhayet SvaT_10.1151b
dīkṣākāle viśodhayet SvaT_10.1185d
dīkṣā cādhvābhiṣekau ca SvaT_1.10c
dīkṣājñānaviśuddhātmā SvaT_11.73a
dīkṣājñānavihīnā ye SvaT_10.608c
dīkṣājñānena yogena SvaT_11.122a
dīkṣādau vīravandite SvaT_1.24d
dīkṣānirvartanātpūrvaṃ SvaT_4.451a
dīkṣānugrāhikā teṣāṃ SvaT_4.89a
dīkṣāmaprāpya dehinām SvaT_10.703d
dīkṣāmātreṇa muktiḥ syād SvaT_4.148a
dīkṣāyāmadhvasaṃsthitam SvaT_4.106b
dīkṣāvasāne te devi SvaT_4.505a
dīkṣāvasāne śuddhiḥ syād SvaT_4.149c
dīkṣā vyākhyā tvayā sadā SvaT_4.472b
dīkṣāsinā ca tāṃ chittvā SvaT_12.122a
dīkṣā saiva prakīrtitaḥ SvaT_13.3d
dīkṣāṃ jñānamayīṃ śubhām SvaT_10.704d
dīkṣāṃ prāpya prāpnuvanti SvaT_10.733c
dīkṣitaḥ pālayettu yaḥ SvaT_4.146d
dīkṣitā ye varānante SvaT_4.539d
dīkṣito 'pi na muktibhāk SvaT_1.21d
dīkṣyānugrahamārgeṇa SvaT_4.472a
dīpadhūmaṃ na jighrati SvaT_7.282b
dīpavadyotanaṃ yataḥ SvaT_4.336b
dīpahasto yathā kaścid SvaT_4.336c
dīptāḥ pāśāstato bandhyās SvaT_3.185c
dīptimadbhirmahātīvrair SvaT_10.648c
dīpyamānaṃ samantataḥ SvaT_10.911b
dīpyamānaḥ svatejasā SvaT_10.527b
dīyate yasya suvrate SvaT_6.67d
dīrghakoṭisamāyogāt SvaT_7.323c
dīrghadantā sulocanā SvaT_12.118b
dīrghabāhurjalāntakaḥ SvaT_10.632d
dīrgharoṣaḥ pūtivaktro SvaT_8.6c
dīrghikābhiryutāni tu SvaT_10.105b
dīrghikābhiśca śobhitam SvaT_10.801d
dīrghe rājabhayaṃ jñeyaṃ SvaT_1.25a
dundubhiśca kulādrayaḥ SvaT_10.311b
dundubhīnādaśabdena SvaT_10.586a
durgandhaścāpyanekadhā SvaT_12.29d
durjayasyopari sthitāḥ SvaT_10.457d
durjayo 'tīva vīryavān SvaT_10.473b
durbhedyaṃ tridaśairapi SvaT_10.621d
durbhedyaṃ pāśupatyaṃ ca SvaT_1.65a
durbhedyāṃ sarvayoginām SvaT_4.383b
durvāsāḥ paramas tv ṛṣiḥ SvaT_10.1076b
duṣṭajālanibandhakaḥ SvaT_14.7d
dusvapnārthaṃ yaduktavān SvaT_4.31d
duhitā tvātmanaḥ kṛtā SvaT_10.999d
duhitā hlādikā jñeyā SvaT_15.18a
duḥkhadā narake sadā SvaT_11.178d
duḥkhārtaḥ paryaṭetsadā SvaT_12.69b
duḥkhitā mandasaṃpadaḥ SvaT_10.240d
duḥprekṣyaṃ jīvavarjitam SvaT_10.340d
dūtī saṃvāhikā jñeyā SvaT_15.9c
dūrvākāṇḍena cālikhet SvaT_9.86b
dūrvākāṇḍena deveśi SvaT_9.52a
dūrvāṅkurasamāśritaiḥ SvaT_4.466b
dūṣako guruśāstrāṇāṃ SvaT_1.21c
dūṣako jāra ityuktaḥ SvaT_15.18c
dūṣitaṃ karṣitaṃ jñeyaṃ SvaT_15.19c
dūṣitaḥ sādhako yadā SvaT_9.94b
dṛḍhaṃ bhūtaiśca veṣṭitaḥ SvaT_11.103d
dṛśyate ca sadāśivaḥ SvaT_12.153d
dṛśyante yatra mānave SvaT_12.72d
dṛśyante samavāyena SvaT_7.73c
dṛṣṭādṛṣṭaphalānvitaḥ SvaT_4.480d
dṛṣṭādṛṣṭasya vādinaḥ SvaT_10.1077d
dṛṣṭiścakṣuḥ prakīrtitam SvaT_15.14d
dṛṣṭiścādhordhvavarjitā SvaT_4.366d
dṛṣṭvā ca maṇḍalaṃ tasya SvaT_10.1038a
dṛṣṭvā dehasthamātmānaṃ SvaT_10.1037c
dṛṣṭvā naiva prasidhyati SvaT_4.27d
dṛṣṭvā māsatrayāyuṣam SvaT_7.277b
dṛṣṭvā sarvāṇi rūpāṇi SvaT_12.155a
dṛṣṭvā siddhyati svapnānte SvaT_4.13c
dedīpyamānamatyugraṃ SvaT_10.1013c
devakarmarataṃ śāntaṃ SvaT_1.14a
devagandharvasiddhāśca SvaT_10.214c
devagandharvasevitam SvaT_10.128b
devatātrayanirmuktaḥ SvaT_5.57a
devatādarśanaṃ yattat SvaT_15.22c
devatāpañcakaṃ śaktiṃ SvaT_3.22c
devatābhiḥ samanvitam SvaT_5.56b
devatārahitāni tu SvaT_11.176b
devatvaṃ karmaṇā gatāḥ SvaT_10.158d
devadattaśca pañcamaḥ SvaT_7.312b
devadatto dhanañjayaḥ SvaT_7.17d
devadānavagandharva- SvaT_11.278a
devadevaṃ samabhyarcya SvaT_7.289c
devadevaḥ sadāśivaḥ SvaT_5.79b
devadevaḥ sadāśivaḥ SvaT_10.1195b
devadevaḥ sadāśivaḥ SvaT_10.1207b
devadevo jagannāthaḥ SvaT_11.315a
devadevo nirañjanaḥ SvaT_10.1170d
devadevo maheśvaraḥ SvaT_10.120b
devadravyaṃ na hiṃsyāttu SvaT_5.47a
devadravyāpahartṝṇāṃ SvaT_10.56a
devadveṣī dvijeṣu ca SvaT_8.8d
devayoniṣu suvrate SvaT_11.165b
devayonisamāyuktaṃ SvaT_10.353c
devayonyaṣṭakaṃ caiva SvaT_9.44a
devaścāyamanāśritaḥ SvaT_10.1247d
devaścaiva maheśvaraḥ SvaT_10.1055b
devasyābhimukhaṃ kṛtvā SvaT_3.126c
devasyābhimukhaṃ sthitaḥ SvaT_4.62b
devasyābhimukhī nityam SvaT_10.607a
devāgnigurubhaktaśca SvaT_1.19a
devādīnāṃ ca darśanam SvaT_4.11b
devānāmāsyamucyate SvaT_10.863b
devānāmṛṣibhiḥ saha SvaT_2.16b
devānāṃ krīḍanārthāya SvaT_10.330a
devānāṃ ca pure pure SvaT_10.168b
devānāṃ mandiraṃ sadā SvaT_10.170b
devānāṃ satatotsavā SvaT_10.475b
devānusmaraṇaṃ bhāvaḥ SvaT_8.2c
devāścendrāḥ prakīrtitāḥ SvaT_10.960b
devāścaivāsurādayaḥ SvaT_3.39d
devāsuraniketanam SvaT_6.30d
devi tadvyāpakaṃ nyaset SvaT_3.24d
devi nāstyatra saṃśayaḥ SvaT_9.49b
devi nāstyatra saṃśayaḥ SvaT_9.73b
devī nandimahākālau SvaT_10.1102c
devīnāma natistathā SvaT_9.29d
devī vacanamabravīt SvaT_1.4b
devenāṅgayutena ca SvaT_2.9d
devebhyo jīvasaṃbhavāḥ SvaT_10.462b
deveṣvapi ca tiṣṭhati SvaT_10.824d
devo 'ruṇo dīrghabāhur SvaT_10.1058c
devyadhvānaṃ carācaram SvaT_11.311b
devyamoghaḥ sthito marut SvaT_10.433d
devyevaṃ bhairavo 'bravīt SvaT_1.37b
deśakatve niyojayet SvaT_4.454d
deśakālaśarīrataḥ SvaT_4.114d
deśādhyakṣo grāmaśataṃ SvaT_4.535a
deśāntaragamāgame SvaT_12.12d
dehatyāge paraṃ padam SvaT_4.149d
dehapāśānato vakṣye SvaT_10.1090a
dehapāśāḥ samākhyātāḥ SvaT_10.1095a
dehaprāṇasthito hyātmā SvaT_4.398c
dehamāpūrya saṃsthitaḥ SvaT_12.105d
dehaśuddhiḥ prajāyate SvaT_3.33d
dehasaṃśuddhikāraṇam SvaT_2.33b
dehaṃ santyajati kṣaṇāt SvaT_12.54b
dehāntaṃ yāva caryayā SvaT_11.73b
dehā vividharūpakāḥ SvaT_4.116d
dehināṃ bhuvane sthitāḥ SvaT_11.56b
dehe jīvaḥ pravartate SvaT_6.8b
dehe deve ca śiṣye ca SvaT_10.1280c
dehenānena sādhake SvaT_7.328d
dehe yāḥsaṃvyavasthitāḥ SvaT_4.368d
dehe sakalaniṣkalaḥ SvaT_6.13d
daityāścaiva tu rājasāḥ SvaT_11.168b
daityāṃśo dveṣaṇaḥ smṛtaḥ SvaT_8.7d
daivikena tu mānena SvaT_11.255a
daiśikena mahādhvare SvaT_4.211d
daiśiko yāgatatparaḥ SvaT_3.31b
daurmedhyājñānite tathā SvaT_12.71d
dyutimān puṣpadantakaḥ SvaT_10.304d
dyotayadvai diśodaśa SvaT_10.876b
dravyamālokya cāharet SvaT_4.336d
dravyaścaiva tvamedhyakaḥ SvaT_10.41d
dravyāṇāṃ vārdhanīṃ nayet SvaT_3.79d
dravyāṇyādau vilokayet SvaT_3.40d
dravyaistṛptiṃ na gacchati SvaT_12.55d
draṣṭavyāni varārohe SvaT_2.45a
draṣṭavyā pāramā śaktiḥ SvaT_12.160a
draṣṭavyā muktimicchatā SvaT_4.416d
drāvā rudrā praśāsinī SvaT_9.28d
drutatāranibho rakta SvaT_7.304c
drumamastaka eva ca SvaT_10.35b
drumārāmaśca vikhyātaḥ SvaT_10.35c
dvatriṃśatparisaṃkhyayā SvaT_9.25b
dvandvabhīnandiśabdaiśca SvaT_10.169c
dvayardhamāsāyurva saḥ SvaT_7.181b
dvātriṃśaccāpyanukramāt SvaT_10.93d
dvātriṃśattu sahasrāṇi SvaT_10.221c
dvātriṃśattu sahasrāṇi SvaT_11.218a
dvātriṃśatparisaṃkhyayā SvaT_10.6d
dvātriṃśadakṣaraṃ devaṃ SvaT_3.13c
dvātriṃśadakṣaraṃ bāhye SvaT_9.16a
dvātriṃśadabdakoṭyastu SvaT_11.256a
dvātriṃśadarasaṃyuktaṃ SvaT_9.50c
dvātriṃśadaṃśā śaktistu SvaT_4.354c
dvātriṃśadguṇitaṃ devi SvaT_11.163c
dvātriṃśadvarṇakacitaṃ SvaT_2.84c
dvātriṃśadvā viśodhitāḥ SvaT_10.77d
dvātriṃśannarakāṇāṃ ca SvaT_10.92c
dvātriṃśākṣarasammitam SvaT_6.91d
dvātriṃśākṣarasaṃmitaḥ SvaT_9.11b
dvātriṃśāṅgulasammitam SvaT_5.21d
dvātriṃśārṇaṃ sulocane SvaT_2.47b
dvātriṃśārṇairniveśayet SvaT_9.24b
dvādaśa te ahorātrā SvaT_7.126a
dvādaśāṅgulamānena SvaT_5.29a
dvādaśāṅgulamānena SvaT_10.19a
dvādaśāte tu yojayet SvaT_4.527d
dvādaśāntaṃ tu saṃgṛhya SvaT_3.172a
dvādaśāntaṃ paraṃ nītvā SvaT_3.51c
dvādaśāntāttu saṃgṛhya SvaT_4.112c
dvādaśāntāttu saṃgṛhya SvaT_4.176c
dvādaśāntād dhruveṇa tu SvaT_4.135b
dvādaśānte tu kārayet SvaT_4.71d
dvādaśānte nidhāpayet SvaT_4.111b
dvādaśābda ṛturbhavet SvaT_7.126d
dvādaśābdasahasrāṇi SvaT_10.234c
dvādaśābdasahasrāṇi SvaT_11.209a
dvādaśābdaḥ sa vijñeyaś SvaT_7.124a
dvādaśābde tvahorātraṃ SvaT_7.133c
dvādaśābde tvahorātrāḥ SvaT_7.129a
dvādaśābde bhavanti vai SvaT_7.126b
dvādaśābdodayaṃ śṛṇu SvaT_7.122d
dvādaśābdodaye devi SvaT_7.130a
dvādaśābdodaye prāṇe SvaT_7.128c
dvādaśāṃśaṃ bhajetpriye SvaT_7.125d
dvādaśe ca sumaṅgalā SvaT_10.995d
dvādaśaite prakīrtitāḥ SvaT_10.88b
dvādaśaiva tathā koṭyo SvaT_10.520a
dvādaśaiva tu saṃkrāntīr SvaT_7.200c
dvādaśaiva mahābalāḥ SvaT_10.1123d
dvādaśaiva mahāvīryās SvaT_10.270a
dvādaśaiva sahasrāṇi SvaT_10.236c
dvādaśaivaṃ caretsadā SvaT_7.119b
dvāparasya tu mānaṃ ca SvaT_11.217c
dvāparasya nibodha me SvaT_11.216d
dvāpare tu śatadvayam SvaT_11.212b
dvāpare viṣṇunā saha SvaT_10.1003b
dvābhyāṃ pratidigrekhābhyāṃ SvaT_5.24c
dvābhyāṃ vai dvāparaḥ smṛtaḥ SvaT_11.210b
dvārapālagaṇairvṛtam SvaT_10.574d
dvārapālādipūjanam SvaT_4.37d
dvārabaddhaiḥ suśobhanam SvaT_10.579b
dvāramekaṃ tataścordhve SvaT_4.363c
dvārametatprakīrtitam SvaT_5.34d
dvāraśākhordhvato devaṃ SvaT_2.23c
dvāraṃ kalpyeta pūrvavat SvaT_9.17d
dvāraṃ yā mokṣamārgasya SvaT_10.1239c
dvāraṃ saṃprokṣya yatnataḥ SvaT_2.22d
dvārāṇi ca nirodhayet SvaT_4.361d
dvārādhyakṣān pūjayitvā SvaT_3.5a
dvārābhimukhabhadradām SvaT_3.69d
dvārāṣṭakavibhāgena SvaT_5.35a
dvāre gandhādibhiḥ kramāt SvaT_4.42b
dvāre maṇḍalakaṃ kṛtvā SvaT_3.121c
dvāviṃśatirguruvarāḥ SvaT_10.1078a
dvāviṃśatparisaṃkhyayā SvaT_10.400b
dvāvetāvekataḥ sthitau SvaT_4.349d
dvāsaptatisahasrāṇi SvaT_7.9a
dvāsaptatisahasrebhyo SvaT_7.24a
dviguṇairvā caturguṇaiḥ SvaT_2.150d
dviguṇo mūrdhavistaraḥ SvaT_10.124b
dvijatvāpādane tathā SvaT_4.67d
dvijatve saṃskṛto bhavet SvaT_4.75d
dvijatve saṃskṛto bhavet SvaT_4.77b
dvitīya iva bhāskaraḥ SvaT_10.651d
dvitīya iva bhāskaraḥ SvaT_10.783d
dvitīya ūrdhve vijñeyo SvaT_7.33c
dvitīyamāvahaṃ vāyuṃ SvaT_10.462c
dvitīyaṃ homayedagnau SvaT_3.115a
dvitīyaḥ parikīrtitaḥ SvaT_5.57d
dvitīyaḥ sūtradehastu SvaT_3.174a
dvitīyā paṅktiriṣyate SvaT_10.1081d
dvitīyā paṅktirucyate SvaT_10.1053b
dvitīyā paṅktiruttamā SvaT_10.1057d
dvitīyā brahmalokordhve SvaT_10.176c
dvitīyāyāṃ dvitīyā tu SvaT_7.80a
dvitīyāvaraṇe devi SvaT_2.117a
dvitīye caiva tuṭyardhe SvaT_7.63c
dvitīye vāyupathe jñeyā SvaT_10.467a
dvitīyo lokamārgastha SvaT_4.85a
dvidhāvasthaṃ ca bhairavam SvaT_3.26d
dvidhāvasthaṃ prakāśitam SvaT_6.19d
dvidhāvasthaḥ sa ca jñeyaḥ SvaT_11.12c
dvidhā sā parikīrtitā SvaT_10.821d
dvipakṣo māsa ucyate SvaT_7.92d
dvipañcabhāgo mahato SvaT_10.14a
dvibinduḥ puṇḍarīkaśca SvaT_10.311a
dviradasya madena tu SvaT_6.83d
dviraṣṭavarṣakākārāḥ SvaT_2.113c
dvirūpeṇa samanvitā SvaT_12.113d
dvilakṣeṇaiva saṃsthitaḥ SvaT_10.504b
dvividhaṃ phalakāṅkṣiṇam SvaT_4.80d
dvīpadvīpāntarāṇi ca SvaT_10.243d
dvīpasāgaramaṇḍitam SvaT_11.277b
dvīpaṃ kumārikākhyaṃ ca SvaT_10.253c
dvīpaṃ bhadraṃ prakīrtitam SvaT_10.229d
dvīpiṛkṣamukhaistathā SvaT_10.751b
dve koṭī yojanāni tu SvaT_10.516d
dve vidye cāpyataḥ param SvaT_10.1173b
dvau tatra kulaparvatau SvaT_10.226b
dvau dvau sīmāntaparvatau SvaT_10.208b
dvau putrau tena vikhyātau SvaT_10.322a
dhanadaḥ prāṇadastathā SvaT_6.85b
dhanaṃ ca vipulaṃ labhet SvaT_9.75d
dhanurniśi divā colkā SvaT_7.278c
dhanuḥ sahasre dve pūrṇe SvaT_10.20c
dhanyaiḥ prasṛtisaṃmitaiḥ SvaT_2.288b
dhanvākāraṃ nibodha tam SvaT_10.250b
dhanvākāraṃ prakīrtitam SvaT_10.225d
dhanvisaṃkrāntirucyate SvaT_7.117d
dhanvisthaścarate hṛdi SvaT_7.118b
dharāloke sanātanī SvaT_10.762b
dharitrī lokadhāriṇī SvaT_10.766d
dharitryādi khaparyantaṃ SvaT_5.13a
dharitryādipradhānāntam SvaT_5.5a
dharitryā bhuvanaṃ mahat SvaT_10.761d
dharitryāḥ paramāṃ tanum SvaT_10.788b
dharma ityabhidhīyate SvaT_12.46d
dharmakarmanibaddhānāṃ SvaT_12.47a
dharmajñānanibaddhaṃ tu SvaT_11.180a
dharmabhāvaḥ samākhyātaḥ SvaT_12.48a
dharmaśīlaśca guṇavān SvaT_12.38a
dharmaśca daśadhā prokto SvaT_11.143a
dharmaṃ ca daśadhoditam SvaT_10.1090b
dharmaṃ caiva tathaindre tu SvaT_11.160c
dharmaṃ jñānaṃ ca vairāgyam SvaT_2.61c
dharmaṃ jñānaṃ tathaiva ca SvaT_2.161d
dharmaḥ sattvasamāśritaḥ SvaT_12.65b
dharmādicaraṇāntikam SvaT_2.271b
dharmādicaraṇāvadhi SvaT_3.10d
dharmādiphalasaṃbandha- SvaT_10.536c
dharmādīnāmathāṣṭānāṃ SvaT_12.43c
dharmādīṃstava suvrate SvaT_12.41b
dharmādyarakasaṃyuktam SvaT_11.186c
dharmādyā eva saṃsthitāḥ SvaT_11.173b
dharmādyeṣu nibaddhāni SvaT_11.173c
dharmādharmanibandhakam SvaT_12.32b
dharmādharmapravartakaḥ SvaT_12.49b
dharmādharmamayaṃ bījaṃ SvaT_11.108c
dharmādharmavinirmuktaḥ SvaT_7.248a
dharmādharmavivarjitaḥ SvaT_4.249d
dharmādharmasya kartṛtve SvaT_12.146a
dharmādhārā mahānadī SvaT_10.481d
dharmādhārmanibaddhastu SvaT_12.81c
dharmārthakāmamokṣeṣu SvaT_11.176c
dharmiṣṭhāḥ pāpino 'pare SvaT_10.244d
dharmeṇaikena deveśi SvaT_11.179c
dharmeṇordhvaṃ vrajetpunaḥ SvaT_4.250d
dharmojñānaṃ ca vairāgyam SvaT_10.1095c
dharmo jñānaṃ ca vairāgyam SvaT_10.1163c
dharmo jñānaṃ ca vairāgyam SvaT_11.137a
dharmo jñānaṃ ca vairāgyam SvaT_12.41c
dharmo dharmapatistathā SvaT_10.628d
dhātakī madhyame rājā SvaT_10.324a
dhātā ca kramavikramau SvaT_10.1107b
dhātā dhruvaśca somaśca SvaT_10.492c
dhātā vai dvādaśaḥ smṛtaḥ SvaT_10.495b
dhātrī caivaikataḥ sthitā SvaT_6.70d
dhātrī yasminbhagavatī SvaT_10.762a
dhānyairdhanārthasiddhyarthaṃ SvaT_2.280c
dhāmacārādhayet samyak SvaT_13.29a
dhāmadehe tu vinyaset SvaT_4.525d
dhāma proccārya sakalaṃ SvaT_4.487c
dhāma proccārya sandadhyāt SvaT_3.141c
dhāmabhiśca trayaṃ trayam SvaT_3.184d
dhāmamantramanusmaran SvaT_4.524b
dhāmāṅgāni ca bāhye tu SvaT_3.60a
dhāmādipraṇavādyaṃ ca SvaT_2.253a
dhāmādyastrāvadhi kramāt SvaT_3.157d
dhāmādyāvaraṇāntagāḥ SvaT_3.154d
dhāmādhiḥ praṇavādiśca SvaT_4.101a
dhāmānusmṛtya secayet SvaT_4.467d
dhāmāntaṃ ca viśodhayet SvaT_10.422b
dhāmoccārya ca sandhāya SvaT_3.142c
dhāmnastu dakṣiṇe bhāge SvaT_4.56a
dhāmnākṛṣya tadātmānaṃ SvaT_4.111a
dhāmnā ca mantrayet paścād SvaT_3.58a
dhāmnā ca yojayitvā ca SvaT_4.116a
dhāmnā ca sampuṭīkṛtya SvaT_3.186c
dhāmnā cāṅkuśarūpeṇa SvaT_3.171c
dhāmnā cāṣṭaśataṃ paścāt SvaT_4.67a
dhāmnā cāhutayastisro SvaT_4.128c
dhāmnā caiva vicakṣaṇaḥ SvaT_4.92b
dhāmnā caivātra pūrvavat SvaT_4.178b
dhāmnā caivāhutitrayam SvaT_4.136b
dhāmnā cotthāya hotavyaṃ SvaT_3.157a
dhāmnā tu yojayet sūtre SvaT_3.180a
dhāmnā tu rajasāṃ pātaḥ SvaT_4.35c
dhāmnā niṣkṛtaye punaḥ SvaT_4.121d
dhāmnā pūrṇāhutiṃ tataḥ SvaT_4.50b
dhāmnāpūrya kumbhayitvā SvaT_4.162a
dhāmnāvāhya tathāṅgāni SvaT_3.140c
dhāmnā vai juhuyācchatam SvaT_4.210d
dhāmnāstramantramuccārya SvaT_2.238a
dhāmnaitaṃ vinivedayet SvaT_3.116b
dhāmnaiva triṣu kārayet SvaT_4.121b
dhāmnaiva yugapaddhutiḥ SvaT_4.512d
dhāmnaiva vidhinā mantrī SvaT_2.238c
dhāmnaivedhmāstu hotavyā SvaT_2.227a
dhāraṇābhirdahetpāpaṃ SvaT_7.303a
dhāraṇāṃ gandhatanmātre SvaT_10.787c
dhārayantī ca kuṇḍale SvaT_10.815d
dhārayanmakuṭaṃ mūrdhni SvaT_10.1013a
dhārayansupradīpte ca SvaT_10.1012a
dhārāyāṃ saṃcarecchaśī SvaT_7.41b
dhārmikāṇāṃ hi dehinām SvaT_10.68d
dhāvadbhiśceṣṭitaistathā SvaT_10.748d
dhīguṇaḥ prathamo hyeṣa SvaT_12.46c
dhunā haṃsasya kathyate SvaT_4.349b
dhūpayitvā tamarcayet SvaT_2.102b
dhūpādibhiranukramāt SvaT_2.24b
dhūpitaṃ dhūpavartībhiḥ SvaT_10.583c
dhūpo hlādana ucyate SvaT_15.9d
dhūmajvālāvinirmuktaṃ SvaT_3.135a
dhūmalohitadaṃṣṭrakau SvaT_10.630d
dhūmaṃ dhṛtikaraṃ viduḥ SvaT_15.17b
dhūmena ca trayo lokā SvaT_11.241a
dhūmo jñeyo malādivat SvaT_10.370d
dhūmoṣmaparivāritaḥ SvaT_10.30d
dhūmraṃ vāyavyagocare SvaT_2.122b
dhūmraṃ sāmīradigbhāge SvaT_9.34a
dhṛtimānsuprabhākaraḥ SvaT_10.303d
dhṛtoyena śivecchayā SvaT_10.613d
dhṛdādyāvaraṇāntagam SvaT_4.44b
dhenuketi saridvarāḥ SvaT_10.318b
dhaivato niṣadhaścaiva SvaT_12.15c
dhyātavyaṃ bindurūpi ca SvaT_12.97d
dhyātavyaṃ śaktimaṇḍalam SvaT_2.71d
dhyātavyaḥ siddhimicchatā SvaT_12.98d
dhyātavyā tattvabījena SvaT_12.102c
dhyātavyāni svarūpāṇi SvaT_2.108a
dhyātavyā sādhakādibhiḥ SvaT_10.1233d
dhyātavyā suṣirātmikā SvaT_12.123b
dhyātavyāstu varānane SvaT_2.125b
dhyātavyo bindurīśvaraḥ SvaT_12.157d
dhyātavyo varavarṇini SvaT_14.24b
dhyāto vāksiddhidāyakaḥ SvaT_12.90d
dhyāto viṣṇuḥ prayacchati SvaT_12.91d
dhyāto vai yogibhirnityaṃ SvaT_10.603a
dhyātvā kāleśasvacchandaṃ SvaT_7.207a
dhyātvā caitāṃ samāvāhya SvaT_10.1266c
dhyātvā caivaṃvidhāṃ devīṃ SvaT_2.194c
dhyātvā tattu vimucyate SvaT_3.30b
dhyātvā tatsiddhimabhyeti SvaT_12.85a
dhyātvā taṃ tu śivo bhavet SvaT_7.217b
dhyātvā tyaktvā tu vai prāṇān SvaT_10.881c
dhyātvā devaṃ sadāśivam SvaT_4.488b
dhyātvā devaṃ sujājvalam SvaT_4.59b
dhyātvā patreṣu taṃ nyasyet SvaT_2.76a
dhyātvā vaktrāṇi pañcādau SvaT_2.264a
dhyātvāvāhya tu sthāpayet SvaT_4.166d
dhyātvā viṣṇuṃ mahātmānaṃ SvaT_2.78c
dhyātvā śiśoḥ śikhāgre tu SvaT_4.218a
dhyātvā saṃpūjya tarpayet SvaT_4.174b
dhyātvā sitaṃ suvikacaṃ SvaT_7.218c
dhyātvā svacchandatāṃ vrajet SvaT_12.161b
dhyānadhāraṇayā priye SvaT_7.284d
dhyānapūjājape ratāḥ SvaT_10.546b
dhyānamantrādiyuktasya SvaT_7.77a
dhyānamāsthāya yojayet SvaT_7.87d
dhyānayuktasya mantriṇaḥ SvaT_15.32d
dhyānayuktasya ṣaṇmāsāt SvaT_7.209a
dhyānayogasamāśritaḥ SvaT_9.55d
dhyānayogena dīkṣāyāṃ SvaT_7.166c
dhyānahomajapādikam SvaT_7.103d
dhyānahomajapādibhiḥ SvaT_7.84d
dhyānaṃ bhasmeśamevāhuḥ SvaT_10.1133c
dhyānāttasya jagatsarvaṃ SvaT_12.134a
dhyānātsiddhiphalaṃ śṛṇu SvaT_12.149d
dhyānātsiddhimavāpnoti SvaT_12.99a
dhyānātsiddhimavāpnoti SvaT_12.114a
dhyānātsiddhimavāpnoti SvaT_12.162a
dhyānānnāśayate kṣaṇāt SvaT_12.130b
dhyānāśrayo 'tha dīrghaśca SvaT_10.1079a
dhyāyate yastu yuktātmā SvaT_2.97c
dhyāyantaḥ saṃbhavanti hi SvaT_10.973b
dhyāyanneva mahādevi SvaT_9.48c
dhyāyanvāpi maheśvari SvaT_7.210b
dhyāyādbhiśca japadbhiśca SvaT_10.748c
dhyāyejjyotirmayaṃ śubham SvaT_3.137b
dhyāyejjyotirmayān sarvān SvaT_6.47a
dhyāyettu tvaci saṃsthitam SvaT_12.94d
dhyāyetprakṛtibījena SvaT_12.90a
dhyāyeddevaṃ sadāśivam SvaT_12.152b
dhyāyedyuktena cetasā SvaT_12.92d
dhyāyedyuktena cetasā SvaT_12.99d
dhyāyedyuktena cetasā SvaT_12.161d
dhyāyedvījena saṃyutāḥ SvaT_12.93d
dhyāyedvai tena sarvagam SvaT_7.294b
dhyāyennityaṃ maheśvaram SvaT_12.137b
dhyeyasiddhiśca jāyate SvaT_12.116d
dhyeyaḥ pūrvoktarūpeṇa SvaT_12.147c
dhyeyo bījena saṃyutaḥ SvaT_12.88d
dhyeyo 'sāvīśayogibhiḥ SvaT_10.1157d
dhriyamāṇena mūrdhani SvaT_10.783b
dhriyamāṇena mūrdhani SvaT_10.794d
dhriyamāṇena rājitā SvaT_10.817b
dhriyamāṇena śobhitāḥ SvaT_10.772b
dhruvamāpūrya sā devī tv SvaT_10.487a
dhruvaścākṣaraśambhurāṭ SvaT_10.1110b
dhruvasya varavarṇini SvaT_10.510b
dhruvaṃ caiva tvarundhatīm SvaT_7.272d
dhruvādisarvabhūtāśca SvaT_3.208c
dhruvādyaṃ svāhayāntena SvaT_9.69a
dhruvādyau nāmasaṃyutau SvaT_4.137d
dhruvāntaṃ bhūmimaṇḍalāt SvaT_10.512b
dhruveṇa kuṇḍabāhye tu SvaT_2.199c
dhruveṇa juhuyātpriye SvaT_4.193d
dhruveṇa tattvasaṃdhānaṃ SvaT_4.193a
dhruveṇa tatsthaṃ saṃpuṭya SvaT_4.111c
dhruveṇa tu yathākramam SvaT_2.191b
dhruveṇa parikalpayet SvaT_1.60b
dhruveṇa pūjayetpuṣpair SvaT_4.109a
dhruveṇa veṣṭayetpaścād SvaT_9.87c
dhruveṇa śriyamāvāhya SvaT_3.68a
dhruveṇa sarvaṃ kartavyaṃ SvaT_4.202a
dhruveṇājyāhutiṃ kṣipet SvaT_3.152d
dhruveṇābhyarcya vāgīśīṃ SvaT_4.140a
dhruveṇāmaṇḍalāvadhi SvaT_3.71d
dhruveṇāvāhya vāgīśīṃ SvaT_4.201a
dhruveṇotkīlayetpunaḥ SvaT_2.272b
dhruveṇottaradakṣasthāṃ SvaT_5.31a
dhvajahastaṃ sucañcalam SvaT_9.34b
dhvajaṃ rājyābhiṣecanam SvaT_4.5d
dhvajaṃ śuklaṃ vicintayet SvaT_2.127d
dhvajaiśca pariśobhitam SvaT_4.463d
dhvajo gadā triśūlaṃ ca SvaT_2.126a
dhvanirūpaṃ susūkṣmaṃ tu SvaT_8.28a
na kadācitpaśoḥ punaḥ SvaT_4.230b
na kalyaḥ kalyate kaścin SvaT_11.312a
na kaścinnavasatyatra SvaT_10.30c
na kālastatra vidyate SvaT_4.287b
na kālaḥ kalayecchivam SvaT_7.259d
na kālo na kalā cāro SvaT_4.240a
na kuryātsādhakaḥ sadā SvaT_2.172d
na kulaṃ na ca bāndhavān SvaT_7.253d
na kvaciñjāyate vyathā SvaT_12.95b
nakṣatrāṇāṃ tatheśvaraḥ SvaT_11.39d
nakṣatrāṇi graheśvarāḥ SvaT_11.250b
nakṣatrādgrahamaṇḍalāt SvaT_10.513b
nakṣatrairiva candramāḥ SvaT_10.960d
nakṣatraistu nabhastale SvaT_10.720d
na kṣāmayatyayatnena SvaT_9.68a
nakhinaśca vidārakāḥ SvaT_15.23b
nakhaiśca ketakīprakhyair SvaT_10.557a
na gacchanti paraṃ śivam SvaT_4.392b
nagarībhirnagādhipaḥ SvaT_10.775b
na guṇena vinā tattvaṃ SvaT_4.338c
nagnakṣapaṇakādibhiḥ SvaT_10.677b
nagnaṃ cātīva vihvalam SvaT_7.270d
na ca karmapravādibhiḥ SvaT_10.676d
na ca tarkapravādibhiḥ SvaT_10.678b
na ca taṃ kalayetkālaḥ SvaT_7.258c
na ca tiṣṭhati caikataḥ SvaT_6.7d
na ca nyūnaṃ na cādhikam SvaT_11.100b
na ca mocayituṃ śaktāḥ SvaT_10.362c
na ca rātrau svapetkvacit SvaT_7.257b
na caret vyāpako bhavet SvaT_4.262b
na ca varṇeṣu vartayet SvaT_7.254b
na ca vaiśeṣikairvā.api SvaT_10.678c
na ca siddhyanti suvrate SvaT_7.67d
na ca somasya raśmayaḥ SvaT_10.212b
na ca sthānaṃ svakaṃ priye SvaT_11.94d
na cātmacintakairvāpi SvaT_10.678a
na cādhikāritā dīkṣāṃ SvaT_11.126a
nacānyatra vidhīyate SvaT_10.414d
nacānyasminkadācana SvaT_10.417d
na cāpi nayanaṃ kvacit SvaT_10.415b
na cāpi nyāyavādaiśca SvaT_10.679a
nacāpi bhāvo bhavati SvaT_10.703c
nacāpyekatvavādibhiḥ SvaT_10.679d
nacāsau kurute puṇyaṃ SvaT_7.246c
na cāsya bhakṣyābhakṣyaṃ hi SvaT_7.248c
na caikasthaṃ tu bhāvayet SvaT_4.486d
nacaitattapasā prāpyaṃ SvaT_10.732a
na caiva pāñcarātrikaiḥ SvaT_10.676b
na caiva yāti cotkrāntau SvaT_7.314a
na caivoccāraṇaṃ bhavet SvaT_4.360b
nacodveṣṭayituṃ śakta SvaT_10.361c
na jarā na ca śokaśca SvaT_10.264a
na jñānaṃ parameśvari SvaT_5.82d
na tattvaṃ gṛhyate kvacit SvaT_4.339b
na tattvaṃ naca kāraṇam SvaT_4.240b
na tattvaṃ na ca devatāḥ SvaT_10.1276d
na tattvena vinā guṇaḥ SvaT_4.338d
na tatra jāyate mārī SvaT_10.263c
na tatra diḥkhitaḥ kaścin SvaT_10.8c
na tatra mṛtyurna jarā SvaT_10.569c
na tasya jāyate mṛtyur SvaT_9.93c
na tasya rūpaṃ varṇo vā SvaT_12.107c
na taṃ vilaṅghayedvidvān SvaT_2.151c
na tāṃ laṅghayituṃ śaktā SvaT_12.120c
na tena saha saṃbhāṣā SvaT_4.415c
na teṣāṃ duritaṃ bhavet SvaT_10.75b
na tyajanti niketanam SvaT_10.975b
na tyajanti hi tā devaṃ SvaT_10.1026a
natyantaṃ cārcane smṛtam SvaT_6.96d
nadatīva mahatpuram SvaT_10.589b
nadate sarvabhūteṣu SvaT_10.1236a
na dattaṃ na mayā bhuktaṃ SvaT_12.39a
nadatyasau sadā yasmāt SvaT_11.8a
na dānairvividhaiścāpi SvaT_10.732c
na dārairna dhanairbhāgaiḥ SvaT_12.56a
na divā jāgaraṃ kuryān SvaT_7.257a
nadīnadahradākīrṇaḥ SvaT_10.550a
nadīvega ivārṇave SvaT_4.440b
nadī vaitaraṇī tathā SvaT_10.83d
nadīsamudrataraṇam SvaT_4.8a
na deyaṃ yasya kasyacit SvaT_8.39d
nadyastāḥ śailaniṣkrāntā SvaT_10.312c
na drutaṃ na vilambitam SvaT_2.139d
na dhūrtavādairlokairvā SvaT_10.680a
nanabhuvanavistaram SvaT_10.683d
na nindedbhairavaṃ devaṃ SvaT_5.44a
nantaśaktistataḥ punaḥ SvaT_4.446b
nantānāthātvanāśritā SvaT_10.1252d
nandanaśca tṛtīyakaḥ SvaT_10.271d
nandanaṃ tu mahāvanam SvaT_10.185d
nandā ca padmapatrākṣī SvaT_10.988a
nandigaṅge samabhyarcya SvaT_2.25a
nandīśvaramahākāla SvaT_10.574c
nandyāvartākṛtīni ca SvaT_10.688d
na paraṃ ca śivātmakam SvaT_4.389d
na pavitraṃ hi suvrate SvaT_7.249b
na paśyati mahāyānaṃ SvaT_7.273a
na paśyedgagane 'pyetat SvaT_7.275a
na peyāpeyameva ca SvaT_7.248d
na prakriyāparaṃ jñānaṃ SvaT_11.199c
na prarohettu sā punaḥ SvaT_10.1142b
na prāgjātivibhedataḥ SvaT_4.542d
na bahiḥ surasundari SvaT_10.332b
na bāhuṃ pṛṣṭhato vāpi SvaT_2.173a
na bhavanti kadācana SvaT_10.1213d
na bhavettadadhogatiḥ SvaT_4.410b
na bhavedatibhūyiṣṭhā SvaT_4.520a
nabhasaḥ śirasi sthitā SvaT_10.475d
na bhūtavādibhiścaiva SvaT_10.677c
na bhūyastāmratāṃ yāti SvaT_10.374c
na bhūyaḥ praviśetkāṣṭhaṃ SvaT_10.372a
na bhūyo janmabhāg bhavet SvaT_11.36d
na bhūyo jāyate kvacit SvaT_6.32d
na bhūyo malatāṃ yāti SvaT_10.377c
nabhyadhastrīn prakalpayet SvaT_3.124b
na madhyaṃ nāpyadhaḥ kvacit SvaT_11.35b
na mantrādiprakalpanā SvaT_3.28b
na mantrāṃllaṅghayetkvacit SvaT_2.173d
namaścānte prakalpayet SvaT_2.221d
namaskārastadante tu SvaT_4.155a
namaskārāntayoginā SvaT_3.180b
namaskārāvamānāṃśca SvaT_1.87c
namaskārāvasānakam SvaT_1.43b
namaskārāvasānakam SvaT_3.166d
namaskārāvasānikām SvaT_2.161b
namaskārāvasānikāḥ SvaT_14.27b
namaskārāvasānena SvaT_6.51a
namaskāreṇa sampūjya SvaT_3.209c
namaskāreṇa saṃsthāpya SvaT_4.204c
namaskṛtya tu daṇḍavat SvaT_4.480b
namaste rudra eva ca SvaT_1.42d
namaste rudrarūpebhyaḥ SvaT_1.62c
namaḥ svāhā tathā vauṣaṭ SvaT_1.72c
na me bandho 'sti kaṛtṛtā SvaT_12.146d
na me bandho 'sti prākṛtaḥ SvaT_12.49d
na mokṣāya vidhīyate SvaT_3.33b
nayajñairbhūridakṣiṇaiḥ SvaT_10.732b
nayati drutamutpatham SvaT_10.1140b
nayanādyantarodhitam SvaT_9.53d
nayane cañcale jñeye SvaT_15.7c
nayannāsāntagocaram SvaT_4.427d
nayedvārdhānimārgeṇa SvaT_3.81c
narakaṃ so 'pi gacchati SvaT_4.416b
narakānnādhigacchati SvaT_10.60b
narakān vividhākārān SvaT_11.247c
narakānsa na paśyati SvaT_10.71b
narakāstu samākhyātās tv SvaT_10.58a
narakāṃśca na paśyati SvaT_10.70b
narakāṃśca yathākramam SvaT_10.346d
narakāḥ parikīrtitāḥ SvaT_10.31b
narake te prapacyante SvaT_4.415a
narake na patanti hi SvaT_10.58d
narake pacyate tu saḥ SvaT_4.545d
narakaikādaśagatam SvaT_10.81c
narakaiścaiva pātālair SvaT_11.279a
narakaiḥ saha saptānāṃ SvaT_11.230a
naragodantasaṃyuktāḥ SvaT_6.63a
naranārīpaśumṛgāñ SvaT_12.26c
narasya rocanāṃ gṛhya SvaT_6.83c
naraṃ cābhimukhaṃ svapne SvaT_7.277a
narāṇāmakṛtātmanām SvaT_10.445b
narāśvavṛṣapotebha- SvaT_4.10a
narendraḥ phalguṣeṇa tu SvaT_2.285b
narendrairṛṣibhirdevaiḥ SvaT_4.7a
narmadāyāṃ tathaiva ca SvaT_9.38d
nalolipsustrilocanaḥ SvaT_10.643b
navakaṃ kalpayetpūrvaṃ SvaT_2.51a
navakaṃ bhairavābhidham SvaT_2.86d
navatattvaṃ tritattvakam SvaT_2.164d
navatattvaṃ tritattvakam SvaT_3.13b
navatattvaṃ tritattvaṃ ca SvaT_1.60a
navatattvaṃ tritattvaṃ ca SvaT_2.49c
navatattvaṃ tritattvaṃ ca SvaT_2.86c
navatattvaṃ pracakṣmahe SvaT_5.10d
na vadatyanṛtaṃ kaścid SvaT_10.264c
navadhā cchidralakṣaṇam SvaT_12.8d
navanavatikoṭyaścāpy SvaT_10.3c
navanavatirlakṣāṇi SvaT_10.93a
navanavatirlakṣāṇi SvaT_10.95a
navanābhaṃ puraṃ kṛtvā SvaT_5.19a
navanābhaṃ puraṃ smṛtam SvaT_5.35b
navanītasukomalāḥ SvaT_10.553d
navapadmopalakṣitam SvaT_5.19b
nava bhāgā bhavanti hi SvaT_10.198d
navabhirnavavarṣāṇi SvaT_7.178c
nava bhedāḥ smṛtāstatra SvaT_10.250c
navamastu kumāryāhvaḥ SvaT_10.283a
navamastu kururnāma SvaT_10.279a
navamastu paro devaḥ SvaT_4.281a
navamastu mahāśabdaḥ SvaT_11.7c
navamaṃ parikīrtitam SvaT_10.253d
navamaṃ vratabandhanam SvaT_10.393b
navame pathi cātrāste SvaT_10.489a
navamo vratabandhastu SvaT_10.388c
navayojanasāhasraṃ SvaT_10.225c
navayojanasāhasraṃ SvaT_10.250a
navayojanasāhasro SvaT_10.498c
na varṇāḥ paramārthataḥ SvaT_8.26b
navavarṣasahasrāṇi SvaT_10.238c
navavarṣāṇi pārvati SvaT_10.280b
navavarṣādhipāḥ smṛtāḥ SvaT_10.279b
navasaṃkhyopalakṣitāḥ SvaT_5.4b
navasaṃkhyopalakṣitāḥ SvaT_5.18b
navasāhasravistāraṃ SvaT_10.235a
navasāhasravistṛtam SvaT_10.211b
navasāhasravistṛtam SvaT_10.237b
navahastaṃ likhedveśma SvaT_5.19c
na vijānāti śabdādīn SvaT_11.94a
na vidyā mātṛkā parā SvaT_11.199b
na viṣaṃ kramate tasya SvaT_9.107c
na viṣaṃ kramate tasya SvaT_9.108c
navaiva tu sahasrāṇi SvaT_10.239a
na śaknuvanti manujā SvaT_1.6a
na śakyaḥ kathituṃ vāpi SvaT_12.108a
na śakyā gadituṃ tā vai SvaT_11.172c
na śabdo nāpi cākāśaṃ SvaT_3.30a
na śṛṇoti yadā priye SvaT_7.188d
na śoko 'sti viyogajaḥ SvaT_10.569d
na śocati na codvignaḥ SvaT_12.62c
naśyanti pauruṣāḥ pāśā SvaT_10.68a
naṣṭāsu vidyate kācid SvaT_10.246c
naṣṭe vāyau tataḥ śūnyam SvaT_5.66a
na sarvaiḥ sādhyate tadvai SvaT_11.190c
na strī garbhe tu janyate SvaT_2.206b
nasye pāne prayojayet SvaT_9.104b
na hi muktirbhavettasya SvaT_12.79a
nākalasthaṃ kaletprabhuḥ SvaT_7.208d
nākalaṃ kanakhalaṃ tathā SvaT_10.883d
nākāṅkṣenna ca nindettu SvaT_7.243c
nākālaḥ saṃpravartate SvaT_10.263d
nāgakinnarasevitā SvaT_10.154d
nāgadvīpaṃ ca saumyaṃ ca SvaT_10.253a
nāgayajñopavītakam SvaT_12.136d
nāgayajñopavītavān SvaT_10.1155b
nāgayajñopavītinam SvaT_2.79d
nāgayajñopavītinam SvaT_9.4d
nāgaḥ kūrmaśca kṛkaro SvaT_7.312a
nāgaḥ kūrmo 'tha kṛkaro SvaT_7.17c
nāgādīnāṃ tu pañcānāṃ SvaT_7.313c
nāgādyāḥ prāṇasaṃyuktāḥ SvaT_7.317a
nāgādyāḥ bahurūpāśca SvaT_7.311a
nāgā yoktrāṇi teṣāṃ vai SvaT_10.497c
nāgāṃśo dīrghaśāyyatha SvaT_8.6b
nāginī ca manoharā SvaT_9.28b
nāginyā tu sahaikataḥ SvaT_9.100b
nāgendrapadamiśraṃ tad SvaT_6.67a
nāgendrapadasaṃyutā SvaT_6.70b
nāgaistu nāgakanyā vai SvaT_2.284c
nāgnitoyasamīpataḥ SvaT_7.287d
nāghrāti gandhaṃ vāgjāḍyaṃ SvaT_7.280a
nāṭyaśālaiḥ suśobhāḍhyair SvaT_10.581c
nāḍayaśca varānane SvaT_7.13d
nāḍayastu suṣumnāyām SvaT_4.302a
nāḍayo granthipadmāśca SvaT_4.364a
nāḍayo granthipadmāśca SvaT_4.368c
nāḍitrayakṛtādhāro SvaT_7.146c
nāḍitrayavibhāgataḥ SvaT_7.144d
nāḍināṃ caiva vāyūnāṃ SvaT_7.13a
nāḍibhinnālarandhrasthaṃ SvaT_7.218a
nāḍisthaṃ tannibodha me SvaT_4.320d
nāḍīcārajayātsphuṭam SvaT_7.143b
nāḍītrayamudāhṛtam SvaT_7.19d
nāḍītrayeṇa yugapat SvaT_2.249c
nāḍīnāṃ caiva vāyūnāṃ SvaT_7.14c
nāḍīnāṃ śodhanaṃ caiva SvaT_7.285c
nāḍībhūtaṃ vicintayet SvaT_3.165d
nāḍīrandhramukhaiḥ sadā SvaT_7.224b
nāḍīrandhreṇa gatvā tu SvaT_3.170a
nāḍīrandhreṇa pūrvavat SvaT_4.135d
nāḍīvidyāṣṭakaṃ devi SvaT_10.1087a
nāḍīviṣuvaducyate SvaT_4.322b
nāḍī vai piṅgalā smṛtā SvaT_7.148d
nāḍīścātha dvitīyena SvaT_4.361c
nāḍīsandhānametaddhi SvaT_3.53a
nāḍīsandhānameva ca SvaT_3.49d
nāḍīsandhānameva ca SvaT_3.95d
nāḍīsandhānahetvarthaṃ SvaT_3.150a
nāḍīsandhimathobhayoḥ SvaT_3.83b
nāḍīsaṃdhānakaṃ triṣṭhaṃ SvaT_4.46a
nāḍīsaṃdhānapūrvakam SvaT_4.227d
nāḍīsaṃdhānameva ca SvaT_2.130d
nāḍīsaṃdhirato bhavet SvaT_2.275b
nāḍīsaṃśodhanaṃ caitan SvaT_7.295a
nāḍyastābhyo vinirgatāḥ SvaT_7.9b
nāḍyādhārastu nādo vai SvaT_10.1234c
nāḍyā brahmabile līnas tv SvaT_10.1235c
nātapo bhānujastatra SvaT_10.212a
nātmano bhāvayejjātiṃ SvaT_7.253c
nātra kāryā vicāraṇā SvaT_4.309d
nātra kāryā vicāraṇā SvaT_9.91b
nātra kāryā vicāraṇā SvaT_9.105d
nātra kāryā vicāraṇā SvaT_13.6b
nātra kālaḥ kalāścāro SvaT_10.1276c
nādajāntargatāni ca SvaT_7.262b
nādatattve layaṃ yāti SvaT_11.303c
nādabindvātmakaṃ kāryam SvaT_10.1264a
nādaśaktitanuścaiva SvaT_4.405c
nādaśaktisamanvitaḥ SvaT_1.85d
nādaśaktyātmikāśca yāḥ SvaT_4.245b
nādaścaivordhvagāminī SvaT_4.431b
nādasthaṃ pañcadhā caiva SvaT_6.37c
nādasthaṃ śabdarūpakam SvaT_6.40b
nādaṃ ca śaktisaṃyuktaṃ SvaT_5.71a
nādaṃ vai vyāpakaṃ dhyāyed SvaT_12.148a
nādaḥ ṣoḍaśakāṃśastu SvaT_4.354a
nādaḥ sauṣumnamārgeṇa SvaT_11.304a
nādādbinduḥ samutpannaḥ SvaT_11.9a
nādāntajyotirākṛtim SvaT_7.293d
nādāntastu tadā bhavet SvaT_5.59b
nādāntāntasamāśritam SvaT_2.99d
nāde līnaṃ vicintayet SvaT_2.138d
nāde līnaṃ vicintayet SvaT_4.302d
nāde vācyaḥ sadāśivaḥ SvaT_4.265b
nādo nāḍī tvataḥ param SvaT_11.27d
nādo nādānta eva ca SvaT_4.255d
nādordhvaṃ ca caredyadā SvaT_4.326d
nādo 'sya vadanaṃ proktaḥ SvaT_4.259c
nādho nirīkṣate bhūyaḥ SvaT_4.250a
nādhoyānti punardevi SvaT_10.610a
nānākarmavipākaiśca SvaT_11.106a
nānākarmānurūpataḥ SvaT_10.242d
nānākāmapradairvṛkṣaiḥ SvaT_10.804c
nānākāmaphalapradam SvaT_3.38d
nānākārāṇi citrāṇi SvaT_10.687c
nānājanapadākulā SvaT_10.121d
nānājalacarānugā SvaT_10.473d
nānājātisamākulam SvaT_10.665b
nānātālakalodayā SvaT_10.153b
nānātvaṃ naiva kurvanti SvaT_4.413a
nānādiddhipradaṃ hyetat SvaT_7.85c
nānānārīsamākīrṇāḥ SvaT_10.314a
nānānārīsahasraistu SvaT_10.1136c
nānābbharaṇabhūṣitāḥ SvaT_10.1136b
nānābharaṇacitrāṅgaś SvaT_10.877c
nānābharaṇasaṃyuktā SvaT_2.112a
nānābhuvanapaṅktyoghaiḥ SvaT_10.102a
nānābhuvanavinyāsa- SvaT_11.296a
nānābhedairvisarpitāḥ SvaT_11.105d
nānābhogasamanvitam SvaT_15.34b
nānāmaṇimayairdivyaiḥ SvaT_10.805a
nānāyuvativṛndaiśca SvaT_10.320c
nānāratnamayaiḥ śubhaiḥ SvaT_10.830d
nānāratnavicitritaiḥ SvaT_10.662d
nānāratnavibhūṣite SvaT_10.1009d
nānāratnojjvalaiścitraiḥ SvaT_10.1168a
nānārutavilāsaiśca SvaT_10.749c
nānārudragaṇāvṛtam SvaT_10.612d
nānārudragaṇairdivyair SvaT_10.760c
nānārūpadharairdivyair SvaT_10.940c
nānārūpadharair rudrair SvaT_10.1016a
nānārūpavimānaiśca SvaT_10.29a
nānārūpākṛtīni ca SvaT_10.701d
nānālaṃkārabhūṣitaḥ SvaT_10.775d
nānālaṃkārabhūṣitāḥ SvaT_10.1017d
nānāvarṇavicitrāśca SvaT_10.1136a
nānāvarṇāni cānyāni SvaT_10.701c
nānāvarṇāśramānvitam SvaT_10.254d
nānāvastraparīdhānā SvaT_2.112c
nānāvāditraghoṣāṇi SvaT_10.694c
nānāvihagakūjitaiḥ SvaT_10.804b
nānāvyādhisamākīrṇaṃ SvaT_11.118c
nānāścaryaśatānvitam SvaT_10.789b
nānāsarāṃsi tīrthāni SvaT_10.798a
nānāsiddhiguṇairyuktaṃ SvaT_3.38c
nānāsiddhiphalapradaiḥ SvaT_4.268b
nānāsraggandhalepanāḥ SvaT_2.112b
nāntaṃ paśyanti mohitāḥ SvaT_11.189b
nānyathā tu kathaṃcana SvaT_10.368d
nānyathā te vadāmyaham SvaT_13.34b
nānyathā prāksvarūpeṇa SvaT_3.146a
nānyathā mokṣamāyāti SvaT_10.705c
nānyaṃ bhāvaṃ tu kārayet SvaT_4.424d
nāpavitraṃ hi tasyāsti SvaT_7.249a
nāpi saṃśayavādaiśca SvaT_10.677a
nāpi syāllokikairapi SvaT_10.677d
nāpyekajanmavādaiśca SvaT_10.679c
nābhikesarasaṃyuktaṃ SvaT_9.51a
nābhisthāne sruco mūlam SvaT_4.420c
nābhisthāne sruco mūlaṃ SvaT_4.427c
nābhiṃ pradarśayedyā tu SvaT_15.28c
nābhiḥ kiṃpuruṣaścaiva SvaT_10.278a
nābherūrdhvaṃ vitastyante SvaT_4.342c
nābheḥ putro mahāvīryo SvaT_10.280c
nābheḥ śaktyā śivaṃ gatā SvaT_4.321d
nābhau kandaṃ samāropya SvaT_2.55c
nābhau ca jaṭhare tathā SvaT_1.50b
nābhau nītvā samucchvasan SvaT_7.298d
nābhyadhomeḍhrakande ca SvaT_7.7c
nābhyādhāre ca yogīndraḥ SvaT_7.322c
nābhyāṃ hṛdayasaṃcārān SvaT_7.297c
nābhyūrdhvaṃ trīṃstathā vārān SvaT_3.124a
nāma kṛtvā varārohe SvaT_9.84c
nāma ca tasya lalāṭe mantreṇa vidarbhitaṃ samālikhya SvaT_13.20/a
nāma niṣkramaṇaṃ caiva SvaT_10.387a
nāma yasya samālikhet SvaT_9.60b
nāma yasya samālikhet SvaT_9.71b
nāma yasya samālikhya SvaT_9.74a
nāmarūpaviparyayaiḥ SvaT_10.729d
nāmarūpaviparyayaiḥ SvaT_10.1029d
nāmarūpairanekadhā SvaT_10.974d
nāmarūpaiśca tiṣṭhati SvaT_10.727d
nāma vai sādhakasya vā SvaT_4.63b
nāma śatroḥ samālikhet SvaT_6.86d
nāmādhastātsamālikhet SvaT_9.80d
nāmāni ca nibodha me SvaT_1.64b
nāmāni teṣāṃ vakṣyāmi SvaT_2.123c
nāmānyeṣāṃ vibhāgena SvaT_11.128c
nāmnā kāmasukhāvatī SvaT_10.162b
nāmnā gandhavahā priye SvaT_10.135b
nāmnā guṇavatī purī SvaT_10.142d
nāmnācāṃśumatī śubhā SvaT_10.138d
nāmnā citrarathaṃ vanam SvaT_10.184d
nāmnā citravatī purī SvaT_10.156b
nāmnā caiva manovatī SvaT_10.124d
nāmnā padmavatī purī SvaT_10.160d
nāmnā śuddhavatī smṛtā SvaT_10.134d
nāmnā saṃyamanī purī SvaT_10.133d
nāmnā siddhavatī purī SvaT_10.149b
nāyakaṃ paramīśvaram SvaT_13.2b
nāradādyaiśca ṛṣibhir SvaT_10.154c
nārado dundubhistathā SvaT_10.293b
nārācacakracāparṣṭi SvaT_10.469c
nārācastu samākhyātaḥ SvaT_14.8c
nārācāstraprayogeṇa SvaT_2.27a
nārāyaṇī tavarge tu SvaT_1.35c
nārībhiḥ parivāritaḥ SvaT_10.1016d
nārībhiḥ saha līlayā SvaT_10.9b
nāryaśca vividhā divyā SvaT_10.866c
nālaṃ tu dvādaśāṅgulam SvaT_2.55d
nālaṃ hṛdavadhi dhyātvā SvaT_2.270a
nālikā yūpa eva ca SvaT_10.20b
nāle vai kaṇṭakāstu ye SvaT_2.57b
nāśayanti ca tadbhasma SvaT_11.243c
nāśayet sarvakilbiṣam SvaT_1.44b
nāśivaṃ vidyate kvacit SvaT_4.314d
nāsāgraṃ tu parityajya SvaT_7.97a
nāsāgraṃ dhruva ucyate SvaT_7.274b
nāsāgryatryaṅgulordhve tu SvaT_7.34c
nāsādhastāttathopari SvaT_7.196d
nāsāntaṃ yāvatsaṃkrāntir SvaT_7.95c
nāsāyāṃ pṛthivīṃ pītāṃ SvaT_12.96a
nāsikāgrāttu tālvantaṃ SvaT_7.114a
nāsikāgreṇa jighrati SvaT_12.33b
nāsikāgre dvitīyaṃ tu SvaT_4.236c
nāsikā ca yathākramam SvaT_10.924d
nāsikā ceti kīrtitam SvaT_11.132b
nāsikā caiva pañcamī SvaT_11.81b
nāsikānte pravartate SvaT_5.75d
nāsikā pañcamī smṛtā SvaT_10.1094b
nāsikārandhramārgasthaḥ SvaT_7.207c
nāsau muktiphalapradaḥ SvaT_1.18b
nāsau muhyet kadācana SvaT_4.315b
nāstikyaṃ chalacittatā SvaT_12.72b
nāsti tejastato vāyur SvaT_5.65a
nāsti dīkṣāsamo mokṣo SvaT_11.199a
nāstidharmo na cādharmaḥ SvaT_12.59c
nāsti yogastvalakṣakaḥ SvaT_11.199d
nāsti varṇaḥ kriyā tathā SvaT_6.12b
nāsya kṣetraṃ nāsya tīrthaṃ SvaT_7.250a
nāsyoccārayitā kaścit SvaT_7.59a
nāhaṃ kartā na me bandha SvaT_12.77c
nāhaṃ kartā na me bandhaḥ SvaT_12.145a
nikāyairātmavikramaiḥ SvaT_10.545d
nikṣipedyasya nāmnā tāṃ SvaT_13.36a
nikhanyāṣṭāṅgulaṃ bhūmau SvaT_13.35c
nikharvāṣṭakameva ca SvaT_11.254b
nikharvāḥ pañca eva tu SvaT_11.256d
nigaḍo loharajjuśca SvaT_10.47a
nigūḍhāstatra tiṣṭhanti SvaT_10.365c
nigrahānugrahe rataḥ SvaT_10.1128b
nijabhartṛbhayāturāḥ SvaT_10.563d
nijavāmakare 'laktakarocanayā sādhyanāma parilikhitam SvaT_13.16/a
nityakarma tataḥ kuryāt SvaT_4.33a
nityakarmanimittataḥ SvaT_4.532b
nityakarma samācaret SvaT_4.36b
nityakarmasamāptau tu SvaT_4.36c
nityatyādaṇḍakāhatam SvaT_11.187b
nityamāpūrayanneva SvaT_7.25c
nityamārādhane ratāḥ SvaT_10.266d
nityamāste nabhastale SvaT_10.483d
nityamutsaṅgagāminī SvaT_10.1229b
nityamudvignacittastu SvaT_11.119c
nityameva jugupsate SvaT_11.117d
nityameva praṇāmitāḥ SvaT_6.28b
nityaśaḥ paryupāsate SvaT_10.866b
nityaṃ cānandaviśvagam SvaT_7.251d
nityaṃ caivātmavartinī SvaT_10.1205d
nityaṃ tasya vaśāste vai SvaT_7.246a
nityaṃ tāvatsamācaret SvaT_2.174d
nityaṃ duḥkhī parapreṣyo SvaT_12.60c
nityaṃ yuddharataḥ śūraḥ SvaT_12.70a
nityaṃ vaktrānugaṃ hitam SvaT_7.283b
nityaṃ vahati hikkāṃ tu SvaT_7.283c
nityaṃ vibhutayāvyayam SvaT_11.59b
nityaṃ viraktiḥ saṃsārād SvaT_7.252c
nityaṃ vai dhyānayogena SvaT_7.215a
nityaṃ sattvopakārakaḥ SvaT_12.65d
nityānityaviḍambakam SvaT_11.174d
nityāhnike samāpte tu SvaT_4.33c
nityo nityodito devi SvaT_11.310a
nityo nityodito vyāpī SvaT_4.287c
nidrayā te mṛtopamāḥ SvaT_11.242b
nidrālasya makarmitvaṃ SvaT_12.71c
nidhīśorūpavāndhanyaḥ SvaT_10.636c
nipātaśatajarjaraiḥ SvaT_10.542d
nibaddhastu śubhāśubhaiḥ SvaT_11.86b
nibaddhobhramate sadā SvaT_10.511b
nimittakāraṇaṃ so 'tra SvaT_11.3a
nimittamabhilāṣākhyaṃ SvaT_3.177a
nimeṣonmeṣa eva ca SvaT_10.780b
nimnagāḥ pāvanodakāḥ SvaT_10.301b
niyatidalamahaṅkāra SvaT_10.1108c
niyatirniścitaṃ nityaṃ SvaT_11.99c
niyatirlakṣadhā smṛtā SvaT_10.670b
niyatiṃ ca vijānīyād SvaT_12.113a
niyatiḥ kāla eva ca SvaT_5.11b
niyatiḥ kālatattvaṃ ca SvaT_9.44c
niyatiḥ kālarāgau ca SvaT_11.26c
niyateratha māyāntaṃ SvaT_11.47a
niyateśca vimucyate SvaT_12.114b
niyatyā karmataḥ paśum SvaT_11.102b
niyatyā yamitaṃ bhūyaḥ SvaT_2.40c
niyatyāṃ śaṅkarāḥ smṛtāḥ SvaT_10.1107d
niyantṝṇi ca dṛṣṭāni SvaT_10.390c
niyamastho jitendriyaḥ SvaT_9.40b
niyamitā niyatyā ca SvaT_10.974a
niyamo bhāvanā nityaṃ SvaT_7.253a
niyamo yama eva ca SvaT_7.250b
niyāmikāṃ vakāreṇa SvaT_5.6a
niyutaṃ daśatāni ca SvaT_11.260b
nirañjanapadaṃ śubham SvaT_10.1179d
nirañjanapadānugā SvaT_1.54d
nirañjanastataḥ param SvaT_10.1184b
nirantaramanantāni SvaT_10.687a
nirantaramalaṃkṛtam SvaT_10.760d
nirantaramavasthitaiḥ SvaT_10.483b
nirantaramavasthitaiḥ SvaT_10.800d
nirapekṣo hyasau nityaṃ SvaT_7.249c
nirayaṃ te pragacchanti SvaT_11.177c
nirājanasamanvitaiḥ SvaT_4.466d
nirātaṅkā nirākulāḥ SvaT_11.116b
nirātmā tu tadā jñeyaḥ SvaT_11.88c
nirātmā parātmātmaitān SvaT_11.83a
nirānandaśca vijñeyo SvaT_11.134a
nirābhāse pare śānte SvaT_5.10a
niruddhasya ca yaḥ kālas SvaT_7.317c
nirṛteḥ pūrvabhāge tu SvaT_10.143c
nirodhayati devānsā SvaT_10.1223a
nirodhārgheṇa cārghaṃ tu SvaT_3.199a
nirodhārgheṇa cārdhaṃ tu SvaT_4.45a
nirodhārthe vidhau tathā SvaT_3.48d
nirodhārdhaṃ tato gṛhya SvaT_4.523c
nirodhārdhādipūjanam SvaT_9.22d
nirodhinīti vikhyātā SvaT_10.1223c
nirodhinīṃ bhedayitvā SvaT_4.380c
nirodhinyāṃ śṛṇu priye SvaT_10.1221b
nirodhī cārdhapādastu SvaT_4.353c
nirodhī nāda ūrdhvargaḥ SvaT_7.233b
nirodhyantamavasthitāḥ SvaT_5.64d
nirgacchanti samāsataḥ SvaT_11.60d
nirgacchetsa saśiṣyakaḥ SvaT_4.219b
nirgataṃ tu varānane SvaT_11.44d
nirgatena mṛtā yena SvaT_12.106c
nirgatya bhavanādaganau SvaT_4.476a
nirgatya vandayeddevaṃ SvaT_3.144c
nirgamaiḥ sagavākṣaiśca SvaT_10.101a
nirgamaiḥsugavākṣaiśca SvaT_10.579c
nirguṇastu yadā deva SvaT_6.11a
nirguṇo niṣkalaḥ śivaḥ SvaT_6.17d
nirjityaitāni yogena SvaT_7.262c
nirdayādhamajātīnāṃ SvaT_10.55a
nirdahyāstreṇa taṃ śiśum SvaT_3.134d
nirdāhādyastrapūrvakam SvaT_4.58b
nirdhūmāgninibhāni ca SvaT_10.700d
nirbījadīkṣayā mokṣaṃ SvaT_10.734a
nirbījāyāṃ viśodhayet SvaT_4.147d
nirbījā vā sabījikā SvaT_4.453d
nirbījā sā dvitīyakā SvaT_4.148d
nirbījo bījavānpunaḥ SvaT_4.87b
nirbhatsya pūrvavatsarvaiḥ SvaT_4.494a
nirbhartsyaḥ kāñcikaudanaiḥ SvaT_4.465d
nirbhartsyaivaṃ vidhānena SvaT_4.467a
nirmathnaṃśca karadvayam SvaT_13.31d
nirmalajñānaraśmibhiḥ SvaT_10.603d
nirmalatvaṃ yadā yāti SvaT_11.90a
nirmalaṃ nirupaplavam SvaT_11.193d
nirmalā vigatajvarāḥ SvaT_10.1212b
nirmalo 'tīva bhāsvaraḥ SvaT_10.371d
nirmalo vimalaḥ śāntas tv SvaT_11.34c
nirmālyanayanaṃ kuryād SvaT_4.532c
nirmālyāpanayaṃ kṛtvā SvaT_4.32c
nirmitāste mayā purā SvaT_10.464d
nirmuktaśca yadā priye SvaT_11.89b
nirmukto vigataklamaḥ SvaT_10.372d
nirvartya tu yathānyāyaṃ SvaT_2.166c
nirvāṇamiva yā śāntā SvaT_10.810c
nirvāṇe 'pi sabījāyāṃ SvaT_4.146a
nirvikalpamakalmaṣam SvaT_10.69d
nirvighnakaraṇaṃ khyātaṃ SvaT_14.28a
nirviṣatvaṃ prajāyate SvaT_9.101d
nirviṣastu prajāyeta SvaT_9.104c
nirviṣastu bhaveddevi SvaT_9.105c
nirviṣaṃ kurute kṣaṇāt SvaT_9.99d
nirviṣaḥ sa tu jāyate SvaT_9.98b
nirvairaparipanthitvān SvaT_12.119c
nirvairaparipanthinyā SvaT_10.1139a
nirvyāpārāstu te tāvad SvaT_11.239a
nirvyāpāro bhavettāvad SvaT_11.92c
nilotpaladalaprabhaḥ SvaT_10.544b
nivartyate mahādevi SvaT_10.419a
nivasanti tu vaidyute SvaT_10.436b
nivāritaṃ tena sarvaṃ SvaT_2.27c
nivṛttiśca pratiṣṭhā ca SvaT_1.55a
nivṛttiśca pratiṣṭhā ca SvaT_4.243c
nivṛttiśca pratiṣṭhā ca SvaT_10.1217a
nivṛttiśca pratiṣṭhā ca SvaT_12.157a
nivṛttyabhyantare pṛthvī SvaT_4.102a
nivṛttyādyāśca tāḥ smṛtāḥ SvaT_4.97b
nivṛttyādyāḥ kalāstathā SvaT_7.232d
nivṛttyādyāḥ kalāḥ pañca SvaT_4.458c
nivṛttyai ca namaḥ punaḥ SvaT_4.101b
nivṛtyāditribhiḥ kumbhaiḥ SvaT_4.494c
nivṛtyādyāstriṣu nyaset SvaT_4.490b
nivedya vidhipūrvakam SvaT_2.182b
nivedya vidhipūrvakam SvaT_3.97b
niveśayetkarṇikāyāṃ SvaT_2.81a
niśākṣaye punaḥ sthitvā SvaT_11.245a
niśācaro biḍālaḥ syāt SvaT_15.23a
niścayo naiva jāyate SvaT_11.176d
niścalaḥ sa tu vijñeyaḥ SvaT_10.511c
niścalo nistaraṅgaśca SvaT_4.325a
niśchidrakaraṇāya ca SvaT_2.279b
niṣadhaḥ padmarāgabhaḥ SvaT_10.204b
niṣadhaḥ pāriyātraśca SvaT_10.209c
niṣadho nāma viśrutaḥ SvaT_10.779b
niṣadho hemakūṭaśca SvaT_10.199c
niṣkampaṃ kāraṇātītam SvaT_2.100a
niṣkampaṃ kāraṇātītaṃ SvaT_11.123c
niṣkampaṃ kumbhakaṃ kṛtvā SvaT_7.297a
niṣkampe kāraṇātīte SvaT_10.1278c
niṣkampo niṣkalastathā SvaT_10.594b
niṣkalastattvataḥ smṛtaḥ SvaT_6.29d
niṣkalaṃ cātmatattvaṃ tu SvaT_7.228a
niṣkalaṃ tu tathāvāhya SvaT_2.53c
niṣkalaṃ dhyānamārabhet SvaT_7.326b
niṣkalaṃ paramaṃ padam SvaT_7.227d
niṣkalaḥ kālavarjitaḥ SvaT_11.312b
niṣkalena samanvitān SvaT_6.46d
niṣkalo bhāvamāśritaḥ SvaT_6.18b
niṣkalo bhedavarjitaḥ SvaT_7.239b
niṣkṛtistena sā smṛtā SvaT_4.126b
niṣkṛtiṃ juhuyāttataḥ SvaT_10.419b
niṣkṛtiṃ tadanantaram SvaT_10.1268d
niṣkṛtiḥ parikīrtitā SvaT_4.512b
niṣkṛtiḥ śirasā punaḥ SvaT_4.164b
niṣkṛtau śatahomaṃ tu SvaT_4.188a
niṣ.kṛtau śatahomaṃ tu SvaT_4.202c
niṣkṛtyante viśuddhyettad SvaT_4.122c
niṣ.kṛtyāmeva śuddhyati SvaT_4.125b
niṣkrāmenmaṇḍalādbahiḥ SvaT_4.55b
niṣkriyaśca sṛjet katham SvaT_11.316b
niṣṭhurayā nirodhayet SvaT_2.101d
niṣpanne maṇḍale snātvā SvaT_4.36a
niṣpādyeta sudīkṣayā SvaT_4.150d
nistaraṅgaṃ niradhvākhyaṃ SvaT_3.23c
nistriṃśakarmakartṝṇāṃ SvaT_10.54c
nistriṃśaścātilobhī ca SvaT_12.68c
nistriṃśā nāma tatraiva SvaT_10.145a
niḥśabdakīṭavalmīke SvaT_7.288c
niḥśvāso dhana ucyate SvaT_7.66b
niḥsatyaḥ kalahapriyaḥ SvaT_1.20d
nītvā kuṇḍasamīpaṃ taṃ SvaT_3.146c
nītvā samarpayet kumbhe SvaT_3.189c
nīrandhraṃ nirvraṇaṃ samam SvaT_9.78b
nīrājanaṃ tataḥ kuryāt SvaT_2.237c
nīlakaṇṭhaṃ vṛṣārūḍhaṃ SvaT_2.80c
nīlakaṇṭhaṃ sutejasam SvaT_2.94b
nīlagandhānulepanā SvaT_10.795d
nīlajīmutasaṃnibham SvaT_10.942d
nīlajīmūtasaṃkāśā SvaT_10.1023a
nīlajīmūtasaṃnibhaḥ SvaT_10.773d
nīladhvajasamākulā SvaT_10.540b
nīlamindīvarābhāsaṃ SvaT_9.33a
nīlamegha iva sthitā SvaT_10.716d
nīlaratnamayo nīlo SvaT_10.204a
nīlaśca niṣadhaścaiva SvaT_10.201a
nīlaśca niṣadhaścaiva SvaT_10.207a
nīlasyottaradigbhāge SvaT_10.233a
nīlasragdāmakaṇṭhā ca SvaT_10.796a
nīlaṃ citrakavarṇaṃ tu SvaT_12.154c
nīlaṃ dāḍimasaprabham SvaT_10.184b
nīlaḥ śveto 'tha śṛṅgavān SvaT_10.200b
nīlāñjanasamadyutiḥ SvaT_10.739b
nīlāmbaradharā devī SvaT_10.795c
nīlāmbudapratīkāśaṃ SvaT_12.128a
nīlāḥ śyāmā balāhakāḥ SvaT_10.892b
nīlendīvarasaṃkāśā SvaT_10.538c
nīlotpaladalaprakhyaiḥ SvaT_10.541a
nīlotpaladalaprabham SvaT_2.95b
nīlotpaladalaśyāmaṃ SvaT_10.908a
nīlotpaladalaśyāmā SvaT_10.217a
nīlotpaladalaśyāmā SvaT_10.234a
nīlotpaladalaśyāmā SvaT_10.835a
nīlotpaladalaśyāmām SvaT_2.193c
nīlotpaladalaśyāmāṃ SvaT_3.69a
nīlotpaladalaśyāmaiḥ SvaT_10.744a
nīlotpaladalaśyāmo SvaT_10.773c
nīlotpaladalābhāni SvaT_10.978a
nīlotpalasamacchāyaṃ SvaT_10.789c
nīlotpalasavarṇāni SvaT_10.697a
nīlo nāma mahāśailaḥ SvaT_10.774a
nīlo mālāgrakastathā SvaT_10.220d
nīvārādyaśane rātaḥ SvaT_9.41b
nīśitvaṃ ca tathaiva ca SvaT_11.157d
nutvā vijñāpayedvibhum SvaT_3.87b
nūpurārāvamukhara- SvaT_10.561a
nūpurārāvamukharaiḥ SvaT_10.542a
nṛkapālamadhyalikhitaṃ rocanayā raktamiśrayā sādhyam SvaT_13.19/b
nṛttagītaravākulaiḥ SvaT_10.581d
nṛttagītaviśāradāḥ SvaT_10.722d
nṛttagītaviśāradāḥ SvaT_10.769d
nṛttaṃ yuddhagatiḥ kalāḥ SvaT_7.306d
nṛttāvāditravāditaiḥ SvaT_10.745b
nṛtyadbhirvalgamānaiśca SvaT_10.478c
nṛtyadbhiśca tathānyaiśca SvaT_10.831c
nṛtyantīva saricchreṣṭhā SvaT_10.481a
nṛmāṃsaṃ purasaṃyuktaṃ SvaT_6.53a
necayettaṃ varānane SvaT_10.1275d
netratrayavibhūṣitam SvaT_2.82b
netratrayaṃ prakalpeta SvaT_1.63c
netrapaṭṭodbhavāni ca SvaT_2.103d
netrarogaśca kāmalā SvaT_7.192d
netraṃ tu karṇikāyāṃ vai SvaT_2.171c
netraṃ netreṇa saṃkalpya SvaT_2.211c
netraṃ madhye ca saṃsthitam SvaT_2.111b
netrānte karajākrānte SvaT_7.274c
netre baddhā tu netreṇa SvaT_4.61c
-nena syādvatsaro 'sya ca SvaT_11.273b
naimittikamataḥ param SvaT_3.176b
naimittikamathācaret SvaT_4.33d
naimittikāṃśa tānāhuḥ SvaT_10.398c
nairṛtaṃ khaḍgahastakam SvaT_9.33b
nairṛtaṃbalamākramya SvaT_10.631a
nairṛtaḥ sadasatpatiḥ SvaT_10.490d
nairṛtendrasupūjitāḥ SvaT_10.631d
nairṛtomarutohantā SvaT_10.630a
nairṛto vikaṭonāma SvaT_10.651a
nairṛtyāmagnijihvaṃ tu SvaT_2.179c
nairṛtyā yāvadaiśvaram SvaT_3.67b
nairṛtyāṃ jvalanaprabham SvaT_2.121d
nairṛtyāṃ diśi cāmuṇḍā SvaT_10.1025c
nairṛtyuttarasāmīpye SvaT_10.144c
naivajānanti mohitāḥ SvaT_10.666d
naiva pāpaṃ ca suvrate SvaT_7.246d
naivedyaṃ vividhaṃ dattvā SvaT_3.87a
naivedyāni nivedayet SvaT_2.131b
naivedyāni nivedayet SvaT_4.44d
naivedyān vividhākārān SvaT_3.96c
noccarecchāstrapaddhatim SvaT_5.51b
nopasargabhayaṃ kvacit SvaT_10.264b
naurivottāraṇaṃ param SvaT_10.682b
naurivottāraṇaṃ param SvaT_10.707d
nyagrodhaphalabhojanāḥ SvaT_10.233d
nyagrodhaśca supārśve tu SvaT_10.196a
nyasitavyā varānane SvaT_5.8b
nyasitavyo varārohe SvaT_2.248c
nyasetkrameṇa deveśi SvaT_2.43a
nyastavyā vīravindate SvaT_2.63b
nyasyāntaḥkaraṇaṃ bhavet SvaT_3.140d
nyasyārghādīn prakalpayet SvaT_3.75d
nyūnātirikte deveśi SvaT_3.120a
nyūnādhikanimittataḥ SvaT_10.421d
pakṣadvayasamujjhitaḥ SvaT_7.86b
pakṣadvayaṃ parityajya SvaT_7.86c
pakṣadvayena māsastu SvaT_11.206a
pakṣadvaye 'pi grahaṇaṃ SvaT_7.88c
pakṣadvaye 'pi deveśi SvaT_7.85a
pakṣamāsāyaneṣu ca SvaT_7.139d
pakṣasaṃdhistvasau jñeyo SvaT_7.69c
pakṣasaṃdhyā tu sā smṛtā SvaT_7.82d
pakṣastu parikīrtitaḥ SvaT_11.205d
pakṣaḥ sa tu vidhīyate SvaT_7.65b
pakṣiṇaḥ kāmarūpiṇaḥ SvaT_10.456d
pakṣiṇaḥ śvāpadādayaḥ SvaT_10.193d
pakṣiṇāṃ garuḍaṃ caiva SvaT_10.383c
pakṣirājo mahābalaḥ SvaT_10.472d
pakṣo māsa ṛtustathā SvaT_4.283d
pakṣo māsaśca velā vi- SvaT_7.4a
paṅktitrayamataḥ śṛṇu SvaT_10.1074b
paṅktitrayaṃ samākhyātam SvaT_10.1086c
paṅktireṣā tṛtīyakā SvaT_10.1061d
pacane dahane caiva SvaT_12.5c
pañcakāraṇarūpeṇa SvaT_11.16c
pañcakāraṇasaṃyuktā SvaT_11.28c
pañcakoṭyo varānane SvaT_10.30b
pañcakonmattasaṃyutām SvaT_13.36d
pañcagavyaṃ caruṃ caiva SvaT_1.10a
pañcagavyaṃ pibet pūrvaṃ SvaT_3.213a
pañcagavyaṃ śiśuḥ pibet SvaT_3.192d
pañcagavyāya pātraṃ tu SvaT_3.54c
pañcagavyena maṇḍalam SvaT_3.70d
pañcagavyena maṇḍalam SvaT_3.77b
pañcagavyena liptvādau SvaT_3.91a
pañcagavyena samprokṣya SvaT_3.67c
pañca cātha catuṣṭayam SvaT_2.212d
pañcatattvādhvavyāpakān SvaT_3.181b
pañcatattvī yadā śodhyā SvaT_5.12c
pañcatriṃśattu narakāḥ SvaT_10.76a
pañcatriṃśatpravakṣyāmi SvaT_10.83a
pañcatriṃśatsmṛtāḥ koṭyo SvaT_10.341a
pañcatriṃśadyadā vaite SvaT_10.77c
pañcadhā tu viparyayaḥ SvaT_11.128b
pañcadhā tu vyavasthitā SvaT_5.80d
pañcadhā tu vyavasthitā SvaT_5.81d
pañcadhā bhedayecca tam SvaT_7.133d
pañcadhāvasthito bindur SvaT_5.78a
pañcapañcakatattvastham SvaT_7.231c
pañcapañcakametaddhi SvaT_7.234a
pañcapañcakalānvitam SvaT_4.379b
pañcapañcakalānvitam SvaT_4.385b
pañcapañcakalānvite SvaT_10.1220b
pañcapañcakasaṃyukto SvaT_6.13c
pañca pañcasu vinyaset SvaT_4.457d
pañca pañcasu sarvāsu SvaT_4.477a
pañca pañcāhutīrhutvā SvaT_10.413a
pañcapraṇavapūrvāntaṃ SvaT_9.11c
pañcapraṇavapūrveṇa SvaT_6.50c
pañcapraṇavasaṃyuktaṃ SvaT_6.50a
pañcapraṇavasaṃyogāj SvaT_6.3c
pañcapraharavāhena SvaT_7.181a
pañca buddhīndriyāṇi tu SvaT_10.924b
pañcabrahmakalābhiśca SvaT_11.11a
pañcabrahmāṅgasahitaḥ SvaT_10.1193a
pañcabrahmāṇyathāṅgāni SvaT_3.19a
pañca brahmānyathāṅgāni SvaT_2.129c
pañcabhirbrahmabhirdevit SvaT_10.385a
pañcabhiśca mahājñānair SvaT_11.11c
pañcabhistāṃstu saṃguṇya SvaT_7.126c
pañcabhistu yutastvebhiḥ SvaT_6.29a
pañcabhiḥ kalaśairbhadre SvaT_4.455c
pañcabhūtātmabhuvanaṃ SvaT_4.270c
pañcamantrakahātanuḥ SvaT_10.1224b
pañcamantramahātanuḥ SvaT_10.1206d
pañcamantramahātanuḥ SvaT_11.302d
pañcamantramahātmanā SvaT_8.29b
pañcamaṃ ca vidhānataḥ SvaT_1.62d
pañcamaṃ yadbhavedvaktraṃ SvaT_1.49c
pañcamaṃ śaktiviṣuvat SvaT_4.317c
pañcamaḥ parikīrtitaḥ SvaT_5.60d
pañcamānte vyavasthitā SvaT_5.66d
pañcame nandinī nāma SvaT_10.994a
pañcamena vibheditaḥ SvaT_1.83d
pañcame pathi deveśi SvaT_10.470a
pañcamo na vahecchabdaḥ SvaT_5.80a
pañcayojanasāhasraṃ SvaT_10.228a
pañcaraṅgakasūtreṇa SvaT_9.57c
pañcarūpāṃ vicintayet SvaT_12.160d
pañca lakṣāṇi kīrtitā SvaT_11.228d
pañcavaktradharaḥ śāntaḥ SvaT_10.1248a
pañcavaktrayutāni ca SvaT_2.107b
pañcavaktrastrilocanaḥ SvaT_10.1227d
pañcavaktraṃ tu saṃkalpya SvaT_2.210a
pañcavaktraṃ viśālākṣaṃ SvaT_2.89c
pañcavaktraṃ śavārūḍhaṃ SvaT_9.7a
pañcavaktraḥ śatāsyaśca SvaT_10.40c
pañcavaktraḥ sutejasko SvaT_10.1154c
pañcavaktrā trilocanā SvaT_10.1159d
pañcavaktrā mahāvīryā SvaT_10.1253a
pañcavaktrā suśobhāḍhyā SvaT_10.1233a
pañcavaktrāstrinetrāśca SvaT_2.120a
pañcavaktrāstrinetrāśca SvaT_10.1243a
pañcavaktrāstrilocanāḥ SvaT_10.1146d
pañcavaktrāḥ smṛtāḥ sarvā SvaT_10.1218c
pañcavaktrāḥ smṛtāḥ sarve SvaT_2.111c
pañcavaktrenduśekharaḥ SvaT_10.1238b
pañcavaktraistrilocanaiḥ SvaT_10.1202d
pañcavaktro mahātanuḥ SvaT_10.1231b
pañcavaktro viśālākṣo SvaT_10.1216a
pañca varṣasahasrāṇi SvaT_11.223c
pañcaviṃśakametacca SvaT_2.46a
pañca vai dakṣiṇāyane SvaT_7.160b
pañcaśiṣyāstathācāryā SvaT_10.1116a
pañcasaṃjñāpratiṣṭhitā SvaT_3.182b
pañcasthānakalātmasu SvaT_4.511d
pañcāgniṃ jalaśāyitām SvaT_12.53d
pañcāṅgena piśācasya SvaT_9.76a
pañcādhipāstu tiṣṭhanti SvaT_10.922a
pañcānāṃ rūpalakṣaṇaṃ SvaT_7.305b
pañcāntakaḥ pañcaśikhaḥ SvaT_10.635a
pañcāntakaikavīrau ca SvaT_10.1067c
pañcābdaṃ pañcadivasaiḥ SvaT_7.177c
pañcārthaṃ guhyamevāhū SvaT_10.1134a
pañcārthāḥ sarvadehinām SvaT_10.927b
pañcāśacca adhojñeyā SvaT_10.620a
pañcāśatkoṭayaścordhvaṃ SvaT_10.619c
pañcāśatkoṭayastu tāḥ SvaT_10.77b
pañcāśatkoṭayo jñeyā SvaT_10.343a
pañcāśatkoṭayo devi SvaT_10.31c
pañcāśattu sahasrāṇi SvaT_10.328a
pañcāśatte yathākramam SvaT_11.139d
pañcāśaducchrayastasya SvaT_10.323a
pañcāśadupari sthitaḥ SvaT_10.439b
pañcāśadbhiśca bhūtale SvaT_10.870d
pañcāśadyojanasthitaḥ SvaT_10.434d
pañcāśadyojanādūrdhvam SvaT_10.424c
pañcāśadyojane te vai SvaT_10.438c
pañcāśadraivataḥ smṛtaḥ SvaT_10.437b
pañcāśītiśca lakṣāṇi SvaT_10.517a
pañcāṣṭakamataḥ param SvaT_9.43d
pañcāṣṭakaṃ mūrtayo 'ṣṭau SvaT_10.976a
pañcāṣṭake purāṇi syuḥ SvaT_10.895a
pañcāṣṭakeṣu ye varṇāḥ SvaT_10.891c
pañcāhaṃ keśavasya ca SvaT_4.545b
pañcāhutiprayogeṇa SvaT_10.416c
pañcaiva parikīrtitāḥ SvaT_7.134b
pañcodghātāṃstato dattvā SvaT_5.61a
paṭahaiḥ kāhalaiścaiva SvaT_10.746a
paṭṭaḥ saṃkula eva ca SvaT_10.48b
paṇavairveṇuvīṇābhir SvaT_10.745c
paṇavaistālavādyaiśca SvaT_10.585c
paṇḍitāśca tathā mūrkhāḥ SvaT_10.244a
patanaṃ dantakośānām SvaT_4.21a
patanaṃ harmyaparvatāt SvaT_4.20b
patayaśca śatātyaye SvaT_11.283d
patākādīrghikākīrṇair SvaT_10.450c
patākādhvajasaṃkulaiḥ SvaT_10.575b
patitāñchvapacānapi SvaT_3.210d
patito nirjharo yathā SvaT_10.1014d
patrāgrato nyasellekhāṃ SvaT_5.27a
patrāṣṭakasamopetaṃ SvaT_2.270c
patrāṣṭake nyasedvarṇān SvaT_5.38c
patrāṣṭake 'pyaghorasya SvaT_9.80c
patreṣvevaṃ samālikhet SvaT_9.80b
pathitrayavyavasthitāḥ SvaT_7.157b
padamekaṃ mantra eko SvaT_4.196a
padaviṃśatirākhyātā SvaT_4.172c
padaṃ gacchantyanāmayam SvaT_1.70d
padaṃ paramamavyayam SvaT_11.90b
padādhvā procyate 'dhunā SvaT_4.251d
padādhvaivaṃ samākhyātaḥ SvaT_4.253c
padārthabhedanaṃ śṛṇu SvaT_4.334b
padārthān bhedayettataḥ SvaT_4.356d
padārthaikādaśī jñeyā SvaT_4.335a
padāsanā tālapādā SvaT_10.838a
padikādaśikā sā ca SvaT_4.254c
pade brāhme vyavasthitam SvaT_11.161d
padaikādaśikā jñeyā SvaT_4.184a
padmakaṃ bhadrameva vā SvaT_7.290d
padmakesarakarṇikāḥ SvaT_3.11d
padmagarbha iti śrutam SvaT_10.800b
padmagarbhanibhāni ca SvaT_10.697d
padmagarbhapuraṃ cāpi SvaT_10.829a
padmagarbhasamaprabhā SvaT_10.813b
padmagarbhasamaprabhe SvaT_10.808b
padmanālanibaddhaiśca SvaT_7.224a
padmanālo 'ntrasañcayaḥ SvaT_15.5b
padmapatrapalāśotthaṃ SvaT_2.156c
padmapatrāyatākṣasya SvaT_10.161c
padmapatrāyatekṣaṇā SvaT_10.834d
padmapatrāyatekṣaṇāḥ SvaT_10.308b
padmapatrāyatekṣaṇāḥ SvaT_10.555b
padmabilvairadhiṣṭhitam SvaT_2.287d
padmamadhye vyavasthitaḥ SvaT_12.105b
padmamālādharasya tu SvaT_10.161b
padmamālāvibhūṣitā SvaT_10.1232d
padmarāgamayo divyaḥ SvaT_10.766a
padmarāgasamadyutiḥ SvaT_10.861b
padmarāgasamaprabham SvaT_10.902b
padmarāgasamaprabhaḥ SvaT_10.529b
padmarāgasamaprabhaḥ SvaT_10.534d
padmarāgākṛtīni ca SvaT_10.695b
padmarāgopaśobhitā SvaT_10.138b
padmaścaiva mahāpadmaḥ SvaT_10.34a
padmaścaiva samākhyātās SvaT_10.221a
padmaṣaṇḍairmanorame SvaT_9.39b
padmahastaḥ sulocanaḥ SvaT_2.75d
padmahastāṃ sulocanām SvaT_3.68b
padmaṃ tatra vicintayet SvaT_2.270b
padmaṃ sakesaraṃ devi SvaT_2.163c
padmākāreṣu divyeṣu SvaT_10.1149c
padmākṛtīni jñeyāni SvaT_10.894a
padmāni cāpyasaṃkhyānīty SvaT_10.5a
padmāvadātarūpiṇyaḥ SvaT_10.722a
padmāṣṭakaṃ tato dikṣu SvaT_5.33a
padmāsane bhagavatī SvaT_10.813a
padmāsanonnatoraskaḥ SvaT_10.1251a
padmāḥ ṣaṭpañcapañcāśat SvaT_10.522a
padminīṣaṇḍamaṇḍitaḥ SvaT_10.550b
padminīṣaṇḍamaṇḍitaiḥ SvaT_10.104d
padmairarbudakoṭibhiḥ SvaT_10.1208b
panasasya rasaṃ pītvā SvaT_10.217c
papāta dharaṇīpṛṣṭhe SvaT_10.484c
paratattvamanāmayam SvaT_7.155b
paratattvamanusmaran SvaT_4.461b
paratattvamabhidhyāyan SvaT_8.17c
paratattvavido ye tu SvaT_10.75a
paratattve tu suvrate SvaT_7.57d
paratattvaikatānatā SvaT_7.253b
parataḥ paramo haṃsaḥ SvaT_6.27a
parataḥ praṇavān pañca SvaT_6.25c
parataḥ sūryasaṃnibham SvaT_10.923d
parato maṇḍalaṃ mahat SvaT_10.930b
paratraivopatiṣṭhate SvaT_7.100d
paradāraratānāṃ ca SvaT_10.55c
paradāraśatāni ca SvaT_12.132d
paradīkṣāṃ pravakṣyāmi SvaT_5.17c
paradharmeṇa vartayet SvaT_7.254d
parapreryāḥ punarbhūyo SvaT_10.1213c
parabhāvanayā nityaṃ SvaT_7.254c
parabhāvādavāpnuyāt SvaT_7.216d
parabhāvena saṃsthitān SvaT_10.1092b
paramāṇupramāṇena SvaT_11.288a
paramāṇusahasrāṃśān SvaT_11.100a
paramāṇuḥ sa ucyate SvaT_10.15d
paramātmatvabodhanā SvaT_4.396b
paramātmani hṛtsthite SvaT_12.144b
paramātmā tadā devi SvaT_11.90c
paramātmātha kathyate SvaT_11.88d
paramātmā śivo 'vyayaḥ SvaT_11.12b
paramātmā śivo 'vyayaḥ SvaT_11.315b
paramātmā śivo haṃsas tv SvaT_6.25a
paramīkaraṇaṃ kuryād SvaT_3.96a
paramīkaraṇaṃ śṛṇu SvaT_3.20b
parameśaniyogācca SvaT_10.973c
parameśamukhodgīrṇaṃ SvaT_10.709a
parameśamukhodbhavā SvaT_4.151b
parameśamukhodbhūtaṃ SvaT_10.683a
parameśasya dhīmataḥ SvaT_11.290d
parameśānasaṃmatāḥ SvaT_10.1045d
parameśena vīrarāṭ SvaT_4.54d
parameśvareṇa pravartitam] SvaT_9.110d
paramo yogasadbhāvo SvaT_7.286c
paralokanimittāya SvaT_7.104a
paravṛttyavalambakaḥ SvaT_7.87b
paravyomni vyavasthitāḥ SvaT_10.1028d
paraśuḥ samudāhṛtāḥ SvaT_14.19d
paraśca kiraṇaścaiva SvaT_10.1199c
paraśca manasā gamya SvaT_4.358c
paraśvāyudhahastakam SvaT_2.92d
parasparamagamyāste SvaT_10.252a
parasparaṃ layaṃ yānti SvaT_11.295a
parasmiṃstejasi vyakte SvaT_4.397c
parahiṃsāratātmanām SvaT_10.55b
paraṃ tattvamanakṣaram SvaT_7.237d
paraṃ tattvamanāmayam SvaT_10.1277d
paraṃ tattvamanusmaran SvaT_2.20b
paraṃ tattvamanusmaret SvaT_2.32d
paraṃ tattvaṃ prakāśate SvaT_7.315d
paraṃ paramakāraṇam SvaT_2.98b
paraṃ paramakāraṇam SvaT_4.397b
paraṃ brahma tato vrajet SvaT_10.533b
paraṃ bhāvaṃ tu saṃgṛhya SvaT_2.36a
paraṃ vairāgyamāśritaḥ SvaT_11.114b
paraṃ śaktyamṛtaṃ kṣobhya SvaT_4.449a
parāṅmukhaṃ karaṃ kṛtvā SvaT_14.3a
parāṅmukhaṃ tu taṃ kṛtvā tv SvaT_14.10c
parāṅmukhaṃ tu trīnvārān SvaT_2.236a
parātīto nirañjanaḥ SvaT_11.14d
parāntaṃ yāvadābhāvya SvaT_2.131a
parāparagataṃ priye SvaT_10.910b
parāparavinirmuktaḥ SvaT_4.390a
parāparavibhāgataḥ SvaT_4.424b
parāparavibhāgataḥ SvaT_10.1029b
parāparavibhāgaśaḥ SvaT_6.27d
parāparavibhāgaṃ tu SvaT_10.666c
parāparavibhāgena SvaT_4.320a
parāparavibhāgena SvaT_5.70a
parāparavibhāgena SvaT_6.41c
parāparavibhūtaye SvaT_8.30b
parāparastu yaḥ kālaḥ SvaT_4.329c
parāpareṇa haṃsena SvaT_6.28a
parābhibhavatāṃ vrajet SvaT_7.198b
parāmṛtamanusmaran SvaT_3.112d
parārdhaguṇitena tu SvaT_11.308b
parārdhaparataḥ sthitaḥ SvaT_4.285 d
parārdhaṃ parikīrtitam SvaT_11.263b
parārdhaḥ sa tu vijñeyaḥ SvaT_11.305a
parāvahastānvahati SvaT_10.460c
parāvahābhidhaṃ vāyuṃ SvaT_10.458c
parā vai saṃprakīrtitāḥ SvaT_10.920b
parā śaktiḥ parāparā SvaT_7.153b
parāṃ vṛttimanudhyāyan SvaT_3.40c
parāṃ śaktiṃ tu saṃkṣobhya SvaT_2.31a
parāṃ śāntimavāpnoti SvaT_9.85a
pariṇāhastataḥ koṭyaḥ SvaT_10.486a
paritaḥ parikalpayet SvaT_3.7d
paritṛptastathaiva ca SvaT_4.445b
parito 'straṃ pravinyasya SvaT_9.19c
parityajya tvadhaḥ sarvaṃ SvaT_7.87c
paridhāpya suvastrāṇi SvaT_2.103c
paridhāpyācanettataḥ SvaT_4.468d
paridhīnviṣṭarāṃstathā SvaT_2.219d
paripākagate karmaṇ- SvaT_11.96c
paripāṭyā tu dātavyaṃ SvaT_2.173c
paripāṭyā samantataḥ SvaT_10.344d
paripāṭyā sthitānāṃ tu SvaT_10.1257a
paripūrṇastu sarvadā SvaT_7.247d
paripūrṇaḥ svabhāvataḥ SvaT_7.255b
paripūrṇendukarṇikam SvaT_7.221b
parimaṇḍalato jñeyaḥ SvaT_10.287a
parimaṇḍalamāgneyaṃ SvaT_10.857c
parimaṇḍalāni dīrghāṇy SvaT_10.688a
parimāṇasthitirbhave SvaT_11.293d
parivārastu tāsāṃ vai SvaT_10.1165a
parivāraḥ prakīrtitaḥ SvaT_1.86d
parivāraḥ smṛtastasya SvaT_10.1217c
parivāritaṃ tathāhyaṇḍaṃ SvaT_10.662a
parivāritā bhagavatī SvaT_10.818a
parivārairna vāhanaiḥ SvaT_12.56b
parivāro 'bhidhīyate SvaT_10.644d
parivāro 'bhidhīyate SvaT_10.780d
parivāro mahātmanām SvaT_10.660d
parivāro yaśasvini SvaT_10.1111d
parivārya pratīhāryaḥ SvaT_10.989a
parivārya mahātmānaṃ SvaT_10.968a
parivārya mahātmānaṃ SvaT_10.1018a
parivārya mahādyutim SvaT_10.796d
parivārya samantataḥ SvaT_10.792d
parivāryopāsate tāṃ SvaT_10.770a
pariviṣṭa ivoḍurāṭ SvaT_10.656b
pariviṣṭo marīcībhis SvaT_10.655a
parivṛto bhūtagaṇaiḥ SvaT_10.940a
parivṛto mahātejā SvaT_10.941c
parivṛttya tato vāsaḥ SvaT_2.18a
pariṣvajanamātreṇa SvaT_10.563a
parisaṃkhyā na vidyate SvaT_10.74b
pare caiva niyuktasya SvaT_4.438a
parecchāsaṃpracoditaḥ SvaT_10.130d
pareṇa samatāṃ vrajet SvaT_7.258b
pare tattve tu bhāvayet SvaT_4.439b
pare tattve niyojayet SvaT_5.16d
pare śṛṇvanti yaṃ devi SvaT_2.147a
paraiśvarye ca niḥspṛhaḥ SvaT_10.61b
paryagnikaraṇaṃ tataḥ SvaT_2.237d
paryaṭetsa yatastataḥ SvaT_10.355b
paryaṭet sarvayoniṣu SvaT_11.85d
paryānukramayogena SvaT_11.315c
parvaṇi prathame siddhaḥ SvaT_8.22c
parvatastu virājate SvaT_10.205b
parvatākṛtirūpāṇi SvaT_10.689a
parvatānāṃ mahātmanām SvaT_10.460b
parvatāntaritāstatra SvaT_10.198c
parvatāṃśca nibodha me SvaT_10.292d
parvataiḥ parivāritā SvaT_10.786b
parvato valayākāro SvaT_10.322c
parvato valayākāro SvaT_10.330c
parvāṅguṣṭhamathāṅgulam SvaT_10.18d
pavanaṃ sā vinirdiśet SvaT_15.30d
pavitraṃ tatra vinyaset SvaT_2.260b
pavitrāṣṭakametaddhi SvaT_10.888a
pavitrā saṃtatadyutiḥ SvaT_10.305d
pavaitrametadvihitam SvaT_2.235a
paśavaḥ pāśabandhanāḥ SvaT_10.362d
paśukāryasya sādhane SvaT_3.160b
paśujñānaparikrāntaṃ SvaT_10.665c
paśupakṣimṛgāścaiva SvaT_10.352c
paśu pracāro vijñeyaḥ SvaT_15.12c
paśubandhaḥ samuddiṣṭaḥ SvaT_10.401c
paśurūrdhvagamotsukaḥ SvaT_4.169d
paśurmukto bhavārṇavāt SvaT_4.437d
paśurvibodhako jñeyaś SvaT_15.10c
paśuṃ saṃgṛhya saṃśodhya SvaT_4.223c
paśūnāṃ caiva goyoniṃ SvaT_10.384a
paśūnyojayate pare SvaT_4.419b
paśūn vai sthāvarāntagān SvaT_11.247d
paśormantraiḥ śivājñayā SvaT_4.128b
paśoryāgaṃ tathaiva ca SvaT_10.1267d
paścātsantarpayeddhoma- SvaT_3.197a
paścādagniṃ nyasedadhaḥ SvaT_3.106b
paścādarghaḥ pradātavyaḥ SvaT_2.136a
paścādātmani saṃyojya SvaT_4.299c
paścāddravyasamanvitam SvaT_3.30d
paścāddhomaḥ prakartavyo SvaT_2.279c
paścādbaliḥ pradātavyo SvaT_3.97c
paścādyajanamārabhet SvaT_2.155b
paścimaṃ tu vicintayet SvaT_2.96d
paścimaṃ vadanaṃ dhyāyed SvaT_12.132a
paścimaḥ sandhirevaṃ hi SvaT_11.229c
paścime gandhamādanaḥ SvaT_10.784b
paścime 'ṇḍasya yo rudro SvaT_10.652a
paścime dharmarājasya SvaT_10.140c
paścimena jaleśasya SvaT_10.134c
paścime nityakarmāṇi SvaT_2.247a
paścimeneśarājasya SvaT_10.159a
paśyanti tārakamiva SvaT_12.110a
paśyetṣaṇmāsajīvitaḥ SvaT_7.266d
paśyetṣaṇmāsajīvitaḥ SvaT_7.268b
paśvarghe ca prakalpyaivaṃ SvaT_3.49a
paśvarthaṃ kheditā mayā SvaT_4.208d
paśvarthaṃ yajña ārabdha SvaT_2.262a
paśvarthāya kṛtaṃ yattu SvaT_4.55c
pāke prakāśakatve ca SvaT_7.154a
pācayetsarvapākaṃ hi SvaT_7.154c
pāñcarātraṃ ca vaidikam SvaT_11.180b
pāṇḍurābhrapratīkāśaḥ SvaT_10.782a
pāṇḍurogaśca jāyate SvaT_7.194d
pātayedāhutitrayam SvaT_4.67b
pātayed bhūdharānapi SvaT_6.55d
pātayed bhairaveṇa tu SvaT_3.112b
pātālatalasaṃsthāśca SvaT_3.208a
pātālapatayaśca ye SvaT_11.238b
pātālasaptake jñeyās SvaT_10.114a
pātālaṃ parikīrtitam SvaT_10.116b
pātālaṃ siddhasevitam SvaT_10.108b
pātālānāṃ tathā priye SvaT_11.230b
pātālāni tataścordhve SvaT_10.347a
pātālāni samantataḥ SvaT_11.240b
pātālāntaravāsinaḥ SvaT_10.112d
pātālā hāṭakeśvaraḥ SvaT_9.43b
pātālā hāṭakeśvaraḥ SvaT_9.109d
pātrasampuṭamadhyasthān SvaT_3.189a
pātrāṇāṃ tritayaṃ kalpyaṃ SvaT_3.48c
pātre bhāgatrayaṃ nyaset SvaT_2.249d
pātre saṃsthāpya rakṣayet SvaT_2.258d
pādakāḥ siṃharūpāste SvaT_2.62c
pādadhūliṃ tu sādhyasya SvaT_13.31a
pādapādavihīnāśca SvaT_11.170c
pādamātrastvasau bhavet SvaT_4.353b
pādayordūrasaṃcāraṃ SvaT_12.91c
pādalepāñjanādyā vai SvaT_2.244a
pādāntaṃ ca vibhāgaśaḥ SvaT_2.19b
pādāntaṃ caiva vinyasya SvaT_2.52a
pādārdhena divi sthitā SvaT_10.820b
pāduke ajinādi ca SvaT_10.452b
pādena tu na saṃspṛśet SvaT_5.49d
pādenendrasya devasya SvaT_10.820a
pādenaikena tiṣṭhati SvaT_10.844d
pādendriyeṇa gamyante SvaT_12.12c
pādaiścaiva samunnataiḥ SvaT_10.600d
pādaiḥ padmadalopamaiḥ SvaT_10.556d
pādau sahacarau viduḥ SvaT_15.8b
pādau hastau tathā nāsāṃ SvaT_1.52c
pādyamācamanaṃ cārghaṃ SvaT_2.101a
pāne nasye pradātavyaṃ SvaT_9.102c
pāne nasye pradātavyaṃ SvaT_9.103c
pāne nasye prayojayet SvaT_9.105b
pāpasaṃghātamulbaṇam SvaT_9.10d
pāpiṣṭhaḥ śāstravarjitaḥ SvaT_1.16d
pāyurvai ceṣṭate sadā SvaT_12.13b
pāyuvyādhivināśakaḥ SvaT_12.92b
pāyau mitraḥ sito dhyātaḥ SvaT_12.92a
pārameśvara eva ca SvaT_10.1199d
pāriyātre 'rbude tathā SvaT_9.36d
pārivrājyaṃ tato 'nteṣṭim SvaT_10.409a
pārthivaṃ tattvamucyate SvaT_10.620d
pārthivādyaṃ ca suvrate SvaT_10.1264d
pārthivādye tu suvrate SvaT_11.55d
pārthiveṣu vyavasthitā SvaT_10.820d
pārśvayorubhayorapi SvaT_1.51d
pārśveṣu bhrāmayedrekhāṃ SvaT_5.29c
pārṣṇyadhohastasaṃyogād SvaT_3.6a
pārṣṇyā bhūmigatān hanyāt SvaT_3.6c
pālayanta imāḥ prajāḥ SvaT_10.335b
pāvano hyandhakārakaḥ SvaT_10.309b
pāśakarma tato vakṣye SvaT_3.163a
pāśacchedastathāsinā SvaT_4.164d
pāśacchede 'pi dāpayet SvaT_4.129b
pāśacchede vidhistasya SvaT_4.131a
pāśajālamanantakam SvaT_4.432b
pāśajālāvatāritam SvaT_10.664b
pāśajāle tvanantake SvaT_4.169b
pāśatrayaviyojikā SvaT_4.149b
pāśabandhanasūtrakam SvaT_3.42d
pāśabandhanasūtrakam SvaT_3.163d
pāśamantravivarjitam SvaT_11.193b
pāśamudrāṃ nibodha me SvaT_14.6d
pāśavicchattikārakam SvaT_4.80b
pāśasūtrakamādāya SvaT_4.91c
pāśastu kathito hyeṣa SvaT_14.7c
pāśahastaṃ vicintayet SvaT_9.33d
pāśahasto mahābalaḥ SvaT_10.632b
pāśahā sa śivaḥ smṛtaḥ SvaT_3.35b
pāśāṅkuravināśanam SvaT_4.59d
pāśāṅkuśadharastathā SvaT_10.26d
pāśāṅkuśadharaṃ devaṃ SvaT_2.91a
pāśāṅkuśadharaṃ devaṃ SvaT_9.8a
pāśā dehe tu māyīyāḥ SvaT_4.129c
pāśānāṃ tāḍanaṃ kāryaṃ SvaT_3.178a
pāśānāṃ dīpanaṃ bhavet SvaT_3.185b
pāśānāṃ bandhanārthāya SvaT_3.159c
pāśān saṃrakṣa he vibho SvaT_3.189d
pāśān saṃsthāpya pātre tu SvaT_3.188c
pāśā yatra sthitāstvime SvaT_3.174b
pāśāvalokanaṃ tyaktvā SvaT_4.434a
pāśāścaivātra saṃsthitāḥ SvaT_10.1131d
pāśāstu trividhā bhāvyā SvaT_3.175a
pāśo bhinnāñjananibhaḥ SvaT_14.23c
pāśo 'mbareṣakaścaiva SvaT_10.90a
piṅgabhrūśmaśrulocanam SvaT_12.128b
piṅgabhrūśmaśrulocanaḥ SvaT_10.24b
piṅgalaśca tathāparaḥ SvaT_10.1084b
piṅgalaṃ kṛṣṇameva ca SvaT_7.267b
piṅgalaḥ khādako haraḥ SvaT_10.626b
piṅgalā nāma vai purī SvaT_10.143d
piṅgalā madhyamā nāḍī SvaT_3.149a
piṅgalāmadhyamārgeṇa SvaT_3.22a
piṅgalaikasthito vahet SvaT_7.175b
piṅgākṣo lohitagrīvo SvaT_10.530c
piṇḍasyāpādanaṃ jāteḥ SvaT_4.76a
piṇyākaṃ nimbapattrāṇi SvaT_6.77a
pitaraṃ sṛṣṭikartāraṃ SvaT_15.13a
pitaro mānavaiḥ saha SvaT_11.289b
pitāmaha ivāparaḥ SvaT_10.780b
pitāmahasya pakṣaikaṃ SvaT_4.545c
pitāmaho yatra devaḥ SvaT_10.969a
pitṛṇāṃ caiva tarpaṇam SvaT_12.45d
pitṛdevapathohyeṣa SvaT_10.340a
pitṛdevamaharṣibhiḥ SvaT_10.477b
pitṛdevārcane bhaktir SvaT_10.65a
pitṛmārgastathottare SvaT_7.149d
pitṝṇāṃ tadahorātram SvaT_11.208a
pidhāya sthāpayet priye SvaT_3.118b
pinākaṃ parikīrtitam SvaT_14.9d
pinākī tridaśādhipaḥ SvaT_10.624d
pipīlakaṇṭakāvedho SvaT_7.327a
pippalādāśca saumitrir SvaT_10.1077a
pibanti madirāmṛtam SvaT_10.319d
pibantīkṣurasaṃ tatra SvaT_10.313a
pibedvai viṣadūṣitaḥ SvaT_9.108b
piśācāstatra saṃsthitāḥ SvaT_10.144b
piśācāṃśaśchalānveṣī SvaT_8.9a
piśācāḥ skandadehajāḥ SvaT_10.442d
piśācebhyaḥ sahasrāṃśān SvaT_10.847a
piśāceṣu tadardhena SvaT_10.846c
piśāceṣvīśvaro mahān SvaT_10.938b
piśāco romajananaḥ SvaT_15.6c
pīṭhaṃ saṃkalpyayebudhaḥ SvaT_4.462d
pīṭheśāḥ pīṭhamardakāḥ SvaT_2.114b
pīḍanaścaivakumbhīraḥ SvaT_10.39c
pītakaṃ gandhatanmātraṃ SvaT_12.96c
pītakauśītakīprakhyaṃ SvaT_10.950a
pītamālyānulepanaḥ SvaT_10.780d
pītamālyāṃśukavatī SvaT_10.717c
pītavāsā janārdanaḥ SvaT_10.160b
pītavāsā mahādyutiḥ SvaT_10.774b
pītahemāṃśukavatī SvaT_10.768a
pītaṃ vanditameva ca SvaT_15.18d
pītāmbaradharaṃ devaṃ SvaT_2.77a
pītāmbaradharaḥ śrīmān SvaT_10.777a
pītāmbaradharaḥ śrīmān SvaT_10.780c
pītāmbaradharā devī SvaT_10.834c
pītā raktā tathā kṛṣṇā SvaT_12.159c
pītāḥ śuklāśca vijñeyāḥ SvaT_10.892c
pītvā tyajati tadlimbaṃ SvaT_7.72a
pīnakaṇṭhasamāśritaiḥ SvaT_10.559d
pīnavakṣaḥsthaloruśca SvaT_10.598a
pīnavakṣā gadādharaḥ SvaT_10.544d
pīnaśroṇipayodharāḥ SvaT_10.722b
pīnaskandho mahābhujaḥ SvaT_10.598b
puṭadvayaviniḥsṛtam SvaT_7.159d
puṇyapāpavivarjitaḥ SvaT_7.248b
puṇyapāpairvartamāna SvaT_12.144c
puṇyāpuṇyodayo devi SvaT_7.4c
puṇyāḥ puṇyajalodvahāḥ SvaT_10.318d
puṇye dharmiṣṭhasaṃvāse SvaT_7.289a
putrakācāryayoḥ sthitā SvaT_4.90d
putrakāṇāṃ bhavedekā SvaT_4.542a
putrakāṇāṃ sādhakānāṃ SvaT_4.544a
putrako vimalaḥ smṛtaḥ SvaT_15.2d
putrajāniḥ kṛtāhvā ca SvaT_6.70a
putrajīvakamauktikaiḥ SvaT_2.148b
putramitrakalatrāṇi SvaT_11.115a
putraḥ soddyotakaḥ smṛtaḥ SvaT_15.17d
pudgalāśca tathāvidhāḥ SvaT_4.115b
punaragnau paribhrāmya SvaT_2.229c
punaranyannibodha me SvaT_9.83d
punarāpūrya saṃsthitā SvaT_10.999b
punarāyānti mānuṣam SvaT_10.516b
punarudghāṭite netre SvaT_10.174c
punarūrdhve dhruvaṃ jñeyaṃ SvaT_10.1179c
punareva tu hṛtsthau hi SvaT_7.323a
punareva tridhā kuru SvaT_4.328d
punareva nivartate SvaT_2.141b
punareva pravakṣyāmi SvaT_7.144c
punareva vadāmyaham SvaT_6.25d
punarevaṃ vidhīyate SvaT_7.38d
punargarbhe samālikhya SvaT_9.87a
punarjātastridhā priye SvaT_11.75b
punardhāmnā tu dāpayet SvaT_4.133d
punarnyūnātiriktārthaṃ SvaT_2.279a
punarbadhnāti ceśvaraḥ SvaT_12.51b
punarmārtyaṃ punaḥ svargyaṃ SvaT_12.47c
punarmudrāṃ pradarśayet SvaT_2.105b
punarvakṣyāmi suvrate SvaT_11.48d
punarvāmena rocayet SvaT_4.47d
punarvinirgatāścānyā SvaT_7.9c
punarvibhāgaṃ nāpnoti SvaT_4.441a
punarveṣṭaya ṭhakāreṇa SvaT_9.88c
punarhimavatārādhya SvaT_10.999c
punaśca kathayāmi te SvaT_7.130d
punaśca kathayāmi te SvaT_11.84b
punaśca kathayāmi te SvaT_11.213b
punaśca kathayāmi te SvaT_11.225b
punaśca śṛṇu suvrate SvaT_11.45d
punaśca saṃharejjagat SvaT_11.300d
punaśca sādhako devi SvaT_1.59c
punaścādhaḥ pravartate SvaT_7.37b
punaścābhyantare trayaḥ SvaT_7.296b
punaścāṣṭau tu ye buddher SvaT_11.140a
punaścaiva kalā nyaset SvaT_4.458b
punaścaiva nibodha me SvaT_11.255d
punaścaiva sṛjejjagat SvaT_11.299d
punaścordhvaṃ mukhaṃ kalpyaṃ SvaT_1.47a
punastasya visarjanam SvaT_13.45f
punastena nivartate SvaT_6.21d
punastenāhutitrayāt SvaT_4.118b
punastryakṣaravinyāsaṃ SvaT_9.82c
punaḥ punaścādhvamadhye SvaT_10.357a
punaḥ pūrṇāhutiṃ caiva SvaT_2.268a
punaḥ saṃhāra eva ca SvaT_11.185d
pumbhāvaṃ tamanuprāpya SvaT_11.100c
purakāśe vyavasthitā SvaT_10.177d
purakoṭisahasraistu SvaT_10.117a
purakoṭisahasraistu SvaT_10.166c
purakoṭyarbudairvṛtam SvaT_10.1219b
puravaraiḥ sarvatobhadraiś SvaT_10.1211c
puraścaryānimittāya SvaT_7.104c
puraśreṣṭhairanekaistu SvaT_10.1244a
puraṃ tasya prakīrtitam SvaT_10.95b
puraṃ tasyāḥ prakīrtitam SvaT_10.851d
puraṃ pradhānamityuktaṃ SvaT_11.101a
puraḥsthito mahātejā SvaT_10.772c
purāṇānyakhilāni tu SvaT_10.531b
purāṇāṃ tu samūhakam SvaT_10.686b
purāṇi daśa sapta ca SvaT_4.184b
purā proktaṃ mayā tava SvaT_10.707b
purī kṛṣṇāvatī smṛtā SvaT_10.144d
purī nāmnāmarāvatī SvaT_10.132d
purī nāmnā mahodayā SvaT_10.135d
purī nāmnā yaśovatī SvaT_10.136b
purīstvatra bravīmi te SvaT_10.326b
purī haimī sukhāvatī SvaT_10.145d
puruṣasya kalā hyetāś SvaT_1.55c
puruṣasya yakāro vai SvaT_5.5c
puruṣaṃ tvavagūhayet SvaT_4.22d
puruṣaṃ sā vinirdiśet SvaT_15.28b
puruṣaḥ kaluṣāśayaḥ SvaT_12.73b
puruṣākṛtīni cānyāni SvaT_10.688c
puruṣāccātimārgākhyaṃ SvaT_11.44c
puruṣādhiṣṭhitāni tu SvaT_2.45b
puruṣārthaprasiddhaye SvaT_4.130b
puruṣārthaṃ vicāryāśu SvaT_8.29c
puruṣeśau ca devasya SvaT_3.16c
puruṣaiśca mahākāyair SvaT_10.105c
puruṣo 'tharva ucyate SvaT_11.42d
puraikādaśakaṃ sthitam SvaT_10.710b
purairhemārkasaprabhaiḥ SvaT_10.150d
puryaśca yāḥ samākhyātā SvaT_10.166a
puryaṣakāṃśaṃ vinyasya SvaT_4.180a
puryaṣṭakasamāyogāt SvaT_11.85c
puryaṣṭakendriyaiḥ sārdham SvaT_10.975c
puryaṣṭāṃśaṃ nivedayet SvaT_4.138d
puryaṣṭāṃśādviśuddhyati SvaT_4.206d
pulastyaḥ pulahaḥ kratuḥ SvaT_10.506b
puṣkaradvīpaguṇitaḥ SvaT_10.327c
puṣkaraṃ naimiṣaṃ tathā SvaT_10.853d
puṣkarākhye niveśitau SvaT_10.322b
puṣkarāṇi ca deveśi SvaT_2.59a
puṣkarāṇi ca śaktīśca SvaT_3.12a
puṣkarāvartakā nāma SvaT_10.459c
puṣṭiṃ tasmātsamārabhet SvaT_7.115d
puṣṭiṃ varṣati dehinām SvaT_10.437d
puṣṭyarthaṃ caiva sādhayet SvaT_7.111d
puṣpagandhādinā pūjya SvaT_4.104a
puṣpadantagaṇeśādyair SvaT_10.593a
puṣpadantastathaiva ca SvaT_10.471b
puṣpadhūpādibhirnītvā SvaT_3.116a
puṣpadhūpaiḥ prapūjayet SvaT_9.56d
puṣpapātavaśānnāma SvaT_4.62c
puṣpapātavaśānnāma SvaT_8.13a
puṣpapātāṃśa eva ca SvaT_8.1d
puṣpaprakaradhūsarāḥ SvaT_10.553b
puṣpaprakaralālitām SvaT_1.29b
puṣpaprakarasaṃkīrṇe SvaT_9.13a
puṣpaprakarasaṃkulam SvaT_10.584b
puṣpaprakṣepaṇaṃ tataḥ SvaT_3.5b
puṣpamādāya suvrate SvaT_2.22b
puṣpamāleva sā bhāti SvaT_10.475c
puṣpayuktena tāḍayet SvaT_4.69b
puṣpavastravibhūṣaṇaiḥ SvaT_10.566d
puṣpasragdāmabhūṣitaḥ SvaT_3.3b
puṣpahastaḥ (...) guruṃ tataḥ SvaT_4.2b
puṣpaṃ tasyopariṣṭāttu SvaT_2.192c
puṣpaṃ dattvā srugagre tu SvaT_4.421c
puṣpaṃ devāya ni.kṣipet SvaT_4.524d
puṣpaṃ pāṇau pradadyāttu SvaT_4.479c
puṣpaṃ pāṇau pradāpayet SvaT_3.190b
puṣpaṃ pāṇau pradāpayet SvaT_4.61d
puṣpaṃ pāṇau pradāpayet SvaT_4.451b
puṣpaṃ pāṇau pradāpayet SvaT_4.503b
puṣpaṃ prāṇau pradāpayet SvaT_3.126d
puṣpaṃ saṃgṛhya devena SvaT_2.224a
puṣpaṃ saṃgṛhya bhāvitaḥ SvaT_2.26b
puṣpākṣatatilairyuktaṃ SvaT_2.260a
puṣpāgre jalabinduvat SvaT_4.218b
puṣpāṇi divyagandhīni SvaT_3.41c
puṣpādibhiraśeṣaistu SvaT_4.222c
puṣpādibhiḥ samabhyarcya SvaT_2.226c
puṣpādibhiḥ samabhyarcya SvaT_4.207c
puṣpādibhiḥ sudhūpādyair SvaT_2.191a
puṣpādyairardhapaścimam SvaT_4.51b
puṣpādyaiḥ pūjayitvā taṃ SvaT_4.509c
puṣpādyaiḥ praṇavena tu SvaT_4.43b
puṣpeṇa tāḍayenmūrdhni SvaT_3.179a
puṣpeṇa praṇavāsanam SvaT_3.130b
puṣpairnānāvidhaiḥ śubhrair SvaT_2.104c
puṣpairvibhītatarujair SvaT_6.78c
puṣpaiścaiva kadambajaiḥ SvaT_2.286d
puṣpaiḥ kumbhapramāṇaiśca SvaT_10.190a
puṣpaiḥ saṃpūjya tarpayet SvaT_4.204d
puṣpodakasamanvitam SvaT_4.500b
puṣyarkṣeṇa tu grāhayet SvaT_6.60b
puṣyarkṣeṇa niyuñjīta SvaT_6.71a
puṃbhāvenopabṛṃhitam SvaT_2.40d
puṃsaḥ kalpanamevaṃ hi SvaT_2.206a
puṃsaḥ saṃsāravartmani SvaT_11.141b
puṃstattvaṃ prakṛtistathā SvaT_11.64b
puṃstattvādyāvanmāyāntaṃ SvaT_4.171c
pūjanaṃ gandhapuṣpādyaiḥ SvaT_2.186c
pūjanaṃ tarpaṇaṃ cāgnau SvaT_4.228a
pūjanaṃ bahusaṃmānaṃ SvaT_7.199a
pūjanaṃ mūlamantreṇa SvaT_4.186a
pūjanaṃ hṛdayena tu SvaT_2.203d
pūjanādau tathaiva ca SvaT_4.78d
pūjanārho bhavettu saḥ SvaT_3.146b
pūjayā japahomena SvaT_7.284c
pūjayitvā tu vārdhanīm SvaT_3.79b
pūjayitvā pavitrādyais SvaT_3.94c
pūjayitvā varānane SvaT_3.200b
pūjayitvā vidhānena SvaT_3.164c
pūjayet kusumādibhiḥ SvaT_4.182d
pūjayettān prayatnataḥ SvaT_3.89d
pūjayettāṃ yathākramam SvaT_3.47b
pūjayetparameśvaram SvaT_4.222b
pūjayet parameśvaram SvaT_13.3b
pūjayetpuṣpagandhādyaiḥ SvaT_4.167a
pūjayetpūrvavidhinā SvaT_9.48a
pūjayetpraṇavena tu SvaT_2.222d
pūjayedgandhapuṣpādyair SvaT_4.61a
pūjayedgaṃdhapuṣpādyair SvaT_2.195c
pūjayeddevadeveśaṃ SvaT_2.54c
pūjayedbhairavaṃ devaṃ SvaT_4.459c
pūjayedbhairaveṇa tu SvaT_2.239d
pūjayedbhairaveṇa tu SvaT_3.115d
pūjayedbhairaveṇa tu SvaT_3.124d
pūjayedbhairaveṇaiva SvaT_3.125c
pūjāgnijapayuktasya SvaT_15.32c
pūjā śāstoditā yathā SvaT_4.519d
pūjā suvipulā kāryā SvaT_2.168a
pūjāstutiparāyaṇāḥ SvaT_10.266b
pūjāhomajapādikam SvaT_4.33b
pūjāhomajapādikam SvaT_7.74d
pūjāhomajapādikam SvaT_7.99d
pūjāhomajapena ca SvaT_7.141b
pūjāhomarato nityaṃ SvaT_2.289a
pūjāhomopacārādyān SvaT_4.508c
pūjitaṃ vā prapaśyati SvaT_4.16d
pūjitā yoginīvṛndaiḥ SvaT_10.605c
pūjitairgaṇarudraiśca SvaT_10.601a
pūjyante sarvakarmasu SvaT_10.1169b
pūjyā gandhādibhistataḥ SvaT_4.160b
pūjyānyagnidalādiṣu SvaT_3.76b
pūṇā tu bhairaveṇaiva SvaT_2.267c
pūtimāṃsaḥ parastathā SvaT_10.84d
pūrakaṃ kumbhakaṃ kṛtvā SvaT_4.300a
pūrakaṃ kumbhakaṃ kṛtvā SvaT_4.362c
pūrakeṇa prayogeṇa SvaT_2.144a
pūrakeṇa viśeddhṛdi SvaT_3.52d
pūrakeṇa viśeddhṛdi SvaT_4.72d
pūrakeṇa hṛdi nyasya SvaT_4.528a
pūrakeṇātha saṃkumbhya SvaT_4.177a
pūraṇaṃ tena kartavyaṃ SvaT_2.185a
pūrayettu varānane SvaT_3.45d
pūrayedbhairaveṇaiva SvaT_4.112a
pūrayedvai jagaddehān SvaT_12.89a
pūrṇacandranibhākārair SvaT_10.580c
pūrṇayā juhuyācchikhām SvaT_4.220d
pūrṇaṃ caiva samuddhāraṃ SvaT_10.421a
pūrṇāmekāṃ pradāpayet SvaT_2.257d
pūrṇāmekāṃ prapātayet SvaT_2.278b
pūrṇāhutiprapātanam SvaT_4.31b
pūrṇāhutiprayogaṃ tu SvaT_4.419c
pūrṇāhutiprayogeṇa SvaT_8.17a
pūrṇāhutiprayogena SvaT_4.488c
pūrṇāhutisamuddhāraṃ SvaT_4.165a
pūrṇāhutiṃ tato dattvā SvaT_4.66c
pūrṇāhutiṃ tu pātayet SvaT_4.513b
pūrṇāhutiṃ prapātayet SvaT_4.530b
pūrṇāhutiṃ śivenaiva SvaT_4.132c
pūrṇāhutyānutarpayet SvaT_3.157b
pūrṇāhutyaikayaivāsau SvaT_4.419a
pūrṇāṃ sampūrya vidhivad SvaT_10.1274c
pūrṇendurātapatraṃ ca SvaT_10.592a
pūrtadharmarataḥ sadā SvaT_8.10b
pūryamāṇaṃ vicintayet SvaT_7.223d
pūryetābhyantareṇa tu SvaT_7.296d
pūrvakarmavaśādbudhaḥ SvaT_11.111b
pūrvato yāvadīśāntaṃ SvaT_3.17c
pūrvadṛṣṭaṃ na jānāti SvaT_7.282c
pūrvadhyānasvarūpataḥ SvaT_12.121d
pūrvannāḍisaṃdhānaṃ tad SvaT_4.65c
pūrvapatraṃ prasādhyavam SvaT_5.26a
pūrvapaścāttataṃ sūtraṃ SvaT_5.28c
pūrvapaścāyate smṛte SvaT_10.221d
pūrvabījasamanvitaḥ SvaT_12.87d
pūrvabījasamanvitaḥ SvaT_12.147b
pūrvabījasahadhyānā SvaT_12.113c
pūrvabījena saṃyutam SvaT_12.139b
pūrvabhāgaṃ gṛhītvā tu SvaT_2.10a
pūrvabhāgaṃ tato 'streṇa SvaT_2.8c
pūrvabhāge vyavasthitau SvaT_10.208d
pūrvamadhyāparānvahnau SvaT_2.208c
pūrvamardhaṃ tvahaḥ proktaṃ SvaT_7.78a
pūrvamavāvatīrṇāsi SvaT_10.1005a
pūrvayaiva vyavasthayā SvaT_11.249d
pūrvarūpasamopetaṃ SvaT_9.96c
pūrvarūpaṃ dhruveṇa tu SvaT_3.12d
pūrvavaktre tu homayet SvaT_2.244d
pūrvavaktre 'pyathaivaṃ syād SvaT_2.242a
pūrvavacca pramāṇenna SvaT_10.931a
pūrvavacca varānane SvaT_7.64d
pūrvavaccāsanasthasya SvaT_4.227a
pūrvavacchodhanaṃ tathā SvaT_3.99b
pūrvavat kramayogena SvaT_7.40c
pūrvavatkramayogena SvaT_7.79a
pūrvavat praviśedgṛham SvaT_4.1d
pūrvavat sakalīkṛtya SvaT_4.29c
pūrvavatsakalīkṛtya SvaT_4.465a
pūrvavatsādhayitvā tu SvaT_9.15a
pūrvavaddvyāpakaṃ tasya SvaT_4.177c
pūrvavadbhairaveṇa tu SvaT_4.165b
pūrvavanmānasaṃ yāgam SvaT_3.10a
pūrvasandhyāpi tatsamā SvaT_11.229d
pūrvasaṃdhyā bhavettataḥ SvaT_7.39d
pūrvasaṃskṛtapātre tu SvaT_3.58c
pūrvasaubhyāgrabhāgābhyāṃ SvaT_2.192a
pūrvasyāṃ diśi saṃsthitam SvaT_2.171d
pūrvaṃ ca dakṣiṇaṃ caiva SvaT_1.48a
pūrvaṃ te kathitā mayā SvaT_10.934b
pūrvaṃ te varavarṇini SvaT_12.167b
pūrvaṃ paścāttathaiśordhvaṃ SvaT_3.194c
pūrvaṃ pītaṃ smṛtaṃ devi SvaT_2.121a
pūrvaṃ brahma prasādhyaṃ tu SvaT_5.28a
pūrvaṃ vai kathitastava SvaT_11.5d
pūrvaṃ vai kathitā devi SvaT_10.1132a
pūrvaṃ vai kathito mayā SvaT_12.162d
pūrvaṃ saṃtarpya cārpayet SvaT_4.137b
pūrvaṃ hi kathitā mayā SvaT_7.27b
pūrvācāryānnamaskṛtya SvaT_7.290a
pūrvādārabhya kramaśo SvaT_10.334c
pūrvādārabhya niṣkrāntāḥ SvaT_10.295c
pūrvādikramayogena SvaT_10.623c
pūrvādidaśadigrudrāḥ SvaT_10.646c
pūrvādīśānagocaram SvaT_10.890b
pūrvādīśānaparyantam SvaT_3.210a
pūrvādīśānaparyantaṃ SvaT_2.176c
pūrvādīśāntakaṃ kṣipet SvaT_3.207b
pūrvādīśāntakāvadhi SvaT_3.18b
pūrvādīśāntagānkramāt SvaT_10.1161b
pūrvādīśāṃśtataḥ kramāt SvaT_5.38d
pūrvādyā uttarāntakāḥ SvaT_10.183b
pūrvādyuttaraparyantā SvaT_10.1254a
pūrvānanamabhidhyāyet SvaT_12.126a
pūrvārakātsamārabhya SvaT_9.24c
pūrvāśirā gṛhī kāryo SvaT_3.203c
pūrvāsyena trisaṃkhyayā SvaT_2.210d
pūrvāhṇe viṣuvattvekaṃ SvaT_7.168c
pūrvāhne grāhayecchāyām SvaT_5.30a
pūrveṇa mālyavānmeroḥ SvaT_10.205a
pūrveṇa vidhināhutiḥ SvaT_4.185d
pūrveṇendrasya vikhyātā SvaT_10.132c
pūrveṇaiva tu somasya SvaT_10.156a
pūrveśāntamanukramāt SvaT_10.873b
pūrve sītā samuddiṣṭā SvaT_10.181c
pūrvoktakramayogena SvaT_7.38a
pūrvoktadevatā devi SvaT_9.54c
pūrvoktadravyasaṃghātaiḥ SvaT_13.3a
pūrvoktabhūpradeśe ca SvaT_9.12c
pūrvoktarūpakadhyānāt SvaT_4.273c
pūrvoktalakṣaṇaṃ yaśca SvaT_4.272c
pūrvoktalakṣaṇenaiva SvaT_10.1275a
pūrvoktalakṣṇairdevi SvaT_7.328a
pūrvoktavidhinā kramāt SvaT_4.299b
pūrvoktavidhinā pūjya SvaT_4.44c
pūrvoktaṃ karma vai kṣipram SvaT_9.46a
pūrvoktaṃ ca idaṃ sarvaṃ SvaT_4.404a
pūrvoktā bhairavāścāṣṭau SvaT_7.46c
pūrvoktena vidhānena SvaT_2.159a
pūrvoktena vidhānena SvaT_3.94a
pūrvoktena vidhānena SvaT_5.36a
pūrvoktena vidhānena SvaT_5.38a
pūrvoktairvarṇakaiḥ śubhaiḥ SvaT_9.13d
pūrvottarapadairvākyais SvaT_8.32a
pūrvodaye tu saṃprāpte SvaT_7.172c
pūrvoddhṛtena mantreṇa SvaT_3.138a
pūvoktakaraṇena tu SvaT_7.86d
pūṣā caiva yaśasvinī SvaT_7.15d
pūṣā viṣṇurgabhastimān SvaT_10.494b
pṛthak pātravyavasthitaḥ SvaT_4.538d
pṛthakpātrasthitānyeva SvaT_3.56c
pṛthagbhedena teṣāṃ tu SvaT_5.18c
pṛthagvṛttiprabhedena SvaT_7.12a
pṛthagvyāptiṃ vibhāvayet SvaT_4.98b
pṛthivīpurapālane SvaT_10.448d
pṛthivīṃ śodhayedbudhaḥ SvaT_5.61b
pṛthivyāgandhaliptāṅgaḥ SvaT_10.591a
pṛthivyādikalā jñeyā SvaT_4.98c
pṛthivyādikramānnyaset SvaT_4.100d
pṛthivyādighaṭāsayirvā SvaT_4.467c
pṛthivyādi śivāntaṃ ca SvaT_12.2c
pṛthivyādiśivāntāni SvaT_5.3a
pṛthivyādiśivāvadhau SvaT_10.1257b
pṛthivyādīni tattvāni SvaT_4.457c
pṛthivyādyaṃ tu suvrate SvaT_5.55b
pṛthivyādyaiśca pañcabhiḥ SvaT_4.491b
pṛthivyāpastathā tejo SvaT_11.129a
pṛthivyāṃ saṃvyavasthitāḥ SvaT_11.169d
pṛthvī kaṭhinarūpeṇa SvaT_12.3a
pṛthvī pañcaguṇotkaṭā SvaT_12.4b
pṛthvīṃ kaṭhinarūpeṇa SvaT_12.83c
pṛṣṭhe corasi vinyased SvaT_1.50c
paiśācaṃ kramataḥ śodhyaṃ SvaT_10.382c
paiśācaṃ parikīrtitam SvaT_11.164d
paiśācaṃ rākṣasaṃ yākṣaṃ SvaT_10.351a
paiśācaṃ rākṣāsaṃ yākṣaṃ SvaT_10.971c
paiśācādyā adhiṣṭhitāḥ SvaT_11.158f
paiśunyānṛtacetasām SvaT_10.57d
pauṇḍarī kauśikī gaurī SvaT_10.311c
pauruṣaṃ caiva sāṃkhyānāṃ SvaT_11.70a
pauruṣaṃ tu janārdanaḥ SvaT_11.46d
pauruṣaṃ daśasāhasraṃ SvaT_10.670a
pauruṣeye tu śodhyāste SvaT_10.1105c
paurṇamāsī tathā jñeyā SvaT_10.401a
paurṇamāsī tu vijñeyā SvaT_7.81a
paurṇamāsyāṃ yathā sandhyā SvaT_10.713c
'pyahaṅkāre vyavasthitaḥ SvaT_12.69d
prakāśabhāvaḥ sattvaṃ ca SvaT_12.65a
prakāśayati vastūni SvaT_10.367c
prakāśayetsvasāmarthyāt SvaT_7.155a
prakāśaśca dinaṃ bhavet SvaT_15.7b
prakāśaṃ nāyanaṃ yadvad SvaT_11.97a
prakāśe ca trilakṣaṇam SvaT_12.6b
prakīḍantīcchayā prabhoḥ SvaT_10.1211b
prakṛtirvikṛtiścaiva SvaT_6.20c
prakṛtistena cocyate SvaT_12.64b
prakṛtiṃ sā vinirdiśet SvaT_15.28d
prakṛtiḥ kṛṣṇavarṇā tu SvaT_12.101c
prakṛtiḥ puruṣaścaiva SvaT_5.11a
prakṛteryena mucyate SvaT_12.50d
prakṛtestu guṇāstrayaḥ SvaT_11.64d
prakṛteḥ sa vimucyeta SvaT_12.78a
prakṛtyantaṃ vijānīyān SvaT_5.39c
prakṛtyā kāritaṃ manye SvaT_12.50a
prakṛtyā kāritāṃ manye SvaT_12.76c
prakopayati suvrate SvaT_7.195b
prakriyāṇḍaṃ sthitaṃ priye SvaT_11.32b
prakriyāṇḍairyutā priye SvaT_11.29b
prakriyā śivadīkṣā ca SvaT_11.198c
prakṣālya jalatīraṃ tu SvaT_2.2c
prakṣipejjātavedasi SvaT_4.427b
prakṣipenmadhuratraye SvaT_9.84d
prakṣipenmadhuratraye SvaT_9.90d
prakṣipya caiva nirmālyaṃ SvaT_3.202a
prakṣipya pācayecchanaiḥ SvaT_3.107b
prakṣepayettato dhāmnā SvaT_3.127a
pracetobhivinirmitaḥ SvaT_10.427b
pracchanne vijane ramye SvaT_6.2c
prajānāṃ kṣayadaṃ tathā SvaT_10.440d
prajāpālanatatparaḥ SvaT_10.545b
prajāḥ prajānāṃ patayaḥ SvaT_11.289a
prajeśastvamitadyutiḥ SvaT_10.966b
prajñā cāsya vivardhate SvaT_7.319b
prajvalatsiddhadravyāṇi SvaT_4.13a
prajvaladbhiḥ samāvṛtam SvaT_10.29b
prajvalantaṃ hutāśanam SvaT_4.8d
prajvālya homayettatra SvaT_6.74c
praṇatārtivināśanam SvaT_1.3d
praṇatārtivināśanaḥ SvaT_10.1249b
praṇamya khyāpayetprabhoḥ SvaT_4.477d
praṇamya ca varānane SvaT_2.15d
praṇamya bhaktiyuktātmā SvaT_4.504a
praṇamya bhairavaṃ devaṃ SvaT_2.105c
praṇamya śirasā (...) hṛṣṭo SvaT_4.2c
praṇamyobhau gṛhītvā tu SvaT_4.501a
praṇavaṃ pañcadhā jñātvā SvaT_6.5a
praṇavaḥ pañcadhāvasthaḥ SvaT_6.5c
praṇavaḥ pañcadhāvasthaḥ SvaT_6.22a
praṇavaḥ paripaṭhyate SvaT_6.22d
praṇavādi tato rudram SvaT_4.179a
praṇavādinamontagam SvaT_2.176b
praṇavādinamontagām SvaT_2.193b
praṇavādinamontataḥ SvaT_2.85d
praṇavādinivṛttistu SvaT_4.154c
praṇavādiphaḍantena SvaT_3.158c
praṇavādi samāvāhya SvaT_2.260c
praṇavādi samuccārya SvaT_4.205c
praṇavādistato varṇo SvaT_9.29c
praṇavādyājyamadhyāttu SvaT_2.254a
praṇavādyena saṃyuktaṃ SvaT_6.52a
praṇavāsanamārūḍham SvaT_13.2c
praṇavāsanamārūḍhā SvaT_14.26c
praṇavāsanasaṃsthaṃ tu SvaT_9.20a
praṇavāsanasaṃsthitaḥ SvaT_2.29b
praṇavāsanaṃ kuśairnyasya SvaT_4.56c
praṇavāḥ pañca kīrtitaḥ SvaT_6.26d
praṇavena tathā śaktir SvaT_5.8a
praṇavena tu pūjayet SvaT_3.45b
praṇavena tu sarvaṃ tac SvaT_2.42c
praṇavena tu saṃkalpya SvaT_3.59c
praṇavena tu saṃveṣṭya SvaT_9.80a
praṇavena nyasetsarvam SvaT_2.82c
praṇavena paśoḥ smṛtam SvaT_4.203d
praṇavena prakalpayet SvaT_2.189d
praṇavena samāyuktaṃ SvaT_6.33c
praṇavena samāvāhya SvaT_4.173c
praṇavenādiyojitām SvaT_9.89d
praṇavenābhimantrayet SvaT_4.41b
praṇavenāvatārayet SvaT_3.109d
praṇavenāsanaṃ kalpyaṃ SvaT_3.122a
praṇavenāsanaṃ dattvā SvaT_3.147c
praṇavenāsanaṃ dattvā SvaT_4.497a
praṇavenāsanaṃ dattvā SvaT_5.37a
praṇavenāsanaṃ nyaset SvaT_3.77d
praṇavenāsanaṃ sarvaṃ SvaT_3.46c
praṇavenāhutīstisro SvaT_4.68c
praṇavenaiva pūjayet SvaT_2.197b
praṇavobhayasaṃpuṭam SvaT_4.527b
praṇavobhayasaṃyutam SvaT_9.84b
praṇahaṃse sadā līnaḥ SvaT_7.56a
praṇipatya kṣamāpayet SvaT_4.530d
praṇipatya punaḥ punaḥ SvaT_3.128d
praṇipātaṃ japaṃ kṛtvā SvaT_3.97a
praṇipātaṃ tataḥ kṛtvā SvaT_2.137a
praṇipātaṃ tataḥ kṛtvā SvaT_2.181c
praṇipātaṃ tataḥ punaḥ SvaT_4.523b
praṇītaṃ kalpayettatra SvaT_2.259c
praṇītaḥ sukhaduḥkhadaḥ SvaT_10.1178d
pratikarma varānane SvaT_4.511b
pratijñā bhairavasya tu SvaT_7.122b
pratidikṣu tathaiva ca SvaT_5.23d
pratipatsā tu vijñeyā SvaT_7.79c
pratipadardhena saṃsthitā SvaT_7.83b
pratirūpairmahābalaiḥ SvaT_10.1208d
pratiṣṭhā tadanantaram SvaT_4.154d
pratiṣṭhāyā bhavedvyāptiś SvaT_4.157a
pratiṣṭhāṃ yānti nānyathā SvaT_6.31b
pratisrotaḥ prayāti hi SvaT_13.43b
pratihantā na vidyate SvaT_7.59b
pratodo dakṣa eva ca SvaT_10.1049d
pratyak.ānubhavena ca SvaT_4.339d
pratyakṣakākanāsīro SvaT_7.282a
pratyakṣamapi tattattvaṃ SvaT_6.9a
pratyakṣaṃ tadbhavettasya SvaT_7.330a
pratyakṣaṃ tasya jāyate SvaT_12.104b
pratyakṣaṃ saṃprajāyate SvaT_12.101b
pratyakṣā tasya jāyate SvaT_12.141b
pratyakṣādipramāṇaiśca SvaT_11.192c
pratyakṣo dharma eva saḥ SvaT_10.488d
pratyagrāmbujapatrābhā SvaT_10.213a
pratyaṅgāni ca saṃkalpya SvaT_2.207c
pratyayastu tadā bhavet SvaT_7.326d
pratyānayanametaddhi SvaT_13.39a
pratyāhāre 'kṣasaṃyamaḥ SvaT_7.303b
pratyūṣaśca pradoṣaśca SvaT_10.493a
pratyūṣe vimale kṛtvā SvaT_4.1a
prathamaṃ prākṛtaṃ rūpaṃ SvaT_6.20a
prathamaṃ prāṇaviṣuvan SvaT_4.316c
prathamaṃ mānasaṃ yāgaṃ SvaT_3.30c
prathamaḥ praharaḥ smṛtaḥ SvaT_7.33b
prathamā tamasaḥ paṅktir SvaT_10.1047c
prathamā paṅktiriṣyate SvaT_10.1078b
prathamā paṅktiruddiṣṭā SvaT_10.1052c
prathamāṃ tāmasīṃ sṛṣṭiṃ SvaT_11.247a
prathame karṇikāṃ kuryāt SvaT_5.22c
prathamena tu bhedena SvaT_10.1128c
prathamodaye tu hṛtpadmāt SvaT_7.63a
pradakṣiṇatrayaṃ kṛtvā SvaT_4.452a
pradakṣiṇamataḥ kṛtvā SvaT_4.64a
[pradadyādbhāvitātmā ca SvaT_9.110a
pradadyādyasya bhāminī SvaT_6.63b
pradātā ca yuge yuge SvaT_10.536d
pradīptastrimukhastathā SvaT_10.40b
pradhānaguṇabhāvena SvaT_11.166c
pradhānaguṇabhedena SvaT_10.358a
pradhānapāśajāleva SvaT_11.102c
pradhānapuruṣāntakam SvaT_9.44b
pradhānasāmyamāśritya SvaT_11.84c
pradhānasya dinakṣaye SvaT_11.292d
pradhānaṃ parikīrtitam SvaT_10.1066b
pradhānaṃ varavarṇini SvaT_10.669d
pradhānaṃ vedavādinām SvaT_11.69d
pradhānaṃ saṃpravakṣyāmi SvaT_10.32a
pradhānācchatarudrāntaṃ SvaT_8.35a
pradhānā daśa nāḍayaḥ SvaT_7.8d
pradhānā daśa nāḍayaḥ SvaT_7.16d
pradhānā daśa yāḥ proktā SvaT_7.13c
pradhānāni nibodha me SvaT_10.75d
pradhānāntaṃ tu deveśi SvaT_11.46c
pradhānāvaniparyantaṃ SvaT_2.44a
pradhānāśayasaṃpannaṃ SvaT_2.41a
pradhānāḥ sapta koṭyastu SvaT_10.1148c
prapañcātītagocaram SvaT_11.123b
prapañcātītagocaram SvaT_11.191d
prapañcātītagocaraḥ SvaT_11.34b
prapañcānekasaṃkulam SvaT_11.101b
prabuddhastu samākhyātaḥ SvaT_11.121c
prabuddhaḥ paśurīkṣate SvaT_3.128b
prabuddhaḥ suprabuddhaśca SvaT_11.84a
prabuddhāvaraṇaṃ cordhve SvaT_10.1181a
prabodhajananī śubhā SvaT_1.67d
prabhavadraśmisaṃkulaḥ SvaT_10.1014b
prabhavanti hi lokānāṃ SvaT_10.212c
prabhavastvadhunocyate SvaT_10.274b
prabhavaḥ samayaḥ kṣudro SvaT_10.1183c
prabhātasamayastadā SvaT_7.39b
prabhutvena varānane SvaT_10.94b
prabhuśaktisamanvitāḥ SvaT_10.625b
prabhuśaktisamanvitāḥ SvaT_10.627b
prabhuśaktisamanvitāḥ SvaT_10.629b
prabhuśaktisamanvitāḥ SvaT_10.631b
prabhuśaktisamanvitāḥ SvaT_10.633d
prabhuśaktisamanvitāḥ SvaT_10.635d
prabhuśaktisamanvitāḥ SvaT_10.637d
prabhuśaktisamanvitāḥ SvaT_10.641d
prabhuśaktisamanvitāḥ SvaT_10.643d
prabhuśaktisamākṛṣṭā SvaT_7.22a
prabhūtaiḥ pārśvagaistathā SvaT_10.940b
pramāṇaparivarjitam SvaT_4.348d
pramāṇaṃ kathayāmi te SvaT_10.97d
pramāṇaṃ dṛśyate kvacit SvaT_12.107d
pramāṇaṃ parikīrtitam SvaT_4.356b
pramāṇaṃ parikīrtitam SvaT_10.329b
pramāṇaṃ varavarṇini SvaT_10.344b
pramāṇaṃ śivanirmitam SvaT_10.12d
pramāṇaṃ hṛdayādis.u SvaT_4.342b
pramāṇānāṃ paraṃ padam SvaT_10.1174b
pramāṇāni tadūrdhvataḥ SvaT_10.1133d
pramāṇāvaraṇe cordhve SvaT_10.1174c
pramāṇe ca dhruvaṃ padam SvaT_11.72d
pramāṇena samantataḥ SvaT_10.829d
pramuktaḥ procyate tadā SvaT_11.121b
pramuditaṃ ramyakaṃ ca SvaT_11.146c
prameyabhāvanāṃ kṛtvā SvaT_4.182c
prameyo vidyate kvacit SvaT_4.429b
pramodaśca pralambakaḥ SvaT_10.1181d
pramoditā modamānā SvaT_10.1071c
prayacchanti varānane SvaT_6.45d
prayāgādiṣu suvrate SvaT_10.822d
prayāti paramaṃ padam SvaT_10.1280b
prayogamimamācaret SvaT_13.32d
prayogastvanivartakaḥ SvaT_6.93d
prayogāṇāṃ karotyeṣa SvaT_6.94c
pralambamurasā śubham SvaT_10.814b
pralambaśravaṇādhārāḥ SvaT_10.555a
pralambo 'sya mahāhāraḥ SvaT_10.1014a
pralayaśca sa evokto SvaT_11.298c
pralayāmbudaniḥsvanam SvaT_9.3b
pralipyāgurucandanaiḥ SvaT_2.157b
pravakṣyamyanupūrvaśaḥ SvaT_10.398d
pravakṣyāmyanupūrvaśaḥ SvaT_5.52d
pravakṣyāmyanupūrvaśaḥ SvaT_10.1096d
pravartate ca etena SvaT_6.21c
pravartate 'yato yasmād SvaT_6.30c
pravartante hi sarvatra SvaT_6.28c
pravarteta guṇāṣṭakam SvaT_7.320d
pravahattadvicintayet SvaT_4.363d
pravāhe viṣuvaddevi SvaT_7.175c
pravikīrya samantataḥ SvaT_11.108d
pravibhajya yathāsphuṭam SvaT_7.21d
pravibhāgastvathocyate SvaT_4.318b
praviśedgṛhamadhyataḥ SvaT_2.27b
praviśedbhavanaṃ guruḥ SvaT_5.35d
praviśya dakṣiṇāṃ mūrtiṃ SvaT_4.469a
praviśya lavaṇodadhim SvaT_10.227d
praviśya lavaṇodadhim SvaT_10.228d
praviśya śivasaṃnidhau SvaT_4.498d
praviśya sakalīkṛtya SvaT_4.220c
praviśya sakalīkṛtya SvaT_4.221c
praviṣṭaṃ tacca cintayet SvaT_7.222d
praviṣṭā uttareṇa tu SvaT_10.271b
praviṣṭā lavaṇodadhim SvaT_10.272b
praviṣṭāścaiva bhūdharāḥ SvaT_10.273b
praviṣṭāstatra parvatāḥ SvaT_10.269d
praviṣṭāḥ kṣīrasāgaram SvaT_10.295d
praviṣṭāḥ pūrvabhāgataḥ SvaT_10.270d
pravṛttijanakaṃ rajaḥ SvaT_11.65b
praveśayedannapānaṃ SvaT_7.307c
praveśyābhyarcayecchambhuṃ SvaT_3.144a
praśāntaṃ ca caturthakam SvaT_4.317b
praśāntaṃ viṣuvaccaivam SvaT_4.322c
praśāntaḥ paramākṣaraḥ SvaT_10.1109d
praśāntaḥ stimito jñeyaḥ SvaT_4.324c
praśāntendriyagocaram SvaT_4.324b
prasaṅge 'dhyātmakālasya SvaT_7.330c
prasannavadanaḥ kānto SvaT_10.1157a
prasannavadanekṣaṇaḥ SvaT_10.603b
prasannavadano hṛṣṭo SvaT_4.521c
prasannāsyāṃ sadā dhyāyed SvaT_2.116c
prasahya cañcalītyeva SvaT_4.311c
prasādaśca prabhāsakaḥ SvaT_10.637b
prasādāddevadevasya SvaT_10.733a
prasārayedaṅgulīstu SvaT_14.19a
prasārayedgṛhītvā tan SvaT_3.165a
prasārya cāṅgulīstisras SvaT_14.13c
prasāryeta varānane SvaT_14.5b
prasuptabhujagākṛtiḥ SvaT_10.1241b
prasuptamiva tiṣṭhati SvaT_11.287d
prasṛtaṃ darśayeddevi SvaT_14.11c
praskhalanmṛduvikramāḥ SvaT_10.561b
prasravadbhirivāmṛtam SvaT_10.557d
prasravadbhirivāmṛtam SvaT_10.1210d
praharatrayavāhena SvaT_7.182a
praharadvayaṃ vahedyasya SvaT_7.182c
praharastu tṛtīyo 'sau SvaT_7.35a
praharaṃ tu vahedyadā SvaT_7.183b
praharānṣaḍvahedyasya SvaT_7.180c
praharārdhaṃ vahedyasya SvaT_7.183c
prahare prahare priye SvaT_7.42d
praharo 'haḥ prakīrtitam SvaT_7.35d
prahasattu vicintayet SvaT_9.31d
prahasantaṃ sacetanam SvaT_2.81d
prahasantīva sā bhāti SvaT_10.1160c
prahasansa ivābhāti SvaT_10.603c
prahārodbandhanāśanaiḥ SvaT_12.54d
prahṛṣṭanayanaṃ śiśum SvaT_3.129b
prahṛṣṭavadanaḥ śiṣyo SvaT_4.501c
prahṛṣṭenāntarātmanā SvaT_2.166d
prahṛṣṭo nirgataḥ purāt SvaT_4.226b
prahlādaścottamo bhīmaḥ SvaT_10.1049a
prākāmyaṃ ca tatheśitvaṃ SvaT_10.1073a
prākāmyaṃ ca tatheśitvaṃ SvaT_11.150a
prākāraśikharāvṛtam SvaT_10.574b
prākāraṃ bhāvayedastraṃ SvaT_4.42c
prākāraistoraṇākulaiḥ SvaT_10.1168b
prākṛtaṃ pauruṣaṃ tathā SvaT_11.26b
prākṛtaṃ samudāhṛtam SvaT_2.46b
prākṛtaḥ parameśvari SvaT_11.298b
prākṛtaḥ sa tu vijñeyo SvaT_12.49a
prākṛtānyapi karmāṇi SvaT_6.57c
prākṛtairdravyasaṃcayaiḥ SvaT_4.520b
prākkarmabhāvikasyātha SvaT_4.141a
prākkarmavāsanāśeṣa- SvaT_4.114a
prākkarmāgāmi caikasthaṃ SvaT_4.142c
prākkarmaikaṃ tu śodhayet SvaT_4.142b
prāk karmaikaṃ tu śodhayet SvaT_4.487b
prākchāyāṃ lāñchayet priye SvaT_5.30d
prāktanāgamikasyāpi SvaT_4.143c
prāk paścimāyātā hyete SvaT_10.200c
prāgādyaṣṭau madhya ekā SvaT_2.265c
prāgivādhvāvalokanam SvaT_4.171b
prāgudagdakṣiṇāmukhaḥ SvaT_2.145d
prāgjātiṃ na hyudīrayet SvaT_4.543d
prāgjātyudīraṇāddevi SvaT_4.544c
prāgdakṣiṇamathottaram SvaT_1.47b
prāgdiśaḥ parivāritam SvaT_10.1203b
prāgvatkuryāddhruveṇa tu SvaT_4.203b
prāgviṣkambhasamīpe tu SvaT_10.184c
prāṅmukha udaṅmukho vā SvaT_3.212c
prāṅmukhodaṅmukho vāpi SvaT_1.31a
prācetaso nāma vāyuḥ SvaT_10.427a
prājāpatye tu vairāgyam SvaT_11.161a
prājāpatye vyavasthitam SvaT_11.162b
prājeśāṃ bhuvanaṃ mahat SvaT_10.965d
prāṇa ekatra te mayā SvaT_7.139b
prāṇa evaṃ tridhā kālaṃ SvaT_4.330a
prāṇacāraṃ vidurbudhāḥ SvaT_7.205b
prāṇadhāre samīkṛtya SvaT_4.426c
prāṇanaṃ kurute yasmāt SvaT_7.26a
prāṇameva jayetpūrvaṃ SvaT_7.315a
prāṇameva nirodhayet SvaT_7.324b
prāṇarodhaṃ tu kārayet SvaT_7.325b
prāṇarodhe tu saṃpūrṇe SvaT_7.298c
prāṇavyānaṃ tu sarvagam SvaT_7.316d
prāṇasamānaṃ nābhitaḥ SvaT_7.316b
prāṇasaṃkrāntikālo vai SvaT_7.175a
prāṇasaṃkhyā samākhyātā SvaT_7.55c
prāṇasaṃkhyāṃ punasteṣu SvaT_7.54a
prāṇasaṃcārameva ca SvaT_4.231b
prāṇasūryaḥ sadāstagaḥ SvaT_7.36b
prāṇastu samudāhṛtaḥ SvaT_4.279d
prāṇasthaṃ nāḍimadhyagam SvaT_4.426b
prāṇasya caratastatra SvaT_4.379c
prāṇasya bhuvanaṃ tatra SvaT_10.874a
prāṇasyaiva viceṣṭitam SvaT_7.307b
prāṇahaṃsagatiṃ cāre SvaT_7.142c
prāṇahaṃsastathā śaktiḥ SvaT_7.236c
prāṇahaṃsastu saṃkramet SvaT_7.167d
prāṇahaṃso yadā prāptas tv SvaT_7.77c
prāṇahaṃso vahedyadā SvaT_7.199d
prāṇahaṃso vṛṣe caret SvaT_7.97b
prāṇaḥ saṃcarate sadā SvaT_4.243b
prāṇātmānaṃ tu yoginaḥ SvaT_10.881b
prāṇādināṃ tu pañcānām SvaT_7.306a
prāṇādyāḥ saṃsthitā hyete SvaT_7.304a
prāṇānte saṃvyavasthitā SvaT_4.327d
prāṇānmuñcanti dehinaḥ SvaT_10.842d
prāṇāpānamayaḥ prāṇo SvaT_7.25a
prāṇāpānaṃ gude dhyāyet SvaT_7.316a
prāṇāpānau tu saṃyojya SvaT_7.322a
prāṇāpānau nirodhayet SvaT_7.323b
prāṇāyāmatrayaṃ kāryaṃ SvaT_2.33a
prāṇāyāmaścaturthastu SvaT_7.298a
prāṇāyāmasridhā smṛtaḥ SvaT_7.295d
prāṇāyāmābhiṣekau tu SvaT_2.12c
prāṇāyāmaiḥ sudhāritaiḥ SvaT_7.302d
prāṇāṃstyaktvā tu yoginaḥ SvaT_10.787d
prāṇināmurasi sthitaḥ SvaT_7.25d
prāṇināmurasi sthitaḥ SvaT_7.59d
prāṇināṃ pātanāya tu SvaT_10.54b
prāṇihiṃsārato nityaṃ SvaT_12.58c
prāṇe carati nityaśaḥ SvaT_4.254d
prāṇe carati suvrate SvaT_4.373b
prāṇe cāpyudayantyete SvaT_7.42c
prāṇe yāmo vidhīyate SvaT_7.28b
prāṇe viṣuvadākhyātaṃ SvaT_4.319a
prāṇe vai udayantyete SvaT_7.31c
prāṇe vai kālamīśvaram SvaT_7.184d
prāṇe samarasīgatāḥ SvaT_4.301d
prāṇe 'sminkathitā mayā SvaT_7.130b
prāṇe 'sminsurasundari SvaT_7.61b
prāṇaikagatamānasaḥ SvaT_7.174d
prāṇaikatra yathāsthitam SvaT_4.231d
prāṇaikasaṃsthitāḥ sarvāḥ SvaT_4.246a
prāṇodānaṃ tu kaṇṭhe tu SvaT_7.316c
prāṇo 'pānaḥ samānaśca SvaT_7.17a
prāṇo 'pi varṇatāṃ yāti SvaT_4.428c
prāṇo vai carate tāsu SvaT_7.21a
prāṇo 'sminpravibhāgaśaḥ SvaT_7.124d
prāṇo haṃsasamanvitaḥ SvaT_7.30b
prādurbhūtā sanātanī SvaT_10.992d
prādeśaṃ madhyagranthitam SvaT_2.234d
prādhānikaparārdhena SvaT_11.299a
prādhānyena viśodhayet SvaT_10.381b
prāpaṇārthāya sarveṣāṃ SvaT_2.257c
prāptā vai surapūjite SvaT_10.842b
prāpnuvanti narottamāḥ SvaT_10.843b
prāpnoti cintitānkāmān SvaT_9.49a
prāpya tāmīdṛśīṃ devīm SvaT_10.824a
prāyaścittanimittaṃ tu SvaT_3.119c
prāyaścittanivṛttaye SvaT_4.514d
prāyaścittaviśuddhaye SvaT_4.212b
prāyaścittaviśuddhyarthaṃ SvaT_4.49c
prāyaścittaṃ tataḥ paścād SvaT_4.31c
prāyaścittaṃ tato hutvā SvaT_10.421c
prāyaścittaṃ tato hutvā SvaT_10.1271a
prāyaścittaṃ tu yadbhavet SvaT_4.214b
prāyaścittaṃ tu yadbhavet SvaT_4.215b
prāyaścittaṃ śivena tu SvaT_3.195d
prāyaścittād viśuddhyati SvaT_3.196d
prāyaścittādviśuddhyati SvaT_4.29b
prāyaścittāni homayet SvaT_4.66d
prāyaścittī bhavennaraḥ SvaT_4.544d
prārabdaṃ karma pāścātyaṃ SvaT_4.486c
prārabdhadehabhede tu SvaT_4.144c
prārabdhyoyaṃ makhottamaḥ SvaT_4.52b
prārabdhrekaṃ na śodhayet SvaT_4.141d
prārthyānujñāṃ varānane SvaT_3.120d
prāśanārthamato homo SvaT_2.256c
prāśyaivaṃ sakalīkṛtya SvaT_3.213c
prāsādaśikhare 'pi vā SvaT_4.9d
prāsādaistuṅgaśikharaiś SvaT_10.102c
prāsādo bahubhūmikaḥ SvaT_10.766b
priyaṅgukalikāśyāmāś SvaT_10.721c
priyaṅgulatikāmiśraṃ SvaT_6.79c
'priyavākyavivarjanam SvaT_10.63d
priye vegavatī bhṛśam SvaT_10.191d
prītaḥ pramuditaścaiva SvaT_10.1181c
prītirdānaṃ dhṛtirmedhā SvaT_12.66c
pretasthāne nidhāpyaitad SvaT_9.72a
pretānale sutaptaṃ vidhāya niśi yatkṛte śataṃ japati SvaT_13.10/a
pretānale sutaptāṃ śatābhijaptāṃ svanāmamantrayutām SvaT_13.15/a
pretālaktakanijarudhirarocanābhirvilikhya sādhyatanum SvaT_13.14/b
pretālaktakalikhitaṃ naraśirasi pretavahnisantaptam SvaT_13.11/a
pretaiḥ piśācai rakṣobhiḥ SvaT_7.269c
prerako hṛdi saṃsthitaḥ SvaT_12.146b
preṣyā dāsāśca bahavo SvaT_10.245c
proktaṃ saṃsāramaṇḍalam SvaT_10.353d
proktaṃ saṃsāramaṇḍalam SvaT_10.359b
proktāni bhuvanāni tu SvaT_10.1112d
proktā sā tvaparājitā SvaT_10.179d
prokṣaṇaṃ tāḍanaṃ cheda SvaT_4.161c
prokṣaṇaṃ śoṣaṇaṃ caiva SvaT_2.186a
prokṣaṇādīni kārayet SvaT_3.131b
prokṣayetkuṇḍapārśvāni SvaT_2.218c
prokṣayettaṃ śivāmbhasā SvaT_3.123b
prokṣayettaṃ śivāmbhasā SvaT_4.533b
prokṣayettau śivāmbhasā SvaT_2.229d
prokṣayedastravāriṇā SvaT_2.183d
prokṣayedastravāriṇā SvaT_2.238d
prokṣya cāstreṇa tāḍayet SvaT_4.174d
prokṣya cāstreṇa saṃgṛhya SvaT_3.74c
prokṣya caiva śivāmbhobhiḥ SvaT_3.103a
prokṣyastena samāsataḥ SvaT_2.159b
prokṣyāstreṇa śivāmbhasā SvaT_3.56d
proccarettaṃ prayatnataḥ SvaT_10.1275b
procyate prabhuravyayaḥ SvaT_11.90d
protphullanayanaḥ śāntas SvaT_4.453a
plāvanāpyāyane caiva SvaT_3.9c
plāvane vāruṇaḥ smṛtaḥ SvaT_2.38b
plāvayedamṛtena ca SvaT_7.291d
plāvayedamṛtena tu SvaT_2.30d
plāvayedamṛtena tu SvaT_2.39b
plāvayedamṛtena tu SvaT_3.133b
plāvayedamṛtena tu SvaT_3.135d
plāvayedamṛtena tu SvaT_3.138b
plutakoṭisamāyogāt SvaT_7.324c
phaṭkārādyantarodhitam SvaT_9.63b
phaṭkārāntavikalpitaḥ SvaT_1.75b
phaṇīndro vajradaṃṣṭrakaḥ SvaT_10.641b
phalabhogatvahetave SvaT_4.114b
phalamākāṅkṣase yādṛk SvaT_4.81a
phalaṃ tu vividhākāraṃ SvaT_4.150c
phalāni vividhāni tu SvaT_14.27d
phalānyatra varānane SvaT_10.319b
badaryā vā phalāni tu SvaT_11.60b
baddhapadmāsanāsīnaḥ SvaT_10.598c
baddhaṃ jñānaṃ hi laukikam SvaT_11.179d
baddhaḥ saṃcarati hyevaṃ SvaT_11.104a
baddhaḥ saṃsarate bhūyo SvaT_12.51c
baddhāḥ karmakalādinā SvaT_10.365b
baddhāḥ svaireva bandhanaiḥ SvaT_10.362b
baddhvā tāṃ pretavastreṇa SvaT_13.37a
badhiratvaṃ tathaiva ca SvaT_11.134b
badhnāti saptadhā sā tu SvaT_11.141a
badhnāti saptadhā sā tu SvaT_12.42c
badhyate mucyate 'sau vai SvaT_12.107a
bandyāścedyāstathā dāhyāḥ SvaT_3.174c
bandhatrayasamāyukto SvaT_10.356a
bandhanāśeṣanirmuktaḥ SvaT_4.388c
bandhanāśeṣabhāvena SvaT_4.391a
bandhane tu prayogo 'yaṃ SvaT_3.187a
bandhane parimāṇaṃ ca SvaT_3.187c
bandhūkakusumākṛtiḥ SvaT_10.938d
bandhyabandhanahetutaḥ SvaT_3.177d
babhravaḥ śvetapiṅgalāḥ SvaT_10.242b
barbarā sarvagā tathā SvaT_9.27d
balapramathanastathā SvaT_10.1117d
balapramathanī tāthā SvaT_10.1145d
balapramathanīṃ devīm SvaT_2.70a
balavānbalavikramaḥ SvaT_10.114d
balavikaraṇaścaiva SvaT_10.1117c
balavikaraṇī caiva SvaT_10.1145c
balavikaraṇīṃ devīṃ SvaT_2.69c
balādhyakṣaśca kīrtitāḥ SvaT_10.115b
balādhyakṣo gaṇādhyakṣas SvaT_10.979c
balikarma tu pūrvavat SvaT_4.533d
balikarma samārabhet SvaT_3.206b
balistu kalpitaḥ pūrvaṃ SvaT_3.206c
baliṃ dattvā tu sarvebhya SvaT_3.211a
balohyatibalaścaiva SvaT_10.114c
balohyatibalaścaiva SvaT_10.632a
bahirnirodhabhāvena SvaT_4.439c
bahirnirgatya bhūtānāṃ SvaT_4.533c
bahirmaṇḍalake nyasya SvaT_4.493a
bahirliṅgāni caitāni SvaT_7.284a
bahirliṅgāni tānyatra SvaT_7.263c
bahiṣkaraṇakaṃ devi SvaT_11.132c
bahisthāṃ kumbhakaṃ tāvat SvaT_4.439a
bahiḥ kumbhakavṛttinā SvaT_4.442b
bahudhā vyajyate cāsau SvaT_10.870a
bahupādabhujānanā SvaT_12.102b
bahubhiḥ parivāritam SvaT_10.763b
bahubhṛtyajanāvṛtaḥ SvaT_10.146b
bahurūpajaṭādhāraṃ SvaT_12.129a
bahurūpasya suvrate SvaT_6.3b
bahurūpeṇa suvrate SvaT_6.51b
bālabāliśavṛddhastrī- SvaT_4.87c
bālādityasavarṇāni SvaT_10.697c
bālendunādaśaktyantaḥ SvaT_1.69c
bāhubhirdaśabhiścaiva SvaT_2.107c
bāhubhirbisakomalaiḥ SvaT_10.556b
bāhumātrapramāṇena SvaT_2.11a
bāhuśālī tvajeyakaḥ SvaT_12.91b
bāhū jaṅghe prakalpayet SvaT_2.207b
bāhyātmā caiva sundari SvaT_11.82d
bāhyātmā tu tadā devi SvaT_11.87a
bāhye kāle tu yatkṛtam SvaT_7.141d
bāhye kāṣṭhā vidhīyate SvaT_7.50b
bāhye caiva kalā bhavet SvaT_7.50d
bāhye caiva tu vartulam SvaT_9.16d
bāhye caiva tvahorātre SvaT_7.167a
bāhye tasyaiśvaraṃ tattvaṃ SvaT_10.1151c
bāhye tu pravahanti vai SvaT_7.53b
bāhye 'tha ghaṭikā bhavet SvaT_7.51d
bāhye dvārāṇi cālikhet SvaT_5.33b
bāhye naiva tu kālena SvaT_7.27c
bāhye 'pi taravo loke SvaT_7.105c
bāhye vīthiṃ prakalpayet SvaT_9.17b
bāhye vai ghaṭikā ca sā SvaT_7.52d
bāhye śmaśānavinyāsaṃ SvaT_2.176a
bindatastālugranthiṃ tu SvaT_4.372c
bindutattvaṃ samākhyātaṃ SvaT_10.1219a
bindutattvāsane sthitaḥ SvaT_4.405b
bindutattve layaṃ yāti SvaT_11.302c
bindudharmāttu devatāḥ SvaT_6.43b
bindudhyānaṃ samākhyātaṃ SvaT_12.158a
bindunādasamanvitam SvaT_9.52d
bindunādasamāyuktaḥ SvaT_6.22c
bindunādasamāyogāt SvaT_1.77a
bindunādasamāyogād SvaT_6.24a
bindunādaṃ tadūrdhvataḥ SvaT_10.672d
bindunādātmake dve vai SvaT_7.20a
bindunādāntabhūṣitaḥ SvaT_1.81b
bindunā śaktisaṃyogād SvaT_5.56c
bindubhinnena kalpayet SvaT_1.39d
bindumastakasambhinnā SvaT_1.46a
bindumastakasambhinno SvaT_1.80a
bindumastakasaṃbhinnaḥ SvaT_2.38c
bindumevaṃ vilakṣayet SvaT_12.156d
bindurnādastathā śaktiḥ SvaT_4.195c
binduścaivārdhacandraśca SvaT_7.233a
binduścaivārdhamātrastu SvaT_4.352a
binduścaiveśvaraḥ svayam SvaT_4.264d
bindusaraḥ prabhṛtyeva SvaT_10.254a
bindusthaṃ tritayaṃ kṛtvā SvaT_6.36c
bindusthaṃ tritayaṃ śabde SvaT_5.73a
binduṃ caivārdhacandraṃ tu SvaT_11.303a
binduṃ tu nādaśaktisthaṃ SvaT_4.526c
binduṃ bhedayato devi SvaT_4.375c
binduṃ yastu na paśyettu SvaT_7.283a
binduḥ śiraḥsamāyogāt SvaT_4.259a
bindūpari ca yacchāntaḥ SvaT_6.15c
bindoḥ sadāśivo jñeyaḥ SvaT_11.10c
bindvantaṃ dhāraṇāyuktaṃ SvaT_5.63c
bindvante tu tṛtīyakaḥ SvaT_6.35b
bindvante ye vyavasthitāḥ SvaT_6.39d
bindvardhendunirodhī ca SvaT_11.27c
bindvardhendusamāyukto SvaT_1.85c
bindvāvaraṇamūrdhve 'taś SvaT_10.1214c
bindvīśaḥ parikīrtitaḥ SvaT_11.18d
bibhartyaṇḍānyanekāni SvaT_10.1258a
biladvāramanāśritaḥ SvaT_11.17d
bilvaiśca śriyamāpnuyāt SvaT_2.281d
bījāni haritāni tu SvaT_2.67d
bījāmantrāḥ prakīrtitāḥ SvaT_4.97d
bījāhāre tathā deśa- SvaT_4.68a
buddhikarmendriyairguṇaiḥ SvaT_7.6b
buddhikarmendriyairyukto SvaT_11.86c
buddhitattvamanukramāt SvaT_10.976b
buddhitattvasamāsīnam SvaT_2.41c
buddhitattvādahaṅkāraḥ SvaT_11.75a
buddhitattve vyavasthitaḥ SvaT_11.68d
buddhitattve samāsane SvaT_10.1046a
buddhidharmāṃstato vakṣye SvaT_12.41a
buddhiraṣṭavidhā caiva SvaT_11.128a
buddhiryāni vyavasyati SvaT_12.163d
buddhiścādhyavasāyaṃ ca SvaT_12.43a
buddhistaddevatāḥ priye SvaT_11.290b
buddhistu śatadhāsthitā SvaT_10.669b
buddhistriguṇabandhena SvaT_11.103a
buddhīndriyāṇi deveśi SvaT_10.1094c
buddhīndriyāṇi deveśi SvaT_12.14c
buddhīndriyāṇi pañcaiva SvaT_11.80c
buddherdharmādayo guṇāḥ SvaT_11.138b
buddheḥ prakṛtiparyante SvaT_10.1064c
buddhyahaṃkṛtidyaṃśakam SvaT_4.190b
buddhyahāṃkṛdguṇo nahi SvaT_12.74d
buddhyāvaraṇamucyate SvaT_10.934d
buddhvā vaikārikeṇa tu SvaT_11.103b
budhaśca dhūmaketuśca SvaT_10.491a
budhastasmāt prakīrtitaḥ SvaT_11.112b
budhaṃ caiva nibodha me SvaT_11.96b
budhyate yena pudgalaḥ SvaT_12.36b
budhyamānastathaiva ca SvaT_11.83d
budhyamānastu sa tadā SvaT_11.113a
budhyamānaḥ sa ucyate SvaT_4.238d
bṛhadbhogamiti khyātaṃ SvaT_10.955a
bṛhadvakṣaḥ sthalābhogaṃ SvaT_9.4c
bṛṃhayecca mahīṃ sarvām SvaT_10.425c
bodhakastu paraḥ śivaḥ SvaT_10.371b
bodharūpeṇa yojayet SvaT_4.437b
bauddhamārahataṃ caiva SvaT_11.180c
bauddhaṃ gauṇaṃ ca deveśi SvaT_11.26a
bauddhānāṃ paramaṃ padam SvaT_11.69b
bramhmasthānaṃ prapūjayet SvaT_4.34b
brahmaghnapitṛghātinām SvaT_10.56b
brahmacaryamakalkatā SvaT_10.1090d
brahmacaryamakalkatā SvaT_11.145b
brahmacarye vyavasthitaḥ SvaT_13.5d
brahmacāriniyāmakāḥ SvaT_10.395d
brahmajā nāma vai meghā SvaT_10.457a
brahmaṇastapasogreṇa SvaT_10.918a
brahmaṇastu dinaṃ bhavet SvaT_11.226b
brahmaṇastu mahātmanaḥ SvaT_10.126b
brahmaṇaḥ padmajanmanaḥ SvaT_10.161d
brahmaṇaḥ parabhāvena SvaT_7.216a
brahmaṇaḥ svadinānte vai SvaT_11.231c
brahmaṇā cāvatāritāḥ SvaT_10.1026d
brahmaṇā lokadhāriṇā SvaT_10.1027d
brahmaṇāṃ pralayodbhavāḥ SvaT_11.291d
brahmaṇaiva supūjitāḥ SvaT_10.644b
brahmaṇo 'ṇḍakaṭāhena SvaT_10.342c
brahmaṇo 'dhipatiścaiva SvaT_10.1131a
brahmaṇo 'nantavartmanaḥ SvaT_10.918d
brahmaṇobalamākramya SvaT_10.643c
brahmaṇo vyaktajanmanaḥ SvaT_10.974b
brahmatve sṛjate lokān SvaT_11.66c
brahmadankidiṇḍimuṇḍāḥ SvaT_10.1178a
brahmaniḥśvāsasambhavāḥ SvaT_11.243b
brahmaniḥśvāsasaṃbhavāḥ SvaT_10.457b
brahmaprasvedajaṃ vāri SvaT_11.244a
brahmabhaṅgyā niyojyāni SvaT_1.46c
brahmabhiścāpyanukramāt SvaT_10.413b
brahmabhiścāpyanukramāt SvaT_10.416b
brahmarandhraṃ sudurbhidam SvaT_4.381d
brahmarākṣasavetālān SvaT_6.56c
brahmalokātparatvena SvaT_10.539a
brahmaloke ca sā devī SvaT_10.844c
brahmalokesthitobrahmā SvaT_10.616c
brahmalokordhvatastathā SvaT_10.1034d
brahmavidbhiḥ samākīrṇo SvaT_10.535c
brahmaviṣṇupuraḥsaraiḥ SvaT_1.2b
brahmaviṣṇupuraḥsaraiḥ SvaT_10.178b
brahmaviṣṇumaheśānaṃ SvaT_1.39a
brahmaviṣṇū prajāpatī SvaT_11.266d
brahmaviṣṇvindradevānāṃ SvaT_6.54c
brahmaviṣṇvindranāyakaḥ SvaT_10.129d
brahmaviṣṇvindranāyakaḥ SvaT_11.275b
brahmaviṣṇvindrapūjitaḥ SvaT_10.590b
brahmaviṣṇvindrarudrāśca SvaT_11.268c
brahmaviṣṇvindravanditaiḥ SvaT_10.601b
brahmaviṣṇvīśamārgeṇa SvaT_4.260c
brahmaviṣvindradevānāṃ SvaT_8.37c
brahmaśaktyā tvadhiṣṭhitaḥ SvaT_10.489d
brahmasūtrottarīyakaiḥ SvaT_10.567b
brahmasthānasya pūrveṇa SvaT_3.92a
brahmasthāne niyojitaḥ SvaT_10.510d
brahmasthānopaviṣṭāṃ tu SvaT_3.69c
brahmahāpi śivo bhavet SvaT_4.410d
brahmahāpi sa mucyeta SvaT_3.36a
brahmā caturmukho raktaś SvaT_2.74a
brahmā caiveśvarastathā SvaT_11.53b
brahmāṇaṃ kāraṇādhipam SvaT_4.136d
brahmāṇaṃ pūjayitvā tu SvaT_4.139c
brahmāṇaṃ pūrvaviṣṭare SvaT_2.220b
brahmāṇaṃ buddhisaṃsthaṃ tu SvaT_12.99c
brahmāṇaṃ sthāpya pūjayet SvaT_2.190d
brahmāṇi tu parā śaktir SvaT_10.1239a
brahmāṇḍametadākhyātaṃ SvaT_10.664a
brahmāṇḍasadṛśaṃ priye SvaT_10.761b
brahmāṇḍasya varānane SvaT_10.618d
brahmāṇḍasyāpyadhobhāge SvaT_10.612a
brahmāṇḍaṃvyāpyasaṃsthitāḥ SvaT_10.645b
brahmāṇḍe sṛṣṭisaṃhārau SvaT_10.608a
brahmāṇḍodaravartinām SvaT_10.844b
brahmāṇḍodaravartinī SvaT_10.724d
brahmā tatra vyavasthitaḥ SvaT_4.343d
brahmā tatrādhipatyena SvaT_11.68c
brahmādikāraṇānāṃ ca SvaT_4.272a
brahmādidevatā yāśca SvaT_5.46a
brahmādipañcakaṃ yacca SvaT_6.41a
brahmādistambhaparyantaṃ SvaT_10.381a
brahmādyā devatāstrayaḥ SvaT_6.23d
brahmādyāni punaḥ punaḥ SvaT_12.119b
brahmādyā maghavāntakāḥ SvaT_11.167d
brahmādyāṃstu varānane SvaT_10.1223b
brahmādyāḥ kāraṇāśca te SvaT_4.98d
brahmādyāḥ pūjitāstu ye SvaT_2.223b
brahmā muniniṣevitaḥ SvaT_10.535d
brahmā yāti pare layam SvaT_11.264b
brahmā rudraḥ pratodaśca SvaT_10.1175a
brahmā lokapitāmahaḥ SvaT_11.245d
brahmāvarte samāsthitaḥ SvaT_9.38b
brahmā viṣṇurharaścaiva SvaT_2.73c
brahmā viṣṇuśca rudraśca SvaT_4.304c
brahmā viṣṇustathā rudraḥ SvaT_5.73c
brahmā vyāpya vyavasthitaḥ SvaT_11.46b
brahmāsanamitikhyātaṃ SvaT_10.534a
brahmāṃśo vedabhaktastu SvaT_8.3c
brahmendraviṣṇunamitaṃ SvaT_9.9c
brahmeśvaraśca dakṣastho SvaT_7.151c
brahmaiva sākṣādvasati SvaT_10.489c
brahmaivāpararūpeṇa SvaT_10.510c
brahmotsaṅge ca saṃsthitā SvaT_10.1240b
brāhmaṇasyādhikārāṣṭau SvaT_10.386a
brāhmaṇāṃśca viśodhayet SvaT_10.384d
brāhmaṇāḥ kṣatriyā vaiśyāḥ SvaT_4.413c
brāhmaṇāḥ kṣatriyā vaiśyāḥ SvaT_4.540a
brāhmaṇe śvapace samaḥ SvaT_7.244b
brāhmamabdaśataṃ smṛtam SvaT_11.258b
brāhmaṃ caiva tu prājeśaṃ SvaT_10.381c
brāhmaṃ caivamato jñeyaṃ SvaT_10.968c
brāhmaṃ caivāṣṭamaṃ viduḥ SvaT_10.351d
brāhmaṃ varṣaśataṃ caitaj SvaT_11.254c
brāhmaṃ vai bhuvanaṃ priye SvaT_10.972b
brāhmī kamalapatrābhā SvaT_10.1018c
brāhmī ca vaiṣṇavī śaktir SvaT_11.267a
brāhme varṣaśate devi SvaT_11.253a
brāhmairdevaiḥ parivṛtaḥ SvaT_10.971a
brāhmaiśvaryamavāpnuyāt SvaT_7.212d
bhaktānāṃ śrāvayet sadā SvaT_5.50b
bhaktyā ca parayā bhṛśam SvaT_10.1038b
bhaktyā ca brahmacaryeṇa SvaT_10.1037a
bhakrimātrādguroḥ sadā SvaT_4.148b
bhakṣaṇam pakvamāṃsasya SvaT_4.25c
bhakṣaṇaṃ dadhibhaktasya SvaT_4.4c
bhakṣayanti ca tallokāḥ SvaT_10.319c
bhakṣayitvā ca deveśi SvaT_3.194a
bhakṣayennirviṣo bhavet SvaT_9.101b
bhakṣitaṃ prāptamityāhuś SvaT_15.19a
bhakṣe pāne ca dātavyaṃ SvaT_6.59c
bhakṣyāṇi vividhāni ca SvaT_2.132b
bhakṣye pāne pradātavyaṃ SvaT_6.65a
bhakṣye pāne pradātavyo SvaT_6.71c
bhakṣyairgrāsapramāṇaistu SvaT_2.288a
bhagandharo 'nugranthaśca SvaT_7.192c
bhagavatyā vināśitaḥ SvaT_10.726d
bhagavanpaśuhetvarthaṃ SvaT_4.518c
bhagavaṃstvatprasādena SvaT_2.262c
bhagavaṃstvatprasādena SvaT_3.87c
bhagavaṃstvatprasādena SvaT_4.223a
bhagavānparyupāsyate SvaT_10.751d
bhagavān prabhuricchayā SvaT_11.246b
bhagavān himavān giriḥ SvaT_10.726b
bhagaḥ prītivivardhanaḥ SvaT_15.8d
bhaginītvena cāyāti SvaT_10.729c
bhaginīmātṛbhirvṛtaḥ SvaT_10.117d
bhaginī śubhakarī jñeyā SvaT_15.13c
bhaginyo baladarpitāḥ SvaT_15.3b
bhadrakālīti nāmataḥ SvaT_10.1002b
bhadrakālī vyavasthitā SvaT_10.712b
bhadrakālyālayastathā SvaT_10.759d
bhadrakālyāṃ paro devo SvaT_10.737a
bhadrasomā tathottare SvaT_10.182b
bhadrākāramiti jñeyaṃ SvaT_10.230a
bhadrāśvaḥ ketumālaśca SvaT_10.278c
bhayadātā ca hartā ca SvaT_6.55a
bhayahānistu caṇḍā vai SvaT_9.27a
bhayāpahāriṇī devī SvaT_9.29a
bhayābhayapradātāraṃ SvaT_1.8c
bharatastu pratāpavān SvaT_10.281b
bharatena prakīrtitāḥ SvaT_10.283d
bharturutsaṅgamāgatāḥ SvaT_10.564b
bhava ugrastathaiva ca SvaT_10.615d
bhavagarbhe tu tatkṛtvā SvaT_9.55a
bhavatyunmattakaḥ sādhya SvaT_13.38a
bhavatyeva tadājñayā SvaT_4.417b
bhavatyevaiśvarī vyāptir SvaT_4.410a
bhavanaśca tathā bhavyo SvaT_10.1057a
bhavanti tadadhiṣṭhitāḥ SvaT_11.270b
bhavanti puruṣottame SvaT_12.67d
bhavanti brahmaviṣṭape SvaT_11.236d
bhavamantramanusmaran SvaT_2.195d
bhaviṣyajjño bhavedvāme SvaT_7.213c
bhaveccātra priyāgamaḥ SvaT_7.200b
bhaveccādharmaceṣṭitam SvaT_12.59b
bhavetkālajayātsadā SvaT_7.212b
bhavedvai varavarṇini SvaT_7.35b
bhavedvai sarvadehinām SvaT_7.88d
bhavennirvāṇakārikā SvaT_10.704b
bhavenmanvantaraṃ punaḥ SvaT_11.219d
bhaveśena pracoditāḥ SvaT_10.901b
bhavottīrṇaḥ sunirmalaḥ SvaT_4.452d
bhavo hyadhipatistatra SvaT_10.900c
bhasmanā ca kuśaiḥ kramāt SvaT_4.57b
bhasmanā tāḍayenmūrdhni SvaT_3.123c
bhasmanā rocanādyaiśca SvaT_3.205a
bhasmaniṣṭhā japadhyānās SvaT_10.1170a
bhasmasnānamataḥ param SvaT_2.17b
bhasmāntakakṣayāntakau SvaT_10.626d
bhasmībhūtaṃ tataḥ śāntaṃ SvaT_3.135c
bhasmoddhūlitadehastu SvaT_3.2a
bhasmoddhūlitadehastu SvaT_9.18a
bhasmoddhūlitavigrahāḥ SvaT_4.541b
bhāgadvayaṃ tato 'streṇa SvaT_2.3a
bhāgamekaṃ tyajettu saḥ SvaT_4.236b
bhāgārdhaṃ yatsthitaṃ pūrvaṃ SvaT_2.7c
bhāgārdhena kaṭiṃ corū SvaT_2.3c
bhānto vādirlakārānto SvaT_1.85a
bhāntyete kulaparvatāḥ SvaT_10.257b
bhārataṃ nāma varṣaṃ tu SvaT_10.240a
bhārataṃ varṣamuttamam SvaT_10.281d
bhāratākhye varānane SvaT_10.247b
bhārate tvaṣṭadvīpe 'tra SvaT_10.282c
bhārate varavarṇini SvaT_10.255b
bhārabhūtiṃ ca lākulam SvaT_10.854b
bhārabhūteśvaro dhruvaḥ SvaT_10.1085b
bhāraṃ yānaṃ vahannapi SvaT_12.60d
bhāvagrāhyaṃ na cākṣuṣam SvaT_10.14d
bhāvajñaścāpi daiśikaḥ SvaT_4.418d
bhāvatatvendriyeṣu ca SvaT_4.310b
bhāvanāttasya tattvasya SvaT_12.166c
bhāvapuṣpairvarānane SvaT_3.105b
bhāvaprāptivaśātpunaḥ SvaT_4.233b
bhāvabhedān varānane SvaT_11.126d
bhāvabhedāḥ samākhyātāḥ SvaT_11.139c
bhāvabhedaiḥ samanvitā SvaT_11.68b
bhāvamātraṃ tu bhāvayet SvaT_6.14d
bhāvayitvā ca dīkṣayet SvaT_4.142d
bhāvayitvābhimantryaitan SvaT_6.84a
bhāvayettrividhān pāśān SvaT_3.181a
bhāvayennava jihvāsatu SvaT_2.265a
bhāvaśuddhau dvijo bhavet SvaT_4.68b
bhāvaśca mana ityuktaṃ SvaT_4.358a
bhāvasaṃjñāpyabhāvākhyā SvaT_10.1173c
bhāvaṃ kṛtvā nirāśrayam SvaT_4.278b
bhāvāṃśakaḥ svabhāvāṃśaḥ SvaT_8.1c
bhāvitātmā mahāsattvo SvaT_9.42a
bhāvitenāntarātmanā SvaT_2.17d
bhāvena gandhapuṣ.pādyaiḥ SvaT_4.34c
bhāskarasya varānane SvaT_7.172d
bhāskarodayanaṃ caiva SvaT_4.8c
bhāsvaraṃ yatsunirmalam SvaT_10.366d
bhikṣāṃ vai saptamaṃ viduḥ SvaT_10.390b
bhittau gairikalikhitaṃ mantrārṇavidarbhitaṃ tadabhidhānam SvaT_13.23/a
bhittvā krameṇa sarvaṇi SvaT_7.327c
bhittvā caiva nirodhikām SvaT_11.303b
bhittvā brahmabilaṃ priye SvaT_11.304b
bhittvā mokṣo na saṃśayaḥ SvaT_6.5b
bhittvā sarvamidaṃ jagat SvaT_10.1234d
bhitvā binduṃ tato devi SvaT_4.377a
bhitvā yāti parāṃ gatim SvaT_4.386d
bhitvā vai vyāpinīṃ devi SvaT_4.387a
bhitvā hṛtpadmagranthiṃ tu SvaT_4.370a
bhidyataścārdhacandrasya SvaT_4.377c
bhidyate ca yadā śaktiḥ SvaT_4.383c
bhidyato brahmarandhrasya SvaT_4.382a
bhidyante karmabhedataḥ SvaT_10.359d
bhinādehā visṛjyante SvaT_4.115c
bhindataḥ kaṇṭhadeśaṃ tu SvaT_4.371c
bhinnajātivibheditam SvaT_1.71b
bhinnaśca janmabhedaiśca SvaT_10.870c
bhinnāñjanacayaprakhyaṃ SvaT_9.9a
bhinnāñjananibhā ghorās SvaT_10.446a
bhinnābhinnasvarūpeṇa SvaT_5.55c
bhinnāvasthaṃ tu mantreṣu SvaT_4.529a
bhinnāścāraprabhedataḥ SvaT_7.12b
bhinnodghātau yadā devi SvaT_5.59a
bhītāśca parapīḍāyāḥ SvaT_10.507c
bhīmastatrādhipatyena SvaT_10.909a
bhīmecchācoditaṃ mahat SvaT_10.909d
bhuktakarmaphalāśeṣā SvaT_4.126a
bhuktimuktipradātā ca SvaT_10.1201a
bhuktimuktipradātā ca SvaT_10.1249c
bhuktimuktipradātāraṃ SvaT_1.7c
bhuktimuktiphalapradaḥ SvaT_8.24b
bhuktimuktiphalapradāḥ SvaT_6.28d
bhuktimuktiphalārthinām SvaT_4.79d
bhuktimuktiphalāvāptir SvaT_4.417a
bhuktvā vrajedūrdhvaṃ SvaT_4.145a
bhuṅkte caivādhvamadhyagaḥ SvaT_10.355d
bhuṅkte tadbhāvabhāvitaḥ SvaT_11.106b
bhuṅkte tu vividhākāraṃ SvaT_11.111a
bhuṅkte bhogaṃ na cānyathā SvaT_3.188b
bhuṅkte sa hyaṇimādikān SvaT_4.144d
bhuṅkte 'sau viṣayān sadā SvaT_11.87b
bhuñjate kramaśaḥ priye SvaT_7.156d
bhuñjate niraye sadā SvaT_11.178b
bhuvanavyāptitā tattveṣv SvaT_4.95c
bhuvanasyāsya deveśi hy SvaT_10.755c
bhuvanasyāsya madhye tu SvaT_10.765a
bhuvanasyāsya madhye tu SvaT_10.857a
bhuvanaṃ ca nibodha me SvaT_10.828b
bhuvanaṃ cāsya jājvalam SvaT_10.28b
bhuvanaṃ cintayedyastu SvaT_4.271a
bhuvanaṃ tasya devasya SvaT_10.742a
bhuvanaṃ tu varānane SvaT_10.724b
bhuvanaṃ bhuvanaṃsthitam SvaT_10.611d
bhuvanaṃ varavarṇini SvaT_10.799d
bhuvanaṃ varavarṇini SvaT_10.1005d
bhuvanādhipavāsinām SvaT_10.1269b
bhuvanādhipahomaṃ ca SvaT_10.1269a
bhuvanādhipāṃśca bhuvane SvaT_10.871c
bhuvanādhvānameva ca SvaT_5.86d
bhuvanādhvā sa vijñeyas SvaT_4.242c
bhuvanānāṃ yathākramam SvaT_10.420b
bhuvanānāṃ yathāyogaṃ SvaT_10.1269c
bhuvanānāṃ varānane SvaT_10.523b
bhuvanānāṃ varānane SvaT_10.1065b
bhuvanānāṃ śatadvayam SvaT_4.199b
bhuvanāni ca tānyeva SvaT_2.57c
bhuvanāni ca sarvadā SvaT_10.694d
bhuvanāni tadīśāṃśca SvaT_10.736a
bhuvanāni tu sūkṣmāṇi SvaT_4.196c
bhuvanāni nibodha me SvaT_10.1069b
bhuvanāni pravakṣyāmi SvaT_10.674c
bhuvanāni pravakṣyāmi SvaT_10.896a
bhuvanāni pravakṣyāmi SvaT_10.1144c
bhuvanāni pravakṣyāmi SvaT_10.1245c
bhuvanāni varānane SvaT_10.687b
bhuvanāni vicitrāṇi SvaT_11.196c
bhuvanāni viśodhayet SvaT_5.42d
bhuvanānīśvare kramāt SvaT_10.1171d
bhuvanānekavistaram SvaT_10.675b
bhuvanāntaravāsinām SvaT_10.10b
bhuvanāntarnivāsāṃśca SvaT_10.420a
bhuvanānyatra me śṛṇu SvaT_10.1151d
bhuvanānyevamuktāni SvaT_10.10a
bhuvane 'tra varānane SvaT_10.735d
bhuvane pañcasaṅkhyayā SvaT_10.1225d
bhuvaneśatvamāpnoti SvaT_4.271c
bhuvaneśapuraḥsarāḥ SvaT_10.1044d
bhuvaneśā mayoditāḥ SvaT_10.1046b
bhuvaneśāṃstatra rudrān SvaT_10.883a
bhuvaneṣu vicitreṣu SvaT_10.9c
bhuvaneṣu vicitreṣu SvaT_10.1042a
bhuvaneṣu vicitreṣu SvaT_10.1138a
bhuvanaiḥ sphaṭikaprabhaiḥ SvaT_10.983d
bhuvarlokasya varānane SvaT_10.347d
bhuvarlokaṃ samantataḥ SvaT_10.500d
bhuvānairupaśobhitam SvaT_10.760b
bhuvolokaṃ nibodha me SvaT_10.422d
bhūkaṭāhaḥ samuddiṣṭaḥ SvaT_10.121a
bhūkadambasamopetaṃ SvaT_6.61c
bhūtakālaṃ ca vettyataḥ SvaT_7.213b
bhūtatanmātravarjitaḥ SvaT_12.75b
bhūtatanmātrasaṃyutaḥ SvaT_7.5d
bhūtapālo baliḥpriyaḥ SvaT_10.639b
bhūtabhāvavinirmuktas SvaT_11.87c
bhūtamātā pañcadaśe SvaT_10.997a
bhūtaṃ bhavyaṃ bhaviṣyacca SvaT_7.214c
bhūtaṃ bhavyaṃ bhaviṣyacca SvaT_12.101a
bhūtādirvaikṛtaścaiva SvaT_11.76a
bhūtādiśca tṛtīyakaḥ SvaT_11.136b
bhūtādiṃ ca yathākramam SvaT_10.1097b
bhūtādiḥ sthūla ucyate SvaT_10.14b
bhūtāderyaddaśaguṇam SvaT_10.15a
bhūtādeḥ parimāṇaṃ ca SvaT_10.14c
bhūtānāṃ parameśvari SvaT_11.298d
bhūtānāṃ prakṛtikramāt SvaT_12.35d
bhūtānāṃ siddhasenā tu SvaT_10.148a
bhūtā ye vividhākārā SvaT_3.207c
bhūtijā nāma vai devā SvaT_10.959a
bhūteśvaraḥ kapālīśaḥ SvaT_10.1083c
bhūteśvarāṇāṃ deveśi SvaT_3.98a
bhūtairbhūtagaṇai rudrair SvaT_10.748a
bhūtvā tu sāṣṭadhā divyā SvaT_10.824c
bhūdharāḥ sapta vijñeyās SvaT_10.256a
bhūdhātrī cakralāñchanā SvaT_6.58d
bhūparigrahaṇe tathā SvaT_3.118d
bhūpātālakhavāsinām SvaT_4.38b
bhūpṛṣṭhadyāvadādityaṃ SvaT_10.423a
bhūpṛṣṭhāttu varānane SvaT_10.619d
bhūmibhiśca sahasraśaḥ SvaT_10.581b
bhūmirāpo 'nalo vāyur SvaT_10.1033a
bhūmiṃ plavaviśodhitām SvaT_1.28b
bhūmiṃ saṃśodhya pūrvavat SvaT_4.32d
bhūmau maṇḍalakaṃ kṛtvā SvaT_3.109c
bhūyātsiddhistvadājñātas SvaT_4.499c
bhūyo 'gnau bhrāmya tāpayet SvaT_2.230b
bhūrjapatraṃ samādāya SvaT_9.78a
bhūrjapatraṃ samādāya SvaT_9.85c
bhūrjapatre varārohe SvaT_9.60c
bhūrbhuvaḥsvaḥpadāntikān SvaT_11.240d
bhūrlokastu samākhyāto SvaT_10.422c
bhūrlokāntaṃ samārabhya SvaT_10.522c
bhūrloke tu viśodhayet SvaT_10.354b
bhūlābho dharma aiśvaryaṃ SvaT_7.200a
bhūlokasamavasthitam SvaT_4.122d
bhūṣitastu virājate SvaT_10.963b
bhṛguḥ śikhi tathā śūlī SvaT_10.1056a
bhṛgo vahnau jale vāpi SvaT_10.449a
bhṛgvaṅgirāmarīciśca SvaT_10.506c
bhṛṅgajīmūtavarṇābhā SvaT_10.945c
bhṛṅgī caṇḍīśvaraścaiva SvaT_10.1103a
bhedatrayavibhāgaśaḥ SvaT_10.1129d
bhedanaṃ ca padārthānāṃ SvaT_4.233a
bhedanaṃ tu padārthānāṃ SvaT_4.403c
bhedanāt praṇavasya tu SvaT_6.4b
bhedayitvā kramāt sarvaṃ SvaT_3.23a
bhedayejjñānaśūlena SvaT_4.335c
bhedayettu nirodhinīm SvaT_4.378b
bhedayettu varānane SvaT_10.622b
bhedayennādasaṃsthānaṃ SvaT_4.381c
bhedayenmatraśūlena SvaT_4.357a
bhedā dharmādayaḥ sthitāḥ SvaT_11.140b
bhedānantyavisarpitam SvaT_1.5b
bhedānantyavyavasthayā SvaT_11.172b
bhedairānantyasambhavaiḥ SvaT_11.271d
bhedo jñeyaḥ sahasraśaḥ SvaT_7.13b
bherinādasvarāḍhyāni SvaT_10.693c
bherījhallari gomukhaiḥ SvaT_10.745d
bherīpaṭahaśaṅkhottho SvaT_12.18c
bherīmṛdaṅgavādyaiśca SvaT_10.479a
bhairavadhyānayogena SvaT_3.214c
bhairavastu smṛto dhāma SvaT_15.2a
bhairavasya tu hotavyaṃ SvaT_2.277a
bhairavasya pradarśayet SvaT_14.20b
bhairavasya mukhāni ca SvaT_1.46b
bhairavasya vaco yathā SvaT_2.289d
bhairavasya vaco yathā SvaT_9.46d
bhairavasya vaco yathā SvaT_9.64b
bhairavasya vaco yathā SvaT_9.93d
bhairavasya vaco yathā SvaT_9.104d
bhairavasya vaco yathā SvaT_11.125d
bhairavasya vaco yathā SvaT_13.7d
bhairavasya śataṃ homyam SvaT_3.117c
bhairavasyāmitātmikā SvaT_1.68d
bhairavaṃ kalaśaṃ cāgniṃ SvaT_4.480a
bhairavaṃ tatra pūjayet SvaT_6.2d
bhairavaṃ tatra pūjayet SvaT_9.72b
bhairavaṃ tamanusmaran SvaT_3.199d
bhairavaṃ tu prapūjayet SvaT_2.263b
bhairavaṃ tu samuccārya SvaT_2.258a
bhairavaṃ parameśvaram SvaT_5.36d
bhairavaṃ pūjayitvā tu SvaT_2.115a
bhairavaṃ pūjayitvā tu SvaT_2.274a
bhairavaṃ pūjayitvātha SvaT_3.120c
bhairavaṃ pūjayettatra SvaT_3.99c
bhairavaṃ pūjayetpriye SvaT_9.19d
bhairavaṃ bhairavīṃ dṛṣṭvā SvaT_4.18a
bhairavaṃ madhyadeśasthaṃ SvaT_10.1274a
bhairavaṃ vigatāmayam SvaT_1.1b
bhairavaṃ savināyakam SvaT_7.289d
bhairavaḥ samprakīrtitaḥ SvaT_1.83b
bhairavāgniṃ samarcayet SvaT_10.1274b
bhairavāṅgasamālabdhāḥ SvaT_8.11c
bhairavāṅgasamopetā SvaT_1.76a
bhairavāṅgāni vinyaset SvaT_3.133d
bhairavādyāḥ smṛtā mantrāḥ SvaT_2.114a
bhairavānapi saṃkalpya SvaT_2.32c
bhairavāpyāyanārthāya SvaT_2.278c
bhairavā bhairavāvṣṭakam SvaT_7.236b
bhairavāya varānane SvaT_2.143d
bhairavāya śataṃ hutvā SvaT_3.156c
bhairavāvaraṇaṃ bahiḥ SvaT_3.17d
bhairavāvaraṇairyuktāṃ SvaT_3.47a
bhairavāṣṭakametaddhi SvaT_1.86c
bhairavāṣṭakameva ca SvaT_2.129b
bhairavāṣṭakameva ca SvaT_3.13d
bhairavāṣṭakameva ca SvaT_3.18d
bhairavāṣṭakarūpeṇa SvaT_2.125a
bhairavāṣṭakalokeśān SvaT_2.175c
bhairavāṣṭakalokeśān SvaT_2.277c
bhairavāṣṭakavidyāṅga- SvaT_2.165a
bhairavāstu smṛtāḥ sarve SvaT_8.12a
bhairavāstraṃ samuccārya SvaT_2.26a
bhairavī kādinā pūjyā SvaT_1.34a
bhairavīyā śivāvyayā SvaT_4.543b
bhairavīṃ vismitekṣaṇām SvaT_2.116d
bhairavecchāsusaṃpannaḥ SvaT_4.117a
bhairaveṇa pradāpayet SvaT_2.268b
bhairaveṇa prapūjayet SvaT_4.35b
bhairaveṇa vidhāya tu SvaT_3.152b
bhairaveṇa śivāmbhasā SvaT_2.200b
bhairaveṇa ṣaḍaṅgena SvaT_3.110c
bhairaveṇa samarpayet SvaT_3.148b
bhairaveṇa samājñaptāḥ SvaT_15.35a
bhairaveṇa samuddharet SvaT_3.81b
bhairaveṇāṅgayuktena SvaT_2.19c
bhairaveṇābhimantrayet SvaT_4.61b
bhairaveṇābhimantreta SvaT_4.460c
bhairaveṇābhimantrya evam SvaT_4.75a
bhairaveṇāhutitrayam SvaT_3.150b
bhairaveṇāhutitrayam SvaT_4.117d
bhairaveṇāhutīstisraḥ SvaT_3.173c
bhairaveṇāhutīstisraḥ SvaT_4.160c
bhairaveṇaiva mantreṇā- SvaT_2.251c
bhairaveśamanusmaran SvaT_2.11b
bhairaveśamanusmaran SvaT_2.18d
bhairaveśaṃ varānane SvaT_3.94b
bhairavo 'tra varānane SvaT_8.24d
bhairavo mantranāyakaḥ SvaT_2.53b
bhairavyāstādṛgeva hi SvaT_2.115d
bhoktṛtvaṃ viṣayāsaktir SvaT_4.127a
bhoktṛtvābhāvastatraiva SvaT_4.127c
bhoganiṣpattaye karma SvaT_4.119a
bhogabhugvyādhitātmanām SvaT_4.87d
bhogasthānaṃ brahmaṇaḥ syāt SvaT_10.533a
bhogasthānaṃ samastaṃ vai SvaT_10.1009a
bhogahetuśca karma syād SvaT_4.105c
bhogābhāvādvipadyante SvaT_4.130c
bhogābhāve sa hi smṛtaḥ SvaT_4.126d
bhogārthaṃ caivamātmanaḥ SvaT_10.416d
bhogino mandabhogāśca SvaT_10.241c
bhogaiśvaryayutāni ca SvaT_10.894d
bhogaiśvaryasamutpannaṃ SvaT_10.947a
bhogo duḥkhasukhātmakaḥ SvaT_4.120b
bhojanodakapāne tu SvaT_9.93a
bhautikaṃ saumikaṃ tathā SvaT_10.395b
bhautiko vāḍvaliścaiva SvaT_10.519c
bhauteśaṃ pāśupatyaṃ ca SvaT_10.391a
bhaumādyāśca grahā hyevaṃ SvaT_7.42a
bhramate kākavat pṛthvīṃ SvaT_6.76c
bhramate kālavegataḥ SvaT_11.187d
bhramadbhiḥ samupārjitam SvaT_1.44d
bhramanti ghaṭayantravat SvaT_11.186b
bhramayatyeva tānmāyā hy SvaT_10.1141c
bhramaro maṣakastathā SvaT_10.38b
bhrājate tatsupuṣpitam SvaT_10.190b
bhrātaraṃ pālakaṃ viduḥ SvaT_15.13b
bhrāmayeccaturo vṛttāṃś SvaT_5.24a
bhrāmayet savyataḥ puṣpaṃ SvaT_13.45a
bhrāmiṇī mohanī tathā SvaT_1.57d
bhrāmyate ghaṭayantravat SvaT_12.82d
bhrukuṭīkarālavaktraṃ ca SvaT_12.128c
bhrukuṭīkarālavadanān SvaT_3.162a
bhruvormadhyaṃ prakīrtitam SvaT_4.345d
bhruvormadhyaṃ yadā gacchet SvaT_4.375a
bhruvormadhye tu vijñeyo SvaT_10.1195a
bhruvormadhye sa uccāras SvaT_4.352c
bhrūkṣeponmadavibhramaiḥ SvaT_10.1210b
bhrūbhaṅgataralekṣaṇāḥ SvaT_10.561d
bhrūbhaṅgalalitekṣaṇaiḥ SvaT_10.7d
bhrūmadhyaṃ śabdakūṭaṃ tat SvaT_3.50c
bhrūmadhye binduyogena SvaT_7.325a
makarācca samārabhya SvaT_7.98c
makarādiṣu saṃkrāntau SvaT_7.119a
makarānmithunāntikam SvaT_7.101b
makāramātrayā yukto SvaT_4.258c
makāraśca tṛtīyakaḥ SvaT_6.23b
makāro bindureva ca SvaT_4.255b
makāro bindureva ca SvaT_4.430d
makāro rudravācakaḥ SvaT_4.264b
makuṭādivibhūṣitaḥ SvaT_10.948b
maṅgalaṃ cāpyataḥ param SvaT_10.410d
majjāntreṣu ca vijñeyā SvaT_12.4a
majjā puṣṭikaraḥ smṛtaḥ SvaT_15.16b
maṇikāñcanamaṇḍitaiḥ SvaT_10.804b
maṇerapi na kāmitvaṃ SvaT_11.318a
maṇḍapairatnacitrāḍhyaiḥ SvaT_10.582a
maṇḍamapsu pralīyate SvaT_11.279d
maṇḍalatritayaṃ devāñ SvaT_2.164a
maṇḍalasthaprayogena SvaT_4.531a
maṇḍalasthasya savyena SvaT_4.47c
maṇḍalasthaḥ pṛthakpṛthak SvaT_3.212d
maṇḍalasyāgrato bhūtvā SvaT_4.40c
maṇḍalaṃ karaṇātmakam SvaT_10.921b
maṇḍalaṃ kuṇḍasāmīpye SvaT_3.111a
maṇḍalaṃ cakravartinām SvaT_10.733d
maṇḍalaṃ candrasaṃnibham SvaT_10.790b
maṇḍalaṃ tu prakalpayet SvaT_3.55d
maṇḍalaṃ tu praveśayet SvaT_4.60b
maṇḍalaṃ parimaṇḍalam SvaT_10.833b
maṇḍalaṃ praṇavena tu SvaT_3.147b
maṇḍalaṃ praṇavena tu SvaT_4.65b
maṇḍalaṃ praviśet tataḥ SvaT_4.42d
maṇḍalaṃ praviśettataḥ SvaT_4.50d
maṇḍalaṃ prokṣya cāsinā SvaT_4.40d
maṇḍalaṃ raśmisaṃkulam SvaT_10.808d
maṇḍalaṃ somasūryayoḥ SvaT_7.274d
maṇḍalāgnau prapātayet SvaT_4.479d
maṇḍalādhipatiḥ prabhuḥ SvaT_10.1042d
maṇḍalāni viśeṣataḥ SvaT_12.112b
maṇḍalān maṇḍalādhipān SvaT_3.12b
maṇḍalī tvekavīrakaḥ SvaT_10.1084d
maṇḍale karaṇātmake SvaT_10.922b
maṇḍale kalpite śiṣyaṃ SvaT_4.57c
maṇḍale 'gnau ca yatkṛtam SvaT_4.52d
maṇḍalegnau praṇamya ca SvaT_4.64b
maṇḍale 'gnau śiśorantaḥ SvaT_4.425c
maṇḍale caruke tathā SvaT_3.31d
maṇḍale tu praveśayet SvaT_4.473b
maṇḍaleśastadardhakam SvaT_4.535b
maṇḍaleṣvadhipāḥ smṛtāḥ SvaT_2.73d
maṇḍitā ca vanairdivyair SvaT_10.481c
mattadvipa ivāndhastu SvaT_10.933a
mattamātaṅgagāmibhiḥ SvaT_10.109d
mattamātaṅgavibhramāḥ SvaT_10.560d
mattavāraṇakai ramyaiś SvaT_10.583a
matto naiva viyujyase SvaT_10.1001d
matprāṇe sa tu paśvātmā SvaT_4.400a
matysā jalacarā jñeyā SvaT_15.4a
matvā ceśvaravijñānaṃ SvaT_12.145c
matsamo nāsti duḥkhitaḥ SvaT_12.39b
matsyamaṇḍūkakūrmāṃśca SvaT_10.431c
matsyamāṃsānyanekāni SvaT_2.135a
matsyaiścaivātra cihnitam SvaT_5.20d
mada unmāda eva ca SvaT_12.71b
madālasaiḥ pānamattair SvaT_10.321a
madirodaśca svādūdaḥ SvaT_10.286a
madirodaṃ vahantyetāḥ SvaT_10.318c
mado harṣaṇameva ca SvaT_10.1100d
madyaṃ tu harṣaṇaṃ jñeyaṃ SvaT_15.3c
madyaṃ māṃsaṃ tathā matsyān SvaT_5.48a
madhukasya tu sāraṃ yan SvaT_9.104a
madhukośajālakavat SvaT_10.685a
madhukṣīraghṛtaplutam SvaT_6.82d
madhupānavighūrṇitāḥ SvaT_10.141b
madhu yadvanmadhuvratāḥ SvaT_10.661b
madhurāmlarasaṃ caiva SvaT_12.28a
madhureṇa samāyukto SvaT_6.68a
madhyakṣāmaiḥ prasannāsyais SvaT_10.111a
madhyajihvānusāreṇa SvaT_2.269c
madhyadeśe vyavasthitaḥ SvaT_10.885d
madhyadeśesthito rudras tv SvaT_10.890c
madhyapadmapramāṇena SvaT_9.17c
madhyapīṭhaṃ viśodhayet SvaT_5.41d
madhyapradeśe deveśi SvaT_2.88a
madhyaprāgyāmyasaumyakam SvaT_2.210b
madhyamaṃ sādhyarūpiṇam SvaT_8.19b
madhyamaḥ śivamārgastu SvaT_7.150a
madhyamāṃ tarjanīṃ cordhvaṃ SvaT_14.4c
madhyamāḥ pañcamaḥ priye SvaT_12.15b
madhyame koṣṭhake sūtraṃ SvaT_5.21c
madhyamenāvaguṇṭhitā SvaT_10.153d
madhyaśūnyaṃ tṛtīyakam SvaT_4.289b
madhyasūtraṃ ca dātavyaṃ SvaT_5.25c
madhyasthaścaiva pāvakaḥ SvaT_7.154b
madhyasthaṃ bhairavaṃ pūjyam SvaT_9.23c
madhyāhnaścaiva vāruṇyāṃ SvaT_10.338a
madhyāhnastālumadhyataḥ SvaT_7.33d
madhyāhnārkasavarṇāni SvaT_10.698c
madhyāhne cārdharātre ca SvaT_7.48a
madhyāhne tu dvitīyakam SvaT_7.168d
madhye jñeyaṃ hiraṇmayam SvaT_10.231d
madhye tamastu vijñeyaṃ SvaT_7.151a
madhye tamo vijānīyād SvaT_2.66a
madhye tu bhuvanasyāsya SvaT_10.790a
madhye tu maṇḍalaṃ divyaṃ SvaT_10.875c
madhyenottarato vahet SvaT_7.163d
madhye pañcadaśoktā yās SvaT_7.62c
madhye padmaṃ samālikhya SvaT_9.15e
madhye pīṭheśakalpanā SvaT_5.39d
madhye madhyapuṭasparśī SvaT_7.198a
madhye manonmanīṃ devīṃ SvaT_2.71a
madhye yā saṃvyavasthitā SvaT_4.321b
madhye rudraśivau proktau SvaT_7.152a
madhye śaktyātmikā smṛtā SvaT_7.20b
madhye śaṅkuṃ praropya tam SvaT_5.29b
madhye sandhyā bhavet sadā SvaT_11.223d
madhye sampūjayeddevaṃ SvaT_5.37c
madhye sampūjya brahmāṇaṃ SvaT_2.28c
madhye sūtraṃ nidhāpya tat SvaT_5.24d
madhye sūryasahasrābhāṃ SvaT_2.72a
madhye srotovahā yathā SvaT_10.714d
madhvasaṃdhānahetutaḥ SvaT_4.94d
madhvasaṃdhau tu homayet SvaT_4.94b
mananaṃ cāvalokanam SvaT_7.211d
manaśca kathitaṃ hyetad SvaT_12.32a
manaścintayate yāni SvaT_12.163c
manaścendriyagocarāt SvaT_7.297d
manaścordhvaṃ na jāyate SvaT_10.1256d
manasā cintitāvāptiḥ SvaT_7.320c
manasā tu manastyaktvā SvaT_4.387c
manasā buddhikarmākṣais SvaT_2.42a
manasīnduṃ tathaiva ca SvaT_12.96b
manasaiva prakalpitaiḥ SvaT_2.54d
manastatra na kārayet SvaT_5.83b
manaḥ pavanagāminaḥ SvaT_10.446d
manaḥ puryaṣṭakāṃśaṃ tu SvaT_4.205a
manaḥ śilābhaṅganibhair SvaT_10.953a
manaḥ ṣoḍaśakaṃ smṛtam SvaT_10.1094d
manaḥ saṃkalpa ucyate SvaT_4.394b
manaḥsaṃjñāṃ namastathā SvaT_4.205d
manaḥ sārathi coditaḥ SvaT_12.142d
manujānāṃ sukhāvahaḥ SvaT_10.426b
manujāniva vāraṇaḥ SvaT_10.460d
manuśceti prakīrtitaḥ SvaT_10.1080d
manuṣyāṇāṃ tu bhaktānāṃ SvaT_10.1004c
manuṣyāṇāṃ hitāya ca SvaT_10.1027b
manuṣyāṃśca viśodhayet SvaT_10.384b
manojaṃ nāma bhuvanaṃ SvaT_10.961a
mano dharme niyojayet SvaT_10.69b
mano na calate tasya SvaT_4.312c
manonugastathoṣṇaśca SvaT_10.309a
manonmanī kalā hyetā SvaT_1.58a
manonmano mahādhīraḥ SvaT_10.1114a
mano 'pyanyatra nikṣiptaṃ SvaT_7.58a
manobuddhyādinirmuktaṃ SvaT_11.192a
manobhavaśarāyāsa SvaT_10.542c
mano yasya vaśe sthitam SvaT_10.71d
manovākkāyikaṃ sadā SvaT_11.108b
manovāyusamīritaiḥ SvaT_10.479d
manovijñānavaikalyāt SvaT_4.215a
manohaṃkāranigrahaḥ SvaT_10.64b
manohaṃkārabuddhyākhyaṃ SvaT_11.133a
mantavyaṃ paramaṃ tattvaṃ SvaT_3.48a
mantāstasya na siddhyanti SvaT_1.27a
mantra ātmā tathā nāḍī SvaT_4.303a
mantrakaraṇakriyāyogād SvaT_4.400c
mantrakalpākṣasūtraṃ ca SvaT_4.498a
mantragarbhaṃ varānane SvaT_10.1214b
mantragrahavrataṃ ca yat SvaT_7.104d
mantragrāmaṃ sujājvalam SvaT_3.142b
mantratarpaṇakaṃ kṛtvā SvaT_4.476c
mantradravyakriyāyogād SvaT_10.376c
mantranyāso yathāpūrvam SvaT_3.138c
mantramārādhayettu yaḥ SvaT_7.132d
mantramuccārayettāvad SvaT_4.319c
mantramuccārayeddevi SvaT_5.69c
mantramuccārayedbudhaḥ SvaT_6.36b
mantramudrādhvadravyāṇāṃ SvaT_4.82a
mantramūrtimadhiṣṭhitam SvaT_3.53d
mantramevaṃ japet sadā SvaT_6.52b
mantrayitvāśnataḥ sadā SvaT_9.93b
mantrayogakriyācāryā SvaT_10.508c
mantrayogātmikā divyāṃ SvaT_10.705a
mantrarājaprabbhāvataḥ SvaT_9.45d
mantrarājaḥ samākhyātaḥ SvaT_1.43c
mantrarājeśvareśvaraḥ SvaT_6.94d
mantrarūpā bhavanti vai SvaT_11.62b
mantrarūpāśca vijñeyā SvaT_6.43a
mantravarṇapadātmakāḥ SvaT_4.96b
mantravidarbhitametajjapaśatayuktaṃ sutāpitaṃ rātrau SvaT_13.16/b
mantraśaktibhirugrābhiḥ SvaT_4.450a
mantraśaktyā vipacyante SvaT_4.115a
mantrasandhānakaṃ kuryān SvaT_3.83a
mantrasandhānakaṃ kṛtvā SvaT_3.60c
mantrasandhānakaṃ pūrvaṃ SvaT_3.95c
mantrasandhānakaṃ prāgvan SvaT_3.49c
mantrasandhānapūrvakam SvaT_3.47d
mantrasandhānametaddhi SvaT_3.20a
mantrasaṃkarapuṣpāṇi SvaT_2.172c
mantrasaṃdhānameva ca SvaT_4.58d
mantrasaṃdhānasaṃyutam SvaT_4.460b
mantrasiddhiṃ haret kṣudra SvaT_1.22c
mantrasiddhena vā devi SvaT_5.88a
mantrasiddhyarthamātmanaḥ SvaT_7.105b
mantrasiṃhāsanasthena SvaT_8.29a
mantrasthaṃ heyalakṣaṇam SvaT_4.432d
mantraṃ phaḍdvitayānvitam SvaT_9.71d
mantraṃ bindumatītaṃ tu SvaT_7.293c
mantraṃ hṛdi niveśayet SvaT_4.501b
mantrā ekādaśā jñeyā SvaT_4.200a
mantrā evaṃ sthitāḥ prāṇe SvaT_4.257a
mantrākṣaraṃ tu viśleṣya SvaT_8.20a
mantrākhyaṃ tu mahājñānam SvaT_11.45a
mantrākhye ye prakīrtitāḥ SvaT_4.89d
mantrāṇāṃ ca śivasya ca SvaT_4.228b
mantrāṇāṃ tarpaṇaṃ kṛtvā SvaT_2.16a
mantrāṇāṃ tarpaṇārthaṃ ca SvaT_6.96c
mantrāṇāṃ dīpanaṃ kuryād SvaT_3.157c
mantrāṇāṃ dīpanaṃ smṛtam SvaT_3.159d
mantrāṇāṃ parikalpayet SvaT_2.173b
mantrāṇāṃ yā vyavasthitāḥ SvaT_10.1148d
mantrātmani sthitāḥ sarve SvaT_6.45a
mantrātmā tu taducyate SvaT_4.320b
mantrādhvānaṃ nibodha me SvaT_4.253d
mantrān pārśvavyavasthitān SvaT_4.525b
mantrān sandīpya yojayet SvaT_3.161b
mantrānsaṃśodhayetpaścāt SvaT_4.229a
mantrā manthanavajjñeyā SvaT_10.370a
mantrārādhanatatparaḥ SvaT_4.84b
mantrārādhanavarjitā SvaT_4.144b
mantrāvasāne vinyastaṃ SvaT_6.76a
mantrāstasyāsane sthitāḥ SvaT_10.1153d
mantrāṃśakaḥ smṛtaścānyas tv SvaT_8.2a
mantrāṃśaṃ gaṇayitvā tu SvaT_8.18a
mantrāṃśca daśabhāgena SvaT_3.197c
mantrāṃścaiva samāsena SvaT_1.9a
mantrāḥ karaṇabhūtāstu SvaT_3.160a
mantrāḥ kālānurūpeṇa SvaT_7.106c
mantrikādaśikā yā tu SvaT_4.254a
mantriśca mantrasiddhistu SvaT_4.273a
mantrī yogaṃ vijānāti SvaT_7.144a
mantre jñeyo dvitīyakaḥ SvaT_4.297b
mantreṇa saha jāyate SvaT_7.133b
mantreṇāṣṭaśataṃ japet SvaT_6.84b
mantreṇāṣṭaśatenaiva SvaT_3.107a
mantrairdivyān viśodhyaivaṃ SvaT_3.7a
mantraiśca vidhicoditaiḥ SvaT_4.131b
mantraiḥ kavalanaṃ dhruvam SvaT_4.152b
mantroccaravolomena SvaT_4.214a
mantro vai jñānaśaktiśca SvaT_4.357c
mantrau dvāveva vijñeyau SvaT_4.103c
mantrau dvau ṣaḍvidhādhvānaṃ SvaT_4.173a
mantrau dvau ṣaḍvidho 'dhvaivaṃ SvaT_4.184c
manthakastviha deveśi SvaT_10.369a
manthakasya vaśātsphuṭam SvaT_10.366b
manthakasya vaśāddevi SvaT_10.368c
mandacāre suṣumnāyāṃ SvaT_7.199c
mandarastu mahādevi SvaT_10.182c
mandare 'tha kadambaṃ syān SvaT_10.189a
mandalo darduro dhvaniḥ SvaT_12.19b
mannetrebhyo 'sravattoyaṃ SvaT_10.175a
manmathaṃ paścime bhāge SvaT_2.118c
manmathaḥ kathito hyeṣa SvaT_1.81c
manmathena yutaṃ kṛtvā SvaT_9.68c
manvantaravyavasthayā SvaT_11.232d
manvantare manvantare SvaT_10.730a
manvantare vyatikrānte SvaT_11.223a
mamatvavaśavartinām SvaT_12.39d
mamatvenaiva saṃmūḍho SvaT_12.82c
mama netrādviniṣkrāntā SvaT_10.482a
mamanetrodakaṃ caiva SvaT_10.174a
mama patnī purā hi sā SvaT_10.173d
mama vai mastakāccyutā SvaT_10.484b
mamāpi ca purā dīkṣā SvaT_8.35c
mamāṃśaṃ taṃ vijānīyāḥ SvaT_10.130a
mayā ta varavarṇini SvaT_11.136d
mayā te parikīrtitam SvaT_10.852b
mayā te parikīrtitaḥ SvaT_7.41d
mayā te varavarṇini SvaT_7.203d
mayāpi tava deveśi SvaT_8.36c
mayāpi tvavatāritāḥ SvaT_10.1028b
mayā sārdhaṃ varānane SvaT_10.992b
mayūkhairiva bhāskaraḥ SvaT_10.648d
mayūkhairiva bhāskaraḥ SvaT_10.658b
mayūkhairiva bhāskaraḥ SvaT_10.750b
mayūrakokilārāvān SvaT_10.749a
mayūrapittasaṃyuktaṃ SvaT_9.106c
mayūraśavarohaṇam SvaT_4.17b
mayūraśikhayā yutā SvaT_6.65d
marakatastambhasopānā SvaT_10.540a
maraṇaṃ tasya deveśi SvaT_7.187c
maraṇaṃ tu samādiśet SvaT_7.201b
marutprāṇātmasaṃsthitāḥ SvaT_7.22b
martyalokaṃ visarjaya SvaT_10.179b
martyānāṃ hitakāmyayā SvaT_10.178d
malakarmakalādyaistu SvaT_10.372c
malakarmakalādyaistu SvaT_11.89a
malakarmakalānvitāḥ SvaT_11.62d
malakarmakalāviddhaṃ SvaT_11.187c
malakāryaṃ prakīrtitam SvaT_4.127b
maladharmaikayuktātmā SvaT_11.88a
malanidrāvimūḍhātmā SvaT_11.93c
malapradhvastacaitanyaṃ SvaT_2.39c
malayaṃ śaṅkhasaṃjñakam SvaT_10.258b
malaye bhūdharottame SvaT_10.262b
malayo nāma parvataḥ SvaT_10.259b
malasnānaṃ prakartavyaṃ SvaT_2.17c
malasnānaṃ bhavedevaṃ SvaT_2.7a
malaḥ karma nimittaṃ tu SvaT_3.176a
malāḥ karma ca saṃsthitāḥ SvaT_4.104d
malo jñeyastu kālikā SvaT_10.376b
maskarī pūraṇaḥ kṛtsnaḥ SvaT_10.1074c
maskaryādibhadantāntā SvaT_10.1077c
mastake tu vyavasthitam SvaT_10.189b
mahadbhiḥ puruṣairvyāptaḥ SvaT_10.1225a
mahadvārapradeśe tu SvaT_3.4c
maharlokopariṣṭāttu SvaT_10.518c
maharloko varānane SvaT_10.517b
mahallo rakṣako jñeyaś SvaT_15.20a
mahavīto bahirnṛpaḥ SvaT_10.324b
mahākalpasya paryante SvaT_11.264a
mahākalpaḥ sa ucyate SvaT_11.252d
mahākāyā mahoraskās SvaT_10.567c
mahākāyomahābhujaḥ SvaT_10.528b
mahākālaśca saṃvarto SvaT_10.1084c
mahākālastathaikāmram SvaT_10.248c
mahākālaṃ ca dakṣiṇe SvaT_2.25b
mahākālaṃ madhyamaṃ ca SvaT_10.872c
mahākrodhaśca durjayaḥ SvaT_10.977d
mahāgrāhastathā nakro SvaT_10.51c
mahācakrapramāṇakaiḥ SvaT_10.480d
mahājyotiḥ pratāpavān SvaT_10.1119b
mahājvālāṃ vinikṣipet SvaT_11.234b
mahātanurudāhṛtā SvaT_10.996b
mahātalaṃ ca sutalaṃ SvaT_10.96c
mahādevatrayaṃ sthitam SvaT_10.1118d
mahādevasamudbhavāḥ SvaT_10.444b
mahādevastatheśāno SvaT_10.616a
mahādevāṣṭakaṃ viduḥ SvaT_10.1043d
mahādevāṣṭake śivāḥ SvaT_10.1045b
mahādevena coditāḥ SvaT_10.914d
mahādevogra eva ca SvaT_10.1032b
mahādevo mahātejā SvaT_10.1044a
mahādevo mahātejā SvaT_10.1119a
mahānadīṃ tato gatvā SvaT_13.42a
mahānsthūlo vibhāvyate SvaT_10.13d
mahāpadmopaviṣṭasya SvaT_10.161a
mahāparivaho nāma SvaT_10.465c
mahāpātakanāśanam SvaT_2.81b
mahāpātakanāśanaḥ SvaT_1.86b
mahāpāśoḥ saṃvibhāgaṃ SvaT_4.15c
mahāpīṭhe maṇimaye SvaT_10.985c
mahāpīṭheṣu suvrate SvaT_10.22d
mahāpuṇyatamo bhavet SvaT_7.74b
mahāpuṇyaphalodayā SvaT_10.249b
mahāpuruṣarūpāṇi SvaT_10.691a
mahāpralaya evoktaḥ SvaT_11.302a
mahāpretavanaṃ gatvā SvaT_6.88a
mahāpretaṃ nyasetpaścāt SvaT_2.81c
mahābalaparākramāḥ SvaT_10.261d
mahābalaparākramaiḥ SvaT_10.105d
mahābilāṣamālokya SvaT_11.107c
mahābhadra iti smṛtāḥ SvaT_10.315d
mahābhūtaiḥ samāvṛtaiḥ SvaT_11.86d
mahābhairavadevasya SvaT_9.2a
mahābhyudayakārikā SvaT_7.96d
mahāmandākinī devī SvaT_10.482c
mahāmāyāñjanātītaṃ SvaT_10.708a
mahāmāyāvimohitāḥ SvaT_6.9b
mahāmāṃsasya vikrayam SvaT_4.15b
mahāmegheti viśrutā SvaT_10.163b
mahāmohatamo 'ndhānāṃ SvaT_10.682c
mahāmohavivarjitāḥ SvaT_10.1062d
mahāmbhodhivisāriṇā SvaT_10.758d
mahāyānaṃ taducyate SvaT_7.273d
mahāratnasamujjvalaiḥ SvaT_10.566b
mahāratnaiśca sragdhāma SvaT_10.814a
mahāraurava eteṣām SvaT_10.91a
mahāraurava eva ca SvaT_10.33b
mahārauravake 'medhyān SvaT_10.92a
mahārauravarājaśca SvaT_10.80a
mahārauravarāje ca SvaT_10.89a
mahārauravasaṃjñaṃ cāpy SvaT_10.82c
mahāvimānakoṭībhir SvaT_10.483a
mahāvimānakoṭībhir SvaT_10.1007a
mahāvimānarūpāṇi SvaT_10.690a
mahāvīrya iti śrutaḥ SvaT_10.652b
mahāvīryaparākramaḥ SvaT_10.648b
mahāvīryabalopetas SvaT_10.654c
mahāvīryabalopetas SvaT_10.656c
mahāvīryabalopetā SvaT_10.459a
mahāvīryāḥ prakīrtitāḥ SvaT_10.1068b
mahāvṛṣagajārūḍhaiḥ SvaT_10.572c
mahāvegavatī śubhā SvaT_10.486b
mahāveṇusvanāni ca SvaT_10.694b
mahāvaitaraṇī tathā SvaT_10.48d
mahāśaṅkhākṣasūtraṃ tu SvaT_2.152c
mahāśāntimavāpnuyāt SvaT_5.84d
mahāsenāvāsakavad SvaT_10.686c
mahāhāravibhūṣitaḥ SvaT_10.878b
mahāhāravibhūṣitaḥ SvaT_10.970b
mahāhāravibhūṣitā SvaT_10.768b
mahāhāravibhūṣitā SvaT_10.816d
mahāhāravibhūṣitā SvaT_10.986d
mahāhāreṇa dīptena SvaT_10.862c
mahimā prāptireva ca SvaT_10.1072d
mahimā prāptireva ca SvaT_11.149d
mahiṣasya mahātmanaḥ SvaT_10.725d
mahiṣasya vadhārthāya SvaT_10.1003c
mahiṣaḥ kusumaścaiva SvaT_10.299c
mahiṣairuṣṭragardabhaiḥ SvaT_7.270b
mahiṣo rākṣasastathā SvaT_10.45b
mahiṣolūkakākeṣu SvaT_4.25a
mahī dhātā śivāpāpā SvaT_10.305c
mahendre malaye sahye SvaT_9.36c
mahendro dinakṛccaiva SvaT_10.1049c
mahendro bhuvaneśvaraḥ SvaT_10.956d
mahendro malayaḥ sahyaḥ SvaT_10.256c
maheśavadanekṣaṇāt SvaT_10.1160d
mahojanastapaḥsaṃjñāḥ SvaT_11.241c
mahotsāhairbalotkaṭaiḥ SvaT_10.596b
mahodadhipariplutam SvaT_10.664d
mākoṭaṃ maṇḍaleśvaram SvaT_10.889b
mātaṅgāḥ krūrakarmiṇaḥ SvaT_10.445d
mātaraścumbako giriḥ SvaT_5.46b
mātaraṃ tanayā iva SvaT_10.991d
mātaraḥ sapta rūpiṇyo SvaT_10.1017c
mātā dhātrīti kathyate SvaT_15.12d
mātṛkāntaritaṃ nāma SvaT_9.86a
mātṛkābhairavaṃ devam SvaT_1.33c
mātṛkāṃ prastarettatra SvaT_1.31c
mātṛṇāṃ bhūtasaṃhate SvaT_3.97d
mātṛnandā purī smṛtā SvaT_10.140d
mātṛbhirbhairavaścaiva SvaT_4.17c
mātṛbhiḥ parivāritaḥ SvaT_10.1030b
mātṛrudragaṇaiḥ saha SvaT_4.17d
mātṛvargaiḥ prapūjayet SvaT_1.34b
māteva hitakāriṇī SvaT_10.730d
mātraṃ jñeyaṃ dvitīyakam SvaT_4.316d
mātrābindusamanvitam SvaT_8.20b
mātrāyogo yathā cāsya SvaT_4.342a
mātrārdhaṃ hi sa ucyate SvaT_4.352b
mātrāsaṃkhyā ca yogaśca SvaT_4.356a
mātrāsaṃkhyā ca yogaścā- SvaT_4.349a
mātrāsaṃkhyā tvathocyate SvaT_4.341d
mānamitthaṃ prakīrtitam SvaT_11.255b
mānametatprakīrtitam SvaT_7.135d
mānametadyuge yuge SvaT_11.219b
mānavān saṃsṛjet punaḥ SvaT_11.248b
mānavāḥ satataṃ priye SvaT_10.245d
mānasastu varānane SvaT_10.325d
mānasaṃ ca yaduktavān SvaT_3.34d
mānasaṃ tu sarovaram SvaT_10.186b
mānasaṃ vācikaṃ caiva SvaT_12.76a
mānasaḥ suvrataśceti SvaT_10.298c
mānasībhiśca nārībhir SvaT_10.805c
mānasībhiśca nārībhir SvaT_10.840a
mānasībhistu tatstrībhir SvaT_10.936c
mānasena prayogeṇa SvaT_3.105a
mānasena prayogena SvaT_4.216a
mānase mānasena tu SvaT_3.26b
mānasai rudrasambhavaiḥ SvaT_10.817d
mānasottarasaṃjñitaḥ SvaT_10.322d
mānaso 'sau prakīrtitaḥ SvaT_2.146b
mānasyo divyanāryastās SvaT_10.990a
mānaṃ caiva nibodha me SvaT_10.92d
mānaṃ manvantare priye SvaT_11.222b
mānaṃ manvantare smṛtam SvaT_11.220d
mānī dambhasamāyukto SvaT_12.69c
mānuṣaḥ kamalekṣaṇe SvaT_11.204d
mānuṣākṣinimeṣasya SvaT_11.201a
mānuṣeṣu ca tiṣṭhati SvaT_10.847b
mānuṣeṣu tathānantā SvaT_11.172a
mānuṣeṣu vyavasthitāḥ SvaT_11.166b
mānenārdhatrayodaśa SvaT_10.232d
māntraṃ viṣuvadityuktaṃ SvaT_4.320c
māntraṃ viṣuvaducyate SvaT_4.319b
māyākālaparārdhasya SvaT_11.300a
māyā granthirduruttarā SvaT_12.119d
māyāñjanavinirmuktāḥ SvaT_10.1045c
māyātattvaṃ jagadbījaṃ SvaT_11.59a
māyātattvaṃ tathā vidyā SvaT_11.27a
māyātattvaṃ prakīrtitam SvaT_11.71d
māyātattvaṃ makāreṇa SvaT_5.7a
māyātattvaṃ samāśritya SvaT_4.345a
māyātattvādhikāriṇaḥ SvaT_10.1137d
māyātattvāvadhi jñeyaṃ SvaT_4.211c
māyātattve varānane SvaT_10.1125b
māyātattve vyavasthitāḥ SvaT_10.1129b
māyā tu koṭidhāvyāpya SvaT_10.671a
māyātmako bhavedgranthir SvaT_2.58a
māyādyavanigocare SvaT_10.354d
māyādyavanigocare SvaT_11.104b
māyādyavaniparyantam SvaT_11.114c
māyādharmatiraskṛtaḥ SvaT_11.88b
māyādharmavinirmuktā SvaT_10.1212a
māyāniyatiparyantais SvaT_8.33c
māyāntaṃ tadvijānīyāt SvaT_5.15a
māyānte ca vyavasthitaḥ SvaT_11.49b
māyānvitaḥ śaṭhaḥ krūro SvaT_1.20c
māyāpradhvastagocaram SvaT_2.35b
māyābījena suvrate SvaT_9.88d
māyā mātsaryadharmaśca SvaT_10.1101c
māyāmohojjhitaśca yaḥ SvaT_11.89d
māyā vidyā tatheśaśca SvaT_5.11c
māyā vidyeśvaraṃ tattvaṃ SvaT_9.45a
māyā saṃharate sarvaṃ SvaT_11.299c
māyāsāmyaniśāyāṃ vai SvaT_11.92a
māyāṃ vāgīśvarīmapi SvaT_4.113b
māyāṃvyāpya vyavasthitā SvaT_10.671d
māyīyāṇavakarmajāḥ SvaT_3.175b
māyīyā bhuvanākārā SvaT_4.104c
māyīyāḥ parikīrtitāḥ SvaT_4.105b
mārakāḥ sarvadehinām SvaT_10.433b
māraṇaṃ ca varārohe SvaT_2.283a
māraṇoccāṭanādau tu SvaT_2.245a
mārayetisamāyogāt SvaT_9.66a
mārutaṃ kṛṣṇarūpeṇa SvaT_12.94c
mārutā nāma vai devāḥ SvaT_10.878c
mārutāpūritāḥ sarvā SvaT_7.11c
mārutāmbarayoriva SvaT_4.350b
mārutāḥsukhasaṃsparśā SvaT_10.549c
mārkaṇḍādyā vasanti vai SvaT_10.517d
mārgatrayavyavasthitaḥ SvaT_7.146d
mārjanādiranukramāt SvaT_2.14d
mālayā raktapuṣpasya SvaT_10.767a
mālā ca mālinī caiva SvaT_10.1088a
mālyavatpūrvabhāgena SvaT_10.219a
mālyavāngandhamādanaḥ SvaT_10.207b
mālyavānnāma parvataḥ SvaT_10.785d
'māvasyārdhapratipadā SvaT_7.69d
māsa ekaḥ prakīrtitaḥ SvaT_7.134d
māsa eko hrasettadā SvaT_7.201d
māsamātreṇa tejasvī SvaT_12.150a
māsamekaṃ gatāyuṣaḥ SvaT_7.280b
māsamekaṃ sa jīvati SvaT_7.181d
māsamekaṃ sa jīvati SvaT_7.279b
māsamekaṃ sa jīvettu SvaT_7.188c
māsavatsarasaṃkhyā tu SvaT_7.60a
māsavāraprayogeṇa SvaT_10.500a
māsastu varavarṇini SvaT_7.51b
māsaṃ ca kathayāmi te SvaT_7.61d
māsaḥ pakṣo dinaṃ varṣaṃ SvaT_7.185a
māsānāmudayo bhavet SvaT_7.123b
māsānte tu bhavenmṛtyuḥ SvaT_7.203a
māsārdhaṃ caiva jīvati SvaT_7.182b
māsāṃstrīnvai sa jīvati SvaT_7.180d
māsi rāśyudaye hyeṣa SvaT_7.93a
māsenādhyātmikenaiva SvaT_7.50c
māsenaikena paśyetsa SvaT_12.139c
māsaidvadaśabhiścaiva SvaT_7.51c
māhendra bhīmamaṣṭamam SvaT_10.884b
māhendraiśvaryamucyate SvaT_11.163b
māheyī kaṇṭhadeśe tu SvaT_7.300a
māheśvarī mahātejās SvaT_10.1020a
māṃ bhartāraṃ punaḥ prāpya SvaT_10.1000c
māṃsaṃ ca balavardhanam SvaT_15.4b
māṃse 'sthiṣu tathā caiva SvaT_12.3c
mitravisrambhaghātinām SvaT_10.56d
mitraścaiva samākhyātas tv SvaT_10.494c
mitraṃ guṇānāṃ jananaṃ SvaT_15.14a
mitro vasati tatraiva SvaT_10.146a
mithunāntaṃ ca deveśi SvaT_7.109c
mithunāntaṃ ca suvrate SvaT_7.98d
mīnaśaṃkhakulāyābhaṃ SvaT_10.685c
mīnādāvārabhetsarvaṃ SvaT_7.105a
mīne saṃkramate punaḥ SvaT_7.94d
mīnodarakharodarau SvaT_10.36d
mīmāṃsāraṇyakaṃ tathā SvaT_10.531d
mukuṭādivibhūṣitaḥ SvaT_10.776d
mukuṭādyairvibhūṣayet SvaT_2.104b
mukuṭai ratnamaṇḍitaiḥ SvaT_10.107b
mukuṭairujjvalaiḥ śubhaiḥ SvaT_2.112d
mukuṭaiḥ kuṇḍalaiścitrair SvaT_10.566a
muktadvaitā yatātmānas SvaT_10.1038c
muktaṃ prakṛtibandhāttaṃ SvaT_12.51a
muktādāmanibhāni ca SvaT_10.695d
muktāphalapratīkāśā SvaT_10.1159c
muktāphalaprabhābhiśca SvaT_10.581a
muktāphalāvalīhārair SvaT_10.567a
muktāvalivirājitāḥ SvaT_10.560b
muktāhaṅkārabandhanām SvaT_12.99b
muktāhārapralambitaiḥ SvaT_10.575d
muktāhāravibhūṣitaḥ SvaT_10.957b
muktāhārasuvarcasam SvaT_10.961d
muktāhārairvibhūṣitā SvaT_10.1159b
muktikāmasya dīkṣāyām SvaT_2.243c
muktidāśca na saṃśayaḥ SvaT_6.49d
muktimāpnoti dīkṣitaḥ SvaT_4.200d
muktirityabhimanyate SvaT_12.78d
muktiścaiva bhavedūrdhve SvaT_7.57c
muktiṃ ca labhate dhruvam SvaT_3.39b
muktestu bhājanaṃ ye 'tra SvaT_11.61a
muktvā diḥkhamanaṅgajam SvaT_10.8d
mukhamudghāṭya taṃ śiṣyaṃ SvaT_4.63c
mukhamudghāṭya darśayet SvaT_3.127b
mukharandhre vahedyadā SvaT_7.189d
mukhahṛtpādadeśāṃstu SvaT_2.209a
mukhaṃ kuṇḍapramāṇataḥ SvaT_2.264d
mukhaṃ tu pravicārakam SvaT_15.12b
mukhaṃ pracchādayettathā SvaT_3.125d
mukhāni kalpayetpaścān SvaT_2.47c
mukheṣvevaṃ trayaṃ trayam SvaT_2.211d
mukhyamūrdhvaṃ smṛtaṃ vaktraṃ SvaT_2.243a
mukhyā hyete smṛtāḥ pāśāḥ SvaT_4.158c
mukhyāḥ pāśā ime smṛtāḥ SvaT_4.184d
mucyate na tu sandeho SvaT_6.4a
mucyate prākṛtairguṇaiḥ SvaT_12.74b
mucyate mocayatyapi SvaT_10.1280f
mucyante pāśabandhanāt SvaT_10.363d
muñcadbhiśca tathāparaiḥ SvaT_10.749b
muñcennātmānamātmanā SvaT_10.360d
muṭitvā sikthakenaiva SvaT_9.83a
muṇḍakhaṭvāṅgadhāriṇam SvaT_2.91d
muditaṃ bhairavaṃ dṛṣṭvā SvaT_1.4a
muditā tu surā smṛtā SvaT_15.3d
muditā nāma rākṣasāḥ SvaT_10.945b
muditābhiḥ samākulam SvaT_10.936d
mudgaraṃ tu pravakṣyāmi SvaT_14.17a
mudgaraḥ kathito hyeṣa SvaT_14.17c
mudgaraḥ paraśustathā SvaT_14.25d
mudgareṇa vicitreṇa SvaT_2.93a
mudrayā prāgvidhānena SvaT_4.134c
mudrā caiva kriyātmikā SvaT_4.357d
mudrāṇaṃ lakṣaṇaṃ vakṣye SvaT_14.1a
mudrāṇāṃ lakṣaṇaṃ priye SvaT_14.28b
mudrāpīṭhaṃ samākhyātaṃ SvaT_14.26a
mudrābandhaṃ varānane SvaT_3.198b
mudrābhāvayutena ca SvaT_4.357b
mudrāmantrasvarūpeṇa SvaT_11.13a
mudrāmantrāṃśca dravyāṇi SvaT_3.15a
mudrālaṅkārabhūṣitam SvaT_3.95b
mudrālaṅkārabhūṣitaḥ SvaT_3.2b
mudrālaṅkārabhūṣitaḥ SvaT_9.18b
mudrāṃ pradarśayetpaścāt SvaT_2.102c
mudrāṃ pradarśayetpaścāt SvaT_2.136c
mudrāṃ pradarśayetpaścāt SvaT_2.168c
mudrāṃ baddhvā praṇamyādau SvaT_4.51c
mudrāṃ baddhvā hṛdādīni SvaT_3.76a
munirdundubhināmā ca SvaT_10.309c
munistārkṣyastathaiva ca SvaT_10.1078d
mumukṣurdvividhaḥ prokto SvaT_4.87a
mumukṣorgururicchātaḥ SvaT_4.63a
mumukṣornirapekṣatvāt SvaT_4.141c
mumukṣoḥ sādhakasya vā SvaT_3.132b
murajasphālanena ca SvaT_10.586b
murajākṛtīni cānyāni SvaT_10.690c
muṣṭinā caiva hastābhyāṃ SvaT_4.422a
muṣṭinā pūritaṃ nītvā SvaT_3.200a
muṣṭibhyāṃ saṃgṛhītvā vai SvaT_4.423a
muṣṭiṃ baddhvā kaniṣṭhāṃ ca SvaT_14.5a
muṣṭiṃ baddhvā tu deveśi SvaT_14.6a
muṣṭiṃ baddhvā prasāryeta SvaT_14.9a
muṣṭiṃ baddhvā varārohe SvaT_14.8a
musalaḥ anātapaścaiva SvaT_10.46a
muhūrtaścāpyahorātraḥ SvaT_4.283c
muhūrtastu punastriṃśad SvaT_11.203c
muhūrtastriṃśadeva tāḥ SvaT_11.203b
mūkatā kauṇyapaṅgutvaṃ SvaT_11.133c
mūtrakṛcchraṃ pramehaśca SvaT_7.194c
mūtraṃ raktaṃ tathā keśo SvaT_6.69c
mūtraṃ snāva ihocyate SvaT_15.16d
mūtroccāravisargeṣu SvaT_12.7a
mūrkhaścāhaṃ durākṛtiḥ SvaT_12.38d
mūrcchanāṅgaruhodvahā SvaT_10.837d
mūrcchanātānacitrāṅgī SvaT_10.153a
mūrchanāścaikaviṃśatiḥ SvaT_12.16d
mūrtayaścaiva te cāṣṭāv SvaT_7.44c
mūrtayastasya dhīmataḥ SvaT_10.1031b
mūrtibrahmakalāvyūhaṃ SvaT_3.13a
mūrtibhiśca samanvitaḥ SvaT_11.11d
mūrtibhiḥ sṛṣṭimuttamām SvaT_10.1032d
mūrtibhūtaṃ prakalpayet SvaT_3.137d
mūrtibhūtaṃ prakalpayet SvaT_4.57d
mūrtibhūtaṃ prakalpyaivam SvaT_2.273a
mūrtibhūtaṃ śiśuṃ nyaset SvaT_4.464d
mūrtibhūtāṃ nyasetsthālīṃ SvaT_3.104a
mūrtimantraṃ samuccārya SvaT_3.137c
mūrtiravyabhicāriṇī SvaT_10.811b
mūrtirvai pārameśvarī SvaT_10.843d
mūrtiṃ nyasyānuvaktrāṇi SvaT_2.31c
mūrtiṃ brahmakalājālaṃ SvaT_2.164c
mūrtiṃ haṃsākṣareṇa tu SvaT_9.20b
mūrtiṃ haṃsākṣareṇaiva SvaT_1.39c
mūrtyādi pūrvannyasyed SvaT_4.44a
mūrtyūrdhve bhairavaṃ devaṃ SvaT_2.84a
mūrdhadvāraṃ samāśritya SvaT_7.326a
mūrdhamadhye tyajecchaktiṃ SvaT_4.266c
mūrdhasthānagataḥ śabdo SvaT_5.76c
mūrdhādicaraṇaṃ yāvat SvaT_2.85c
mūrdhādicaraṇāvadhi SvaT_1.46d
mūrdhādicaraṇāvadhi SvaT_2.47d
mūrdhādyaṅguṣṭhakāvadhi SvaT_3.165b
mūrdhāntaṃ yāvaduccaret SvaT_4.354b
mūrdhni gatvā nivartate SvaT_7.301d
mūrdhni vaktre ca kaṇṭhake SvaT_2.51b
mūrdhni saṃpātayettejaḥ SvaT_4.59c
mūrdhvadvāraṃ vibhindataḥ SvaT_7.327b
mūrdhvaṃ devaḥ sadāśivaḥ SvaT_4.346d
mūlaprakṛtikāraṇe SvaT_11.297b
mūlabījākṣaraṃ mantra- SvaT_13.2a
mūlamadhyāgradeśataḥ SvaT_2.67b
mūlamantramanusmaran SvaT_2.13d
mūlamantramanusmaran SvaT_2.167d
mūlamantramanusmaran SvaT_3.75b
mūlamantramanusmaret SvaT_4.446d
mūlamantramanusmṛtya SvaT_2.17a
mūlamantramanusmṛtya SvaT_3.50a
mūlamantrasamopetam SvaT_9.94c
mūlamantrasulakṣitam SvaT_2.46d
mūlamantrasvasaṃjñayā SvaT_4.489b
mūlamantraṃ samuccaran SvaT_3.158b
mūlamantraṃ samuccaran SvaT_4.204b
mūlamantraṃ samuccārya SvaT_2.138c
mūlamantraṃ samuccārya SvaT_2.275c
mūlamantraṃ samuccārya SvaT_2.278a
mūlamantraṃ samuccārya SvaT_3.153a
mūlamantrāṣṭaśatika- SvaT_4.94c
mūlamantreṇa kartavyaṃ SvaT_2.130c
mūlamantreṇa kalpayet SvaT_4.202d
mūlamantreṇa kārayet SvaT_3.113d
mūlamantreṇa deveśi SvaT_3.107c
mūlamantreṇa suvrataḥ SvaT_4.510d
mūlamantreṇa suvrate SvaT_4.448d
mūlamantreṇa suvrate SvaT_5.9b
mūlamantreṇa homayet SvaT_4.215d
mūlaṃ śiṣyasya hastasthaṃ SvaT_3.148c
mūle 'ṅguṣṭhasya yojayet SvaT_14.7b
mūṣikākīṭasāgaraḥ SvaT_10.51d
mṛgapakṣisamākulām SvaT_12.84b
mṛgāṇāṃ siṃhameva ca SvaT_10.383d
mṛgāmodasugandhibhiḥ SvaT_10.554d
mṛgīṃ baddhvā tilairhomaḥ SvaT_2.287c
mṛgo dharmaḥ prakīrtitaḥ SvaT_12.143d
mṛtanāryā vāmapadādudbaddhāyāstu pāṃsulīṃ samādāya SvaT_13.12/a
mṛtastadbhuvanaṃ vrajet SvaT_10.823b
mṛtaṃ caiva parāṅmukham SvaT_15.4d
mṛtkiṇvaṃ tu tuṣāṇi ca SvaT_6.77b
mṛtyukāle viceṣṭitam SvaT_7.313d
mṛtyujñānaṃ nibodha me SvaT_7.186d
mṛtyudā śatrukārikā SvaT_2.266b
mṛtyunñjayaṃ pravakṣyāmi SvaT_9.77c
mṛtyuyogaṃ ca me śṛṇu SvaT_7.189b
mṛtyuyogaḥ samākhyāto SvaT_7.203c
mṛtyurogairna bādhyate SvaT_9.85b
mṛtyurmāyā bhayā jarā SvaT_1.56b
mṛtyuhantā ca raktākṣo SvaT_10.977c
mṛtyuṃ cāśubhameva ca SvaT_7.206b
mṛtyuḥ kāpālikastathā SvaT_10.491d
mṛtyorjayaṃ tathā śāntiṃ SvaT_7.115c
mṛdaṅgapaṇavotthitaḥ SvaT_12.18d
mṛdubhiḥ kāntimadbhiśca SvaT_10.803a
mṛduṃ ca kaṭhinaṃ caiva SvaT_12.22c
mṛddalaistaṭṭarībhiśca SvaT_10.746c
mṛdbhasmagomayaiḥ piṇḍair SvaT_4.466a
mṛṣṭadhūpena dhūpayet SvaT_3.101d
mṛṣṭadhūpena saṃdhūpya SvaT_2.157c
mekhalā dantakāṣṭhaṃ ca SvaT_10.389c
mekhalopari lokeśān SvaT_2.222c
meghanādāvasāne tu SvaT_9.71a
meghanādī sunādī ca SvaT_10.633a
meghanādeśvaraṃ tathā SvaT_2.118d
meghanādeśvaro hyeṣa SvaT_1.83a
meghastanitaniḥsvanaiḥ SvaT_10.587b
meghānāṃ parirakṣakāḥ SvaT_10.464b
meghā vai padmajodbhavāḥ SvaT_10.459d
meghā vai vāyubhiḥ saha SvaT_10.466b
meghā vai saṃpratiṣṭhitāḥ SvaT_10.439d
meghāśca vaidyutāstasmin SvaT_10.436a
meghāstūpalavarṣiṇaḥ SvaT_10.435b
meghāste ca samāśritāḥ SvaT_10.462d
meghāḥ sattvavahāḥ smṛtāḥ SvaT_10.431b
medakaśca varānane SvaT_10.37b
medo vasāṃ vijānīyāt SvaT_15.16a
medhā kāntiḥ sudhā sthitiḥ SvaT_1.58d
medhātithiścchandakaśca SvaT_10.1115c
medhātitheḥ sapta putrāḥ SvaT_10.291a
medhābudhivivardhinī SvaT_10.850d
medhā medhātithirvapuḥ SvaT_10.275d
medhāḥ satro 'gnibāhuśca SvaT_10.276c
merumadhyāccaturdikṣu SvaT_10.197c
merumūrdhni punargatā SvaT_10.180d
meruṃ gacchanti te narāḥ SvaT_10.171b
meruṃ pradakṣiṇīkṛtya SvaT_10.192a
meruḥ khyātaḥ samāsataḥ SvaT_10.196d
meruḥ puravarairvṛtaḥ SvaT_10.165d
merorbhāsā prabhāsitam SvaT_10.212d
merorvāyavyadigbhāge SvaT_10.851c
merośca mūrdhanīśāno SvaT_10.1035a
meroścaiva samantataḥ SvaT_10.166b
meroḥ samantato ramyam SvaT_10.210c
mervardhādyāvatsvādūdaṃ SvaT_10.329a
melakaṃ caiva saṅghātaḥ SvaT_15.17c
melakaṃ tu varānane SvaT_15.36d
mokṣamārgapathasya ca SvaT_7.295b
mokṣamārgapradātrī ca SvaT_10.1240a
mokṣamārgaṃ sudurbhidam SvaT_10.614b
mokṣaścaiva punarbhadre SvaT_7.86a
mokṣasiddhimabhīpsatā SvaT_4.90b
mokṣasiddhimavāpnuyāt SvaT_7.121d
mokṣasiddhirdvayojjhitā SvaT_7.120d
mokṣaṃ gatvā tu nāgacchet SvaT_7.122a
mokṣābhyudayadāyikā SvaT_10.606d
mokṣābhyudayavādinaḥ SvaT_10.267b
mokṣāvaraṇamūrdhvataḥ SvaT_10.1177b
mokṣaiśvaryapradāyakaḥ SvaT_10.1152d
mocayejjñānabhāvena SvaT_11.141c
modayantyo gaṇeśvarān SvaT_10.563b
mohakāḥ sarvajantūnāṃ SvaT_11.179a
mohanā caiva kāntārī SvaT_6.65c
mohanā viṣṇukrāntā ca SvaT_6.70c
mohanā sahadevā ca SvaT_6.58c
mohaṃ bhūyiṣṭhamāgate SvaT_11.236b
mohaḥ paiśunyameva ca SvaT_10.1099d
mohitā malamohena SvaT_10.365a
mauktikādyaiḥ prapūrayet SvaT_3.63b
maundakāhalaṭaṅkaiśca SvaT_10.747a
mausule kāruke caiva SvaT_11.71c
mriyate nātra saṃdeho SvaT_4.23a
mriyate viraheṇa sā SvaT_6.62b
mriyate saptarātreṇa SvaT_9.66c
mriyante puruṣottamāḥ SvaT_10.449d
mlānasragdāmadhāraṇam SvaT_4.26d
ya evaṃ satataṃ kuryād SvaT_3.31a
yakārādivakārāntāḥ SvaT_1.45c
yakārādyantarodhitam SvaT_6.75d
yakārādyantasaṃruddhaṃ SvaT_9.71c
yakṣāṇāmuttamaḥ śrīmān SvaT_10.157c
yakṣāṇāṃ parameśvari SvaT_8.38b
yakṣāṃśo dhanasaṃgrahī SvaT_8.5b
yakṣiṇī vaśamāyāti SvaT_2.286c
yakṣeṣvardhena vai punaḥ SvaT_10.846b
yakṣairamitavikramaiḥ SvaT_10.948d
yacca vedyatayā sthitam SvaT_12.164b
yacca saṃvatsare 'pyatha SvaT_7.140b
yaccheṣaṃ vyāpinī bhavet SvaT_4.384b
yajanaṃ havanaṃ caiva SvaT_1.9c
yajanopāyahetunā SvaT_6.19b
yajamānasahasrāṇi SvaT_10.917c
yajamānastu deveśi SvaT_11.40a
yajurvedaḥ sāmavedas tv SvaT_10.1051a
yajñaścakraṃ rathe tasmin SvaT_10.496c
yajñā yajñaphalāni ca SvaT_10.919b
yataste tāmasāḥ smṛtāḥ SvaT_11.179b
yataḥ śivodbhavāḥ sarve hy SvaT_5.45a
yataḥ śrīkaṇṭhanāthastu SvaT_11.102a
yataḥ sarvagato devaḥ SvaT_8.25c
yataḥ sarvaṃ prasūyate SvaT_7.250d
yataḥ sūryasya madhye vai SvaT_2.256a
yatirvai dakṣiṇāśirāḥ SvaT_3.203d
yatiḥ saṃkalpya dīkṣayet SvaT_4.91b
yatervai bhasmanā priye SvaT_3.203b
yato gṛddhrāndhārayati SvaT_10.426c
yato 'tīva sunirmalam SvaT_11.190d
yato 'tīva sunirmalaḥ SvaT_10.373b
yato yojayate devi SvaT_11.191a
yato luptākṣadṛkkriyaḥ SvaT_11.95b
yatkarma parikīrtitam SvaT_10.414b
yatkarmabhogyarūpaṃ tu SvaT_4.122a
yatkālāttu samārabhya SvaT_7.204c
yatkiñcidvāṅmayaṃ loke SvaT_6.6a
yatkumbhe 'dhvātra vinyastaḥ SvaT_4.425a
yatkṛtaṃ muktidaṃ bhavet SvaT_7.166b
yatkṛtaṃ sādhakairdevi SvaT_7.75a
yattatparamanirbhāsam SvaT_9.21a
yattatra paripāṭyā tu SvaT_10.415c
yattatsvābhijanaṃ śuddham SvaT_10.364c
yattaddhṛdi sthitaṃ padmam SvaT_10.1108a
yatteṣāṃ paścimaṃ puṣpaṃ SvaT_13.43a
yattvayā kathitaṃ mahyaṃ SvaT_1.4c
yattvayā paricoditam SvaT_1.11d
yatnataḥ parameśvari SvaT_5.76b
yatrakāmāvasāyitā SvaT_11.158b
yatrakāmāvasāyitvam SvaT_10.1073c
yatrakāmāvasāyitvam SvaT_11.150c
yatra gatvā na jāyate SvaT_4.304b
yatra tatra sthito deśe SvaT_12.165a
yatra tatrāśrame rataḥ SvaT_12.165b
yatra devaścaturmukhaḥ SvaT_10.532d
yatra droṇāḥ samāśritāḥ SvaT_10.463d
yatra nāsti dvidhābhāvo SvaT_3.28a
yatra brahmā svayaṃ sthitaḥ SvaT_10.524b
yatra bhāvāḥ kṣayaṃ gatāḥ SvaT_4.293b
yatra yatra ca nādādi- SvaT_4.294a
yatra yatra caretprāṇas SvaT_4.385c
yatra yatra nirūpyeta SvaT_4.314c
yatra yatra bhavedicchā SvaT_4.359a
yatra yatra mano yāti SvaT_4.313a
yatra yatra sthito deśe SvaT_3.35c
yatra yatrāvatiṣṭheta SvaT_4.386a
yatra yukto na jāyate SvaT_4.197d
yatra śabdo layaṃ gataḥ SvaT_4.248d
yatsadāśivaparyantaṃ SvaT_10.1264c
yatsvarūpamanādimat SvaT_10.368b
yathā ātmāṇavo devi SvaT_11.30c
yathākramaniyogataḥ SvaT_1.37d
yathā krameṇa teṣvaṣṭau SvaT_11.159a
yathā caratyasau haṃso SvaT_7.145c
yathā jñāyeta tattvataḥ SvaT_4.234b
yathā dravyānusārataḥ SvaT_4.228d
yathānukramayogataḥ SvaT_2.25d
yathā nṛpatve saṃprāpte SvaT_4.443c
yathā parṇa palāśasya SvaT_7.10c
yathāpūrvavyavasthayā SvaT_11.246d
yathāpūrvaṃ varānane SvaT_2.20d
yathāprakṛti saṃyukto SvaT_6.7c
yathā pravartate prāṇas tv SvaT_7.58c
yathā bhavati tacchṛṇu SvaT_2.35d
yathā bhavati tacchṛṇu SvaT_3.121b
yathā bhavati tacchṛṇu SvaT_10.13b
yathā bhavati tacchruṇu SvaT_4.506b
yathā yathā tyajeddhārāṃ SvaT_4.428a
yathāyogaṃ prakalpayet SvaT_3.15d
yathāvacca varānane SvaT_10.827d
yathāvatkathayāmi te SvaT_4.281d
yathāvattaṃ śṛṇuṣva me SvaT_4.235d
yathāvattānnibodha me SvaT_12.18b
yathāvatpravibhāgaśaḥ SvaT_2.48d
yathāvadanupūrvaśaḥ SvaT_1.53d
yathāvadanupūrvaśaḥ SvaT_2.1b
yathāvadanupūrvaśaḥ SvaT_2.123d
yathāvadanupūrvaśaḥ SvaT_3.1b
yathāvadanupūrvaśaḥ SvaT_5.17d
yathāvadanupūrvaśaḥ SvaT_6.58b
yathāvadanupūrvaśaḥ SvaT_10.59b
yathāvadanupūrvaśaḥ SvaT_10.81b
yathāvadanupūrvaśaḥ SvaT_10.389b
yathāvadanupūrvaśaḥ SvaT_10.1048b
yathāvadanupūrvaśaḥ SvaT_10.1144d
yathāvibhavavistaraiḥ SvaT_4.534d
yathāśakti prakalpayet SvaT_4.516d
yathā śuddhyānti deveśi SvaT_5.3c
yathā śodhyaṃ varānane SvaT_5.14b
yathā śodhyaṃ śivādhvare SvaT_10.380d
yathā śodhyāni pārvati SvaT_5.2d
yathāsthānaṃ prakalpayet SvaT_3.15b
yathāsthānaṃ prakalpayet SvaT_4.531d
yathā svarūpasaṃsthāna- SvaT_3.25c
yathā hyekaṃ tathā sarvaṃ SvaT_11.32a
yathecchaṃ tu varānane SvaT_2.279d
yathaiva vasudhā bhavet SvaT_12.85d
yathotpannāni ca kramāt SvaT_11.285d
yadadhaḥ śaktikuṇḍalī SvaT_10.1263d
yadarjitaṃ mayā dravyaṃ SvaT_11.115c
yadarthaṃ tārakādyaiśca SvaT_10.825c
yadā karoti sṛṣṭiṃ ca SvaT_6.15a
yadā kaścinnaro bhavet SvaT_9.99b
yadākāśasamāyogāt SvaT_4.370c
yadā guhyaṃ spṛśeddevi SvaT_15.29c
yadā carati śarvarī SvaT_7.63d
yadā jugupsate bhogān SvaT_11.113c
yadā tasmin sthitvā devi SvaT_11.85a
yadā tu kāraṇācchaktir SvaT_10.704a
yadā dahati veśmāni SvaT_10.428c
yadā prāptaḥ paraṃ sthānam SvaT_11.122c
yadā bhavati suvrate SvaT_4.372b
yadā bhāvayate pumān SvaT_11.112d
yadā mṛtyuvaśāghrātaṃ SvaT_9.58c
yadārabhya nirūpyeta SvaT_7.184c
yadā varṣanti te ghanāḥ SvaT_10.441b
yadi śāntiṃ na kārayet SvaT_4.23b
yadi syāddarśanaṃ priye SvaT_15.29b
yadīcchecchivamātmanaḥ SvaT_4.393b
yadīcchetsiddhimātmanaḥ SvaT_12.102d
yadīccheduttamāṃ gatim SvaT_4.546b
yaduktaṃ tu mayā purā SvaT_10.379d
yaduktaṃ vidhipūrvakam SvaT_3.37d
yadūrdhve caiva sauvarṇaṃ SvaT_10.116a
yadaiva cāmarāvatyām SvaT_10.338c
yadgatvā niṣkalo bhavet SvaT_11.274b
yadgṛhītaṃ purātanam SvaT_7.102d
yadbhūrlokaṃ samāśritam SvaT_10.417b
yadyapyevaṃvidhānāryaḥ SvaT_10.563c
yadyasmiṃstu paraṃ vetti SvaT_7.232a
yadvacchivasamāyogāt SvaT_11.319c
yadvadabde prakīrtitāḥ SvaT_7.128b
yadvadvahniśikhātītā SvaT_4.401c
yanna kasyacidākhyātaṃ SvaT_9.1c
yanna dṛṣṭaṃ paśujñānaiḥ SvaT_10.675c
yanna sāṃkhyairna yogairvā SvaT_10.676a
yanmayā prāptamadbhutam SvaT_10.683b
yan mayā prāptamadbhutam SvaT_10.709b
yamaniyamatohyete SvaT_10.507a
yamarājasupūjitāḥ SvaT_10.629d
yamalādristathaiva ca SvaT_10.46b
yamalokādapyacirādānayati balena pūrvavat sādhyam SvaT_13.11/b
yamasya paricārakāḥ SvaT_10.142b
yamasya balamākramya SvaT_10.629a
yamaḥ krūraśca vikhyāto SvaT_10.1083a
yamunā tasya dakṣiṇe SvaT_10.796b
yamo 'yam parikīrtitaḥ SvaT_7.252d
yayā karoti deveśaḥ SvaT_10.1205a
yayā sarvamadhiṣṭhitam SvaT_10.1204b
yavatī kriyate nṛṇām SvaT_10.735b
yavasiddhārthadūrvabhiḥ SvaT_3.72d
yaśca daṣṭo mahoragaiḥ SvaT_9.107d
yaśca nāsti sa tatraiva tv SvaT_12.164c
yaścaivaṃ tu vidhiṃ yajet SvaT_3.35d
yaṣṭavyo bhairavo vibhuḥ SvaT_2.154d
yastvaṃśakaviśuddhaḥ syād SvaT_8.24c
yastvetānbhajate bhāvān SvaT_10.67c
yasmācca jagadutpattiḥ SvaT_12.64a
yasmāt pralayakoṭyaśca SvaT_11.294a
yasmātsṛṣṭiḥ prajāyate SvaT_7.112b
yasmādanyā na vidyate SvaT_4.395b
yasmādevaṃ vijānāti SvaT_11.111c
yasmānmokṣaṃ gamiṣyanti SvaT_11.185a
yasmin deśe ca kāle ca SvaT_11.110a
yasminnete sadā dharmā SvaT_12.67c
yasminsa nipateddevi SvaT_8.21c
yasminsthāne sa tiṣṭhati SvaT_4.379d
yasmiṃścāre nirūpyeta SvaT_7.195c
yasya cittamasaṃbhrāntaṃ SvaT_10.69c
yasya jñeyamayo bhāvaḥ SvaT_4.312a
yasya nāgraṃ ca mūlaṃ ca SvaT_3.29c
yasya nāma varārohe SvaT_9.65c
yasya nāma samuddiśya SvaT_6.75c
yasya nāmnā tu mantravit SvaT_13.45b
yasya nāmnā tu homayet SvaT_6.78d
yasya prakāśitaṃ sarvaṃ SvaT_10.706a
yasya buddhirasaṃmūḍhā SvaT_10.70c
yasya buddhiḥ sthirā bhavet SvaT_10.72d
yasya samprāśanāddevi SvaT_15.37c
yasya haṃsastrimārgagaḥ SvaT_7.184b
yasyākarṣettu taṃ drutam SvaT_6.83b
yasyāṃ jāto na jāyate SvaT_10.1132d
yasyaitatspandanaṃ na hi SvaT_7.272b
yasyaivaṃ sarvato bhāvaḥ SvaT_4.315c
yasyaiṣā bhāvanā sadā SvaT_7.259b
yaṃ gatvā phalamaśnute SvaT_15.34d
yaṃ cādhitiṣṭhatyātmānaṃ SvaT_11.267c
yaṃ jñātvā devadeveśi SvaT_13.8c
yaḥ kuryānmocayetkṣaṇāt SvaT_9.98d
yaḥ paśyati dine dine SvaT_7.265b
yaḥ śāṅkaryunmanātītaḥ SvaT_11.312c
yaḥ satyādivivarjitaḥ SvaT_1.27b
yaḥ sa daṃṣṭrādyabhedyaḥ syāt SvaT_12.95a
yaḥ suvegavahaḥ smṛtaḥ SvaT_5.79d
yā kāntimativartate SvaT_10.809d
yā kāntimativartate SvaT_10.834b
yākṣaṃ vai bhuvanaṃ mahat SvaT_10.946b
yākṣe caiva tadajñānaṃ SvaT_11.160a
yāgabūmau svapet pāścāc SvaT_3.214a
yāgabhūmau prakalpayet SvaT_3.90d
yāgaharmyasya aiśānyāṃ SvaT_4.462c
yāgaharmyaṃ viśettataḥ SvaT_3.7b
yāgaharmyāvalokinīm SvaT_3.69b
yāgaṃ tatraiva vinyaset SvaT_2.158d
yāgaṃ tu parameśvara SvaT_13.1b
yāgaṃ nirvartayāmyaham SvaT_3.87d
yāgādau kalaśaṃ nyaset SvaT_3.86d
yāgārtho dravyasaṃghātaḥ SvaT_2.159c
yāge niśchidratāstu naḥ SvaT_2.262d
yācakāścāpi jāyante SvaT_10.245a
yācako duḥkhadātā ca SvaT_12.59a
yā tuṭistu vidhīyate SvaT_7.68b
yātudhānāḥ piśācāśca SvaT_11.168c
yā durgeti smṛtā loke SvaT_10.724c
yādṛśaṃ bhairavaṃ rūpaṃ SvaT_2.115c
yāni kānīha karmāṇi SvaT_13.6c
yāni jñānāni suvrate SvaT_11.173d
yānta ekārasaṃyuktaḥ SvaT_1.74a
yānyānkāmānsamīhate SvaT_2.289b
yā pātayati bhūtāni SvaT_12.119a
yā prāptā tapasārādhya SvaT_10.818c
yāmeṣvevaṃ caratyasau SvaT_7.38b
yāmyasaumyamukhā tvekā SvaT_2.187*1c
yāmyasaumyamukhī caikā SvaT_2.187c
yāmyā saṃyaminī purī SvaT_10.326d
yāmye 'ṇḍasya mahākālo SvaT_10.650a
yāmye himācalendrasya SvaT_10.239c
yāmyottarāyato bhāti SvaT_10.206a
yāmyomṛtyurharodhātā SvaT_10.628a
yāvaccānāśritaṃ padam SvaT_10.358b
yāvacchaktau layaṃ gataḥ SvaT_4.305d
yāvacchaktyantagocaram SvaT_11.281d
yāvatkarotyasau sṛṣṭim SvaT_12.80a
yāvat karma na bhujyate SvaT_10.418b
yāvatkoṇaṃ tu śāṅkaram SvaT_3.80d
yāvattattvaṃ na vindati SvaT_4.237b
yāvattattvaṃ na vindati SvaT_6.32b
yāvattattvaṃ paraṃ gatam SvaT_5.70b
yāvattadgarbhamaiśvaram SvaT_2.130b
yāvattadgarbhamaiśvaram SvaT_3.19d
yāvatte śivaraśmayaḥ SvaT_4.197b
yāvattriṃśaddināni tu SvaT_7.202d
yāvatpañcadaśī tuṭi SvaT_7.80d
yāvatpañcaśataṃ gatam SvaT_7.318b
yāvatprāptastu suvrate SvaT_7.34d
yāvatyo nāḍayo devi SvaT_4.300c
yāvatyo romakoṭyastu SvaT_7.10a
yāvatsatyaṃ varānane SvaT_10.522d
yāvat sādākhyagocaram SvaT_11.49d
yāvatsā samanā śaktiḥ SvaT_10.1276a
yāvat sikthakametat kapālalagnaṃ vilīyate tāvat SvaT_13.22/a
yāvat sṛṣṭiḥ punarbhavet SvaT_11.239b
yāvadante vyavasthitāḥ SvaT_9.24d
yāvadardhaṃ tu tatrasthaṃ SvaT_7.163c
yāvadardhaṃ vahettatra SvaT_7.165a
yāvadāyurvarānane SvaT_7.89b
yāvadāyurvaśī sa tu SvaT_6.68b
yāvadīśānagocaraḥ SvaT_10.334d
yāvaduccāryate vācā SvaT_7.238c
yāvaddevaṃ na vindati SvaT_12.51d
yāvaddhaṃsaṃ na vindati SvaT_6.33b
yāvadbrahmabilaṃ gataḥ SvaT_4.347b
yāvadbrahmāṇamūrdhvataḥ SvaT_10.1235b
yāvadbrahmā na budhyate SvaT_11.237d
yāvadbhūmau samantāttu SvaT_3.62a
yāvadvahnau prayujyate SvaT_4.438d
yāvadvai nidhanāntikam SvaT_3.23b
yāvadvai nekṣate śivaḥ SvaT_10.363b
yāvadvai nodaya punaḥ SvaT_11.92d
yāvadvai pravahet priye SvaT_7.32d
yāvanna sṛjatīśvaraḥ SvaT_12.78b
yāvannānyamanā bhavet SvaT_4.319d
yāvannirvāṇagocaram SvaT_3.21b
yāvannodayanaṃ bhūyaḥ SvaT_11.237a
yāvanmantrārṇamāgatam SvaT_8.21b
yāvanmāyā aharmukham SvaT_11.95d
yāvanmāyāntagocaram SvaT_11.280d
yāvallekhye 'pi tiṣṭhati SvaT_7.238d
yā vālmīkau sthitā devī SvaT_10.850a
yā sā pūrvaṃ mayā khyātā SvaT_2.114c
yā sā mokṣapathe sthitā SvaT_10.1239b
yā sā śaktiḥ purā proktā SvaT_10.1265c
yā strī rūpeṇa garvitā SvaT_6.82b
yā sthitāparabhāvena SvaT_10.844a
yā sthitā vyāpya mūrtibhiḥ SvaT_10.821b
yāsyāmi yamasādanam SvaT_11.116d
yuktaṃ bhuvanamaṇḍitam SvaT_11.279b
yuktaḥ sarvagato devi SvaT_4.249c
yuktā vai merumadhyataḥ SvaT_10.342d
yukto dhyānaparāyaṇaḥ SvaT_7.290b
yugatrayamayī sthitiḥ SvaT_10.246d
yugapat kṣobhayetprabhuḥ SvaT_11.59d
yugapattarpaṇaṃ teṣāṃ SvaT_3.155a
yugapatparikalpayet SvaT_2.174b
yugapatsarvagarbheṣu SvaT_4.116c
yugapaddhomayeddevi SvaT_4.510c
yugapadbhinnabhogāni SvaT_4.114c
yugapadbhairaveṇa tu SvaT_4.515d
yugapadvṛddhimāgatāḥ SvaT_4.118d
yugasya kathayāmi te SvaT_11.214d
yugaṃ manvantaraṃ tathā SvaT_4.284b
yugādiṣu yugānteṣu SvaT_7.140a
yugāntāgnisamatviṣām SvaT_10.710d
yugāntāgnisamaprabhaḥ SvaT_10.737d
yugāntāgnisamaprabhaḥ SvaT_10.752b
yugāntānalasaṃnibhaḥ SvaT_10.650b
yugāntāmbudavṛndottha- SvaT_10.738a
yugairmānaṃ prakīrtitam SvaT_11.220b
yugmaṃ yugmaṃ prasūyante SvaT_10.224a
yujyate sa śubhāśubhaiḥ SvaT_10.357b
yutaṃ koṭisahasreṇa SvaT_10.741c
yuddhaṃ dyutaṃ tathā māyāṃ SvaT_12.57a
yūkāścāṣṭau yavo bhavet SvaT_10.18b
ye kecidbhogyarūpiṇaḥ SvaT_4.125d
ye grahāste ca vai nāgā SvaT_7.44a
ye ca ūrdhvādidiggatāḥ SvaT_10.645d
ye ca pātālavāsinaḥ SvaT_11.235d
ye caranti jitendriyāḥ SvaT_10.1169d
ye ca vāgdhāraṇāṃ dhyātvā SvaT_10.842c
ye cānye tatravāsinaḥ SvaT_10.194b
ye cānye pāpakarmiṇaḥ SvaT_11.188d
ye cānye mokṣavādinaḥ SvaT_12.120d
ye janāstannivāsinaḥ SvaT_10.313b
ye tatrābhiratā narāḥ SvaT_11.177d
ye 'timārge vyavasthitāḥ SvaT_11.183d
ye tu māheśvaraṃ yogaṃ SvaT_10.1036c
ye te noktā varānane SvaT_10.1065d
ye teṣvabhiratāḥ priye SvaT_11.188b
ye dharmāstasya cākhyātāḥ SvaT_12.167a
ye 'dhomukhagatāḥ priye SvaT_4.364b
yena caikena śṛṅgeṇa SvaT_10.726a
yena jīvati tatpuram SvaT_12.106b
yena buddhyeta pudgalaḥ SvaT_12.29b
yena budhyeta pudgalaḥ SvaT_12.22b
yena budhyeta pudgalaḥ SvaT_12.24d
ye na bhaktā narādhamāḥ SvaT_10.1140d
yena yatkarma vāñchitam SvaT_2.264b
yena yena gurustuṣyet SvaT_4.536c
ye narā puṇyabhārate SvaT_10.170d
yena vyāptamidaṃ viśvam SvaT_7.252a
yenātmā pratibuddhyate SvaT_12.27d
yenāyaṃ preryate sadā SvaT_10.933d
yenāsau budhyate kṣetrī SvaT_12.30c
yenedaṃ tu nijaṃ sarvaṃ SvaT_1.82a
yenedaṃ raṃjitaṃ jagat SvaT_10.932d
yenokto dharmakṛnnaraḥ SvaT_10.1091d
yenmayāvāhito bhavān SvaT_4.518d
ye 'nye rudrā vyavasthitāḥ SvaT_10.1114d
ye padārthāḥ purā proktās SvaT_6.21a
ye paśyanti narādhamāḥ SvaT_4.414d
ye pūrvoktā guṇā loke SvaT_10.255a
ye 'pyanantāḥ prakīrtitāḥ SvaT_10.68b
ye proktāste mayā purā SvaT_10.378d
ye mayā parikīrtitāḥ SvaT_6.49b
ye yuktāḥ sarvapātakaiḥ SvaT_1.70b
ye rudrāstānnibodha me SvaT_10.1064d
ye rudrāḥ saṃvyavasthitāḥ SvaT_10.886d
ye vidyāpauruṣe ye ca SvaT_10.447a
yeṣāṃ sabījikā dīkṣā SvaT_4.454a
yeṣu yeṣu pradeśeṣu SvaT_9.39c
ye smaranti maheśvaram SvaT_10.754b
ye haranti kṛtaṃ karma SvaT_10.445a
yogajñānapratiṣṭhitam SvaT_11.181d
yogadhāritvajanma ca SvaT_4.186d
yoganakṣatrarāśayaḥ SvaT_11.269d
yogapaṭṭaṃ yathāsukham SvaT_7.291b
yogapīṭhaṃ tu kalpayet SvaT_2.269b
yogapīṭhaṃ prakalpayet SvaT_3.93d
yogapīṭhaṃ prakalpayet SvaT_4.469b
yogamāyāpraticchannā SvaT_10.728a
yogaśāstre paraṃ padam SvaT_11.70d
yogasiddhipradā nityaṃ SvaT_10.606c
yogasiddhimavāpnuyāt SvaT_4.274b
yogasiddhiśca jāyeta SvaT_3.39a
yogastridaśapūjitaḥ SvaT_6.71d
yogaṃ caiva varānane SvaT_7.18d
yogaṃ bhogaṃ layaṃ caiva SvaT_10.350a
yogaṃ bhogaṃ layaṃ caiva SvaT_10.1268c
yogājjānāti yogīndro SvaT_7.262a
yogādyaṃ layaparyantaṃ SvaT_4.178a
yogārthamāhutitrayam SvaT_4.509d
yogāśca karaṇāni ca SvaT_7.78d
yogāṣṭakamatheṣyate SvaT_10.1035b
yogāṣṭakamanuttamam SvaT_10.982b
yogināmadhipo bhavet SvaT_4.274d
yogināmapi yanmanaḥ SvaT_4.311d
yoginīyogakanyābhī SvaT_10.118a
yogino jñāninaścaiva SvaT_10.244c
yogino divyacakṣuṣā SvaT_12.110b
yoginyastu varapradāḥ SvaT_15.33d
yogī yujyate tatpade SvaT_10.886b
yogī yogavicintakaḥ SvaT_6.14b
yogī vai bhavati priye SvaT_12.167d
yogī sarvajñatāṃ vrajet SvaT_4.276d
yogī svacchandayogena SvaT_7.260a
yogenāvāhitasyāpi SvaT_6.14c
yogaiśvaryaguṇopetaḥ SvaT_10.94c
yogaiśvaryaguṇopetāḥ SvaT_10.509a
yogaiśvaryapradāyakaḥ SvaT_10.602d
yogaiśvaryapradāyakaḥ SvaT_10.1157b
yogaiśvaryabalānvitaḥ SvaT_10.613b
yogaiśvaryabalānvitāḥ SvaT_10.1121b
yogaiśvaryasamanvitaiḥ SvaT_10.595d
yogauko vyāpya sarvaṃ tu SvaT_3.85a
yojakaśca dhanaṃjayaḥ SvaT_7.312d
yojanaṃ garbhadhāritvaṃ SvaT_4.162c
yojanaṃ ca pare pade SvaT_4.334d
yojanānāṃ caturdikṣu SvaT_10.211c
yojanānāṃ tu lakṣāṇi SvaT_10.328c
yojanānāṃ tu viṃśatiḥ SvaT_10.120d
yojanānāṃ tu vṛndaṃ vai SvaT_10.673a
yojanānāṃ parityajya SvaT_10.131c
yojanānāṃ pramāṇataḥ SvaT_10.125b
yojanānāṃ pramāṇataḥ SvaT_10.286d
yojanānāṃ yaśasvini SvaT_10.21d
yojanānāṃ varānane SvaT_10.331b
yojanānāṃ varānane SvaT_10.341d
yojanānāṃ varānane SvaT_10.518b
yojanānāṃ varānane SvaT_10.538b
yojanānāṃ varārohe SvaT_10.13a
yojanānāṃ varārohe SvaT_10.323c
yojanānāṃvarārohe tv SvaT_10.618a
yojanānāṃ śataṃ pūrṇaṃ SvaT_10.485c
yojanānāṃ śatādūrdhvaṃ SvaT_10.429c
yojanānāṃ śatādūrdhvaṃ SvaT_10.431a
yojanānāṃ śatādūrdhvaṃ SvaT_10.432a
yojanānāṃ samantataḥ SvaT_10.620b
yojanānāṃ samākhyātaṃ SvaT_10.829c
yojanānāṃ samucchritāḥ SvaT_10.207d
yojanānāṃ sahasraṃ tu SvaT_10.254c
yojanānāṃ sahasrāṇi SvaT_10.123a
yojanānāṃ sahasrāṇi SvaT_10.229a
yojanānāṃ sureśvari SvaT_10.205d
yojanānekakoṭayaḥ SvaT_10.897b
yojanāyatagandhibhiḥ SvaT_10.552d
yojanāyutavistṛtaḥ SvaT_10.330d
yojanāṃ tu pare tattve SvaT_5.69a
yojanīyaṃ prayogaṃ tu SvaT_4.230c
yojane tu pare tattve SvaT_5.85c
yojanyantādhvaśuddhistu SvaT_4.54a
yojanyavasare bhedo SvaT_4.486a
yojayāmi pare śive SvaT_4.400d
yojayecca śubhāśubhe SvaT_11.99d
yojayecchāśvate pade SvaT_8.17b
yojayettu pare tattve SvaT_5.42a
yojayetparame tattve SvaT_5.68c
yojayedbhavamudrayā SvaT_4.112d
yojya ātmā pare tattve SvaT_5.9c
yo na kasyacidākhyātas SvaT_7.287a
yonayastu caturdaśa SvaT_10.335d
yonayo vividhāḥ sthitāḥ SvaT_4.108b
yonirbījaṃ tathā bhāva SvaT_4.124a
yonirvāgīśvarī caiva SvaT_10.1132c
yonirvai bhairavī smṛtā SvaT_1.33b
yonisaṃsthaṃ cājyapātraṃ SvaT_2.234a
yoniṃ caiva niveśayet SvaT_10.345d
yoniṃ pracchādayedbudhaḥ SvaT_2.200d
yonau tu bījavatkṣiptvā SvaT_2.200a
yo 'nyaṃ yāgaṃ samārabhet SvaT_3.32d
yonyākāreṣu saṃsthitāḥ SvaT_10.9d
yonyākāreṣu saṃsthitāḥ SvaT_10.1138b
yo 'bdamekaṃ tu cintayet SvaT_12.135b
yo rakṣābhiḥ surakṣitaḥ SvaT_9.66d
yo 'vatīryāṇḍamadhye tu SvaT_10.858c
yo vivardhayate puṣṭim SvaT_10.425a
yo vyāpayeccharīrāṇi SvaT_10.879c
yo 'sau merurmahāgiriḥ SvaT_10.772d
yo 'sau sūkṣmaḥ paro devaḥ SvaT_11.2c
raktacandanadhūliṃ tu SvaT_13.30c
raktadhyānasamanvitam SvaT_9.69b
raktapadmadalacchāyaḥ SvaT_10.861a
raktapadmopamaṃ vaktraṃ SvaT_7.280c
raktamāgreyagocare SvaT_2.121b
raktamālyānulepanam SvaT_4.25d
raktamālyānulepanaḥ SvaT_10.861d
raktavarṇaṃ sutejaskaṃ SvaT_2.82a
raktaśuklā virājate SvaT_12.101d
raktasraganulepanam SvaT_7.268d
raktaṃ ca hṛdayaṃ tasyāḥ SvaT_12.102a
raktaṃ tu rūpatanmātraṃ SvaT_12.97a
raktaṃ tvamṛtamityāhuḥ SvaT_15.5a
raktaṃ vai śatamantritam SvaT_13.44b
raktaṃ śuklaṃ vicintayet SvaT_2.65d
raktākṣī strī ca yaṃ svapne SvaT_4.22c
raktāṅgo 'tha karālaśca SvaT_10.24a
raktāmbaradharaḥ śrīmān SvaT_10.529a
raktāmbaradharaḥ śrīmān SvaT_10.784c
raktāmbaradharaḥ śrīmān SvaT_10.861c
raktāmbarāṇi kṛṣṇāni SvaT_7.269a
raktālaktakalikhitaṃ sādhyatanau mantrayuktamabhidhānam SvaT_13.9/b
raktā śuklā ca pītakā SvaT_3.139d
raktendīvaramadhyasthaḥ SvaT_10.534c
raktotpalanibho divya SvaT_10.765c
raktotpalasamadyuti SvaT_12.133d
rakṣaṇārthaṃ hi lokānāṃ SvaT_10.730c
rakṣā bhārabhareti ca SvaT_9.26b
rakṣāmetāṃ samālikhet SvaT_9.59b
rakṣāyāśca vidhānavīt SvaT_9.42b
rakṣārthamagnigarbhasya SvaT_2.203a
rakṣārthaṃ jātabālasya SvaT_2.223a
rakṣāṃ kuryādasiṃ smaran SvaT_3.204d
rakṣāṃ pūrvavadastreṇa SvaT_3.7c
rakṣāṃ pūrvavadeva ca SvaT_3.213d
rakṣāṃ mṛtyuvināśinīm SvaT_9.89b
rakṣi"kā vighnanāśikā SvaT_2.50d
rakṣitaṃ pihitaṃ tathā SvaT_15.23d
rakṣobhirguhyakaiścaiva SvaT_10.477c
rakṣoṃśaḥ krūranistriṃśo SvaT_8.8c
racanādivibhūṣitam SvaT_11.296b
racitaiścitraśāstrajñair SvaT_10.577a
rajanī ca vidhīyate SvaT_7.37d
rajasaścopariṣṭāttu SvaT_10.1053a
rajasyādau tato devi SvaT_3.113a
rajaḥ sattvatamo 'bhidham SvaT_12.64d
rajaḥsattvasamāviṣṭaḥ SvaT_11.248c
rajaḥsattvotkaṭā jñeyā SvaT_11.169a
rajā rakṣā ratiḥ pālyā SvaT_1.57a
rajāṃsyapaharetpriye SvaT_4.532d
rajodoṣairviśuddhyati SvaT_4.41d
rajodharmāṃśca me śṛṇu SvaT_12.68b
raṇaśastraghātapatitaṃ narapiśitaṃ trimadhusaṃyutaṃ juhuyāt SvaT_13.24/b
ratistārātha rūpiṇī SvaT_9.26d
ratnagarbhāmbupūritaiḥ SvaT_4.456b
ratnagarbhauṣadhīyuktaṃ SvaT_3.74a
ratnapadmavicitrite SvaT_10.1010d
ratnapallavasaṃyutaiḥ SvaT_10.576d
ratnamāṇikyamaṇḍitam SvaT_10.1244d
ratnamālā pralambitā SvaT_10.195b
ratnamālāvanaddhāśca SvaT_2.113a
ratnāṅgābharaṇādīni SvaT_4.6a
rathakāraśca lavaṇo SvaT_10.303c
rathacakrapramāṇaiśca SvaT_10.804a
rathyāṭṭālakaparvatāḥ SvaT_12.12b
rathyāmārgavarārāmaiḥ SvaT_10.103a
ramante kanyakāsaktā SvaT_10.261c
ramante tatra yoṣitaḥ SvaT_10.723d
ramante tatra vai vīrā SvaT_10.9a
ramante patyuricchayā SvaT_10.1136d
rambhānibhābhirjaṅghābhir SvaT_10.556a
ramyakaśca hiraṇmayaḥ SvaT_10.278d
ramyakaṃ ca hiraṇmayam SvaT_10.235b
ramyakaṃ nāma varṣaṃ tu SvaT_10.233c
ramyakā ca tataḥ param SvaT_10.1071d
ravibimbāntare devi SvaT_7.70c
ravestatra na kāmitā SvaT_11.317d
raśanāsyā virājate SvaT_10.717b
raśanāṃ sā tu bibhratī SvaT_10.816b
raśmijālavibhūṣitaḥ SvaT_10.718d
raśmibhirdarśapañcabhiḥ SvaT_10.928d
raśmibhūtā vyavasthitāḥ SvaT_3.85d
raśmimālākulaṃ divyaṃ SvaT_10.833a
raśmimālākulaṃ divyaṃ SvaT_10.876a
raśmivyūhasamaprabhāḥ SvaT_10.964b
rasatanmātra atraiva SvaT_10.798c
rasatanmātrakaṃ sitam SvaT_12.96d
rasatanmātramaṇḍalam SvaT_10.899d
rasavanmantraśaktistu SvaT_10.375a
rasavahnisamāyogāt SvaT_10.373c
rasasvedavasāsu ca SvaT_12.4d
rasaṃ gṛhṇāti saṃsthitam SvaT_12.33d
rasaṃ puryaṣṭakāṃśaṃ tu SvaT_4.167c
rasaṃ rasāyanaṃ divyaṃ SvaT_10.108c
rasātalamataḥ param SvaT_10.96d
rasālāṃ ca dadhi kṣīram SvaT_2.134c
raso gandhaśca pañcamaḥ SvaT_10.927d
raso gandhaśca pañcamaḥ SvaT_10.1098d
raso gandhaśca pañcamaḥ SvaT_11.77b
raso gandhaśca rūpaṃ ca SvaT_10.1092c
raso jñeyo 'mṛtopamaḥ SvaT_10.191b
raso 'sya viṣayo hyeṣa SvaT_12.29a
rahasyamidamuttamam SvaT_9.1b
rahasyāni tathaiva ca SvaT_10.532b
rākṣasastu bhayaṅkaraḥ SvaT_15.6b
rākṣasaṃ ca tathāparam SvaT_10.382b
rākṣasā devakanyakāḥ SvaT_10.261b
rākṣasāśca vibhāgataḥ SvaT_10.113b
rākṣaseśasya kīrtitā SvaT_10.134b
rākṣāsaṃ bhuvanaṃ mahat SvaT_10.942b
rāgatattvānvitasya ca SvaT_5.5d
rāgatattve nibodha me SvaT_10.1113b
rāgatattve pravakṣyāmi SvaT_10.1114c
rāgadveṣavinirmukto SvaT_7.243a
rāgadveṣau na kutracit SvaT_10.264d
rāgadveṣau prahīyete SvaT_7.302c
rāgavidyākalopetaḥ SvaT_12.110c
rāgaṃ tu raktavarṇaṃ vai SvaT_12.117a
rāgeṇa rañjitātmāna SvaT_2.40a
rāge raktāstu vijñeyā SvaT_10.1121c
rāgo dveṣaśca vaicittyaṃ SvaT_10.1101a
rāgo vidyā kalā tathā SvaT_9.44d
rāgo vidyā kalā tathā SvaT_11.294d
rāgo 'sya rañjakatvena SvaT_11.98c
rājate ca mahāhāraḥ SvaT_10.714a
rājate 'trāṣṭabhiḥ siṃhair SvaT_10.753c
rājate bhagavān śailaḥ SvaT_10.781c
rājasaṃ guṇalakṣaṇam SvaT_12.70b
rājahaṃsagatispardhi SvaT_10.560c
rājā krauñce 'tha jyotiṣmān SvaT_10.289a
rājāṅgāni hyaśeṣataḥ SvaT_4.470d
rājāno dhārakāḥ smṛtāḥ SvaT_15.10b
rājāvartanibho devi SvaT_14.25c
rājikā lavaṇaṃ caiva SvaT_6.82c
rājikāṃ lavaṇaṃ tathā SvaT_13.30d
rājīvāsanasaṃsthitaḥ SvaT_2.74d
rājīvāsanasaṃsthitaḥ SvaT_2.138b
rājñāṃ kṣayakaraṃ caiva SvaT_10.440c
rājñī putrasamopetā SvaT_2.286a
rājyaṃ kṛtvā kramādyānti SvaT_11.232c
rājyaṃ kṛtvā tu sāmantaḥ SvaT_12.61c
rājyārthā dāhajananī SvaT_2.266a
rātrirvai tatsamā bhavet SvaT_11.264d
rātrirvai tatsamā bhavet SvaT_11.272d
rātriścaturbhirvijñeyā SvaT_7.29a
rātrisaṃkhyā ca tāvatī SvaT_11.251d
rātriṃ vai cchādikāṃ viddhi SvaT_15.7a
rātrau vai dvādaśa smṛtāḥ SvaT_7.168b
rātryante ca sṛjedbhūyaḥ SvaT_11.293a
rātryante jāyate bhūyo SvaT_11.297c
rātryante viśvasambhavaḥ SvaT_11.291b
rādiḥ ṣaṣṭhakalānvitaḥ SvaT_1.76d
rādyo 'dho rudrayojitaḥ SvaT_1.85b
rāmavallyā sahaikatra SvaT_6.59a
rāśayaśca grahāḥ sarve SvaT_7.155c
rāśayaḥ ṣaḍ vyavasthitāḥ SvaT_7.90b
rāśayo graha ṛksāṇi SvaT_7.78c
rāśayo grahanakṣatrāṇy SvaT_7.64a
rāśibhiḥ saha nakṣatrais SvaT_7.47c
rāhurādityacandrau ca SvaT_7.73a
rāhuśca grasate tu tam SvaT_7.71d
rāhuścarati somena SvaT_7.43c
ripunāmasamanvitām SvaT_13.35d
ripunāmasamanvitām SvaT_13.37b
riṣṭānyanyāni yāni ca SvaT_7.261d
rukmavarṇo mahādyutiḥ SvaT_10.791b
rugdoṣāḥ prākpracoditāḥ SvaT_7.197b
ruddhacaitanyadṛkkriyaḥ SvaT_11.93d
ruddhānyatra bhavanti hi SvaT_4.363b
rudrakanyākadambakaiḥ SvaT_10.582d
rudrakanyāsamākīrṇā SvaT_10.1189a
rudrakanyāsamāvṛtāḥ SvaT_10.570d
rudrakanyāḥ sarudrakāḥ SvaT_10.565b
rudrakoṭibhirāvṛtam SvaT_10.573b
rudrakoṭisahasrakaiḥ SvaT_10.1135d
rudrakoṭisahasraistu SvaT_10.1120c
rudrakoṭyarbudānīkaiḥ SvaT_10.1252a
rudrakoṭyarbudānvitam SvaT_10.1237b
rudrakrīḍāvatāreṣu SvaT_10.822c
rudrakrodhasamudbhavaḥ SvaT_10.737b
rudrakrodhasamudbhavaiḥ SvaT_10.659b
rudrakṣetrajñasaṅkulam SvaT_11.296d
rudra ca dakṣiṇe sthāpya SvaT_2.220c
rudratve saṃharet sarvaṃ SvaT_11.67a
rudrabījayutena ca SvaT_2.36d
rudrabhaktaḥ suśīlaśca SvaT_8.4a
rudramātṛgaṇāvṛtaḥ SvaT_10.604d
rudramūrtibhireko 'sau SvaT_11.57a
rudralokavahāḥ sadā SvaT_10.551d
rudralokasyacordhvataḥ SvaT_10.612b
rudralokaḥ samākhyātas SvaT_10.611a
rudralokādhipatayaḥ SvaT_11.238a
rudralokādhipastvamī SvaT_10.616b
rudralokesthitorudraḥ SvaT_10.617a
rudraloko vyavasthitaḥ SvaT_10.547b
rudraśaktyātvadhiṣṭhitāḥ SvaT_10.467d
rudraścaiva dine dine SvaT_11.272b
rudrastālutale sthitaḥ SvaT_4.345b
rudrastejasi saṃsthitaḥ SvaT_11.38b
rudrastrībhiḥ samantataḥ SvaT_10.601d
rudrasya paramātmanaḥ SvaT_10.859b
rudrasya yaḥ paro bhāvo SvaT_7.217a
rudrasya samatāṃ vrajet SvaT_7.215b
rudrasyaitaddinaṃ bhavet SvaT_11.266b
rudraṃ dhyātvā varānane SvaT_2.80d
rudraḥ kālāgnivigrahaḥ SvaT_11.21d
rudraḥ paśupatistatra SvaT_10.902c
rudraḥ paśupatistathā SvaT_10.1031d
rudrā ete prakīrtitāḥ SvaT_10.1126d
rudrākṣaśaṅkhapadmākṣa- SvaT_2.148a
rudrāṅkuśamataḥ param SvaT_10.1134b
rudrāṇāmīśvarecchayā SvaT_8.34d
rudrāṇāṃ ca mahātmanām SvaT_10.741d
rudrāṇāṃ tannivāsinām SvaT_10.562b
rudrāṇāṃ tannivāsinām SvaT_11.292b
rudrāṇāṃ tu śatairyukto SvaT_10.648a
rudrāṇāṃ parivāritam SvaT_10.764d
rudrāṇāṃ paścime tasyā SvaT_10.141c
rudrāṇāṃ bhūritejasām SvaT_10.990d
rudrāṇāṃ varavarṇini SvaT_2.57d
rudrāṇāṃ varavarṇini SvaT_10.743b
rudrāṇībhiḥ samanvitāḥ SvaT_10.893d
rudrāṇḍa iti vikhyātaṃ SvaT_10.759a
rudrā dvādaśa kīrtitāḥ SvaT_10.1128d
rudrāloka iti priye SvaT_10.759b
rudrā vai sūryavarcasaḥ SvaT_10.865d
rudrāścāmoghaśaktayaḥ SvaT_10.332d
rudrāścāṣṭādaśa bahiḥ SvaT_10.1197c
rudrāścaivaṃvidhākārā SvaT_10.565c
rudrāṣṭakaṃ samākhyātaṃ SvaT_10.1182c
rudrāṣṭādaśakānvitaḥ SvaT_10.1193d
rudrāṃśaṃ ca nibodha me SvaT_8.3d
rudrāṃśāpādanaṃ tathā SvaT_4.124d
rudrāṃśāpādane tathā SvaT_4.68d
rudraikādaśikānvitaḥ SvaT_10.741b
rudrairamitavikramaiḥ SvaT_10.662b
rudrai rudragaṇaistathā SvaT_10.801b
rudrairjvalitaśūlibhiḥ SvaT_10.28d
rudrairdivyairmahāvīryaiḥ SvaT_10.744c
rudrairdvātriṃśatā smṛtā SvaT_10.1052d
rudrairvasubhirādityaiḥ SvaT_10.477a
rudraiścaiva sakanyakaiḥ SvaT_10.118b
rudroṅkārastu pañcaite SvaT_10.1184c
rudroṅkārāntamityetad SvaT_10.1185c
rudro vyāpya vyavasthitaḥ SvaT_11.47b
rudro hyadhipatistatra tv SvaT_10.912a
rudhirālaktakarocanayā sādhyatanuṃ mantrasaṃyuktām SvaT_13.12/b
rudhireṇa samāyuktaṃ SvaT_6.87c
rudhireṇābhiṣecanam SvaT_4.4b
rudhirendriyasaṃyutam SvaT_6.61b
rundhanī rodhanī raudrī SvaT_10.1221c
ruroścaiva vadhārthāya SvaT_10.1028a
ruhā jñeyā rajasvalā SvaT_15.6d
rūpatanmātramaṇḍalam SvaT_10.901d
rūpatanmātrameva ca SvaT_11.130b
rūpayauvanagarvitaiḥ SvaT_10.320d
rūpayauvanaśālinī SvaT_12.123d
rūpayauvanasaṃpannā SvaT_10.769c
rūpayauvanasaṃpannāḥ SvaT_10.793a
rūpahīno 'pi yo naraḥ SvaT_6.81b
rūpaṃ gṛhṇātyupāgatam SvaT_12.34b
rūpaṃ ca tadanantaram SvaT_6.44d
rūpaṃ tu sakalaṃ tasya SvaT_6.19c
rūpaṃ śabdaṃ ca me śṛṇu SvaT_7.304b
rūpākṛtiviviktāni SvaT_12.27a
rūpākhyo viṣayo hyasya SvaT_12.27c
rūpāttejaḥ samutpannam SvaT_11.78c
rūpiṇī paramā devī SvaT_10.811a
rūpiṇī mardinī jvālā SvaT_10.1150c
rūpiṇī svarabhūṣitā SvaT_10.848b
rūpebhyaśca samālikhya SvaT_1.43a
rūpaiśvaryeṇa tatsamaḥ SvaT_7.215d
rekhāṅguligataṃ taṃ tu SvaT_8.22a
rekhāstisrastu pūrvagāḥ SvaT_2.187*1b
rekhāḥ pūrvāparāstrayaḥ SvaT_2.187b
recakāpūrakeṇa tu SvaT_4.531b
recakeṇa kṣipedvahnau SvaT_2.272c
recakena tato gatvā SvaT_4.69c
recakena tu saṃgṛhya SvaT_3.199c
recakena prayogena SvaT_2.182a
recakena viśeddhṛdi SvaT_3.169d
recakenātmano gatvā SvaT_4.110c
recanātpūraṇādrodhāt SvaT_7.295c
recayitvā tu yojayet SvaT_4.177b
recayettaṃ śanaiḥ śanaiḥ SvaT_4.368b
recayetpudgalaṃ punaḥ SvaT_4.73b
recitaṃ bhāvayecchuddhaṃ SvaT_3.63a
repheṇa caiśvaraṃ tattvaṃ SvaT_5.7c
revatī bhogadāyikā SvaT_9.25d
raibhavaṃ brāhmameva ca SvaT_10.982d
raivate tu mahātmānaḥ SvaT_10.451c
rogavṛddhiśca jāyate SvaT_7.190d
rogaiḥ sarvabhayojjhitaḥ SvaT_7.211b
rocanāyā rasena tu SvaT_9.60d
rocanāyā varānane SvaT_9.85d
rocayet pūrayettataḥ SvaT_4.47b
rocikā mocikā tathā SvaT_10.1226b
roṭanairmukhamṛddalaiḥ SvaT_10.747d
rodhayitvā vyavasthitā SvaT_10.1239d
rodhaṃ niṣṭhurayā kuryān SvaT_2.167c
rodhitaṃ nayanākṣaraiḥ SvaT_9.61b
rohaṇam ca pravartanam SvaT_4.25b
rohitā nāma kāñcanī SvaT_10.141d
raudraśaktisamāyogād SvaT_11.275a
raudrī ca bhrāmaṇī caiva SvaT_9.28a
raudrī cecchā ca madhyasthā SvaT_7.153a
raudrīṃ dakṣiṇapatre tu SvaT_2.68c
raudryā adhiṣṭhitātmā vai SvaT_11.51a
raupyābhāstatra jantavaḥ SvaT_10.236b
rauravo mukuṭo visaraś SvaT_10.1198c
lakucasya phalaṃ prāśya SvaT_10.232a
lakuleśastathaiva ca SvaT_10.1057b
lakṣaṇavyañjanopetā SvaT_10.153c
lakṣaṇaṃ guṇa ākhyātaḥ SvaT_4.338a
lakṣaṇaṃ tasya vakṣyāmi SvaT_7.124c
lakṣaṇaṃ tasya vai śṛṇu SvaT_4.365b
lakṣaṇāni varānane SvaT_10.838d
lakṣaṇāni śṛṇu priye SvaT_12.43d
lakṣadvayena tasyordhvaṃ SvaT_10.503a
lakṣadvayena tasyordhve SvaT_10.503c
lakṣapatradalāḍhyaiśca SvaT_10.552a
lakṣamātrasamutsedho SvaT_10.331a
lakṣamātrāntarā jñeyā SvaT_10.93c
lakṣamātreṇa tu ṛṣīn SvaT_10.505c
lakṣamekaṃ pramāṇataḥ SvaT_10.423b
lakṣamekaṃ saguggulam SvaT_13.5b
lakṣayāmau prakīrtitau SvaT_10.201b
lakṣayojanavistīrṇaṃ SvaT_10.268a
lakṣayojanavistīrṇaṃ SvaT_10.268c
lakṣayojanavistṛtā SvaT_11.234d
lakṣākṣarajape rataḥ SvaT_9.40d
lakṣāṇāṃ ca catuṣṭayam SvaT_11.218b
lakṣāṇāṃ caiva viṃśatiḥ SvaT_11.225d
lakṣāṇi dvādaśaiva tu SvaT_11.216b
lakṣāṇekonaviṃśatiḥ SvaT_10.341b
lakṣāyutasahasraśaḥ SvaT_10.1149b
lakṣāyutasahasraistu SvaT_10.573a
lakṣārdhaṃ tu samāsataḥ SvaT_10.197d
lakṣenākṣarasaṃkhyayā SvaT_6.51d
lakṣmīratnadharaḥkāmī SvaT_10.637a
laṅkā tasyoparisthitā SvaT_10.259d
lajjālukā ca gorambhā SvaT_6.66c
labdhaṃ śastrahataṃ viduḥ SvaT_15.22d
labdhādhikāro hṛṣṭātmā SvaT_4.480c
labdhānujñaḥ prahṛṣṭātmā SvaT_4.55a
labdhānujñātamātmānaṃ SvaT_4.226a
labdhvā devebhya ādarāt SvaT_4.15d
labhate nātra saṃśayaḥ SvaT_4.296b
labhate padamaiśvaram SvaT_4.79b
lambayā nityabhūṣitā SvaT_10.767b
lamboṣṭho vajranāsikaḥ SvaT_10.49d
layaḥ paramayā prītyā SvaT_4.120c
layo niṣkṛtireva ca SvaT_4.163d
layo vai pūrvavadbhavet SvaT_4.187b
lalāṭasthaṃ virājate SvaT_10.718b
lalāṭaṃ darśayedyā tu SvaT_15.25a
lalāṭāntamavasthitaḥ SvaT_5.76d
lalāṭānte samuccaret SvaT_4.353d
lalāṭānmūrdhaparyantaṃ SvaT_4.265c
lalāṭe jhimijhimāyate SvaT_4.377d
lalitaḥ siddharudraśca SvaT_10.1199a
lavaṇaṃ kaṭu tiktakam SvaT_12.28b
lavaṇānparikalpayet SvaT_2.133d
lavaṇāmbhaḥ sthitaṃ bahiḥ SvaT_10.268d
lavaṇodadhiparyantaṃ SvaT_10.198a
lavaṇodadhiparyantāḥ SvaT_10.202c
lavadvayaṃ nimeṣastu SvaT_11.202a
lākṣārasasavarṇāni SvaT_10.696a
lāṅgaliścātidaṇḍakaḥ SvaT_10.1056d
lāñchayettu varānane SvaT_5.31b
lādistrisvarasambhinno SvaT_1.74c
lābhastasya bhavettadā SvaT_7.199b
lābhaḥ siddhacaroścaiva SvaT_4.11a
lālā caiva varānane SvaT_6.69d
likṣāścāṣṭau viduryūkāṃ SvaT_10.18a
likṣeti parikīrtitā SvaT_10.17d
likhecca tadanantaram SvaT_9.88b
liṅgadhyānaṃ tu yaḥ kuryāt SvaT_12.139a
liṅgamūrdhani tāḍayet SvaT_13.40d
liṅgaṃ santoṣajananaṃ SvaT_15.8c
liṅgārādhanatatparāḥ SvaT_10.608d
liṅginastarpayettataḥ SvaT_4.534b
liṅgino na jugupsayet SvaT_5.48d
līnaṃ śuddhaṃ vibhāvayet SvaT_4.154b
līnaṃ saṃtiṣṭhate jagat SvaT_11.288b
līnaḥ samarasīgataḥ SvaT_4.400b
līyate so 'pyananteśe SvaT_11.306c
līlayā sādhayet sarvān SvaT_11.190a
lubdho garvitamṛṣṭāśī SvaT_8.5c
lepanaṃ tena kārayet SvaT_2.185d
leśato vartitaṃ mayā SvaT_4.224b
lehyapeyāni yāni ca SvaT_2.135b
lokadharmiṇyatoṇyathā SvaT_4.482b
lokadharmiṇyato 'nyathā SvaT_4.143b
lokadharmiṇyasau jñeyā SvaT_4.144a
lokapālayudhāni vai SvaT_2.126b
lokapālān prapūjayet SvaT_3.90b
lokapālāṣṭakaṃ ca te SvaT_7.44b
lokapālāṃstathoddhṛtya SvaT_1.87a
lokapālāṃstadastrāṇi SvaT_3.18a
lokapālāṃstu saṃpūjya SvaT_4.30c
lokapālāṃstu saṃpūjya SvaT_4.40a
lokapālāḥ sthitāstatra SvaT_10.332c
lokapālāḥ sthitāste vai SvaT_10.335a
lokapālairvṛto 'sau hi SvaT_10.129c
lokākṣaḥ sūrya eva ca SvaT_10.1053d
lokāgnyantaṃ vidhānataḥ SvaT_2.197d
lokātītaṃ tu tajjñānam SvaT_11.182c
lokādhipāśca deveśi SvaT_11.269a
lokānāṃ caiva saptānāṃ SvaT_11.230c
lokānāṃ tu hitārthāya SvaT_10.180a
lokānāṃ hitakāmyayā SvaT_10.484d
lokānugrahakārakaḥ SvaT_4.411d
lokānugrahakārakāḥ SvaT_10.1063d
lokālokastvataḥ param SvaT_10.330b
lokālokāvasānaiśca SvaT_10.786c
lokālokopariṣṭāttu SvaT_10.336c
lokāśca paśavaḥ proktāḥ SvaT_11.183a
loke tadupadiśyate SvaT_7.72d
lokeṣu ye sthitā lokā SvaT_11.235c
loke saṃgṛhya nāgānāṃ SvaT_8.38a
locanaṃ kṣurikāṃ tathā SvaT_2.165b
locanāstraṃ prakalpayet SvaT_1.71d
locane mūrdhni saṃsthitāḥ SvaT_7.310d
lobhena ca samanvayaḥ SvaT_12.70d
lomajvālāḥ sujājvalāḥ SvaT_10.24d
lolībhūtaṃ vicintayet SvaT_4.299d
loṣṭakaṇṭakavālukāḥ SvaT_12.11d
lohacūrṇavimiśritām SvaT_13.34d
lohadaṇḍakarodyatam SvaT_7.276d
lohapañjara eva ca SvaT_10.47b
lohaśca śalmaliścaivāpy SvaT_10.84a
laukikaṃ devi vijñānaṃ SvaT_11.43c
laukikādiśivāntāni SvaT_8.30a
laukikādyeṣu jñāneṣu SvaT_11.188a
laukikādyeṣu ye sādhyā SvaT_11.189c
laukikānāṃ punaḥ sṛṣṭiḥ SvaT_11.185c
laukikena tu mānena SvaT_11.213a
laukikena tu mānena SvaT_11.227a
laukikena tu mānena SvaT_11.255c
laukikena tu mānena tv SvaT_11.214a
laukikaiḥ kathayāmi te SvaT_11.221b
vakāreṇa tataḥ priye SvaT_9.87d
vaktavyaṃ deva saṃrakṣa SvaT_9.81a
vaktrajvālā jaṭājvālā SvaT_10.24c
vaktrapañcakasaṃyukto SvaT_10.1191c
vaktrapañcakasaṃyutā SvaT_1.76b
vaktramantrāstu vācakāḥ SvaT_5.12d
vaktramudghāṭayettataḥ SvaT_6.36d
vaktrasaṃdhānakaṃ vaktrair SvaT_2.240a
vaktrasaṃdhiśca vaktrabhyāṃ SvaT_2.274c
vaktrasaṃdhiḥ prakīrtitaḥ SvaT_2.242d
vaktrāṅgānāṃ daśāṃśakam SvaT_2.277b
vaktrāṇāṃ niṣkṛtiṃ tadvad SvaT_2.211a
vaktrāṇāṃ pañcakaṃ devi SvaT_2.170a
vaktrāṇāṃ bhairaveṇa tu SvaT_2.256d
vaktrāṇi kalpayetpaścād SvaT_2.48a
vaktrāṇi kalpayeddevi SvaT_2.85a
vaktrāṇi śodhyānyasinā SvaT_2.217e
vaktrāṇyuddhāṭayetpaścād SvaT_2.217c
vaktrābhighāro vaktraistu SvaT_2.218a
vaktreṇaivāhutitrayāt SvaT_2.217d
vaktre tu dakṣiṇe tasya SvaT_10.859a
vaktre vaktre trayaṃ trayam SvaT_2.218b
vaktrevaktre pratiṣṭhitāḥ SvaT_2.265b
vaktreṣveva niyojayet SvaT_1.49b
vakṣyante bhuvanādhvani SvaT_4.123d
vakṣyamāṇaikarūpakam SvaT_4.271b
vakṣye jñānāmṛtamidaṃ SvaT_10.709c
vagīśīṃ kalpayettatra SvaT_4.185c
vacaneṣyārhatā bhavet SvaT_4.78b
vajrakaṇaḥ kaṭāhaśca SvaT_10.48a
vajrakesarakarṇike SvaT_10.812b
vajratuṇḍaśca śakuniḥ SvaT_10.36c
vajradaṇḍakṛtāṭopaṃ SvaT_2.92c
vajradehaḥ prabhuścaiva SvaT_10.1107a
vajradehaḥ pramardanaḥ SvaT_10.624b
vajraprākāratoraṇā SvaT_10.143b
vajramudraṃ nibodha me SvaT_14.14b
vajramudrāṃ pradarśayet SvaT_14.15d
vajrametatprakīrtitam SvaT_2.187d
vajrametatprakīrtitam SvaT_2.187*1d
vajravaiḍūryamaṇḍitā SvaT_10.260d
vajravaiḍūryasaprabhaiḥ SvaT_10.580b
vajrasārādhikasāraṃ SvaT_10.621c
vajrahastaṃ sugarvitam SvaT_9.31b
vajraṃ cānekavarṇāḍhyaṃ SvaT_2.126c
vajraṃ pītaṃ vicintayet SvaT_14.25b
vajraṃ śaktistathā daṇḍaḥ SvaT_2.125c
vajrāṅge 'pi tathā vāyau SvaT_10.445c
vajrāṅgo nāma vai vāyuḥ SvaT_10.434c
vajrātreyo viśuddhaśca SvaT_10.1081a
vajrīkaraṇamastreṇa SvaT_2.187a
vajrīkaraṇamastreṇa SvaT_2.187*1a
vatsaraḥ ṣaṅguṇena tu SvaT_7.127d
vatsarāṇāṃ śate pūrṇe SvaT_11.273c
vatsarārdhādvarārohe SvaT_9.36a
vatsarārdhānmriyeta saḥ SvaT_7.265d
vatsarārdhe na saṃśayaḥ SvaT_12.151b
vatsarāste prakīrtitāḥ SvaT_7.128d
vadanaṃ śabdamīrayet SvaT_4.259d
vadhikārānviśodhayet SvaT_10.385b
vanamālāvibhūṣitam SvaT_2.77b
vanaṃ pitṛvanaṃ nāma SvaT_10.187c
vane tarusamūhavat SvaT_10.686d
vanopavanaṣaṇḍaiśca SvaT_10.549a
vandināṃstotraśabdena SvaT_10.587c
vandibhiśca guṇāste 'pi SvaT_4.444a
vapuṣmān kuśasaṃjñake SvaT_10.288d
vapecca mohabhāvena SvaT_11.108a
'vayavāṃśca yathākramam SvaT_10.1270b
vayasā yādṛśena ca SvaT_11.110b
varadaḥ sārvatomukhaḥ SvaT_10.1154b
varadā bhaktavatsalā SvaT_10.1004d
varadābhayapāṇikam SvaT_9.8d
varadābhayapāṇibhṛt SvaT_10.27b
varadābhayapāṇiśca SvaT_10.599a
varadābhayahastaśca SvaT_10.1157c
varadābhayahastaṃ ca SvaT_2.91c
varaścittaprasādena SvaT_14.24a
varaṃ dattaṃ vibhāvayet SvaT_4.521d
varaḥ sarvārthasādhakaḥ SvaT_14.11d
varābhayakarāṇi tu SvaT_2.108b
varārohā ca saptamī SvaT_10.551b
variṣṭhā varavarṇinī SvaT_10.550d
varuṇaścānilo 'nalaḥ SvaT_10.492d
varuṇasya tu dakṣiṇe SvaT_10.148b
varuṇasya parā tanuḥ SvaT_10.792b
varuṇasyāpi cottare SvaT_10.148d
varuṇaṃ sā vinirdiśet SvaT_15.31d
varuṇāntaṃ prakalpayet SvaT_2.169d
varuṇāśca samīraṇaḥ SvaT_2.124b
varuṇendrasupūjitāḥ SvaT_10.634b
vareṇyāvaradācaiva SvaT_10.550c
vargātītena kṣurikām SvaT_2.50a
varjanā paramātmatve SvaT_4.396c
varṇa eko 'tra saṃsthitaḥ SvaT_4.103b
varṇajātiprabhedena SvaT_10.242c
varṇatrayamidaṃ proktaṃ SvaT_6.23c
varṇamantrapadādhvānaṃ SvaT_5.87a
varṇarūpāṇyanekadhā SvaT_7.23d
varṇaḥ śabdagataḥ teṣām SvaT_5.77a
varṇātmakāni tānyatra SvaT_4.252c
varṇādhvānaṃ nibodha me SvaT_4.246d
varṇādhvaivaṃ samākhyātaḥ SvaT_4.251c
varṇānāṃ traya eva ca SvaT_4.183d
varṇā mantrāśca ye smṛtāḥ SvaT_7.245d
varṇā ye kathitā mayā SvaT_3.25d
varṇārdhaśatikā smṛtā SvaT_4.199d
varṇāṃścaiva nibodha me SvaT_10.183d
varṇāḥ prāṇātmakāḥ sthitāḥ SvaT_4.252d
varṇāḥ śabdātmakāḥ sarve SvaT_4.247a
varṇāḥ ṣoḍaśa kīrtitāḥ SvaT_4.196b
varṇāḥ sapta prakīrtitāḥ SvaT_4.172d
varṇaiḥ kāraṇaṣaṭkaṃ tu SvaT_4.430a
varṇoccārakrameṇa tu SvaT_3.22b
varṇoccāro bhavetsphuṭaḥ SvaT_4.258d
varṇo bindustathā nādo SvaT_7.229a
vartate naca nityaśaḥ SvaT_12.77b
vartate 'sāvanīśvaraḥ SvaT_12.62b
vartante buddhiyogataḥ SvaT_12.14d
vartikarpūragandhayaḥ SvaT_10.549d
vartulāṃ tu suśobhanām SvaT_5.27b
vartulena virājitam SvaT_2.93b
vardhate kāmakrodhena SvaT_11.109c
varmaṇā māyārūpeṇāc SvaT_3.8a
varmaṇā veṣṭayet paścāt SvaT_4.41a
varma netre tathāstraṃ ca SvaT_9.22a
varmabhūtena suvrate SvaT_3.102b
varmāvaguṇṭhitaṃ kṛtvā SvaT_2.158c
varṣadvādaśake caiva SvaT_7.140c
varṣanāmāni teṣāṃ vai SvaT_10.310a
varṣanāmnā ca te 'ṅkitāḥ SvaT_10.304b
varṣanāmnā tu te 'ṅkitāḥ SvaT_10.292b
varṣanāmnaiva cāṅkitāḥ SvaT_10.298d
varṣantamamṛtaṃ divyaṃ SvaT_7.222a
varṣanti ca viṣodakam SvaT_10.432d
varṣantyete ca durdine SvaT_10.431d
varṣamānena divyena SvaT_11.225a
varṣamānaiḥ punaścaiva SvaT_11.221a
varṣamekaṃ vidhīyate SvaT_7.135b
varṣamekaṃ sa jīvati SvaT_7.271b
varṣamekaṃ sa jīvati SvaT_7.276b
varṣamekaṃ sa jīvati SvaT_7.283d
varṣametat samākhyātaṃ SvaT_7.52c
varṣavṛndāni catvāri tv SvaT_11.227c
varṣaṃ kiṃpuruṣaṃ nāma SvaT_10.238a
varṣaṃ caivātra kurvanti SvaT_10.441a
varṣaṃ tu parigīyate SvaT_11.207b
varṣaṃ bhadrāśvasaṃjñaṃ ca SvaT_10.219c
varṣaṃ sarvaguṇottamam SvaT_10.216d
varṣāṇāṃ ca śate pūrṇe SvaT_11.265c
varṣāṇi kathayāmi te SvaT_7.49d
varṣāṇi sapta khyātāni SvaT_10.292c
varṣe dve tu samākhyāte SvaT_10.222c
varṣaikādaśakaṃ priye SvaT_7.179b
varṣaistu mānavairdevi SvaT_11.219a
vallakīnāṃ ca niḥsvanaiḥ SvaT_10.479b
vallakīṃ ca nibodha me SvaT_14.17d
vaśamāyāti bhūnātha SvaT_13.33c
vaśameti na saṃśayaḥ SvaT_12.134b
vaśaṃ yāti varānane SvaT_2.286b
vaśitvaṃ ca tathā param SvaT_11.150b
vaśitvaṃ yadudāhṛtam SvaT_10.1073b
vaśīkaraṇamuttamam SvaT_6.59d
vaśīkaraṇamuttamam SvaT_6.60d
vaśīkaraṇamuttamam SvaT_6.65b
vaśīkaraṇamuttamam SvaT_6.66b
vaśīkartryuccāṭanī syād SvaT_2.266c
vaṣaṭkārastathaiva ca SvaT_10.1060b
vaṣaḍantaṃ niyojayet SvaT_9.82d
vaṣaḍjātiyutena ca SvaT_3.110d
vaṣaḍjātisamanvitam SvaT_9.74b
vaṣaḍjātisamanvitam SvaT_9.92d
vaṣaḍjātisamopetāṃ SvaT_9.90a
vaṣadāpyāyane śastaṃ SvaT_6.96a
vasati tvapratīghātaḥ SvaT_10.488c
vasatistatra kalpitā SvaT_10.163d
vasatīndīvaraśyāmā SvaT_10.712c
vasanti kinnarāstatra SvaT_10.150c
vasanti tatra gandharvā SvaT_10.147a
vasanti tena lokāśca SvaT_10.248a
vasanti rākṣasāḥ sadā SvaT_10.145b
vasante siddhacāraṇāḥ SvaT_10.468b
vasantyatra mahāprabhāḥ SvaT_10.945d
vasantyasmiṃśca mārute SvaT_10.430b
vasantyāyudhadevatāḥ SvaT_10.469b
vasantyairāvatādayaḥ SvaT_10.470b
vasavaḥ kathitāhyete SvaT_10.493c
vasavo 'ṣṭau prakīrtitāḥ SvaT_10.493b
vasā maṇḍamihocyate SvaT_15.11b
vasāmiśrohyayastuṇḍas SvaT_10.86c
vasiṣṭhā ca varāhā ca SvaT_10.551a
vasudhāraprayogeṇa SvaT_4.427a
vasumātṛdivākṛtām SvaT_8.37d
vasurudradivākarāḥ SvaT_10.490b
vasturūpasvarūpataḥ SvaT_11.14b
vastuśūnyāni suvrate SvaT_11.175d
vastrapūtena cāmbhasā SvaT_3.73b
vastrapūtena śuddhena SvaT_2.158a
vastraṃ samprokṣya cāstreṇa SvaT_3.125a
vastraṃ saṃprokṣya toyena SvaT_4.60c
vastrāpadaṃ rudrakoṭim SvaT_10.887a
vahantī sā tu śuśubhe SvaT_10.814c
vahedviṣuvataikataḥ SvaT_7.200d
vahnicaitanyakalpitam SvaT_2.268d
vahnimaṇḍalakaṃ devi SvaT_2.73a
vahniṃ prajvālya copari SvaT_6.78b
vahniḥ saṃjāyate tasmād SvaT_11.317c
vahneḥ paścimadigbhāge SvaT_10.139c
vahnau naivedyadāpanam SvaT_3.197d
vahnyādhāre tathā priye SvaT_10.376d
vaṃśadhvanisamaprakhyaḥ SvaT_12.149a
vaṃśanādāntasaṃnibhaḥ SvaT_4.382d
vaṃśavāditranādaiśca SvaT_10.479c
vaṃśavāditraniḥsvanaiḥ SvaT_10.723b
vaṃśavīṇāmṛdaṅgaiśca SvaT_10.585a
vaṃśavīṇāvidhijñāśca SvaT_10.456c
vaṃśaśabdasamaḥ śabdas SvaT_4.381a
vākpāṇipādapāyuśca SvaT_10.923a
vākpāṇipādaṃ pāyuśca SvaT_10.1093c
vākpāṇipādaṃ pāyuśca SvaT_11.80a
vākpāṇipādaṃ pāyuṃ ca SvaT_11.131c
vāgindriyaṃ vadedvāṇīṃ SvaT_12.9c
vāgindriye tathā vahnir SvaT_12.90c
vāgīśastu dvitīyake SvaT_12.150b
vāgīśīti nigadyate SvaT_10.1143d
vāgīśī yonisaṃsthānā SvaT_10.370c
vāgīśīsaṃnidhāpane SvaT_4.109d
vāgīśīṃ ca visarjayet SvaT_4.168b
vāgīśīṃ ca visarjyaivaṃ SvaT_4.180c
vāgīśīṃ ca samāhūya SvaT_2.193a
vāgīśīṃ tadanantaram SvaT_4.207d
vāgīśīṃ pūjayitvā tu SvaT_4.191c
vāgīśīṃ saṃnidhāpayet SvaT_4.108d
vāgīśyāvāhanaṃ tathā SvaT_10.1267b
vāṅniruddhaḥ prasannātmā SvaT_4.538c
vāṅniruddhaḥ prasannātmā SvaT_9.40c
vāṅnirudvaḥ sucittātmā SvaT_2.138a
vāṅmayāpūrako bhavet SvaT_4.275b
vācakaḥ parikīrtitaḥ SvaT_5.14d
vācakān yojayet sadā SvaT_3.161d
vācakāste ca tattvānāṃ SvaT_5.4c
vācākrośābhibhavanaṃ SvaT_7.197c
vāco vā yaśca gocaraḥ SvaT_12.163b
vācyarūpān vicintayet SvaT_3.162b
vācyavācakayogataḥ SvaT_4.96d
vājapeyo 'tirātrastu SvaT_10.403c
vātāṃśaścapalaḥ smṛtaḥ SvaT_8.5d
vādajalpavitaṇḍābhiḥ SvaT_11.175a
vādānāṃ tu śatatrayam SvaT_10.680d
vāditraśataniḥsvanaiḥ SvaT_10.764b
vāditrairvalgitaistālai SvaT_10.747c
vādināṃ bhrāntacetasām SvaT_10.681b
vādyagītasunṛtyādyaiḥ SvaT_4.517a
vānaprasthaṃ tato bhavet SvaT_10.408d
vāntaṃ ghṛtaṃ tathā retaḥ SvaT_6.69a
vāmadakṣiṇataḥ sthite SvaT_10.1231d
vāmadakṣiṇamadhye tu SvaT_3.51a
vāmadakṣiṇamadhye tu SvaT_4.303c
vāmadevabhavodbhavau SvaT_10.1044b
vāmadevastathā śarvas SvaT_10.1106c
vāmadeve trayodaśa SvaT_1.58b
vāmadevo yajuḥ smṛtaḥ SvaT_11.42b
vāmanaśca mahāgajaḥ SvaT_10.470d
vāmanāsāpuṭena tu SvaT_7.299b
vāmanāsāpuṭenaiva SvaT_7.193c
vāmabhāge tu kumbhasya SvaT_3.77a
vāmamantramanusmaran SvaT_10.1274d
vāmavāmetaretare SvaT_7.196b
vāmaśaktyātvadhiṣṭhitaḥ SvaT_10.356b
vāmaśaktyā niyantritāḥ SvaT_10.919d
vāmahastamadhaḥ kṛtvā SvaT_14.14c
vāmahastasya pūrve ca SvaT_2.8a
vāmaṃ caiva vicintayet SvaT_2.95d
vāmaṃ bhujaṃ prasāryaiva SvaT_14.11a
vāmaṃ vai pṛṣṭataḥ priye SvaT_4.422d
vāmaḥ saumyastu yaḥ proktas SvaT_7.159a
vāmā jyeṣṭhā ca raudrī ca SvaT_10.1164c
vāmā jyeṣṭhā tathā raudrī SvaT_10.1145a
vāmādyairvibhupūrvaiśca SvaT_10.1202c
vāmāṃ pūrvadale nyasya SvaT_2.68a
vāme dakṣiṇataḥ sthite SvaT_10.1203d
vāmenāsitarūpiṇī SvaT_12.111d
vāme viṣṇusadāśivau SvaT_7.151d
vāme somo virājate SvaT_7.153d
vāme saumyaṃ prakalpayet SvaT_2.250d
vāmo jyeṣṭhaśca raudraśca SvaT_10.1117a
vāmo bhīmastatheśaśca SvaT_10.1039c
vāmo viṣṇuḥ prakīrtitaḥ SvaT_11.40d
vāyati tapati sūryaḥ SvaT_7.157c
vāyavī dhāraṇāṅguṣṭhe SvaT_7.299c
vāyavo ghoraveginaḥ SvaT_10.442b
vāyavo nāḍayaścaiva SvaT_7.18a
vāyavo ye vyavasthitāḥ SvaT_7.14b
vāyavyadalamāśritām SvaT_2.69d
vāyavyadiśicāṇḍasya SvaT_10.653a
vāyavyaṃ nābhasaṃ caiva SvaT_11.25a
vāyavyaṃ maṇḍalaṃ priye SvaT_10.904d
vāyavyāṃ tu karālinam SvaT_2.179d
vāyavyāṃ tu purī vāyor SvaT_10.135a
vāyavye devi vinyasya SvaT_2.119a
vāyavye pūjayeddevi SvaT_3.92c
vāyuputro bhadantakaḥ SvaT_10.1077b
vāyubhakṣasya yatphalam SvaT_12.126b
vāyubhūtāḥ khamūrtayaḥ SvaT_10.882b
vāyumūrtiṃ mahādyutim SvaT_10.879b
vāyurākāśameva ca SvaT_11.129b
vāyurājasupūjitāḥ SvaT_10.636b
vāyurucchvāsaniḥśvāsa- SvaT_12.6c
vāyurebhiḥ sthito dehe SvaT_12.7c
vāyuroghaḥ prakīrtitaḥ SvaT_10.432b
vāyurvego rathasya tu SvaT_10.498b
vāyurvai nāḍibhiścaran SvaT_7.7b
vāyuvadvicarellokān SvaT_7.320a
vāyuvarṇaḥ sabindukaḥ SvaT_2.37d
vāyuvego mahābalaḥ SvaT_10.653b
vāyuskandhānsthitāṃstvatra SvaT_10.512c
vāyusteṣāṃ samāśrayaḥ SvaT_10.465d
vāyūnāṃ ca jayaḥ katham SvaT_7.285d
vāyordakṣiṇato devi SvaT_10.150a
vāyostadvyāpakaḥ paraḥ SvaT_10.906d
vāyostu paramā tanuḥ SvaT_10.876d
vāyostu balamākramya SvaT_10.635c
vāyostu varavarṇini SvaT_10.874b
vāyoḥ pūrveṇa gāndharvī SvaT_10.151a
vārāhī tu pavargikā SvaT_1.35d
vārāhī paryupasthitā SvaT_10.1023d
vārāho droṇakaṅkatau SvaT_10.299b
vāriṇāpūrayettataḥ SvaT_2.157d
vāriṇā suviśuddhātmā SvaT_3.1c
vāruṇaṃbalamākramya SvaT_10.633c
vāruṇī ghaṇṭikāśrayā SvaT_7.300b
vāruṇī sā parā tanuḥ SvaT_10.799b
vāruṇīṃ paramāṃ tanum SvaT_10.797d
vāruṇyāṃ diśi deveśi SvaT_10.1023c
vāruṇyāṃ saumyayamyāyam SvaT_4.461c
vārdhānīṃ maṅgalānvitām SvaT_3.78b
vārdhānīṃ śivakumbhaṃ ca SvaT_3.43a
vārdhānīṃ sthāpayetpaścād SvaT_3.82a
vārdhānyastrasya sarve te SvaT_3.85c
vārdhānyastraṃ tu saṃhitam SvaT_3.86b
vārdhānyāḥ kalpayedadhaḥ SvaT_3.83d
vālāgramāśritaṃ sparśaṃ SvaT_5.82a
vālāgraśatabhāgasya SvaT_12.108c
vālāgraṃ tu vidhīyate SvaT_10.17b
vālāgrāṇi tathātvaṣṭau SvaT_10.17c
vālukāśarkarāhīne SvaT_7.288a
vālmīkiśca guruśreṣṭhaḥ SvaT_10.1076c
vāsanādeva mucyate SvaT_12.50b
vāsanābhedataḥ prāptiḥ SvaT_4.81c
vāsanābhedataḥ sthitā SvaT_4.484b
vāsanābhedato bhinnaḥ SvaT_4.82c
vāsare tu caretsūryo SvaT_7.41a
vāsare bhīrukātaraḥ SvaT_8.9b
vāsavena prayojitāḥ SvaT_10.448b
vikacairvajrakesaraiḥ SvaT_10.803d
vikarālaṃ tu nairṛte SvaT_2.118b
vikarālo mahādevi SvaT_9.67a
vikarālo varānane SvaT_1.80b
vikasanti samantataḥ SvaT_4.364d
vikārānṣoḍaśākhyāsye SvaT_10.1092a
vikirāṇyabhimantrayet SvaT_3.65b
vikirān saṃhitān pūrvaṃ SvaT_3.83c
vikurvadbhirmahātmabhiḥ SvaT_10.749d
vikṛtaṃ ca dvitīyakam SvaT_6.20b
vikṛtātmā prapaśyati SvaT_4.26b
vikramaścadṛḍhaścaiva SvaT_10.594a
vikhyātaśca jvarastathā SvaT_10.491b
vigrahāṣṭakamucyate SvaT_10.1088d
vigraho bhāskarasya tu SvaT_10.498d
vighnajālamanantakam SvaT_2.27d
vighnaproccāṭanaṃ bhavet SvaT_2.23b
vighnaproccāṭanāya vai SvaT_3.6b
vighnoccāṭanadigbandhau SvaT_4.38a
vighnoccāṭanarakṣaṇam SvaT_4.29d
vicarantimahādevā SvaT_10.625c
vicarantimahādevā SvaT_10.627c
vicarantimahādevā SvaT_10.629c
vicarantimahādevā SvaT_10.631c
vicarantimahādevā SvaT_10.634a
vicarantimahādevā SvaT_10.636a
vicarantimahādevā SvaT_10.640a
vicarantimahādevā SvaT_10.642a
vicarantimahādevā SvaT_10.644a
vicarantimahādevāḥ SvaT_10.638a
vicarantīha sādhakāḥ SvaT_13.8d
vicitrākāramadbhutam SvaT_10.684b
vicitrairmaṇipadmaiśca SvaT_10.806c
vicitrairheturūpakaiḥ SvaT_3.177b
vijayastvatha niḥśvāsaḥ SvaT_10.1198a
vijayaṃ nāma viśrutam SvaT_10.742b
vijayāgre mahābhāgā SvaT_10.987a
vijṛmbhitaḥ samākhyātā SvaT_10.1179a
vijñapetparameśvaram SvaT_4.518b
vijñātavyaṃ na kiñcitsyāt SvaT_6.11c
vijñānaṃ kuhakaṃ śilpaṃ SvaT_11.197c
vijñānaṃ śravaṇaṃ dūrān SvaT_7.211c
vijñānena dvayaṃ tyaktvā SvaT_4.251a
vijñānenordhvatāṃ vrajet SvaT_4.261b
vijñāpayeta paśvarthaṃ SvaT_4.52a
vijñāpya parameśānaṃ SvaT_4.499a
vijñāpya bhagavannevam SvaT_4.474a
vijñāpya bhairavaṃ devaṃ SvaT_6.89a
vijñāpyā bhaktibhāvitā SvaT_4.208b
vijñeyastu kaliḥ priye SvaT_11.210d
vijñeyastu dvilakṣaṇaḥ SvaT_12.7d
vijñeyastu varānane SvaT_11.50b
vijñeyaṃ tu guṇatrayam SvaT_11.65d
vijñeyaṃ tu caturyugam SvaT_11.209b
vijñeyaṃ prāgdiśaḥ kramāt SvaT_10.1182d
vijñeyā deśikottamaiḥ SvaT_4.28b
viṭaṅkaiḥsphaṭikaprabhaiḥ SvaT_10.579d
vitastistāla ucyate SvaT_10.19b
vitānacchatraṣaṇḍaiśca SvaT_10.575c
vitānamiva tadbhadram SvaT_10.756c
vitānamiva deveśi SvaT_10.898a
vitānavatsthitaṃ divyam SvaT_10.916c
vitānavadraśmidīptaṃ SvaT_10.911c
vitānasadṛśākāraṃ SvaT_10.908c
vitānākārasadṛśaṃ SvaT_10.905a
vitānopariśobhitam SvaT_1.29d
vitānoparisaṃchannaṃ SvaT_4.463c
vittanāśastathodvego SvaT_7.190c
vittaśāṭhyavivarjitaḥ SvaT_2.135d
vittaśāṭhyavivarjitaḥ SvaT_4.537b
vitrastamṛganetrāstu SvaT_10.564a
vitrastamṛgalocanaiḥ SvaT_10.541d
vidite tu pare tattve SvaT_4.237c
vidite tu pure tattve SvaT_6.32c
viditvā samyagācāryaḥ SvaT_3.35a
vidyante viṣayī tataḥ SvaT_11.105b
vidyākhyasyāpyukārakaḥ SvaT_5.15b
vidyāṅgāni tathā devīṃ SvaT_3.14a
vidyāṅgāni punarnyasya SvaT_1.60c
vidyāṅgāni vijānīyāt SvaT_1.64a
vidyāṅgā locanatrayam SvaT_2.49d
vidyāṅgā locanaṃ caiva SvaT_2.87a
vidyāṅgāvaraṇaṃ nyaset SvaT_4.492b
vidyāṅgaiḥ śaktibhiryutaḥ SvaT_11.11b
vidyāṅgaiḥ sakalīkṛtya SvaT_4.492a
vidyā caiva kalā tathā SvaT_11.26d
vidyātattvamataścordhvaṃ SvaT_10.1116c
vidyātattvasamanvitām SvaT_5.6b
vidyātattvaṃ kṣakārataḥ SvaT_5.7b
vidyātattvaṃ vinirdiśet SvaT_4.213d
vidyātattvātsadāśivam SvaT_4.183b
vidyātattvāspadaṃ baddhvā SvaT_4.405a
vidyātattve tathā viṣṇur SvaT_11.49c
vidyātattve tu yaḥ kṛtaḥ SvaT_4.214d
vidyātattve tu homayet SvaT_4.213b
vidyātatve tu hotavyaṃ SvaT_4.212c
vidyātatve niyojayet SvaT_4.393d
vidyā tathaiśvaraṃ tattvaṃ SvaT_11.47c
vidyādarśitagocaraḥ SvaT_11.98b
vidyādīkṣāta uttaraḥ SvaT_4.483d
vidyādīkṣā bhavetsā tu SvaT_4.484a
vidyādehasya bhāmini SvaT_1.63d
vidyādehasvarūpeṇa SvaT_4.488a
vidyādehaṃ bhairavasya SvaT_4.526a
vidyādharagaṇā daśa SvaT_10.463b
vidyādharagaṇāḥ smṛtāḥ SvaT_10.453d
vidyādharagaṇaistathā SvaT_10.476b
vidyādharāṇāmadhamā SvaT_10.446c
vidyādharāṃśakaḥ prāṇī SvaT_8.7c
vidyādharī kuyyakaiśca SvaT_2.287a
vidyādharo nāma rudra SvaT_10.655c
vidyādhipo 'tha sarvajño SvaT_10.638c
vidyānāmadhipaścaiva SvaT_10.1040a
vidyāpadmaṃ mahādīptaṃ SvaT_2.58c
vidyābhyāsaśca lajja ca SvaT_12.45a
vidyāmantragaṇairyuktaḥ SvaT_11.21a
vidyāmantragaṇaiḥ sārdhaṃ SvaT_3.127c
vidyāyā niṣkṛtirbhavet SvaT_4.178d
vidyāyā bhājanaṃ tiryaṅ- SvaT_11.62a
vidyāyā vyāptiriṣyate SvaT_4.171d
vidyāyāṃ yojya śodhayet SvaT_4.170b
vidyāyāḥ kathitaṃ pūrvaṃ SvaT_8.33a
vidyāyāḥ punarīśvaraḥ SvaT_11.54b
vidyā rāgastathaiva ca SvaT_11.63d
vidyārājasthitānyapi SvaT_4.252b
vidyārājasya ye varṇā SvaT_5.4a
vidyārājaṃ karṇikāsthaṃ SvaT_9.52c
vidyārājaṃ tathaiśānyāṃ SvaT_2.119c
vidyārājaḥ samākhyāto SvaT_1.86a
vidyārājaḥ smṛto hyeṣa SvaT_2.53a
vidyārāje tu ye varṇā SvaT_5.18a
vidyārājñyaḥ samākhyātāḥ SvaT_10.1151a
vidyārūpaiḥ svarūpāḍhair SvaT_10.1209a
vidyā śāntistathā cordhve SvaT_4.244a
vidyā śāntistathaiva ca SvaT_1.55b
vidyā śāntistathaiva ca SvaT_10.1217b
vidyā śāntistathaiva ca SvaT_12.157b
vidyā sā mātṛkaiva tu SvaT_10.1144b
vidyāṃ śāntau niyojayet SvaT_4.181b
vidyāṃ śyāmāṃ sulocanām SvaT_12.117b
vidyāṃ sātha vinirdiśet SvaT_15.26b
vidyutpuñjanibhāni ca SvaT_10.697b
vidyutpuñjanibhekṣaṇam SvaT_12.156b
vidyudvaccalitān dhyātvā SvaT_4.525c
vidyudvanto mūkameghā SvaT_10.430a
vidyeśaśca śaivaścaiva SvaT_10.1126a
vidyeśā īśvarastathā SvaT_11.268d
vidyeśānastathaiva ca SvaT_10.1125d
vidyeśāvaraṇe dīkṣā SvaT_10.735a
vidyeśāścakranāyakāḥ SvaT_4.413b
vidyeśebhyastathādarāt SvaT_8.33b
vidyeśvarātmakānpāśān SvaT_10.1104c
vidyeśvarānato vakṣye SvaT_10.1161a
vidvaddvandvasahānā tu SvaT_4.88c
vidviṣṭo vai bhavecchatruḥ SvaT_6.79a
vidveṣī krodhanastathā SvaT_12.68d
vidveṣe stambhane tathā SvaT_2.245b
vidhātākartṛsaṃjñakaḥ SvaT_10.628b
vidhānamucyate sūkṣmaṃ SvaT_4.80a
vidhānaṃ puṣkalaṃ samyak SvaT_4.53a
vidhānaṃ yatkṛtaṃ mayā SvaT_4.520d
vidhidṛṣṭena karmaṇā SvaT_3.99d
vidhinānena kārayet SvaT_4.507b
vidhinārādhitaścaiva SvaT_10.614c
vidhinyūnamakāmasya SvaT_4.519c
vidhipūrvaṃ nivedanam SvaT_4.182b
vidhimeṣāṃ yathākramam SvaT_5.72b
vidhireṣa prakīrtitaḥ SvaT_2.175b
vidhivatparikīrtitā SvaT_10.734d
vidhivaikalyakarmārthaṃ SvaT_4.212a
vidhisthasya mama prabho SvaT_4.519b
vidhisnānaṃ tataḥ kuryād SvaT_2.18c
vidhisnānaṃ pracakṣmahe SvaT_2.7b
vidhernyūnātiriktasya SvaT_3.196a
vidheḥ pūrṇātiriktasya SvaT_4.50a
vinayo dehakarma syāt SvaT_15.20c
vinaśyanti varānane SvaT_11.241b
vinā praṇavasaṃyogāj SvaT_6.7a
vinā prasādādīśasya SvaT_10.703a
vināyakānāṃ sā divyā SvaT_10.163c
vināyakā mahādīptā SvaT_10.164c
vināyake śataṃ homyaṃ SvaT_3.118c
vinā yogo 'sti śāṅkare SvaT_11.126b
vinā śāstreṇa codanām SvaT_6.9d
vināśotpattisaṃyutam SvaT_10.1265b
viniyogaḥ prakīrtitaḥ SvaT_2.247b
viniveśyaṃ varānane SvaT_2.106b
viniveśyaṃ varānane SvaT_2.169b
vindate hyatra yugapat SvaT_4.395c
vindhyaparvatamūrdhani SvaT_10.1005b
vindhyaśca pāriyātraśca SvaT_10.257a
vindhye śrīparvate caiva SvaT_9.37a
vinyaseccaiva vāmena SvaT_1.52a
vinyasetkāraṇeśvare SvaT_4.205b
vinyasettu subhāvitaḥ SvaT_2.119d
vinyasetpañca vaktrāṇi SvaT_2.107a
vinyaset pūrvavaddhutiḥ SvaT_4.201b
vinyasedaṅgapañcakam SvaT_2.32b
vinyasedbhairavāṣṭakam SvaT_2.117b
vinyasya pūjayetpaścāt SvaT_4.206a
vinyasya bhāvayeddevi SvaT_2.166a
vinyasyedvāruṇe dale SvaT_2.69b
vinyāsaṃ kathayāmi te SvaT_5.18d
viparītacakramudrāṃ baddhvā sādhyaṃ tu nikṣipenmadhye SvaT_13.25/a
vipāśā tridivā kumbhī SvaT_10.294c
vipulaśca supārśvaśca SvaT_10.183a
vipulasya samīpe tu SvaT_10.186c
vipule 'pi tathāśvatthaḥ SvaT_10.194c
vipro nārāyaṇastathā SvaT_10.1051d
vibhaktirnānayorasti SvaT_4.350a
vibhāgaṃ kathayāmi te SvaT_7.32b
vibhāgo rocakaḥ smṛtaḥ SvaT_15.21b
vibhātyekā parā tanuḥ SvaT_10.880d
vibhūtinidhiravyayā SvaT_10.1143b
vibhūtiravyayaḥ śāstā SvaT_10.624c
vibhūtirnāma bhagavān SvaT_10.956c
vibhūtiḥ saptame kalpe SvaT_10.994c
vibhūtyā parayā yutā SvaT_10.813d
vibhūtyā parayā yutāḥ SvaT_10.959b
vibhūṣitaṃ gajendrasthaiḥ SvaT_10.807a
vimardaḥ kaṅkaṭastathā SvaT_10.593d
vimarśaḥ sādhakasya tu SvaT_4.486b
vimalaśca śivastathā SvaT_10.1183d
vimalaṃ cāṭṭahāsaṃ ca SvaT_10.884a
vimalaḥ śiṣya ityukta SvaT_15.22a
vimānakoṭirekā ca SvaT_10.990c
vimānagamanaṃ caiva SvaT_4.10c
vimānanagarārāmaiś SvaT_10.168c
vimānamālākulitaṃ SvaT_11.277c
vimānarathagāmibhiḥ SvaT_10.572b
vimānaśatakoṭībhir SvaT_10.1017a
vimānaśatamaṇḍitā SvaT_10.481b
vimānaśatasaṃghātair SvaT_10.800c
vimānairmaṇicihnitaiḥ SvaT_10.450b
vimānairvividhākārair SvaT_10.830c
vimānaistānnayanti tāḥ SvaT_10.451b
vimānaiḥ puṣpakairyukto SvaT_10.548c
viyogabhayavarjitāḥ SvaT_10.224b
viraje nirmale śubhe SvaT_10.1278d
virajo vimalaṃ śāntaṃ SvaT_11.123a
viralo 'śliṣṭa ucyate SvaT_15.21d
viraśmiṃ paśyati raviṃ SvaT_7.266a
virujo vasudhāmā ca SvaT_10.333a
virūpākṣastathā jyeṣṭho SvaT_10.1051c
virūpo rūpavāṃścaiva SvaT_10.44c
vilayasthitakārakam SvaT_1.3b
vilayaṃ taṃ vinirdiśet SvaT_3.28d
vilipyāgurukarpūrair SvaT_2.104a
vilomena mahābhāge SvaT_6.92a
vilomena viśeddhṛdi SvaT_3.52b
viloladhavalekṣaṇaiḥ SvaT_10.543b
vivadantīha vādinaḥ SvaT_10.1139d
vivadante hyaniścitāḥ SvaT_11.175b
vivasvāṃścaiva parjanyo SvaT_10.495a
vividhavarasiddhijātaṃ vidadhati vicitrāstathāparāḥ siddhīḥ SvaT_13.28/a
vividhairnāmaparyayaiḥ SvaT_10.1004b
vividhairbhakṣyabhojanaiḥ SvaT_2.54b
vivṛṇoti ca brahmāṇḍe SvaT_10.614a
viśanaṃ ca rasātale SvaT_4.19b
viśanti śivamavyayam SvaT_12.122b
viśalyāṃ lakṣaṇairyuktāṃ SvaT_1.28c
viśālaḥ kambalaḥ kṛṣṇas SvaT_10.218c
viśuddhaṃ pāśajālakam SvaT_4.140d
viśuddhe śubhalakṣaṇe SvaT_9.12d
viśejjavanikāntaram SvaT_3.126b
viśeṣapūjanaṃ cārghaṃ SvaT_3.198a
viśeṣapūjanaṃ cārdhaṃ SvaT_4.523a
viśeṣapūjanaṃ homaṃ SvaT_4.516c
viśeṣapūjāmubhayor SvaT_3.82c
viśeṣaphalasiddhyarthaṃ SvaT_3.132a
viśeṣasamayācārā SvaT_4.89c
viśeṣasthāpanaṃ kṛtvā SvaT_4.160a
viśeṣāśleṣyāstreṇa karṣayet SvaT_4.176b
viśodhyaivaṃ prayatnena SvaT_10.976c
viśramaḥ parikīrtitaḥ SvaT_7.62b
viśleṣakaraṇaṃ kṛtvā SvaT_4.70c
viśleṣakaraṇāya ca SvaT_4.128d
viśleṣakaraṇārthaṃ tu SvaT_3.185a
viśleṣapāśacchedādye SvaT_4.512c
viśleṣapāśacchedābhyāṃ SvaT_4.203a
viśleṣapāśacchedau ca SvaT_10.1270c
viśleṣaśca hṛdā homyaḥ SvaT_4.164c
viśleṣaṃ chedanaṃ tathā SvaT_10.420d
viśleṣaṃ pāśachedaṃ tu SvaT_4.188c
viśleṣaḥ kriyate tasya SvaT_4.128a
viśleṣādīni kārayet SvaT_4.165d
viśleṣitaṃ tu tattvajñair SvaT_10.374a
viśleṣo dīkṣayocyate SvaT_4.131d
viśleṣo niṣkṛterbhogāt SvaT_4.126c
viśvayoniḥ svayambhavā SvaT_10.984d
viśvarūpaparairdevair SvaT_10.967a
viśvarūpo viśvavarṇo SvaT_10.966c
viśvātmā parivāritaḥ SvaT_10.967b
viśvānāṃ bhūritejasām SvaT_10.967d
viśvālaṃkārabhūṣitaḥ SvaT_10.966d
viśvāvasurviśvarathaḥ SvaT_10.841a
viśveṣāṃ revatī purī SvaT_10.139d
viṣagrahādi sarvaṃ tu SvaT_12.130a
viṣayānandalakṣaṇaḥ SvaT_11.98d
viṣayānbudhyate yasmād SvaT_11.112a
viṣayā bhuvanākārā SvaT_4.125c
viṣayālocanaṃ vṛttiḥ SvaT_10.925a
viṣayāśca manaścaiva SvaT_11.25c
viṣayāśca samākhyātāḥ SvaT_10.1099a
viṣayāṃśca kadācana SvaT_7.243d
viṣayāḥ paramityāha SvaT_11.105c
viṣayeṣu ca sarveṣu SvaT_4.314a
viṣayeṣvīpsitāṃ siddhiṃ SvaT_12.98a
viṣayairanurañjitaḥ SvaT_3.36d
viṣayo gandhasaṃjñitaḥ SvaT_12.30b
viṣayoragadūṣitam SvaT_11.118b
viṣaraktānvitena tu SvaT_9.65b
viṣasattvānnivārayet SvaT_12.85b
viṣasattvānvināśayet SvaT_12.86d
viṣāṅgāreṇa bhāvitam SvaT_6.87b
viṣāṇamiva pāśānāṃ SvaT_4.152a
viṣādaśca bhayaṃ caiva SvaT_10.1100c
viṣādānandavarjitaḥ SvaT_7.243b
viṣāvartaṃ nāvamiva SvaT_10.455c
viṣāvarto nāma vāyuḥ SvaT_10.439a
viṣuvaccāratastathā SvaT_7.145b
viṣuvajjñasya mokṣadaḥ SvaT_12.148d
viṣuvattu nibodha me SvaT_4.316b
viṣuvatte samākhyātaṃ SvaT_4.334a
viṣuvatsthena bhedayet SvaT_3.51b
viṣuvatsthena helinā SvaT_5.28b
viṣuvadevaṃvidhaṃ jñātvā SvaT_4.333c
viṣuvaddakṣiṇaṃ tāvad SvaT_7.165c
viṣkambhādūrdhvamucyate SvaT_10.757d
viṣkambhāśca samākhyātāḥ SvaT_10.183c
viṣṭarasya ca bāhyataḥ SvaT_2.259b
viṣṭaraṃ tasya copari SvaT_2.192b
viṣṭhāṃ vidūṣikāṃ viddhi SvaT_15.16c
viṣṇutulyabalaśca saḥ SvaT_7.213d
viṣṇutve sthitikārakaḥ SvaT_11.66d
viṣṇunā tapasā pūrvam SvaT_10.725a
viṣṇunā prabhaviṣṇunā SvaT_10.818d
viṣṇunāma tato namaḥ SvaT_2.260d
viṣṇunā sahitā devī SvaT_10.729a
viṣṇubhaktāśca ye nityaṃ SvaT_10.546a
viṣṇurmadana evātha SvaT_10.1182a
viṣṇurvai vaiṣṇave pure SvaT_10.616d
viṣṇustatra vyavasthitaḥ SvaT_4.344b
viṣṇuṃ paścimaviṣṭare SvaT_2.220d
viṣṇuṃ saṃsthāpya pūjayet SvaT_2.261b
viṣṇuḥ kamalalocanaḥ SvaT_10.543d
viṣṇuḥ sadāśivo devo SvaT_11.53a
viṣṇoraṅge pratiṣṭhātā SvaT_10.819d
viṣṇoramitavikramāḥ SvaT_10.546d
viṣṇorāyuryadevoktaṃ SvaT_11.266a
viṣṇorurasi vāhinī SvaT_10.819b
viṣṇorvai śrīmatī purī SvaT_10.159b
viṣṇośca taddinaṃ proktaṃ SvaT_11.264c
viṣṇoścaiva purīsmṛtā SvaT_10.539b
viṣṇostubalamākramya SvaT_10.641c
viṣṇoḥ sadāśivaiśvaryaṃ SvaT_7.216c
viṣṇvaṃśo viṣṇubhaktaśca SvaT_8.4c
visargāntaṃ pracāṭayet SvaT_6.76b
visargāpūraṇaṃ prati SvaT_7.25b
visarjanavidhirhyevaṃ SvaT_4.529c
visarjayettato viṣṇuṃ SvaT_4.168a
visarjayettu svasthānaṃ SvaT_2.226a
visarjya rudradevatām SvaT_4.180b
visarjyaivaṃ kalā bhāvyā SvaT_4.209c
visṛjya sthaṇḍilacchivam SvaT_4.32b
visṛṣṭaṃ sacarācaram SvaT_11.196b
vistārastatra kīritaḥ SvaT_10.239b
vistāraḥ pañcaviṃśatiḥ SvaT_10.323b
vistārātpariṇāhācca SvaT_10.926c
vistāro 'syāḥ prakīrtitaḥ SvaT_10.485d
vistīrṇaṃ maṇḍalaṃ mahat SvaT_10.896d
visrambhacchalaghātitām SvaT_12.57d
viṃśatistu sahasrāṇi SvaT_7.138a
vījatastu sadā śrīmāṃś SvaT_10.602a
vīṇāḍamaruhastaṃ ca SvaT_2.92a
vīṇāḍamaruhastaṃ ca SvaT_12.136c
vīṇāmudrā prakīrtitā SvaT_14.18d
vīṇāveṇumṛdaṅgādyair SvaT_10.723a
vīṇāṃ caitatsamaprabhām SvaT_14.24d
vītamāyo nirañjanaḥ SvaT_10.1152b
vīthībhiśca bhramāntrakaiḥ SvaT_10.578d
vīthyardhasammitāṃ devi SvaT_5.33c
vīrabhadraniketaśca SvaT_10.759c
vīrabhadraṃ mahādyutim SvaT_10.755b
vīrabhadro mahātejā SvaT_10.752a
vīrabhadro vṛtorudrair SvaT_10.658c
vīravīreśibhirvṛtam SvaT_4.14d
vīravetālasiddhaiśca SvaT_4.15a
vīraśca prabbhavastathā SvaT_10.1115b
vīrasthānaratānāṃ hi SvaT_2.152a
vīrāṇāṃ varavarṇini SvaT_2.152b
vīrāścaiva bhaginyaśca SvaT_5.46c
vīreśasadṛśo bhavet SvaT_15.37d
vīreśāḥ parikīrtitāḥ SvaT_10.1114b
vīro yogāsanasthitaḥ SvaT_7.173d
vīryavantaḥ śubhāstathā SvaT_10.164b
vīvṛtā ca vivṛndā ca SvaT_10.300c
vṛkāsyaśca tathaiva ca SvaT_10.42d
vṛkṣavāhanayānebhyaḥ SvaT_4.20a
vṛta ātmasamairdvijaiḥ SvaT_10.524d
vṛtaścāpsarasāṃ gaṇaiḥ SvaT_10.515b
vṛtaṃ caitadilāvṛtam SvaT_10.215d
vṛtaṃ bhīmaparākramaiḥ SvaT_10.753d
vṛtaṃ yātaṃ gṛddhrakākair SvaT_7.270a
vṛtā bhūtagaṇeśvaraiḥ SvaT_10.839b
vṛto bhūtagaṇaistathā SvaT_10.1016b
vṛttāni caturaśrāṇi SvaT_10.692c
vṛttisaṃjñāprabhedena SvaT_7.23c
vṛtrāribhayasaṃtrastāḥ SvaT_10.269c
vṛddhimeti krameṇa tu SvaT_7.80b
vṛddhau caiva dhanaṃ bhavet SvaT_7.65d
vṛścikaṃ tu parityajya SvaT_7.117c
vṛścikaḥ kāla eva ca SvaT_10.47d
vṛścike kramate punaḥ SvaT_7.116d
vṛścikairagnivarṇābhair SvaT_2.90a
vṛṣananditaśabdena SvaT_10.588c
vṛṣabhairaṣṭabhirvṛtaḥ SvaT_10.1011b
vṛṣabho dundubhirdhūmraḥ SvaT_10.270c
vṛṣabho dharmatatparaḥ SvaT_10.280d
vṛṣovṛṣadharo 'nantaḥ SvaT_10.640c
vṛṣṭisaṃjñā tathāparā SvaT_11.147d
vṛṣṭiḥ sārdhaṃ ca tārayā SvaT_10.1069d
veṇukā cāpyathekṣū ca SvaT_10.318a
veṇugomukhaśabdaśca SvaT_12.19a
veṇugharṣātsamutthitaḥ SvaT_10.864b
veṇurmaṇḍala eva ca SvaT_10.303b
vetālakrūrasatvānāṃ SvaT_4.21c
vetālā rākṣasādayaḥ SvaT_10.215b
vetālo vaḍavāmukhaḥ SvaT_10.37d
vedanānādidharmasya SvaT_4.396a
vedamaṇḍalamucyate SvaT_10.915d
vedayajñāśca vividhā SvaT_10.918c
vedayejjñāninaḥ sadā SvaT_10.1160b
veda lokāṃstataḥ sarvān SvaT_12.125a
vedavratāni catvāri SvaT_10.394c
vedahūṃkāraniḥsvanāḥ SvaT_10.497b
vedā yugāśca te caiva SvaT_2.65a
vedāṃścaiva na nindayet SvaT_5.44d
vedikāratnabhūṣitam SvaT_10.578b
veditavyaṃ prayatnataḥ SvaT_10.884d
veditavyaṃ prayatnena SvaT_14.28c
veditavyo varānane SvaT_1.26d
vedena brahmavādinaḥ SvaT_11.289d
vedopaniṣadaścaiva SvaT_10.531c
velā vāro bhavedyasya SvaT_7.43a
veṣṭanaṃ pūrvavat kuryāc SvaT_4.30a
veṣṭayitvā varānane SvaT_9.57d
veṣṭayeccaiva tadbhūrjam SvaT_9.57a
veṣṭayedasamañjasam SvaT_11.102d
vaikārikastataścordhvaṃ SvaT_12.36a
vaikārikaṃ taijasaṃ ca SvaT_10.1097a
vaikārike tathā rudro SvaT_12.98c
vaijñānakī prākṛtī vā SvaT_4.506c
vaijñānikīṃ susūkṣmāṃ tu SvaT_4.507a
vaitālādīñśmaśānataḥ SvaT_10.447b
vaidikaṃ vāmadevāttu SvaT_11.44a
vaidūryanālaiḥ kamalair SvaT_10.480a
vaidūryanālaiḥ kamalair SvaT_10.804c
vaidyute 'psarasastasmin SvaT_10.448a
vaidyuto nāma viśrutaḥ SvaT_10.649b
vaidyuto raivatastathā SvaT_10.441d
vaidrumo hemanābhaśca SvaT_10.304c
vaibhrājaśca kulādrayaḥ SvaT_10.293d
vaibhrājaṃ tu mahāvanam SvaT_10.186d
vaimānā iti te 'nyathā SvaT_10.991b
vairāgyaṃ ca tathaiśvaryam SvaT_2.162a
vairāgyaṃ tu samāśritya SvaT_12.55a
vairāgyaṃ navadhā caiva SvaT_11.149a
vairāgyaṃ navadhā caivam SvaT_11.143c
vairāgyātsantyajetputrān SvaT_12.52c
vairāgyeṇaiva suvrate SvaT_11.180d
vairiṇo 'narthakāriṇaḥ SvaT_11.117b
vaiśvarūpyeṇa saṃsthitā SvaT_10.1123b
vaiṣṇavaṃ tvatha kaumāram SvaT_10.983a
vaiṣṇavīti ca vikhyātā SvaT_10.1022c
vaihāyasaṃ dhvaja caiva SvaT_8.14c
vauṣaṭkārastathā svāhā SvaT_10.1060c
vauṣaḍjātiprayogeṇa SvaT_9.61c
vauṣaḍjātiyutena ca SvaT_4.132d
vauṣatkārāntasaṃsthitam SvaT_6.95b
vyaktaḥ śabdaprabhedataḥ SvaT_11.6b
vyaktāvyaktaṃ tathā vyaktamavyaktaṃ tu trirūpakam SvaT_13.28/b
vyaktāvyaktāni caiva hi SvaT_12.21b
vyaktisthānaṃ śivasyādhvā SvaT_2.150a
vyakto vai dṛkkriyātmakaḥ SvaT_11.8d
vyajyante te ca sargādau SvaT_10.974c
vyatītaṃ prabhu cāvyayam SvaT_11.192d
vyatītāśca sahasraśaḥ SvaT_11.294b
vyadhanaṃ śilpayojanam SvaT_12.10d
vyabhre vidyutpradarśanam SvaT_7.278d
vyāghracarmapārīdhānaṃ SvaT_12.136a
vyāghravānaravakaiś ca SvaT_10.751c
vyādhibhiḥ pīḍyate sarvair SvaT_7.196a
vyādhiśokavivarjitāḥ SvaT_10.609d
vyādhīnmṛtyuṃ jarāṃ tyaktvā SvaT_7.225c
vyānasyaitāni karmāṇi SvaT_7.310a
vyāpakaśca punardevi SvaT_11.20c
vyāpakastu śivaḥ sūkṣmaḥ SvaT_11.33a
vyāpakaṃ tu śivaṃ dhyāyen SvaT_3.53c
vyāpakaṃ paramaṃ padam SvaT_10.702b
vyāpakaṃ parameśvari SvaT_10.903d
vyāpakaṃ bhāvayitvā tu SvaT_3.173a
vyāpakaṃ vyomarūpaṃ ca SvaT_10.1246a
vyāpakaṃ sarvatobhadraṃ SvaT_7.231a
vyāpakaṃ sarvalokānāṃ SvaT_10.910a
vyāpakaḥ paramo 'vyayaḥ SvaT_4.286d
vyāpakaḥ prabhurakhyayaḥ SvaT_12.162b
vyāpakaḥ śaktimūrdhastho SvaT_11.17c
vyāpakāni ca ṣaṭtriṃśat SvaT_4.96a
vyāpakānbhāvayedyadā SvaT_4.435b
vyāpakena pareṇa tu SvaT_3.96b
vyāparasahakāraṇam SvaT_4.119b
vyāpāraṃ mānasaṃ tyaktvā SvaT_4.437a
vyāpikāṃ sarvayoniṣu SvaT_4.107d
vyāpinaṃ bodhayetprabhum SvaT_10.1262d
vyāpinī karaṇaṃ tasya SvaT_10.1263a
vyāpinīkaraṇānvitaḥ SvaT_4.405d
vyāpinī ca tataḥ param SvaT_11.28d
vyāpinī catuḥṣaṣṭyaṃśā SvaT_4.355a
vyāpinītyabhidhīyate SvaT_4.307d
vyāpinī parataścaiva SvaT_5.81c
vyāpinī madhyato jñeyā SvaT_10.1242c
vyāpinī vyomarūpā cā- SvaT_10.1252c
vyāpinīśaktisaṃyutaḥ SvaT_7.229b
vyāpinīsamanonmanāḥ SvaT_5.71b
vyāpinī sarvamadhvānaṃ SvaT_10.673c
vyāpinī sā tu vijñeyā SvaT_5.66c
vyāpinī sā samuddiṣṭā SvaT_5.82c
vyāpinīṃ ca tataścordhve SvaT_12.160c
vyāpinīṃ samanāṃ cordhvaṃ SvaT_5.8c
vyāpinīṃ samanāṃ tyaktvā SvaT_4.261c
vyāpinīṃ samanonmane SvaT_3.22d
vyāpinīṃ sarvatattvānāṃ SvaT_4.217c
vyāpinīṃ sarvayoniṣu SvaT_4.173d
vyāpinyante paraḥ kālaḥ SvaT_4.285 a
vyāpinyante vyavasthitaḥ SvaT_5.60b
vyāpinyaṃśe prabuddhatā SvaT_4.239b
vyāpinyādiṃ dharāvadhim SvaT_11.310d
vyāpinyādyātmikā yāśca SvaT_4.245c
vyāpinyāṃ ca dvitīyakaḥ SvaT_4.330d
vyāpinyāṃ pañcadhā caiva SvaT_6.38a
vyāpinyāṃ pañcamaṃ proktaṃ SvaT_4.298a
vyāpī caiva sadāśivaḥ SvaT_11.20b
vyāpī vyomasvarūpiṇi SvaT_11.306b
vyāpīśasyāpyaharmukham SvaT_11.305d
vyāpī sarvagato bhavet SvaT_4.276b
vyāptaśca vāmayā viṣṇur SvaT_11.51c
vyāptaṃ caiveśvareṇa tu SvaT_11.47d
vyāptaṃ sarvatra tantubhiḥ SvaT_7.10d
vyāptāsāvīśvareṇa tu SvaT_10.672b
vyāptimālokya cādhvasthāṃ SvaT_4.195a
vyāptiṃ tasyāvalokayet SvaT_4.156b
vyāptiṃ teṣāṃ pravakṣyāmi SvaT_10.81a
vyāptiṃ dhyātvādhvasaṃsthitām SvaT_4.101d
vyāptiṃ śṛṇu sureśvari SvaT_4.404d
vyāptṛ sarvendriyāṇi tu SvaT_11.81d
vyāptyātmānaṃ niyojayet SvaT_5.12b
vyāpya devi jagatsarvaṃ SvaT_11.36a
vyāpyadevi vyavasthitā SvaT_10.673d
vyāpya yā vai tvadhodhvānaṃ SvaT_10.1123a
vyāpyavyāpakabhedataḥ SvaT_4.95b
vyāpyavyāpakabhedataḥ SvaT_4.245d
vyāpya sarvaṃ vyavasthitaḥ SvaT_10.869b
vyāpya sarvaṃ vyavasthitāḥ SvaT_10.920d
vyāse caiva nirantaram SvaT_10.850b
vyuhamākarṣameva ca SvaT_10.1134d
vyoma tatrādhidhaivatam SvaT_15.30b
vyomarūpasvarūpeṇa SvaT_11.15a
vyomarūpī mahādevi SvaT_11.18c
vyomarūpīśvaraḥ prokto SvaT_11.20a
vyomavaccintayeddehaṃ SvaT_3.136a
vyomavadbindu[ccitsu]nirmalaḥ SvaT_4.433b
vyomavyāpī mahādevo SvaT_10.1262c
vyoma saṃkṣobhya līlayā SvaT_11.4b
vyomasu vyomavatsthitaḥ SvaT_11.36b
vyomākārāṃ sujājvalām SvaT_2.160b
vyomātīte hyatīndriye SvaT_10.1279b
vyomni prāpto yadā nādaḥ SvaT_2.141a
vyomnyātmānaṃ nidhāpayet SvaT_2.34b
vyomnyātmānaṃ yojayitvā SvaT_3.134a
vrajedunmanayā śivam SvaT_4.261d
vratacaryādineritāḥ SvaT_7.106d
vrataṃ pāśupataṃ divyaṃ SvaT_10.1169c
vratāni niyamāścaiva SvaT_10.62c
vratāni brahmacāriṇām SvaT_10.392b
vrate pāśupate proktam SvaT_11.71a
vrateśvarāstu catvāro SvaT_10.395c
śakārasya tṛtīyaṃ tu SvaT_1.67a
śaktayastasya yāḥ proktāḥ SvaT_10.1207c
śaktayastu varānane SvaT_15.35b
śaktayaḥ samudāhṛtāḥ SvaT_10.1164d
śaktāmṛtamahodadhau SvaT_7.220d
śaktikālaparārdhasya SvaT_11.307a
śaktigarbhādadhaḥ sṛṣṭis SvaT_7.76a
śaktitattvadinakṣaye SvaT_11.304d
śaktitattvaṃ tataḥ param SvaT_11.28b
śaktitattvaṃ samākhyātaṃ SvaT_10.1243c
śaktitattve layaṃ yāti SvaT_4.261a
śaktitattve layaṃ yāti SvaT_11.304c
śaktitrayaṃ tato nyasyed SvaT_2.87c
śaktitrayaṃ paraṃ devam SvaT_2.165c
śaktitrayaṃ paraṃ devam SvaT_3.14c
śaktitritayasaṃyutaḥ SvaT_7.147d
śaktinyāsastato bhavet SvaT_2.38d
śaktinyāsaṃ nyasetpūrvaṃ SvaT_3.136c
śaktinyāso bhavetpūrvaṃ SvaT_2.60a
śaktimadhyagataḥ prāṇo SvaT_4.382c
śaktimadhyagato nādaḥ SvaT_4.306a
śaktimadhyagato nādo SvaT_4.326c
śaktimānṛkṣaparvataḥ SvaT_10.256d
śaktimāṃśca harastathā SvaT_10.607d
śaktiyuktāstu te sarve SvaT_11.270a
śaktirūpadharairmantrair SvaT_10.595c
śaktirūpaṃ tu grāhayet SvaT_4.526d
śaktirūpaṃ vyapakena SvaT_4.527a
śaktirmaṇiriva sthitā SvaT_11.318d
śaktirvyāpya vyavasthitā SvaT_10.673b
śaktilakṣaṃ nibodha me SvaT_12.158b
śaktivyāpinīsamanās SvaT_4.266a
śaktiśca vyāpinī caiva SvaT_4.256a
śaktiśca vyāpinī caiva SvaT_6.26a
śaktiśca vyāpinī caiva SvaT_7.233c
śaktiśca vyāpinī hyetāḥ SvaT_4.431c
śaktiścāpararūpeṇa SvaT_10.607c
śaktiścaiva parā smṛtā SvaT_10.1256b
śaktiścaivāṣṭamī smṛtā SvaT_7.235d
śaktisthaṃ pañcadhā punaḥ SvaT_6.37d
śaktisthaṃ sparśagaṃ caiva SvaT_6.40c
śaktisthāḥ śaktidāḥ proktāḥ SvaT_6.47c
śaktihastaṃ sadā smaret SvaT_9.32b
śaktiṃ kamaṇḍaluṃ padmam SvaT_4.12c
śaktiṃ tattvaṃ ca bhuvanaṃ SvaT_10.345c
śaktiṃ nyasya tataścādau SvaT_2.160a
śaktiṃ prāpya budho jñeyaḥ SvaT_4.239a
śaktiṃ bhitvā tato devi SvaT_4.384a
śaktiṃ vai viśati prāṇe SvaT_7.68a
śaktiṃ hemasamaprabhām SvaT_2.126d
śaktiḥ prabhvīti sā smṛtā SvaT_12.159b
śaktīścāpi śivāntakam SvaT_2.164b
śaktermadhyordhvabhāge tu SvaT_7.69a
śaktestu parataḥsthitā SvaT_4.355b
śaktyadho yāvaddhṛtpadmaṃ SvaT_7.137a
śaktyadho hṛdaye haṃsaḥ SvaT_7.112c
śaktyantaṃ yāvadadhvānaṃ SvaT_7.98a
śaktyante ca caturthastu SvaT_7.35c
śaktyante taṃ parityajet SvaT_4.284d
śaktyante tu tṛtīyakam SvaT_4.236d
śaktyante 'dhvani saṃsthitam SvaT_4.216b
śaktyavasānaṃ deveśi SvaT_9.53a
śaktyā cādho yadā gacched SvaT_4.238a
śaktyātmā tu vidhīyate SvaT_4.306b
śaktyādhāramanantaṃ ca SvaT_3.10c
śaktyādhārastu hūhukaḥ SvaT_11.24b
śaktyādhārāśrayaireva SvaT_10.6c
śaktyupādhiṃ nibodha me SvaT_4.326b
śakyaṃ prāptuṃ varānane SvaT_10.732d
śakracāpanibhaṃ devi SvaT_2.71c
śakracāpamiva sthitam SvaT_10.756b
śakracāpasavarṇāni SvaT_10.699c
śakreṇa pakṣā ye cchinnāḥ SvaT_10.460a
śaṅkaraśca tathaiva ca SvaT_10.1083d
śaṅkutrayaṃ padmamekaṃ SvaT_11.257a
śaṅkunā sādhayet priye SvaT_5.28d
śaṅkubhirdaśabhiḥ padmaṃ SvaT_11.262a
śaṅkuścaiva triśaṅkuśca SvaT_10.521c
śaṅkuḥ syāddaśa tāni tu SvaT_11.261d
śaṅkhakāhalaniḥsvanaiḥ SvaT_10.169d
śaṅkhakundendudhavalaṃ SvaT_2.79a
śaṅkhakundendudhavalā SvaT_10.1024a
śaṅkhagokṣiradhavalaṃ SvaT_10.874c
śaṅkhagokṣīradhavalaṃ SvaT_10.955c
śaṅkhagokṣīrasannibham SvaT_10.968d
śaṅkhagokṣīrasaṃkāśā tv SvaT_10.1019c
śaṅkhagokṣīrasaṃnibhaḥ SvaT_10.782b
śaṅkhacakragadādharam SvaT_2.76d
śaṅkhacakragadāpāṇiḥ SvaT_10.160a
śaṅkhadundubhipīlukaiḥ SvaT_10.746b
śaṅkhapāṇḍuravarṇāni SvaT_10.701a
śaṅkhabherīraveṇa ca SvaT_10.585d
śaṅkhākāreṣu saṃsthitāḥ SvaT_10.1042b
śaṅkhārghapātrahastastu SvaT_9.19a
śaṭhānāṃ pāpināṃ tathā SvaT_10.54d
śatakoṭiguṇenaiva SvaT_10.672a
śatakoṭipravistarā SvaT_4.102b
śatakoṭipravistīrṇaṃ SvaT_1.5a
śatakoṭisahasraistu SvaT_10.948c
śatakoṭyo mahābalāḥ SvaT_10.878d
śatajaptaṃ tu kārayet SvaT_13.40b
śatajaptāṃ tu tāṃ kṛtvā SvaT_13.37c
śatadvayaṃ saptakaṃ ca SvaT_10.1065a
śatadhā kalpitasya tu SvaT_12.108d
śatadhāguṇitasya ca SvaT_11.300b
śatapatrāṅkitaiścaiva SvaT_10.599c
śatapatrābjabhākāraiḥ SvaT_10.1167c
śatabāhurmahātejā SvaT_10.738c
śatabhukpañca vai dadyād SvaT_4.535c
śatamaṣṭottaraṃ teṣāṃ SvaT_13.40a
śatamaṣṭottaraṃ priye SvaT_4.212d
śatamaṣṭottarāvadhi SvaT_4.102d
śatamekaṃ japedyāvat SvaT_13.33a
śatamekaṃ tadarthaṃ vā SvaT_4.512a
śatayojanavistīrṇe SvaT_10.768c
śatayojanavistīrṇe SvaT_10.811c
śatayojanavistīrṇe SvaT_10.986a
śatayojanavistīrṇe SvaT_10.1009c
śatayojanasāhasraṃ SvaT_10.790c
śatarudradinakṣayāt SvaT_11.273d
śatarudrabhuvanāni SvaT_10.894c
śatarudrā iti khyātā SvaT_10.645a
śatarudrādyanantagāḥ SvaT_4.117b
śatarudrādyanantāntaṃ SvaT_4.108a
śatarudrānato vakṣye SvaT_10.622c
śatarudrāvadhijñeyaṃ SvaT_10.621a
śatarudrāstu deveśi SvaT_11.275c
śatarudrāḥ samākhyātās SvaT_10.893a
śatarudrairvṛtaḥ so 'pi SvaT_10.652c
śatarudrairvṛtaḥ so 'pi SvaT_10.656a
śatarudrairvṛto devi SvaT_10.650c
śatarudraiśca suvrate SvaT_10.660b
śataśṛṅgākṛtīni ca SvaT_10.691b
śataśo 'tha sahasraśaḥ SvaT_11.196d
śatasiṃhāsanākīrṇaṃ SvaT_10.578a
śatahomaṃ sahasraṃ vā SvaT_4.77c
śataṃ tatra varānane SvaT_10.32b
śataṃ daśaguṇaṃ kṛtvā SvaT_11.259a
śataṃ daśaguṇaṃ tu tat SvaT_11.258d
śatāni catvāri kṛte tv SvaT_11.211c
śatāni trīṇyahotrātrāḥ SvaT_7.52a
śatāni nava vai haṃsa SvaT_7.170c
śatāni pañca vijñeyaṃ SvaT_10.251c
śatena ca vṛtaḥ śrīmāṃs SvaT_10.653c
śatena tu ghṛtaṃ cātra SvaT_10.406c
śatenaparivāritaḥ SvaT_10.651b
śatenaparivāritaḥ SvaT_10.654b
śataistu parivāritaḥ SvaT_10.649d
śataiḥ samāvṛto rudra SvaT_10.658a
śatravaśca mayā jitāḥ SvaT_12.37d
śatrunāma tato 'ntagam SvaT_6.92b
śatrurvyādhinipīḍitaḥ SvaT_6.76d
śatruṃ niścitamātmanaḥ SvaT_6.85d
śatruṃ me vinipātaya SvaT_6.89b
śatrūṇāṃ garvitātmanām SvaT_6.72b
śatroḥ pratikṛtiṃ kṛtvā SvaT_6.77c
śadbādiviṣayā yasmād SvaT_11.105a
śanairvimocayedvāyuṃ SvaT_7.299a
śabdatanmātramaṇḍalam SvaT_10.907d
śabdadhyānācca śabdātmā SvaT_4.275a
śabdasaṃvedanaṃ tasya SvaT_7.108c
śabdasiddhipradāyakān SvaT_6.47b
śabdasparśo tyajet tasmin SvaT_4.137c
śabdaṃ ca śabdatanmātraṃ SvaT_12.35a
śabdaṃ na śṛṇuyāt sphuṭam SvaT_7.279d
śabdaḥ śumaśumāyate SvaT_4.382b
śabdaḥ simisimāyate SvaT_4.378d
śabdaḥ sparśaśca rūpaṃ ca SvaT_11.77a
śabdaḥ sparśastathā rūpaṃ SvaT_10.927c
śabdaḥ sparśastathā rūpaṃ SvaT_10.1098c
śabdātīto varārohe SvaT_4.249a
śabdātprāṇaḥ samākhyātas SvaT_4.248a
śabdātmakaṃ guṇaṃ h yetat SvaT_12.9a
śabdādyakṣapravartakam SvaT_10.929b
śabdādvyoma samutpannaṃ SvaT_11.78a
śabdāvabodharūpeṇa SvaT_11.14a
śabdo ghumaghumāyate SvaT_4.372d
śabdo jyotiḥ tato mantrāḥ SvaT_4.270a
śabdo dhugadhugāyate SvaT_4.371d
śabdo dhumadhumāyate SvaT_4.375d
śabdo 'sya viṣayo hyeṣa SvaT_12.22a
śabdo haṃsaḥ prakīrtitaḥ SvaT_4.341b
śamanākṛṣṭipauṣṭikam SvaT_2.282d
śayyāvastrāsaneṣu ca SvaT_4.23d
śarakuntāsighātādi SvaT_12.23c
śarakuntāsimudgarāḥ SvaT_3.84b
śaraccandranibhaṃ śubham SvaT_10.832d
śaraccandranibhaṃ śubham SvaT_10.961b
śaraccandrasamaprabham SvaT_10.875d
śaraccandrasahasrasya SvaT_10.834a
śaraṇaṃ tvāmupāgatam SvaT_9.81b
śaratkundendusannibham SvaT_10.955d
śaratkundendusaprabham SvaT_10.874d
śaradindunibhaṃ divyaṃ SvaT_10.808c
śaradindunibhānāryo SvaT_10.553c
śaraśārṅgavihastaśca SvaT_10.26c
śaraśārṅgāvatānitam SvaT_9.8b
śarahastaṃ pinākinam SvaT_2.91b
śarāvākṛtīni cānyāni SvaT_10.689c
śarīrakaraṇākārāḥ SvaT_4.130a
śarīrabhuvanākārā SvaT_4.105a
śarīrabhuvanādikam SvaT_3.176d
śarīraśeṣabhaṅgena SvaT_4.132a
śarīraṃ ghaṭitaṃ tābhir SvaT_10.510a
śarīraṃ ca vinirmitam SvaT_2.44b
śarīraṃ darśayeddevi SvaT_15.32a
śarīraṃ bhāti bhāsvaram SvaT_10.27d
śarīraṃ śoṣyate tābhis SvaT_4.450c
śarīraṃ sarvajantūnāṃ SvaT_7.11a
śarīrāṇi sahasradhā SvaT_4.130d
śarīrāṇyadhvani sṛjet SvaT_4.113d
śarīreṇa tu yatkṛtam SvaT_4.127d
śarīre tu yathākramam SvaT_1.52b
śarkaraṃ ca gabhastimat SvaT_10.96b
śarvarīvāruṇodaye SvaT_10.717d
śarvarī sā tu vijñeyā SvaT_2.141c
śarvaśca daśamaḥ proktaḥ SvaT_10.1197a
śarvaḥ sarvagaṇairiva SvaT_10.949b
śarvaḥ sureśo jyeṣṭhaśca SvaT_10.639a
śarvādyābhiśca tanubhir SvaT_10.1036a
śarveśena pracoditā SvaT_10.899b
śarvo bhavaśca bhagavān SvaT_10.1031c
śarvorudrastathā bhīmo SvaT_10.615c
śarvo hyadhipatistatra SvaT_10.898c
śalmaliśca phaḍistathā SvaT_10.46d
śavalo nīla eva ca SvaT_10.50b
śavāntaṃ parikalpayet SvaT_1.39b
śaśāṅkakṛtabhūṣaṇam SvaT_2.80b
śaśāṅkakṛtaśekharam SvaT_9.6d
śaśāṅkakṛtaśekharaḥ SvaT_10.1251b
śaśāṅkamukuṭaiḥ saha SvaT_2.107d
śaśāṅkaśatasaprabbhaḥ SvaT_10.1237d
śaśāṅkaśekharaḥ śrīmān SvaT_10.1231a
śaśāṅkāṅkitamaulinaḥ SvaT_10.733b
śaṣkulīrmodakāṃstathā SvaT_2.131d
śastraṃ vibhāgajananaṃ SvaT_15.9a
śaṃkhapāt kardamastathā SvaT_10.333b
śaṃkhāvarte bhujāmadhye SvaT_7.271c
śaṃkhinī daśamī smṛtā SvaT_7.16b
śaṃbhurvibhurgaṇādhyakṣas SvaT_10.642c
śākagomedavāsinām SvaT_10.290b
śākadvīpe tu ye lokāḥ SvaT_10.296a
śākadvīpe 'bhiṣecitāḥ SvaT_10.291b
śākabhakṣaḥ phalāhārī SvaT_9.41a
śākalyaśca samākhyāto SvaT_10.1076a
śāke medhātithirnāma SvaT_10.288c
śākre cāpi tadardhena SvaT_10.845a
śākhāpañcaśatocchritam SvaT_10.189d
śāṅkhaṃ śāmbūkaṃ śauktaṃ vā SvaT_2.156a
śāntanādastu sa smṛtaḥ SvaT_12.149b
śāntaḥ śumaśumastataḥ SvaT_4.383d
śāntikarma varānane SvaT_2.282b
śāntikaṃ pauṣṭikaṃ caiva SvaT_2.246a
śāntike mānaso japya SvaT_2.145a
śāntike saumya uttaraḥ SvaT_7.161d
śāntiṃ paścāccaturthake SvaT_4.490d
śāntiṃ paścāttu gṛhṇīyāt SvaT_4.495c
śāntiḥ śāntikarī tathā SvaT_10.1087d
śānto dāntaḥ suhṛṣṭātmā tv SvaT_10.60c
śānto 'bhayastvaśiśiraḥ SvaT_10.291c
śāntyatītasya suvrate SvaT_10.1217d
śāntyatītaṃ ghaṭaṃ paścād SvaT_4.495a
śāntyatītākrameṇaiva SvaT_3.183c
śāntyatītā tvadhiṣṭhikā SvaT_4.244b
śāntyatītādikā jñeyās SvaT_3.140a
śāntyatītādibhedena SvaT_3.182a
śāntyatītādyanukramāt SvaT_3.178d
śāntyatītā layaṃ gatā SvaT_4.209d
śāntyatītā vyavasthitā SvaT_10.1218b
śāntyatītāṃ pañcame ca SvaT_4.490c
śāntyatītāṃ samāvāhya SvaT_4.194c
śāntyatīte tu bhāvayet SvaT_4.196d
śāntyatīte tu yojayet SvaT_4.192b
śāntyatīto mahādyutiḥ SvaT_10.1215d
śāntyante bhūtidīkṣā ca SvaT_4.481c
śāntyarthe hitakārakam SvaT_6.95d
śāntyā tu saṃpuṭīkṛtya SvaT_4.491a
śāpānugrahakārakāḥ SvaT_10.507b
śāpānugrahakāriṇaḥ SvaT_10.267d
śāpānugrahakṛd bhavet SvaT_6.55b
śāradābhrairivāṃśumān SvaT_10.971b
śārīraṃ karma yatkṛtam SvaT_12.76b
śālmalāvabhiṣecitāḥ SvaT_10.308d
śālmalau dyutimānsmṛtaḥ SvaT_10.289b
śālyodanaṃ mudgasūpam SvaT_2.132c
śāśvatī saṃsthitiḥ paścāt SvaT_4.516a
śāstradṛṣṭena karmaṇā SvaT_2.274b
śāstrabhakto dṛḍhavrataḥ SvaT_1.19b
śāstrahīne na siddhiḥ syād SvaT_1.24c
śāstraṃ vānyasamudbhavam SvaT_5.44b
śāstraṃ śabdātmakaṃ sarvaṃ SvaT_4.341a
śāstrāṇi vividhāni ca SvaT_11.197b
śāstreṣvānantyakoṭiṣu SvaT_4.247d
śikhaṇḍī caikanetraśca SvaT_10.1104a
śikhayā kārayet tataḥ SvaT_2.205b
śikhayā ca trirāhutim SvaT_2.205d
śikhayā cchedayecchikhām SvaT_4.218d
śikhayā varmaṇā kṣīram SvaT_3.57c
śikhayā śatahomāttu SvaT_4.178c
śikhācchedaṃ tu kalpayet SvaT_4.216d
śikhācchedāvasānakam SvaT_4.223d
śikhā dṛśyeta cāmbare SvaT_4.398b
śikhābandhaṃ varānane SvaT_3.204b
śikhā hṛdi sthitā yā tu SvaT_2.272a
śikhāṃ cchitvā samarpyaitāṃ SvaT_10.1271c
śikhāṃ devīṃ vicintayet SvaT_2.110b
śikhāṃ baddhvā śikhāṃ smṛtvā SvaT_2.21c
śikhāṃ samarpya cānyasya SvaT_4.219a
śikhāṃ saṃspṛśate yā tu SvaT_15.24a
śikhikaṇṭhanibhaḥ kiñcit SvaT_10.739c
śikhikaṇṭhanibhaistathā SvaT_10.744b
śikhivāhanasaṃjñastu SvaT_1.78a
śikhiṣaṭpadasevitaiḥ SvaT_10.103d
śikhedasahiteśvarāḥ SvaT_10.1067d
śikhyāhvena tu deveśi SvaT_9.62a
śitaśastrapātarahitadhvajanaraśīrṣaṃ pragṛhya lakṣamayutam SvaT_13.26/b
śiraścaiva bhujāvatha SvaT_1.52d
śiraśchedena vā mṛtāḥ SvaT_10.754d
śirasā cāhutitrayam SvaT_2.214d
śirasā cāhutitrayāt SvaT_2.208b
śirasīndudharaḥ śyāmo SvaT_10.739a
śirasaiśānasaṃsthitām SvaT_2.195b
śiraḥ pāṇyādibhiryutān SvaT_6.46b
śiraḥ pradarśayedyā tu SvaT_15.24c
śiraḥprabhṛti pādāntam SvaT_2.5c
śirāṃsi pañcāhutyaiva SvaT_2.209c
śiro gorocanaprabham SvaT_2.109d
śiro vaktraṃ ca hṛdguhyaṃ SvaT_2.19a
śilpavijñāninastathā SvaT_10.244b
śilpaṃ ca sarvakarmāṇi SvaT_7.307a
śiva ācāryarūpeṇa SvaT_4.411c
śiva eko bhaveddevi SvaT_4.402c
śivakumbhavadabhyarcya SvaT_4.456a
śivakumbhaṃ ca sthaṇḍilam SvaT_4.30d
śivakumbhaṃ prakalpayet SvaT_3.70b
śivakumbhaṃ prapūjayet SvaT_4.40b
śivakumbhaṃ samarcayet SvaT_10.1273d
śivakumbhāgnimadhyasthaṃ SvaT_3.145a
śivajñānamahodadhau SvaT_11.200b
śivajñānavivarjitāḥ SvaT_5.77d
śivajñānaṃ ca tatrasthaṃ SvaT_6.6c
śivajñāne pratiṣṭhitam SvaT_6.6b
śivajñāne mahodaye SvaT_11.190b
śivajñāne śivasya ca SvaT_4.412d
śivatattvagatāśca ye SvaT_4.195b
śivatattvagato haṃso SvaT_4.262a
śivatattvaguṇāmodāc SvaT_4.433c
śivatattvavido janāḥ SvaT_6.39b
śivatattvasya vācakaḥ SvaT_5.16b
śivatattvaṃ gato yadā SvaT_4.250b
śivatattvaṃ varānane SvaT_10.674b
śivatattvaṃ śṛṇu priye SvaT_10.1243d
śivatattvātmakaṃ mukhe SvaT_2.151b
śivatattvārthakathanaṃ SvaT_4.475c
śivatattve tathā rudro SvaT_11.50a
śivatattve vyavasthitam SvaT_10.1246d
śivatattve vyavasthitāḥ SvaT_4.195d
śivatulyaśca jāyate SvaT_7.321d
śivatvaṃ kalpitaṃ tu yaiḥ SvaT_4.391d
śivatvaṃ yāti nirmalam SvaT_10.377d
śivadīkṣāsinā cchinnā SvaT_10.1142a
śivadharmiṇyasau jñeyā SvaT_4.482a
śivadharmiṇyasau dīkṣā SvaT_4.143a
śivadharmiṇyasau yeṣāṃ SvaT_4.482c
śivadharme niyojitāḥ SvaT_4.540d
śivadharmyekataḥ sthitaḥ SvaT_4.83b
śivadhāmaphalapradaḥ SvaT_2.140d
śivadhāmaphalapradaḥ SvaT_4.481b
śivanāmāṅkitaṃ vahniṃ SvaT_2.225c
śivapūjāgnikāryādau SvaT_3.145c
śivabhaktiracāpalam SvaT_10.61d
śivabhaktivivarjitaḥ SvaT_1.21b
śivabhakto varānane SvaT_8.7b
śivabhāvanayānayā SvaT_7.246b
śivamantraviśuddhādhvā SvaT_4.83c
śivamuccārya nikṣipet SvaT_3.144b
śivayāge subhāvitāḥ SvaT_3.208b
śivayogādanantaram SvaT_4.455b
śivarūpeṇa kartavyāḥ SvaT_4.164a
śivarūpo yataḥ smṛtaḥ SvaT_3.160d
śivavaktrāgnivaktrayoḥ SvaT_2.274d
śivavyāptirataḥ param SvaT_4.390d
śivavyāptirbhavedeṣā SvaT_4.435c
śivavyāptistato 'nyathā SvaT_4.434d
śivaśaktinipātāttu SvaT_10.363c
śivaśaktimayā mantrā SvaT_2.63a
śivaśaktisamāviṣṭās SvaT_11.56c
śivaśaktyātvadhiṣṭhitaḥ SvaT_10.511d
śivaśaktyā tvadhiṣṭhitaḥ SvaT_10.1236b
śivaśāstrarataḥ sadā SvaT_8.4b
śivaśāstraratā ye tu SvaT_10.74c
śivaśāstravidhānajñaṃ SvaT_1.13c
śivaśāstrasya dūṣiṇām SvaT_10.55d
śivaśāstreṣu bhāvitam SvaT_1.15b
śivaśca suśivaścaiva SvaT_10.1110a
śivaścārurathānugaḥ SvaT_10.1081b
śivaśceti sa pañcamaḥ SvaT_10.1131b
śivaścaiko hyanādimān SvaT_11.271b
śivastatra vyavasthitaḥ SvaT_4.347d
śivasya tu makārakaḥ SvaT_5.15d
śivasya paramātmanaḥ SvaT_10.1206b
śivasya purataḥ shitaḥ SvaT_4.475d
śivasyaikā mahāśaktiḥ SvaT_11.271a
śivasyordhve śivo jñeyo SvaT_4.197c
śivahastaṃ prakalpayet SvaT_3.49b
śivahastaḥ pradātavyo SvaT_4.59a
śivahastānupūjanam SvaT_4.221d
śivahastena cālabhet SvaT_3.143b
śivahaste vibhuṃ dhyātvā SvaT_3.142a
śivaṃ dhyātvā tu tanmayaḥ SvaT_4.271d
śivaṃ nyāsāṅgasahitaṃ SvaT_3.124c
śivaṃ paramanirmalam SvaT_11.61d
śivaṃyānti tataścordhvaṃ SvaT_10.610c
śivaṃyāntitanukṣaye SvaT_10.571b
śivaḥ paramakāraṇam SvaT_4.399d
śivaḥ paramakāraṇam SvaT_6.15d
śivaḥ paramakāraṇam SvaT_10.1258d
śivaḥ paramakāraṇam SvaT_11.35d
śivaḥ paramakāraṇam SvaT_11.57b
śivaḥ prabhurvāmadevaś SvaT_10.1048c
śivaḥ śarvastathaiva ca SvaT_10.1039d
śivaḥ śāntaśca paṭhyate SvaT_4.436b
śivaḥ sarvamaheśvaraḥ SvaT_10.706d
śivaḥ sphaṭikasannibhāḥ SvaT_10.1111b
śivāgnisādhakebhyaśca SvaT_3.114c
śivāgniḥ kāraṇaṃ param SvaT_10.858b
śivāgniḥ sarvasiddhidaḥ SvaT_2.258b
śivāgnernāma kalpayet SvaT_2.224b
śivāgnestarpaṇāya tu SvaT_2.227d
śivāgnau kalaśe gurau SvaT_4.451d
śivāgnau ca prapūjayet SvaT_3.190d
śivāgnau tāpyamastreṇa SvaT_2.233a
śivāgnau bhrāmayettridhā SvaT_2.228d
śivācāraratānāṃ tu SvaT_10.68c
śivātparamakāraṇāt SvaT_8.27d
śivādyavīcimadhyagāḥ SvaT_10.248b
śivādhārāṃ tu sarvagām SvaT_2.160d
śivāntamāsanaṃ dadyāt SvaT_3.12c
śivāntaṃ varavarṇini SvaT_5.37b
śivāntaṃ surasundari SvaT_5.41b
śivāmṛtaṃ tatsaṃcintya SvaT_3.61a
śivāmbhasā tu prakṣālya SvaT_3.101a
śivāmbhasā tu samprokṣya SvaT_3.77c
śivāmbhasā tu samprokṣya SvaT_3.202c
śivāmbhasā mārjayitvā SvaT_2.230c
śivāmbhasāstramantreṇa SvaT_2.23a
śivāmbhasāstramantreṇa SvaT_3.91c
śivāmbhasāstrayuktena SvaT_3.65a
śivāmbhaḥ śivahastaṃ ca SvaT_4.39c
śivāmbho 'streṇa prokṣayet SvaT_2.196d
śivāmbho 'streṇa prokṣayet SvaT_2.228b
śivāmbho 'streṇa prokṣayet SvaT_3.71b
śivāmbho 'streṇa samprokṣya SvaT_3.164a
śivāmbho 'streṇa samprokṣya SvaT_3.168c
śivāmbho 'streṇa saṃtāḍya SvaT_4.57a
śivāya praṇipātayet SvaT_4.63d
śivāyāgraṃ nivedayet SvaT_3.114d
śivārādhanatatparāḥ SvaT_10.509b
śivārādhanasaktā ye SvaT_10.107c
śivārāvastataḥ paraḥ SvaT_10.50d
śivārāvaiḥ subhīṣaṇaiḥ SvaT_2.178b
śivāvaraṇamūrdhvaṃ tu SvaT_10.1176c
śivāveśī guruḥ kṣaṇāt SvaT_4.152d
śivīkāryastathātmaiva SvaT_2.35c
śivībhavati sarvagaḥ SvaT_4.442d
śivecchayā prapadyeta SvaT_10.704c
śivecchāvidhicoditaḥ SvaT_10.1171b
śivecchāvidhicoditāḥ SvaT_10.1189d
śivena paramātmanā SvaT_8.28d
śivena paramātmanā SvaT_10.1022d
śivena parikīrtitam SvaT_3.53b
śivena samadhiṣṭhitam SvaT_11.16b
śivena samadhiṣṭhitā SvaT_10.1258b
śivena sahacāritvād SvaT_4.409a
śivenānantarūpiṇā SvaT_10.706b
śivenāṣṭaśatāhutyā SvaT_10.419c
śive paramakāraṇe SvaT_4.513d
śive paramakāraṇe SvaT_5.42b
śivo jñeyaḥ śivāgame SvaT_11.15d
śivo dharmeṇa haṃsastu SvaT_7.29c
śivo hi bhāvito nityaṃ SvaT_7.259c
śiśuṃ saṃsnāpayedguruḥ SvaT_10.1271d
śiśorapi vidhiṃ kṛtvā SvaT_10.1273c
śiśoḥ karma prakartavyaṃ SvaT_3.121a
śiśoḥ śoṣyā tanuḥ priye SvaT_3.134b
śiśne prajāpatiṃ śyāmaṃ SvaT_12.92c
śiṣyacaitanyavat yogād SvaT_4.509a
śiṣyadehasthitāṃ nāḍīṃ SvaT_3.167a
śiṣyadehādvinirgatā SvaT_3.149b
śiṣ.yadehe tu ye mantrāḥ SvaT_3.154a
śiṣyadehe 'dhvakalpanam SvaT_4.156d
śiṣyadehe niveśyaitan SvaT_4.135c
śiṣyadehe 'valambayet SvaT_4.91d
śiṣyadehe viśeddhṛdi SvaT_4.69d
śiṣyadehe viśeddhṛdi SvaT_4.175d
śiṣyamāhūya prokṣayet SvaT_4.226d
śiṣyamūrdhni karaṃ nyaset SvaT_3.142d
śiṣyamūrdhni nipātayet SvaT_4.449b
śiṣyaśca śucirācāntaḥ SvaT_4.2a
śiṣyasya tu viśodhayet SvaT_5.54d
śiṣyasya dakṣiṇe haste SvaT_3.86a
śiṣyasya pūrvavatkarma SvaT_8.16c
śiṣyasya stabdhadehasya SvaT_3.165c
śiṣyasya hṛdayaṃ punaḥ SvaT_3.168d
śiṣyasya hṛdaye sakṛt SvaT_3.150d
śiṣyasya hṛdi yojayet SvaT_4.74d
śiṣyasyātha śirobhūmau SvaT_3.152a
śiṣyahastāviyogataḥ SvaT_3.146d
śiṣyaṃ tasminniveśayet SvaT_3.122b
śiṣyaṃ tu svāpayettataḥ SvaT_3.205d
śiṣyaṃ bhūmiṃ ca kīdṛśīm SvaT_1.8d
śiṣyaṃ saṃprokṣya cāstreṇa SvaT_4.110a
śiṣyaṃ saṃyojayāmyaham SvaT_4.225d
śiṣyācāryavaśādbhaved SvaT_4.145d
śiṣyāṇāṃ guruṇā sadā SvaT_4.150b
śiṣyāṇāṃ ca gurostathā SvaT_4.82d
śiṣyātmānaṃ guruvara SvaT_5.84a
śiṣyātmānaṃ gṛhītvā tam SvaT_5.53c
śiṣyātmānaṃ tu saṃgṛhya SvaT_4.299a
śiṣyādātmani cintayet SvaT_5.63d
śiṣye śayyāṃ prakalpayet SvaT_3.202d
śiṣyo dayānvito dhīro SvaT_1.18c
śīghrolaghurvāyuvegaḥ SvaT_10.634c
śītadurdinadāḥ smṛtāḥ SvaT_10.455b
śītāghāraṃ ca homayet SvaT_3.110b
śīrṇatā caiva gātrasya SvaT_11.134c
śukraśoṇitasambhūtaṃ SvaT_11.118a
śukraṃ candraḥ samākhyātaḥ SvaT_15.5c
śukre ca saṃgrahe caiva SvaT_12.5a
śukro bhṛgvagirā rāmo SvaT_10.1080a
śuklagandhānulepanā SvaT_10.793d
śuklapakṣe vidhirhyeṣa SvaT_2.254c
śuklapakṣodayo bhavet SvaT_7.75d
śuklapadmasthasaumyadṛk SvaT_10.969b
śuklapuṣpāṇi muñcantīṃ SvaT_3.68c
śuklayajñopavītā ca SvaT_10.794a
śuklayajñopavītī ca SvaT_10.970a
śuklaraktasitāpīta- SvaT_10.897c
śuklaraktāsitaṃ pītaṃ SvaT_10.921c
śuklahāropaśobhitā SvaT_10.794b
śuklāni sphaṭikābhāni SvaT_10.695a
śuklābhrakanibhaṃ dīptaṃ SvaT_10.961c
śuklāmbaradharaḥ śubhaḥ SvaT_10.785b
śuklāmbaradharaḥ śrīmāñ SvaT_10.969c
śuklāmbaradharaḥ śrīmāñc SvaT_10.957c
śuklāmbaradharaḥ śrīmān SvaT_10.779a
śuklāmbaradharaḥ śrīmān SvaT_10.782c
śuklāmbaradharā devī SvaT_10.793c
śukle himavataḥ śṛṅge SvaT_10.716c
śuklainaivātapatreṇa SvaT_10.794c
śuklo dāsaḥ sudāsaśca SvaT_10.1053c
śucisthānānmṛdaṃ pūrvaṃ SvaT_2.2a
śuciṃ śiṣyaṃ niveśayet SvaT_4.56d
śuddhatattvāgrasaṃsthaṃ tac SvaT_4.133a
śuddhamuccārayedhrasvam SvaT_4.153c
śuddhavijñānakevalaḥ SvaT_4.389b
śuddhasāmarthyavigrahāḥ SvaT_10.1186d
śuddhasphaṭikanirmalam SvaT_7.219d
śuddhasphaṭikanirmalam SvaT_10.885b
śuddhasphaṭikanirmalāḥ SvaT_10.1063b
śuddhasphaṭikasaṅkāśaṃ SvaT_12.140a
śuddhasphaṭikasaṅkāśaḥ SvaT_10.1192a
śuddhasphaṭikasaṅkāśā SvaT_10.1187a
śuddhasphaṭikasaṅkāśāḥ SvaT_10.1121a
śuddhasphaṭikasaprabham SvaT_10.1006d
śuddhasphaṭikasaṃkāśaś SvaT_10.547c
śuddhasphaṭikasaṃkāśaṃ SvaT_3.27a
śuddhasphaṭikasaṃkāśaḥ SvaT_10.785a
śuddhasphaṭikasaṃkāśaḥ SvaT_10.962c
śuddhasphaṭikasaṃkāśāḥ SvaT_1.70c
śuddhasphaṭikasaṃnibhaḥ SvaT_10.527d
śuddhahārenduraśmibhiḥ SvaT_10.1167d
śuddhājyenāhutiśatam SvaT_2.276c
śuddhātmā tu tato bhavet SvaT_5.83d
śuddhātmā tūnmanā tathā SvaT_6.42b
śuddhāvaraṇamūrdhvaṃ tu SvaT_10.1172c
śuddhe 'tha pārthive tattve SvaT_5.62a
śuddhenāpūrayettanum SvaT_2.33d
śuddho buddhaḥ prabuddhaśca SvaT_10.1109c
śuddhyante saptatriṃśakaḥ SvaT_10.407b
śubhakarmaratā lokā SvaT_10.58c
śubhakarmāṇi kṛṣṇe ca SvaT_7.67c
śubhanāryavagūhanam SvaT_4.6d
śubhaṃ vā yadi vāśubham SvaT_10.247d
śubhānyabhyudayāni ca SvaT_7.76d
śubhān svapnān pravakṣyāmi SvaT_4.3a
śubhāśubhaphalārjanam SvaT_10.246b
śubhāstatrānumedyāstu SvaT_4.28c
śubhāṃścaivāśubhāṃstathā SvaT_11.113d
śubhāḥ svapnā mayākhyātā SvaT_4.18c
śubhenāpyaśubhena vā SvaT_11.115d
śubhaikastho 'śubhojjhitaḥ SvaT_4.85d
śuṣkagomayamāsanam SvaT_2.189b
śuṣkatarkāvalaṃbinaḥ SvaT_10.1141b
śuṣkatālvoṣṭhakaṇṭhaśced SvaT_7.264a
śuṣkaparṇamiva kṣiptaḥ SvaT_10.726c
śuṣkavṛkṣavivarjite SvaT_7.288b
śūddhasphaṭikasaṅkāśās SvaT_10.1166a
śūdraścānye 'thavā priye SvaT_4.540b
śūdrā vai vīravandite SvaT_4.413d
śūnyatrayaṃ calaṃ hyetat SvaT_4.289c
śūnyadhyānācca śūnyātmā SvaT_4.276a
śūnyabhāvastvathocyate SvaT_4.288d
śūnyabhāvaḥ samākhyātaḥ SvaT_4.296c
śūnyabhūtāṃ samālokya SvaT_11.246a
śūnyabhūteṣu lokeṣu SvaT_11.239c
śūnyasthā vyāpakāḥ smṛtāḥ SvaT_6.47d
śūnyaṃ cābhāva ucyate SvaT_4.292d
śūnyaṃ samarasaṃ jñeyaṃ SvaT_4.232c
śūnyātītā tu samanā SvaT_6.42a
śūnyātsparśasamudbhavaḥ SvaT_11.5b
śūrāścātibalotkaṭāḥ SvaT_10.279d
śūrāḥ śāstravicāraṇe SvaT_10.507d
śūlapāṇiranekadhā SvaT_11.57d
śūlapāṇirjaṭādharaḥ SvaT_10.1228d
śūlaśaktīṣumudgarāḥ SvaT_10.469d
śūlahastaṃ trilocanam SvaT_2.79b
śūlaṃ dāho 'ṅgabhañjanam SvaT_7.309d
śūlaṃ vidyutsamaprabham SvaT_2.128b
śūlaṃ visphoṭikā duḥkham SvaT_7.193a
śūlibhirjaṭibhistryakṣair SvaT_10.1015c
śṛṅgavāniti viśrutaḥ SvaT_10.777b
śṛṅgavāṃścandrakanibhaḥ SvaT_10.203c
śṛṇu devi vadāmyaham SvaT_5.69b
śṛṇu dehe yathā sthitā SvaT_12.3b
śṛṇu dhyānādhidaivatam SvaT_12.83b
śṛṇu vai bhuvanottamam SvaT_10.853b
śṛṇu ṣaḍviṃśatiṃ purīḥ SvaT_10.136d
śṛṇuṣva kathayāmi te SvaT_11.231b
śṛṇuṣvāvahitā priye SvaT_10.778b
śṛṇuṣvāvahitā priye SvaT_10.860d
śṛṇuṣvaikamanā devi SvaT_10.684a
śṛṇuṣvaikamanāḥ punaḥ SvaT_10.896b
śṛṇuṣvaikamanāḥ priye SvaT_10.709d
śṛṇuṣvaikamanāḥ priye SvaT_10.736d
śeṣanirdahanādibhiḥ SvaT_4.450b
śeṣābhyāṃ vṛṇuyādghrāṇe SvaT_12.153a
śeṣā lopyā varārohe SvaT_5.32c
śeṣā varṇairyathākramam SvaT_5.40d
śeṣāsyaiḥ saṃprakalpyaivaṃ SvaT_2.213c
śeṣāḥ pustakavācakāḥ SvaT_10.73b
śeṣāḥ pūrvāditaḥ kramāt SvaT_10.1242d
śailāḥ sīmantagāstvime SvaT_10.317b
śaivaṃ jñānaṃ paraṃ smṛtam SvaT_11.195b
śaivānāṃ tu paraṃ padam SvaT_11.74d
śoddhyaṃ tadavanītale SvaT_10.380b
śodhanīyā varārohe SvaT_4.197a
śodhanīyāḥ prayatnataḥ SvaT_10.1099b
śodhanīyāḥ śivādhvare SvaT_10.352b
śodhayitvā krameṇaiva SvaT_5.9a
śodhayitvā krameṇaiva SvaT_5.16c
śodhayitvā tataścordhvaṃ SvaT_10.1256a
śodhayitvā tu vidhivad SvaT_5.12a
śodhayecca prakṛtyādi- SvaT_5.41a
śodhayet tatkrameṇa tu SvaT_5.13b
śodhayettaṃ śivādhvare SvaT_10.1236d
śodhayettu śivāmbhasā SvaT_3.54d
śodhayedanupūrvaśaḥ SvaT_10.347b
śodhayedanupūrvaśaḥ SvaT_10.1098b
śodhayenmukhyapāśāṃśca SvaT_10.378c
śodhite toyasaṃghāte SvaT_5.64a
śodhyādhvānaṃ tu vinyasyed SvaT_2.273c
śodhyādhvānaṃ prakalpayet SvaT_2.49b
śodhyādhvānaṃ prakalpayet SvaT_2.86b
śodhyāstvaṣṭau prakīrtitāḥ SvaT_10.387d
śobhate tu mahādyutiḥ SvaT_10.944b
śobhane paryupāsate SvaT_10.968b
śobhāṃ caiva prakalpayet SvaT_5.33d
śobhitaṃ bhuvaneśaiśca SvaT_10.801a
śobhitāsau bhagavatī SvaT_10.483c
śoṣaṇastrāsanastathā SvaT_7.311d
śoṣayecca kalevaram SvaT_7.314d
śaucaṃ kṛtvā tataḥ snānaṃ SvaT_2.1c
śaucaṃ caivamanāyāso SvaT_10.410c
śaucaṃ santoṣa ārjavam SvaT_10.1091b
śaucaṃ santoṣa ārjavam SvaT_11.144d
śaucaṃ snānamakalkatā SvaT_10.59d
śaucācāranivartinām SvaT_10.57b
śaucādyān purrvavatkramāt SvaT_4.1b
śmaśānacīrake baddhvā SvaT_13.35a
śmaśānapaṭamadhyagam SvaT_9.64d
śmaśānaṃ ḍāmaraṃ jñeyaṃ SvaT_15.6a
śmaśānāgnimathopari SvaT_6.74b
śmaśānādalinā lekhyaṃ SvaT_9.65a
śmaśānādhipatiṃ vibhum SvaT_2.177b
śmaśāne nikhanettāṃ tu SvaT_6.78a
śmaśāne nikhaned drutam SvaT_13.37d
śmaśāneśāḥ prakīrtitāḥ SvaT_2.180b
śmaśānaiḥ sakabandhaiśca SvaT_2.177c
śyāmavarṇena vijñeyā SvaT_12.111a
śyāmaṃ cāparadigbhāge SvaT_2.122a
śyāmaṃ vāruṇadigbhāge SvaT_9.33c
śyāmāpuṣpanibhāḥ snigdhāḥ SvaT_10.224c
śyāmo 'mbikeyo meruśca SvaT_10.317a
śravaṇākṣimalaṃ lālā SvaT_6.61a
śravaṇe 'dhyayane home SvaT_4.78c
śravaṇendriyayogataḥ SvaT_12.21d
śrāvaṇāṃ tasya kārayet SvaT_4.139b
śrāvaṇīyā vipaścitā SvaT_4.505b
śrāvaṇyāgrāyaṇī tathā SvaT_10.399b
śriyāpuṣpaiḥ supūjitaḥ SvaT_10.591b
śrīkaṇṭha iti nāmnā ca SvaT_10.1035c
śrīkaṇṭhaśca śikhaṇḍī ca SvaT_10.1162c
śrīkaṇṭhaśca śivottamaḥ SvaT_10.1103d
śrīkaṇṭhasyecchayā sarve SvaT_10.571a
śrīkaṇṭhena niveśitaḥ SvaT_10.11b
śrīkaṇṭhena purā dattaṃ SvaT_8.36a
śrīkaṇṭhenasamīkṣitāḥ SvaT_10.610d
śrīkaṇṭheneśvarātprāptaṃ SvaT_8.34a
śrīkaṇṭho viśvanāyakaḥ SvaT_11.293b
śrīgirau ca viśeṣeṇa SvaT_10.823a
śrīniketa iti khyātaṃ SvaT_10.800a
śrīparṇīcandanodbhavam SvaT_4.464b
śrīpuraṃ tu samākhyātaṃ SvaT_10.827c
śrīmāñcchuklāmbarodvahaḥ SvaT_10.962d
śrīrāmṛtārṇavāvastha- SvaT_7.220a
śrīrivottamarūpiṇī SvaT_10.987b
śrī svayaṃ lokabhāvinī SvaT_10.809b
śrutaśīlasamācārān SvaT_4.454c
śreyaskartā hyahaṃ param SvaT_12.38b
śrotraṃ tvakcakṣuṣī jihvā SvaT_10.924c
śrotraṃ tvakcakṣuṣī jihvā SvaT_10.1094a
śrotraṃ tvakcakṣuṣī jihvā SvaT_11.132a
śrotraṃ tvakcakṣuṣau jihvā SvaT_11.81a
śrotrendriye diśaścitrā SvaT_12.93c
śliṣṭaśākho varānane SvaT_14.10b
śvagomāyukasūkaraiḥ SvaT_7.269d
śvavaktro 'tha davāgniśca SvaT_10.43c
śvasato 'sya svayambhuvaḥ SvaT_10.865b
śvāsasaṃkocanacchedā SvaT_7.313a
śveta ṛgveda eva ca SvaT_10.1050d
śvetatoyā tathā kṛṣṇā SvaT_10.300a
śvetapadmakarā devī SvaT_10.1232c
śvetapadmāsanasthitaḥ SvaT_10.1192d
śvetapadmoparisthitaḥ SvaT_10.1230d
śvetalohitajīmūtā SvaT_10.298a
śvetavastrānulepanam SvaT_4.4d
śvetaśṛṅgavatoścaiva SvaT_10.231c
śvetaśca hemakūṭaśca SvaT_10.201c
śvetasragdāma bhūṣaṇam SvaT_4.5b
śvetaṃ raktaṃ tathā pītaṃ SvaT_10.891a
śvetātapatraṃ mūrdhasthaṃ SvaT_4.5a
śvetātapatrī tejasvī SvaT_10.776a
śvetāravindairājyāktaiḥ SvaT_2.281c
śvetārkamūlaṃ mañjiṣṭhā SvaT_6.64a
śveto 'tha jayabhadraśca SvaT_10.632c
śveto nāma mahāgiriḥ SvaT_10.776b
śveto vai nāma nāmataḥ SvaT_10.647d
śvetoṣṇīṣavibhūṣitaḥ SvaT_10.958d
ṣaṭ aṅgaparimāhutīn SvaT_4.443b
ṣaṭkośānviṣayān pañca SvaT_4.159c
ṣaṭtattvī tvātmasaṃbaddhā SvaT_2.43c
ṣaṭtyāgātsaptame layaḥ SvaT_4.246b
ṣaṭtyāgātsaptame layaḥ SvaT_4.267b
ṣaṭtyāgātsaptame layaḥ SvaT_4.430b
ṣaṭtriṃśattattvamadhyastho SvaT_3.188a
ṣaṭtriṃśattattvamākhyātaṃ SvaT_5.10c
ṣaṭtriṃśattattvamukhyāni SvaT_5.2c
ṣaṭtriṃśattu sahasrāṇi SvaT_11.291c
ṣaṭtriṃśatparisaṃkhyayā SvaT_10.404b
ṣaṭtriṃśadaṅgulaścāro SvaT_4.234c
ṣaṭtriṃśānte samuccaret SvaT_4.354d
ṣaṭpañcakāstithīnāṃ ye SvaT_7.92a
ṣaṭpañcāśadguṇaṃ tacca SvaT_11.162a
ṣaṭpañcāśadbhuvanikā SvaT_4.157c
ṣaṭpadārthaparāyaṇaiḥ SvaT_10.678d
ṣaṭprakāro varānane SvaT_4.425b
ṣaṭviṃśattattvakalpitā SvaT_4.407b
ṣaṭ śatāni varārohe SvaT_7.54c
ṣaṭ śūnyāni parityajya SvaT_4.291c
ṣaḍaṅgānītihāsāśca SvaT_10.531a
ṣaḍaṅgāvaraṇopetaṃ SvaT_4.460a
ṣaḍaṅgulādadhastāttu SvaT_7.118a
ṣaḍaṅgulāni tyaktvā tu SvaT_7.116c
ṣaḍaṅgulāni saṃtyajya SvaT_7.97c
ṣaḍaṅgulāni saṃtyajya SvaT_7.113a
ṣaḍaṅgulānyadhastyaktvā SvaT_7.94a
ṣaḍaṅgulaistu pañcābdāḥ SvaT_7.136a
ṣaḍaṅgulaiḥ punastyaktaiḥ SvaT_7.113c
ṣaḍaṅgenaiva saṃpūjya SvaT_2.198c
ṣaḍadhvā caikato jñeyaḥ SvaT_4.198a
ṣaḍantena samanvitaḥ SvaT_1.78d
ṣaḍete sāmayāḥ sthitāḥ SvaT_4.290d
ṣaḍeva tu mahīdharāḥ SvaT_10.200d
ṣaḍjākhyarṣabhagāndhāra- SvaT_12.15a
ṣaḍbindupaṭakharjūra- SvaT_9.106a
ṣaḍbhirmāsairasandehaḥ SvaT_12.127c
ṣaḍbhiḥ ṣaḍvarṣameva ca SvaT_7.177d
ṣaḍrasāsvādaneritaḥ SvaT_7.107d
ṣaḍvidhasṛṣṭikārakaḥ SvaT_10.536b
ṣaḍvidhasyādhvamārgasya SvaT_4.93c
ṣaḍvidhādhvamayastu saḥ SvaT_4.428d
ṣaḍvidhādhvavibhāgaṃ tu SvaT_4.231c
ṣaḍvidhāṃ kurute sṛṣṭiṃ SvaT_11.246c
ṣaḍvidhedhvani nāto 'nyaḥ SvaT_4.429a
ṣaḍviṃśakasya rudrasya SvaT_11.288c
ṣaḍviṃśakaṃ ca deveśi SvaT_11.70c
ṣaḍviṃśatisahasraistu SvaT_10.157a
ṣaṇṇavatiḥ sahasrāṇi SvaT_11.216a
ṣaṇṇavatyā sahasraistu SvaT_11.226c
ṣaṇmāsānatha jīvati SvaT_7.180b
ṣaṇmāsānmṛtyumāpnuyāt SvaT_7.264d
ṣaṇmāsānso 'pi jīvati SvaT_7.267d
ṣaṇmāsābhyāsayogena SvaT_12.103c
ṣaṇmāsena prajāyate SvaT_12.140d
ṣaṇmāsena vinirdiśet SvaT_7.187d
ṣaṇmukhaścaturānanaḥ SvaT_10.1059b
ṣaṇmukhīkaraṇaṃ kṛtvā SvaT_12.152a
ṣaṇmukhe kila baddhadhīḥ SvaT_12.153b
ṣaṣṭireva tathādhikā SvaT_7.52b
ṣaṣṭiṃ kanakabījāni SvaT_6.62c
ṣaṣṭiḥ saṃvatsarāḥ smṛtāḥ SvaT_7.53d
ṣaṣṭyabda udayanti te SvaT_7.136b
ṣaṣṭyabdāstu varānane SvaT_7.131b
ṣaṣṭyabde te tvahorātrāḥ SvaT_7.134a
ṣaṣṭyabde 'tha varānane SvaT_7.140d
ṣaṣṭyabde ye tvahorātrāḥ SvaT_7.137c
ṣaṣṭyabdodaya ākhyātaḥ SvaT_7.139a
ṣaṣṭyabdodayamatraiva SvaT_7.130c
ṣaṣṭhayuktastu kīrtitaḥ SvaT_1.77d
ṣaṣṭhayuktaṃ sabindukam SvaT_1.67b
ṣaṣṭhaśca pañcamaścaiva SvaT_6.17a
ṣaṣṭhaścordhvavaho jñeyaḥ SvaT_6.10a
ṣaṣṭhasvarayuto 'pyadhaḥ SvaT_1.80d
ṣaṣṭhasvaravibheditaḥ SvaT_1.69b
ṣaṣṭhasvarasamāyogād SvaT_6.16c
ṣaṣṭhasvarasamopetaḥ SvaT_1.75a
ṣaṣṭhaṃ bījaṃ niyojitam SvaT_6.13b
ṣaṣṭhaṃ mānuṣayonikam SvaT_10.353b
ṣaṣṭhaṃ vai kāla ucyate SvaT_4.317d
ṣaṣṭhaṃ samarasaṃ tyaktvā SvaT_4.309a
ṣaṣṭhe caiva gaṇāmbikā SvaT_10.994b
ṣaṣṭhe vāyupathe devi SvaT_10.472c
ṣāṭkośikastu yo deho SvaT_7.5c
ṣādirlāntavibheditaḥ SvaT_1.74b
ṣuttṛṭtṛṣṇāstathaiva ca SvaT_10.1100b
ṣuvadrāśyantaraṃ tathā SvaT_7.4b
ṣoḍaśa maṇicandrikāḥ SvaT_6.62d
ṣoḍaśaṃ rākṣasaṃ smṛtam SvaT_11.164b
ṣoḍaśāṅgulasammitām SvaT_5.29d
ṣoḍaśāntarhatā sā tu SvaT_2.50c
ṣoḍaśe cottamā smṛtā SvaT_10.997b
ṣoḍaśaiva sahasrāṇi SvaT_10.123c
sa udghāta iti prokto SvaT_7.302a
sa ekadhā sa bahudhā SvaT_10.869a
sa ekaḥ saṃvyavasthitaḥ SvaT_7.24d
sa eko bahudhā gataḥ SvaT_10.907b
sa eva ca punardvidhā SvaT_11.13b
sa eva cākṣaroccāro SvaT_5.60a
sa eva tu mahādevi SvaT_10.860a
sa eva pakṣadvitayaṃ SvaT_7.61c
sa eva mokṣaṃ vrajati SvaT_10.706c
sa eva homavinyāsaḥ SvaT_13.3c
sa evāpararūpeṇa SvaT_10.1206c
sa evāpararūpeṇa SvaT_11.12a
sa evāpararūpeṇa SvaT_11.314c
sa kathaṃ gṛhyate sūkṣma SvaT_6.12c
sakaniṣṭhāmanāmikām SvaT_14.4b
sakalavyāpikāṃ sūkṣmāṃ SvaT_2.160c
sakalavyāpi conmanam SvaT_3.23d
sakalaṃ niṣkalaṃ rūpaṃ SvaT_4.528c
sakalaṃ parikalpayet SvaT_2.84b
sakalaṃ bhairavaṃ nyasya SvaT_2.47a
sakalākalavarjitam SvaT_7.230d
sakalādyāni tattvāni SvaT_7.46a
sakalādyairvṛto devaḥ SvaT_10.1195c
sakalādyaiḥ samanvitaḥ SvaT_10.1193b
sakalāvadhi tajjñeyaṃ SvaT_5.15c
sakalīkaraṇatvena SvaT_4.230a
sakalīkaraṇaṃ kṛtvā SvaT_3.211c
sakalīkaraṇaṃ kṛtvā SvaT_4.1c
sakalīkaraṇaṃ kṛtvā SvaT_10.1273a
sakalīkaraṇaṃ tataḥ SvaT_4.493d
sakalīkaraṇaṃ tataḥ SvaT_7.292b
sakalīkaraṇaṃ tathā SvaT_3.9d
sakalīkaraṇaṃ bhavet SvaT_4.497b
sakalīkaraṇādikam SvaT_4.37b
sakalīkaraṇādikam SvaT_4.227b
sakalīkaraṇādikam SvaT_5.36b
sakalīkaraṇādikam SvaT_10.1272b
sakalīkaraṇādikā SvaT_4.53d
sakalīkaraṇe vidhim SvaT_3.131d
sakalīkaraṇe sthitān SvaT_4.229b
sakalīkṛtadehastu SvaT_2.22a
sakalīkṛtavigrahaḥ SvaT_3.145d
sakalīkṛtavigrahaḥ SvaT_9.19b
sakale japyamāne tu SvaT_6.18c
sakale niṣkale vāpi SvaT_4.145c
sakalo grahasaṃyukto SvaT_6.18a
sakalo niṣkalaḥ śūnyaḥ SvaT_10.1194a
sakalo mantravigrahaḥ SvaT_10.1200b
sakāraṃ ca kṣakāraṃ ca SvaT_9.88a
sa kālaḥ sarvalokānāṃ SvaT_7.74a
sa kālaḥ sāmyasaṃjñaśca SvaT_11.309a
sakiṅkiṇīnitambaiśca SvaT_10.111c
sa kiñjalkarajaḥ prabhaḥ SvaT_10.1224d
sakṛjjaptena puṣpeṇa SvaT_13.40c
sakṛjjaptvā tu mantravit SvaT_13.42d
sakṛt sampūjya mucyeta SvaT_3.37a
sakṛdāhutiyogena SvaT_4.229c
sakṛduktaṃ ca gṛhṇāti SvaT_12.94a
sakṛduccārayogena SvaT_2.239c
sakṛduccāralakṣaṇā SvaT_4.515b
sakṛduccārito devi SvaT_1.44a
sa kṣaṇāt stambhito bhavet SvaT_13.36b
sakhī sarvārthasādhikā SvaT_15.13d
saguṇaṃ paryupāsate SvaT_10.1036d
saguṇaḥ sakalo jñeyo SvaT_6.17c
saguṇādhāraparyanta- SvaT_11.296c
sa guruḥ śivatulyastu SvaT_4.481a
saṅkhyātāstu varānane SvaT_7.138d
saṅkhyāṃ teṣu vadāmyaham SvaT_7.137d
sa ca candrodayo devi SvaT_7.37c
sacaturviṃśati jñeyaṃ SvaT_4.199a
sa caretpraharadvayam SvaT_7.43b
sa careddhi sadā śubhe SvaT_7.40d
sa ca saptadaśo jñeyaḥ SvaT_4.285 c
sa ca sarveṣu bhūteṣu SvaT_4.310a
sa cāṅgī parikīrtitaḥ SvaT_10.388d
sa cādhaḥ kalayet sarvaṃ SvaT_11.310c
sa cānantyāya kalpate SvaT_12.109b
sacetanāni sarvāṇi SvaT_2.45c
sa caiva daśadhā jñeyo SvaT_11.9c
sa jalānnopaśāmyati SvaT_10.429b
sa jīva iti vikhyāto SvaT_12.106a
sa jīvetpraharadvayam SvaT_7.183d
saṭāvikaṭabhāsvarāḥ SvaT_10.595b
satataṃ paryupāsate SvaT_10.793b
satataṃ vidhipūrvakam SvaT_2.166b
satatābhyāsayogena SvaT_15.37a
sa tadaṅgī tyajettu tam SvaT_4.285 b
satī cāṣṭadaśe purā SvaT_10.997d
satīśānādviniḥsṛtā SvaT_10.1002d
sa tejastejasāṃ yoniḥ SvaT_10.869c
sattāmātrasvarūpakaḥ SvaT_4.388d
sattāmātraṃ paraṃ śāntaṃ SvaT_4.293c
sattāmātrāstu te sarve SvaT_11.236c
sattvaniṣṭho jagatpatiḥ SvaT_11.249b
sattvavadvīryasampannaṃ SvaT_1.14c
sattvasya copariṣṭāttu SvaT_10.1058a
sattvaṃ prakāśajanakaṃ SvaT_11.65a
sattvaṃ brahmā rajo viṣṇus SvaT_11.66a
sattvaṃ rajastamaścaiva SvaT_11.64c
sattvāḥ krīḍantyaśaṅkitāḥ SvaT_10.263b
sattvenādhiṣṭhitā devā SvaT_11.167c
satpathaṃ tu parityajya SvaT_10.1140a
satyalokaḥ samākhyāto SvaT_10.524a
satyaloko 'pi suvrate SvaT_11.241d
satyalokordhvataḥ priye SvaT_10.533d
satyavādidṛḍhavratam SvaT_1.14b
satyaśaucavivarjitaḥ SvaT_1.17d
satyaṃ kṣāntirahiṃsā ca SvaT_10.59c
satyaṃ ca mañcakaṃ tasya SvaT_10.498a
satyaṃ śaucaṃ ca dānaṃ ca SvaT_12.44c
satyena ca damena ca SvaT_10.1037b
satsvanyeṣvapi bhāgeṣu tv SvaT_10.823c
sadā cānugrahe sthitaḥ SvaT_10.369d
sadāpuṣpaphalānvitaiḥ SvaT_10.103b
sadāpramudikā caiva SvaT_10.1072a
sadāpramuditaṃ tathā SvaT_11.146d
sadā bhāvyaṃ varānane SvaT_2.142d
sadāśivatanau nyaset SvaT_4.487d
sadāśivatanau sthitvā SvaT_4.165c
sadāśivapadātmikā SvaT_4.481d
sadāśivamathāvāhya SvaT_4.204a
sadāśivaśivau tathā SvaT_5.11d
sadāśivaṃ cottare 'tha SvaT_2.221a
sadāśivaṃ hakāreṇety SvaT_5.39a
sadāśivaḥ śivāddevi SvaT_11.53c
sadāśivaḥ sa vijñeyaḥ SvaT_12.149c
sadāśivāntagāḥ sarvāḥ SvaT_2.244c
sadāśivāntamadhvānaṃ SvaT_4.213c
sadāśivo 'pi jānāti SvaT_3.39c
sadāśivo 'ṣṭabhedena SvaT_12.147a
sadevāsuramānuṣe SvaT_10.537d
sadya eva varānane SvaT_7.203b
sadyaḥ sūtakaśuddhaye SvaT_2.217b
sadyena kalpayeddevi SvaT_1.53a
sadyojātakalāstvevam SvaT_1.59a
sadyojātastathā jhiṇṭhi SvaT_10.1059a
sadyojātastu ṛgvedo SvaT_11.42a
sadyojātastu vai brahmā SvaT_11.40c
sadyojātaṃ ca vāmaṃ ca SvaT_3.16a
sadyojātādvinirgatam SvaT_11.43d
sadyonirvāṇadā dīkṣā SvaT_4.148c
sadyo mṛtyurbhavettasya SvaT_7.184a
sadhūmo 'gnirivāsau vai SvaT_10.932a
sanakaścasanandaśca SvaT_10.521a
sanatkumāragautamav SvaT_10.1075a
sanatkumāraḥ sanandanaḥ SvaT_10.521b
sa nityo vyāpako 'vyayaḥ SvaT_11.312d
santānaḥ śarva eva ca SvaT_10.1199b
santāpaṃ krodhane vindyāc SvaT_1.22a
sandaṃśaḥ vajrakāyaśca SvaT_10.37a
sandhyākarma varānane SvaT_5.50d
sandhyākālaḥ prakīrtitaḥ SvaT_11.226d
sandhyā koṭitrayaṃ caiva SvaT_11.228c
sandhyādvayasya mānaṃ tu SvaT_11.211a
sandhyāmānamidaṃ smṛtam SvaT_11.212d
sandhyāmānavihīnaṃ tu SvaT_11.220a
sandhyā rātrī ca vikhyātā SvaT_10.312a
sandhyāruṇasamacchāyaṃ SvaT_10.904c
sandhyāruṇasamacchāyo SvaT_10.938c
sandhyāruṇasamadyutiḥ SvaT_10.931d
sandhyāruṇasamaprabham SvaT_10.936b
sandhyāruṇasamaprābhāḥ SvaT_10.937b
sandhyāvṛta ivāṃśumān SvaT_10.781d
sannidhānasya hetave SvaT_3.173d
sannidhānaṃ tathaiva ca SvaT_2.167b
sannidhānaṃ sadā tubhyam SvaT_3.88a
sannidhānāya pāśānām SvaT_3.184a
sannidhānāhutīstisraḥ SvaT_3.168a
sa pañcapraṇavātmakaḥ SvaT_6.29b
sapatnīkaḥ sanandanaḥ SvaT_10.488b
saparāśaragālavaḥ SvaT_10.1076d
saparvatavanākīrṇāṃ SvaT_12.84a
saparvatavanodyāna- SvaT_11.277a
saptakṛtvo 'stramantreṇa SvaT_3.65c
sapta koṭayastu mantrāṇāṃ SvaT_15.26c
sapta koṭīstu mantrāṇāṃ SvaT_11.55a
saptakoṭyastadūrdhvaṃ vai SvaT_10.547a
saptacchadaṃ sthāvarāṇāṃ SvaT_10.383a
saptajaptāṃ catuṣpathe SvaT_13.35b
sapta tattvāni bhuvana- SvaT_4.172a
sapta dyutimatā putrāḥ SvaT_10.308c
sapta dvīpāni pārvati SvaT_10.284d
saptadvīpeṣu ye śeṣā SvaT_10.277a
saptadhā saptadhā caiva SvaT_10.880a
saptadhā saptadhā so 'pi SvaT_10.907a
sapta pākamakhāḥ kramāt SvaT_10.399d
saptapātālanāyakaḥ SvaT_11.21b
saptapātālavāsinaḥ SvaT_10.115d
sapta putrā niveśitāḥ SvaT_10.297d
saptabhāgīkṛtaṃ tattu SvaT_5.20a
saptabhiḥ sapta varṣāṇi SvaT_7.178a
saptama tattvaviṣuvat SvaT_4.318a
saptamastu vidhīyate SvaT_4.298d
saptamaṃ tātvvamucyate SvaT_4.331d
saptamaṃ tu tato vrajet SvaT_4.309b
saptame tu praśāntaṃ vai SvaT_4.324a
saptame tu layaṃ kuru SvaT_4.291d
saptame vyomagaṅgā tu SvaT_10.473c
saptayāmapravāheṇa SvaT_7.180a
saptarātraprayogeṇa SvaT_9.75a
saptarātreṇa deveśi SvaT_6.93c
saptalokanivāsibhiḥ SvaT_11.278d
saptalokavyavasthitāḥ SvaT_1.36d
saptalokaṃ sabrahmāṇḍaṃ SvaT_9.43c
saptalokāntagocaram SvaT_11.233b
saptalokeṣu ye rudrā SvaT_10.615a
saptavārānvarārohe SvaT_2.5a
saptavārābhimantritam SvaT_3.54b
saptavārāstramantreṇa SvaT_2.202a
saptavārāṃstu mantrayet SvaT_2.8d
saptaviṃśatibhiḥ kuryād SvaT_2.150c
saptaviṃśatireva ca SvaT_4.172b
saptaṣaṣṭistu lakṣāṇi SvaT_11.221c
saptasaṅkhyāstadīśvarāḥ SvaT_10.1150d
saptasāgaramānaṃ tu SvaT_10.342a
sapta sīmantaparvatāḥ SvaT_10.299d
saptasvaratanuḥ śubhā SvaT_10.837b
saptasvarapratiṣṭhāni SvaT_12.21a
saptasvarapramukhyaiśca SvaT_10.591c
saptasvarāstrayo grāmā SvaT_12.16c
saptānāṃ sapta tu kramāt SvaT_10.310b
saptābhimantritaṃ kṛtvā SvaT_2.26c
saptāśvāśca svarāḥ sapta SvaT_10.497a
saptāhādvaśamāyāti SvaT_6.82a
saptāhādvaśamāyāti SvaT_9.70c
saptaitāni tu dṛṣṭāni SvaT_10.392a
saptaitāstu saridvarāḥ SvaT_10.300d
saptaitāḥ saritaḥ srutāḥ SvaT_10.306b
saptaite tu kulādrayaḥ SvaT_10.305b
saptaite pāvanāḥ priye SvaT_10.402b
saptaiva saṃsthitāstatra SvaT_10.176a
saprasvaravibhūṣitā SvaT_10.152b
sa priye 'ṣṭādaśaḥ prabhuḥ SvaT_4.329d
sabāhyābhyantaraṃ kṛtvā SvaT_2.155a
sabāhyābhyantaraṃ chādyaṃ SvaT_2.188c
sabāhyābhyantaraṃ nyāsaṃ SvaT_4.58c
sabāhyābhyantaraṃ punaḥ SvaT_3.141d
sabāhyābhyantaraṃ priye SvaT_4.376d
sabāhyābhyantaraṃ sthitaḥ SvaT_11.33b
sabāhyābhyantaraṃ sthitāḥ SvaT_3.154b
sabāhyābhyantaraṃ smaret SvaT_4.449d
sabāhyābhyantareṇaiva SvaT_7.292a
sabījā kīrtitā priye SvaT_4.88d
sabījā sā tuvijñeyā SvaT_4.90c
sa buddhau sā ca gahane SvaT_11.286c
sa bhavetkālarūpī vai SvaT_7.210c
sabhāmaṇḍalanirbharaiḥ SvaT_10.582b
sabhāyā brahmaṇo 'dhastāt SvaT_10.131a
samakālamṛtutvena SvaT_4.108c
samakālamṛtutvena SvaT_4.174a
samadhātoḥ svabhāvataḥ SvaT_7.170b
samadhiṣṭhāya saṃsthitaḥ SvaT_11.19b
samadhiṣṭhitavigrahaḥ SvaT_7.6d
samanadhyānayogena SvaT_4.276c
samanā unmanā caiva SvaT_11.29a
samanā ca tataḥ param SvaT_4.431d
samanā conmanā cordhvam SvaT_4.355c
samanā conmanā tataḥ SvaT_4.348b
samanātmā ca niṣkalaḥ SvaT_6.26b
samanātmā tathonmanā SvaT_7.233d
samanā tvadhvamūrdhani SvaT_10.1265d
samanā nāma yā śaktiḥ SvaT_10.1260a
samanā nāma sā jñeyā SvaT_10.1256c
samanāniṣkalātmanoḥ SvaT_6.38b
samanāntaścarā tu sā SvaT_4.406b
samanāntaṃ varārohe SvaT_4.432a
samanānte tu taṃ tyajet SvaT_4.286b
samanāmunmanāṃ coktāṃ SvaT_12.161c
samanāyāṃ ca pañcamam SvaT_4.290b
samanāyāṃ tato hyātmā SvaT_5.67a
samanāyāṃ tu ṣaṣṭhakam SvaT_4.298b
samanāyāṃ manastyajet SvaT_4.387b
samanāvadhiparyantaḥ SvaT_7.229c
samanā śūnyameva ca SvaT_6.44b
samanāsthā varānane SvaT_6.48b
samanāṃ unmanāṃ tyaktvā SvaT_4.267a
samanimnonnatāścaiva SvaT_12.11c
samanaikādaśī smṛtā SvaT_4.256b
samanonmana eva ca SvaT_11.15b
sa manobuddhyahaṅkāra- SvaT_7.6a
samantāttu varānane SvaT_10.121b
samantātparimaṇḍalam SvaT_10.711d
samantātparimaṇḍalam SvaT_10.790d
samantātparimaṇḍalam SvaT_10.905b
samantātparimaṇḍalam SvaT_10.908d
samantātparimaṇḍalam SvaT_10.911d
samantātparimaṇḍalam SvaT_10.916b
samantātparimaṇḍalam SvaT_10.931b
samantātparimaṇḍalam SvaT_10.947b
samantātparimaṇḍalā SvaT_10.474d
samantātparimaṇḍalā SvaT_10.486d
samantātparivāritam SvaT_10.744d
samantātparivāritam SvaT_10.1244b
samantātparivāritaḥ SvaT_10.117b
samantātparivāritāḥ SvaT_10.1120d
samantātparyavasthitāḥ SvaT_10.1018b
samantātsamalaṅkṛtam SvaT_10.804d
samantātsamalaṃkṛtam SvaT_10.663b
samantātsaṃvicintayet SvaT_7.222b
samantādupaśobhitaḥ SvaT_10.1250b
samantādupaśobhitaḥ SvaT_10.1252b
samantādvyāpnuyādyasmād SvaT_4.307c
sa mantraḥ siddhyate tasya SvaT_8.13c
sa mantraḥ siddhyate tasya SvaT_8.15a
samantrī sapurohitaḥ SvaT_2.285d
samapādaṃ stabdhakāyaṃ SvaT_3.122c
samapādo vyavasthitaḥ SvaT_4.420b
samayadivivarjitā SvaT_4.88b
samayācārapāśaṃ tu SvaT_4.147c
samayācārapāśaṃ hi SvaT_4.146c
samayācārayuktasya SvaT_6.1a
samayācārayuktasya SvaT_15.33a
samayācārasaṃyutā SvaT_4.89b
samayān pālayannityam SvaT_5.52a
samayānpāhi yatnataḥ SvaT_4.504d
samayān śrāvayetpaścāt SvaT_5.43c
samayānsādhanāni ca SvaT_1.10d
samayāvaraṇaṃ cordhve SvaT_10.1183a
samayinastu varānane SvaT_4.541d
samayī kāntadehastu SvaT_15.3a
samayī saṃskṛto hyevaṃ SvaT_4.78a
samavāyastu yo bhavet SvaT_10.16b
samastādhvapadātītaḥ SvaT_4.389a
samastāstārayiṣyati SvaT_4.418b
samaḥ śatrau ca mitre ca SvaT_7.244a
samādhau jāgradeva vā SvaT_3.214d
samānaḥ samatāṃ nayet SvaT_7.308d
samānena nirodhayet SvaT_4.300b
samānena samākṛṣṭā SvaT_4.301a
samālikhya mahādevi SvaT_5.22a
samālokya varānane SvaT_11.58b
samāvṛto rudraśataiḥ SvaT_10.657c
samāsāt kathayiṣyāmi SvaT_5.2a
samāsāt kathitaṃ tava SvaT_11.79b
samāsātkathitāstava SvaT_10.891d
samāsāttava bhairavi SvaT_14.8d
samāsāttava suvrate SvaT_11.218d
samāsāt parameśvari SvaT_11.147b
samāsātparikīrtitam SvaT_10.76d
samāsātparikīrtitāḥ SvaT_10.312b
samāsātparikīrtitāḥ SvaT_10.633b
samāsātsurasattama SvaT_10.172d
samāsānna tu vistarāt SvaT_9.12b
samāsena kṛśodari SvaT_10.622d
samāsena prakīrtitam SvaT_10.888b
samāsena mayānaghe SvaT_10.1279d
samāsena varānane SvaT_10.83b
samāsena varānane SvaT_10.1119d
samidho dantakāṣṭhaṃ ca SvaT_3.43c
samīkaraṇamastreṇa SvaT_3.63c
samīkaraṇameva ca SvaT_2.185b
samīkṣyakāritā nityaṃ SvaT_10.64a
samuddhūlyaṃ yathākramam SvaT_2.19d
samudragasarittīre SvaT_13.4c
samudrasya ca pūrvataḥ SvaT_10.216b
samudrasyāpareṇa tu SvaT_10.219b
samudrā dvīpasaṃsthitāḥ SvaT_10.287d
samudrāṣṭakaṃ ca deveśi SvaT_10.797a
samudrāṃstava suvrate SvaT_10.285b
samudrāḥ sapta kīrtitāḥ SvaT_10.286b
samaistu saṃhatairekaṃ SvaT_2.151a
sampātastena kīrtitaḥ SvaT_3.155b
sampātaṃ mantrasaṃhitām SvaT_3.111d
sampātaṃ sarvamantraistu SvaT_3.152c
sampātaḥ śivacoditaḥ SvaT_3.153d
sampīḍitakarasampuṭavihvalavaktraṃ karāntare dhyātvā SvaT_13.25/b
sampuṭya hṛdayena tu SvaT_3.172b
sampūjya sthāpayettataḥ SvaT_3.61b
sampūjyāvaraṇasthitim SvaT_3.60b
sampūrya sarvataśchannaṃ SvaT_3.73c
sampradāyaḥ prakāśitaḥ SvaT_5.85b
samprasārya pradeśinīm SvaT_14.8b
samprokṣya ca śivāmbhobhir SvaT_3.78a
samprokṣya tvavaguṇṭhayet SvaT_3.91d
sambhavenna kadācana SvaT_3.29b
sammataṃ samayaṃ viduḥ SvaT_15.19d
samyag dīkṣāphalaṃ labhet SvaT_3.32b
sa yāti paramāṃllokān SvaT_10.70a
sarasvatyā ca saṃstutaḥ SvaT_10.591d
sarahasyamudāhṛtam SvaT_2.144d
sarīsṛpādyā vijñeyāḥ SvaT_11.171a
sa rudraḥ parikīrtitaḥ SvaT_11.51b
sarobhirmānasairdivyair SvaT_10.801c
sarpakaṅkaṇanūpuram SvaT_9.5d
sarpakuṇḍalabhūṣitam SvaT_9.5b
sarpagonāsamaṇḍitam SvaT_2.89d
sarpamekhalamaṇḍitam SvaT_9.6b
sarpavisrambhagāmī syān SvaT_8.6a
sarpahārakṛtāṭopaṃ SvaT_9.5c
sarpāṇāṃ vāsukiṃ tathā SvaT_10.383b
sarpairlalallambamānaiḥ SvaT_9.96a
sarvakarmaṇi santyajet SvaT_12.145d
sarvakarmāṇi kārayet SvaT_5.86b
sarvakāmaguṇodayam SvaT_10.1245b
sarvakāmaprado homas SvaT_2.280a
sarvakāmaphalapradam SvaT_2.97b
sarvakāmaphalapradam SvaT_2.152d
sarvakāmaphalapradam SvaT_10.230b
sarvakāmaphalapradāḥ SvaT_3.25b
sarvakāmaphalodayāḥ SvaT_10.492b
sarvakāmasamanvitam SvaT_10.97b
sarvakāmasamanvitam SvaT_10.663d
sarvakāmasamṛddhāśca SvaT_10.320a
sarvakāmasamopetā SvaT_10.539c
sarvakāmasukhodayāḥ SvaT_10.314b
sarvakāmasusaṃpūrṇaḥ SvaT_7.321a
sarvakāmārthasādhakaḥ SvaT_1.73b
sarvakāmārthasādhikām SvaT_1.28d
sarvakāmaiḥ sametāni SvaT_10.99c
sarvakāraṇakāraṇam SvaT_4.217d
sarvakāraṇakāraṇam SvaT_10.1259d
sarvakāraṇamadhyakṣaḥ SvaT_10.1200c
sarvakāraṇavarjitaḥ SvaT_11.33d
sarvakālaṃ tu kālasya SvaT_4.286c
sarvakālairna bādhyate SvaT_7.226d
sarvakilviṣanāśanam SvaT_2.76b
sarvagastu bhavediha SvaT_4.251b
sarvajantunibandhakam SvaT_12.52b
sarvajantuvimohinī SvaT_10.1138d
sarvajñatvaṃ ca jāyate SvaT_7.330b
sarvajñatvaṃ pravartate SvaT_7.209b
sarvajñatvāvabodhena SvaT_4.406a
sarvajñaṃ ca tamevāhur SvaT_11.69a
sarvajñaṃ sarvagaṃ śāntaṃ SvaT_11.193c
sarvajñaṃ sarvatomukham SvaT_11.123d
sarvajñaḥ kāmarūpavān SvaT_12.137d
sarvajñaḥ parameśvaraḥ SvaT_10.1248b
sarvajñaḥ paritṛptaśca SvaT_7.255a
sarvajñaḥ sarvakartā ca SvaT_10.1128a
sarvajñaḥ sarvakartā ca SvaT_11.314a
sarvajñā devapūjitā SvaT_10.851b
sarvajñānadharī sā tu SvaT_10.851a
sarvajñānapadātītaṃ SvaT_11.195a
sarvajñānamayī ca dhūḥ SvaT_10.496d
sarvajñānugatāḥ sarvāḥ SvaT_10.1147c
sarvajñāmoghaśaktayaḥ SvaT_10.1212d
sarvajñāyetyapaścimam SvaT_4.447b
sarvajñāśconmane pade SvaT_6.48d
sarvajñāḥ sarvakāmadā SvaT_10.1165d
sarvajñāḥ sarvagāścaiva SvaT_10.1063c
sarvajñāḥ sarvadeśvarāḥ SvaT_10.1188b
sarvajñe parame tattve SvaT_10.1279a
sarvajño vai bhava svāhā SvaT_4.445a
sarvajñyādiguṇā ye 'rthā SvaT_4.435a
sarvatattvasamanvitaḥ SvaT_7.228d
sarvatattvādhvavarjitam SvaT_4.407d
sarvatattvāni bhūtāni SvaT_7.245c
sarvatattvālayālayam SvaT_11.276d
sarvatattveṣu dṛśyate SvaT_11.198b
sarvatattvaistathā devaiḥ SvaT_7.6c
sarvatarkāgamātītaṃ SvaT_11.193a
sarvataḥ parimaṇḍalam SvaT_10.789d
sarvataḥ parimaṇḍalam SvaT_10.898b
sarvataḥ śarva uccaret SvaT_1.42b
sarvataḥ śarva sarvebhyo SvaT_1.62a
sarvataḥ samupasthitāḥ SvaT_10.989b
sarvataḥ sarvadā sthitāḥ SvaT_10.1147b
sarvato dīptimudvahat SvaT_10.856b
sarvato raśmimaṇḍalam SvaT_10.926d
sarvatra śraddadhānatvam SvaT_10.63a
sarvatrādhvani saṃsthitaḥ SvaT_4.484d
sarvathaiva sadā smaret SvaT_7.245b
sarvadastu guruḥ smṛtaḥ SvaT_15.2b
sarvadā ca tathā varā SvaT_9.27b
sarvadā sarvamadhvani SvaT_10.1205b
sarvadevamayaṃ śubham SvaT_2.59d
sarvadevarataḥ śānto SvaT_8.5a
sarvadevasamanvitaḥ SvaT_10.496b
sarvadaiva varānane SvaT_4.505d
sarvadoṣavinirmuktaṃ SvaT_3.72a
sarvadvandvavivarjitaḥ SvaT_7.321b
sarvadvārāṇi rodhayet SvaT_4.362d
sarvadhātumayī citrā SvaT_10.156c
sarvanāḍīsamanvitā SvaT_3.166b
sarvanāḍīḥ pravāhayan SvaT_7.23b
sarvapāpapraṇāśinī SvaT_10.487d
sarvabījaprarohakam SvaT_6.30b
sarvabhāvasamanvitam SvaT_10.1026b
sarvabhūtaguṇādhāraṃ SvaT_11.276c
sarvabhūtadamanaśca SvaT_10.1118a
sarvabhūtadamanīṃ ca SvaT_2.70c
sarvabhūteṣvathādarāt SvaT_3.206d
sarvabhūteṣvapātakī SvaT_10.70d
sarvabhūteṣvavasthitaḥ SvaT_7.208b
sarvabhūteṣvavasthitaḥ SvaT_11.8b
sarvabhogagaṇopetā SvaT_10.126a
sarvamantrairalaṃkṛtam SvaT_3.27b
sarvamīśvarakāraṇam SvaT_12.145b
sarvametatsamākhyātam SvaT_7.331a
sarvametadyathākramam SvaT_1.53b
sarvametanna jānati SvaT_11.95a
sarvameva pravartate SvaT_7.109b
sarvameva vicintayet SvaT_7.224d
sarvayoniṣu dehāste SvaT_4.118c
sarvaratnamayāni ca SvaT_10.687d
sarvaratnamayī divyā SvaT_10.717a
sarvaratnamayī bhūmir SvaT_10.225a
sarvaratnavicitrāḍhyair SvaT_10.579a
sarvaratnasamanvitaḥ SvaT_10.323d
sarvaratnasamujjvalā SvaT_10.539d
sarvaratnasamujjvalāḥ SvaT_10.167b
sarvaratnasamujjvalaiḥ SvaT_10.102b
sarvaratnasamopeto SvaT_10.331c
sarvaratnasuśobhāḍhyā SvaT_10.125c
sarvarūpaśca śāntaśca SvaT_10.780a
sarvartukusumojjvalaiḥ SvaT_10.549b
sarvartukusumopetaṃ SvaT_10.128a
sarvalakṣaṇasampannaḥ SvaT_10.1148a
sarvalakṣaṇasaṃpannāḥ SvaT_10.1166c
sarvalakṣaṇasaṃpannaiḥ SvaT_10.1209c
sarvalakṣaṇasaṃpūrṇaḥ SvaT_10.597a
sarvalakṣaṇasaṃpūrṇaḥ SvaT_10.1156a
sarvalakṣaṇasaṃpūrṇā SvaT_10.606a
sarvalakṣaṇasaṃpūrṇāṃ SvaT_2.194a
sarvalakṣaṇasaṃyutām SvaT_3.68d
sarvalakṣaṇasaṃyutaiḥ SvaT_10.106b
sarvavajranibhaṃ mahat SvaT_10.742d
sarvavajramayaṃ divyaṃ SvaT_10.789a
sarvavajramayaṃ mahat SvaT_10.752d
sarvavajramaye divye SvaT_10.715c
sarvavajramaye pīṭhe SvaT_10.863c
sarvavidyātmakaḥ smṛtaḥ SvaT_11.43b
sarvavidyādharāṇāṃ tu SvaT_10.149c
sarvavidyābhavodbhavā SvaT_10.1142d
sarvavidyāsamāsritā SvaT_10.1158b
sarvavedamayaṃ priye SvaT_15.32b
sarvavyāpinirañjanam SvaT_2.98d
sarvavyāpī tataḥ punaḥ SvaT_5.67d
sarvavyāpī śivo 'vyayaḥ SvaT_5.71d
sarvaśaktyātmakaṃ hyekaṃ SvaT_11.194a
sarvaśalyavivarjite SvaT_6.2b
sarvasandhau tathaiva ca SvaT_7.303d
sarvasaṃpatkaraṃ śrīmac- SvaT_10.589c
sarvasaṃbhārakaiḥ kramāt SvaT_4.459d
sarvasiddhikarī smṛtā SvaT_7.300d
sarvasiddhipradā madhye SvaT_2.267a
sarvasiddhiphalapradāḥ SvaT_8.12b
sarvasiddhiphalodayā SvaT_2.142b
sarvasiddhairadhiṣṭhitāḥ SvaT_10.468d
sarvasṛṣṭiprakāśikā SvaT_1.66d
sarvasaukhyapradātā ca SvaT_10.604c
sarvasya jagataḥ śubhā SvaT_10.839d
sarvahomeśvaraḥ paraḥ SvaT_10.867d
sarvaṃ kālaṃ tyajetprāṇe SvaT_4.281c
sarvaṃ carati vāṅmayam SvaT_4.282d
sarvaṃ jānāti madhyataḥ SvaT_7.214d
sarvaṃ tattveṣu boddhavyaṃ SvaT_11.198a
sarvaṃ tanmayatāṃ vrajet SvaT_4.307b
sarvaṃ tenaiva kartavyam SvaT_9.23a
sarvaṃ mithyeti bhāṣate SvaT_12.60b
sarvaṃ varṣati tatpunaḥ SvaT_7.103b
sarvaṃ vyāpya vyavasthitam SvaT_4.294d
sarvaṃ vyāpya vyavasthitam SvaT_6.38d
sarvaṃ vyāpya vyavasthitam SvaT_6.42d
sarvaṃ vyāpya vyavasthitaḥ SvaT_6.27b
sarvaṃ vyāpya vyavasthitaḥ SvaT_11.48b
sarvaṃ vyāpya vyavasthitaḥ SvaT_11.50d
sarvaṃ śaktimayaṃ tatra SvaT_4.306c
sarvaṃ śivamayaṃ yataḥ SvaT_4.313d
sarvaṃ śivamayaṃ smaret SvaT_7.244d
sarvaṃ samarasībhavet SvaT_4.306d
sarvaṃ siddhyatyanāyāsān SvaT_9.45c
sarvaṃ hastendriye sthitam SvaT_12.11b
sarvāṅgeṣu yathākramam SvaT_1.59d
sarvāṇi śuddhimāyānti SvaT_10.10c
sarvāṇyadhvagatāni tu SvaT_4.485b
sarvātiśayanirmuktam SvaT_11.194c
sarvātiśayanirmuktaḥ SvaT_11.33c
sarvātītaṃ paraṃ tattvaṃ SvaT_6.42c
sarvātītaḥ paraḥ śivaḥ SvaT_7.152b
sarvātmanā tu te tasminn SvaT_10.1034a
sarvātmā tu brahmaśiro SvaT_1.64c
sarvādityāśca dīpakāḥ SvaT_10.592d
sarvādhvasamatītaśca SvaT_11.89c
sarvādhvāno yato devi SvaT_7.251a
sarvādhvāno viniṣkrāntaṃ SvaT_11.74c
sarvādhvopādhivarjitā SvaT_4.391b
sarvādhvopādhivarjitā SvaT_7.241d
sarvānandamanoharā SvaT_10.810d
sarvānugrahakartā ca SvaT_10.1249a
sarvānugrahakṛdvaraḥ SvaT_10.1008d
sarvān kāmānavāpnoti SvaT_1.37a
sarvāntaḥ sarvatomukham SvaT_7.231b
sarvāpekṣāvivarjitaḥ SvaT_7.249d
sarvābharaṇacitrāṅgī SvaT_10.988c
sarvābharaṇabhūṣitaḥ SvaT_10.597b
sarvābharaṇabhūṣitaḥ SvaT_10.1156b
sarvābharaṇabhūṣitā SvaT_10.606b
sarvābharaṇabhūṣitā SvaT_10.1023b
sarvābharaṇabhūṣitā SvaT_10.1025b
sarvābharaṇabhūṣitāḥ SvaT_10.1147d
sarvābharaṇabhūṣitāḥ SvaT_10.1166d
sarvābharaṇabhūṣitāḥ SvaT_10.1188d
sarvābharaṇabhūṣitaiḥ SvaT_10.1209d
sarvābharaṇasaṃyuktaiḥ SvaT_10.110a
sarvāyudhadharastathā SvaT_10.599b
sarvārambhavinirmuktaḥ SvaT_11.121a
sarvārambhavivarjitaḥ SvaT_7.242d
sarvālaṃkārabhūṣitā SvaT_10.987d
sarvāvayavabhūṣitam SvaT_1.13b
sarvāvayavabhūṣitām SvaT_2.194b
sarvāvasthāgataścaiva SvaT_3.36c
sarvāvasthāgatasya tu SvaT_4.312d
sarvāvasthāvivarjitam SvaT_4.292b
sarvāsāmeva nāḍīnāṃ SvaT_4.321a
sarvāsāṃ tu vidhirhyeṣa SvaT_9.30a
sarvāstāḥ saṃbhṛtāḥ priye SvaT_10.166d
sarvāḥ pāpaharāḥ priye SvaT_10.306d
sarve kuṅkumasaṃkāśāḥ SvaT_10.1041c
sarve jaṭādharāḥ proktā SvaT_4.541a
sarve te ca vyavasthitāḥ SvaT_7.46d
sarve te na śubhā devi SvaT_1.27c
sarve te mūlamantreṇa SvaT_4.187c
sarve te samadharmāṇaḥ SvaT_4.540c
sarve te sukhinastatra SvaT_10.325a
sarve devā varānane SvaT_8.11d
sarvendriyamanotītas tv SvaT_4.277c
sarvebhyaḥ padamanyacca SvaT_1.42c
sarveṣāmeva mantrāṇāṃ SvaT_2.175a
sarveṣāmeva vādinām SvaT_10.666b
sarveṣāṃ kāraṇānāṃ ca SvaT_10.1257c
sarveṣāṃ tu pradāpayet SvaT_2.181b
sarveṣāṃ nāyakaḥ smṛtaḥ SvaT_10.617b
sarveṣāṃ parataḥ sthitam SvaT_4.333b
sarveṣāṃ prakriyāṇḍānāṃ SvaT_11.32c
sarveṣāṃ bhuvanāni tu SvaT_10.1064b
sarveṣāṃ bhūtasaṃghānāṃ SvaT_2.16c
sarveṣāṃ vyāpakaḥ smṛtaḥ SvaT_11.7d
sarveṣūdayakārakāḥ SvaT_7.47b
sarveṣvantargataḥ smṛtaḥ SvaT_8.25d
sarveṣvāvaraṇeṣvevaṃ SvaT_3.24c
sarve sarvagatā mantrāḥ SvaT_10.1165c
sarve sarvaguṇopetāḥ SvaT_10.1188a
sarvaiśvaryaguṇāvāptir SvaT_7.212a
sarvaiśvaryasamanvitam SvaT_10.128d
sarvaiśvaryasamanvitam SvaT_10.830b
sarvaiśvaryasamanvitāḥ SvaT_10.297b
sarvaiśvaryasamanvitāḥ SvaT_10.1148b
sarvaiśvaryasukhāvaham SvaT_10.609b
sarvaiśvaryasusampūrṇāś SvaT_10.1167a
sarvaiśvaryasusaṃpūrṇāḥ SvaT_10.167a
sarvaiśvaryasvarūpāḍhyaiḥ SvaT_10.106a
sarvo 'dhvā varṇitaḥ priye SvaT_11.31d
sarvopādhivinirmuktam SvaT_4.278c
savanastatra nāyakaḥ SvaT_10.321d
savanaḥ puṣkare tathā SvaT_10.289d
savanaḥ satra eva ca SvaT_10.276b
sa vaśyo bhavati kṣipraṃ SvaT_6.85a
savāsā vā digambaraḥ SvaT_3.2d
saviturdakṣiṇāyanam SvaT_10.336d
savitraṃśaśca tejasvī SvaT_8.10a
sa vai nāśayate vṛkṣān SvaT_10.427c
sa vai prerayate bhūyas tv SvaT_10.1261c
sa vai śivāgniḥ paṭhitaḥ SvaT_10.867c
savyenaiva virecayet SvaT_7.294d
saśaboccārayogena SvaT_4.211a
saśabdaścābhicāre 'sau SvaT_2.145c
sa śabdastāluke devi SvaT_5.75a
saśabdaḥ sa udāhṛtaḥ SvaT_2.147b
sa śivaḥ parigīyate SvaT_11.52d
saśūlodbandhabhīṣaṇaiḥ SvaT_2.177d
sa sāttvikastu vijñeyaḥ SvaT_12.68a
sa sṛjetsaṃharejjagat SvaT_7.207d
sa svacchandapade yuktaḥ SvaT_7.260c
sasvaraṃ hyakṣaroccāraṃ SvaT_5.56a
sahajaṃ taṃ vijānata SvaT_8.2d
saha tenaiva līyate SvaT_11.285b
sahadevādibhirgaṇaiḥ SvaT_3.74b
sahastrānekadhā bhavet SvaT_7.100b
sahasradalasammitam SvaT_10.1153b
sahasradvayavistṛtam SvaT_10.22b
sahasradvayavistṛtāḥ SvaT_10.202d
sahasradhārā saptadaśe SvaT_10.997c
sahasranavakotsedham SvaT_10.98a
sahasranavatiḥ smṛtau SvaT_10.201d
sahasraparisaṃkhyayā SvaT_10.98d
sahasrabāhucaraṇaḥ SvaT_10.1008a
sahasrabhūmikābhiśca SvaT_10.548a
sahasramucchritaṃ tasya SvaT_10.22c
sahasrayojanāyāmaṃ SvaT_10.189c
sahasravadanekṣaṇaḥ SvaT_10.1008b
sahasraviṃśatirjñeyaṃ SvaT_11.222a
sahasraśṛṅgāvartāni SvaT_10.691c
sahasraṃ tasya vistṛtiḥ SvaT_10.206b
sahasraṃ daśaguṇitam SvaT_11.259c
sahasraṃ parikīrtitam SvaT_10.251b
sahasraṃ parikīrtitam SvaT_11.259b
sahasraṃ vā śataṃ vāpi SvaT_4.502c
sahasraṃ ṣaṭśatādhikam SvaT_7.138b
sahasrāṇi caturdaśa SvaT_10.131b
sahasrāṇi ca viṃśatiḥ SvaT_11.213d
sahasrāṇi tathaiva ca SvaT_11.229b
sahasrāṇi tu catvāri SvaT_7.129c
sahasrāṇi tu ṣoḍaśa SvaT_10.1112b
sahasrāṇyaṣṭaviṃśatiḥ SvaT_11.215b
sahasrāṇyekaviṃśatiḥ SvaT_7.54d
sahasrādityakāntimat SvaT_10.1006b
sahasrādityasaṃkāśaṃ SvaT_10.911a
sahasrāśītireva tu SvaT_10.202b
sahasreṇa śatena vā SvaT_3.100b
sahasreṇa śatena vā SvaT_3.197b
sahasreṇaiva varṣāṇāṃ SvaT_11.210c
sahasraistu yathākramam SvaT_11.209d
sahasraiḥ pañcadaśabhiḥ SvaT_10.780c
sahaṃso binduśaktisthaḥ SvaT_7.110a
sahāyaiḥ parivarjitaḥ SvaT_13.4d
sahāyaiḥ sahito vīra SvaT_3.212a
saṃkalpaḥ kramato jñānam SvaT_4.394c
saṃkalpe ca vikalpe ca SvaT_12.31a
saṃkalpya kalpanālakṣyaṃ SvaT_7.294a
saṃkalpya ca yathānyāyaṃ SvaT_3.15c
saṃkrametkarkaṭe priye SvaT_7.112d
saṃkramenmithune punaḥ SvaT_7.97d
saṃkrāntayo dvādaśātra SvaT_7.128a
saṃkrāntipañcakaṃ prāṇo SvaT_7.189c
saṃkrāntirmakare sthitā SvaT_7.93d
saṃkrāntirmithune smṛtā SvaT_7.98b
saṃkrāntīśca trayodaśa SvaT_7.193d
saṃkrāntyaṣṭakavāhena SvaT_7.192a
saṃkrāntyā viṣuvaddvayam SvaT_7.160d
saṃkrāntyutkrāntikarmaṇi SvaT_7.318d
saṃkrāntyekā varārohe SvaT_7.202a
saṃkrāntyekā vahedyadā SvaT_7.198d
saṃkrāmansa varānane SvaT_7.164d
saṃkrāmettu yadottaram SvaT_7.163b
saṃkrāmetparadeheṣu SvaT_7.329a
saṃkriḍante puravaraiḥ SvaT_10.1189c
saṃkṣubdhaṃ samavāyataḥ SvaT_11.4d
saṃkṣepeṇa tu tattvasya SvaT_4.404c
saṃkhyoddhātaiḥ prasiddhyati SvaT_7.301b
saṃgṛhya kusumāni tu SvaT_13.41d
saṃgṛhya mantrasaṃghātaṃ SvaT_4.531c
saṃgrahaśca kapālaśca SvaT_10.38c
saṃgrāmabahulaṃ tathā SvaT_10.440b
saṃgrāmastridaśeśvaraiḥ SvaT_10.825d
saṃgrāmeṣvanivartakāḥ SvaT_10.449b
saṃcarantaṃ vibhāgena SvaT_4.235c
saṃcaranti śivecchayā SvaT_10.500b
saṃcarante samantataḥ SvaT_7.22d
saṃjīvanasujīvanau SvaT_10.33d
saṃjñābhedo varānane SvaT_7.12d
saṃjñāvṛttīrnibodha me SvaT_7.14d
saṃjñāsvāhāntameva ca SvaT_4.206b
saṃjñāṃ samuccareddevi SvaT_9.76c
saṃtarpya ca visarjayet SvaT_4.140b
saṃtiṣṭhate mahātejā SvaT_10.651c
saṃdhānakīlakāścaiva SvaT_2.64c
saṃdhānakīlakāṃścaiva SvaT_2.163a
saṃdhānaṃ tu kṛtaṃ bhavet SvaT_2.241b
saṃdhānaṃ tu samācaret SvaT_2.240d
saṃdhānaṃ mantranāyake SvaT_2.128d
saṃdhānārthaṃ tu mūlena SvaT_4.181c
saṃdhāya caivaṃ jihvābhyāṃ SvaT_2.275a
saṃdhyāyā vandanaṃ kuryāc SvaT_2.6c
saṃdhyāyā vandanaṃ kuryād SvaT_2.20c
saṃdhyāṃ prāgiva vandayet SvaT_2.18b
saṃdhyāṃ vahnerupāsāṃ ca SvaT_10.390a
saṃnaddhā duratikramāḥ SvaT_10.508d
saṃnidhānaṃ ca deveśi SvaT_2.101c
saṃnidhānāya mantravit SvaT_2.196b
saṃnidhāpya trimadhure SvaT_9.74c
saṃnidhāvāhutitrayam SvaT_4.104b
saṃniruddhe tu vai prāṇe SvaT_7.301c
saṃpātaṃ juhuyāt sakṛt SvaT_3.188d
saṃpātaṃ pātya vartmanā SvaT_2.249b
saṃpātābhihutiṃ kṛtvā SvaT_4.66a
saṃpuṭenābhiṣecayet SvaT_4.495d
saṃpuṭya ca bhavena tu SvaT_4.74b
saṃpuṭyaiva dhruveṇa tu SvaT_4.72b
saṃpūjya kusumādayistu SvaT_4.201c
saṃpūjya kusumādibhiḥ SvaT_10.348b
saṃpūjya gandhapuṣpādyair SvaT_2.24a
saṃpūjya parameśānaṃ SvaT_4.51a
saṃpūjya bhairavaṃ tataḥ SvaT_4.473d
saṃpūjya hutvā saṃtarpya SvaT_4.190a
saṃpūjyāvaraṇaṃ sarvaṃ SvaT_2.128c
saṃpūjyaivaṃ vidhānena SvaT_4.462a
saṃpūrṇaśca bhavettasyāṃ SvaT_7.82a
saṃpūrṇaṃ saphalaṃ bhavet SvaT_7.81d
saṃpūrṇāvayavaṃ candraṃ SvaT_7.219a
saṃbhṛtaṃ rudrakanyābhī SvaT_10.28c
saṃmantryāṣṭaśatenaiva SvaT_4.492c
saṃmukhaṃ trīṃstathaiva ca SvaT_2.236b
saṃyuktaḥ kāraṇaiḥ ṣaḍbhiḥ SvaT_7.228c
saṃyoktā ca viyoktā ca SvaT_10.628c
saṃyogajaviyogotthāḥ SvaT_12.20a
saṃyojya tasyāṃ caitanyaṃ SvaT_4.113c
saṃyojya manasātmānaṃ SvaT_10.841c
saṃyojya mantrayetpaścāt SvaT_3.59a
saṃyojya viṣuvadbhavet SvaT_4.318d
saṃruddhaṃ vāmayā tattu SvaT_10.917a
saṃlakṣyaivaṃ prayatnena SvaT_7.185c
saṃvatsaraśataṃ pūrṇam SvaT_11.205a
saṃvatsarastu vijñeyo SvaT_11.204c
saṃvartakaśca bhasmeśaḥ SvaT_10.1061a
saṃvartaśca viṣāvarto SvaT_10.442a
saṃvartastvekavīraśca SvaT_10.977a
saṃvartānāma vai ghanāḥ SvaT_10.465b
saṃvarte 'pi mahāvāyau SvaT_10.453c
saṃvarte rogadā meghās SvaT_10.438a
saṃvāhaścavivāhaśca SvaT_10.643a
saṃvibhāgī ca satataṃ SvaT_12.65c
saṃveṣṭayāṣṭau diśo devi SvaT_9.79c
saṃśayocchittikārikā SvaT_12.100d
saṃśobhitaṃ vicitraistair SvaT_10.803c
saṃsaredyat punaḥ punaḥ SvaT_11.104d
saṃsāracakramārūḍhā SvaT_11.186a
saṃsārapaṅkamagnānāṃ SvaT_10.682a
saṃsārapāśanirmuktāḥ SvaT_10.1062c
saṃsārabandhanirmuktaḥ SvaT_7.321c
saṃsārabhayavarjitāḥ SvaT_10.570b
saṃsārabhājanaṃ ye tu SvaT_11.62c
saṃsāramaṇḍalaṃ devi SvaT_10.380a
saṃsāramanuvartinām SvaT_12.47b
saṃsārasya pravartakam SvaT_12.63d
saṃsāraḥ procyate tasmāt SvaT_10.355a
saṃsārā daśacatvāraḥ SvaT_4.123a
saṃsārādduratikramāt SvaT_11.120b
saṃsārārṇavamagnānāṃ SvaT_10.707c
saṃsārī procyate tasmāt SvaT_11.104c
saṃsāre kṣipyate punāḥ SvaT_12.80d
saṃsāre ghorasāgare SvaT_12.81b
saṃsāre duḥkhasāgare SvaT_10.610b
saṃsāre dṛḍhabandhanaiḥ SvaT_12.40b
saṃsevyate sa bhagavān SvaT_10.543c
saṃsevyate sa bhagavān SvaT_10.545c
saṃskārā aṣṭabhiḥ saha SvaT_4.123b
saṃskārāśca samāsataḥ SvaT_10.411d
saṃskāraikonatriṃśakam SvaT_10.402d
saṃskubhya sarasīkṛtya SvaT_4.73a
saṃskṛtaḥ prākṛto ravaḥ SvaT_12.20d
saṃskṛtā prākṛtī caiva SvaT_12.10a
saṃsthānāni yathākramam SvaT_10.736b
saṃsthāpya vidhivaddevam SvaT_2.100c
saṃsthāpya sakalīkṛtya SvaT_4.469c
saṃsthitaścāmbhaso mūrdhni SvaT_11.24a
saṃsthitaṃ kathayāmi te SvaT_4.241d
saṃsthitaḥ pūrvatastasya SvaT_10.527a
saṃsthitaḥ prabhuravyayaḥ SvaT_10.1254d
saṃsthitaḥ somanandanaḥ SvaT_10.503d
saṃsthitā devayoniṣu SvaT_11.165d
saṃsthitān kathayāmi te SvaT_11.159b
saṃsthitā somamaṇḍale SvaT_10.177b
saṃsthitāste yathākramam SvaT_10.80d
saṃsthito bhūminandanaḥ SvaT_10.503b
saṃsthito rudrarājasya SvaT_10.1177a
saṃsparśaṃ ca tato 'param SvaT_4.269d
saṃsmarannātmajaṃ prāṇaṃ SvaT_7.174a
saṃharantaṃ durādharṣam SvaT_12.115a
saṃharanti ca deveśi SvaT_11.284a
saṃharecca dinakṣaye SvaT_11.251b
saṃhareta kramāt priye SvaT_4.522b
saṃhārakramayogena SvaT_10.352a
saṃhāramudrayā yojyaṃ SvaT_3.172c
saṃhāramudrayā samyak SvaT_4.72c
saṃhāramudrayoddhṛtya SvaT_4.74c
saṃhārayoga ucyate SvaT_6.35d
saṃhāraṃ ca dinānte vai SvaT_11.272c
saṃhāraṃ ca punardevi SvaT_11.231a
saṃhāraḥ ṣaṣṭhasaṃyuktaḥ SvaT_1.78c
saṃhāraḥ sa tu vijñeyaḥ SvaT_2.140c
saṃhāraḥ saṃkṣayo bhavet SvaT_7.66d
saṃhāriṇyā ca saṃgṛhya SvaT_4.525a
saṃhāriṇyā tu saṃgṛhya SvaT_4.527c
saṃhāreṇa yabhinnena SvaT_2.36c
saṃhāreṇa samāyutāḥ SvaT_1.45d
saṃhāreṇa samopetau SvaT_1.33a
saṃhitāṃ cintayennityaṃ SvaT_5.50a
saṃhṛtya parameśvaraḥ SvaT_11.92b
sā eva paramā devī SvaT_10.1143c
sākṣādvai bhairavaḥ smṛtaḥ SvaT_1.32b
sākṣāsūtrakamaṇḍalu SvaT_12.131d
sākṣāsūtrakamaṇḍalu SvaT_12.136b
sāgaratrayameva ca SvaT_11.257b
sāgarāntaritāḥ priye SvaT_10.250d
sāgarairdaśabhirmadhyam SvaT_11.262c
sāgramācāryajaṅghayoḥ SvaT_3.148d
sāṅkhyajñānaṃ mayā proktaṃ SvaT_12.50c
sāṅkhyajñānaṃ mayā proktaṃ SvaT_12.83a
sāṅkhyajñānena mohitaḥ SvaT_12.81d
sāṅkhyajñānena ye siddhāḥ SvaT_11.289c
sāṅkhyajñānena saṃmūdho SvaT_12.78c
sāṅkhyavedapurāṇajñā SvaT_12.120a
sā ca binduṃ vinirdiśet SvaT_15.24d
sā ca vāṇī caturvidhā SvaT_12.9d
sā ca sarvagatā jñeyā SvaT_4.308c
sā ca haṃse vyavasthitā SvaT_4.254b
sācārāśca nirācārāṃl SvaT_5.48c
sā cecchā devadevasya SvaT_10.1206a
sā caiva trividhā smṛtā SvaT_4.360d
sā caivaṃ saṃvidhīyate SvaT_7.162d
sā tattvādhvaparā tanuḥ SvaT_4.408b
sā tanuḥ pārameśvarī SvaT_10.818b
sā tasya karaṇaṃ smṛtam SvaT_10.1260b
sā taṃ vināśāyeddevī SvaT_10.727a
sā tu śaktiṃ vinirdiśet SvaT_15.24b
sāttviko rājasaścaiva SvaT_11.75c
sā dahennarakān devi SvaT_11.240a
sādākhyaparabhāvena SvaT_10.1224a
sādākhyamūrdhvamadhvānaṃ SvaT_11.50c
sādākhyastu samākhyātaḥ SvaT_10.1200a
sādākhyaṃ koṭisāhasraṃ SvaT_10.672c
sādākhyaṃ vatsaratrayam SvaT_4.415b
sādākhyaṃ śaktigocaram SvaT_9.45b
sādākhye tu dinadvaye SvaT_11.302b
sā devī sarvadevīnāṃ SvaT_10.727c
sādhakatve niyojayet SvaT_4.483b
sādhakastu girirjñeyaḥ SvaT_15.2c
sādhakasya tu bhūtyarthaṃ SvaT_4.142a
sādhakasya tu bhūtyarthaṃ SvaT_4.487a
sādhakasya varānane SvaT_6.1b
sādhakasya varānane SvaT_15.1d
sādhakasya sumedhasaḥ SvaT_6.97b
sādhakasyādhikārārtham SvaT_4.497c
sādhakasyābhiyoginaḥ SvaT_7.85d
sādhakasyābhiṣeko 'yam SvaT_4.496a
sādhakasyābhiṣeko 'yaṃ SvaT_4.483c
sādhakaṃ ca maheśvara SvaT_1.8b
sādhakaṃ tatra saṃsthāpya SvaT_4.493c
sādhakaḥ paratattvavit SvaT_7.56b
sādhakādyaiḥ kṛtaṃ yacca SvaT_7.100a
sādhakānāṃ kriyāvatām SvaT_10.1201b
sādhakānāṃ tathā bhavet SvaT_4.542b
sādhakānāṃ prakīrtitā SvaT_4.482d
sādhakānāṃ bhavediha SvaT_7.48d
sādhakānāṃ hitāya tam SvaT_10.1d
sādhakānāṃ hitāya vai SvaT_8.12d
sādhakānāṃ hitāya vai SvaT_10.2b
sādhakānāṃ hitāya vai SvaT_13.1d
sādhakānāṃ hitāvahāḥ SvaT_7.20d
sādhakebhyastu yaccheṣaṃ SvaT_3.118a
sādhakebhyastṛtīyakam SvaT_3.115b
sādhakaiḥ surakinnaraiḥ SvaT_10.605d
sādhako dvividhastatra SvaT_4.83a
sādhako 'yaṃ mayā kṛtaḥ SvaT_4.499b
sādhako vidhisaṃsthitaḥ SvaT_2.288d
sādhanaṃ kāraṇaṃ tathā SvaT_10.1089d
sādhanaṃ tu japaḥ smṛtaḥ SvaT_15.20d
sādhanaṃ yat kṛtaṃ tatra SvaT_7.115a
sādhanāni pṛthak pṛthak SvaT_8.29d
sādhane vigrahaṃ smaran SvaT_4.272b
sādhayanti na saṃśayaḥ SvaT_6.43d
sādhayanti na saṃśayaḥ SvaT_15.36b
sādhayanti mahādevi SvaT_14.27c
sādhayitvā tataḥ siddhās SvaT_10.447c
sādhayitvā mahātmānaḥ SvaT_10.452c
sādhayetsacarācaram SvaT_9.42d
sādhayedvividhānkāmān SvaT_2.154a
sādhayennātra saṃdeho SvaT_9.46c
sādhayennātra saṃśayaḥ SvaT_2.287b
sādhayenmanasepsitam SvaT_8.17d
sādhāraṇagatasya tu SvaT_4.93d
sādhāraṇavikalpitaḥ SvaT_4.425d
sādhikāraṃ samarpitam SvaT_8.36d
sādhitavyaṃ mahātmanā SvaT_14.28d
sādhu sādhu mahābhāge SvaT_1.11c
sādhyanāma varānane SvaT_9.68d
sādhyanāma varānane SvaT_9.87b
sādhyanāma vidarbhayet SvaT_9.62b
sādhyanāma samālikhet SvaT_9.79b
sādhyanāmnastu deveśi SvaT_9.67c
sādhyamantraniyojitaḥ SvaT_4.83d
sādhyamantrapracoditā SvaT_4.81d
sādhyamantrasya tarpaṇam SvaT_4.502d
sādhyamantraṃ tu vinyaset SvaT_4.491d
sādhyamantraṃ dadetpaścāt SvaT_4.500a
sādhyamantreṇa secayet SvaT_4.494b
sādhyamabhidhānalikhitaṃ bhūmitale gairikeṇa raktena SvaT_13.17/b
sādhyaścaiva dvitīyake SvaT_8.22d
sādhyasyābhimukho bhūtvā SvaT_13.32c
sādhyānāṃ rājatī divyā SvaT_10.139a
sādhyābhimukho rātrau vāmakarākrāntamatha japan kruddhaḥ SvaT_13.23/b
sādhyārṇeṣu niyojayet SvaT_9.62d
sādhyairviśvairmarudgaṇaiḥ SvaT_10.476d
sāntaṃ dīrghasvaraiḥ ṣaḍbhir SvaT_1.71a
sāntaḥ śādyena saṃyuktaḥ SvaT_1.80c
sānto binduradho hyagniḥ SvaT_1.77c
sāpāśrayaṃ sārdhacandraṃ SvaT_7.291a
sā purī parikīrtitā SvaT_10.149d
sā bandha evamuktānām SvaT_10.827a
sā bhramantīva saṃtiṣṭhet SvaT_10.486c
sā bhrāntā nabhaso madhye SvaT_10.474c
sāmantyādgrāmabhugbhavet SvaT_12.61d
sāmayā api siddhidāḥ SvaT_4.291b
sāmarasyaṃ nibodha me SvaT_4.296d
sāmarasyaṃ śivena ca SvaT_4.439d
sāmarasyena saṃsthitaḥ SvaT_4.311b
sāmarasyena saṃsthitā SvaT_4.308d
sāmavedaraveṇa ca SvaT_10.587d
sāmavedaḥ sanātanaḥ SvaT_10.528d
sāmānyā bahirete tu SvaT_7.296a
sāmīraindradiśorapi SvaT_2.170d
sā muktidīkṣā paramā SvaT_10.734c
sāmudraṃ bhuvanaṃ mahat SvaT_10.788d
sā mūrtirbhairavātmikā SvaT_2.272d
sāmprataṃ kathayāmi te SvaT_1.12b
sāyujyaṃ tu dvitīyake SvaT_12.151d
sārasārāvasaṃghuṣṭa- SvaT_10.104c
sārasvatamiti khyātaṃ SvaT_10.828c
sārasvataṃ tu bhuvanaṃ SvaT_10.852c
sāraṃ yadasya tantrasya SvaT_13.1a
sārvajñyādiguṇān parān SvaT_4.395d
sārvajñyādiguṇānvitaḥ SvaT_4.402b
sārvabhaumo 'pi cāṣṭamaḥ SvaT_10.471d
sārvaratnamayaṃ divyaṃ SvaT_10.830a
sārvalakṣaṇasaṃpūrṇāḥ SvaT_10.1188c
sāvatīryāṇḍamadhye tu SvaT_10.992a
sā varṇavyāpinī smṛtā SvaT_12.122d
sāvitrīṃ praṇavena tu SvaT_2.226b
sā vai tiṣṭhati bhāgaśaḥ SvaT_10.846d
sā śaktirbhidyate devi SvaT_11.271c
sā śvetena virājate SvaT_10.719b
sā sabījā prakīrtitā SvaT_4.147b
sāstrānsamparikalpayet SvaT_1.87d
sāstrānsaṃparikalpayet SvaT_2.123b
sāstrānsaṃparikalpayet SvaT_2.175d
sāstreṇaiva śivāmbhasā SvaT_2.218d
sā sthitā sarvaśāstreṣu SvaT_10.849c
sāṃkhyajñānaratānnarān SvaT_11.141d
sāṃkhyajñānaṃ hi pārvati SvaT_11.181b
sāṃkhyaṃ yogaṃ pāñcarātraṃ SvaT_5.44c
siktā rāgāmbunā bhṛśam SvaT_11.109d
sikthena muṭayetpaścāt SvaT_9.58a
sitacandanakarpūraṃ SvaT_3.41a
sitacandanalepitaiḥ SvaT_4.455d
sitapatraiśca suvrate SvaT_10.806d
sitapadmamukhodgāraiś SvaT_4.457a
sitapadmairvibhūṣitāḥ SvaT_10.552b
sitamūrdhvaṃ sadā dhyāyec SvaT_12.135c
sitaraktapītakṛṣṇaś SvaT_10.23c
sitaraktapītakṛṣṇā SvaT_2.62a
sitaraktapītakṛṣṇā SvaT_12.123a
sitaraktapītakṛṣṇāṃ SvaT_1.28a
sitaraktapītakṛṣṇaiḥ SvaT_2.282c
sitaraktaprapītāni SvaT_2.67a
sitavarṇaṃ sutejasam SvaT_2.270d
sitavarṇāṃ kalāṃ dhyāyec SvaT_12.117c
sitavastreṇa bhūṣayet SvaT_3.76d
sitasūtreṇa saṃveṣṭya SvaT_3.73a
sitaṃ caiva haridrābhaṃ SvaT_10.184a
sitaṃ trinayanaṃ devi SvaT_12.131c
sitaṃ padmaṃ vijānīyāt SvaT_2.66c
sitaṃ raktaṃ ca pītaṃ ca SvaT_12.25c
sitaṃ raktaṃ ca pītaṃ ca SvaT_12.154a
sitaṃ subahulaṃ sāndram SvaT_7.223a
sitaṃ haritakṛṣṇaṃ ca SvaT_7.265c
sitaḥ śveto virājate SvaT_10.203d
sitādyaśvāgamoditaḥ SvaT_4.35d
sitā raktāstathā kṛṣṇā SvaT_10.892a
sitodaṃ tasya madhye tu SvaT_10.187a
siddha eṣa prayogastu SvaT_13.34a
siddhadaityorageśinām SvaT_6.54d
siddhadravyasamairmantraiś SvaT_10.118c
siddhadravyaṃ labhanti te SvaT_10.108d
siddhamantrasya darśanam SvaT_4.10d
siddhameva na saṃśayaḥ SvaT_13.39b
siddharatnakaraṇḍakam SvaT_8.39b
siddharūpaḥ susiddhaśca SvaT_8.24a
siddhavidyaśca jāyate SvaT_12.124d
siddhavidyādharākīrṇā SvaT_10.126c
siddhavidyādharairgaṇaiḥ SvaT_4.7b
siddhavidyādharoragaiḥ SvaT_11.278b
siddhavidyāsamṛddhaṃ vai SvaT_10.119a
siddhaśca samatāṃ vrajet SvaT_12.131b
siddhaścāścaryakārakaḥ SvaT_12.89b
siddhaścaiva svatantraśca SvaT_12.103a
siddhaṃ caiva susiddhaṃ ca SvaT_8.19c
siddhā caiva kumudvatī SvaT_10.311d
siddhā nāmnā purī smṛtā SvaT_10.150b
siddhānte yadvyavasthitam SvaT_5.47b
siddhāndevāṃśca paśyati SvaT_7.320b
siddhāmaraniveśane SvaT_10.334b
siddhārthadadhitoyaiśca SvaT_4.466c
siddhārtharocanādyaiśca SvaT_3.204c
siddhārthān khaṭikāṃ tathā SvaT_3.42b
siddhārthaiḥ siddhakanyakā SvaT_2.284d
siddhālaktakasaṃyutām SvaT_9.51d
siddhā vai saṃpratiṣṭhitāḥ SvaT_10.451d
siddhāśca patayaścaiva SvaT_10.466c
siddhāste kāmarūpiṇaḥ SvaT_10.452d
siddhidvārairadhomukhaḥ SvaT_7.110b
siddhinte nātra saṃśayaḥ SvaT_7.77b
siddhimuktiprasādhakāḥ SvaT_7.107b
siddhimuktiphalapradaḥ SvaT_7.56d
siddhimuktī na dūrataḥ SvaT_1.15d
siddhirṛddhirdyutirlakṣmīr SvaT_1.58c
siddhirmuktirdhruvaṃ bhavet SvaT_4.546d
siddhisandohalakṣaṇam SvaT_11.197d
siddhistasya prajāyate SvaT_12.138d
siddhistu mānuṣe loke SvaT_12.140c
siddhistu mānuṣe loke SvaT_12.151a
siddhisteṣu yathā bhavet SvaT_12.2b
siddhiṃ prāpya śivo bhavet SvaT_12.133b
siddhiḥ ṣāṇmāsikī bhavet SvaT_12.138b
siddhīstu vividhāśca yāḥ SvaT_2.244b
siddheṣu ca tadardhena SvaT_10.845c
siddheṣvapi ca sā devī SvaT_10.825a
siddhairudragaṇairdivyair SvaT_10.117c
siddhyate mucyate 'pi ca SvaT_12.168d
siddhyatyatra na saṃśayaḥ SvaT_4.18b
siddhyanti japalakṣataḥ SvaT_6.57d
siddhyante nātra saṃśayaḥ SvaT_9.110b
siddhyantyatra na saṃśayaḥ SvaT_4.273d
siddhyarthaṃ sādhakasya tu SvaT_4.500d
siddhyaṣṭakamudāhṛtam SvaT_10.1072b
sindūrakuṅkumābhāni SvaT_10.700a
sindhuḥ samarasībhavet SvaT_4.440d
siṃhacarmaparīdhānaṃ SvaT_2.80a
siṃhacarmaparīdhānaṃ SvaT_2.93c
siṃhacarmaparīdhānaṃ SvaT_9.6a
siṃhadvāraiḥ sutoraṇaiḥ SvaT_10.573d
siṃhanādapraguñjitaiḥ SvaT_10.586d
siṃhanādastathaiva ca SvaT_10.51b
siṃharūpāḥsutejaskāḥ SvaT_10.595a
siṃhavājisuvāhanaiḥ SvaT_10.572d
siṃhāṣṭakayute śubhe SvaT_10.985d
siṃhāsanaṃ mahādīptaṃ SvaT_10.22a
siṃhāsanaṃ rathaṃ yānaṃ SvaT_4.5c
siṃhāsanopaviṣṭastu SvaT_10.1192c
siṃhe vai saṃkrametpunaḥ SvaT_7.113b
siṃhairamitavikramaiḥ SvaT_10.715b
sīmantamaṇijālakaiḥ SvaT_10.558b
sīmantaṃ dakṣiṇāsyena SvaT_2.206c
sīmanto jātakarma ca SvaT_10.386d
sīmantonnayanaṃ bhavet SvaT_2.207d
sīmantonnayanaṃ hyevaṃ SvaT_2.215a
sukumāro marīcakaḥ SvaT_10.315b
sukṛtā cānasūyā ca SvaT_10.294a
sukhaduḥkhakaraṃ tathā SvaT_10.1089b
sukhaduḥkhaphalodayā SvaT_11.109b
sukhaduḥkhaphalodaye SvaT_11.245b
sukhaduḥkhavināśāya SvaT_12.129c
sukhaduḥkhavivarjitaḥ SvaT_11.84d
sukhaduḥkhaṃ prayacchati SvaT_12.112d
sukhaduḥkhādikarmaṇām SvaT_11.237b
sukhaduḥkhādike 'pyalam SvaT_4.120d
sukhaduḥkhādivarjitam SvaT_11.70b
sukhaduḥkhādyabhāvaśca hy SvaT_11.93a
sukhaduḥkhāni vetti ca SvaT_12.107b
sukhaduḥkhobhaye kṣīṇe SvaT_11.236a
sukhado nandakaḥ śivaḥ SvaT_10.291d
sukhaṃ duḥkhaṃ tathā mohaṃ SvaT_10.355c
sukhāsīnaḥ saṃyatātmā SvaT_12.165c
sukhāhvā vāruṇī caiva SvaT_10.327a
sukhī samudre vasati SvaT_10.429a
sugatiśca supālanaḥ SvaT_10.1056b
sugandhāmalakādibhiḥ SvaT_2.12b
sugandhigandhaliptāṅgaḥ SvaT_3.3a
sugandhigandhaliptāṅgaiḥ SvaT_10.112a
sugandhigandhasaṃyuktāṃ SvaT_1.29a
sughūrṇitamadāyāsa- SvaT_10.543a
sucārviti tu vikhyātaṃ SvaT_10.1006a
sutapto jatupaṅkaśca SvaT_10.41a
sutārā ca sunetrā ca SvaT_10.1070a
sutārā ca supārā ca SvaT_11.148a
sutīvrāḥ karamadhyagāḥ SvaT_10.25b
sutṛptānādisambuddhaṃ SvaT_11.124a
sutṛptāḥ smarapīḍitāḥ SvaT_10.307d
sutejaskā mahābalāḥ SvaT_10.1243b
sudīrgho bindusaṃyutaḥ SvaT_5.58b
sudhādhārāpravarṣaṇaiḥ SvaT_10.501d
sudhūpaṃ sitavāsasī SvaT_3.41b
sudhūpāmodabahalāṃ SvaT_1.29c
sudhūpitaḥ prasannātmā SvaT_1.30c
sudhūpitaḥ sutāmbūlaś SvaT_3.4a
sunandā ca manoharā SvaT_10.988d
sunandā paścime bhāge SvaT_10.182a
sunirvāṇaṃ paraṃ śuddhaṃ SvaT_4.240c
sunirvāṇaṃ paraṃ śuddhaṃ SvaT_10.1277a
suniścitamateḥ samyag SvaT_13.30a
sunīlaṃ maṇḍalaṃ vyomni SvaT_7.265a
sunetrā ca parā smṛtā SvaT_11.148b
suparijñātamaiśvaram SvaT_10.680b
supte pitāmahe devi SvaT_11.233c
supratīko gajendraśca SvaT_10.471a
supradīpte yathā vahnau SvaT_4.398a
suprabuddhaṃ tu me śṛṇu SvaT_11.121d
suprabuddhaṃ sanātanam SvaT_11.124d
suprabuddhaḥ sa evokto SvaT_11.125c
suprabhā vimalā śivā SvaT_10.1220d
suprabhedaśca daśamo SvaT_10.1107c
supraśaste bhūpradeśe SvaT_7.287c
supraśānta iti śrutaḥ SvaT_7.298b
supraśāntastadā tiṣṭhet SvaT_7.174c
suprasanna varapradāḥ SvaT_10.568d
suprasannaḥ subhāvitaḥ SvaT_3.3d
suprasanne vibho tvayi SvaT_4.521b
subalo balabhadraśca SvaT_10.115a
subodhaṃ parameśvaram SvaT_10.708d
subhagatvamavāpnoti SvaT_6.81a
subhagaḥ samprajāyate SvaT_6.80b
subhagā durbhagāḥ pare SvaT_10.241b
subhago gaṇikāpriyaḥ SvaT_8.8b
subhadranāmottarataḥ SvaT_10.654a
subhadro nāma yakṣarāṭ SvaT_10.947d
subhūtiścāṣṭame tathā SvaT_10.994d
subhrūlalāṭavadanāḥ SvaT_10.554a
sumukhī ca tṛtīyakā SvaT_10.294b
suyoge sudine priye SvaT_7.2d
surapatimapyākarṣati japaśatayogānnimeṣamātreṇa SvaT_13.22/b
surabhirdivyagandhaśca SvaT_12.29c
surayā susugandhayā SvaT_2.136b
surasiddhanamaskṛtam SvaT_10.130b
surasiddhanamaskṛtaḥ SvaT_1.81d
surasiddhanamaskṛtā SvaT_10.172b
surasiddhanutāḥsarve SvaT_10.568c
surācāryo 'pi tasyordhve SvaT_10.504a
surāsurāṇāṃ devena SvaT_6.19a
surūpā mandarūpāśca SvaT_10.241a
surūpā vyādhivarjitāḥ SvaT_10.320b
surūpāstejasotkaṭāḥ SvaT_10.307b
surūpāḥ puruṣāḥ striyaḥ SvaT_10.224d
surūpāḥ priyadarśanāḥ SvaT_10.296d
surūpāḥ priyavādinaḥ SvaT_10.313d
surūpāḥ sthirayauvanāḥ SvaT_2.113d
surūpo nāma vai priye SvaT_10.950d
surūpo rūpavardhanaḥ SvaT_10.1113d
suvarṇabhūmihartṝṇāṃ SvaT_10.57a
suvahā dakṣiṇena tu SvaT_10.181d
suvārakaraṇe lagne SvaT_7.2c
suvīthī uttare tasya SvaT_10.339c
suvṛttaiḥ pīnapārśvaiśca SvaT_10.559c
suśāntaṃ niṣkalaṃ devaṃ SvaT_2.98c
suśāntendriyasaṃyutaḥ SvaT_1.19d
suśivaścaiva kāleśaḥ SvaT_10.1196c
suśivā dvādaśa sthitāḥ SvaT_10.1039b
suśivā dvādaśa smṛtāḥ SvaT_10.1041b
suśivāvaraṇaṃ khyātaṃ SvaT_10.1214a
suśivāvaraṇaṃ cordhve SvaT_10.1190c
suśuddhaṃ suprabhānvitam SvaT_8.28b
suśuddhāvaraṇaṃ cordhve SvaT_10.1175c
suśuddhe bhūpradeśe tu SvaT_6.2a
suśliṣṭajānugulphaiśca SvaT_10.600c
suṣirātmakaṃ tu vijñeyaṃ SvaT_12.8c
suṣirātmakaṃ svadehaṃ tu SvaT_12.89c
suṣireṇa samāyuktaṃ SvaT_14.16c
suṣuptaṃ jāyate tatra SvaT_7.325c
suṣuptāvastha eva ca SvaT_7.151b
suṣumṇā tatra saṃsthitā SvaT_10.1229d
suṣumṇā tu varārohe SvaT_10.1232a
suṣumṇeśaḥ sthitastatra SvaT_10.1230a
suṣumnā ca tṛtīyakā SvaT_7.15b
suṣumnā nāma sā jñeyā SvaT_4.321c
suṣumnāntargataṃ priye SvaT_7.174b
suṣumnā madhyataḥ sthitā SvaT_7.149b
suṣumnā madhyamā nāḍī SvaT_3.166a
suṣumnāṃ madhyamārgasthāṃ SvaT_2.250a
susamaṃ tu varānane SvaT_9.51b
susaṃyatamanā yogī SvaT_7.173c
susūkṣmābhāvasaṃsthite SvaT_4.210b
susūtritaṃ samaṃ kṛtvā SvaT_9.14c
susthitāṃ pītavarṇābhām SvaT_12.84c
susnigdhadeśe bhūbhāge SvaT_9.39a
susvaratvaṃ prapadyate SvaT_4.259b
suhutaṃ cānalaṃ dīptaṃ SvaT_4.16c
suhṛtsvajanabāndhavāḥ SvaT_11.115b
suhṛdgṛhavināśaśca SvaT_7.191a
suhṛdbhogadhanāni ca SvaT_12.53b
suhṛṣṭaḥ suprahṛṣṭaśca SvaT_10.1113c
suhotra ekapādaśca SvaT_10.1054a
sūkṣmacūrṇaṃ tu kārayet SvaT_9.106b
sūkṣmadīkṣā prakīrtitā SvaT_4.516b
sūkṣmapāśānanekāṃśca SvaT_4.185a
sūkṣmarūpaḥ sutejasaḥ SvaT_10.1196d
sūkṣmarūpo 'vyayo nityo SvaT_10.885c
sūkṣmavijñānataḥ kṛtvā SvaT_4.77a
sūkṣmaśabdāḥ smṛtā hyete SvaT_12.17c
sūkṣmaścānantavigrahaḥ SvaT_12.108b
sūkṣmasūkṣmatarairbhāvair SvaT_4.267c
sūkṣmastanmātradharmo 'yaṃ SvaT_12.35c
sūkṣmastīkṣṇo bhayānakaḥ SvaT_10.634d
sūkṣmaṃ liṅgaṃ tanūpari SvaT_12.139d
sūkṣmā caiva susūkṣmā ca SvaT_10.1242a
sūkṣmānantarvibhāvayet SvaT_4.158d
sūkṣmāvaraṇamūrdhve 'taḥ SvaT_10.1164a
sūkṣmo 'tyantaṃ paro bhāvas tv SvaT_4.268c
sūcitā na tu varṇitā SvaT_11.1d
sūcito na tu varṇitaḥ SvaT_10.1b
sūcīmukhaḥ mahākāyaḥ SvaT_10.34c
sūtakaṃ mṛtakaṃ tyaktvā SvaT_7.241a
sūtrasthaścāpi caikatra SvaT_4.93a
sūtrasthāne na vigrahe SvaT_3.174d
sūtrasthāṃstāḍayetpuṣpaiḥ SvaT_3.186a
sūtraṃ dhyātvā parāṃ śaktim SvaT_2.149c
sūtrāgraṃ tu tato bhrāmyam SvaT_5.25a
sūtre granthīn pradāpayet SvaT_3.187b
sūtreṇa tu samālikhet SvaT_5.21b
sūtreṇa veṣṭayet kaṇṭhe SvaT_3.102a
sūtre nāḍīprakalpite SvaT_3.172d
sūtre pāśāṃśtu tarpayet SvaT_3.183b
sūtre saṃgṛhya yojayet SvaT_3.167b
sūryakāntendukāntau ca SvaT_10.226a
sūryakoṭinibhāni ca SvaT_10.698d
sūryakoṭipratīkāśaṃ SvaT_10.127c
sūryakoṭisamadyutiḥ SvaT_10.1007d
sūryakoṭisamaprabham SvaT_9.96d
sūryakoṭisamaprabhaḥ SvaT_11.9b
sūryakoṭisamaprabhāḥ SvaT_10.1041d
sūryakoṭisahasrāṇāṃ SvaT_10.935a
sūryakoṭyayutaprabhaiḥ SvaT_10.1225b
sūryakoṭyarbudaprabhaḥ SvaT_10.1249d
sūryamaṇḍalamucyate SvaT_10.910d
sūryamaṇḍalarūpābhyāṃ SvaT_10.713a
sūryamaṇḍalasannibhe SvaT_10.1012b
sūryamaṇḍalasaṃkāśe SvaT_10.815c
sūryasomau ca te sarve SvaT_7.156c
sūryasya grahaṇaṃ bhavet SvaT_7.70b
sūryasya sa bhavetpunaḥ SvaT_7.40b
sūryādhvamaṇḍalaṃ patre SvaT_2.72c
sūryāyutapratīkāśās SvaT_10.8a
sūryāstasmādviniṣkrāntāḥ SvaT_10.912c
sūryā haṃsaḥ prabhānvitaḥ SvaT_7.29d
sṛjate ca punarbhūya SvaT_11.301c
sṛjate saṃharatyapi SvaT_12.134d
sṛjanti ca parasparam SvaT_11.284b
sṛjejjñānakriyātmikāḥ SvaT_11.55b
sṛjeddevān salokāṃśca SvaT_11.249c
sṛjenmunivareśvaram SvaT_11.248d
sṛṣṭinyāsena tūccāraḥ SvaT_6.35c
sṛṣṭireṣā samākhyātā SvaT_2.142a
sṛṣṭirna vidyate teṣāṃ SvaT_11.184c
sṛṣṭisaṃhārakartāraṃ SvaT_1.3a
sṛṣṭisaṃhārakartāraṃ SvaT_9.2c
sṛṣṭisaṃhārakārakaḥ SvaT_10.1200d
sṛṣṭisaṃhārakārakaḥ SvaT_10.1248d
sṛṣṭisaṃhārakāraṇam SvaT_2.151d
sṛṣṭisaṃhāranirmuktaḥ SvaT_7.239c
sṛṣṭisaṃhāranirmuktaḥ SvaT_11.34a
sṛṣṭisaṃhāravarjitaḥ SvaT_12.79d
sṛṣṭisaṃhāravartmani SvaT_10.356d
sṛṣṭisaṃhāravartmani SvaT_11.183b
sṛṣṭisthitisamāhāraṃ SvaT_10.1259a
sṛṣṭiḥ sthitiśca saṃhāras SvaT_12.1a
secanaṃ kuṭṭanaṃ caiva SvaT_2.185c
setubandhaṃ ca taṃ mārgaṃ SvaT_4.304a
senānīrvāyurucyate SvaT_10.429d
sendriyāṇi yathākramam SvaT_11.286b
saivātra darbhabhūtā tu SvaT_3.149c
so 'kāmāt sṛjate jagat SvaT_11.315d
soccāroccāravarjitaḥ SvaT_11.12d
socchvāsaśca nirucchvāsaḥ SvaT_10.42c
socchvāsaśca nirucchvāsaḥ SvaT_10.84c
so 'trānugrahabhājanam SvaT_1.20b
so 'trārhaḥ śivasādhakaḥ SvaT_4.84d
so 'nāthe so 'pyanāśrite SvaT_11.306d
so 'nādirbhavavarjitaḥ SvaT_11.313d
so 'pi cāṣṭādaśo devi SvaT_4.286a
so 'pi yāti paraṃ sthānaṃ SvaT_11.274a
so 'pi yāti paraṃ sthānaṃ SvaT_11.308c
so 'pi yāti pare layam SvaT_11.265d
so 'pi vidyutprabhairudra SvaT_10.649c
so 'pi sarvagato bhavet SvaT_4.315d
somaka ṛṣabhaścaiva SvaT_10.293c
somagrahaṇamucyate SvaT_7.84b
somatejaḥ samudbhavāḥ SvaT_10.964d
somabhāgastu somāya SvaT_2.252c
somabhāge bhavetsūryo hy SvaT_2.255a
somamaṇḍalamucyate SvaT_10.913b
somarājasupūjitāḥ SvaT_10.638b
somarājaṃ tathottare SvaT_2.119b
somarājaḥ kuberaśca SvaT_2.124c
somarājena deveśi SvaT_9.73c
somaśca yajamānaścety SvaT_10.1033c
somasaṃsthāḥ samākhyātāḥ SvaT_10.404a
somasūryapathāntarā SvaT_3.21d
somasūryāgnimadhyagam SvaT_1.38d
somasūryāgnimadhyagaḥ SvaT_7.148b
somasūryātmakaṃ yasmāj SvaT_7.158a
somasūryātmakāste vai SvaT_7.157a
somasūryātma viṣuvat SvaT_7.159c
somasya grahaṇaṃ bhavet SvaT_7.83d
somasya tu vibhāvarī SvaT_10.327b
somasya paścātpramadā SvaT_10.155c
somaṃ vai lakṣmavarjitam SvaT_7.266b
somaṃ saṃyojya kesare SvaT_2.72d
somāccaiva viniḥ sṛtya SvaT_10.177c
somādiguṇasambhavam SvaT_7.154d
somārkamaṇḍalaṃ dehe SvaT_7.272c
somārkau cakṣuṣī syātāṃ SvaT_12.142a
somāhvāmūlasaṃyutam SvaT_9.100d
so 'mṛtatvāya kalpate SvaT_10.67d
someśvaraḥ samākhyāto SvaT_1.84a
somo varṣati cāmṛtam SvaT_7.157d
somo viṣṇuśca suvrate SvaT_11.39b
so 'vaśyaṃ mriyate naraḥ SvaT_7.273b
so 'vaśyaṃ mriyate naraḥ SvaT_7.275b
so 'vaśyaṃ vadhamāyāti SvaT_7.272a
so 'ṣṭabhedāṅgasaṃyutaḥ SvaT_11.10d
so 'hamasmi malākīrṇe SvaT_11.119a
sau,yadeho jaṭādharaḥ SvaT_10.636d
sautrāmaṇirataḥ param SvaT_10.401d
saubhāgyākarṣaṇāni ca SvaT_2.246b
saubhāgyārohasiddhiṃ tu SvaT_2.246c
saumyajātiyutān saumye SvaT_3.162c
saumyamaindraṃ tathaiva ca SvaT_10.381d
saumyarūpān vicintayet SvaT_3.162d
saumyasya balamākramya SvaT_10.637c
saumyaṃ tathā ca prājeśaṃ SvaT_10.351c
saumyaṃ tathaiva prājeśaṃ SvaT_10.972a
saumyaṃ somasya maṇḍalam SvaT_10.928b
saumyāgrānpūrvavāruṇyoḥ SvaT_2.219c
saumyānanakṛtāñjalim SvaT_3.122d
saumyāsyo dakṣiṇe sthitaḥ SvaT_3.62b
saumye vai parikīrtitam SvaT_11.162d
saumye sūryodayaḥ smṛtaḥ SvaT_10.338b
saura eṣa prakīrtitaḥ SvaT_7.4d
saurabhaśca tathaivaca SvaT_10.1178b
sauraśca dakṣiṇo mārgas tv SvaT_7.161a
sauraścādhyātmikaḥ priye SvaT_7.2b
sauriḥ sarpati līlayā SvaT_10.505b
sauro dakṣiṇamārgastu SvaT_7.158c
sauvarṇamaṣṭamaṃ jñeyaṃ SvaT_10.97a
sauvarṇaśca varānane SvaT_10.122b
sauvarṇaṃ parivartulam SvaT_10.621b
sauvarṇaṃ rājataṃ tathā SvaT_2.155d
sauvarṇī vaidrumī tathā SvaT_2.148d
sauvarṇī siddhasaṅghānāṃ SvaT_10.137c
sauvarṇo hemakūṭaśca SvaT_10.204c
skandasyānucarāḥ smṛtāḥ SvaT_10.443b
skandhadeśe niveśayet SvaT_14.3b
skandhau ca bhaṅgamāyātaḥ SvaT_7.264c
skhaladbhirmṛduvibhramaiḥ SvaT_10.542b
stadbhāvagatamānasān SvaT_10.119d
stanabhārasamānataiḥ SvaT_10.110d
stanābhyāmantare sthitaḥ SvaT_10.714b
stambhanī roṣaṇī caiva SvaT_9.28c
stambhaiḥsopānabaddhaiśca SvaT_10.580a
stāḍyo viśleṣya eva ca SvaT_10.348d
stālūrdhve tu vyavasthitāḥ SvaT_10.1179b
stimito niścalaḥ smṛtaḥ SvaT_4.324d
stutibhirmaṅgalairgītair SvaT_10.745a
stutibhiḥ pūjayeddharam SvaT_4.517b
stutimaṅgalavādibhiḥ SvaT_10.807b
stuvadbhiśca japadbhiśca SvaT_10.478a
stūyamānaṃ maheśānaṃ SvaT_1.2c
steyamabrahmacaryaṃ ca SvaT_11.152c
stotraṃ vādyaṃ tataḥ kṛtvā SvaT_3.198c
strīṇāṃ tu parivāritā SvaT_10.720b
strībhiḥ surūpiṇībhiśca SvaT_10.832a
strīrajo hṛnmalaṃ tathā SvaT_6.69b
strīsahasrakadambāḍhyāḥ SvaT_10.553a
strīsahasraparīvārair SvaT_10.451a
strīsahasrasamanvitā SvaT_10.125d
strīsahasrasamākīrṇaṃ SvaT_10.128c
sthaṇḍilasthaśivālīnam SvaT_2.276a
sthaṇḍilasthaṃ ca vandayan SvaT_3.145b
sthaṇḍile vinivedayet SvaT_3.189b
sthaṇḍiloktavidhānena SvaT_2.263c
sthanatrayamidaṃ devi SvaT_4.379a
sthalaṃ pañca jalaṃ tathā SvaT_10.251d
sthāṇumatyambikā parā SvaT_10.1150b
sthāṇvaṣṭakaṃ samākhyātaṃ SvaT_10.890a
sthānatrayamidaṃ devi SvaT_4.385a
sthānabhāvānurūpataḥ SvaT_4.374d
sthānam aindraṃ ca pārvati SvaT_10.954d
sthānaṃ teṣāṃ nibodha me SvaT_10.80b
sthānaṃ rūpaṃ ca śabdaṃ ca SvaT_7.286a
sthānāt saṃgṛhya yojayet SvaT_3.180d
sthānātsthānāntaraṃ vrajet SvaT_7.190b
sthānāni gaṇitasya tu SvaT_11.263d
sthānānyeva purāṇi tu SvaT_10.972d
sthāpanaṃ pūjanaṃ caiva SvaT_10.1267c
sthāpanaṃ saṃnidhānaṃ ca SvaT_9.22c
sthāpanī ghorasaṃjñā ca SvaT_9.26a
sthāpayitvā saṃpūjya SvaT_4.170c
sthāpayeccāstrarakṣitam SvaT_4.522d
sthāpayetkuṇḍamadhyataḥ SvaT_2.194d
sthāpayettāvadhomukhau SvaT_2.231b
sthāpayettāṃ varānane SvaT_2.2d
sthāpayettu vidhānavit SvaT_10.1266d
sthāpayetpūjayetpunaḥ SvaT_4.194d
sthāpayetsurasundari SvaT_9.74d
sthālīmājyopaliptāṃ tu SvaT_3.110a
sthālīṃ saṃgṛhya nirvraṇām SvaT_3.100d
sthālyāṃ tasyopari nyasya SvaT_3.111c
sthāvaraṃ jaṅgamaṃ caiva SvaT_4.310c
sthāvaraṃ pañcamaṃ caiva SvaT_10.353a
sthāvaraṃ mānuṣaṃ tathā SvaT_10.382d
sthāvarāntaṃ vyavasthitāḥ SvaT_11.166d
sthāvarāntāstu suvrate SvaT_11.171b
sthāvarāśca sarīsṛpāḥ SvaT_11.170b
sthitaścandrārdhaśekharaḥ SvaT_10.596d
sthitaścādhvani dhārakaḥ SvaT_11.22b
sthitastvatra dvitīyakaḥ SvaT_10.657b
sthitaṃ tejoṣṭakaṃ mahat SvaT_10.979b
sthitaṃ nakṣatramaṇḍalam SvaT_10.502d
sthitaṃ vitānavaddevi SvaT_10.897a
sthitaṃ vai maṇḍalākṛti SvaT_10.269b
sthitaḥ paścimadigbhāge SvaT_10.528c
sthitaḥ sa sāgaredbhistu SvaT_4.440c
sthitā āpaścaturguṇāḥ SvaT_12.5b
sthitā jīvasya devatā SvaT_12.111b
sthitā daśa daśaiva tu SvaT_10.646d
sthitāni paratastviha SvaT_7.46b
sthitā vai nābhimadhyataḥ SvaT_7.7d
sthitā vai paramā tanuḥ SvaT_10.795b
sthitā vai śrīrivāparā SvaT_10.1019b
sthitā sarvaṃ carācaram SvaT_10.671b
sthitā sākṣātsarasvatī SvaT_10.833d
sthitāstatra piśācāstu SvaT_10.937a
sthitā sthitirivābhāti SvaT_10.839c
sthitāḥ pañcaśatā bhedaiḥ SvaT_4.247c
sthitireṣā prakīrtitā SvaT_11.230d
sthitisaṃhārakartā vai SvaT_10.1152c
sthitiḥ saṃhāra ucyate SvaT_11.200d
sthitaistvatra varānane SvaT_10.657d
sthito jihvāsvarūpeṇa SvaT_10.859c
sthito dakṣiṇatastathā SvaT_10.530b
sthito nityaṃ tridhā tridhā SvaT_10.858d
sthito vai pūrvato 'ṇḍasya SvaT_10.647c
sthito vai hūhukaḥ prabhuḥ SvaT_11.22d
sthitvā prāgiva bhāvitaḥ SvaT_3.4d
sthitvā mantre tu prāgdiśaḥ SvaT_3.65d
sthiraḥ pūrṇaḥ samantataḥ SvaT_4.312b
sthiraḥ pūrṇaḥ samantataḥ SvaT_4.325b
sthūla utpātakārakaḥ SvaT_1.25d
sthūlakāyā mahodarī SvaT_12.118d
sthūlaśirā bālakhilyo SvaT_10.1080c
sthūlasūkṣmaprabhedena SvaT_4.295c
sthūlastasyāparo mataḥ SvaT_4.269b
sthūlasthūlatarairbhāvair SvaT_4.268a
sthūlaḥ sūkṣmaḥ paraścaiva SvaT_11.14c
sthūlā anye 'pi saṃsthitāḥ SvaT_4.294b
sthūlāṃścaiva pravakṣyāmi SvaT_12.18a
sthūleśvarasthaleśvarau SvaT_10.889d
sthūlo 'kasmācca jāyeta SvaT_7.275c
sthūlopādhivaśātpriye SvaT_4.295b
snāta udvāhayedbhāryāṃ SvaT_10.397a
snātamātrasya tatkṣaṇāt SvaT_7.277d
snātvā tu vidhivad devi SvaT_5.35c
snānadānena yajñaiśca SvaT_7.141a
snānamuddhūlanaṃ vātha SvaT_4.220a
snānaṃ dhyānaṃ tathā dānaṃ SvaT_7.99c
snānaṃ samācarecchiṣyaḥ SvaT_4.219c
snānādi pūrvamantraiḥ SvaT_4.37a
snānādhivāsanādyaṃ yan SvaT_4.52c
snāne vilepane madye SvaT_6.84c
snāpayetpūrvadiṅmukham SvaT_4.494d
snāyādrājopacāreṇa SvaT_2.12a
snāyulomanakheṣu ca SvaT_12.3d
snāyuḥ sūtraṃ prakīrtitam SvaT_15.5d
snigdhakaṅkuṣṭasaprabhā SvaT_10.712d
snigdhanīlotpalanibhā SvaT_10.1021c
sparśatanmātramaṇḍalam SvaT_10.904b
sparśadvāyustathā punaḥ SvaT_11.78b
sparśadhyānācca sparśātmā SvaT_4.275c
sparśanavyūhalakṣaṇaḥ SvaT_12.6d
sparśanaṃ ca tvagindriyam SvaT_12.24b
sparśanātsmaraṇādapi SvaT_4.409d
sparśaścaiva tathā śabdo SvaT_6.44c
sparśastatra bhaveddevi SvaT_5.81a
sparśaṃ caiva sa vindati SvaT_7.310b
sparśaḥ śabdaśca pañcaiva SvaT_11.130c
sparśaḥ śabdastathaivaca SvaT_10.1092d
sparśo yadvatpipīlikā SvaT_4.384d
sparśo 'sya viṣayo hyeṣa SvaT_12.24c
sphaṭikābhaṃ tathaiśānyāṃ SvaT_9.35a
sphaṭikābhaṃ manoramam SvaT_12.154d
sphaṭikābhaṃ vicintayet SvaT_2.94d
sphaṭikābhā tathā kṛṣṇā SvaT_3.139c
sphaṭikābhā manoramā SvaT_12.159d
sphaṭikābho 'bhayaḥ smṛtaḥ SvaT_14.23d
spharaste kathito mayā SvaT_14.5d
spharaṃ raktaṃ pinākaṃ ca SvaT_14.22c
sphāṭikī maṇiratnotthā SvaT_2.148c
sphuṭaṃ tatra bhavedyataḥ SvaT_7.108d
sphuratkiraṇabhāsvaram SvaT_2.61b
sphurattaḍidivojjvalam SvaT_2.84d
sphurattārakasannibham SvaT_3.170d
sphuratsūryasahasrābha- SvaT_10.1266a
sphuratsūryāṃśudīptābhaṃ SvaT_10.902a
sphuranmayūkhacalane SvaT_10.815a
sphuranmayūkhasaṃghāta- SvaT_10.836c
sphuranmayūkhasaṃghātāṃ SvaT_10.816a
sphuranmayūkhasaṃghāte SvaT_10.1012c
sphuranmāṇikyamaṇḍitaḥ SvaT_10.1216d
sphuranmāṇikyamaṇḍitāḥ SvaT_2.120d
sphuranmāṇikyamukuṭaṃ SvaT_9.5a
sphuranmukuṭamāṇikyaṃ SvaT_2.77c
sphuranmukuṭamāṇikyaḥ SvaT_10.1250a
sphuranvai dīptatejasā SvaT_10.1192b
sphuritādharabhāsvaram SvaT_9.9b
sphoṭayedbilvayantrāṇi SvaT_6.56a
sphoṭaśabdastu jāyate SvaT_4.375b
sphoṭākhyo dhvanireva ca SvaT_11.6d
smaraṇānnāśayeddevaḥ SvaT_9.10c
smaraṇānnāśayeddevi SvaT_1.45a
smaraṇānnāśayeddevi SvaT_6.57a
smaranvai pūrvabījena SvaT_12.100a
smārtaṃ dharmaṃ na nindettu SvaT_5.45c
sragdāmadhārakaścitram SvaT_10.529c
sraṣṭā ca sarvabhūtānāṃ SvaT_10.537c
srukstruvau saṃpratāpyāgnau SvaT_2.228a
sruksruvābhyāṃ tato mūlaṃ SvaT_2.231a
sruksruvau darbhapustakam SvaT_4.471b
srucastu pūraṇaṃ yāvat SvaT_4.441c
srucā dhārāṃ vinikṣipet SvaT_4.426d
sruco 'gre tu śikhāṃ kṛtvā SvaT_10.1272c
sruco randhreṇa taddravyaṃ SvaT_4.438c
srucyadhvānaṃ tamāropya SvaT_4.426a
srucyupari sruvaṃ devi SvaT_4.421a
sruvamāpūrayetpunaḥ SvaT_4.438b
sruvamāpūrya homayet SvaT_2.251b
sruvamāpūrya homayet SvaT_2.254b
sruveṇa juhuyāt priye SvaT_3.109b
sruveṇājyāhutiṃ kṣipet SvaT_2.252b
sruveṇājyāhutiṃ kṣipet SvaT_2.253b
svakarmaparirañjitāḥ SvaT_10.336b
svakarmabhogasaṃsiddhāḥ SvaT_10.468c
svakarmasaṃjñā deveśi SvaT_10.144a
svakāntā nāma gandharvāś SvaT_10.953c
svakārye parakārye vā SvaT_10.72c
svakīye tu pade sthitāḥ SvaT_11.270d
svacchandagaticāriṇā SvaT_7.260b
svacchandabhairavaṃ devaṃ SvaT_2.97a
svacchandaścaiva svacchandaḥ SvaT_7.261a
svacchandasadṛśo bhavet SvaT_6.54b
svacchandasamatāṃ vrajet SvaT_7.260d
svacchandasahitāṃ devi SvaT_9.89c
svacchandaṃ japamānastu SvaT_13.45c
svacchandaṃ tadanantaram SvaT_9.81d
svacchandaṃ parameśvara SvaT_1.4d
svacchandaṃ parameśvaram SvaT_5.37d
svacchandaṃ parameśvaram SvaT_9.20d
svacchandaṃ parameśvaram SvaT_9.48d
svacchandaṃ parikalpayet SvaT_1.40d
svacchandaṃ parikalpayet SvaT_2.31d
svacchandaṃ parikīrtayet SvaT_9.10b
svacchandaṃ paryupāsīnāḥ SvaT_10.1029a
svacchandaṃ pūjayettataḥ SvaT_6.88b
svacchandaṃ viśvanāyakam SvaT_2.105d
svacchandaṃ samanusmṛtya SvaT_12.166a
svacchandaḥ kālavaccaret SvaT_7.210d
svacchandāviśvagā devāḥ SvaT_10.646a
svacchandāstu parāścānyāḥ SvaT_10.1028c
svacchandena kṛśodari SvaT_9.79d
svacchandena vinirmitāḥ SvaT_9.109b
svacchandeneti sarvaṃ hi SvaT_9.110c
svacchandotsaṅgagāminī SvaT_1.75d
svacchando niṣkalaḥ smṛtaḥ SvaT_1.69d
svacchando vicaretsadā SvaT_7.261b
svacchamauktikasaṃkāśa- SvaT_10.574a
svacchodakasamaprabham SvaT_10.908b
svatantraṃ nityameva hi SvaT_11.124b
svatantrānāthanādimat SvaT_11.194b
svatantro 'luptasāmarthyas tv SvaT_7.255c
svatejasā varārohe SvaT_11.4a
svadeśabhāṣāyuktāni SvaT_10.243c
svadehasthāniva kramāt SvaT_3.186b
svadhā ca parikīrtitaḥ SvaT_10.1060d
svadhyānaguṇasaṃyuktaṃ SvaT_3.95a
svadhyānaguṇasaṃyutam SvaT_2.52b
svadhyānaguṇasaṃyutam SvaT_2.170b
svadhyānajapahomataḥ SvaT_8.11b
svadhyānena namontagam SvaT_2.190b
svadhyānena maheśvari SvaT_2.85b
svanadībhiḥ samāvṛtam SvaT_10.797b
svanando nāma vikrāntaḥ SvaT_10.938a
svanāmakṛtavinyāsā SvaT_14.27a
svanāmajātiphaṭkāra- SvaT_3.184c
svanāmapadacihnitam SvaT_2.221b
svanāmapadajātikāḥ SvaT_3.168b
svanāmapadamuccaran SvaT_4.194b
svanāmapadavinyāsān SvaT_3.89a
svanāmapadasaṃyuktaṃ SvaT_2.190a
svanāmapraṇavādikān SvaT_1.87b
svanāmapraṇavādyena SvaT_3.178c
svanāmapraṇavāhvāna- SvaT_4.137a
svanāmāvāhanādyasya SvaT_4.161a
svanāmnā ca sakṛtsakṛt SvaT_3.186d
svanāmnā praṇavādyaṃ tu SvaT_4.190c
svanāmnā praṇavādyena SvaT_4.189c
svanāmnāvāhanaṃ śānter SvaT_4.182a
svanāmnoccārayedviṣṇuṃ SvaT_4.166c
svapārśvasya samīpataḥ SvaT_10.187d
svapnavṛttistato bhavet SvaT_7.324d
svapnastho vāmato rajaḥ SvaT_7.150d
svapne ca paśyate yo vai SvaT_7.271a
svapne paśyati vai yadā SvaT_7.269b
svapneṣu madirāpānam SvaT_4.3c
svapne saṃpaśyate yo vai SvaT_7.267c
svapravṛtto halākṛtiḥ SvaT_4.257d
svabījadhyānayogena SvaT_12.121c
svabījadhyānarūpajñaḥ SvaT_12.115c
svabījena tu bījitaḥ SvaT_12.88b
svabījena tu sā dhyeyā SvaT_12.124a
svabhāvamukhasaṃsthitaḥ SvaT_6.10b
svabhāvavādibhirnāpi SvaT_10.676c
svabhāvaśca bhavecceṣṭā SvaT_8.3a
svabhāvasusugandhāḍhyaiḥ SvaT_10.557c
svabhāvāṃśaḥ samākhyātaḥ SvaT_8.12c
svabhāvenaiva saṃtiṣṭhad SvaT_7.257c
svabhyastaṃ vai puraḥsthitam SvaT_2.29d
svamaṇḍalasya sā divyair SvaT_10.880c
svamantreṇa tu sarveṣām SvaT_2.172a
svamantrairgomayādikam SvaT_3.58d
svamānena ca saṃharet SvaT_11.301b
svamāṃsotkartanaṃ bandhaṃ SvaT_4.27a
svamudrāmantrasaṃyuktān SvaT_2.174a
svayamuccarate haṃsaḥ SvaT_7.59c
svayameva carācaram SvaT_11.281b
svayameva vyavasthitaḥ SvaT_10.592b
svayameva sadāśivaḥ SvaT_10.369b
svayameva svamātmānaṃ SvaT_10.363a
svayambhūścāgnivīrarāṭ SvaT_10.1198b
svayaṃ devaḥ sadāśivaḥ SvaT_8.31d
svayaṃ devaḥ sadāśivaḥ SvaT_11.40b
svayaṃ devaḥ sadāśivaḥ SvaT_11.41d
svayaṃbhūrnīlalohitaḥ SvaT_10.859d
svayaṃbhūrbhagavāñchivaḥ SvaT_9.39d
svaraktendriyasaṃyutam SvaT_6.64d
svarāṃstu smaratastasya SvaT_10.848c
svarāḥ sapta prakīrtitāḥ SvaT_12.15d
svarūpadharmaṃ vakṣyāmi SvaT_12.32c
svarūparūpakadhyānaṃ SvaT_12.168a
svarūpaśca catuṣkalaḥ SvaT_10.1222b
svarūpaṃ teṣvanusmaret SvaT_2.222b
svarūpaṃ yatsunirmalam SvaT_10.364b
svarūpā kāmarūpā ca SvaT_10.821c
svarūpālokanaṃ hi yat SvaT_4.434b
svarebhyastu viniṣkrāntā SvaT_10.849a
svarairantarītaṃ kuru SvaT_9.86d
svargaṃ mokṣaṃ ca ko gataḥ SvaT_12.59d
svargāṣṭakaṃ samuddiṣṭaṃ SvaT_10.132a
svarge caivapunaḥ sā vai SvaT_10.177a
svarṇākṣaṃ sthāṇumaṣṭamam SvaT_10.887d
svarlokasyoparisṭāttu SvaT_10.516c
svarlokaṃ tu narā yānti SvaT_10.516a
svarlokaḥ parikīrtitaḥ SvaT_10.514b
svalpaśāstrārthavistaram SvaT_1.7b
svavyāptyānuguṇaiḥ saha SvaT_5.3b
svaśaktyādhāraparyante SvaT_4.210a
svaśaktyāśritaḥ sa bhavāṃs SvaT_11.23a
svasaṃvedyo bhaveccāro SvaT_7.143a
svasiddheḥ phaladāḥ sarve SvaT_8.11a
svasu dikṣu vyavasthitāḥ SvaT_10.472b
svastikādivibhūṣitam SvaT_4.463b
svastikādyaiścārcayitvā SvaT_3.72c
svastikaiḥ patravalyāḍhyaiś SvaT_10.577c
svasthānasthaṃ tu bhāvayet SvaT_4.528b
svasthāneṣu nirodhayet SvaT_7.317b
svasvanāṃ tuhinaprabhām SvaT_1.40b
svasvarūpaṃ prapaśyeta SvaT_10.366c
svasvarūpeṇa suvrate SvaT_11.32d
svahaste sthaṇḍile liṅge SvaT_3.31c
svaṃ svaṃ gacchati tatpadam SvaT_11.73d
svā ityagnau prapātayet SvaT_3.153b
svākyādhipatayo nityaṃ SvaT_10.925c
svāgataṃ cārdhyapādyaṃ ca SvaT_2.167a
svāgataṃ tadanantaram SvaT_2.101b
svāgatāsanapādyārghaiḥ SvaT_2.261c
svātmanyātmā vyavasthitaḥ SvaT_4.390b
svādūdo 'nte vyavasthitaḥ SvaT_10.327d
svādhyāyaśca tridaṃdhyatā SvaT_10.62d
svābdānāṃ tu śatakṣaye SvaT_11.275d
svāmīyamapyayaṃ dehaṃ SvaT_11.117c
svāyaṃbhuvo manurnāma SvaT_10.274c
svāhākāraprayogeṇa SvaT_4.447c
svāhākāraprayogena SvaT_4.138a
svāhākāravaṣaṭkārau SvaT_10.532a
svāhākārasamāyogāt SvaT_3.209a
svāhā caiva svadhā tathā SvaT_10.1088b
svāhāntaṃ vaśakarmaṇi SvaT_6.96b
svāhānte dhāma cāditaḥ SvaT_2.253d
svāhānte buddhimarpayet SvaT_4.190d
svāhetyante samuccaran SvaT_2.252d
svāṃ tanuṃ tvajahāḥ purā SvaT_10.998d
svecchayā kurute prabhuḥ SvaT_10.1127d
svecchayā parameśvaraḥ SvaT_11.54d
svedaśca romaharṣaśca SvaT_7.309c
svedaḥ kampaśca jāyate SvaT_7.322d
sve sve viṣayagocare SvaT_8.30d
sve sve viṣayagocare SvaT_11.250d
shtaṇḍile śivakumbhe ca SvaT_3.190c
hakārastu smṛtaḥ prāṇaḥ SvaT_4.257c
hakāraḥ prāṇaśaktyātmā SvaT_4.263a
hakāreṇa sadāśivaḥ SvaT_5.7d
hakārokārasaṃyukta- SvaT_6.35a
'haṅkārasya prakīrtitaḥ SvaT_12.40d
haṭhatpraveśayellokāṃ SvaT_10.119c
hatamṛtyurjarāṃ tyaktvā SvaT_7.211a
hatvā prāṇisahasrāṇi SvaT_12.132c
hatvā vai raśmibhistamaḥ SvaT_10.367d
hara īma akāraśca SvaT_1.73c
hararādisamāyuktaḥ SvaT_1.82c
haralabdhavarāstṛptā SvaT_10.569a
harādayo dhruvāntāśca SvaT_10.1086a
harikeśo mahātanuḥ SvaT_10.530d
haritaṃ cāpi varṇataḥ SvaT_10.921d
haritaṃ marakataśyāmaṃ SvaT_10.900a
haritaṃ sphaṭikaprabham SvaT_10.897d
haritālanibhāni ca SvaT_10.699b
haritālanibhaistathā SvaT_10.953b
haritena samālikhet SvaT_9.52b
harito vaidyutastathā SvaT_10.298b
harivarṣaṃ samākhyātaṃ SvaT_10.236a
hariścandraṃ ca śrīśailaṃ SvaT_10.872a
hariścaiva ilāvṛtaḥ SvaT_10.278b
harervasvekasārākhyā SvaT_10.326c
haro jhiṇṭhī pratodaśca SvaT_10.1082a
harmyamālābhirūrjitaḥ SvaT_10.548b
harmyasyārohaṇaṃ caiva SvaT_4.9c
haviryajñāḥ samākhyātāḥ SvaT_10.402a
havyarājaḥ sutānsapta SvaT_10.314c
hasanaṃ valganaṃ svapne SvaT_4.26c
hastapādaiḥ sukomalaiḥ SvaT_10.599d
hastamātrapramāṇataḥ SvaT_2.227b
hastābhyāṃ taṃ gṛhītvātha SvaT_3.126a
hastau dvau samprasārayet SvaT_14.17b
hastau pādau ca kṣālayet SvaT_2.21b
hastau prasārayeddevi SvaT_14.18a
hastyaśvarathayānāni SvaT_12.53a
hastyaśvaśivikādyāṃśca SvaT_4.470c
haṃsakāraṇḍavākīrṇaiś SvaT_10.104a
haṃsakundendunirmalaiḥ SvaT_10.548d
haṃsabodhapradīptastu SvaT_7.108a
haṃsayogaḥ purākhyātaḥ SvaT_4.341c
haṃsasārasacakrāhva- SvaT_4.17a
haṃsasya samudāhṛtaḥ SvaT_6.34d
haṃsasvacchandamabhyaset SvaT_7.293b
haṃsaṃ vā sakaleśvaram SvaT_7.207b
haṃsaḥ puruṣa ucyate SvaT_4.260b
haṃsaḥ praṇavasaṃyutaḥ SvaT_6.6d
haṃsaḥ prāṇayutaḥ sadā SvaT_6.24d
haṃsākṣarasamuccāraḥ SvaT_5.58a
haṃsākhyo bindusaṃyuktaḥ SvaT_1.69a
haṃsena saha saṃyuktaḥ SvaT_6.5d
haṃsoccārastathocyate SvaT_4.257b
haṃsoccāraṃ tu varṇaiśca SvaT_4.232a
haṃsoccāraḥ samākhyātaḥ SvaT_4.262c
haṃso bindusamāyuktaḥ SvaT_1.74d
haṃso raśmibhirākṛṣya SvaT_7.102a
hāṭakaḥ parameśvaraḥ SvaT_10.116d
hāṭakaḥ parameśvaraḥ SvaT_11.20d
hāṭakeśasya mandiram SvaT_10.119b
hāntaṃ binduvibhūṣitam SvaT_1.66b
hāntenādhoniyojitaḥ SvaT_1.84d
hānto yādiryakārānto SvaT_1.76c
hārakuṇḍalamaṇḍitā SvaT_10.1024b
hārakuṇḍalamaṇḍaitā SvaT_10.1021d
hārakeyūrakaṭakaiḥ SvaT_10.558a
hārakeyūrabhūṣitaḥ SvaT_10.877b
hārakeyūrabhūṣitaḥ SvaT_10.939b
hārakeyūrabhūṣitaḥ SvaT_10.1011d
hārakeyūrabhūṣitā SvaT_10.988b
hārakeyūrabhūṣitā SvaT_10.1020d
hārakeyūrabhūṣitāḥ SvaT_2.113b
hārakeyūravāñchvetaḥ SvaT_10.958c
hārakeyūraśobhitaiḥ SvaT_10.111d
hāreṇa tu virājitam SvaT_2.90b
hāvabhāvavidhijñāstu SvaT_10.722c
hāvabhāvavilāsāḍhya- SvaT_10.806a
hāsyalāsyavilāsāḍhya- SvaT_10.561c
hāsyalāsyavilāsāḍhyair SvaT_10.1210a
hāhā hūhūścitrarathas SvaT_10.840c
hitāya sarvalokānāṃ SvaT_10.865c
hitārthaṃ tu prajānāṃ vai SvaT_10.464c
himavatastvathottare SvaT_10.237d
himavāniti te trayaḥ SvaT_10.199d
himavāniti vikhyāto SvaT_10.783c
himavān śṛṅgavāṃścaiva SvaT_10.202a
himavālukayā citā SvaT_10.225b
himābho himavāniti SvaT_10.204d
hiraṇyagarbha eva ca SvaT_10.405b
hiraṇyajihvastacchṛṅgo SvaT_10.406a
hiraṇyapādaḥ prathamas SvaT_10.404c
hiraṇyameḍhro hiraṇyanābhir SvaT_10.405a
hiraṇyaromā parjanyaḥ SvaT_10.333c
hiraṇyavarṇaṃ puruṣaṃ SvaT_7.267a
hiraṇyaśrotro hiraṇyatvag SvaT_10.405c
hiṃsā cāsatyameva ca SvaT_11.152b
hīnamadhyasamutkṛṣṭaṃ SvaT_8.18c
hīnaṃ śatruṃ vijānīyān SvaT_8.19a
huḍuṅkārāṭṭahāsaiśca SvaT_10.588a
huḍḍuṅkāranamaskārān SvaT_2.182c
hutīstisraḥ prapātayet SvaT_4.155d
hutvā tu jananaṃ kāryaṃ SvaT_4.118a
hutvā nirgamya cācamyā- SvaT_4.221a
hutvā pūrṇāhutiṃ kṣipet SvaT_4.49b
hutvā pūrṇāhutiṃ guruḥ SvaT_4.477b
hutvā pūrṇāhutiṃ tataḥ SvaT_4.77d
hutvāvalokayettatra SvaT_4.140c
hutvā snāyādanantaram SvaT_10.1272d
hutvedaṃ kṣamayettataḥ SvaT_4.191b
humphaṭkāraprayogeṇa SvaT_3.5c
humphaṭkāravidarbhitam SvaT_6.87d
humphaṭkārāntajātinā SvaT_3.171b
humphaṭkārāntajātinā SvaT_3.178b
humphaḍdvayaṃ samuccārya SvaT_6.92c
huṃkāradvayamadhye tu SvaT_3.158a
huṃkāroccārayogena SvaT_3.169c
huṃpha.kārāntayogenā- SvaT_3.179c
huṃphaṭkāraprayogeṇa SvaT_10.622a
huṃphaṭkārayutena tu SvaT_4.175b
huṃphaṭkāravidarbhiṇaḥ SvaT_9.67d
huṃphaṭkāravidarbhitam SvaT_9.65d
huṃ vaṣaṭ phaṭ krameṇa tu SvaT_1.72d
hūyate tadvidaiḥ sadā SvaT_10.868b
hṛccakre tu samākhyātāḥ SvaT_7.20c
hṛcchiraśca śikhā varma SvaT_1.71c
hṛcchiraśca śikhā varma SvaT_2.109a
hṛcchiraśca śikhāṃ tathā SvaT_9.21d
hṛtkaṇṭhatālubhrūmadhya- SvaT_2.99c
hṛtkaṇṭhatālumadhyagam SvaT_3.50b
hṛtpadmasaṃdhimadhye tu SvaT_7.83c
hṛtpadmaṃ tu yadā prāptaḥ SvaT_7.39a
hṛtpadmaṃ darśayedyā tu SvaT_15.28a
hṛtpadmaṃ yāvadāgataḥ SvaT_7.57b
hṛtpadmaṃ ṣoḍaśacchadam SvaT_7.218b
hṛtpadmātsarvato vrajet SvaT_7.111b
hṛtpadmādūrdhvaparyantaṃ SvaT_7.90a
hṛtpadmādyāvadayanaṃ SvaT_4.236a
hṛtpadmādyāvaśaktitaḥ SvaT_4.234d
hṛtpadmādyāva śaktitaḥ SvaT_7.90d
hṛtpadmādyāva śaktyūrdhvaṃ SvaT_7.136c
hṛtpadmāntaṃ tu vai haṃsaś SvaT_7.118c
hṛtpadme viniveśayet SvaT_3.24b
hṛtvā tvaṣṭaśataṃ devi SvaT_6.80a
hṛtsthaṃ chittvāstrakhaḍgena SvaT_3.171a
hṛtsthaṃ tatsaṃsmaretpriye SvaT_4.529b
hṛdantaṃ kalpayedyāvat SvaT_2.56a
hṛdabjaṃ yāvadāgataḥ SvaT_2.141d
hṛdayaṃ guhyamityuktaṃ SvaT_15.15c
hṛdayaṃ madhyadeśe tu SvaT_4.343a
hṛdayaṃ yasya roditi SvaT_7.281b
hṛdayaṃ raktavarṇābhaṃ SvaT_2.109c
hṛdayaṃ lakṣaṇaṃ caiva SvaT_10.1134c
hṛdayaṃ śuṣyate yasya SvaT_7.277c
hṛdayāttu vinirgataḥ SvaT_9.2d
hṛdayātsaṃpravartate SvaT_4.350d
hṛdayādīṃstataḥ pañca SvaT_3.17a
hṛdayādudayasthānāt SvaT_7.93c
hṛdaye nābhideśe ca SvaT_2.51c
hṛdayenaiva pūjayet SvaT_2.192d
hṛdayordhve tu kaṇṭhādho SvaT_7.32c
hṛdā trirāhutiṃ dattvā SvaT_2.204a
hṛdādīnāṃ ca sarveṣāṃ SvaT_3.159a
hṛdādau daśakaṃ hutiḥ SvaT_3.156d
hṛdādyāni yathākramam SvaT_2.214b
hṛdādyāvaraṇasthānāṃ SvaT_3.116c
hṛdādyā vācakāstāsāṃ SvaT_4.97c
hṛdādyaiḥ pañcabhiścāṅgair SvaT_4.478c
hṛdā vai jalabinduṃ tu SvaT_2.204c
hṛdā saṃkalpya vāgīśīṃ SvaT_4.107c
hṛdi grīvāṃsapṛṣṭhe tu SvaT_1.50a
hṛdi citsaṃhṛtā bhavet SvaT_3.169b
hṛdi tyāgo bhavettasya SvaT_4.263c
hṛdgataḥ punaruttiṣṭhed SvaT_4.238c
hṛdgude nābhikaṇṭhe ca SvaT_7.303c
heti śiṣyasya śirasi SvaT_3.153c
hetukartā maheśānaḥ SvaT_10.1259c
hetudṛṣṭāntavādibhiḥ SvaT_10.679b
hetuniṣṭhāni vākyāni SvaT_11.175c
hetuvādavivarjitam SvaT_11.192b
hetuśāstraparā ye tu SvaT_11.188c
hetuśāstraṃ ca yalloke SvaT_11.174c
hemakūṭasya yāmyena SvaT_10.237c
hemakūṭasya saumyena SvaT_10.235c
hemakūṭo mahātejās SvaT_10.781a
hemacīnāmbaradharo SvaT_10.1011c
hemacīnāmbaraḥ śubhaḥ SvaT_10.939d
hematvaṃ pratipadyate SvaT_10.374b
hemapaṭṭaparīdhānā SvaT_10.835c
hemapatraiḥ sugandhibhiḥ SvaT_10.480b
hemaprākāraracitaṃ SvaT_10.1244c
hemaprākāraśikharaiś SvaT_10.100a
hemavarṇaḥ prakīrtitaḥ SvaT_10.331d
hemaśyāmāśca yoṣitaḥ SvaT_10.721b
hemasaṃjñā vasūnāṃ tu SvaT_10.148c
hemāṇḍaṃ tu purāsṛṣṭaṃ SvaT_10.667a
hemābhaṃ prākcatuṣkaṃ tad SvaT_9.30c
hemābhā pītavasanā SvaT_10.816c
hemābhāḥ śaṅkarāḥ proktāḥ SvaT_10.1111a
heyādhvānamadhaḥ kurvan SvaT_10.1275c
heyopādeyataḥ sthitāḥ SvaT_4.429d
heyopādeyapāśānāṃ SvaT_4.515c
helādaṇḍāhatāyāśca SvaT_11.60a
haimī citrarathasya tu SvaT_10.151b
hairaṇyamatulaṃ prāptā SvaT_10.762c
hotavyāni na saṃśayaḥ SvaT_10.394d
hotavyāni varānane SvaT_10.394b
hotavyā niṣkṛtirbhinnā SvaT_4.511c
hotā jāgara eva ca SvaT_10.1079b
homayedyastu sādhakaḥ SvaT_8.14d
homayennaramāṃsasya SvaT_13.5a
homayennāmasammiśraṃ SvaT_6.83a
homaṃ kṛtvā varānane SvaT_10.1269d
homaṃ kṛtvā visarjayet SvaT_4.139d
homaḥ sādhāraṇaḥ smṛtaḥ SvaT_4.82b
homāttacca tritattvakam SvaT_2.209b
homātsiddhiḥ parā bhavet SvaT_2.245d
homitaṃ siddhijananaṃ SvaT_15.21a
homena ca japena ca SvaT_9.77b
homenaiva tu saṃśodhya SvaT_10.420c
homaireva tribhistribhiḥ SvaT_2.226d
hrasetsaṃkrāntirekaikā SvaT_7.201c
hrasvakoṭisamanvitau SvaT_7.322b
hrasvadīrghaprayogataḥ SvaT_4.168d
hrasvadīrghaplutānvitam SvaT_3.20d
hrasvadīrghavibhāgena SvaT_4.181a
hrasvadīrghavibhāgena SvaT_4.192c
hrasvaṃ dīrghaṃ plutaṃ param SvaT_5.69d
hrasvaṃ dīrghaṃ plutaṃ sūkṣmam SvaT_6.4c
hrasvaḥ putravināśanaḥ SvaT_1.25b
hlādayantīva gātrāṇi SvaT_10.562a