Svacchandatantra [or Svacchandabhairavatantra] (Mula text only) Input by members of the Saiva reading group at the EFEO in Pondicherry 2004 (Dominic Goodall, Mei Yang, Nibedita Rout, R. Sathyanarayanan, S.A.S. Sarma). PADA INDEX Chapter 1 typed in from Dwivedi's edition by Dominic Goodall; Chapter 2 typed in from KSTS edition by Mei Yang; Chapter 3 typed in from Dwivedi's edition by Dominic Goodall; Chapter 4 typed in from the KSTS edition by S.A.S. Sarma Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall; Chapter 7 typed in from KSTS edition by Mei Yang; Chapters 8-9 typed in from KSTS edition by Nibedita Rout; Chapter 10 typed in from KSTS edition by R. Sathyanarayanan (1-673) and by Nibedita Rout (674-1280); Chapter 11 typed in from Dwivedi's edition by Dominic Goodall; Chapter 12 typed in from KSTS edition by Nibedita Rout; Chapters 13, 14 and 15 typed in from Dwivedi's edition by Dominic Goodall. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ akartà nirguïaÓcÃhaæ SvaT_12.49c akartà nirguïaÓcÃhaæ SvaT_12.75c akartà puru«a÷ sm­ta÷ SvaT_12.76d akarmapathavartinÃm SvaT_10.58b akalkavÃnsattvavÃnyo SvaT_10.71a akalko j¤ÃnaÓÅlatà SvaT_10.64d akalyaÓca na kalyate SvaT_11.310b akasmÃddhÆsaracchavi÷ SvaT_7.264b akasmÃdvai bhavetk­Óa÷ SvaT_7.275d akÃmasya kriyà nÃsti SvaT_11.316a akÃmÃtsaæs­jetsarvaæ SvaT_11.3c akÃmÃnnik«ipetpu«paæ SvaT_4.62a akÃra Ãtmatattvasya SvaT_5.14c akÃraÓca ukÃraÓca SvaT_4.255a akÃraÓca ukÃraÓca SvaT_4.430c akÃraÓca ukÃraÓca SvaT_6.23a akÃraÓca hakÃraÓca SvaT_4.349c akÃreïa yadà yukta SvaT_4.258a akÃrokÃramakÃrÃntam SvaT_5.61c akÃro brahmavÃcaka÷ SvaT_4.263b akÃrpaïyaæ cÃsp­hà cety SvaT_10.411a akumÃrÅ ca vij¤eyÃn SvaT_11.156c ak­taæ ca k­taæ caiva SvaT_10.982c ak­tÃrtho narastÃvad SvaT_6.33a ak­tvà mÃnasaæ yÃgaæ SvaT_3.32c akrodhitvamanÃlasyÃm SvaT_10.67a akrodho guruÓuÓrÆ«Ã SvaT_10.1091a akrodho guruÓuÓrÆ«Ã SvaT_11.144c akrodho 'steyamÃrjavam SvaT_12.44b akleÓÃttu sukhÃvaham SvaT_6.97d ak«atÃstrÃïyanekÃni SvaT_3.84a ak«apu«pairvarÃrohe SvaT_9.72c ak«apu«paistu ve«ÂitÃm SvaT_6.77d ak«amÃlÃdi kalpayet SvaT_4.497d ak«amÃlÃdharo deva÷ SvaT_2.75c ak«amÃlà samerukà SvaT_2.147d ak«amÃlÃæ tu saæg­hya SvaT_2.137c ak«arÃk«aranirmuktaæ SvaT_7.237c ak«arÃk«arasantÃnaæ SvaT_2.139c ak«arÃntaritaæ likhet SvaT_9.82b ak«are«u kuto mok«a SvaT_7.238a ak«avÃÂaæ tato nyaset SvaT_2.201b ak«asÆtraæ mana÷ÓilÃm SvaT_4.12d ak«asÆtrÃdikaæ dattvà SvaT_4.471c ak«obhyà tatra ti«Âhati SvaT_10.822b ak«obhyà sÃpyasau gaÇgà SvaT_10.485a agadÃngh­tasaæyuktÃn SvaT_9.108a agamyaæ sarvavÃdinÃm SvaT_10.702d agastyaÓikharaæ tatra SvaT_10.262a agastyasahitÃ÷ sarve SvaT_10.267a agastyasya prabhÃveïa tv SvaT_10.265a agastyo vasubhaumaÓca SvaT_10.1079c agnÃvevaæ prapÆjayet SvaT_4.529d agnikanyÃÓca mÃtara÷ SvaT_10.467b agnikaæ dak«iïe bhÃge SvaT_2.178c agnikÃryavidhÃne«u SvaT_10.868a agnikÃryaæ yathÃpÆrvaæ SvaT_4.31a agnikuï¬asamÅpaæ tu SvaT_2.183a agnikuï¬asamÅpe tu SvaT_4.64c agnijvalitatejasa÷ SvaT_10.164d agninÃbhau tu kandakam SvaT_2.269d agninÃsÃvinirgatam SvaT_2.275d agnibhÃgÃttu saæg­hya SvaT_2.252a agnimÆrtiæ prakalpayet SvaT_2.271d agnirÃjasupÆjitÃ÷ SvaT_10.627d agnirudrÃ÷ sm­tà hyate SvaT_10.981a agnirudrohutÃÓÅ ca SvaT_10.626a agnivajjvalate yogÅ SvaT_12.130c agnivaddehamadhyata÷ SvaT_4.401b agni«ÂomÃtyagni«Âomau SvaT_10.403a agni«Âhasya tu tattejo SvaT_4.48a agni«Âhaæ bhairavaæ yajet SvaT_4.45d agni«Âhaæ vai pÆrakeïa SvaT_3.200c agnisaæj¤Ã tu pÆrvavat SvaT_2.255b agnihotraæ kratÆnvÃpi SvaT_10.515c agniæ tu proddharetpaÓcÃt SvaT_2.258c agniæ tu ÓukravaddhyÃtvà SvaT_2.198a agniæ dhyÃtvà tu bÅjavat SvaT_2.199b agni÷ prÃcetaso nÃma SvaT_10.428a agnÅdhratastu jÃtà vai SvaT_10.279c agnÅdhraÓca samÃkhyÃto SvaT_10.288a agnÅdhraÓcÃgnibÃhuÓca SvaT_10.275c agnÅÓarak«ovÃyavya- SvaT_2.108c agnÅ«ometi saæj¤e dve SvaT_2.253c agnerbalaæsamÃkramya SvaT_10.627a agnerbÃlÃntasaæsthitÃ÷ SvaT_2.257b agnestu bhuvanaæ tatra SvaT_10.855c agne÷ santarpaïaæ kuryÃt SvaT_3.100a agne÷ sÆryasya madhyÃdvai SvaT_2.255c agnau tu pÆjite deve SvaT_4.100a agnau homaæ tu kÃrayet SvaT_8.16b agnau homo gururdÃnaæ SvaT_10.65c agnau homyaÓcaru÷ srucà SvaT_3.117b agnyaæÓa÷ paru«astÅvra SvaT_8.9c agnyÃgÃre sÃvadhÃnau SvaT_4.502a agrato dak«iïaæ hastaæ SvaT_4.422c agraprasÃrito hasta÷ SvaT_14.10a agramÃpÆrayecchaæbhor SvaT_2.135c agraæ saæprÃrthya g­hïÅyÃt SvaT_4.522c agrÃhyo nityamavyaya÷ SvaT_6.12d agre niku¤cayet ki¤cit SvaT_14.9c aghamar«a÷ prakartavya SvaT_2.15a aghopyamegho vajrÃÇgo SvaT_10.441c aghorasya kalà hyetà SvaT_1.56c aghoraæ ca yaduktavÃn SvaT_3.16b aghoraæ tatra yojayet SvaT_9.94d aghoraæ yojayedyathà SvaT_9.49d aghora÷ sÃmavedastu SvaT_11.42c aghora÷ surapÆjita÷ SvaT_1.43d aghorÅ Óaktiruttamà SvaT_2.114d aghoreïa yathÃkramam SvaT_1.50d aghorebhyo anantaram SvaT_1.41b aghorebhyo samÃlikhya SvaT_1.61a aghoreÓvarÅti vikhyÃtà SvaT_1.75c aghoro ghoranÃÓana÷ SvaT_11.282b aghoro rudra ityuktas SvaT_11.41a agho vasanti vai divyÃ÷ SvaT_10.442c aÇkitÃni svamÃnata÷ SvaT_10.316b aÇkuraæ nÃlavinyÃsam SvaT_2.60c aÇkuÓa÷ kathito hye«a SvaT_14.6c aÇkuÓena niruddhyeta SvaT_9.89a aÇkuÓena samÃk­«ya SvaT_4.71c aÇgatve kÅrtitÃni tu SvaT_10.392d aÇgadvÅpaæ yavÃkhyaæ ca SvaT_10.258a aÇgabhak«aïamudvÃhaæ SvaT_7.270c aÇgavaktrai÷ samanvitam SvaT_13.2d aÇga«aÂkasamanvitam SvaT_2.165d aÇga«aÂkasamanvitam SvaT_3.14d aÇga«aÂkasamanvitam SvaT_5.38b aÇga«aÂkasamanvitam SvaT_9.23d aÇga«aÂkasamanvitam SvaT_9.47b aÇga«aÂkaæ tato nyaset SvaT_2.100d aÇgÃnÃæ tu daÓÃæÓakam SvaT_3.117d aÇgÃnÃæ pa¤cakaæ tathà SvaT_2.171b aÇgÃni vinyasetpaÓcÃt SvaT_2.214a aÇgÃni saæpravak«yÃmi SvaT_10.389a aÇgÃnyevaæ yathÃkramam SvaT_2.53d aÇgÃri«ÂÃni me Ó­ïu SvaT_7.263d aÇgÃri«ÂÃni yÃni ca SvaT_7.284b aÇguladvayamÃnaæ tu SvaT_4.345c aÇgulÃni «a¬eva hi SvaT_7.95d aÇgulÅbhiralaæk­tai÷ SvaT_10.600b aÇgule aÇgule hyatra SvaT_7.91a aÇgule tu sapa¤cÃæÓe SvaT_7.135c aÇgulena vihÅne tu SvaT_7.33a aÇgulai÷ «a¬bhirekaiko SvaT_7.90c aÇgulya÷ sandhayaÓcaiva SvaT_10.838c aÇgu«ÂhajÃnuh­daye SvaT_7.310c aÇgu«ÂhamÃtrasahità SvaT_10.1045a aÇgu«Âhaæ ca kani«ÂhikÃm SvaT_14.15b aÇgu«ÂhÃgrapramÃïaka÷ SvaT_10.757b aÇgu«ÂhÃdikani«ÂhÃntaæ SvaT_2.32a aÇgu«ÂhÃnÃmikÃbhyÃæ tu SvaT_2.235c aÇgu«ÂhÃnnirmità mayà SvaT_10.165b aÇgu«ÂhÃbhyÃæ ÓrutÅ netre SvaT_12.152c aÇgu«Âhena samÃhita÷ SvaT_14.13b aÇgu«ÂhenÃkramedÃdyÃæ SvaT_14.19c aÇgu«ÂhenÃkrameddevi SvaT_14.2c aÇgu«ÂhenÃkrameddevi SvaT_14.4a aÇgu«ÂhenÃkramed budha÷ SvaT_13.44d aÇgaiÓcaiva prakalpayet SvaT_3.108d acalà sà tanu÷ sÆk«mà SvaT_10.822a acÃlya÷ sarvabhÆtÃnÃæ SvaT_12.85c acintyà cÃprameyà ca SvaT_10.728c acintyà mantraÓaktirvai SvaT_4.151a acetÃ÷ ÓÅryate tanu÷ SvaT_12.106d acchinnÃmanulomena SvaT_3.80a ajaghanyo jaghanyaka÷ SvaT_10.494d ajayyaæ sarvadehinÃm SvaT_12.31d ajavÅthÅ ca dak«iïe SvaT_10.339d ajaÓca bhuvaneÓaÓca SvaT_10.491c ajinaæ tryÃyu«aæ tathà SvaT_10.389d ajeÓo 'nanta eva ca SvaT_10.1040d aj¤Ãtaæ paÓugocare SvaT_10.708b aj¤Ãnatimiraæ hatvà SvaT_10.604a aj¤ÃnatimirÃdhÃnÃm SvaT_10.681c aj¤ÃnapaÂanirmukta÷ SvaT_3.128a aj¤ÃnapaÂalÃpahÃ÷ SvaT_10.508b aj¤ÃnabhÃvamÃpanna÷ SvaT_12.60a aj¤Ãnaæ caivama«Âadhà SvaT_11.155b aj¤Ãnaæ dÆrato gatam SvaT_10.265b aj¤Ãnena nibaddhÃni tv SvaT_11.177a a¤jalau bhairaveïa tu SvaT_3.143d aÂÂahÃso dÃrukaÓca SvaT_10.1056c aïimÃdiguïÃvÃptau SvaT_4.489a aïimÃdiguïairyutam SvaT_4.488d aïimÃdiphalaæ labhet SvaT_4.504b aïimÃdya«Âakaæ sm­tam SvaT_10.1073d aïimà laghimà caiva SvaT_10.1072c aïimà laghimà caiva SvaT_11.149c aïÅyo d­Óyate raja÷ SvaT_10.15b aïutarpaïameva ca SvaT_4.66b aï¬aæ vai vÅrabhadrasya SvaT_10.761a aï¬ÃnÃæ tu sahasrakam SvaT_10.3d aï¬Ãnyatrohakai÷ saha SvaT_10.6b aï¬ai÷ Óikharamaï¬itai÷ SvaT_10.580d ata ÃtmaguïÃna«Âau SvaT_10.409c ata Ærdhvaæ tu deveÓi SvaT_10.965c ata Ærdhvaæ nibodha me SvaT_10.89b ata Ærdhvaæ pravak«yÃmi SvaT_10.344a ata Ærdhvaæ pravak«yÃmi SvaT_10.828a ata Ærdhvaæ pravak«yÃmi SvaT_10.949c ata Ærdhvaæ pravak«yÃmi SvaT_10.1005c ata Ærdhvaæ mahÃdevi SvaT_10.1043c ata Ærdhvaæ vÅrabhadro SvaT_10.1042c ata Ærdhvaæ samÃkhyÃtaæ SvaT_10.982a ata Ærdhvaæ sthità Óakti÷ SvaT_10.1241a ata Ærdhvaæ hariharau SvaT_10.1113a ataÓca pu«karÃkhye ca SvaT_10.321c atasÅpu«pasannibha÷ SvaT_10.159d atasÅpu«pasaækÃÓaæ SvaT_2.76c atasÅpu«pasaænibha÷ SvaT_10.740b atasÅpu«pasaænibhÃ÷ SvaT_2.64d atastantrÃvatÃrÃrthaæ SvaT_8.27a ata÷ parataraæ devi SvaT_10.788c ata÷ paraæ tu puru«a÷ SvaT_12.105a ata÷ paraæ pravak«yÃmi SvaT_9.1a ata÷ paraæ pravak«yÃmi SvaT_10.761c ata÷ paraæ pravak«yÃmi SvaT_10.799c ata÷ paraæ pravak«yÃmi SvaT_10.942a ata÷ paraæ pravak«yÃmi SvaT_10.946a ata÷ paraæ bhavenmÃyà SvaT_10.1138c ata÷ paraæ varÃrohe SvaT_10.31a ata÷ pÃÓÃæstu dÅpayet SvaT_3.184b ata÷ puru«atattve tu SvaT_10.1069a atÃntrikÃïÃmanye«Ãæ SvaT_10.74a atÃrakaæ ca deveÓi SvaT_11.154a atÃraïamathÃpi ca SvaT_11.153d atÃramasutÃraæ ca SvaT_11.153c atikÃntena rÆpeïa SvaT_10.774c atikÃntena rÆpeïa SvaT_10.777c atikruddho 'tibhÅtaÓca SvaT_7.276a atiguhyaæ samÃkhyÃtaæ SvaT_10.873a atidÅrghastathà hrasva÷ SvaT_1.17a atinidrÃkaraÓcÃnyo SvaT_7.312c atibhÆtiÓca sthÃïuka÷ SvaT_10.1058d atimÃrgamiti sm­tam SvaT_11.182d atimÃrgaæ prakÅrtitam SvaT_11.182b atimÃrgÃntagocare SvaT_11.189d atiÓubhreïa dehena SvaT_10.780a atisÆk«maæ paraæ Óivam SvaT_6.4d atÅtanÃgatÃrabdha- SvaT_4.149a atÅtaæ buddhibhÃvÃnÃm SvaT_11.182a atÅta÷ suprabuddhastu SvaT_4.239c atÅtÃnÃgataæ caiva SvaT_7.329c atÅva Óobhanaæ tacca SvaT_10.237a ato ­«ikulaæ bhavet SvaT_10.1132b ato dharmisvabhÃvo hi SvaT_4.436a ato 'nte«Âiæ tu hutvà vai SvaT_10.412c atobuddhiguïÃnvidu÷ SvaT_10.1095b ato bhagavatÅ p­thvÅ SvaT_10.121c ato rÆpamavasthÃnaæ SvaT_10.1163a ato vij¤ÃnadÅk«Ãæ tu SvaT_5.52c atnacÆrïasamujjvalai÷ SvaT_10.577b atyadbhutamavasthità SvaT_10.487b atyantatamasÃvi«ÂÃ÷ SvaT_11.170a atyarthamupab­æhita÷ SvaT_7.143d atra cÃÇgÃraka÷ sarpir SvaT_10.490c atra te puïyakarmÃïa÷ SvaT_10.754a atra pÃÓopari hyÃtmà SvaT_4.433a atra rÃjà mahendro vai SvaT_10.514c atra homo japo dhyÃnaæ SvaT_7.34a atrÃkÃÓe pravak«yÃmi SvaT_10.886c atrÃvalokanaæ k­tvà SvaT_4.125a atrÃsaubhagavÃnrudro SvaT_10.590a atriÓcaiva vasi«ÂhaÓca SvaT_10.506a atraiva tvÃpyatattve tvaæ SvaT_10.853a atraiva bhuvanaæ Ó­ïu SvaT_10.935d atraivÃdhyÃtmÃhorÃtre tv SvaT_7.89c atha kÃlÃgnirudrÃdha÷ SvaT_10.2c atha dÅk«ÃdhvaÓuddhyarthaæ SvaT_4.79c atha dhyÃne hyakuÓalo SvaT_9.99a atha paÇke nimajjanam SvaT_4.19d atha raktÃÓvamÃrasya SvaT_13.39c atha rak«ÃvidhÃne«u SvaT_9.49c atharväjanavacchyÃma÷ SvaT_10.530a atharvà suÓivastathà SvaT_10.1051b athavà guÂikÃæ k­tvà SvaT_9.91c athavÃcamya suvrate SvaT_3.98d atha vÃtra mahÃdevi SvaT_10.344c athavà paratattvastha÷ SvaT_7.226c athavà mÃrayetk«ipraæ SvaT_6.85c athavà sa japÃdevam SvaT_7.143c atha và hastapÃdayo÷ SvaT_4.20d atha vij¤ÃnarÆpeïa SvaT_4.515a athÃta÷ sampravak«yÃmi SvaT_13.8a athÃnyatsparÓavij¤Ãnaæ SvaT_7.196c athÃbdodaya ucyate SvaT_7.89d athÃbhi«eka ÃcÃrye SvaT_4.455a athÃrcanaæ pravak«yÃmi SvaT_2.1a athà hinà mahÃdevi SvaT_9.94a athaikavÅramÃÓritya SvaT_9.47a athaitÃæstu namask­tya SvaT_3.93a athopari mahÃvidyà SvaT_10.1142c athopari«ÂÃtkÃlÃgni÷ SvaT_10.11a athopari«ÂÃttattvÃni SvaT_10.668a athopari«ÂÃddeveÓi SvaT_10.1088c athordhvaæ guïatattvaæ tu SvaT_10.1046c athordhvaæ guruÓi«yÃïÃæ SvaT_10.1074a athordhve niyatirj¤eyà SvaT_10.1106a athordhve bhuvanaæ devyÃ÷ SvaT_10.711a athordhve vÃyvÃvaraïaæ SvaT_10.873c adak«e dasyupŬanam SvaT_1.23b adattaæ parameÓvari SvaT_5.47d adambhitvamamÃyitvam SvaT_10.64c adÅk«itÃnÃæ purato SvaT_5.51a ad­«ÂavigrahÃyÃtaæ SvaT_8.27c adyaprabh­ti kartavyety SvaT_4.472c adrohÅ cÃnasÆyaÓca SvaT_10.61a advaitaparini«ÂhitÃ÷ SvaT_10.525b adha Ærdhvamanantastu SvaT_10.1131c adha Ærdhvaæ vahedyasmÃt SvaT_7.23a adha Ærdhvaæ vyavasthita÷ SvaT_11.34d adhamaæ madhyamottamam SvaT_9.46b adhamÃnmadhyamottamÃn SvaT_2.154b adhamÃnyatha madhyÃni hy SvaT_13.7a adhamà madhyamottamà SvaT_2.281b adhamà madhyamottamà SvaT_7.120b adhamà madhyamottamÃ÷ SvaT_15.35d adhamÃæ madhyamottamam SvaT_6.53d adharmak«ayakÃriïÅ SvaT_4.143d adharmatÃbuddhimattvaæ SvaT_12.72a adharmaÓca tathÃj¤Ãnam SvaT_10.1096a adharmaÓca tathÃj¤Ãnam SvaT_12.42a adharmaÓcÃsvatantratà SvaT_10.1101d adharmaæ ca tathÃj¤Ãnam SvaT_2.162c adharmaæ ca tathÃj¤Ãnam SvaT_11.137c adharmÃj¤ÃnÃvairÃgyam SvaT_2.63c adharmÃdyÃ÷ prakÅrtitÃ÷ SvaT_11.144b adharmÃdye«u yÃni syus SvaT_11.174a adharmeïa nimittata÷ SvaT_11.177b adhaÓcÃreïa jÃto 'sau SvaT_7.240c adhaÓcÃre bhavets­«Âir SvaT_7.240a adhaÓcaiva sadÃÓivÃt SvaT_10.1190b adhaÓcordhvaæ samantata÷ SvaT_3.210b adhaÓchÃdanamÆrdhvagam SvaT_2.163b adhaÓchÃdanamÆrdhvaæ ca SvaT_2.65c adhaÓchÃdanamÆrdhvaæ ca SvaT_3.11c adhastÃccakravÃÂasya SvaT_10.211a adhastÃtte vrajantyatra SvaT_11.63a adhastÃæ prathamÃæ tuÂim SvaT_7.77d adhastu dhÆmravarcasa÷ SvaT_10.892d adha÷kÃraïapa¤cakam SvaT_10.1260d adha÷ kÃlÃgnirudro 'nya÷ SvaT_10.657a adha÷puÂe tu vij¤eyà SvaT_10.1125a adha÷ pravahaïe siddhir SvaT_7.57a adha÷ÓakteryÃvadÆrdhvaæ SvaT_3.21c adha÷Óaktyà vinirgataya SvaT_10.1235a adhikÃrak«aye rudrà SvaT_10.570c adhikÃrak«aye ÓÃntà SvaT_10.1213a adhikÃrapadaæ gatà SvaT_11.267b adhikÃrastathà bhogo SvaT_4.187a adhikÃrasthathà bhogo SvaT_4.163c adhikÃraæ tathaiva ca SvaT_10.349d adhikÃraæ tathaiva ca SvaT_10.1268b adhikÃraæ tu deÓake SvaT_4.475b adhikÃraæ prakalpayet SvaT_4.469d adhikÃraæ prakurute SvaT_10.11c adhikÃraæ prakurute SvaT_10.130c adhikÃraæ prakurute SvaT_10.1171a adhikÃraæ prakurvanti SvaT_10.1212c adhikÃraæ prakurvanti SvaT_11.250c adhikÃra÷ ÓivÃj¤ayà SvaT_4.472d adhikÃro vivarjyatÃm SvaT_4.229d adhipatistu mahÃdeva SvaT_10.914a adhivÃsaæ pravak«yÃmi SvaT_3.1a adhivÃsaæ rajÃæsi ca SvaT_1.9d adhivÃse tathaiveha SvaT_3.119a adhi«ÂhÃtà vyavasthita÷ SvaT_11.37d adhi«ÂhÃya tvadhastata÷ SvaT_11.17b adhi«Âhitaæ Óivenaiva SvaT_3.34a adhunà kathayÃmi te SvaT_4.230d adhunà kathayÃmi te SvaT_4.322d adhunà kathayÃmi te SvaT_7.26d adhunà kathayÃmi te SvaT_11.113b adhunà kathayÃmi te SvaT_11.227b adhunà kathayi«yÃmi SvaT_11.126c adhunà pak«amÃsÃæÓca SvaT_7.49c adhunà saæpravak«yÃmi SvaT_10.12c adhunà saæpravak«yÃmi SvaT_10.285a adhogranthau vyavasthita÷ SvaT_10.1130b adho binduÓikhÃnvitam SvaT_7.221d adho brahmabilaæ devi SvaT_11.28a adhobhÃge praropita÷ SvaT_10.123d adhobhÃge pravartike SvaT_4.243d adhobhÃge 'sya yojayet SvaT_8.20d adhomadhyordhvabhÃge«u SvaT_10.80c adhomukhena h­tp­«Âhe SvaT_3.143a adhordhvaprÃïasaæcare SvaT_7.93b adhordhvaæ saævyavasthitam SvaT_11.29d adho vi«ïusamÃyukto SvaT_2.37c adho vai yÃtyadharmeïa SvaT_4.250c adhyÃtmagaticÃreïa SvaT_5.53a adhyÃtmaÓabdarÆpÃtmà SvaT_7.107c adhyÃtmaæ tu varÃnane SvaT_7.167b adhyÃtmaæ tu saradhipe SvaT_7.55b adhvanyÃse k­te sati SvaT_4.100b adhvabhÃgÃæstato maïÅn SvaT_2.149d adhvamadhye tu ye pÃÓà SvaT_10.357c adhvavÃgÅÓikalpanà SvaT_4.507d adhvaÓuddhirato bhavet SvaT_4.99d adhva«aÂkaæ vibhÃvayet SvaT_4.103d adhva«Âakavyavasthitam SvaT_4.223b adhva«Âkaæ yathà prÃïe SvaT_4.241c adhvasaædhi÷ prakÅrtita÷ SvaT_4.93b adhvas­«Âiæ mahÃdeva SvaT_11.2a adhvà cÃtrÃraïiryathà SvaT_10.370b adhvÃtÅtaæ nirÃmayam SvaT_11.122d adhvÃnaæ yugapannyaset SvaT_4.508b adhvÃnaæ yugapannyaset SvaT_4.509b adhvÃnaæ vyÃpya sarvaæ tu SvaT_4.311a adhvÃnaæ saædhayedagnau SvaT_4.92a adhvÃnaæ saæpravak«yÃmi SvaT_10.2a adhvÃntasthÃæ parÃæ ÓÃntÃm SvaT_4.217a adhvà bandhasya kÃraïam SvaT_10.358d adhvÃyamadha Ærdhvaga÷ SvaT_10.1234b adhvÃyamupavarïita÷ SvaT_10.618b adhvÃyaæ tu mayà j¤Ãtas SvaT_11.1a adhvÃyaæ tu mahÃdeva SvaT_10.1a adhvÃvalokanaæ paÓcÃd SvaT_4.95a adhvopasthÃpanaæ bhavet SvaT_4.99b anaÇgaÓcÃÇgÃrodgÃra÷ SvaT_10.40a anaïimÃlaghimà SvaT_11.157a anantamÃsanaæ kalpyaæ SvaT_3.133c anantamÃsanaæ prÃgvac SvaT_4.43c anantavibhavÃstatra SvaT_10.261a anantaÓca caturthaka÷ SvaT_10.1175b anantaÓca su«umneÓas tv SvaT_11.18a anantaÓcaiva deveÓi SvaT_11.21c anantaÓcaiva sÆk«maÓca SvaT_10.1161c anantastritanu÷ sÆk«ma÷ SvaT_10.1103c anantaæ kalpayettatra SvaT_2.271a anantaæ kÃlamÅÓvaram SvaT_12.115b anantaæ caiva kÃlÃgniæ SvaT_10.346c anantaæ caiva vinyasya SvaT_2.161c anantaæ parikalpayet SvaT_2.60d anantaæ pÃramak«obhyaæ SvaT_10.708c anantaæ mÆrtivigraham SvaT_3.59d anantaæ viÓvaÓaktibhi÷ SvaT_7.252b ananta÷ parameÓvara÷ SvaT_10.5d ananta÷ «a«Âha ucyate SvaT_10.1126b anantà eva yonaya÷ SvaT_11.171d anantÃdiÓikhaï¬yantÃs SvaT_7.45c anantÃdiÓivÃntakam SvaT_3.103d anantÃdiÓivÃntaka÷ SvaT_4.459b anantÃdiÓivÃntake SvaT_4.95d anantÃdÅnprakalpayet SvaT_2.263d anantÃdyÃsanaæ dattvà SvaT_3.71c anantÃnantasambhavam SvaT_10.1247b anantÃnÃthanÃÓritam SvaT_10.1246b anantà nÃma kÅrtità SvaT_10.996d anantÃsanamuttamam SvaT_1.38b anantÃ÷ ÓÃstrakoÂaya÷ SvaT_4.340d anantena supÆjitÃ÷ SvaT_10.642b ananteÓo jagatpati÷ SvaT_10.1127b ananto bhuvanavrÃtas tv SvaT_10.684c ananto rudra eva ca SvaT_11.19d ananto vyomarÆpiïam SvaT_10.1262b anambhà asalilà ca SvaT_11.155c analÃrïamadhaÓcordhve SvaT_9.62c anavasthà manasyatha SvaT_11.135b anahaækÃravÃnsama÷ SvaT_10.60d anaæÓako 'pi yo mantro SvaT_8.15c anÃthaÓcÃpyananteÓam SvaT_10.1262a anÃthaÓcordhvagastathà SvaT_11.18b anÃthaæ tu jagatpatim SvaT_10.1261d anÃtho 'nantarÆpeïa SvaT_11.22a anÃtho vi«ïurityuktas tv SvaT_11.19c anÃdinidhanÃÓrita÷ SvaT_7.255d anÃdibodho bhava ca SvaT_4.445c anÃdibodho hyatula÷ SvaT_7.256a anÃdibhavavarjitam SvaT_11.194d anÃmayamarÆpakam SvaT_9.21b anÃme ku¤cayitvà tu SvaT_14.18c anÃÓritakalà devÅ SvaT_10.1255a anÃÓritasya devasya SvaT_10.1261a anÃÓritasya devasya SvaT_11.307c anÃÓrita÷ svayaæ brahmà SvaT_11.19a anÃÓrito madhyagastu SvaT_10.1254c anÃÓrito mahÃdevi SvaT_11.22c anÃsvÃdastvagandhaÓca SvaT_11.135a anityà eva gataya÷ SvaT_10.666a anirdeÓyamanÃmayam SvaT_3.27d anivÃritasandeham SvaT_12.31c anivÃryÃæ surÃsurai÷ SvaT_12.113b anukte«u pradarÓayet SvaT_14.21b anukrameïa dÃtavya÷ SvaT_4.539a anug­hïÃti bhÃskara÷ SvaT_11.97b anugrahakaraæ devaæ SvaT_1.3c anugrahaæ prakurvanti SvaT_11.56a anugrahÃya martyÃnÃæ SvaT_1.12a anugrahÃrthaæ lokÃnÃæ SvaT_10.992c anuj¤Ãtastu devena SvaT_6.89c anuj¤Ãtotthito yÃyÃd SvaT_3.88c anuddh­te kathaæ yoga÷ SvaT_10.418a anudhyÃtÃ÷ Óivena tu SvaT_11.61b anudhyÃnÃcchivecchayà SvaT_10.614d anubhÃvo bavettatra SvaT_4.384c anulomagataæ devaæ SvaT_6.95a anulomavilomake SvaT_3.119d anulomavilomata÷ SvaT_4.496b anu«Âupchandasà baddhaæ SvaT_8.31a anekaguïasaæpanno SvaT_10.196c anekarudrakoÂÅbhir SvaT_10.12a anena parimÃïena SvaT_10.21c anena parimÃïena SvaT_11.265a anena parimÃïena SvaT_11.308a anena yojayetsarvaæ SvaT_1.38c anenÃbdastu pÆrvavat SvaT_11.208b anenaiva ca yogena SvaT_4.260a anenaiva tu kÃlena SvaT_4.442a anenaiva tu dehena SvaT_12.137c anenaiva varÃrohe SvaT_10.387c anenaiva vidhÃnena SvaT_4.539c anaiÓvaryasya bhÃvo 'yam SvaT_12.63a anaiÓvaryaæ ca deveÓi SvaT_11.158c anaiÓvaryaæ ca prÃgdiÓa÷ SvaT_2.63d anaiÓvaryaæ hi paiÓÃce SvaT_11.159c anaiÓvaryÃdibhiÓcaite SvaT_11.158e anoghÃv­«Âireva ca SvaT_11.155d anaupamyaguïÃnvitÃ÷ SvaT_10.7b anaupamyamanÃmayam SvaT_10.364d anaupamyÃmanÃmayÃm SvaT_4.217b antarÃtmà sa vij¤eyo SvaT_11.86a antare samavasthitam SvaT_10.756d antardehe samÃcaret SvaT_3.10b antarbhuvanasaæghÃtai SvaT_10.764c antarbhuvanasaæghÃtair SvaT_10.743c antarbhÆtà avÅcau tu SvaT_10.85c antarbhÆtÃnvicintayet SvaT_10.92b antarbhÆtÃ÷ prakÅrtitÃ÷ SvaT_10.1180d antarbhÆtÃ÷ sthitÃÓcÃnye SvaT_10.1065c antaryÃgaæ yathÃpÆrvam SvaT_7.292c antarvedyÃæ supuïyÃyÃæ SvaT_9.38c anta÷karaïamÃtmasthaæ SvaT_10.932c anta÷karaïavinyÃsaæ SvaT_4.227c anta÷stha÷ kÃlarÆpeïa SvaT_7.146a ante cÃpi punastathà SvaT_11.224b ante jÃtiæ prakalpayet SvaT_1.72b ante 'sya uddharenmantrÃn SvaT_1.37c antyajächÆdravi k«atra SvaT_10.384c antyajÃn brÃhmaïÃvadhi SvaT_10.385d antyaæ tairdaÓabhi÷ sm­tam SvaT_11.262d antyaæ daÓÃhataæ k­tvà SvaT_11.263a andhakÃro divÃk­ti÷ SvaT_10.310d andhakÆpe ca patanam SvaT_4.19c andhatÃmisramityÃhur SvaT_11.139a andhatvaæ Órotrarogaæ ca SvaT_7.308a annapÃnapraveÓane SvaT_12.7b annaprÃÓanacƬakam SvaT_10.387b annaæ sÃdhanamityuktaæ SvaT_15.11a anyakalpotthitÃni ca SvaT_6.94b anyatantrasamutthÃÓca SvaT_15.36a anyatantroktalak«aïÃ÷ SvaT_10.1105b anyattantraprasiddhiæ tu SvaT_4.159a anyatra paripaÂhyate SvaT_10.728d anyatraikÃæÓata÷ sthitÃ÷ SvaT_10.1034b anyathà tu p­thak p­thak SvaT_4.305b anyathà na bhaveddevi SvaT_4.440a anyathà naiva jÃnanti SvaT_10.364a anyathà naiva mucyante SvaT_6.39c anyathà naiva yojayet SvaT_5.72d anyathà pravahedyadà SvaT_7.171b anyathà prÃksvarÆpeïa SvaT_4.414c anyathà siddhibhÃgbhavet SvaT_7.88b anyaÓÃstrarato yastu SvaT_1.18a anyaÓÃstravidaÓca ye SvaT_12.120b anyasyÃmaÓubhaæ viddhi SvaT_3.195a anyÃni ca varÃnane SvaT_5.48b anyÃnyapi tvayuktÃni SvaT_12.57c anyÃnyapi viÓe«ata÷ SvaT_12.26b anyÃÓca siddhÅrvividhà SvaT_15.35c anye tu guïarÆpakÃ÷ SvaT_12.155d anye«Ãmapi jantÆnÃæ SvaT_10.367a anye saptasvarÆpeïa SvaT_11.165c anyaiÓca parivÃritam SvaT_10.743d anyonyÃbhibhavÃste ca SvaT_11.169c anve«Âavya÷ prayatnata÷ SvaT_12.164d apakÃraÓatairyuktaæ SvaT_6.86a apabhra«ÂÃnunÃsikà SvaT_12.10b apabhraæÓo 'nunÃsikya÷ SvaT_12.20c aparasthÃæ sucihnitÃm SvaT_5.30b aparasthena sÆryeïa SvaT_5.30c aparaæ kalpayitvà tu SvaT_1.47c aparaæ cÃdhvamadhyagam SvaT_4.403b aparaæ cÃpyÃhutibhi÷ SvaT_2.210c apara÷ ÓaktimÆrdhastho SvaT_4.330c apara÷ «o¬aÓo yÃvat SvaT_4.329a aparà brahmaïo 'ï¬aæ vai SvaT_10.920c aparÃrdhaæ niÓà bhavet SvaT_7.91d aparà sà tanu÷ sthÆlà SvaT_4.407a aparÃsyatrirÃhutyà SvaT_2.203c aparÃsyena tadvaktra- SvaT_2.240c apareïa nagÃstatra SvaT_10.272a apareïa mahÅdharau SvaT_10.209d apareïa samanvita÷ SvaT_6.25b apavargaphalapradÃ÷ SvaT_5.45b apasavyaæ bhrÃmayitvà SvaT_13.45e apasavyena pÆryeta SvaT_7.294c apÃnastu kari«yati SvaT_7.308b apÃnena vinirgatÃ÷ SvaT_6.68d apÃæ nidherbhagavato SvaT_10.792a apÃæ yoniæ parÃæ prÃptÃ÷ SvaT_10.799a api j¤ÃnaÓatairapi SvaT_10.705d apunarbhavakÃraïam SvaT_11.185b aptattvaæ caiva tadadha SvaT_11.24c aptattvÃttu samÃrabhya SvaT_11.280c aptattvÃdÃvanukramÃt SvaT_10.674d aptattve tu sthito vi«ïÆ SvaT_11.38a aprakÃÓa÷ svadehastho SvaT_6.10c apratarkyamanaupamam SvaT_11.287b aprameyaguïÃnvitai÷ SvaT_10.1209b aprameyamasaækhyeyam SvaT_10.702c aprameyaæ tato j¤eyaæ SvaT_10.674a apramodo 'pramuditam SvaT_11.154c apravÃse pradÃtavyaæ SvaT_6.62a aprÃptiraprÃkÃmyaæ cÃ- SvaT_11.157c abudhaÓca budhaÓcaiva SvaT_11.83c abudhasti«Âhate tatra SvaT_11.95c abudhastu tadà bhavet SvaT_4.238b abudhastu samÃkhyÃta÷ SvaT_11.96a abudhaæ ca punardevi SvaT_11.91a abudhÃnÃæ parà sm­tà SvaT_10.827b abdadvayaæ sa jÅvettu SvaT_7.176c abdaæ mÃsaæ tathà pak«aæ SvaT_7.204a abdaæ vai pÆrvavat sm­tam SvaT_11.252b abdÃnÃæ tu Óate pÆrïe SvaT_11.252c abbindumiva pu«kare SvaT_12.109d abhayaæ sarvasattvebhyo SvaT_12.46a abhaya÷ parikÅrtita÷ SvaT_14.10d abhÃvaæ bhÃvanÃtÅtaæ SvaT_11.191c abhÃvaæ bhÃvayettadà SvaT_4.141b abhÃvaæ bhÃvayettasmin SvaT_4.169a abhÃvaæ bhÃvayetsadà SvaT_4.277b abhÃvaæ bhÃvayetsadà SvaT_12.166b abhÃvaæ bhÃvyaæ bhÃvena SvaT_4.278a abhÃvaæ labhate padam SvaT_4.278d abhÃva÷ sa vidhÅyate SvaT_4.268d abhÃva÷ sa samuddi«Âo SvaT_4.293a abhÃve parame pade SvaT_11.191b abhicÃraprasiddhida÷ SvaT_7.161b abhinnena kuto mok«aæ SvaT_4.376c abhimantrya varÃnane SvaT_2.9b abhimantrya «a¬aÇgena SvaT_2.239a abhimÃnaæ tathoccÃrya SvaT_5.54a abhimÃnaæ tu kÃrayet SvaT_4.423d abhimukhakha¬gani pÃtitaÓÆraÓira÷ Óo«itaæ samÃdÃya SvaT_13.9/a abhilëo malo 'tra tu SvaT_4.105d abhi«iktastvadÃj¤ayà SvaT_4.474b abhi«iktà mahÃbalÃ÷ SvaT_10.277b abhi«ikto 'nyavÃsastu SvaT_4.468c abhi«ikto mayÃcÃryas SvaT_4.478a abhi«icya praveÓyainaæ SvaT_4.496c abhi«i¤cettu sÃdhakam SvaT_4.489d abhi«ekaæ prakurvÅta SvaT_2.20a abhi«ekaæ pradÃpayet SvaT_4.467b abhi«ekaæ samÃcaret SvaT_4.462b abhÅpsitaæ phalaæ tatra SvaT_7.48c abhyÃsÃdacirÃllabhet SvaT_6.16d amante satataæ priye SvaT_10.321b amareÓaÓatÃtyaye SvaT_11.283b amareÓaÓcaturthaka÷ SvaT_10.1082b amareÓaæ prabhÃsaæ ca SvaT_10.853c amÃtra÷ paramo 'vyaya÷ SvaT_4.355d amÃtsaryamamÃnitvaæ SvaT_10.61c amÃvasyà tu sà j¤eyà SvaT_7.68c amÃvasyÃæ viÓecchaÓÅ SvaT_2.256b amÃæ kalÃæ tu candrasya SvaT_10.999a amukasya vaÓaæ yÃtu SvaT_9.70a amuko 'tra varÃrohe SvaT_9.69c amunoktakrameïaiva SvaT_7.119c amunoktena suvrate SvaT_7.125b amunokte varÃrohe SvaT_7.142a am­tatvaæ dhruveïa tu SvaT_2.198d am­tatvaæ Óivena tu SvaT_2.239b am­taæ dhyÃyato jaya÷ SvaT_7.217d am­taæ pÃratau«adhÅ÷ SvaT_4.12b am­taæ m­tyunÃÓanam SvaT_7.223b am­taæ sravate candro SvaT_7.71c am­tÃnpÆrvavat kuru SvaT_4.514b am­tÃpÆritaæ dehaæ SvaT_7.224c am­tÃrthÅ varÃnane SvaT_7.71b am­tÅkaraïaæ tathà SvaT_3.60d am­teÓasamo bhavet SvaT_7.225b am­todbhavo 'rtho divya÷ SvaT_10.496a am­to nÃma vai tatra SvaT_10.962a am­topamÃni svÃdÆni SvaT_10.319a amok«e mok«alipsayà SvaT_10.1141d amok«e mok«alipsayà SvaT_12.121b amoghavÅryÃ÷ sarvaj¤Ã÷ SvaT_10.1147a amoghe vinÃyakà ghorà SvaT_10.444a amoghe saæprati«ÂhitÃ÷ SvaT_10.434b ambare«o 'ÇgÃrarÃÓi÷ SvaT_10.36a ambà ca salilà oghà SvaT_10.1069c ambuhartà ca nÃrÅÓa÷ SvaT_10.1050c ambhà ca salilà odhà SvaT_11.147c ammayaæ tu ghanaæ cÃpi SvaT_10.756a ayatnÃdeva sarvadà SvaT_7.58d ayanadvayaparyanta SvaT_7.121a ayanadvayamÃkhyÃtaæ SvaT_7.120c ayanaæ ca tribhistribhi÷ SvaT_11.206d ayanaæ vatsaraÓcaiva SvaT_4.284a ayane «a¬aÇgulaÓcÃra÷ SvaT_4.323a ayaæ Óabda udÃh­ta÷ SvaT_7.306b aya÷paÂÂastathaiva ca SvaT_10.90b ayuktasyÃpi ca prÃïe SvaT_7.186c ayukto vÃpi suvrate SvaT_7.263b ayutaæ taddhi kÅrtitam SvaT_11.259d ayutÃnÃæ sahasrakam SvaT_10.4b ayutÃyutasaækhyayà SvaT_10.423d ayutÃyu«o janÃstatra SvaT_10.230c ayogÅ yÃni jÃnÃti SvaT_7.263a arakasthà niveÓayet SvaT_9.54b araïyÃdisamudbhÆtaæ SvaT_2.197c arandhraæ nirvraïaæ samam SvaT_9.57b aramyakamathÃpi ca SvaT_11.154d arirj¤eyaÓcaturthake SvaT_8.23b ari«Âacihnitaæ j¤Ãtvà SvaT_9.59a arisÃdhyau parityajya SvaT_8.23c aruïaÓcaiva sÃrathi÷ SvaT_10.497d aruïà gho«Ã devÅ ca SvaT_9.25c aruïÃdityasaænibham SvaT_10.930d arÆpaæ ÓabdatanmÃtraæ SvaT_12.97c arÆpà rÆpanirmukta÷ SvaT_11.313c arkadÅptaæ tu kÃrayet SvaT_2.5b arkabhÃbhyÃæ kuï¬alÃbhyÃm SvaT_10.862a arghatrayaprakalpanam SvaT_4.39d arghapÆjÃdikaæ k­tvà SvaT_4.477c arghahasta÷ subhÃvita÷ SvaT_2.183b arghahasto digÅÓvarÃn SvaT_3.88d arghaæ dattvà maheÓÃni SvaT_2.105a arghyapÃdyopahÃraiÓca SvaT_2.24c arcayanti harÃtmajam SvaT_10.443d arcayedbhÆ«ayetpuna÷ SvaT_2.104d arjane bhogatallaye SvaT_4.510b arjite [Ãrjite] sati bhoktavyo SvaT_4.120a arthadà muktidÃyikà SvaT_2.266d arthaæ cÃhutitrayam SvaT_4.65d arthipratyarthibhÃvena SvaT_4.340a ardhacandrak­tÃÂopÃæ SvaT_1.40a ardhacandravidhÃnata÷ SvaT_5.25b ardhacandrastadÆrdhve tu SvaT_10.1219c ardhacandraæ tu bhittvà vai SvaT_4.378a ardhacandraæ nirodhikÃm SvaT_5.70d ardhacandraæ vibhedayet SvaT_4.377b ardhacandrÃk­tÅni ca SvaT_10.688b ardhacandrÃnnirodhinyÃm SvaT_5.58c ardhacandre sthitÃhyetà SvaT_10.1221a ardhacandro nirodhikà SvaT_5.78b ardhacandro nirodhÅ ca SvaT_4.255c ardhacandro nirodhÅ ca SvaT_4.431a ardhanÃrÅÓvaraÓcaiva SvaT_10.1084a ardhanÃrÅÓvarastathà SvaT_10.1059d ardhamÃtra÷ sm­to bindu÷ SvaT_10.1222a ardhamÃsaæ sa jÅvati SvaT_7.281d ardharÃtre caturthakam SvaT_7.169b ardharÃtro 'marÃvatyÃm SvaT_10.337c ardhahasto vrajedagnim SvaT_4.226c ardhahomÃdi pÆrvavat SvaT_4.161b ardhaæ dak«iïato vahet SvaT_7.165b ardhaæ savyÃpasavyata÷ SvaT_4.523d ardhÃmÃcamanaæ datvà SvaT_4.530c ardhena sà bhagavatÅ SvaT_10.819c ardhyaæ pÃdyaæ ca dhÆpaæ ca SvaT_2.174c ardhyaæ pÃdyaæ samÃhita÷ SvaT_2.172b arpayedvi«ïave sadà SvaT_4.167d arbudatrayameva ca SvaT_11.227d arbudÃnyatha v­ndÃni SvaT_10.4c arbudairdaÓabhirv­ndaæ SvaT_11.261a aryanto 'pi hi suvrate SvaT_8.15b aryamà indravaruïau SvaT_10.494a arÓÃsi stambha eva ca SvaT_7.194b alak«yo 'bhÃva ucyate SvaT_4.277d alambusà kuhÆÓcaiva SvaT_7.16a alaæk­taÓubhÃnana÷ SvaT_10.862b alipu¤janibhai÷ keÓair SvaT_10.554c aluptaÓaktivibhavaæ SvaT_11.124c aluptaÓaktivibhavà SvaT_10.1137c alepako viÓuddhÃtmà SvaT_12.133a aloko dahanastathà SvaT_10.43b alpavÅryaparÃkramÃ÷ SvaT_1.6b alpasattvÃÓca Óaækara SvaT_1.6d alpÃyu«o 'lpavittÃÓca SvaT_1.6c avagÆhya ca sarvÃÇgair SvaT_10.564c avatÃrità tu sà devÅ SvaT_10.848a avatÃrità vadhÃrtÃya SvaT_10.725c avatÃrya mahÃdeva SvaT_10.179a avatÅryÃtmajanmÃnaæ SvaT_10.973a avadaæÓÃnyanekÃni SvaT_2.134a avadyota÷ ÓivÃgninà SvaT_2.236d avadhyastridaÓairapi SvaT_6.57b avamÃnÃcca dak«asya SvaT_10.998c avargeïa prapÆjayet SvaT_1.33d avarge tu mahÃlak«mÅ÷ SvaT_1.34c avalambya bhaktimÃtraæ SvaT_4.520c avaÓitvaæ tathà caivÃ- SvaT_11.158a avaÓi«Âaæ tu bhÃgÃrdhaæ SvaT_2.4c avÃkÓirÃ÷ trirÃvarta÷ SvaT_10.52a avighnÃrthaæ sadà bhava SvaT_3.88b avicchinnastvasau bhavet SvaT_5.78d aviditvà paraæ tattvaæ SvaT_4.391c avibhÃgena sarvata÷ SvaT_4.402d avimuktaæ mahÃlayam SvaT_10.887b avivekÅ bhavettasmÃd SvaT_4.546a avivekena deveÓi SvaT_4.546c avÅciÓcaiva vikhyÃta÷ SvaT_10.79c avÅciæ Óodhayetpriye SvaT_10.81d avÅci÷ kriminicayo SvaT_10.83c avÅcÅ rauravaÓcaiva SvaT_10.33a avÅcau k­minarakÃn SvaT_10.91c avairÃgyamanÅÓità SvaT_10.1096b avairÃgyamanaiÓvaram SvaT_2.162d avairÃgyamanaiÓvaram SvaT_11.137d avairÃgyamanaiÓvaram SvaT_12.42b avairÃgyaæ ca rÃk«ase SvaT_11.159d avairÃgyÃdanaiÓvaryaæ SvaT_11.178a avairÃgye na khidyate SvaT_12.61b avyaktadhvanirak«ara÷ SvaT_10.1235d avyaktaæ triguïaæ vak«ye SvaT_12.63c avyaktÃddaÓabhirbhÃgair SvaT_10.13c avyakte ca dinaæ proktaæ SvaT_11.292a avyÃpÃra÷ parÃrthe«u SvaT_10.66c avyucchedÃdvyavasthita÷ SvaT_10.684d aÓanirvÃyusaæk«obhÃt SvaT_10.436c aÓaniÓca sutaptaÓca SvaT_10.88a aÓanÅ v­«Âimudgarau SvaT_10.45d aÓitaæ lŬhapÅtaæ ca SvaT_7.308c aÓiva÷ sa tu vij¤eyo SvaT_3.33a aÓuddhaæ dÅrghameva ca SvaT_4.153d aÓuddha÷ svamarudrecya÷ SvaT_2.33c aÓuddhÃdhvavyavasthita÷ SvaT_2.58b aÓubhÃnyapyaÓe«ata÷ SvaT_7.206d aÓubhà hyevamÃkhyÃtà SvaT_4.28a aÓubhÃæÓavinÃÓanam SvaT_4.86b aÓubhÃæÓca nibodha me SvaT_4.18d aÓubhÃæÓca varÃnane SvaT_4.3b aÓubhe«u tu homayet SvaT_4.28d aÓÆnyaæ ÓÆnyamityuktaæ SvaT_4.292c aÓe«abhuvanÃdhÃra- SvaT_11.279c aÓe«abhogasampannaæ SvaT_10.1245a aÓokapallavÃkÃrai÷ SvaT_10.556c aÓokastabakacchavi÷ SvaT_10.765d aÓokastavakÃnÃæ ca SvaT_10.856a aÓokastavakÃbhÃni SvaT_10.699a aÓokai÷ priyasaægama÷ SvaT_2.283d aÓoko 'tha varÃhaÓca SvaT_10.271c aÓoko hariparvata÷ SvaT_10.218b aÓaucaæ ca tata÷ param SvaT_11.151d aÓvamÃrasya mÆlaæ tu SvaT_9.102a aÓvamedhaæ tata÷ paÓcÃj SvaT_10.407c aÓvamedhÃyutasya ca SvaT_12.126d aÓvavaktrai÷ ÓubhÃnanai÷ SvaT_10.750d aÓvÃsyo gopalÃdaÓca SvaT_10.43a aÓvinau tatra deveÓi SvaT_10.162c a«ÂakÃ÷ pÃrvaïÅ ÓrÃddhaæ SvaT_10.399a a«ÂacatvÃriæÓadguïaæ SvaT_11.162c a«Âadhà parikÅrtitam SvaT_11.158d a«Âadhà sa tu deveÓi SvaT_11.6a a«Âapatraæ mahÃdÅptaæ SvaT_2.56c a«Âapatraæ sakarïikam SvaT_5.31d a«Âapatraæ sakarïikam SvaT_9.15d a«Âapatraæ sakarïikam SvaT_9.78d a«Âapatre kuÓeÓaye SvaT_9.47d a«ÂaparvÃdhikaæ budha÷ SvaT_5.19d a«Âamaæ parikÅrtitam SvaT_10.1135b a«Âamaæ parikÅrtitam SvaT_11.150d a«ÂamÃæÓa÷ k«aïa÷ sm­ta÷ SvaT_11.201b a«ÂamÅ ca kumÃrÅ syÃd SvaT_11.148c a«Âame v­«arÃjastu SvaT_10.488a a«Âavargavibhinnà ca SvaT_10.1144a a«ÂavidyeÓvarairyukto SvaT_10.1152a a«Âasaækhyopalak«itam SvaT_5.32b a«ÂÃÇgapatanaæ k­tvà SvaT_4.518a a«ÂÃÇgÃni tathà trÅïi SvaT_2.213a a«ÂÃtriæÓatkalÃbhedaæ SvaT_2.86a a«ÂÃtriæÓatkalÃyutam SvaT_2.273b a«ÂÃtriæÓatkalÃvadhi SvaT_3.138d a«ÂÃtriæÓattamaæ taæ tu SvaT_10.408c a«ÂÃdaÓaguïÃnvitam SvaT_7.231d a«ÂÃdaÓabhujaæ devaæ SvaT_2.94a a«ÂÃnavatikoÂaya÷ SvaT_10.617d a«ÂÃnÃæ devayonÅnÃm SvaT_10.935c a«ÂÃnÃæ paramÃïÆnÃæ SvaT_10.16a a«ÂÃbhirvyÃpya ti«Âhati SvaT_10.1036b a«ÂÃraæ cakrakaæ priye SvaT_11.186d a«ÂÃvÃtmaguïÃ÷ sm­tÃ÷ SvaT_10.411b a«ÂÃviæÓati÷ padÃni SvaT_4.103a a«ÂÃvete samÃkhyÃtà SvaT_11.138a a«ÂÃvevÃhutÅrdattvà SvaT_4.489c a«ÂÃæÓaÓca nirodhikà SvaT_10.1222d a«Âotk­«ÂaÓatenaiva SvaT_3.112c a«Âotk­«Âaæ varÃnane SvaT_2.276d a«ÂottaraÓataæ dhÃmnà SvaT_4.29a a«ÂottaraÓataæ dhÃmnà SvaT_4.41c a«ÂottaraÓataæ huti÷ SvaT_3.119b a«ÂottaraÓataæ huti÷ SvaT_3.120b a«ÂottaraÓataæ hutvà SvaT_3.196c a«ÂottaraÓataæ hutvà SvaT_4.530a a«ÂottaraÓatenaiva SvaT_2.147c a«ÂottaraÓatenaiva SvaT_4.461a a«Âau te ca gaïeÓvarÃ÷ SvaT_7.44d a«Âau te haraya÷proktÃs SvaT_10.594c a«Âau devÃn prapÆjayet SvaT_5.40b a«Âau putrà niveÓitÃ÷ SvaT_10.282d a«Âau yavà varÃrohe SvaT_10.18c a«Âau lak«Ãïi suvrate SvaT_11.217b a«Âau vai varavarïini SvaT_1.56d a«Âau ÓabdÃ÷ prakÅrtitÃ÷ SvaT_11.7b a«Âau samparikÅrtitÃ÷ SvaT_1.59b a«Âau s­«Âiriyaæ sm­tà SvaT_10.1033d asaÇkhyeyÃÓca saægrÃmÃ÷ SvaT_10.826c asatkarmaratÃnÃæ ca SvaT_10.54a asadÃpramuditaæ tad SvaT_11.155a asadyuktivicÃraj¤Ã÷ SvaT_10.1141a asanto«o 'nÃrjavaæ ca SvaT_11.152a asaækhyaÓikharÃïi ca SvaT_10.692b asaækhyÃtà vyavasthitÃ÷ SvaT_11.30d asaækhyÃtÃ÷ sahasrÃïi SvaT_10.645c asaækhyÃtÃ÷ sahasrÃïi SvaT_10.915a asaækhyà ye 'pi suvrate SvaT_10.412b asaækhyeyÃnyanekaÓa÷ SvaT_11.31b asÃdhyaæ sÃdhayatyÃÓu SvaT_9.75c asÃdhyaæ sÃdhayeddevi SvaT_13.6a asitäjanaÓailÃbhyÃæ SvaT_10.714c asinà cÃbhimantraïam SvaT_2.186d asinaivÃgnikuï¬aæ tad SvaT_2.188a asiparvata eva ca SvaT_10.84b asi«ÂhÃdyÃæÓakÃstathà SvaT_10.1075b asistÃlo drumaÓcaiva SvaT_10.35a asutÃramasupÃram SvaT_11.156a asunetramata÷ param SvaT_11.156b asurÃïÃæ vadhÃrthÃya SvaT_10.165a asurÃïÃæ vadhÃrthÃya SvaT_10.1027a asurendracakravartinamasurendraguruæ và tamÃnayatyanilavegÃt SvaT_13.10/b as­kpÆyahradaÓcaiva SvaT_10.38a astameti yamasya ca SvaT_10.337d astÃdristha ivÃæÓumÃn SvaT_10.784d astrajaptena deveÓi SvaT_2.157a astradarbheïa collikhet SvaT_2.184b astraprÃkÃracintanam SvaT_3.205b astraprÃkÃramÃropya SvaT_4.38c astrabhÆtÃni cintayet SvaT_3.66b astramantramanusmaran SvaT_2.202d astramantramanusmaran SvaT_3.82b astramantraæ pha¬antagam SvaT_4.70b astramantreïa kÃrayet SvaT_3.108b astramantreïa cÃlabhet SvaT_3.123d astramantreïa te sarve SvaT_2.220a astramantreïa bhÃmini SvaT_2.184d astramantreïa saæchedya SvaT_4.176a astramantreïa saæharet SvaT_3.66d astramuccÃrya saæprok«ya SvaT_2.200c astraæ ca pravibhÃgaÓa÷ SvaT_2.109b astrÃïi lokapÃlÃÓca SvaT_2.129a astrÃïi lokapÃlÃæÓca SvaT_3.18c astrÃbhimantritaæ darbhaæ SvaT_3.61c astreïa k«Ãlayettacca SvaT_3.55a astreïa pa¤cagavyena SvaT_3.64c astreïa pariÓodhayet SvaT_2.30b astreïa pariÓodhayet SvaT_3.132d astreïa prok«ayecchi«yaæ SvaT_4.69a astreïa prok«ayetkuï¬aæ SvaT_2.217a astreïa mÃrjayedadbhir SvaT_2.229a astreïa vÅjayedagnim SvaT_2.215c astreïÃjyaæ kuÓodakam SvaT_3.57d astreïaiva caturdik«u SvaT_2.201c astreïaiva tu pÆjayet SvaT_2.215d astreïaiva tu mantreïa SvaT_2.236c astreïaivÃhutitrayam SvaT_2.216b asthibhaÇga÷ krakacacheda÷ SvaT_10.86a asthibhaÇga÷ pÆtimÃæsa÷ SvaT_10.41c asminnabdodaye bhÆyo SvaT_7.122c asminnevamahorÃtre SvaT_7.64c asmiæstantre yathÃsthitam SvaT_14.1b asmiæstu ye yathà rudrà SvaT_10.1129a asya dharmaæ pravak«yÃmi SvaT_12.64c asya bÃhye ahaækÃra÷ SvaT_10.888c asya bÃhye tamo ghoraæ SvaT_10.340c asya madhye varÃrohe SvaT_10.335c asya mantra÷ purÃkhyÃto SvaT_9.11a asyoccaraïamÃtreïa SvaT_1.70a asyopari tathà cëÂau SvaT_10.1031a ahaÇkÃrasamÃv­tam SvaT_2.41d ahaÇkÃrastu vai tridhà SvaT_11.127d ahaÇkÃrastridhà prokto SvaT_11.136c ahaÇkÃreïa mohita÷ SvaT_12.30d ahaÇkÃro nibadhnÃti SvaT_12.40a ahani dvÃdaÓa proktà SvaT_7.168a ahameva paraæ tattvaæ SvaT_4.424a ahameva paro haæsa÷ SvaT_4.399c ahaæ kartà ca bhoktà ca SvaT_12.82a ahaækÃrastvanukramÃt SvaT_11.25d ahaækÃraæ ca trividhaæ SvaT_10.1096c ahaækÃraæ tathÃpyevaæ SvaT_4.191a ahaækÃra÷ tadÆrdhvaæ tu SvaT_10.669a ahaækÃra÷ pravartate SvaT_10.932b ahaækÃrÃdathordhvaæ tu SvaT_10.934c ahaækÃrÃdadha÷ priye SvaT_10.895d ahaækÃreÓvara÷ prabhu÷ SvaT_10.890d ahaækÃro 'dhidaivatam SvaT_15.29d ahaækÃro dhÅrmanaÓca SvaT_7.235a ahaækÃro bhavedyoddhà SvaT_12.143a ahaæk­tÃni yÃnyeva SvaT_12.164a ahaæ jÃto mahÃkule SvaT_12.36d ahaæ dÃtà ca bhoktà ca SvaT_12.37a ahaæ pÃpÅ durÃcÃro SvaT_12.38c ahaæ yoddhà ca saægrÃme SvaT_12.37c ahaæ vidvÃnahaæ bhogÅ tv SvaT_12.36c ahika¤cukavat priye SvaT_6.31d ahiæsà satyamasteyaæ SvaT_10.1090c ahiæsà satyamasteyaæ SvaT_11.145a ahÅnÃæ nicayaÓcaiva SvaT_10.44a ahorÃtragatiæ prÃïe SvaT_7.26c ahorÃtradvayena tu SvaT_7.176d ahorÃtravibhÃgata÷ SvaT_7.21b ahorÃtravibhÃgena SvaT_4.280c ahorÃtravibhÃgo 'yam SvaT_7.49a ahorÃtravivarjita÷ SvaT_7.256d ahorÃtraÓataiÓcaiva SvaT_11.204a ahorÃtrastu mÃnu«a÷ SvaT_11.203d ahorÃtrastu ya÷ prokta÷ SvaT_7.61a ahorÃtrastu ya÷ prokto SvaT_7.125c ahorÃtrastvato '«Âabhi÷ SvaT_7.29b ahorÃtrastvayaæ prokta÷ SvaT_11.298a ahorÃtraæ bhramantyete SvaT_10.500c ahorÃtrÃyane«u ca SvaT_12.148b ahorÃtrÃstu «a«Âyabde SvaT_7.138c ahorÃtreïa cÃnena SvaT_11.252a ahorÃtreïa bÃhyena SvaT_7.55a ahorÃtreïa muktidam SvaT_7.169d ahorÃtreïa suvrate SvaT_7.31d ahorÃtreïa suvrate SvaT_7.176b ahorÃtrodayastyaiva SvaT_7.32a ahni ti«Âhanti te sarve SvaT_11.290c aæÓakaæ «a¬vidhaæ devi SvaT_8.1a aæÓakÃpÃdanaæ devi SvaT_8.14a aæÓakÃpÃdanaæ dvidhà SvaT_8.2b aæÓakÃæÓca nibodha me SvaT_7.331b aæÓena mÃnu«aæ lokaæ SvaT_10.1026c aæÓenaiva varÃrohe SvaT_10.975a Ãkar«agrahaïe tathà SvaT_4.161d ÃkÃraæ vibhavaæ caiva SvaT_10.675a ÃkÃÓagaÇgà prathità SvaT_10.475a ÃkÃÓagamanaæ tathà SvaT_4.8b ÃkÃÓadhÃraïà mÆrdhni SvaT_7.300c ÃkÃÓadhÃraïÃyukto SvaT_10.886a ÃkÃÓavÃyumÃrƬhà SvaT_12.123c ÃkÃÓasya yathà nordhvaæ SvaT_11.35a ÃkÃÓaæ sÆrya eva ca SvaT_10.1033b ÃkÃÓÃvaraïÃdÆrdhvam SvaT_10.895c ÃkÃÓe tu yathÃkÃÓaæ SvaT_10.885a ÃkÃÓe tu sadÃÓiva÷ SvaT_11.38d ÃkÃÓe lÅyamÃnaæ tam SvaT_5.65c ÃkÃÓo kusumaæ kuta÷ SvaT_7.238b Ãku¤cayati vai kÆrma÷ SvaT_7.314c ÃkoÂanamathÃstreïa SvaT_3.64a Ãkramya bhÆmilikhitaæ sÃdhyÃbhimukho 'rdharÃtrakÃle tu SvaT_13.18/b ÃkrÃmetsarvalokÃæÓca SvaT_12.141c ÃkhyÃtaæ tava suvrate SvaT_10.882d Ãgaccha surasundari SvaT_10.180b Ãgatya mama mÆrdhÃnaæ SvaT_10.180c ÃgantukÃÓca bodhavyÃ÷ SvaT_10.1102a Ãgamena tu labhyate SvaT_4.340b Ãgamo j¤Ãnamiyuktam SvaT_4.340c Ãgastya÷ sphÃÂikaprabha÷ SvaT_10.262d Ãgu«Âhya snÃnamÃcaret SvaT_2.5d Ãgneyaæ cÃgnihotraæ ca SvaT_10.400c Ãgneyaæ tadanantaram SvaT_11.24d Ãgneyaæ bhuvanaæ mahat SvaT_10.871b Ãgneyaæ raktavarïÃbhaæ SvaT_9.32a Ãgneyà dhÆmajà meghÃ÷ SvaT_10.455a ÃgneyÃstu gaïeÓvarÃ÷ SvaT_10.864d ÃgneyÅ nÃbhimadhyata÷ SvaT_7.299d ÃgneyÅæ dhÃraïÃæ dhyÃtvà SvaT_3.134c ÃgneyaiÓÃnarak«a÷su SvaT_2.170c ÃgneyyÃdikrameïa tu SvaT_2.162b ÃgneyyÃdÅÓadiggatÃ÷ SvaT_2.62b ÃgneyyÃmagnisaækÃÓo SvaT_10.649a ÃgneyyÃæ tripurÃntakam SvaT_2.179b ÃgneyyÃæ diÓi deveÓi SvaT_10.1019a ÃgneyyÃæ ÓikhivÃhanam SvaT_2.117d Ãcamya ca varÃnane SvaT_3.211b Ãcamya dantakëÂhaæ tu SvaT_3.193c Ãcamya sakalÅk­tya SvaT_4.534a Ãcaretsarvavarïatvaæ SvaT_7.254a Ãcaretsvecchayà guru÷ SvaT_4.220b ÃcÃrapathadarÓakam SvaT_5.45d ÃcÃraæ tu ÓivÃtmakam SvaT_4.408d ÃcÃryatanumÃsthÃya SvaT_10.369c ÃcÃryatanuvigraha÷ SvaT_10.375d ÃcÃryatve niyuktà ye SvaT_4.414a ÃcÃryapadasaæsthena SvaT_4.474c ÃcÃryastu varÃnane SvaT_1.22d ÃcÃryastu varÃnane SvaT_10.1273b ÃcÃryastu ÓucirbhÆtvà SvaT_1.30a ÃcÃryastena cocyate SvaT_4.409b ÃcÃryasya ca mantrasya SvaT_4.412c ÃcÃryasya yad­cchayà SvaT_4.506d ÃcÃryaæ Óubhalak«aïam SvaT_1.12d ÃcÃrya÷ karaïaæ prokta÷ SvaT_3.160c ÃcÃrya÷ kalaÓaæ paÓcÃd SvaT_3.81a ÃcÃrya÷ paÓunà saha SvaT_4.64d ÃcÃrya÷ prayato bhÆtvà SvaT_10.1272a ÃcÃrya÷ saha bindunà SvaT_4.376b ÃcÃrya÷ susamÃhita÷ SvaT_4.468b ÃcÃrya÷ svajÃnÃnÃæ ca SvaT_4.417c ÃcÃryaistatparÃyaïai÷ SvaT_10.763d ÃcÃryai÷ saha saævÃdaæ SvaT_4.7c ÃcÃryo juhuyÃt paÓcÃt SvaT_3.195c ÃcÃryoÂhÃrdhahastastu SvaT_4.50c ÃjalÃntaæ vyavasthitam SvaT_3.62d Ãj¤Ã me dÅyatÃæ nÃtha SvaT_4.225c Ãj¤Ãæ dattÃæ vibhÃvayet SvaT_3.93b ÃjyapÃtrasya madhye tu SvaT_2.248a ÃjyapÃtraæ nirÅk«ayet SvaT_2.237b ÃjyabhÃgo hi hotavya SvaT_2.247c Ãjyasaæskaraïaæ kuryÃd SvaT_2.232a Ãjyaæ saæprok«ya cÃstreïa SvaT_2.232c ÃjyÃktaæ saæprakalpayet SvaT_2.132d ÃjyÃdhiÓrayaïÃdikam SvaT_2.232b Ãtapatreïa mahatà SvaT_10.783a Ãtmaj¤ÃnakriyÃnvita÷ SvaT_4.388b Ãtmatattvagatiæ yÃnti SvaT_4.392c ÃtmatattvavibhÃgena SvaT_4.210c Ãtmatattvaæ tatastyÃjyaæ SvaT_4.393c ÃtmatattvÃnura¤jitÃ÷ SvaT_4.392d Ãtmatattve tu vai brahmà SvaT_11.49a Ãtmatattve tu homayet SvaT_4.211b ÃtmatyÃga÷ prakartavyo SvaT_4.506a ÃtmadÅk«Ã samÃptau tu SvaT_4.514c ÃtmadravyÃpahÃraïam SvaT_4.24b Ãtmana÷ sammukhaæ k­tvà SvaT_14.5c Ãtmanà ca dhanena ca SvaT_13.33d Ãtmanà dvÃdaÓaæ devi SvaT_10.82a Ãtmanà pÆjayan devaæ SvaT_4.16a Ãtmanà badhyatehyÃtmà SvaT_10.360c ÃtmanÃmÃk«araæ tadvad SvaT_8.20c Ãtmanà ÓrÆyate yastu SvaT_2.146c Ãtmanà saha yogata÷ SvaT_5.62d Ãtmanirdahanaæ caiva SvaT_3.34c Ãtmano 'gre nidhÃpayet SvaT_2.14b Ãtmano ni«kaloccÃraæ SvaT_4.46c Ãtmano 'bhibhavaæ saækhya SvaT_4.24a Ãtmano bhairavaæ rÆpaæ SvaT_2.142c Ãtmano bhairavaæ rÆpaæ SvaT_6.91a Ãtmano bhairavaæ rÆpaæ SvaT_9.95a Ãtmano recakaæ k­tvà SvaT_4.524c Ãtmano recakenaiva SvaT_3.52c Ãtmano revakenaiva SvaT_4.175c Ãtmano hyaÓiracchÃyÃæ SvaT_7.268a Ãtmanyeka÷ samaraso SvaT_4.297a Ãtmanyeva ca tu«Âatà SvaT_10.66b ÃtmaprÃïe niyojayet SvaT_5.53d ÃtmabÅjasamanvitam SvaT_6.67b ÃtmabÅjena po«ayet SvaT_6.59b Ãtmabodhe sthitonmanÃ÷ SvaT_4.436d ÃtmayÃge k­te caiva SvaT_3.33c Ãtmarak«ÃstraprÃkÃra- SvaT_4.37c ÃtmalÃlendriyairyuktaæ SvaT_6.66a Ãtmavargasya karmaïa÷ SvaT_11.93b Ãtmavargasya bhÆtaye SvaT_10.667d ÃtmavarïÃtsamÃrabhya SvaT_8.21a Ãtmavittatra pÆrvavat SvaT_5.81b ÃtmavidyÃÓivavyÃptim SvaT_4.233c ÃtmavyÃpÅ tataÓcordhvaæ SvaT_5.67c ÃtmavyÃptirbhavede«Ã SvaT_4.390c ÃtmavyÃptirbhavede«Ã SvaT_4.434c ÃtmaÓakticarÃ÷ sadà SvaT_7.11d Ãtmasavye 'tha digbhÃge SvaT_3.147a Ãtmasavyetha digbhÃge SvaT_4.65a Ãtmasthaæ pÆrakeïaiva SvaT_4.166a Ãtmasthaæ pÆrayedddh­di SvaT_4.134d Ãtmasthaæ pÆrvavatkuru SvaT_4.176d Ãtmah­tsthaæ tu saækalpya SvaT_2.269a Ãtmà caivÃntarÃtmà ca SvaT_11.82c Ãtmà tatra vyavasthita÷ SvaT_10.1108b Ãtmà tadgatimÃpnuyÃt SvaT_4.374b ÃtmÃnamÅÓvaraæ dhyÃtvà SvaT_4.113a Ãtmà na Ó­ïute yaæ tu SvaT_2.146a ÃtmÃnaæ guïÂhayitvà tu SvaT_2.11c ÃtmÃnaæ ca tathaivaivaæ SvaT_7.245a ÃtmÃnaæ ca mana÷ prÃïe SvaT_4.318c ÃtmÃnaæ ca varÃnane SvaT_11.94b ÃtmÃnaæ bhairavaæ dhyÃtvà SvaT_2.55a ÃtmÃnaæ bhairavaæ dhyÃtvà SvaT_2.199a ÃtmÃnaæ yojayettattve SvaT_4.513c ÃtmÃnaæ ve«Âayedd­¬ham SvaT_10.361b ÃtmÃnaæ sa punaryathà SvaT_10.361d ÃtmÃnta÷karaïe yadvat SvaT_3.141a Ãtmà mantrairviÓodhayet SvaT_10.975d ÃtmÃrthaæ vÃtha sÃdhakai÷ SvaT_2.262b ÃtmÃrthaæ và parÃrthaæ và SvaT_7.172a Ãtmà vai nirmalÅk­ta÷ SvaT_10.377b Ãtmà vai vahnivaj¤eyo SvaT_10.371a Ãtmà vai haæsa ityukta÷ SvaT_7.30a Ãtmà vai hemavajj¤eyo SvaT_10.376a Ãtmà samarasatvena SvaT_4.442c Ãtmà saæsaratihyatra SvaT_10.354c ÃtmÅye devyaharmukhe SvaT_11.301d Ãtmendriyeïa saæyuktaæ SvaT_6.60c ÃtmopakÃrakÃïyeva SvaT_11.82a ÃtmordhvarandhramÃrgeïa SvaT_7.222c ÃdarÓaæ ca tathaiveha SvaT_10.1135a Ãdik«ÃntÃmanukramÃt SvaT_1.31d Ãdityagrahaïaæ caiva SvaT_7.72c Ãdityavacchivo j¤eya÷ SvaT_11.318c Ãdityavarïaæ rukmÃbham SvaT_12.109c ÃdityaÓatasannibhe SvaT_10.1010b ÃdityaÓca sm­to brahmà SvaT_11.39a Ãdityasya maïeryadvat SvaT_11.317a Ãdityaæ cak«u«i dhyÃyej SvaT_12.95c ÃdityÃdighruvÃntaÓca SvaT_10.514a ÃdityÃnÃæ purÅkhyÃtà SvaT_10.138c ÃdityÃæÓca nibodha me SvaT_10.493d Ãdityena vinà loke SvaT_7.84a Ãdityoparisaæsthita÷ SvaT_10.501b ÃdimadhyÃntasaæyutam SvaT_9.73d ÃdirantaÓca kÅrtyate SvaT_11.211d ÃdirÆpaæ na saætyajet SvaT_4.287d Ãdi÷ «o¬aÓabhedena SvaT_1.32a Ãdau tÃvatparÅk«eta SvaT_1.12c Ãdau tu gandhatanmÃtraæ SvaT_10.896c Ãdau tryak«aravinyÃsaæ SvaT_9.81c Ãdau dhruvaæ smareddevi SvaT_2.221c Ãdau Óaktiæ nyaseddevi SvaT_4.107a Ãdau sahasraæ sarve«Ãm SvaT_11.224a Ãdye vÃyupathe meghÃn SvaT_10.424a Ãdye vÃyupathehyevaæ SvaT_10.466a ÃdhÃnÃdyÃvadantye«Âiæ SvaT_4.75c ÃdhÃnÃntye«Âita÷ param SvaT_4.76d ÃdhÃra udaraæ sm­tam SvaT_15.15b ÃdhÃrarÆpaæ naimittaæ SvaT_3.176c ÃdhÃraæ yatra saæsthità SvaT_10.762d ÃdhÃro bhuvanÃnÃæ sà SvaT_10.1241c ÃdhÆmraæ kavacaæ vidyÃt SvaT_2.110c Ãdheyagraha ÃdhÃraæ SvaT_3.182c Ãdheya÷ paramo hyÃtmà SvaT_7.230a ÃdhyÃtmikamaghorata÷ SvaT_11.44b ÃdhyÃtmikaæ punardevi SvaT_7.5a ÃdhyÃtmikÃhorÃtreïa SvaT_7.50a ÃdhruvÃntaæ ca saptama÷ SvaT_10.513d Ãnandak­dupasthaÓca SvaT_12.13c ÃnandapadamÃgatÃ÷ SvaT_10.525d ÃnandapadasaæprÃptà SvaT_10.525c Ãnandaprabh­terdevi SvaT_7.132c Ãnanda÷ satataæ devi SvaT_10.168a ÃnandÃdyÃstu te j¤eyÃ÷ SvaT_7.131a Ãnandà navame kalpe SvaT_10.995a Ãnayati mahÃpuru«aæ k«itipatimapi divasaÓatabhÃgÃt SvaT_13.26/a Ãnayati ÓacÅmahalyÃmathavà divasasya ÓatabhÃgÃt SvaT_13.13/b Ãnayettaæ yathÃnÅtaæ SvaT_2.39a ÃnÅtaæ sÃritaæ j¤eyaæ SvaT_15.23c ÃnupÆrvyeïa sarvÃïi SvaT_13.42c Ãpastejasi lÅyante SvaT_11.284c ÃpÃdÃnmÆrdhaparyantaæ SvaT_4.242a ÃpÅtaæ pÆrvavaktraæ tu SvaT_2.95a ÃpÅya vadanairmukham SvaT_10.564d Ãpo jÃtà rasÃt puna÷ SvaT_11.78d ÃptoryÃmastu saptama÷ SvaT_10.403d ÃpyamÃvaraïaæ priye SvaT_10.758b ÃpyÃyane tathà pu«Âau SvaT_7.161c ÃpyÃyaya¤jagatsarvaæ SvaT_10.501c ÃpyÃyayati cÃvyaya÷ SvaT_10.425d ÃbaddhamaïiparyaÇkaÓ SvaT_10.1251c ÃbhÃsaæ varatÃlaæ ca SvaT_10.96a ÃbhÃsÃdyÃvatsauvarïaæ SvaT_10.97c Ãbhi÷ kalÃbhi÷ saæyukto SvaT_12.157c Ãbhyantareïa recyeta SvaT_7.296c Ãbhyo 'pyanyÃ÷ puna÷ puna÷ SvaT_7.9d Ãmagok«Årasaæpi«Âaæ SvaT_9.101a Ãmantraïapadenaiva SvaT_2.190c Ãmantraïapadenaiva SvaT_2.261a Ãmantraïavibhaktyà tu SvaT_4.139a ÃmamÃæsasya bhak«aïam SvaT_4.3d Ãmardakaæ ca pÆrvaæ vai SvaT_2.177a ÃmeghÃdbhÃskarÃtsomÃn SvaT_10.513a Ãyurj¤eyaæ tu mÃnu«am SvaT_11.205b Ãyurvai sarvadehinÃm SvaT_7.119d Ãyu«Ã balavÅryeïa SvaT_7.215c Ãragvadhasya mÆlaæ tu SvaT_9.103a ÃrÃdhità vidhÃnena SvaT_10.1160a ÃrÃdhya ca pinÃkinam SvaT_10.847d ÃrÃdhya parameÓvaram SvaT_10.725b Ãrjavaæ hrÅrmanasvità SvaT_10.63b ÃryadeÓasamutpannaæ SvaT_1.13a ÃlÃbhÆ«aïabhÆ«ita÷ SvaT_10.529d Ãvahastu tato vÃyur SvaT_10.463c ÃvÃhane nirodhe ca SvaT_14.20c ÃvÃhayetsuh­«ÂÃtmà SvaT_2.99a ÃvÃhya parameÓvaram SvaT_2.100b ÃvÃhya sthÃpya pÆjayet SvaT_4.179b ÃvÃhya sthÃpya saæpÆjyÃ- SvaT_4.155c Ãv­tastairmahÃtejà SvaT_10.750a Ãv­taæ cakravartinÃm SvaT_10.1007b Ãv­taæ tena tatsarvaæ SvaT_10.758c Ãv­taæ bhÆtasaæghÃtair SvaT_10.763c Ãv­ta÷ sarva eva tu SvaT_10.1017b Ãv­tà candralekheva SvaT_10.720c Ãv­tyÃï¬aæ sthitÃhyete SvaT_10.661a ÃÓu dhruvapadaæ Óivam SvaT_4.224d ÃÓramaikatamasthita÷ SvaT_4.86d ëìhiæ ¬iï¬imuï¬iæ ca SvaT_10.854a Ãsanasyopari nyaset SvaT_3.78d Ãsanasyopari nyasyen SvaT_3.75a Ãsanaæ tatra vinyasyed SvaT_3.103c Ãsanaæ tasya devasya SvaT_10.752c Ãsanaæ tasya saæv­tam SvaT_10.593b Ãsanaæ praïavena tu SvaT_4.493b Ãsanaæ bhairavasya tu SvaT_2.82d Ãsanaæ lak«apatrìhyaæ SvaT_10.1202a Ãsanaæviv­taætaistu SvaT_10.596a Ãsanaæ svastikaæ baddhvà SvaT_7.290c Ãsane tasya saæsthitÃ÷ SvaT_10.1201d Ãsane parame divye SvaT_10.839a Ãsane parame divye SvaT_10.1010c Ãsane suprabhe devÅ SvaT_10.716a Ãsavaæ vividhaæ tathà SvaT_2.134d Ãsavairvividhaistathà SvaT_2.180d ÃsÅnairudrav­ndaiÓca SvaT_10.582c Ãste paramayà lak«myà SvaT_10.1030c Ãste bhagavatÅ sÃk«Ãt SvaT_10.152a Ãste bhogairanuttamai÷ SvaT_10.157d ÃhÃro deÓa eva ca SvaT_4.124b Ãhutitrayayogata÷ SvaT_2.217f Ãhutitritayaæ dhÃmnà SvaT_4.129a Ãhutitritayaæ hutvà SvaT_4.206c Ãhutitritayena tu SvaT_2.240b Ãhutitritayena tu SvaT_3.155d Ãhutitritayena tu SvaT_4.76b Ãhutitritayena tu SvaT_4.187d Ãhutitritayenaiva SvaT_2.212a Ãhutiæ pratipÃdayet SvaT_2.255d ÃhutÅnÃæ trayaæ trayam SvaT_3.183d ÃhutÅnÃæ trayaæ homyaæ SvaT_4.511a ÃhutÅnÃæ trisaækhyayà SvaT_2.211b ÃhutÅnÃæ Óataæ homyaæ SvaT_4.121c ÃhutÅ÷ pratipÃdayet SvaT_3.158d ÃhutÅ÷ pratipÃdayet SvaT_4.447d Ãhnikaæ na vilumpettu SvaT_5.50c ÃhlÃdodvegajanaka÷ SvaT_7.311c ik«uyantra÷ girerlatà SvaT_10.52d icchayà paramÃtmana÷ SvaT_11.268b icchayà parameÓvari SvaT_12.144d icchayà ramate Óatam SvaT_12.93b icchà cÃj¤Ã prakÅrtità SvaT_15.22b icchÃj¤ÃnakriyÃviddha÷ SvaT_7.148a icchÃrÆpadhara÷ ÓrÅmÃn SvaT_10.1207a icchÃrÆpasvarÆpata÷ SvaT_11.13d icchÃÓakti÷ parÃdevi SvaT_10.1204a icchÃÓakti÷ paro rudra÷ SvaT_11.52c icchÃÓakti÷ samÃkhyÃtà SvaT_1.68c icchÃÓaktyabhidhÃnÃyÃ÷ SvaT_10.1180c icchÃÓaktyà tvadhi«Âhita÷ SvaT_4.358d icchÃÓaktyà samÃvi«Âa÷ SvaT_11.58c ijyÃdi cÃnyatantre 'pi SvaT_3.38a i¬Ã ca candriïÅ gaurÅ SvaT_10.1087c i¬Ã ca piÇgalà caiva SvaT_7.15a i¬Ã ca piÇgalà caiva SvaT_10.1231c i¬Ã caiva tu vÃmena SvaT_7.149a i¬ÃbhÃge tu yattejo SvaT_2.250c i¬Ãsu«umnÃmÃrgeïa SvaT_7.205a i¬Ãstha÷ Óle«maïà vyÃdhiæ SvaT_7.195a itarÃïyevameva hi SvaT_5.26b itaÓcetaÓca bahudhà SvaT_7.198c iti prÃïasya bhuvanam SvaT_10.882c iti ÓÃstrasya niÓcaya÷ SvaT_9.70d iti ÓÃstrasya niÓcaya÷ SvaT_9.108d itÅndriyavadhÃ÷ khyÃtà SvaT_11.135c ityadhvà cai«a vai prokta÷ SvaT_10.1279c ityahaÇkÃracittÃnÃæ SvaT_12.39c ityÃkhyÃtaæ tu bhuvanaæ SvaT_10.731a ityÃdijagadudbhava÷ SvaT_10.1264b ityÃdityagatÃgatam SvaT_10.339b ityetaccÃdhvamaï¬alam SvaT_4.200b ityetatsuramaï¬alam SvaT_12.17b ityevamÃdibhiÓcÃnyai÷ SvaT_10.786a ityevaæ parikÅrtitam SvaT_10.258d ityevaæ bhairavo 'bravÅt SvaT_9.59d ityevaæ bhairavo 'bravÅt SvaT_9.92b ityevaævÃdinÃæ te«Ãæ SvaT_10.680c itye«a tÃntriko nyÃya÷ SvaT_10.73c itye«Âau tanavastvetÃ÷ SvaT_10.920a idaæ caturyugaæ prÃpya SvaT_10.1003a idaæ tattvamidaæ neti SvaT_10.1139c idaæ tu paramaæ devyà SvaT_10.852a idÃnÅæ noparoddhavyaæ SvaT_4.209a idÃnÅæ yojane karma SvaT_4.225a idÃnÅæ Ói«yadehe tu SvaT_4.53c indunÃcchuritaæ k­tvà SvaT_9.56c indÆrdhve lak«amÃtreïa SvaT_10.502c indragopakavarïÃni SvaT_10.696c indragopakasaækÃÓa÷ SvaT_10.784a indragopakasaænibha÷ SvaT_7.304d indracÃpasamaprabham SvaT_9.30d indrajÃlaæ tu budhyate SvaT_11.114d indrajidv­«aka÷ Óiva÷ SvaT_10.1082d indradvÅpaæ kaÓeruæ ca SvaT_10.252c indranÅlanibhaæ divyaæ SvaT_10.742c indranÅlanibha÷ ki¤cit SvaT_10.740c indranÅlanibhÃni ca SvaT_10.696d indranÅlanibhairnÃlair SvaT_10.552c indranÅlamayaæ divyaæ SvaT_10.711c indranÅlasamadyuti÷ SvaT_10.526b indranÅlasamaprabhà SvaT_10.538d indranÅlasamÃkÃro SvaT_10.544a indrasya parirak«akÃ÷ SvaT_10.458b indrasyabalamÃkramya SvaT_10.625a indra÷ pÃïÃvabhidhyÃta÷ SvaT_12.91a indrÃgniyamanir­ti- SvaT_2.124a indrÃïÅ paryupasthità SvaT_10.1024d indrÃdyanantaparyantÃæl SvaT_3.90a indrÃÓcaiva caturdaÓa SvaT_11.232b indriyÃïÃæ ca nigraha÷ SvaT_12.45b indriyÃïi nibodha me SvaT_10.1093b indriyÃïi ÓarÃstasya SvaT_12.143c indriyÃrthÃstathaiva ca SvaT_7.235b indriyÃrthe«u ca sthita÷ SvaT_4.314b indreïa ca supÆjitÃ÷ SvaT_10.625d indhikÃdiv­to deva÷ SvaT_10.1228c indhikà dÅpikà caiva SvaT_10.1226a iyaæ nairvÃïakÅ dÅk«Ã SvaT_4.453c iyaæ saækhyà caturyuge SvaT_11.214b iyaæ saækhyà samÃkhyÃtà SvaT_10.523a iyaæ sà gadità gati÷ SvaT_10.823d ilÃv­tamudÃh­tam SvaT_10.210d i«Âaæ caivÃpyani«Âaæ ca SvaT_7.171c i«ÂÃni kurute nityaæ SvaT_8.10c i«ÂÃpÆrtaratà devi SvaT_10.170c i«ÂÃpÆrtavidhau rata÷ SvaT_4.85b i«ÂÃpÆrtaæ tÅrthasevà SvaT_12.45c iha janmani kÃmadam SvaT_7.115b iha janmani nÃpnoti SvaT_7.100c iha loke paratra ca SvaT_1.27d iha loke parasmiæÓca SvaT_7.247c ÅkÃrave«Âitaæ k­tvà SvaT_9.54a ÅkÃrÃkhyena ve«Âayet SvaT_9.55b Åk«ate ca mahatteja÷ SvaT_12.159a ÅtijvaravinÃÓanam SvaT_12.129d ÅtibhiÓca vivarjita÷ SvaT_12.87b ÅtibhiÓca vivarjitÃ÷ SvaT_10.324d Åtibhi÷ parivarjite SvaT_7.288d Åd­Óaæ tu guruæ prÃpya SvaT_1.15c Åd­Óo vai bhavecchi«.ya÷ SvaT_1.20a Åpsità martyaloke tu SvaT_12.138c ÅpsitÃæ labhate siddhiæ SvaT_12.135a Årita÷ sampravartate SvaT_5.75b ÅrÓyà dambho vi«ÃdaÓca SvaT_12.71a År«yayà rÃgat­«ïÃbhir SvaT_10.324c ÅÓapÆrvayÃmyasaumya- SvaT_2.169c ÅÓamÃyÃsamÃvi«Âasy- SvaT_10.667c ÅÓamÃvÃhya pÆjayet SvaT_4.189d ÅÓaÓaktitrayaæ mÆrdhni SvaT_10.1180a ÅÓaÓaktyÃtvadhi«ÂhitÃ÷ SvaT_10.640b ÅÓasya dak«iïebhÃge SvaT_10.160c ÅÓÃnadiÓa Ãrabhya SvaT_5.41c ÅÓÃnaÓca suraÓre«Âha÷ SvaT_11.43a ÅÓÃnaÓcÃpyumÃbhartà SvaT_10.1040c ÅÓÃnaÓcaiva bhÅmaÓca SvaT_10.1032a ÅÓÃnastu varÃrohe SvaT_11.41c ÅÓÃnasya kalà pa¤ca SvaT_1.54c ÅÓÃna÷ parameÓvara÷ SvaT_2.124d ÅÓÃna÷ saævyavasthita÷ SvaT_10.905d ÅÓÃnÃttu vinirgatam SvaT_11.45b ÅÓÃnÃnumatà devÃÓ SvaT_10.639c ÅÓÃne cÃvyaye tvaje SvaT_5.10b ÅÓÃne sphaÂikaprabham SvaT_2.122d ÅÓecchÃprerita÷ priye SvaT_10.906b ÅÓvaraÓca sadÃÓiva÷ SvaT_6.24b ÅÓvaraÓca sadÃÓiva÷ SvaT_11.27b ÅÓvarasya tathordhve tu SvaT_10.1190a ÅÓvaraæ sà vinirdiÓet SvaT_15.25b ÅÓvaraæ s­«ÂikartÃraæ SvaT_12.52a ÅÓvara÷ kurute s­«Âiæ SvaT_11.300c ÅÓvara÷ parameÓvara÷ SvaT_12.80b ÅÓvara÷ Óiva eva ca SvaT_4.304d ÅÓvarÃdhi«Âhitaæ devi SvaT_11.187a ÅÓvarÃnugatÃ÷ sarve SvaT_10.1168c ÅÓvare ca dhruve sthitÃ÷ SvaT_11.184d ÅÓvarecchÃkaroddh­te SvaT_11.96d ÅÓvareïa nimittena SvaT_10.356c ÅÓvareïa Óivecchayà SvaT_8.32d ÅÓvareïa samo bhavet SvaT_12.141d ÅÓvarobalavÃnaham SvaT_12.82b ÅÓvaro bindudevastu SvaT_5.74a ÅÓvaro vÃyutattve tu SvaT_11.38c Å«atkarÃlavadanÃæ SvaT_2.116a Å«atprasÃrite vaktre SvaT_5.79a Å«atprasÃrya vaktraæ tu SvaT_4.366a Å«adudghÃÂite vaktre SvaT_6.37a ukÃracaraïena tu SvaT_4.258b ukÃrastu dvimÃtro vai SvaT_4.351a ukÃro vi«ïuvÃcaka÷ SvaT_4.263d ukta÷ mok«akara÷ para÷ SvaT_12.104d uktÃnuktaæ varÃnane SvaT_9.23b uktÃnuktÃni g­hïÃti SvaT_12.21c uktÃnuktÃÓca ye cÃtra SvaT_10.1105a uktha÷ «o¬aÓikà tathà SvaT_10.403b ugreÓasamadhi«Âhitam SvaT_10.916d ugreÓena pracoditÃt SvaT_10.918b uccarettaæ varÃnane SvaT_6.34b uccÃÂanaæ pravak«yÃmi SvaT_6.72a uccÃrayettato devaæ SvaT_3.20c uccÃrastrividho devi SvaT_6.34c uccÃraæ ca tato j¤Ãtvà SvaT_6.34a uccÃrÃlambanÃd­te SvaT_7.237b uccÃrya bhairavaæ pÃtre SvaT_2.249a uccÃryaæ ca paraæ tathà SvaT_7.292d uccÃryÃstraæ krameïÃgre SvaT_3.79c ucchritenÃtapatreïa SvaT_10.719a ucchritenÃtapatreïa SvaT_10.772a uttamaæ parikÅrtitam SvaT_8.19d uttamÃni varÃnane SvaT_13.7b uttamÃmbhasikà caiva SvaT_10.1070c uttamÃmbhasikà tathà SvaT_11.148d uttamÃmbhasikà tathà SvaT_11.156d uttamà siddhirucyate SvaT_10.825b uttaraddak«iïaæ yadà SvaT_7.162b uttarayaïamatraitad SvaT_7.99a uttaraæ cÃbhimantryaivaæ SvaT_2.9c uttaraæ cÃyanaæ dinam SvaT_11.207d uttaraæ tÆttarÃyaïe SvaT_7.164b uttaraæ dhavalaæ j¤eyaæ SvaT_9.34c uttaraæ paÓcimaæ caiva SvaT_2.48c uttaraæ paÓcimaæ tathà SvaT_1.48b uttarÃddak«iïÃyÃæ tu SvaT_7.164c uttarÃntaæ niveÓyaæ tu SvaT_2.64a uttarÃntaæ niveÓyaæ tu SvaT_2.171a uttarÃpyÃvasÃnakam SvaT_2.106d uttarÃyaïaje kÃle SvaT_7.186a uttarÃyaïasaæj¤ita÷ SvaT_7.158d uttare cÃpi merustu SvaT_10.200a uttareïa tu bhÃgena SvaT_2.10c uttareïa prakÅrtitam SvaT_10.337b uttareïa yajurveda÷ SvaT_10.527c uttareïa vyavasthitau SvaT_10.210b uttareïÃpi somasya SvaT_10.135c uttaretvamarÃvatyà SvaT_10.163a uttare lavaïodadhe÷ SvaT_10.239d uttare viniyojayet SvaT_2.70b uttare saævyavasthità SvaT_7.96b uttare homayetsadà SvaT_2.246d uttarottarayogena SvaT_10.668c uttarottarav­ddhyà ca SvaT_10.611c uttavÃraïimÆlaæ tu SvaT_6.60a uttÃnakarayogata÷ SvaT_4.423b uttÃnama¤jaliæ k­tvà SvaT_14.1c uttÃnaæ tu samÃhita÷ SvaT_14.14d uttÃnÃgramukhaæ samam SvaT_4.420d uttÃnau tu samÃhita÷ SvaT_14.18b uttÅryodakamadhyÃttu SvaT_2.6a uttÅryodakamadhyÃttu SvaT_2.13a utthÃpya ca tata÷ Ói«yaæ SvaT_3.156a utthÃpya ca tato nÅtvà SvaT_4.60a utthÃpya dattvà pu«paæ tu SvaT_3.143c utthÃpya pa¤cagavyÃdÅn SvaT_3.191c utthÃpya sÃdhakaæ brÆyÃt SvaT_4.504c utthÃpya hastÃn saæg­hya SvaT_3.129c utthÃpya hastau saæg­hya SvaT_4.473a utpattisthitisaæhÃrÃæs SvaT_10.1204c utpadyante layaæ yÃnti SvaT_4.248c utpanna÷ prabhurÅÓvara÷ SvaT_11.53d utpannà k­«ïapiÇgalà SvaT_10.1003d utpÃÂaæ caiva kÃïaæ ca SvaT_7.189a utpÃditÃstu Óarveïa SvaT_10.771a utpÆyanakaro hye«a SvaT_2.38a utplavaæ tena saæplavam SvaT_2.235b utphullakiæÓukacchÃyaæ SvaT_10.856c utsarge pardite caiva SvaT_12.13a udakaæ k«Årakusumaæ SvaT_3.46a udakÃdibhira«ÂÃÇga÷ SvaT_3.45c udakÃdiÓivÃntakam SvaT_10.668b udakena ca pe«ayet SvaT_9.103b udakena tu pe«ayet SvaT_9.102b udaksaækrÃntaya÷ pa¤ca SvaT_7.160a udaÇmukhaæ tÆpavi«Âa÷ SvaT_4.39a udayanti yathÃkramam SvaT_7.64b udayastasya d­Óyate SvaT_10.338d udayastha ivÃdityo SvaT_10.718c udaya÷ kesaraÓcaiva SvaT_10.316c udayÃdityasaprabhà SvaT_10.985b udayÃdityasaænibha÷ SvaT_10.765b udayo 'bhijito bhavet SvaT_7.48b udÃnasya vice«Âitam SvaT_7.309b udÃno vyÃna eva ca SvaT_7.17b uditÃdityasaprabhe SvaT_10.811d uditÃrkasamaprabham SvaT_10.857b udghÃtadvayaÓodhita÷ SvaT_5.65b udghÃtastu t­tÅyaka÷ SvaT_5.58d udghÃta÷ prathama÷ sm­ta÷ SvaT_5.56d udghÃta÷ sa tu kÅrtita÷ SvaT_5.77b udghÃta÷ sa tu deveÓi SvaT_5.57c udghÃta÷ sa tu deveÓi SvaT_5.59c udghÃta÷ sa tu deveÓi SvaT_5.60c udghÃtena tu cintayet SvaT_5.65d udghÃtaikena yogavit SvaT_5.68b udghÃtaikena yojayet SvaT_5.66b udghÃtaiÓca tato 'dhvÃnaæ SvaT_5.54c uddhÃrakaraïÃtmastha- SvaT_4.189a uddhÃrÃyÃhutÅstisra÷ SvaT_4.133c uddhÃre cÃtmatattvasthe SvaT_4.513a uddh­tastu yathà vahnir SvaT_10.366a uddh­taæ vastramÃdÃya SvaT_13.38c uddh­tÃyÃæ tu mucyate SvaT_13.38b uddh­tya prok«ayetpaÓcÃd SvaT_2.184c udplavaæ saæplavaæ tata÷ SvaT_2.234b udbaddhastrÅtanuvÃmÃÇghre÷ pÃæsulÅæ samÃdÃya SvaT_13.14/a udbodhito yathà vahnir SvaT_10.371c udbhavaæ bhÃvayitvà tu SvaT_10.1127c udbhijjaÓca samÃkhyÃto SvaT_10.303a udbhrÃntapatrasahitÃn SvaT_6.75a udyadbhÃskarasannibham SvaT_12.158d udyÃnairvividhaiÓcÃpi SvaT_10.804a udvahantÅ ÓaÓiprabham SvaT_10.836b udvÃsyaæ kavacena tu SvaT_2.233b udvÃhaæ ca tathà svapne SvaT_4.27c udvegajananaæ param SvaT_2.153b unnataiÓca payodharai÷ SvaT_10.559b unmattakÃsidhÃraæ ca SvaT_10.391c unmatto jÃyate sÃdyo SvaT_9.77a unmanastvaæ tadà bhavet SvaT_4.239d unmanà ca tato 'tÅtà SvaT_4.256c unmanà ca tathà devi SvaT_6.26c unmanà ca paraÓcaiva SvaT_5.71c unmanà ca paraæ tattvaæ SvaT_6.38c unmanÃtÅtasarvage SvaT_5.9d unmanÃtÅtasarvage SvaT_5.68d unmanÃtÅto deveÓi SvaT_11.15c unmanà tvaparo bhÃva÷ SvaT_4.269a unmanÃnta÷ paro bhavet SvaT_4.335b unmanÃpadamÃrohan SvaT_5.83c unmanà parato devi SvaT_4.332a unmanÃyÃæ tathà «a«Âhaæ SvaT_4.290c unmanÃÓca manogrÃhya÷ SvaT_4.436c unmanÃsamanÃsthÃnaæ SvaT_11.16a unmanà sà tu vij¤eyà SvaT_4.394a unmanyantaæ varÃnane SvaT_11.23d unmanyantÃni yÃni tu SvaT_7.327d unmanyante niyojayet SvaT_5.84b unmanyante pare yojyo SvaT_4.287a unmanyante sadà sthita÷ SvaT_7.121b unmanyante sthito nityaæ SvaT_7.87a unmanyà tu paraæ sÆk«mam SvaT_4.277a unmanyà mÆrdhni saæsthita÷ SvaT_11.314d unmÃnaæ yugapatsthitam SvaT_4.394d unmÅlanak­duttamam SvaT_10.681d unmÅlyÃk«Ãïi saæcintya SvaT_2.139a upagÅtà ca gandharvair SvaT_10.817c upacÃraæ tata÷ k­tvà SvaT_10.1267a upadvÅpÃni «a priye SvaT_10.257d upari«ÂÃtkapÃlotthÃ÷ SvaT_10.465a upari«ÂÃddvitÅyÃbjaæ SvaT_7.220c upari«ÂÃdbhavenmÃyà SvaT_10.1122c upari«ÂÃdyojanaÓatÃd SvaT_10.457c upari«ÂÃdvyavasthita÷ SvaT_10.91b upari«ÂÃdvyavasthità SvaT_10.1047d uparyaï¬asya saæsthita÷ SvaT_10.658d uparyÃvaraïaæ mahat SvaT_10.755d uparyuparita÷ kramÃt SvaT_4.373d upalipya ÓivÃmbhobhir SvaT_4.34a upavÃsaæ japaæ tÅrthaæ SvaT_12.53c upavÃso japo maunam SvaT_12.44a upaviÓya karanyÃsaæ SvaT_4.58a upaviÓya tato yÃgaæ SvaT_4.522a upaviÓya dvitÅye tu SvaT_3.193a upaviÓya varÃnane SvaT_3.8d upaviÓyÃsanaæ baddhvà SvaT_2.29c upavi«Âa÷ svayaæ prabhu÷ SvaT_10.863d upavi«ÂÃtra sà nityaæ SvaT_10.813c upavi«Âo mahÃtejà SvaT_10.1011a upavÅtaæ ÓiÓordadet SvaT_4.75b upaveÓya kare darbhaæ SvaT_3.148a upaveÓya tata÷ k­tvà SvaT_3.131c upaÓobhÃæ ca tanmÃnÃæ SvaT_5.34a upaskarÃn mahÃdevi SvaT_5.49c upasthaÓceti pa¤camam SvaT_11.80b upasthaÓceti pa¤cama÷ SvaT_10.923b upasthaæ ca tathà vidu÷ SvaT_11.131d upastha÷ karmasaæj¤akam SvaT_10.1093d upasthÃnaæ tata÷ kuryÃd SvaT_10.347c upasthÃnaæ divÃkare SvaT_2.15b upasthÃpanamantro 'yaæ SvaT_4.101c upasp­Óya k­tanyÃso SvaT_2.13c upasp­Óya yathÃkramam SvaT_2.6b upasp­Óya vidhÃnata÷ SvaT_2.21d upÃdÃnaæ tu tatproktaæ SvaT_11.4c upÃdhyÃyaÓca kÅrtita÷ SvaT_10.1079d upÃya÷ kathitastava SvaT_5.85d upÃsate tu tÃæ devÅæ SvaT_10.991c upÃsate mahÃtmÃnaæ SvaT_10.879a upÃsate sadà bhaktyà SvaT_10.797c upÃsÅnastu tÃæ devÅæ SvaT_10.773a upÃsÅnÃstu tÃæ devÅæ SvaT_10.723c upÃste parameÓvaram SvaT_10.1022b upÃste parameÓvaram SvaT_10.1025d upÃsyamÃno divyÃbhir SvaT_10.775a upÃsyaitÃni ghorÃïi SvaT_12.54a upÃæÓu÷ pau«Âike sm­ta÷ SvaT_2.145b upÃæÓÆccarayogena SvaT_4.213a upetasti«Âhati priye SvaT_10.12b uptaæ ÓubhÃÓubhaæ karma SvaT_11.110c upvÅtäjanaæ caiva SvaT_4.12a ubhayÃtma mana÷ proktaæ SvaT_11.81c ubhayÃrthaphalepsayà SvaT_5.52b ubhayorapi saÇgh­«ya SvaT_14.15c ubhe «a«Âhena saæyute SvaT_6.20d ubhau jighrati nÃsÃgre SvaT_12.30a umà tu lalitek«aïà SvaT_10.607b umà tvameyà viÓvasya SvaT_10.984c umÃpatirjagannÃtha÷ SvaT_10.1008c umaiva saptadhà bhÆtvà SvaT_10.1029c urasà tu mahÃhÃram SvaT_10.836a ura÷sthena virÃjate SvaT_10.862d urodo«Ã bhavanti ca SvaT_7.193b urdhve caiva m­to bhavet SvaT_7.240d ulÆka÷ paraÓurdaï¬a÷ SvaT_10.42a u«ÂragrÅvo mahÃkÃyo SvaT_10.37c u«ïaæ ca picchilaæ lo«Âaæ SvaT_12.23a u«ïÃda÷ piÇgalastathà SvaT_8.9d u«ïÅ«arahitaæ datvà SvaT_4.498c u«ïÅ«aæ mukuÂÃdyÃæÓca SvaT_4.470a ÆkÃrÃdha÷ sabinduka÷ SvaT_1.82d ÆkÃro vÃcaka÷ sm­ta÷ SvaT_5.5b ÆbÅjena samanvitÃm SvaT_12.84d Ærukau darÓayeddevi SvaT_15.30c ÆrdhvakÃya ­jugrÅva÷ SvaT_4.420a ÆrdhvakÃyamudaÇmukham SvaT_3.130d ÆrdhvakeÓovirÆpÃk«o SvaT_10.630c Ærdhvagà tu kalà tasya SvaT_10.1229a Ærdhvagà tu samÃkhyÃtà SvaT_10.1226c ÆrdhvagÃminyasau sm­tà SvaT_5.80b ÆrdhvageÓa÷ sthita÷ prabhu÷ SvaT_10.1227b ÆrdhvamÃyÃpuÂasthÃstu SvaT_10.1126c Ærdhvamunmanaso yacca SvaT_11.311c ÆrdhvamÆrdhnà tu saæyuktaæ SvaT_1.48c Ærdhvavaktrasya mukhyatà SvaT_2.243d Ærdhvavaktraæ maheÓÃni SvaT_2.94c Ærdhvavaktraæ ÓivÃnvitam SvaT_2.242b Ærdhvavaktre tu paÓcime SvaT_2.247d ÆrdhvaÓabdena cÃÓuddhaæ SvaT_10.414a ÆrdhvaÓabdena taj¤eyaæ SvaT_10.417a ÆrdhvaÓÆnyamadha÷ÓÆnyaæ SvaT_4.289a Ærdhvasroto bhavanti te SvaT_4.369b Ærdhvaæ kÃlÃgnirÅk«ate SvaT_11.233d Ærdhvaæ gacchanti te sarve SvaT_11.61c Ærdhvaæ pÆrvaæ ca dak«iïam SvaT_2.48b Ærdhvaæ prayÃti sà dÅptà SvaT_11.235a Ærdhvaæ bindu÷ pravartate SvaT_6.15b Ærdhvaæ vai brahmaïo 'ï¬asya SvaT_10.710a Ærdhvaæ sadÃÓivo deva÷ SvaT_11.48a Ærdhvaæ sahasradhà j¤eyaæ SvaT_10.669c ÆrdhvÃdha÷ kathayÃmi te SvaT_10.122d ÆrdhvÃdha÷ pÃÓasaæsthita÷ SvaT_9.67b ÆrdhvÃdho 'gnipradÅpitÃm SvaT_2.50b ÆrdhvÃdho 'gniyutena ca SvaT_2.37b ÆrdhvÃdho vikireddhÃnyÃny SvaT_3.66a ÆrdhvÃntaæ saævyavasthitÃ÷ SvaT_10.1197b ÆrdhvÃsyena tribhistribhi÷ SvaT_2.209d ÆrdhvÃsyenÃhutÅstisra÷ SvaT_2.225a Ærdhve caiva tu saærodhya SvaT_9.56a Ærdhve tu viniyojayet SvaT_10.413d Ærdhvena sp­ÓataÓcordhvaæ SvaT_7.197a Ærdhve saæhÃra ucyate SvaT_7.240b Ærdhvordhvaæ ca samantata÷ SvaT_11.30b ­k«ayogÃdayaÓca ye SvaT_7.155d ­k«avÃnaradarÓanam SvaT_4.21b ­k«Ãïi rÃÓayaÓcaiva SvaT_7.31a ­gvedomÆrtimÃæstasminn SvaT_10.526a ­jvÅæ k­tvà pradeÓinÅm SvaT_14.2d ­ïaæ caiva bhavetkÃso SvaT_7.66a ­tarddhirnÃma mÃruta÷ SvaT_10.424d ­tavÃksamad­«ÂiÓca SvaT_12.67a ­tukÃla ivottÃnÃæ SvaT_2.195a ­tukÃlamitÃdv­k«Ãt SvaT_11.319a ­tudvayena kÃla÷ syÃd SvaT_11.206c ­tumaccÃrulocanÃm SvaT_2.193d ­tumekaæ sa jÅvati SvaT_7.278b ­turdviguïa eva sa÷ SvaT_11.206b ­tu«aÂkasamÅritam SvaT_7.105d ­ddhirmÃyà ca rÃtriÓca SvaT_1.57c ­ddhiv­ddhyÃdibhi÷ pÆtair SvaT_4.456c ­«abhaÓcaiva gokarïo SvaT_10.1055a ­«ayaÓcaiva siddhÃÓca SvaT_10.517c ­«aya÷ pa¤caviæÓati÷ SvaT_10.1085d ­«aya÷ saæprakÅrtitÃ÷ SvaT_10.506d ­«aya÷ saæÓitavratÃ÷ SvaT_11.169b ­«ayo 'tha vinÃyakÃ÷ SvaT_10.214d ­«idevai÷ sagandharvair SvaT_10.515a ­«ibhirmÃnu«ÃdyaiÓca SvaT_11.278c ­«ibhi÷ parivÃrità SvaT_10.126d ­«ibhyo manuje«vapi SvaT_8.38d ­«iyogeÓvarÃkula÷ SvaT_10.520d ­«isaptakanirdeÓÃd SvaT_10.513c ­«ÅïÃæ guruÓi«yayo÷ SvaT_10.1086d ­«ÅïÃæ caiva sarve«Ãæ SvaT_10.850c eka eva varÃnane SvaT_10.898d eka eva varÃnane SvaT_10.900d eka evÃvati«Âhate SvaT_10.902d eka evÃvati«Âhate SvaT_10.909b eka evÃvati«Âhate SvaT_10.912b eka evÃvati«Âhate SvaT_10.914b ekacitta÷ samÃhita÷ SvaT_1.31b ekacitta÷ samÃhita÷ SvaT_3.107d ekacitta÷ samÃhita÷ SvaT_3.212b ekacitta÷ samÃhita÷ SvaT_12.165d ekacitta÷ samÃhita÷ SvaT_13.4b ekacaitanyabhÃvanà SvaT_4.132b ekatra yugapattejas SvaT_10.810a ekatvaæ bhÃvayitvà tu SvaT_4.154a ekadvitricatu«pa¤ca- SvaT_7.301a ekadhà pa¤cadhà vibhu÷ SvaT_10.879d ekanavatikoÂistu SvaT_11.253c ekanetraikarudrau ca SvaT_10.1162a ekapaÇktibhuja÷ sarve SvaT_4.541c ekapÃdaæ tathà saumye SvaT_2.179a ekapÃdo 'tha jahnuÓca SvaT_10.519a ekapiÇgek«aïeÓÃnau SvaT_10.1044c ekamÃtra÷ sa vij¤eyo SvaT_4.350c ekameva tu g­hïÅyÃd SvaT_12.155c ekarudrastathÃpara÷ SvaT_10.1104b ekalak«aïamÃkÃÓaæ SvaT_12.8a ekaviæÓatirudrÃstu SvaT_10.1061c ekavÅra÷ pracaï¬adh­t SvaT_10.1040b ekasmin maï¬ale vi«Âa÷ SvaT_3.192c ekasminsurasundari SvaT_7.131d ekahastaæ dvihastaæ và SvaT_9.14a ekaæ daÓaguïaæ pÆrvaæ SvaT_11.258c ekÃkÅ kÃlavarjita÷ SvaT_6.11b ekÃkÅ cÃhamevai«a SvaT_11.116c ekÃk«a÷ piÇgalo haæsa÷ SvaT_10.1176a ekÃdaÓa tu tatkramÃt SvaT_11.135d ekÃdaÓa tu vai koÂyas SvaT_10.461c ekÃdaÓa sm­tà rudrÃ÷ SvaT_10.492a ekÃdaÓÃÇgule caiva SvaT_4.346c ekÃdaÓÃnÃæ rudrÃïÃæ SvaT_10.143a ekÃdaÓÃnÃæ rudrÃïÃæ SvaT_10.710c ekÃdaÓÃntarvij¤eyÃ÷ SvaT_10.88c ekÃdaÓendriyavadhà SvaT_11.127c ekÃdaÓe varÃrohà SvaT_10.995c ekÃdaÓaiva rudrÃæÓca SvaT_10.1177c ekÃdaÓo mahÃkÃyai SvaT_10.659a ekÃnaæÓÃparà mÆrti÷ SvaT_10.1002c ekÃntaritayogata÷ SvaT_5.32d ekÃnte ca ratirdhyÃnam SvaT_10.66a ekÃbdaæ jÅvitaæ j¤eyam SvaT_7.176a ekÃmekÃæ vahetsadà SvaT_7.170d ekÃrthaæ caiva saædhayet SvaT_2.276b ekà vi«ïupure sthità SvaT_10.176b ekÃÓÅtipadÃnyatra SvaT_4.199c ekÃÓÅtipadÃnyeva SvaT_4.252a ekikasyÃ÷ kalÃyÃÓca SvaT_4.98a ekÅk­tya tu pe«ayet SvaT_13.31b ekÅbhÆtà bhavanti tÃ÷ SvaT_4.301b ekÅbhÆtà vyavasthitÃ÷ SvaT_4.302b ekena varïiteneha SvaT_11.31c ekenoccÃrayettattvaæ SvaT_4.361a ekaikakalaÓe paÓcÃt SvaT_4.491c ekaikakalaÓo vyÃpyo hy SvaT_4.459a ekaikatra ca pÃtÃle SvaT_10.113c ekaikamadhipaæcaiva SvaT_10.647a ekaikasya tu dvÅpasya SvaT_10.251a ekaikasya parÅvÃra÷ SvaT_10.978c ekaikasya parÅvÃra÷ SvaT_10.1186a ekaikasya parÅvÃro SvaT_10.1149a ekaikasya punardevi SvaT_11.214c ekaikasya vinirdi«Âà SvaT_10.1111c ekaikasya sahasraæ tu SvaT_10.644c ekaikasyÃtra mantrasya SvaT_3.155c ekaikasyÃntaraæ j¤eyaæ SvaT_10.98c ekaikasyocchraya÷ sm­ta÷ SvaT_10.93b ekaikaæ kalaÓaæ tata÷ SvaT_4.492d ekaikaæ kalaÓaæ priye SvaT_4.460d ekaikaæ tu purottamam SvaT_10.98b ekaikaæ tu yathÃkramam SvaT_5.55d ekaikaæ tu vijÃyate SvaT_10.406d ekaikaæ tu Óatena ca SvaT_10.659d ekaikaæ parito devi SvaT_10.1208a ekaiko bhairava÷ sthita÷ SvaT_4.280b ekaiva sà sm­tà jÃtir SvaT_4.543a ekona«a«Âirbhuvanaæ SvaT_10.1185a eta eva viparyastà SvaT_11.144a eta eva susaækÅrïà SvaT_11.166a etaj j¤Ãnaæ samÃkhyÃtaæ SvaT_11.147a etattantroktavidhinà SvaT_3.37c etatte daÓadhà kÃryaæ SvaT_11.131a etatpraÓÃntavi«uvat SvaT_4.326a etatriguïamavyaktaæ SvaT_12.73c etat«a«Âhaæ samÃkhyÃtaæ SvaT_4.331c etatsamyagviditvà tu SvaT_12.74a etadeva hi pÃï¬ityaæ SvaT_10.73a etaddivyena mÃnena SvaT_11.220c etaddevi samÃkhyÃtaæ SvaT_11.257c etaddhi kathitaæ devi SvaT_6.97a etanmÃnaæ kale÷ proktaæ SvaT_11.218c etanmÃnaæ samÃkhyÃtaæ SvaT_7.171a etallaukikamÃnena SvaT_11.258a etasmÃtkÃraïÃddevi SvaT_6.13a etasmi¤ÓuddhimÃpane SvaT_4.200c età eva mahÃnadyo SvaT_10.295a etÃni pa¤ca khyÃtÃni SvaT_11.77c etÃni vai vijÃnÃti SvaT_12.24a etÃni surayonÅnÃæ SvaT_10.972c etÃnyÃvaraïÃni tu SvaT_2.129d etÃnyÃvaraïÃni hi SvaT_3.19b etÃbhi÷ kurute Óarvo SvaT_10.1032c età mudrà mahÃdevi SvaT_14.20a etÃÓcaiva vyavasthitÃ÷ SvaT_10.1254b etÃsÃmuttare devi SvaT_10.136c etÃ÷ prÃïavahÃ÷ proktÃ÷ SvaT_7.16c etÃ÷ sapta mahÃmÃt­÷ SvaT_1.36c ete cëÂau guïÃ÷ a«Âau SvaT_7.236a ete 'tighorà narakÃs SvaT_10.53c ete 'tra samatÃæ yÃnti SvaT_4.305a ete dve tu mahÃsthÃne SvaT_10.1220a ete dharmÃ÷ prakÅrtitÃ÷ SvaT_10.67b ete pariv­tà devi SvaT_10.1135c ete pravrajitÃstraya÷ SvaT_10.276d ete rudrà mahÃdevi SvaT_10.1120a ete vai praïavÃ÷ pa¤ca SvaT_6.24c ete vai praïavÃ÷ pa¤ca SvaT_6.27c ete«Ãmupari«ÂÃttu SvaT_10.94a ete«Ãæ narakÃïÃæ tu SvaT_10.75c ete«Ãæ parato devi SvaT_10.702a ete«Ãæ Óodhanaæ devi SvaT_4.124c ete«u tatparaæ tattvam SvaT_7.237a ete sarve sahasreïa SvaT_10.407a etairnivartitairdevi SvaT_10.388a etai÷ Óuddhairime ÓuddhÃ÷ SvaT_10.115c etai÷ Óuddhaistu Óuddhyanti SvaT_10.412a etai÷ saha vijÃnÅyÃd SvaT_10.400a endryÃmaiÓyÃæ tathaiva ca SvaT_4.461d ebhistu sahitaæ hyekaæ SvaT_10.393a ebhi÷ saha vijÃnÅyÃt SvaT_10.402c ebhya÷ parataraæ cÃpi SvaT_10.921a ebhya÷ parataraæ cÃpi SvaT_10.928a ebhya÷ parataraæ cÃsti SvaT_10.926a ebhya÷ prakÃÓakaæ nÃma SvaT_10.923c evamanye 'pi ye yogÃ÷ SvaT_9.109a evamabhyasatastasya SvaT_7.326c evamabhyasyamÃnastu SvaT_12.86c evama«ÂÃdaÓaitÃni SvaT_11.263c evamastvityanuj¤Ãta÷ SvaT_4.54c evamasminsthito devo SvaT_10.1034c evamÃcarate yastu SvaT_4.408c evamÃdikrameïaiva SvaT_6.36a evamÃdikrameïaiva SvaT_10.422a evamÃdi varÃnane SvaT_5.39b evamÃdi varÃnane SvaT_10.248d evamÃdÅnyanekaÓa÷ SvaT_3.44b evamÃdÅnyanekaÓa÷ SvaT_10.5b evamÃdyà mahÃnadya÷ SvaT_10.796c evamÃdyairasaækhyÃtair SvaT_10.215c evamuktavidhÃnaj¤o SvaT_4.418c evamuktavrameïa tu SvaT_7.262d evametacchataæ j¤eyaæ SvaT_10.343c evametatsamÃkhyÃtaæ SvaT_7.89a evameva na saæÓaya÷ SvaT_10.82d evamevaæ tyajetpriye SvaT_4.267d evame«a samÃkhyÃto SvaT_11.153a evaæ kÃlaæ sadà dhyÃyet SvaT_12.116c evaæ k­taistu tai÷ sarvais SvaT_10.408a evaæ koÂiÓataæ j¤eyaæ SvaT_10.620c evaæ j¤Ãtvà ca dhyÃtvà ca SvaT_12.168c evaæ j¤Ãtvà tu yojayet SvaT_4.233d evaæ j¤Ãtvà varÃrohe SvaT_4.356c evaæ j¤Ãtvà varÃrohe SvaT_5.86a evaæ j¤Ãtvà varÃrohe SvaT_10.378a evaæ j¤Ãtvà varÃrohe SvaT_10.1236c evaæ j¤Ãtvà varÃrohe SvaT_10.1280e evaæ j¤Ãtvà varÃrohe SvaT_11.36c evaæ j¤Ãtvà vimucyante SvaT_6.39a evaæ j¤Ãnena ca j¤eyaæ SvaT_4.337a evaæ tantravaraæ divyaæ SvaT_8.39a evaæ tasyÃm­tadhyÃnÃt SvaT_7.226a evaæ taæ bhairavaæ devaæ SvaT_9.10a evaæ tu mÃnasaæ yÃgaæ SvaT_3.40a evaæ tu saæmukhÅk­tya SvaT_4.171a evaæ te kathitaæ mayà SvaT_7.186b evaæ te kathitaæ Óubham SvaT_7.205d evaæ te kathità devi SvaT_10.112c evaæ te kathito mayà SvaT_7.49b evaæte 'tramahÃtmÃna SvaT_10.659c evaæ te 'nubhavÃ÷ proktÃ÷ SvaT_4.373a evaæ te samudÃh­ta÷ SvaT_12.63b evaæ tribhÃgaæ saækalpya SvaT_2.251a evaæ dagdghà jagatsarvaæ SvaT_11.242c evaæ daÓavidho dharma÷ SvaT_11.145c evaæ daÓavidho dharmo SvaT_10.1091c evaæ dine dine kuryÃd SvaT_13.41a evaæ dÅk«Ãæ tu nirvartya SvaT_4.505c evaæ daivastvahorÃtras SvaT_11.208c evaæ dviguïav­ddhyÃtra SvaT_10.287c evaæ dhyÃtvà mahÃpadmaæ SvaT_2.59c evaæ dhyÃnaparo yastu SvaT_9.35c evaæ pa¤ca viparyayÃ÷ SvaT_11.139b evaæ pÃÓatrayasyÃpi SvaT_4.131c evaæ pÃÓatrayaæ bhÃvyaæ SvaT_4.106a evaæ pÆjÃdikaæ k­tvà SvaT_4.32a evaæ prabuddho deveÓi SvaT_11.120c evaæ praÓnavaraæ guhyaæ SvaT_11.316c evaæ bindukalà j¤eyà SvaT_4.245a evaæ budhyeta yo nara÷ SvaT_12.77d evaæ brÃhmaïyamÃpnuyÃt SvaT_10.409b evaæbhÃvaæ samÃsthÃya SvaT_4.325c evaæ bhÃvÃnusÃreïa SvaT_4.150a evaæ bhuÇkte tu vai yasmÃt SvaT_11.106c evaæ bhÆtÃdyÃvaraïa- SvaT_11.283c evaæ mantradvayenaiva SvaT_2.216c evaæ m­tyujaya÷ khyÃta÷ SvaT_7.217c evaæ yo vetti tattvena SvaT_4.401a evaæ vaktraæ caturdhà tu SvaT_1.49a evaæ varïÃstathà mantrÃn SvaT_5.42c evaæ viddhi jayaæ nÃma SvaT_10.724a evaævidhÃnyadho 'dho vai SvaT_11.30a evaævidhairadhaÓcordhvaæ SvaT_10.165c evaævidhairasaækhyÃtair SvaT_10.572a evaæ vai kurute s­«Âiæ SvaT_11.272a evaæ vai nityayuktÃtmà SvaT_7.225a evaæ vai prakriyÃï¬aæ tu SvaT_11.29c evaæ vai prakriyÃï¬Ãni tv SvaT_11.31a evaæ vai m­tyuliÇgÃni SvaT_7.261c evaæ vai vartate yogÅ SvaT_7.258a evaæ vai Óivatattvaæ tu SvaT_10.1255c evaæ vyÃptiæ bhÃvayitvà SvaT_4.99a evaæ ÓatasahasrÃïi SvaT_6.94a evaæ ÓarÅraje kÃle SvaT_7.206a evaæ ÓÃntyÃdikÃn pÃÓÃn SvaT_3.180c evaæ Óuddhyati nÃnyathà SvaT_5.61d evaæ sa krŬate yogÅ SvaT_12.144a evaæ sa bhagavÃndevo SvaT_10.1030a evaæ samarasa÷ prokto SvaT_4.316a evaæ samarasÅbhavet SvaT_4.303b evaæ sarvagato deva÷ SvaT_11.35c evaæ saæk«epata÷ proktaæ SvaT_15.36c evaæ saætarpayitvà tu SvaT_4.503a evaæ saænyasya karmÃïi SvaT_12.77a evaæ sÃdhanakaæ k­tvà SvaT_4.48c evaæ susÆtritaæ k­tvà SvaT_9.16c evaæ s­«ÂÃni tattvÃni SvaT_11.195c evaæ s­«Âi÷ samÃkhyÃtà SvaT_11.200c evaæ saumyasya vaktrasya SvaT_2.241a evaæ sthitaæ tadaiÓvaryaæ SvaT_11.165a evaæ h­dambujÃvastho SvaT_2.154c evaæ homÃnusÃreïa SvaT_2.288c evÃæ samarasaæ j¤Ãtvà SvaT_4.315a e«a kÃpÃliko yogo SvaT_6.63c e«a te kÃraïatyÃga÷ SvaT_4.279a e«a te prÃk­to yoga SvaT_12.104c e«a bhairavarÃjastu SvaT_1.73a e«a yogavaro divyo SvaT_6.67c e«Ã te kathità mayà SvaT_7.60b e«ÃmantargatÃÓcÃnyà SvaT_11.171c e«Ãmaparisaækhyeya÷ SvaT_10.660c e«Ã vai dhÃraïÃdÅk«Ã SvaT_5.87c e«Ã vai vi«usaækrÃntir SvaT_7.96a e«Ã sarasvatÅ devÅ SvaT_10.843c e«Ãæ nirbÅjikà dÅk«Ã SvaT_4.88a e«Ãæ madhye tu bhagavÃn SvaT_10.1127a aindrÃdyÃÓÃsthitÃÓca ye SvaT_3.208d aindrÅ caiva yavargasthà SvaT_1.36a aindryÃæ diÓi ca sà devÅ SvaT_10.1024c airÃvato '¤janaÓcaiva SvaT_10.470c aiÓÃnÅæ diÓamÃÓritya SvaT_3.70c aiÓÃnyabhimukhaæ sthitam SvaT_4.465b aiÓÃnyabhimukhÃnyeva SvaT_3.67a aiÓÃnyÃmÅÓarÃjasya SvaT_10.136a aiÓÃnyÃæ tu varÃnane SvaT_10.1019d aiÓÃnyÃæ pÆrvato yÃmyÃæ SvaT_2.106c aiÓÃnyÃæ bhÅmavaktraæ tu SvaT_2.180a aiÓÃnyÃæ viniyojayet SvaT_2.70d aiÓÃnyÃæ vai prati«Âhita÷ SvaT_10.655d aiÓvaraæ padamÃpnuyÃt SvaT_7.216b aiÓvaraæ paramaæ padam SvaT_11.71b aiÓvarÅæ mÆrtimÃsthÃya SvaT_4.163a aiÓvaryabhÃvamÃpanna÷ SvaT_12.58a aiÓvaryabhÃvamÃpanno SvaT_12.55c aiÓvaryamaïimÃdikam SvaT_10.824b aiÓvaryama«Âaguïitaæ SvaT_11.164c aiÓvaryama«Âadhà caiva SvaT_11.151a aiÓvaryaæ ca kramÃnnyaset SvaT_2.61d aiÓvaryaæ ca caturthakam SvaT_11.137b aiÓvaryaæ ca catu«Âayam SvaT_12.41d aiÓvaryaæ ca tata÷ param SvaT_10.1095d aiÓvaryaæ cëÂadhà vidu÷ SvaT_11.143d aiÓvaryaæ brahmaïi sthitam SvaT_11.161b aiÓvaryÃrthe tu sÃdhayet SvaT_12.56d aiÓvaryëÂakasaæyukta÷ SvaT_10.536a ai«Âikaæ pÃrvikaæ caiva SvaT_10.395a aisvaryaæ ca caturthakam SvaT_10.1163d aihikÃmu«mikÅ siddhir SvaT_7.120a aihikÅsiddhivarjitam SvaT_7.99b o«adhÅnÃæ balaæ tathà SvaT_10.425b o«adhyak«atapÆritai÷ SvaT_4.456d o«Âhairutpalagandhibhi÷ SvaT_10.555d oækÃradÅpitÃæ devÅæ SvaT_2.161a oækÃrapuÂamadhyasthaæ SvaT_9.61a oækÃrabindunÃdÃnÃæ SvaT_3.28c oækÃramuccaretpÆrvam SvaT_1.41a oækÃramuccaretpÆrvaæ SvaT_1.63a oækÃrasÃdhyadhÃtÃro SvaT_10.1133a oækÃrÃdinamontagÃn SvaT_3.89b oækÃrÃdi Óivaæ japtvà SvaT_4.70a oækÃrÃdi svanÃmnà tu SvaT_3.166c oækÃrÃdyayutena tu SvaT_6.50d oækÃrÃdyà varÃnane SvaT_14.26d oækÃreïa ÓivÃntaæ ca SvaT_2.271c oækÃreïÃhutistisro SvaT_4.109c oækÃreÓa÷ Óivo dÅpta÷ SvaT_10.1196a oækÃreÓÃdibhi÷ kramÃt SvaT_10.1195d oækÃro dÅpanaste«Ãm SvaT_1.72a oæhÆmÃtmapadopetaæ SvaT_4.447a audÃsÅnyamanÃgasa÷ SvaT_10.66d aumaæ ÓraikaïÂhameva ca SvaT_10.983b aumà iti samÃkhyÃtÃ÷ SvaT_10.991a kakubhaæ nÃma bhuvanaæ SvaT_10.936a kaÇkag­dhrabake«u ca SvaT_4.24d kacordhvapiÇgakeÓÅ ca SvaT_12.118c kaÂaÇkaÂaÓcavikhyÃta÷ SvaT_10.53a kaÂÃhastu adhaÓcordhvaæ SvaT_10.618c kaÂÃha÷ saævyavasthita÷ SvaT_10.2d kaÂiæ sandarÓayedyà tu SvaT_15.30a kaÂÆni madhurÃïi ca SvaT_2.134b kaÂhinaæ tvasthi viddhi hi SvaT_15.15d kaïÂhama«ÂÃÇgulaæ viddhi SvaT_4.344a kaïÂhasthaæ ca tathaiveha SvaT_7.324a kaïÂhasthÃne samuccaret SvaT_4.351b kaïÂhastho viramecchabda÷ SvaT_4.371a kaïÂhaæ tu saæsp­Óeyà sà SvaT_15.27c kaïÂhaæ prÃpya varÃnane SvaT_4.371b kaïÂhÃdadhastato dehÅ SvaT_7.111a kaïÂhÃdhaÓcaturaÇgulam SvaT_7.117b kaïÂhÃdhastÃt«a¬aÇgule SvaT_4.342d kaïÂhe tyÃgo bhavettasya SvaT_4.264a kaïÂhe bÃhau ca dhÃrayet SvaT_9.91d kaïÂhe Óabda÷ pravartate SvaT_5.74b kaïÂhordhvaæ dvyaÇgulaæ tyaktvà SvaT_7.117a kaïÂhordhve dvyaÇgulaæ tyaktvà SvaT_7.94c kaïÂhyau«ÂhyaÓcëÂama÷ sm­ta÷ SvaT_10.1194d kathamatra ramÃmyaham SvaT_11.119b kathayasva ­«ÅïÃæ ca SvaT_8.38c kathayasva prasÃdata÷ SvaT_1.7d kathayasva prasÃdata÷ SvaT_5.1d kathayasva prasÃdata÷ SvaT_11.2b kathayasva prasÃdata÷ SvaT_11.316d kathayasva prasÃdena SvaT_10.1c kathayasva prasÃdena SvaT_10.172c kathayasva prasÃrata÷ SvaT_7.1d kathayÃmi ca mÃnata÷ SvaT_10.1174d kathayÃmi tata÷ param SvaT_7.60d kathayÃmi tvata÷ param SvaT_10.871d kathayÃmi tvata÷ param SvaT_10.1087b kathayÃmi nibodha tÃn SvaT_10.188d kathayÃmi nibodha me SvaT_7.5b kathayÃmi yathÃkramam SvaT_11.128d kathayÃmi yathà sthitam SvaT_12.8b kathayÃmi yathÃsthitÃn SvaT_10.424b kathayÃmi yathÃsthitÃm SvaT_11.167b kathayÃmi yuge yuge SvaT_11.211b kathayÃmi varÃnane SvaT_10.647b kathayÃmi varÃnane SvaT_10.711b kathayÃmi varÃnane SvaT_10.855d kathayÃmi samÃsata÷ SvaT_8.14b kathayÃmi samÃsata÷ SvaT_8.18d kathayÃmi samÃsata÷ SvaT_8.22b kathayÃmi samÃsata÷ SvaT_8.27b kathayÃmi samÃsata÷ SvaT_10.95d kathayÃmi samÃsata÷ SvaT_10.409d kathayÃmi samÃsata÷ SvaT_10.505d kathayÃmi samÃsata÷ SvaT_10.512d kathayÃmi samÃsata÷ SvaT_10.615b kathayÃmi samÃsata÷ SvaT_10.855b kathayÃmi samÃsata÷ SvaT_10.1066d kathayÃmi samÃsata÷ SvaT_10.1109b kathayÃmi samÃsata÷ SvaT_10.1122d kathayÃmi samÃsata÷ SvaT_10.1177d kathayÃmi samÃsata÷ SvaT_10.1181b kathayÃmi samÃsata÷ SvaT_10.1183b kathayÃmi samÃsata÷ SvaT_11.37b kathayÃmi samÃsata÷ SvaT_11.83b kathayÃmi samÃsata÷ SvaT_11.91b kathayÃmi samÃsata÷ SvaT_12.2d kathayÃmyadhunà tava SvaT_4.419d kathayÃmyadhunà tava SvaT_7.54b kathayÃmyanupÆrvaÓa÷ SvaT_5.4d kathayÃmyanupÆrvaÓa÷ SvaT_8.1b kathayÃmyanupÆrvaÓa÷ SvaT_8.3b kathayÃmyanupÆrvaÓa÷ SvaT_10.350d kathayÃmyanupÆrvaÓa÷ SvaT_10.623d kathayÃmyanupÆrvaÓa÷ SvaT_10.883b kathayi«yÃmi te sarvaæ SvaT_10.736c kathayi«yÃmi suvrate SvaT_10.173b kathaæ gaÇgÃsamutpannà SvaT_10.172a kathaæ muktirbhavedasmÃt SvaT_11.120a kathitastava suvrate SvaT_11.3b kathitastu mayà tava SvaT_10.340b kathitastu varÃnane SvaT_11.145d kathitastu samÃsata÷ SvaT_10.73d kathitaæ cÃnupÆrvaÓa÷ SvaT_10.1180b kathitaæ tava sundari SvaT_10.1255d kathitaæ tava suvrate SvaT_12.9b kathitaæ tu mayà tava SvaT_11.149b kathitaæ tu varÃnane SvaT_11.151b kathitaæ tu samÃsata÷ SvaT_10.1176b kathitaæ te varÃnane SvaT_7.234b kathitaæ nÃbhijÃnanti SvaT_6.9c kathitaæ nÃmata÷ Ó­ïu SvaT_10.32d kathitaæ vratasaptakam SvaT_10.393d kathitaæ sarahasyaæ te SvaT_8.26c kathitÃni yathÃrthata÷ SvaT_11.82b kathità parameÓvara SvaT_5.1b kathità meghacÃriïa÷ SvaT_10.466d kathitÃste varÃnane SvaT_10.113d kathitÃhyanupÆrvaÓa÷ SvaT_10.31d kathito malayadvÅpe SvaT_10.259a kathyamÃnÃni me Ó­ïu SvaT_12.25b kadambakusumaæyadvat SvaT_10.661c kadambakusumÃkÃrÃæ SvaT_2.83c kadambakesaranibhaæ SvaT_10.686a kadambagolakÃkÃraæ SvaT_3.170c kadambaæ v­ndamityÃhur SvaT_15.21c kadÃcitsaæpravartayet SvaT_10.427d kadÃcidvetti và na và SvaT_5.82b kanakaæ devabhÆ«aïam SvaT_10.192d kani«ÂhÃdyaÇgulitrayam SvaT_14.2b kani«ÂhÃnÃmamadhyamÃ÷ SvaT_14.19b kani«ÂhikÃæ samÃkrÃmed SvaT_14.13a kandaæ tu tadanantaram SvaT_2.60b kandaæ Óaktimayaæ tatra SvaT_2.57a kanyÃkartitasÆtrakam SvaT_3.163b kanyÃv­ndai÷ samÃv­tà SvaT_10.541b kanyÃæ saækramate puna÷ SvaT_7.113d kapardÅ meghavÃhana÷ SvaT_10.635b kapÃlakhaÂvÃÇgadharaæ SvaT_9.8c kapÃlakhaÂvÃÇgadharo SvaT_10.27a kapÃladvayamÃdÃya SvaT_6.86c kapÃlamÃlÃbharaïaæ SvaT_2.90c kapÃlamÃlÃbharaïaæ SvaT_9.7c kapÃlamÃlÃbharaïaæ SvaT_9.31c kapÃlamÃlÃbharaïÃ÷ SvaT_2.120c kapÃlavratamÃsthÃya SvaT_11.73c kapÃlavratino ye ca SvaT_11.184a kapÃlasampuÂasthaæ tad SvaT_6.87a kapÃlaæ caiva khaÂvÃÇgam SvaT_14.21a kapÃlaæ dhavalaæ j¤eyaæ SvaT_14.21c kapÃlaæ parikÅrtitam SvaT_14.1d kapÃlÃvaraïe mama SvaT_10.175d kapÃlÃsanasaæsthita÷ SvaT_6.90b kapÃlÃhi vibhÆ«itam SvaT_12.128d kapÃlÅ bhÆrbhuvaÓcaiva SvaT_10.1060a kapÃlÅÓasya garbhe tu SvaT_9.60a kapÃlÅÓaæ tu pÆrvÃyÃm SvaT_2.117c kapÃlÅÓohyajobadhno SvaT_10.624a kapÃleÓa÷ prakÅrtita÷ SvaT_1.77b kapirvai nÃrikÅlena SvaT_4.376a kapilaÓcÃsuristathà SvaT_10.519b kapilaÓceti rÃjÃno SvaT_10.304a kapilaæ piÇgalaæ babhru SvaT_12.26a kapila÷ karkaÂaÓcaiva SvaT_10.593c kapila÷ kÃÓa evaca SvaT_10.1074d kapiÓaæ cÃstrameva ca SvaT_2.110d kapolatalabhÆ«ità SvaT_10.767d kapolatalamaï¬ale SvaT_10.815b kapolÃntaæ samÃlikhet SvaT_5.34b kaphÃs­gÃmamÆtre«u SvaT_12.4c kamaï¬aludharo devi SvaT_2.75a kamalaæ praïavena tu SvaT_3.136d karajaiÓchÃdite mama SvaT_10.174b karaïaæ tu tata÷ k­tvà SvaT_4.365a karaïaæ divyamucyate SvaT_4.367b karaïÃni daÓa trÅïi SvaT_11.127a karaïÃnyanug­hïÃti SvaT_11.97c karaïÅæ kartarÅæ khaÂikÃæ SvaT_4.471a karaïÅæ kartarÅæ caiva SvaT_3.42c karaïÅæ khaÂikÃæ caiva SvaT_4.35a karaïena vicak«aïa÷ SvaT_4.361b karaïendriyasaæyuta÷ SvaT_12.48d karaïendriyahÅnaÓca SvaT_12.75a karaïaistu vivarjitam SvaT_2.34d karanyÃsaæ yathÃpÆrvaæ SvaT_3.9a karavÃdyÃni yÃni ca SvaT_12.19d karaÓuddhyÃdi pÆrvavat SvaT_4.39b karastho mantravigraha÷ SvaT_3.51d karasphoÂamahÃÓabdai÷ SvaT_10.586c karÃlavadanà dÅptà SvaT_10.1025a karÃla÷ piÇgalastathà SvaT_10.1049b karÃlo rÃk«aseÓo vai SvaT_10.943c kare kaïÂhe nidhÃpayet SvaT_9.107b karoti ca bahÆnyapi SvaT_12.58b karoti ca Óivecchayà SvaT_10.608b karoti tamasotkaÂÃn SvaT_11.247b karoti mantratattvaj¤a÷ SvaT_4.152c karoti vividhe«vapi SvaT_12.43b karau dhanakarau j¤eyau SvaT_15.8a karkaÂÃde÷ samÃrabhya SvaT_7.103a karkaÂÃdau sa var«ettu SvaT_7.110c karkaÓaæ ÓÅtalaæ tathà SvaT_12.22d karïarandhrak­tÃÇgu«Âho SvaT_7.187a karïikÃkÃravigraham SvaT_7.219b karïikÃbÅjarÃjitam SvaT_2.58d karïikÃyÃæ tu saæsthÃpya SvaT_3.26c karïikÃyÃæ niveÓayet SvaT_2.71b karïikÃyÃæ niveÓayet SvaT_2.73b karïikà hemasaækÃÓà SvaT_2.67c karïikÃæ pu«karÃïi ca SvaT_2.163d kartanaæ karïanÃsÃbhyÃm SvaT_4.20c kartarÅ kÃryasÃdhikà SvaT_15.9b kartarÅmabhimantrayet SvaT_10.1271b kartarÅæ ÓikhayÃmantrya SvaT_4.218c kartaryÃæ karaïau tathà SvaT_3.113b kartavyaæ tatpramÃïata÷ SvaT_5.27d kartavyaæ tu k­Óodari SvaT_2.3b kartavyaæ tu m­dambhasà SvaT_2.1d kartavyaæ mantrasÃdhanam SvaT_7.123d kartavyaæ yattadÃyÃtam SvaT_4.475a kartavyaæ vidhivedinà SvaT_4.193b kartavyaæ surasundari SvaT_8.13b kartavyà tu ÓivÃrthinà SvaT_4.415d kartavyà yoginÃtra tu SvaT_5.87d kartavyo daiÓikottamai÷ SvaT_4.399b kartavyo vidhivedinà SvaT_9.30b kartavyau bhairaveïa ca SvaT_2.12d kartà vai vyÃpyasau prabhu÷ SvaT_10.1263b kart­bhÆtà vyavasthità SvaT_10.1257d kardamaæ vÃlukÃstathà SvaT_12.23b kardama÷ durduraÓcaiva SvaT_10.49c kardamo jaladurgÃïi SvaT_12.12a karpÆrak«odacarcitÃm SvaT_9.90b karpÆrak«odadhÆsara÷ SvaT_10.598d karpÆrak«odadhÆsarÃ÷ SvaT_10.568b karmakÃle tu sakalÃn SvaT_6.46a karmak­tphalamÃkÃÇk«a¤ SvaT_4.85c karmaj¤Ãnena saæsiddhà SvaT_10.525a karmaïo vi«ayasya ca SvaT_3.187d karma tatra niyojayet SvaT_10.415d karmata÷ sarvalokasya SvaT_11.245c karma tve«Ãæ nibodha me SvaT_7.311b karmadevÃ÷ pravartante SvaT_10.922c karmabandhena badhnÃti SvaT_12.112c karma brÆhi mama prabho SvaT_7.286b karmabhedo na vidyeta SvaT_4.484c karmarÆpà sthità mÃyà SvaT_10.1263c karmavallyohyanantÃÓca SvaT_10.360a karmasvetÃni vartante SvaT_12.14a karmÃnantyaprabhedata÷ SvaT_11.172d karmÃbhÃvÃdvipadyate SvaT_4.146b karmendriyÃïi jÃtÃni SvaT_11.79c karmeÓÃnÃdikÃrakÃ÷ SvaT_10.360b kar«ecchaktyavadhi kramÃt SvaT_3.171d kalaÇkÃdhÃra ucyate SvaT_7.229d kalaÇko deha ucyate SvaT_7.228b kalavikaraïÅæ devÅæ SvaT_2.69a kalaÓasthasya vÃmena SvaT_4.47a kalaÓÃgnisamaï¬alam SvaT_4.517d kalaÓe tu vinik«ipet SvaT_3.201b kalaÓe 'pyevamevaæ tu SvaT_3.117a kalaÓe«u mahÃdevi SvaT_4.458a kalaÓe hyagnimadhyata÷ SvaT_10.1280d kalaÓairdvÃranyastaiÓca SvaT_10.576c kalaÓaiÓcÃbhi«icyate SvaT_4.443d kalaÓai÷ pa¤cabhi÷ kuryÃt SvaT_4.490a kalÃkalaÇkanirmuktaæ SvaT_7.227c kalÃkalitasaætÃna÷ SvaT_4.243a kalÃk«ityantagocare SvaT_11.91d kalìhya÷ khamalaÇk­ta÷ SvaT_10.1194b kalÃtattvasamanvitÃm SvaT_4.107b kalà tattvasya sarvadà SvaT_4.338b kalÃtattvaæ samÃkhyÃtaæ SvaT_10.1119c kalÃtattve mahÃdevi SvaT_10.1118c kalÃtve«Ã tu pa¤camÅ SvaT_10.1226d kalÃdÅk«Ã sureÓÃna SvaT_5.1a kalÃdyavaniparyantaæ SvaT_11.295c kalÃdyà bhÆtakÃvadhi SvaT_4.129d kalÃdvayavinirmukta÷ SvaT_4.169c kalÃdhvabhairavÃdÅni SvaT_3.75c kalÃdhvÃnaæ tu homayet SvaT_4.476b kalÃdhvÃnaæ nyaset paÓcÃc SvaT_3.139a kalÃdhvaivaæ samÃkhyÃto SvaT_4.246c kalÃnÃæ pa¤ca cÃhutÅ÷ SvaT_4.476d kalÃnÃæ yÃvatÅ vyÃptis SvaT_5.13c kalÃntarbhÃvinaste vai SvaT_4.97a kalÃpa¤casthitÃni tu SvaT_4.485d kalÃbhi÷ kalaya¤jagat SvaT_7.146b kalÃbhi÷ pa¤cabhirvyÃptam SvaT_4.508a kalÃbhedaæ yathÃpÆrvaæ SvaT_2.49a kalÃbhedena vinyaset SvaT_1.47d kalÃmÆrtistato bhavet SvaT_2.213d kalà yÃvattu suvrate SvaT_10.670d kalÃvidyÃsamÃÓritam SvaT_2.39d kalÃvidhi samÃÓrayet SvaT_5.43b kalÃÓuddhyavasÃne tu SvaT_4.136c kalÃÓca pa¤ca vij¤eyÃs SvaT_4.198c kalëo¬aÓakÃnvitam SvaT_7.218d kalÃsaædhÃnakaæ kuryÃc SvaT_4.153a kalÃsaædhÃnakaæ pÆrvaæ SvaT_4.192a kalÃsaædhÃnakaæ sm­tam SvaT_4.155b kalÃsaædhÃnametaddhi SvaT_4.156a kalÃsaædhiryathÃpÆrvaæ SvaT_4.168c kalÃsaædhiÓca pÆrvavat SvaT_4.180d kalimÃsÃdya sidhyanti SvaT_1.11a kalevaraÓca vikhyÃtas SvaT_10.1050a kalestu kathayÃmi te SvaT_11.217d kalonmÅlitacaitanyo SvaT_11.98a kalopasthÃpanaæ paÓcÃd SvaT_4.193c kalo vikaraïastathà SvaT_10.1117b kalau cÃpi Óataæ j¤eyaæ SvaT_11.212c kalpakoÂiÓatairapi SvaT_7.258d kalpakoÂiÓatairapi SvaT_10.571d kalpadrumÃæÓca catura÷ SvaT_10.188c kalpamanvantarÃdi«u SvaT_10.870b kalpamanvantare«vapi SvaT_10.646b kalpayeta vidhÃnata÷ SvaT_2.176d kalpayettu varÃnane SvaT_5.6d kalpayenmaï¬alaæ priye SvaT_3.102d kalpav­k«a÷ kururnÃma SvaT_10.226c kalpaÓcaiva mahÃkalpa÷ SvaT_4.284c kalpa÷ saæhÃra ucyate SvaT_11.231d kalpÃdau brahmaïa÷ purà SvaT_10.848d kalpÃntavahnivapu«aæ SvaT_9.3a kalpÃnte caiva tÃd­Óam SvaT_11.313b kalpe kalpee vinirgatÃ÷ SvaT_10.915b kalpe kalpe puna÷ puna÷ SvaT_10.729b kalpe kalpe varÃnane SvaT_10.912d kalpe kalpe sthitÃni hi SvaT_10.917d kalpe caturdaÓe caiva SvaT_10.996c kalpe trayodaÓe devi SvaT_10.996a kalpe pÆrve jaganmÃtà SvaT_10.993a kalpo brahmadinaæ proktaæ SvaT_11.224c kalpo manvantare bhavet SvaT_11.222d kalyÃïa÷ piÇgalo babhrur SvaT_10.1115a kallolÃm­tapÆritam SvaT_7.220b kavacena tu kÃrayet SvaT_4.188b kavacena tu secanam SvaT_3.63d kavacena trayaæ puna÷ SvaT_2.225b kavacenÃvaguïÂhanam SvaT_4.38d kavacenÃvaguïÂhayet SvaT_2.232d kavacenÃvaguïÂhayet SvaT_3.55b kavacenÃvaguïÂhayet SvaT_3.101b kavacenÃvaguïÂhayet SvaT_3.103b kavacenÃvaguïÂhayet SvaT_3.125b kavacenÃvaguïÂhayet SvaT_3.164b kavacenÃvaguïÂhayet SvaT_3.167d kavacenÃvaguïÂhayet SvaT_3.173b kavacenÃvaguïÂhayet SvaT_4.60d kavacenÃvaguïÂhayet SvaT_4.71b kavacenÃvaguïÂhitam SvaT_3.74d kavacenÃvaguïÂhyÃpi SvaT_2.197a kavacenÃvaguïÂhyaitad SvaT_2.184a kavacenÃvaguïÂhyaitau SvaT_2.30c kavacenÃvaguïÂhyaitau SvaT_2.228c kavacenÃvaguïÂhyaitau SvaT_3.133a kavacenÃvaguïÂhyaiva SvaT_3.45a kavacenÃvaguïÂhyaiva SvaT_3.205c kavacenopacÃraæ tu SvaT_2.224c kavargaÓcaÂavargau ca SvaT_1.32c kavarge kamalodbhavà SvaT_1.34d kavÅnÃæ kÃvyamÃsthità SvaT_10.849d kaÓyapo nÃsiketuÓca SvaT_10.1075c ka«amadhye varÃrohe SvaT_9.53c ka«ÃyamiÓraæ svÃduæ ca SvaT_12.28c kaæcitkÃlaæ videhatà SvaT_12.79b kÃkapak«ÃæÓca suvrate SvaT_6.74d kÃkaraktena lepayet SvaT_6.73b kÃka÷ kaÇkumamukhaÓcaiva SvaT_10.50c kÃkÃkhyaÓca tathaiva ca SvaT_10.42b kÃkolÆkasya pak«ÃæÓca SvaT_6.72c kÃkolÆkasya pak«ÃæÓca SvaT_6.73c käcŬorai÷ suraktaiÓca SvaT_10.558c käcÅnÆpuraÓabdena SvaT_10.589a käcÅmekhalamaï¬itai÷ SvaT_10.112b kÃïayogo bhaveddhi sa÷ SvaT_7.192b kÃïo vidve«ajanana÷ SvaT_1.24a kÃtyÃyanÅti durgeti SvaT_10.1004a kÃthayÃmi samÃsata÷ SvaT_10.197b kÃdye cÃsphÃlayedbh­Óam SvaT_6.92d kÃnicidbhuvanÃni ca SvaT_10.701b kÃnicidvaravarïini SvaT_10.696b kÃnÅyasyÃdi lächayet SvaT_4.479b kÃmakÃrmukanirgho«a- SvaT_10.541c kÃmakrodhÃbhibhÆtatvaæ SvaT_12.70c kÃmagrahagrahÃvi«Âà SvaT_10.562c kÃmadevasamo 'pi ya÷ SvaT_6.79b kÃmanÃÓana eva ca SvaT_10.1061b kÃmarÆpÅ sa gacchati SvaT_12.125b kÃmavatyapsara÷ purÅ SvaT_10.137b kÃmaÓÃstrasupeÓalai÷ SvaT_10.110b kÃma÷ krodhaÓca lobhaÓca SvaT_10.1099c kÃmÃæÓo rÆpavÃæÓcaiva SvaT_8.8a kÃmina÷ kÃmarÆpaistu SvaT_10.109c kÃminÅparyupÃsità SvaT_10.1021b kÃmÅ ca lobhasampanna÷ SvaT_1.21a kÃmÅ har«asamÃvi«Âo SvaT_12.69a kÃmyà t­«ïà mati÷ kriyà SvaT_1.57b kÃmyÃrthe diggatÃstu yÃ÷ SvaT_2.265d kÃyaæ samunnataæ k­tvà SvaT_4.367a kÃraïatyÃgameva ca SvaT_4.232b kÃraïaæ ca sadÃÓivam SvaT_4.207b kÃraïaæ na vijÃnÃti SvaT_11.94c kÃraïaæ pa¤cakaæ devi SvaT_11.17a kÃraïaæ sarvaga÷ Óiva÷ SvaT_11.2d kÃraïaæ sasadÃÓivam SvaT_3.127d kÃraïaæ seyamÃÓrità SvaT_10.1261b kÃraïaæ svamanÃÓrayam SvaT_11.308d kÃraïÃnÃæ pa¤cakaæ ca SvaT_10.1246c kÃraïÃnÃæ punarvyÃptiæ SvaT_11.37a kÃraïÃni ca mantrÃÓca SvaT_7.232c kÃraïÃni «a¬eva tu SvaT_4.323d kÃraïÃnyaÇgule 'Çgule SvaT_4.323b kÃraïà bhuvanÃni ca SvaT_4.270b kÃraïeÓo daÓeÓaka÷ SvaT_10.1196b kÃraïaiÓca vivarjita÷ SvaT_7.242b kÃraïaiÓca samanvita÷ SvaT_4.262d kÃraïaiÓca samanvitÃ÷ SvaT_10.1253d kÃraïai÷ «a¬bhirÃkrÃntaæ SvaT_4.432c kÃraïai÷ «a¬bhirÃkrÃnta÷ SvaT_7.147c kÃraïai÷ samadhi«Âhitam SvaT_4.270d kÃraïai÷ svai÷ samopetÃæ SvaT_12.161a kÃrayeddeÓakaæ prati SvaT_4.412b kÃrayenmaï¬alaæ guru÷ SvaT_4.56b kÃrikÃkoÓamuttamam SvaT_13.8b kÃrtikeyo '«Âama÷ sm­ta÷ SvaT_10.1103b kÃrpaïyasya ca varjanam SvaT_10.62b kÃryakÃraïarÆpiïa÷ SvaT_3.175d kÃryaæ ca karaïaæ caiva SvaT_10.1089a kÃryaæ ca daÓadhà priye SvaT_11.127b kÃryaæ maï¬alakatrayam SvaT_3.192b kÃryÃÓcÃbhyantarÃstraya÷ SvaT_7.297b kÃryeïaiva vihÅnaæ ca SvaT_2.35a kÃlacÃravivarjitam SvaT_7.227b kÃla¤jaraæ ÓaÇkukarïaæ SvaT_10.889c kÃlatattvaæ vinirdiÓet SvaT_15.27d kÃlatattve layaæ vrajet SvaT_11.280b kÃlatattve varÃnane SvaT_10.1110d kÃlatattve Óivà j¤eyà SvaT_10.1109a kÃlatyÃgaæ nibodha me SvaT_4.279b kÃlatyÃgo bhavedevaæ SvaT_4.288c kÃlatrayaæ vijÃnÃti SvaT_7.209c kÃladhyÃnavivarjitÃ÷ SvaT_12.116b kÃlabaddho hi rÆpavÃn SvaT_12.110d kÃlam­tyujayo bhavet SvaT_7.226b kÃlayuktastu yogavit SvaT_7.209d kÃlarÆpÅ maheÓvara÷ SvaT_11.282d kÃlavelÃvivarjita÷ SvaT_7.256b kÃlaÓca ­tavastathà SvaT_7.3d kÃlasÆtrastathaiva ca SvaT_10.34b kÃlasÆtro mahÃpadma÷ SvaT_10.89c kÃlastu varavarïini SvaT_11.305b kÃlastu sa vidhÅyate SvaT_7.127b kÃlasya karaïaæ tu tÃ÷ SvaT_4.282b kÃlahaæsaæ sa tu japan SvaT_7.210a kÃlaæ kalÃæ lakÃreïa SvaT_5.6c kÃlaæ caiva samÃsata÷ SvaT_1.9b kÃla÷ saptadaÓa÷ para÷ SvaT_4.329b kÃla÷ syÃt paramÃvadhi÷ SvaT_11.309d kÃlÃkhyaæ tu nibodha me SvaT_4.327b kÃlÃkhyaæ paÓcime tathà SvaT_2.178d kÃlÃgnirnarakÃÓcaiva SvaT_9.43a kÃlÃgnirnarakÃÓcaiva SvaT_9.109c kÃlÃgni÷ parameÓvara÷ SvaT_10.860b kÃlÃgner daï¬apÃïyantam SvaT_10.617c kÃlÃgnyÃdi ÓivÃntaæ tu SvaT_5.43a kÃlÃmraphalabhojanÃ÷ SvaT_10.220b kÃlÃæÓakavida÷ priye SvaT_15.33b kÃlÃæÓakaæ ca deveÓa SvaT_7.1c kÃlindÅæ caiva saæpÆjya SvaT_2.25c kÃlÅ vikaraïÅ tathà SvaT_10.1145b kÃlÅæ nair­tagocare SvaT_2.68d kÃlena kalitaæ tathà SvaT_2.40b kÃlena kalitaæ priye SvaT_9.58d kÃlena kalita÷ priye SvaT_4.235b kÃlena nahi kalyate SvaT_12.115d kÃleyakaæ tu kusumaæ SvaT_15.17a kÃlo 'Çkuraniyojaka÷ SvaT_11.319b kÃlo dvÃdaÓalocana÷ SvaT_10.23b kÃlo dvidhÃtra vij¤eya÷ SvaT_7.2a kÃlo niyatitattvaæ ca SvaT_11.64a kÃlo bhrÆk«epamÃtrastu SvaT_4.328a kÃlo vai kalayatyenaæ SvaT_11.99a kÃÓyapeyÃnvidustvetÃn SvaT_10.495c këÂhapëÃïavÃrijÃ÷ SvaT_12.20b këÂhà caiva kalà tathà SvaT_4.283b këÂhà caiva prakÅrtità SvaT_11.202d këÂhe vahniryathà tathà SvaT_10.365d kÃhalÃkÆjitena ca SvaT_10.584d kiÇkarÃÓca sahasrasa÷ SvaT_10.867b kiÇkiïÅjÃlamaï¬itam SvaT_2.77d kiÇkiïÅjÃlamukharais SvaT_10.100c ki¤cidÃpÃï¬ulohita÷ SvaT_10.739d ki¤cidbh­ÇganibhÃk­ti÷ SvaT_10.740d ki¤jalkasthaæ vipaÓcità SvaT_5.25d kinnare«u tadardhata÷ SvaT_10.845d kiraïÃnantabhÃsvarà SvaT_10.1266b kiriÂÅ kuï¬alÅ dÅpta÷ SvaT_10.944a kirÅÂina÷ kuï¬alino SvaT_10.959c kirÅÂÅ kuï¬alÅ dÅpto SvaT_10.863a kirÅÂÅ kuï¬alÅ dÅpto SvaT_10.877a kirÅÂÅkuï¬alÅÓaÇkhÅ SvaT_10.545a kirÅÂÅ kuï¬alÅ ÓrÅmÃn SvaT_10.785c kirÅÂÅ kuï¬alÅ sragvÅ SvaT_10.791c kirÅÂÅ cÃÇgadÅ maulÅ SvaT_10.939c kiækiïÅjÃlamukharai÷ SvaT_10.575a kiæcidÆrdhvaæ na saæsp­Óet SvaT_4.365d kiæcido«Âhau na saæsp­Óet SvaT_4.366b kiæ punaryo dine dine SvaT_3.37b kiæ puna÷ Óivatatpara÷ SvaT_3.36b kiæÓukÃbhaæ tathà pÃÓaæ SvaT_2.127c kÅd­Óaæ vai guruæ vidyÃt SvaT_1.8a kÅrtitaæ nÃmasaækhyayà SvaT_11.131b kÅrtitaæ paramà tanu÷ SvaT_10.852d kukkuÂaÓca pramardaka÷ SvaT_10.49b kuÇkumÃbhaæ ca nÃreÓaæ SvaT_12.125c kuÇkumodakasaænibham SvaT_2.96b kuÇkumodakasecitam SvaT_10.583d kuï¬aladvayamaï¬ità SvaT_10.836d kuï¬alÃbharaïopeto SvaT_10.939a kuï¬alÃbhyÃmalaÇk­tà SvaT_10.713b kuï¬alÃbhyÃmalaæk­ta÷ SvaT_10.958b kuï¬ale raÓmisaækule SvaT_10.1012d kuï¬alairdÅptisaækÃÓair SvaT_10.963a kuï¬avaccÃrcayettata÷ SvaT_3.105d kuï¬asthÃ÷ pÆjità ye tu SvaT_3.154c kuï¬asya cottare bhÃge SvaT_2.259a kuï¬asya dak«iïe bhÃge SvaT_2.189a kuï¬asya parito devi SvaT_2.233c kuï¬aæ tu lak«aïopetaæ SvaT_2.183c kuï¬e saækalpya saæÓodhya- SvaT_4.94a kundapu«pai÷ sutÃrthÃya SvaT_2.283c kupathabhrÃntad­«Âibhi÷ SvaT_10.675d kupitÃn­tadrohità SvaT_10.1101b kuberasya mahÃtmana÷ SvaT_10.156d kubja÷ uttaptatailÃkhya÷ SvaT_10.45c kumÃridvitayaæ g­hya SvaT_9.100a kumÃrÅ ca tata÷ param SvaT_10.1070b kumÃrÅ nÃlinÅ tathà SvaT_10.317d kumÃrÅ lokabhÃvinÅ SvaT_10.728b kumÃrÅsaæj¤ake priye SvaT_10.255d kumÃrendrayamÃditya- SvaT_1.2a kumÃryÃhvaæ prakÅrtitam SvaT_10.254b kumÃryÃ÷ pratipÃdita÷ SvaT_10.283b kumudaÓconnataÓcaiva SvaT_10.315c kumudaÓcorvadaÓcaiva SvaT_10.299a kumudaæ ca varÃhaæ ca SvaT_10.258c kumuda÷ puï¬arÅkaÓca SvaT_10.471c kumudotpalavarïÃÓca SvaT_10.721a kumbha eva tu bhairavam SvaT_3.201d kumbhakaæ recakaæ k­tvà SvaT_2.34a kumbhamaï¬alavahnisthaÓ SvaT_4.92c kumbhayedrecayettata÷ SvaT_4.112b kumbhavaccÃrcayitvà tÃm SvaT_3.78c kumbhaæ candanalepitam SvaT_3.72b kumbha÷ saæjÅvanek«ukau SvaT_10.89d kumbhitaÓcaiva ya÷ prÃïo SvaT_4.368a kumbhitvà recya saæg­hya SvaT_4.135a kumbhÅpÃkaÓca dÃruïa÷ SvaT_10.79d kumbhÅpÃkaÓca vij¤eyas SvaT_10.87a kumbhÅpÃkastathaiva ca SvaT_10.35d kumbhÅpÃkasya dÃruïÃ÷ SvaT_10.88d kumbhÅpÃkasya ÓrÆyatÃm SvaT_10.85d kumbhÅpÃkaæ viÓodhayet SvaT_10.82b kumbhÅpÃke sudÃruïÃn SvaT_10.91d kumbhe saækramate puna÷ SvaT_7.94b kuravonÃmalokÃste SvaT_10.223a kuruk«etre varÃnane SvaT_9.37d kurute sÃhasÃnyapi SvaT_12.55b kuruvar«anivÃsina÷ SvaT_10.222d kuruvar«aæ suÓobhanam SvaT_10.227b kuruv­k«aphalÃÓina÷ SvaT_10.223b kuryÃtkarmasahasrÃïi SvaT_12.88a kuryÃtte«vabhi«ecanam SvaT_4.454b kuryÃda«Âottaraæ Óatam SvaT_4.49d kuryÃdastreïa daiÓika÷ SvaT_4.188d kuryÃdvai pÆrvavattadà SvaT_5.54b kuryÃdvai sÃdhakasya ca SvaT_4.62d kuryÃnnaimittikaæ budha÷ SvaT_4.36d kurvantyudayameva te SvaT_4.280d kurvansiddhimavÃpnuyÃt SvaT_7.67b kulakoÂisahasraÓa÷ SvaT_4.417d kuÓalaÓceti te sm­tÃ÷ SvaT_10.309d kuÓalo harimardaÓca SvaT_10.305a kuÓasar«apataï¬ulÃ÷ SvaT_3.46b kuÓaæ krau¤caæ ca ÓÃlmalim SvaT_10.284b kuÓe vapu«matà pÆrvaæ SvaT_10.297c kuÓo marakataprabha÷ SvaT_14.23b kusumÃdibhirabhyarcya SvaT_3.201c kusumÃnandamÃyÃnti SvaT_7.106a kusumÃni samÃharet SvaT_13.39d kusumÃyudhadÅpakam SvaT_7.106b kusumÃstra ivÃpara÷ SvaT_10.777d kusumairbhÆ«itÃ÷ sadà SvaT_10.558d kÆpaÓcÃpi kaÂaÇkaÂa÷ SvaT_10.86b kÆrmap­«Âhe vyavasthità SvaT_10.768d kÆrmÃkÃrÃïi citrÃïi SvaT_10.981c kÆrmÃkÃrÃïi sarvata÷ SvaT_10.895b kÆrmÃkÃrÃïi sarve«Ãæ SvaT_10.1112c kÆrmÃkhyonakulastathà SvaT_10.39b kÆ«mÃï¬ahÃÂakÃdyÃstu SvaT_11.238c kÆ«mÃï¬Ãdhipati÷ sthita÷ SvaT_10.94d k­cchrajÅvÅ ca satatam SvaT_12.61a k­tak­tya÷ prasannadhÅ÷ SvaT_3.1d k­tak­tya÷ prasannÃtmà SvaT_7.247a k­tak­tya÷ prah­«ÂÃtmà SvaT_3.129a k­tak­tya÷ prah­«ÂÃtmà SvaT_4.452c k­taghnaæ du«Âacetasam SvaT_6.86b k­tarak«ÃvidhÃnena SvaT_7.285a k­tasyaitadbhavenmÃnaæ SvaT_11.215c k­taæ vai mok«adaæ bhavet SvaT_7.34b k­tÃni yÃni karmÃïi SvaT_4.485a k­tÃnto jananÃÓaka÷ SvaT_10.977b k­tÃrtha iti nirdiÓet SvaT_6.33d k­tà vai cakravartibhi÷ SvaT_10.826d k­tà vai suk­tà bhavet SvaT_5.88b k­to ghorastvasaækhyeya÷ SvaT_10.826a k­tyaæ cÃsya na vidyate SvaT_7.247b k­trimÃneva manyeta SvaT_11.114a k­tvà kapÃlasampuÂamatha m­tasÆtreïa ve«Âayet samyak SvaT_13.21/a k­tvà kumbhe niveÓayet SvaT_4.46d k­tvÃgneyÅæ tu dhÃraïÃm SvaT_10.868d k­tvà caiva tato vrajet SvaT_2.182d k­tvà caiva tyajetpuna÷ SvaT_4.330b k­tvà caiva tvadhomukham SvaT_14.12b k­tvà caivamadhomukham SvaT_4.421b k­tvà caiva yathÃkramam SvaT_10.346b k­tvà caiva varÃnane SvaT_2.103b k­tvà caiva sudÃruïam SvaT_9.95b k­tvà j¤ÃnavivarjitÃ÷ SvaT_10.515d k­tvà tasminstu dhÃraïÃm SvaT_10.881d k­tvà tu vidhipÆrvakam SvaT_8.16d k­tvÃtmÃnaæ niyojayet SvaT_4.508d k­tvà darbhamayÅæ patnÅæ SvaT_10.397c k­tvà darbhÃsanaæ nyaset SvaT_3.111b k­tvà pÆrïÃæ tu pÃtayet SvaT_10.1270d k­tvà pratik­tiæ prÃj¤a÷ SvaT_6.73a k­tvà bÃhyaæ samÃcaret SvaT_3.40b k­tvà yak«asurÃsurapannaganÃrÅ÷ samÃnayatyÃÓu SvaT_13.15/b k­tvà vai tattvamuccaret SvaT_4.362b k­tvà samyaktu dhÃraïÃm SvaT_10.798d k­tvà saætarpayedvibhum SvaT_4.46b k­tvà saæbhëaïaæ tena SvaT_4.416a k­tvà svapne prasiddhyati SvaT_4.7d k­tvaivaæ Óuddhyati priye SvaT_5.87b k­Óa÷ k«ayakaro j¤eya÷ SvaT_1.25c k­Óa÷ sthÆla÷ k«ayÃnvita÷ SvaT_1.17b k­Óodaryo madÃlasÃ÷ SvaT_10.554b k­«edvai lobhalÃÇgalai÷ SvaT_11.107d k­«ïapak«e 'nyathà bhavet SvaT_2.254d k­«ïapak«e varÃnane SvaT_7.68d k­«ïapak«ordhvacÃreïa SvaT_7.66c k­«ïapiÇgalaraktÃsya÷ SvaT_10.45a k­«ïapiÇgeÓarudraÓca SvaT_10.1082c k­«ïamÃlyÃmbaracchadÃ÷ SvaT_4.22b k­«ïamÃlyopahÃraiÓca SvaT_6.88c k­«ïameghoparisthena SvaT_10.719c k­«ïaraktÃni vastrÃïi SvaT_4.26a k­«ïareïvÃtmako vÃyur SvaT_12.88c k­«ïavarïaæ caturbhujam SvaT_12.114d k­«ïavarïaæ subhÅ«aïam SvaT_9.32d k­«ïavarïà ca raktÃk«Å SvaT_12.118a k­«ïasarpeïa bhak«aïam SvaT_4.27b k­«ïaæ tu sparÓasaæj¤itam SvaT_12.97b k­«ïaæ samparikÅrtitam SvaT_14.22d k­«ïaæ sphaÂikasaprabham SvaT_10.891b k­«ïaæ haritadhÆmrakam SvaT_12.25d k­«ïaæ haritapiÇgalam SvaT_12.154b k­«ïÃÇgÃrà tu nai­tyÃæ SvaT_10.134a k­«ïÃjinottarÅyaÓca SvaT_2.74c k­«ïÃmbaradharaæ k­«ïaæ SvaT_7.276c k­«ïordhvakeÓà malinÃ÷ SvaT_4.22a kekareïa bhavedvyÃdhir SvaT_1.23c kekaro dantura÷ kÃïa÷ SvaT_1.16c ketumÃn bhÃjanastathà SvaT_10.333d ketumÃla iti Óruta÷ SvaT_10.194d ketumÃlamiti khyÃtaæ SvaT_10.216c ketuÓcarati bhÃsvatà SvaT_7.43d kedÃraæ bhairavaæ tathà SvaT_10.872d keyÆrakaÂakair¬orai÷ SvaT_10.566c kevalena viÓodhikÃm SvaT_5.53b kevalo ni«kalastu sa÷ SvaT_6.11d keÓayaj¤opavÅtÅ ca SvaT_9.18c kesaraæ buddhikarïikam SvaT_10.1108d kesarÃïi ca saælikhya SvaT_5.26c kesarÃïi dvitÅyake SvaT_5.22d kesarÃïi vicintayet SvaT_2.66d kesarÃlaæ sakarïikam SvaT_2.56d kesare«u niveÓayet SvaT_2.78d kesarairupalak«itam SvaT_9.15f kesarai÷ padmarÃgaiÓca SvaT_10.480c kesarai÷ parivÃritam SvaT_10.661d kaiÂabhÃririvÃpara÷ SvaT_10.774d kailÃsanilayaÓcÃhaæ SvaT_10.1001a kailÃsanilayastathà SvaT_10.1035d kailÃsayukto himavÃæs SvaT_10.203a kailÃsaÓikharÃkÃraæ SvaT_10.1006c kailÃsaÓikharÃsÅnaæ SvaT_1.1a kailÃsaÓikharopamam SvaT_10.1013d kailÃso himavÃæÓcaiva SvaT_10.209a kaivalyadÃstataÓcordhve SvaT_6.48c kokilÃkaïÂhasad­Óaæ SvaT_10.942c kokilÃrÃvamadhurai÷ SvaT_10.103c koÂaya÷ saptamantrÃïÃm SvaT_10.1201c koÂayo daÓacordhvata÷ SvaT_10.29d koÂarÃk«aæ subhÅ«aïam SvaT_9.4b koÂikoÂiparÅvÃrÃs tv SvaT_10.7a koÂikoÂisahasreïa SvaT_10.720a koÂidvayaæ ca deveÓi SvaT_11.228a koÂidvayaæ tadÆrdhve tu SvaT_10.538a koÂidvitayameva ca SvaT_10.328d koÂidhÃguïitasya ca SvaT_11.307b koÂidhÃto varÃrohe SvaT_7.24c koÂipatre mahÃdivye SvaT_10.812c koÂimÃtreïa deveÓi SvaT_10.737c koÂimÃtreïa suvrate SvaT_10.829b koÂiyojanabÃhulya÷ SvaT_10.3a koÂiyojanamÃnena SvaT_10.28a koÂiyojanamÃnena SvaT_10.533c koÂiyojanamÃnena SvaT_10.619a koÂirekà tathÃnyÃni SvaT_10.1112a koÂirekà tu var«ÃïÃæ SvaT_11.225c koÂirdaÓasahasrakam SvaT_10.978d koÂiÓ­ÇgÃïi cÃnyÃni SvaT_10.692a koÂÅnÃæ parivÃrita÷ SvaT_10.157b koÂÅnÃæ pÃrthivaæ mahat SvaT_10.343d koÂÅnÃæ saptatirlak«Ãïy SvaT_10.4a koÂyarbudasahasradhà SvaT_8.31b koÂya«Âakaæ mahÃdevi SvaT_10.518a koÂya÷ «o¬aÓamÃnena SvaT_10.523c koÂyo 'nekÃstu saÇkhyayà SvaT_10.1165b koÂyo 'nekÃ÷ sahasraÓa÷ SvaT_10.1186b koÂyo lak«Ãïi viæÓati÷ SvaT_10.522b koïasthÃn k«etrapÃlÃæÓca SvaT_3.210c ko na mucyeta bandhanÃt SvaT_4.333d koÓakÃro yathà kÅÂa SvaT_10.361a ko«Âhakaikonapa¤cÃÓat SvaT_5.21a kaumÃrÅ padmagarbhÃbhà SvaT_10.1020c kaura¤ja÷ ÓvetaparïaÓca SvaT_10.220c kauÓalyÃæ maï¬akÃpÆpÃæs SvaT_2.133a krakaca÷ ÓÆlameva ca SvaT_10.39d kramate sarvalokÃnvai SvaT_12.131a kramate siddhimeti ca SvaT_12.127b kramaæ te«Ãæ nibodha me SvaT_10.345b kramÃjj¤ÃnapradÃste vai SvaT_6.48a kramÃt sarve svamÃnata÷ SvaT_11.295b kramÃddhyÃtvà kalaÓe«u SvaT_4.468a krameïa parikalpayet SvaT_2.283b krameïa prÃÓayeccarum SvaT_3.211d krameïoccÃrayetsarvaæ SvaT_2.130a krameïoccÃrayet sarvÃn SvaT_3.19c krimikÆÂa÷ bahuÓÃkha÷ SvaT_10.46c krimivi«ÂhÃnulepaæ ca SvaT_4.4a kriyate sà yathÃvidhi SvaT_4.106d kriyà karaïabhedena SvaT_4.360c kriyÃkaraïasaæbandhÃt SvaT_4.359c kriyÃkaraïahÅnasya SvaT_4.360a kriyÃkÃlavivarjita÷ SvaT_7.239d kriyÃkÃlÃæÓayuktasya SvaT_6.97c kriyà kÃle prayoktavyà SvaT_4.151c kriyÃkhyà pÃrameÓvarÅ SvaT_3.181d kriyà j¤Ãtà mayà deva SvaT_7.1a kriyÃj¤ÃnasvarÆpeïa SvaT_11.13c kriyà j¤Ãnaæ tathaivecchà SvaT_1.65c kriyÃj¤Ãne tathecchà ca SvaT_2.52c kriyà j¤eyà tu vahnivat SvaT_10.375b kriyà vÃmà tathottare SvaT_7.152d kriyÃÓaktiriti sm­tà SvaT_5.74d kriyÃÓaktirjanÃrdana÷ SvaT_11.52b kriyÃÓakti÷ parà hi sà SvaT_10.482b kriyÃÓakti÷ Óivasya tu SvaT_10.502b kriyÃÓakti÷ samÃkhyÃtà SvaT_1.66c kriyÃÓaktyà tu suvrate SvaT_11.58d kriyopetasya deveÓi SvaT_15.33c krŬate tvaïimÃdibhi÷ SvaT_7.225d krŬate pÆrvarÃjyavat SvaT_12.62d krŬate bhagavÃndevo SvaT_10.524c krŬanti cÃnye satataæ SvaT_10.109a krŬanti divyanÃrÅbhi÷ SvaT_10.297a krŬanti bhuvane«u te SvaT_10.1149d krŬanti mÃtarastatra SvaT_10.141a krŬanti yoginastatra SvaT_10.983c krŬantirudrabhavane SvaT_10.565a krŬanti vanitÃyuktÃ÷ SvaT_10.308a krŬantisÃrdhaækanyÃbhi÷ SvaT_10.570a krŬanti surasattamÃ÷ SvaT_10.171d krŬante daiÓikottamÃ÷ SvaT_10.1062b krŬantyete sayo«ita÷ SvaT_10.302b krŬamÃnasya bhÃmini SvaT_9.2b krŬÃÓailaiÓca mÃnasai÷ SvaT_10.805b kruddha÷ samuccarenmantrÅ SvaT_6.91c krÆrakarmÃïi vai tatra SvaT_7.67a krÆrakÃrye tu kartavye SvaT_3.161a krÆragrahavinÃyakÃn SvaT_6.56d krÆrajÃtisamanvitam SvaT_9.66b krÆrajÃtisamanvitÃm SvaT_9.76d krÆrajÃtyanurÆpeïa SvaT_3.161c krÆrad­«ÂirbhayÃnaka÷ SvaT_10.630b kroÇkÃrÃÇkuÓayogÃdÃnayati surÃsurÃn k«ipram SvaT_13.24/a krodhanaÓcapala÷ k«udro SvaT_1.16a krodhano mÃrutÃhvaya÷ SvaT_10.640d krodharÃjaniruddhaæ tu SvaT_9.64c krodharÃja÷ samÃkhyÃta÷ SvaT_1.79a krodharÃjÃvasÃnikÃm SvaT_9.76b krodhaÓcÃguruÓuÓrÆ«Ã SvaT_11.151c krodhëÂakamata÷ param SvaT_10.976d krodheÓvaraÓca saævarto SvaT_10.1067a krodheÓvarëÂakÃdÆrdhvaæ SvaT_10.979a kroÓadvayena gavyÆtir SvaT_10.21a kroÓa÷ samabhidhÅyate SvaT_10.20d kroækÃreïa varÃnane SvaT_9.56b krau¤cadvÅpe niveÓitÃ÷ SvaT_10.302d krau¤co 'tha vÃmanaÓcaivÃpy SvaT_10.310c kliÓyanti mÃyayà bhrÃntà SvaT_12.121a kÓÅrÃktatilahomena SvaT_2.282a k«akÃraæ tvÅÓarÆpiïam SvaT_1.48d k«akÃreïaiva nirdiÓet SvaT_1.49d k«aïadvayaæ tuÂirj¤eyà SvaT_11.201c k«aïÃccaiva prabuddhyate SvaT_7.325d k«atajÃrïavasÃægrÃma- SvaT_4.14a k«apaïaÓca k«ayÃntastha÷ SvaT_10.1194c k«amasva devadeveÓi SvaT_4.208c k«amÃdayÃsamÃyukto SvaT_12.66a k«ayÃtma bhuvanÃk­ti SvaT_10.667b k«ayÃnvitena m­tyu÷ syÃt SvaT_1.26a k«asÃntarbindusaæyukta÷ SvaT_1.83c k«ÃdiryÃntasamopeto SvaT_1.84c k«Ãdiæ dvisvarasambhinnaæ SvaT_1.68a k«ÃntiÓcÃpyanasÆyatà SvaT_10.410b k«ÃrakÆpastathà tama÷ SvaT_10.43d k«Ãra÷ k«Åraæ dadhi gh­taæ SvaT_10.285c k«Ãrodastatsamo bahi÷ SvaT_10.287b k«Ãlayeta yathÃnyÃyaæ SvaT_2.4a k«ÃlayedastravÃriïà SvaT_3.44d k«Ãlya sruksruvakartarÅ÷ SvaT_4.221b k«itipatimapi sÃmÃtyaæ cÃnayati nime«aÓatabhÃgÃt SvaT_13.19/a k«itilÃbhaæ vraïaæ tathà SvaT_4.13d k«ipta÷ saæsarate bhÆya÷ SvaT_12.81a k«ipraæ sidhyati mÃnava÷ SvaT_2.97d k«Åramadhye tu prak«ipet SvaT_9.83b k«Åraæ tu homayeddevi SvaT_6.95c k«Åraæ prok«ya ÓivÃmbhobhis SvaT_3.106c k«ÅrÃbha÷ sphaÂikÃbhaÓca SvaT_7.305a k«ÅrÃhÃrÃ÷ phalÃÓina÷ SvaT_10.296b k«Åreïa pariÓodhayet SvaT_13.38d k«utt­«ïÃbhyÃæ na bÃdhyate SvaT_7.329b k«ubdhaæ vai calitaæ vidu÷ SvaT_15.18b k«uradhÃrapathastathà SvaT_10.87d k«uradhÃro 'siparvata÷ SvaT_10.34d k«urikÃæ ca prakalpayet SvaT_2.87b k«urikÃæ locanatrayam SvaT_3.14b k«etrapÃlasya sarvata÷ SvaT_3.98b k«etrabhoktà tu viæÓatim SvaT_4.536b k«etraæ tasya parà Óaktir SvaT_7.250c k«etre vai kÃr«ako yathà SvaT_11.107b k«emakaÓca dhruvaÓceti SvaT_10.292a k«emeÓo brahmaïa÷ svÃmÅ SvaT_10.1125c k«emeÓo brahmaïa÷ svÃmÅ SvaT_11.72a k«obho hikkà tathà chikkà SvaT_7.309a k«audramadhye nidhÃpayet SvaT_9.58b khaÂikÃkarasaæyuta÷ SvaT_1.30d khaÂikÃtilÃjyasampÃtaæ SvaT_3.113c khaÂikÃæ chatrapÃduke SvaT_4.498b khaÂvÃÇgaæ kÅrtitaæ hyetat SvaT_14.3c khaÂvÃÇgaæ ca tathaiva hi SvaT_14.21d kha¬gakheÂakadhÃraka÷ SvaT_10.26b kha¬gakheÂakadhÃriïam SvaT_2.90d kha¬gakheÂakadhÃriïam SvaT_9.7d kha¬gapÃdukarocanÃ÷ SvaT_4.11d kha¬gamudrà prakÅrtità SvaT_14.4d kha¬gamudrÃæ nibodha me SvaT_14.3d kha¬gahastaæ subhÅ«aïam SvaT_9.96b kha¬gaæ nÅlotpalaprabham SvaT_2.127b kha¬ga÷ pÃÓastathaiva ca SvaT_2.125d kha¬go nÅlotpalaprabha÷ SvaT_14.22b khaï¬ala¬¬uÓarÃvÃïi SvaT_2.132a khaï¬aÓaÓcÆrïite yÃvat SvaT_6.93a khadirÃÇgÃrasutaptaæ sikthakaliptaæ tu tatpuna÷ k­tvà SvaT_13.21/b khadirÃnale vidhÆme 'suragurumapyÃnayatyanilavegÃt SvaT_13.17/a khadirÃnale sutaptÃæ rÃtryardhe sammukho japaÓatena SvaT_13.13/a khadyotakanibhaæ sÆk«maæ SvaT_2.34c kharamÆtreïa bhÃvitÃn SvaT_6.75b kharo«ÂramÆtram­ttikà SvaT_6.72d kharo«ÂraÓvas­gÃle«u SvaT_4.24c kharvadvayaæ ca deveÓi SvaT_11.256c kharvaæ daÓabhireva tai÷ SvaT_11.261b kharvÃïi ca tathaiva ca SvaT_10.4d khalvÃÂaÓcÃrthanÃÓana÷ SvaT_1.24b khasvara÷ khasvarÆpasya SvaT_5.16a khaæ vÅk«ya mÅlitÃk«o yad SvaT_12.158c khyÃta÷ siddhani«evita÷ SvaT_10.195d khyÃtà vai kusumÃvatÅ SvaT_10.139b khyÃpyante vasudhÃtale SvaT_4.444b gaÇgÃtÆttarikÃcchatre SvaT_10.592c gaÇgÃtoyasusaæsiktÃ÷ SvaT_10.171c gaÇgÃdÅnÃæ nadÅnÃæ ca SvaT_10.249c gaÇgÃdvÃre prayoge ca SvaT_9.38a gaÇgÃdhara umÃpati÷ SvaT_10.1083b gaÇgÃnadÅæ mahÃpuïyÃæ SvaT_10.178c gaÇgÃyamunÃsaæbÃdhe SvaT_9.37c gaÇgÃyÃÓca samutpattiæ SvaT_10.173a gaÇgÃyÃsnapitonityaæ SvaT_10.590c gaÇgà hyuttaratastasya SvaT_10.795a gaÇgÃhyetÃ÷ samÃkhyÃtà SvaT_10.551c gaccha devi svavi«Âapam SvaT_4.209b gacchantamanugacchati SvaT_6.63d gacchantÅk«urasÃrïavam SvaT_10.312d gajacarmÃv­tapaÂaæ SvaT_9.6c gajacarmottarÅyakam SvaT_2.93d gajanÃdo mahÃdhvani÷ SvaT_7.305d gajanÃdo mahÃnÃda÷ SvaT_10.51a gajapÃdo mahÃvaktra÷ SvaT_10.39a gajayuthÃk­tÅni ca SvaT_10.689b gajavaktrai÷ siæhavaktrair SvaT_10.750c gajavÃjiraveïa ca SvaT_10.588d gajavÃjisamÃkulai÷ SvaT_10.169b gajÃkÃrÃïi divyÃni SvaT_10.1064a gaïapÃÓÃnnibodha me SvaT_10.1102b gaïaprathamasevitam SvaT_10.127d gaïamÃt­ni«evitam SvaT_1.2d gaïamÃt­bhaginyaÓca SvaT_10.215a gaïà rudrà bhÆtagaïÃ÷ SvaT_10.867a gaïeÓav­«abh­Çgibhi÷ SvaT_1.1d gaïeÓaæ ca Óriyaæ tathà SvaT_2.23d gaïeÓo v­«abhastathà SvaT_10.1102d gaïairiva mahÃgaïa÷ SvaT_10.941d gaïai÷ pÃrÓvagataistathà SvaT_10.831d gaï¬o naro yamo mÃlÅ SvaT_10.1052a gatanidra÷ prabuddhaÓca SvaT_11.249a gatitrayasamÃkulam SvaT_10.665d gatvà bhÆyo na jÃyate SvaT_4.241b gatvà bhÆyo na jÃyante SvaT_10.571c gadÃkheÂakadhÃri ca SvaT_9.34d gadÃæ tu vidrumÃbhÃæ vai SvaT_2.128a gantavyamÆrdhvata÷ priye SvaT_10.1240d gandhatoyena copari SvaT_3.64d gandhatoyena copari SvaT_3.91b gandhadigdhau karau k­tvà SvaT_2.30a gandhadigdhau karau k­tvà SvaT_3.132c gandhadhÆpasragÃdibhi÷ SvaT_2.168b gandhadhÆpÃdhivÃsite SvaT_9.13b gandhadhÆpairanukramÃt SvaT_4.109b gandhapu«paguïÃnvite SvaT_10.812d gandhapu«papavitrakai÷ SvaT_3.82d gandhapu«papavitrÃdyai÷ SvaT_3.76c gandhapu«papavitrÃdyai÷ SvaT_3.79a gandhapu«papavitrÃdyai÷ SvaT_3.89c gandhapu«pÃdidhÆpakai÷ SvaT_2.224d gandhapu«pÃdidhÆpakai÷ SvaT_3.164d gandhapu«pÃdinà pÆjya SvaT_9.90c gandhapu«pÃdinÃbhyarcya SvaT_4.465c gandhapu«pÃdibhi÷ pÆjà SvaT_2.208a gandhapu«pÃdibhi÷ pÆjÃæ SvaT_2.205a gandhapu«pÃdibhi÷ pÆjya SvaT_3.70a gandhapu«pÃdibhi÷ pÆjya SvaT_3.167c gandhapu«pÃdibhi÷ pÆjya SvaT_3.183a gandhapu«pÃdibhi÷ pÆjyÃ÷ SvaT_2.222a gandhapu«pairanukramÃt SvaT_3.92d gandhapu«pairanukramÃt SvaT_3.104d gandhamÃdanamÆrdhani SvaT_10.190d gandhamÃdanavÃruïyÃæ SvaT_10.216a gandhamÃdanasannibha÷ SvaT_10.951b gandhamÃdanasaæj¤aka÷ SvaT_10.182d gandhamÃdanasÃmÅpye SvaT_10.185c gandharÆpe dhruvÃhutÅ SvaT_4.179d gandharvadevÃdhipati SvaT_10.951a gandharvayak«amanujà SvaT_11.168a gandharvarÃjamukhyasya SvaT_10.151c gandharvasahadharmiïa÷ SvaT_10.456b gandharvà gaganÃlayÃ÷ SvaT_10.461b gandharve«u tadardhata÷ SvaT_10.845b gandharvairapsarobhiÓca SvaT_10.476c gandharvairgÅyamÃnà sà SvaT_10.154a gandharvairmÃnasairv­tà SvaT_10.840b gandharvaiÓca samÃkulam SvaT_10.832b gandharvai÷ parivÃrita÷ SvaT_10.952d gandhaæ tu gandhatanmÃtraæ SvaT_12.33a gandhaæ pu«paæ tathà dhÆpaæ SvaT_2.181a gandha÷ santo«ajanano SvaT_15.10a gandhÃttu p­thivÅ jÃtà SvaT_11.79a gandhÃmbhobhi÷ ÓivÃmbhasà SvaT_3.67d gandhe và yasya dÅyate SvaT_6.84d gandhairdhÆpairanukramÃt SvaT_3.209d gandhairdhÆpaistathà pu«pair SvaT_2.54a gandhai÷ pu«pairanukramÃt SvaT_2.28d gandhai÷ pu«paistathà dhÆpair SvaT_2.102a gandhai÷ pu«paistathà dhÆpair SvaT_3.47c gandhai÷ pu«pai÷ samabhyarcya SvaT_2.83a gandhai÷ pu«pai÷ samarcitÃm SvaT_2.137d gandhodakena liptaæ n­kapÃlaæ vai dvitÅyamÃdÃya SvaT_13.20/b gandhodakena saælipya SvaT_3.71a gandhodvartitavÃmahastena tu tattvabÅjayuktena SvaT_13.18/a gandho rasaÓca tanmÃtre SvaT_11.130a gabhastÅ sukumÃrÅ ca SvaT_10.317c gambhÅravipulasvanÃm SvaT_2.116b gamyÃgamyapravartaka÷ SvaT_12.13d gayÃæ caiva kuruk«etraæ SvaT_10.883c garu¬Ãsanasaæsthitam SvaT_2.78b garutmÃniti vikhyÃto SvaT_10.473a garjadbhirgaïav­ndaiÓca SvaT_10.587a garjitadhvanini÷svana÷ SvaT_10.738b garbhadhÃritvajanane SvaT_4.510a garbhadhÃritvajanane SvaT_10.349c garbhadhÃritvajanane SvaT_10.1268a garbhasthaæ kÃrayettu tam SvaT_7.102b garbhasthÃnekadhÃrÆpaæ SvaT_7.102c garbha÷ puæsavanaæ caiva SvaT_10.386c garbhÃdhÃnamato bhavet SvaT_2.203b garbhÃdhÃnaæ k­taæ bhavet SvaT_2.204b garbhe vÃgÅÓiyoni«u SvaT_4.115d garbhe«u garbhani«patti SvaT_4.117c garbhodastatsama÷ sm­ta÷ SvaT_10.342b garvitÃnÃæ varÃnane SvaT_6.71b galake mÅnamÃÓrita÷ SvaT_7.108b galÃdha÷ prÅïayettanum SvaT_7.116b galordhvÃdyÃvattÃlvantaæ SvaT_7.95a gavyÆtÅ dve tu yojanam SvaT_10.21b gahanaÓca asÃdhyaÓca SvaT_10.1124a gahana÷ prathitastathà SvaT_10.1182b gahaneÓadinak«aye SvaT_11.295d gahaneÓapracodanÃt SvaT_11.297d gahaneÓaÓca pŬana÷ SvaT_10.1052b gahaneÓe layaæ yÃti SvaT_11.297a gÃÇgo himavata÷ Ó­ÇgÃt SvaT_10.1014c gÃïaæ gÃïeÓvaraæ tathà SvaT_10.391b gÃtrakÃïi tvadharmÃdyas SvaT_3.11a gÃtrakÃ÷ sitavarïakÃ÷ SvaT_2.64b gÃtraæ caivÃpyanu«ïaæ ca SvaT_7.278a gÃtre varïÃnyanekÃni SvaT_7.281a gÃndharvamiti ca sm­tam SvaT_10.828d gÃndharvaæ cÃparaæ yÃk«aæ SvaT_10.382a gÃndharvaætvaindrameva ca SvaT_10.351b gÃndharvaæ tvaindrameva ca SvaT_10.971d gÃndharvaæ bhuvanaæ mahat SvaT_10.949d gÃndharvaæ vÃruïaæ tathà SvaT_10.253b gÃndharvÅ nÃma viÓ­tà SvaT_10.146d gÃndharvÅ bakulodbhavai÷ SvaT_2.284b gÃndharve 'dharma eva ca SvaT_11.160b gÃndharvairmÃnasaiÓcÃpi SvaT_10.831a gÃndharvaiÓvaryamucyate SvaT_11.163d gÃndharvo gÃyano nityaæ SvaT_8.7a gÃndhÃrÅ hastijihvà ca SvaT_7.15c gÃndhÃro madhyama÷ «a¬jas SvaT_12.16a gÃyatrÅ ca sthità tatra SvaT_10.532c gÃyadbhiÓca mahÃtmabhi÷ SvaT_10.478b gÃyadbhiÓcÃtha n­tyadbhir SvaT_10.807c gÃyadbhiÓcÃpyanekadhà SvaT_10.831b gÃlavo bhautikastathà SvaT_10.1075d gÃvo bhÆtagaïÃstathà SvaT_5.46d girigahvaramÃÓrite SvaT_6.1d girirÃjatanÆdbhave SvaT_13.29d girirÃjasya tasya vai SvaT_13.30b girirÃjasya deveÓi SvaT_15.34c giriv­k«ajalÃgnibhya÷ SvaT_12.54c giri«vete«u nirgatÃ÷ SvaT_10.295b gÅtan­ttaistathÃkÅrïaæ SvaT_10.170a gÅtavarïaprabhÃvatÅ SvaT_10.838b gugguluæ gh­tavedhitam SvaT_6.79d guÂikÃæ kÃrayetpriye SvaT_9.106d guÂikÃæ dantakëÂhaæ ca SvaT_4.11c guïatrayamalacchannaæ SvaT_10.665a guïatrayasamanvitam SvaT_2.41b guïatrayasamÃvi«Âas SvaT_7.147a guïatrayasya vyÃptiæ vai SvaT_11.167a guïatvamitare«u tu SvaT_2.243b guïadharmà na caivÃhaæ SvaT_12.74c guïanÃÓaæ ripuæ vidu÷ SvaT_15.14b guïabhÆta÷ pravartate SvaT_6.10d guïabhÆtÃstu ye pÃÓÃs SvaT_10.379a guïaÓcÃsya mahÃdhanu÷ SvaT_12.143b guïasÃmyamanirdeÓyam SvaT_11.287a guïasÃmye pralÅyate SvaT_11.286d guïastveka÷ sthitastatra SvaT_10.246a guïaæ g­hïanti sarvatra SvaT_4.339a guïà a«ÂÃdaÓa tvime SvaT_7.236d guïÃnÃpÃdayecchiÓo÷ SvaT_10.412d guïÃnÃpÃdayetpaÓcÃt SvaT_4.443a guïÃnÃpÃdayedbudha÷ SvaT_4.444d guïÃnÃpÃdya sarvÃæstÃn SvaT_4.446c guïÃnÃmupari«ÂÃttu SvaT_10.1066a guïÃnÃæ yà parÃkëÂhà SvaT_10.1068c guïÃn pÆrvavadÃpÃdya SvaT_4.514a guïÃstu mÃnu«e loke SvaT_11.173a guïÃstvete vyavasthitÃ÷ SvaT_2.66b guïÃæÓcaiva nibodha me SvaT_7.234d guïebhyo dhi«aïà jÃtà SvaT_11.68a guïe«vÃrahatÃnÃæ ca SvaT_11.69c guïairantaritaæ sthitam SvaT_10.1047b guïai÷ sarvairyutÃni tu SvaT_10.99d gudadvÃreïa ruddhena SvaT_4.363a gude tasya vinik«ipet SvaT_6.73d guravo viæÓati÷ sm­tÃ÷ SvaT_10.1086b guruk«Åraruci÷ sadà SvaT_8.6d guruïà tantravidu«Ã hy SvaT_10.377a guruïà bhaktipÆrvikà SvaT_4.151d guruïà yatra yojita÷ SvaT_4.145b gurudevÃgniÓÃstrasya SvaT_10.1140c gurunìyÃæ layaæ gatà SvaT_3.149d gurupaÇktitrayaæ divyaæ SvaT_10.1047a gurupÃramparÃgatam SvaT_4.240d gurupÃramparÃyÃta÷ SvaT_5.85a gurubhaktiparÃyaïÃ÷ SvaT_10.74d guruvaktraprayogeïa SvaT_10.1278a guruvaktraæ taducyate SvaT_10.1277b guruÓi«yapade sthitvà SvaT_8.31c guruÓuÓrÆ«aïapara÷ SvaT_1.19c guruÓcÃpi prahar«avÃn SvaT_4.501d guruÓreïÅbharÃkrÃntà SvaT_10.560a guruæ saæpÆjayecchi«yo SvaT_4.534c guru÷ pÆrvamukho 'streïa SvaT_3.123a guru÷ pÆrvÃnana÷ sthitvà SvaT_3.131a guru÷ saæp­cchate Ói«yaæ SvaT_4.80c gurÆn pÆjya vinÃyakam SvaT_3.92b gurÆn sampÆjayet sadà SvaT_5.49b gurÆn saæpÆjya vighneÓaæ SvaT_4.43a gurorannaæ na bhu¤jÅta SvaT_5.47c gurorÃcamanaæ bhavet SvaT_4.219d guro÷ svapnÃnnivedayet SvaT_4.2d gulphayormarmasandhi«u SvaT_7.271d gulphÃdÃrabhya nÃbhyantaæ SvaT_4.156c guhya ÆrvoÓca jÃnuta÷ SvaT_2.51d guhyakÃnÃæ purÅ sm­tà SvaT_10.155d guhyÃdguhyataraæ param SvaT_8.26d guhyÃdguhyataraæ hy etad SvaT_10.884c guhyÃdguhyatara÷ priye SvaT_7.286d guhyëÂakamiti khyÃtaæ SvaT_10.854c guhye tathà gude caiva SvaT_1.51a guhyeÓÃna÷ Óikhaï¬Å ca SvaT_10.1055c g­ddhraÓca kuraraÓcaiva SvaT_10.49a g­haprasÃdabhedaæ ca SvaT_4.23c g­haÓcaiva ÓiveÓvara÷ SvaT_10.1054b g­hasthÃnÃæ prakÅrtitÃ÷ SvaT_2.149b g­hasthena na kartavyam SvaT_2.153a g­hastho và yatirvÃsÃv SvaT_4.86c g­hastho vÃÓramÅ vÃtha SvaT_4.91a g­hahetvarthamÅÓvari SvaT_2.188d g­hÃïÃti nÃparaæ bhÃvaæ SvaT_4.389c g­hà ratnavicitritÃ÷ SvaT_10.1122b g­hiïo darbhaÓayyÃæ tu SvaT_3.203a g­hittvà tacchirodvayam SvaT_6.89d g­hÅtaæ bhÃvayet paÓo÷ SvaT_3.182d g­hÅtvà k«Ãlya vÃriïà SvaT_2.156d g­hÅtvà yatnato 'pi ca SvaT_4.422b g­hÅtvà sacarÃcaram SvaT_11.303d g­hÅtvà secayecchiÓum SvaT_4.495b g­hÅtvÃstrÃbhimantritam SvaT_2.4d g­hÅtvÃstreïa ÓodhitÃm SvaT_2.2b g­hÅtvà sthÃpayet puna÷ SvaT_3.200d g­hÅtvaitatpavitrakam SvaT_2.235d g­hÅtvollekhanaæ kuru SvaT_3.61d g­hai÷ satoraïÃÂÂÃlair SvaT_10.662c g­hodbhavasya ku«Âhaæ ca SvaT_6.64c g­hïan mu¤can puna÷ puna÷ SvaT_3.151b g­hïÃti Óravaïena tu SvaT_12.35b g­hïÃti sparÓatanmÃtraæ SvaT_12.34c g­hïÅyÃtsuvicÃritam SvaT_8.18b g­hyate hyanumÃnena SvaT_4.339c g­hya saæhÃramudrayà SvaT_3.179d geyajhaækÃrayojitai÷ SvaT_10.588b geyatÆryaravÃkulai÷ SvaT_10.101d gairikÃntÃni yÃni ca SvaT_4.13b gokarïikÃsitaæ mÆlaæ SvaT_9.100c gokarïairgomukhaiÓcÃnyair SvaT_10.751a gokÅrïaæ bhadrakarïaæ ca SvaT_10.887c gok«Åradhavala÷ saumyo SvaT_10.1155a gok«ÅradhavalÃni ca SvaT_10.699d gograhe bandimok«e và SvaT_10.449c goghnÃnÃæ ca k­taghnÃnÃæ SvaT_10.56c gonimbasya ca mÆlena SvaT_9.101c gopatiÓca tato devi SvaT_10.1130a gopurÃÂÂÃlarathakair SvaT_10.578c gobrÃhmaïa Óaraïyatà SvaT_10.65b gomayaæ tu h­dÃmantrya SvaT_3.57a gomayÃdÅni cÃharet SvaT_3.56b gomayÃdÅni yojayet SvaT_3.58b gomayena Óucau deÓe SvaT_3.192a gomayena sp­Óet priye SvaT_3.202b gomukhairmukhavÃdanai÷ SvaT_10.585b gomÆtraæ Óirasà dadhi SvaT_3.57b gomedaÓcandrasaæj¤aÓca SvaT_10.293a gomedaæ pu«karaæ caiva SvaT_10.284c gomede havyanÃmà tu SvaT_10.289c gomode cÃbhya«ecayat SvaT_10.314d gorocananibhÃni ca SvaT_10.700b gorocanäjane bhasma SvaT_10.452a gorocanÃæ tu saæg­hya SvaT_9.51c gautamaÓcaiva yogÅÓo SvaT_10.1054c gaurÃ÷ ÓyÃmÃstathà k­«ïà SvaT_10.242a gnaye svÃhÃntameva ca SvaT_2.251d grathitastu tayà sarvas tv SvaT_10.1234a granthÅnbhindan samuccaret SvaT_4.369d granthyÆrdhve saæsthito viÓvas SvaT_10.1130c grasano¬ambareÓau ca SvaT_10.641a grahaïaæ candrasÆryayo÷ SvaT_7.85b grahaïaæ candrasÆryÃbhyÃæ SvaT_7.3c grahaïaæ tu yadà tasya SvaT_6.14a grahaïaæ yojanaæ tata÷ SvaT_10.349b grahaïaæ vijayaÓcaiva SvaT_12.11a grahaïaæ sparÓa ÃdhÃra÷ SvaT_7.235c grahaïÃkar«aïÃrthaæ tu SvaT_3.151a grahanak«atratÃrÃïÃæ SvaT_4.9a grahanak«atramaï¬itam SvaT_11.277d grahÃïÃmadhipo rudro SvaT_11.39c grahÃïÃmudayo bhavet SvaT_7.30d grahÃdimÃtaro rudrà SvaT_11.269c grahÃdÅnsamadhi«ÂhÃya SvaT_7.47a graheïÃtmasthatatsthatvaæ SvaT_4.203c grahe«vevaæ vidhaæ dhyÃnaæ SvaT_9.98c grÃmatrayaparÅdhÃnà SvaT_10.152c grÃmatrayavalÅmadhyà SvaT_10.837a grÃmaæ viæÓatibhuktathà SvaT_4.535d grÃmÃdbhra«Âastadardhena SvaT_12.62a grÃhyaæ hÆmÃdi yojayet SvaT_3.179b grÅvÃmaæsau kaÂiæ caiva SvaT_2.207a ghaÂikÃ÷ «a«ÂistvahorÃtre SvaT_7.53a ghaïÂÃkaæsÃbdamadhuro SvaT_7.305c ghaïÂÃkÃraæ karaæ vÃmaæ SvaT_14.12a ghaïÂÃcÃmaraÓobhìyaæ SvaT_10.576a ghaïÂÃnÃdasya và dhyÃnÃt SvaT_12.138a ghaïÂÃvitÃnavistÅrïà SvaT_10.540c ghaïÂÃhastaæ triÓÆlinam SvaT_2.92b ghaïÂà hemaprabhà j¤eyÃÇ SvaT_14.23a ghaïÂikÃæ darÓayedyà tu SvaT_15.27a ghanÃkÃreïasaæsthita÷ SvaT_10.619b ghÃrikà vaÂakÃæÓcaiva SvaT_2.131c ghiraïyÃk«astathaiva ca SvaT_10.405d ghurghurotkramaïaæ tathà SvaT_7.313b ghÆrïantyo madavihvalÃ÷ SvaT_10.562d gh­taguggulahomata÷ SvaT_2.280d gh­tÃktÃæÓcillakÃæÓcaiva SvaT_2.133c gh­tÃktena varÃrohe SvaT_2.285c gh­tÃm­taphalÃhÃrÃ÷ SvaT_10.307c gh­tena ca pariplutam SvaT_6.53b gh­teÓaæ saptamaæ vidu÷ SvaT_10.391d gh­todaæ praviÓantyetÃ÷ SvaT_10.306c gh­«ed ghaïÂà prakÅrtità SvaT_14.12d ghoraghoratarebhyaÓca SvaT_1.42a ghoraghoratarebhyaÓca SvaT_1.61c ghorarÆpastathÃpara÷ SvaT_10.90d ghorarÆpà ravà ghoïà SvaT_9.26c ghorarÆpo 'tidÃruïa÷ SvaT_10.41b ghoraÓcÃjagaraÓcaiva SvaT_10.48c ghore 'dhvanyatidÃruïe SvaT_11.63b gho«amadhye paraæ Óabdaæ SvaT_7.188a gho«aÓabdopamo bhavet SvaT_4.370d gho«aæ na Ó­ïute yadà SvaT_7.187b gho«o rÃva÷ svana÷ Óabda÷ SvaT_11.6c ghrÃïaæ susthitamityuktaæ SvaT_15.12a ÇÃdirosvarasaæyuta÷ SvaT_1.73d cakrapaÂÂisavajrÃdi- SvaT_3.84c cakrapÃïiÓca kÆrmÃkhyas tv SvaT_10.1059c cakrapŬanakastathà SvaT_10.52b cakramÃlikhya bhÃmini SvaT_9.50d cakramÃlikhya Óobhanam SvaT_9.16b cakrametatsadÃbhyaset SvaT_9.35d cakramainÃkayormadhye SvaT_10.273c cakravatparivartante SvaT_12.116a cakravat saæsthitÃstatra SvaT_7.8c cakravatsaæsthitÃ÷ priye SvaT_7.18b cakravartivimÃnaiÓca SvaT_10.763a cakravÃkopaÓobhitai÷ SvaT_10.104b cakravÃÂa÷ samantata÷ SvaT_10.131d cakrÃkÃrastu boddhavyo SvaT_10.325c cakre vai dhÅ rathasya tu SvaT_12.142b cakro mainÃkasaæj¤aÓca SvaT_10.272c cak«uranyatra pÃtitam SvaT_7.58b cak«urindriyakarmÃïi SvaT_12.25a cak«u«Ã yaÓca d­Óyeta SvaT_12.163a cak«u«Ã rÆpatanmÃtraæ SvaT_12.34a cak«u«Å sravato yasya SvaT_7.279c cak«u÷ paÓyati sarvadà SvaT_12.27b caÂakasya Óirastathà SvaT_6.64b caïakà mëamudgÃÓca SvaT_6.68c caï¬anandimahÃkÃla- SvaT_1.1c caï¬aÓcaiva pratÃpavÃn SvaT_10.1048d caï¬ÃlÅkarmakaæ tathà SvaT_6.66d caïyakaiÓcÃpyapsaraso SvaT_2.285a catasra÷ parikÅrtitÃ÷ SvaT_1.55d caturaÇgulasammitÃn SvaT_5.24b caturaÇgulasaæmitam SvaT_4.343b caturaÓÅtirucchrita÷ SvaT_10.123b caturaÓraæ vibhajyÃdau SvaT_5.20c caturaÓraæ samantata÷ SvaT_10.211d caturasraæ tadÃsannaæ SvaT_9.17a caturasraæ samantata÷ SvaT_9.14d caturasrÃnalaprabham SvaT_10.753b catura÷ praharäjÅvet SvaT_7.183a caturÃÓramasaæsthitÃ÷ SvaT_4.471d caturodyÃnamaï¬apai÷ SvaT_10.168d caturïÃæ lokapÃlÃnÃæ SvaT_10.326a caturthasvarasaæyuktaæ SvaT_1.66a caturthaæ parikalpayet SvaT_1.62b caturthaæ parikÅrtitam SvaT_11.154b caturthaæ vyÃpinÅÓÆnyaæ SvaT_4.290a caturtha÷ parikÅrtita÷ SvaT_5.59d caturthÃntasamanvita÷ SvaT_5.57b caturthÃnte tu deveÓi SvaT_7.36a caturthe pathi caivÃtra SvaT_10.469a caturthe viÓvarÆpiïÅ SvaT_10.993d caturtho bindureva hi SvaT_5.73b caturdaÓabhirdeveÓi SvaT_11.222c caturdaÓavidhaæ caiva SvaT_10.354a caturdaÓavidhaæ caiva SvaT_10.379c caturdaÓavidhaæ yacca SvaT_10.359a caturdaÓa vratÃnyevaæ SvaT_10.394a caturdaÓa samÃsena SvaT_10.350c caturdaÓasahasrÃïi SvaT_10.125a caturdaÓasvarÃkrÃnto SvaT_1.81a caturdik«u gatau meror SvaT_10.208a caturdik«u ca taæ nyaset SvaT_2.108d caturdik«Ædadhiæ gatà SvaT_10.181b caturdik«vastraæ saæpÆjya SvaT_4.42a caturdvÃrasamopetam SvaT_9.15c caturdhà vi«uvatproktam SvaT_7.169c caturbÃhuvibhÆ«ita÷ SvaT_2.74b caturbhÃgavibhÃjite SvaT_5.22b caturbhiÓcaturabdakam SvaT_7.177b caturbhiÓca dh­taæ pÅÂhaæ SvaT_10.715a caturbhistu k­taæ devi SvaT_11.209c caturbhistu dinaæ bhavet SvaT_7.28d caturbhi÷ praharaidevi SvaT_7.181c caturbhujo mahÃkÃya÷ SvaT_10.544c caturbhedavyavasthità SvaT_5.17b caturbhedÃ÷ prakÅrtitÃ÷ SvaT_10.76b caturmÃsaæ sa jÅvati SvaT_7.282d caturmukhaÓcaturvedaÓ SvaT_10.535a caturmukhaæ caturbÃhu SvaT_9.31a caturyugavatÅ j¤eyà SvaT_10.247a caturyugavaÓÃnuga÷ SvaT_10.535b caturyugasahasrakam SvaT_11.224d caturyugaikasaptatyà SvaT_11.219c caturvaktrà cëÂabhujà SvaT_10.769a caturvaktro mahÃbala÷ SvaT_10.23d caturvargaphalodayam SvaT_14.26b caturvarïà antyajÃÓca SvaT_10.243a caturvarïà bhavedvidyà SvaT_12.122c caturvidho bhavecchabdo SvaT_5.79c caturviæÓaguïaæ yÃk«aæ SvaT_11.164a caturviæÓatika÷ piï¬a÷ SvaT_12.48c caturviæÓatikÃÇgula÷ SvaT_10.19d caturviæÓatitattvÃni SvaT_2.44c caturviæÓatitattvÃni SvaT_11.46a caturviæÓatitattvikà SvaT_4.157b caturviæÓatitattvaistu SvaT_4.343c caturviæÓatisaækrÃntÅ÷ SvaT_7.167c caturviæÓatisaækrÃntya÷ SvaT_7.170a caturviæÓatisaækhyayà SvaT_5.26d caturviæÓatisaækhyÃtÃ÷ SvaT_2.227c caturhastëÂahastakam SvaT_9.14b caturhasto dhanurdaï¬o SvaT_10.20a catu«Âayaphalodayam SvaT_1.5d catu«pathaæ kuï¬amadhye SvaT_2.191c catu«pÅÂhasthitÃni ca SvaT_13.6d catu«pÅÂhaæ mahÃtantra SvaT_1.5c catu««a«Âiguïaæ caitat SvaT_11.161c catu««a«Âi÷ sahasrÃïi hy SvaT_11.217a catustriæÓatsahasrÃïi SvaT_10.205c catustriæÓatsahasrÃïi SvaT_10.222a catu÷ sÃgaramekhalÃm SvaT_12.83d catvarodyÃnamaï¬ita÷ SvaT_10.547d catvÃraste varÃrohe SvaT_11.178c catvÃriæÓacchataæ Óuddhaæ SvaT_10.78a catvÃriæÓacchataæhyetat SvaT_10.76c catvÃriæÓatameva ca SvaT_10.386b catvÃriæÓattathà «a«Âi÷ SvaT_11.229a catvÃriæÓatsamopetaæ SvaT_10.32c catvÃriæÓatsahasrÃïi SvaT_10.207c catvÃriæÓatsahasrÃïi SvaT_10.341c catvÃriæÓadathëÂau tu SvaT_10.411c catvÃriæÓadguïaæ caiva SvaT_11.163a catvÃriæÓad dvijatvÃya SvaT_4.123c catvÃrodyÃnamaï¬ità SvaT_10.260b catvÃro vai varÃnane SvaT_11.142d catvÃryeva varÃnane SvaT_10.229b candanÃgurucarcita÷ SvaT_1.30b candanÃgurucarcita÷ SvaT_3.4b candanÃdyairvilimpettÃæ SvaT_3.101c candrakÃntamaye padme SvaT_10.812a candrakÃntasamÃ÷ sarve SvaT_10.296c candrakÃntasavarïÃni SvaT_10.695c candrakoÂinibhÃni ca SvaT_10.698b candrakoÂipratÅkÃÓÃæ SvaT_2.89a candrakoÂiÓataprakhyai÷ SvaT_10.1210c candrakoÂisamacchÃyaæ SvaT_10.916a candrakoÂisamaprabham SvaT_10.1214d candrakoÂisamaprabha÷ SvaT_10.602b candrakoÂisamaprabhai÷ SvaT_10.1211d candrakoÂisahasrÃïÃæ SvaT_10.809c candrakoÂisahasrÃïÃæ SvaT_10.913c candrakoÂyayutaprabham SvaT_10.1202b candrakoÂyayutaprabha÷ SvaT_10.1230b candragaurya÷ sayauvanÃ÷ SvaT_10.721d candradvÅpaæ prakÅrtitam SvaT_10.228b candraprabhÃni cÃnyÃni SvaT_10.698a candrabimbanakhÃbhÃbhir SvaT_10.600a candrabimbaprabhaæ saumye SvaT_2.122c candrabimbasamaprabhai÷ SvaT_10.970d candrabimbasya darÓanam SvaT_4.9b candrabimbaæ tadà bhavet SvaT_7.70d candramaï¬alasaÇkÃÓaæ SvaT_12.156a candramaï¬alasaÇkÃÓo SvaT_10.957a candramaï¬alasannibham SvaT_10.926b candramaï¬alasaænibhai÷ SvaT_10.803b candramÃ÷ parama÷ sthita÷ SvaT_10.962b candramÃ÷ saumyatejasà SvaT_10.929d candramÆrdhordhvaliÇgaæ ca SvaT_12.137a candrarÆpeïa tapati SvaT_10.502a candrarkÃbhyÃæ virÃjate SvaT_10.713d candraÓÃlÃsuÓobhanai÷ SvaT_10.583b candraÓcaikakalo bhavet SvaT_7.79d candrasÆryapathenaiva SvaT_7.156a candrasÆryÃgninayanaæ SvaT_9.4a candrasÆryodayo hye«a SvaT_7.41c candrasÆryoparÃgaæ tu SvaT_7.60c candrasÆryoparÃge ca SvaT_7.139c candra÷ kaÇkastathà droïa÷ SvaT_10.271a candrÃkhye 'pyayutaæ cÃyur SvaT_10.231a candrÃtapasamaprabhai÷ SvaT_10.102d candrÃbbhenÃtapatreïa SvaT_10.817a candrÃyutapratÅkÃÓÃ÷ SvaT_10.568a candrÃrkamaï¬alÃkÃra- SvaT_10.767c candrÃrdhak­taÓekharam SvaT_2.89b candrÃrdhak­taÓekhara÷ SvaT_10.1191b candrÃrdhamaulaya÷ sarve SvaT_10.893c candrÃrdhaÓekhara÷ ÓÃnto SvaT_10.1228a candrÃrbudapratÅkÃÓaæ SvaT_2.96c candrÃrbudapratÅkÃÓa÷ SvaT_10.1227c candrÃvadÃtadÅptaujà SvaT_10.778c candrà Óuklà ca locanÅ SvaT_10.300b candrÃæÓa÷ priyadarÓana÷ SvaT_8.4d candreïeva vibhÃvarÅ SvaT_10.719d candro bimba÷ pragÅtavÃn SvaT_10.1198d candro vai cÃrulocane SvaT_7.82b capale capalÃ÷ Óriya÷ SvaT_1.22b camasaæ vÃripÆritam SvaT_2.259d campakaistu samacchavi SvaT_10.950b caranti pravibhÃgaÓa÷ SvaT_7.42b caranti pravibhÃgena SvaT_7.132a caranvai sarvajantu«u SvaT_4.260d carÃcararavasthitÃ÷ SvaT_12.17d caritvà Ærdhvagodaya÷ SvaT_7.118d carukaæ dantadhÃvanam SvaT_3.213b carukaæ prÃÓayannityaæ SvaT_5.49a carukaæ prÃÓayetpaÓcÃc SvaT_4.538a carukaæ prÃÓayedbudha÷ SvaT_3.193b caruka÷ sÃrvakÃmika÷ SvaT_15.10d carusthÃlÅæ srucaæ sruvam SvaT_3.43d caruæ pÃtre tu saæg­hya SvaT_3.115c caruæ prÃÓya visarjayet SvaT_3.198d caruæ sthÃlyÃæ tu saæsthitam SvaT_3.114b caryayÃpyatha suvrate SvaT_11.122b caryÃdhyÃnaviÓuddhÃtmà SvaT_4.79a caryÃvratadharasya ca SvaT_15.1b caryÃvratÃni bodhyÃni SvaT_10.392c calitvà yÃsyate kutra SvaT_4.313c cavarge tu maheÓÃnÅ SvaT_1.35a cÃk«u«asya mano÷ kalpe SvaT_10.998a cÃï¬ÃlÃgnÃvathÃpi và SvaT_13.32b cÃturmÃsyaæ tathaiva ca SvaT_10.401b cÃdhvÃtmastha÷ ÓiÓoÓca ya÷ SvaT_4.92d cÃnyasmin punarÃgate SvaT_11.223b cÃmaravyajanok«epai SvaT_10.601c cÃmareïa suÓubhreïa SvaT_3.66c cÃmarotk«epavÅjita÷ SvaT_10.1251d cÃmÅkaramayÅ Óubhrà SvaT_10.260a cÃmuï¬Ã tu Óavargikà SvaT_1.36b cÃrav­ttiprabhedena SvaT_7.12c cÃrucandrÃrdhaÓekharÃ÷ SvaT_10.1167b cÃrucÃmaraÓobhità SvaT_10.540d cÃroccÃravinirmuktas tv SvaT_7.256c cÃlanodghÃÂanÃdÅni SvaT_3.108a cëajÅmÆtavarïaÓca SvaT_10.740a cëapak«anibhaæ priye SvaT_10.900b citÃgnau juhuyÃccÆrïaæ SvaT_13.32a citibhi÷ prajvalantÅbhi÷ SvaT_2.178a cite÷ saævedanaæ hi yat SvaT_4.242b cittavik«epakarmaïi SvaT_3.196b cittaæ ceto manaÓceti SvaT_10.929a citrakarmÃïi kÃrayet SvaT_12.90b citrapaÂÂaistu saæchannaæ SvaT_10.584a citraprÃkÃraracità SvaT_10.260c citrabhÃno÷ prakÅrtità SvaT_10.133b citramÃlyÃnulepana÷ SvaT_10.877d citramÃlyÃnulepanÃ÷ SvaT_10.953d citraratnayutÃni ca SvaT_10.894b citrÃbharaïabhÆ«itÃ÷ SvaT_10.954b citrÃmbaradhara÷ ÓrÅmÃn SvaT_10.878a citrÃmbaradharÃ÷ sarve SvaT_10.954a citritaæ bhuvanÃjiram SvaT_10.577d citrÅ citradharastathà SvaT_10.44d citsvarÆpaÓca sarve«u SvaT_12.105c cintayettu manonmanÅm SvaT_2.72b cintayetparamaæ tattvaæ SvaT_7.227a cintayedvai puna÷ puna÷ SvaT_11.119d cintÃmaïirasÃyanai÷ SvaT_10.118d cintitavyaæ tu yogibhi÷ SvaT_5.62b cinmÃtra÷ puru«a÷ sm­ta÷ SvaT_12.75d cipiÂa÷ kha¤jarÅÂaÓca SvaT_10.50a cÅravÃkci¤cinÅravam SvaT_7.188b cumbaka÷ sÃdhakai÷ saha SvaT_4.538b cumbakÃnÃæ bhavedekà SvaT_4.542c cullÅæ samprok«ya cÃstreïa SvaT_3.105c cƬÃdyà ye tu saæskÃrà SvaT_2.257a cÆtapallavadarbhÃæstu SvaT_3.42a cÆtapallavasaæyutai÷ SvaT_4.457b cÆtÃÓvatthÃdipallavai÷ SvaT_3.73d cetanÃcetanasthitam SvaT_4.310d cetanyonmÅlinÅæ tu tÃm SvaT_12.117d ce«Âante vividhÃkÃrÃ÷ SvaT_10.336a ce«Âante surapÆjitÃ÷ SvaT_10.639d caitaddinamiha sm­tam SvaT_11.288d caitanyarahitÃni tu SvaT_2.44d caitanyarodhakÃstvete SvaT_3.175c caitanyasya vidhÃnata÷ SvaT_4.70d caitanyasyÃpi saæskÃram SvaT_4.76c caitanyaæ kanakaprabham SvaT_4.133b caitanyaæ kanakÃgnivat SvaT_3.136b caitanyaæ praïavena tu SvaT_2.198b caitanyaæ bhÃvayecchi«o÷ SvaT_3.170b caitanyaæ malasaæyutam SvaT_4.134b caitanyaæ mudrayÃtmani SvaT_4.111d caitanyaæ sarvayoni«u SvaT_4.177d caitanye heturÆpiïÅ SvaT_4.435d caitramÃsÃdvarÃnane SvaT_7.124b caitrasaævatsare yasmÃn SvaT_7.123a caitrÅ cÃÓvayujÅ ceti SvaT_10.399c caivÃmahimà maheÓvari SvaT_11.157b cottarasyÃæ ca Óobhanam SvaT_3.194d coditastu yadà tena SvaT_6.8c codyamÃnÃÓca mÃyayà SvaT_10.973d caurikÃn­tadambhavÃn SvaT_12.58d cauryaæ cÃn­tahiæsanam SvaT_12.57b chaktau kuryÃccaturthakam SvaT_4.297d chagalastu kani«Âhaka÷ SvaT_15.20b chagalÃï¬aæ duraï¬aæ ca SvaT_10.889a chagalÃï¬Ãdayo devi SvaT_10.934a chaÇkarasya tu mandiram SvaT_10.589d chatradhvajapatÃkÃbhir SvaT_10.169a chatradhvajasamÃkulai÷ SvaT_10.100b chatraæ pÃdukamÃsanam SvaT_4.470b chatrÃkÃrÃïi sarvÃïi SvaT_10.99a chatrÃkÃrÃstu te«Ãæ vai SvaT_10.1122a chanda÷ sÃmÃni coÇkÃro SvaT_11.290a charÅrotpattikÃraïam SvaT_2.42d charditaæ vik­tÅk­tam SvaT_15.19b chÃdyaiva tu makhÃlayam SvaT_3.8b chÃntyatÅtÃdyanukramÃt SvaT_3.139b chÃstrad­«Âena karmaïà SvaT_2.6d chittvÃtha grÃhayetpuna÷ SvaT_4.162b chit sphijau kÅrtito devi SvaT_15.14c chindyÃttasyÃsinà h­da÷ SvaT_4.110d chivadharmÃvalokaka÷ SvaT_4.433d chivambha÷ Óivahastakam SvaT_4.30b chivÃntaæ praïavena tu SvaT_4.43d chi«yai÷ saha varÃnane SvaT_3.214b chuklamÃlyÃnulepana÷ SvaT_10.957d chuklamÃlyÃnulepana÷ SvaT_10.969d chuddhà eva bhavanti hi SvaT_10.78d chuddhÃÓuddhadvirÆpagam SvaT_4.153b chummakÃ÷ sampravak«yÃmi SvaT_15.1c chÆlahastaæ jaÂÃdharam SvaT_12.135d chedanaæ ca tathÃkar«o SvaT_10.349a chedanaæ bhedanaæ dÃnaæ SvaT_12.10c chedayedastramantreïa SvaT_4.71a chedÃkar«agrahaæ caiva SvaT_4.186c jagacca vaÓamÃyÃti SvaT_12.127a jagacca su«irÃtmakam SvaT_12.89d jagata÷ kÃraïaæ bhavet SvaT_4.275d jagata÷ pralayotpatti- SvaT_10.1143a jagatyasmiæÓcarÃcare SvaT_4.247b jagatyasmiæÓcarÃcare SvaT_4.411b jagatyasmiæÓcarÃcare SvaT_7.101d jagatyasmiæÓcarÃcare SvaT_7.145d jagatsaæbhavahetuÓca SvaT_12.1c jagats­«Âistvayà deva SvaT_11.1c jagatsthÃvarajaÇgamam SvaT_1.82b jagatsthÃvarajaÇgamam SvaT_7.158b jagat sthÃvarajaÇgamam SvaT_11.3d jagadÃpÆrayetsiddha÷ SvaT_12.87c jagadekÃrïavaæ bhavet SvaT_11.244d jagadetaccarÃcaram SvaT_11.67b jagaddÃhodbhavaæ priye SvaT_11.243d jagadyonirdvitÅyake SvaT_10.993b jagadvyÃpya sthito mÃyÅ SvaT_11.57c jaganmÃta÷ purà tvayà SvaT_10.174d jaganmÃtà mahÃdevi SvaT_10.173c jaganmÃtà vyavasthità SvaT_10.984b jaÇghayoÓca sphijo÷ kaÂyÃæ SvaT_1.51c jaÇghe pÃdau tathaiva ca SvaT_2.3d jaÇghe pradarÓayedyà tu SvaT_15.31c jaÂÃcandrakÅrÅÂina÷ SvaT_10.1137b jaÂÃjvÃlÃsamaprabham SvaT_9.3d jaÂÃmukuÂamaï¬itam SvaT_2.88d jaÂÃmukuÂamaï¬ita÷ SvaT_10.597d jaÂÃmukuÂamaï¬ita÷ SvaT_10.1156d jaÂÃmukuÂamaï¬ita÷ SvaT_10.1238d jaÂÃmukuÂamaï¬itÃ÷ SvaT_10.1187d jaÂÅ mÃlÅ tathograka÷ SvaT_10.1055d jaÂharo 'tha suraivata÷ SvaT_10.316d jaÂharo hemakÆÂastu SvaT_10.208c jatulepastathaiva ca SvaT_10.85b jananaæ pÆrvavatkramÃt SvaT_4.162d jananÃdilayÃntakam SvaT_4.202b janayitvà surÃæstata÷ SvaT_2.225d janalokanivÃsina÷ SvaT_10.519d janalokordhvata÷ priye SvaT_10.520b janalokovyavasthita÷ SvaT_10.518d janà rogabhayatrastà SvaT_10.240c janÃÓcandrapratÅkÃÓÃ÷ SvaT_10.220a janÃÓcÃtÅva komalÃ÷ SvaT_10.213b janÃstatra suÓobhanÃ÷ SvaT_10.217b janÃstatrendusannibhÃ÷ SvaT_10.232b janÃstadvÃsina÷ sarve SvaT_10.307a janÃstu sukhinastatra SvaT_10.301c janmakoÂÅsahasraistu SvaT_1.44c janmanÃma tu sÃdhyasya SvaT_9.82a janmam­tyujarÃvyÃdhik- SvaT_10.1100a janmam­tyubhayÃpaha÷ SvaT_11.309b janmam­tyuvinÃÓana÷ SvaT_1.84b janmam­tyuharaÓcaiva SvaT_10.1178c janmavyÃdhijarÃm­tyu- SvaT_10.664c japataÓca varÃrohe SvaT_7.19a japata÷ siddhimÃpnoti SvaT_6.51c japata÷ siddhyate dhruvam SvaT_6.3d japadhyÃnarata÷ sadà SvaT_5.51d japadhyÃnarati÷ sthairyaæ SvaT_10.62a japadhyÃnÃdikaæ k­tvà SvaT_4.45c japadhyÃnÃdiyuktasya SvaT_15.1a japan dhyÃyan stuvannapi SvaT_4.16b japannekaikayÃhutyà SvaT_3.112a japan svacchandadevaæ tu SvaT_13.31c japabhasmakriyÃni«ÂhÃs SvaT_11.74a japam ca varavarïini SvaT_15.38b japaÓca saphalo bhavet SvaT_2.143b japasiddhimavÃpnuyÃt SvaT_7.19b japahomÃrcanadhyÃnÃn SvaT_7.96c japahomÃrcanÃdbhavet SvaT_4.273b japahomÃrcane rata÷ SvaT_9.48b japahomau samÃcaret SvaT_9.70b japaæ k­tvà nivedyaivaæ SvaT_2.15c japaæ paÓcÃtsamÃcaret SvaT_2.137b japa÷ prÃïasama÷ kÃrya÷ SvaT_2.140a japÃkusumasaækÃÓam SvaT_10.930c japÃkusumasaænibham SvaT_10.856d japÃdhyayana homÃdi SvaT_10.266a japÃnte tu punarhomaæ SvaT_6.52c japÃsindÆrasaprabham SvaT_10.534b japitvÃk«aralak«aæ tu SvaT_6.3a japet tu sakalÃn devi SvaT_6.46c japtavyà sÃdhakottamai÷ SvaT_2.153d japto bhavati ni«kala÷ SvaT_6.18d japtvà nivedayeddevi SvaT_2.143c japtvà mantraæ subhÃvita÷ SvaT_2.181d jamadagnisuto 'dhvaga÷ SvaT_10.1080b jambudvÅpaæ ca ÓÃkaæ ca SvaT_10.284a jambudvÅpaæ samantata÷ SvaT_10.198b jambudvÅpaæ samantata÷ SvaT_10.268b jambudvÅpaæ sm­taæ lak«aæ SvaT_10.286c jambudvÅpe tathÃgnÅdhrÃ÷ SvaT_10.277c jambudvÅpe varÃnane SvaT_10.288b jambulÃsikamÆlaæ tu SvaT_9.105a jambÆdvÅpaæ samÃkhyÃtaæ SvaT_10.274a jambÆmÆlaæ viÓetsvakam SvaT_10.192b jambÆrasaphalÃhÃrà SvaT_10.213c jayanto vardhamÃnaÓca SvaT_10.218a jayaæ nÃma varÃnane SvaT_10.731b jayà ca padmagarbhÃbhà SvaT_10.987c jarÃmaraïanirmuktà SvaT_10.609c jarÃm­tyubhayÃkulam SvaT_11.118d jarÃm­tyuvivarjita÷ SvaT_12.130d jarÃm­tyuvivarjitÃ÷ SvaT_10.213d jarÃrogavivarjitÃ÷ SvaT_10.234b jaladaÓca kumÃraÓca SvaT_10.315a jaladhÃrÃæ tu pÃtayan SvaT_3.80b jaladhyÃnena pÆrayet SvaT_12.86b jalaæ caivÃbhimantrayet SvaT_2.10d jalÃpÆritasarvÃÇgo SvaT_12.86a jalÃvaraïagaæ priye SvaT_10.854d jalÅbhÆtaæ tadevaitad SvaT_5.62c jalÅbhÆte punarmantrÅ SvaT_5.63a jale cÃgnau ca sampÆjya SvaT_3.32a jale marutsvathÃgnau và SvaT_10.754c jalauko biladhÆmaka÷ SvaT_10.40d jalpamÃmrÃtakeÓvaram SvaT_10.872b jalpitaæ hasitaæ gÅtaæ SvaT_7.306c jalpitai÷ paÂhitaistathà SvaT_10.748b jahnuÓca t­ïabinduÓca SvaT_10.1078c jahnvÃdicÃruparyantà SvaT_10.1081c jahnvÃdicÃruparyantà SvaT_10.1085c jÃgarayettadÃgniæ tu SvaT_4.532a jÃgratsvapnasu«uptaæ ca SvaT_11.67c jÃtakarma k­taæ bhavet SvaT_2.216d jÃtakarma tvathocyate SvaT_2.215b jÃtaæ prarƬhamityÃhur SvaT_15.4c jÃtà kanyÃparà priye SvaT_10.282b jÃtà vÅryabalotkaÂÃ÷ SvaT_10.275b jÃtÃsyaÇgaruhà priye SvaT_10.1000d jÃtikuÂmalakairmiÓrais SvaT_6.80c jÃtikuÂmalakai÷ kanyà SvaT_2.284a jÃtimekhalamaï¬ità SvaT_10.152d jÃtiyogayutaæ k­tvà SvaT_9.47c jÃtiruktÃtra dÅpane SvaT_3.159b jÃtya¤jananibha÷ ÓrÅmÃn SvaT_10.944c jÃtya¤jananibhÃkÃro SvaT_10.741a jÃtya¤jananibho mahÃn SvaT_10.943d jÃtya¤janasamaprabhà SvaT_10.716b jÃtyÃyurbhogalak«aïam SvaT_4.122b jÃtyuddhÃre dhruveïaiva SvaT_4.67c jÃnÃti ca vicintitam SvaT_12.98b jÃnunÅ darÓayedyà tu SvaT_15.31a jÃnubhyÃmavaniæ gata÷ SvaT_4.51d jÃnubhyÃæ dharaïÅæ gatvà SvaT_4.473c jÃnÆpari niveÓayet SvaT_14.11b jÃmbÆnadamayaæ sarvaæ SvaT_10.946c jÃmbÆnadamayÃ÷ sarve SvaT_10.194a jÃmbÆnadamayÅ purÅ SvaT_10.158b jÃmbÆnadamaye Óubhre SvaT_10.334a jÃmbÆnadamayaiÓcitrai÷ SvaT_10.663a jÃyate unmanastvaæ hi SvaT_7.328c jÃyate trividhà siddhir SvaT_13.29c jÃyate paramà ÓÃntir SvaT_9.91a jÃyate paramà ÓÃnti÷ SvaT_9.83c jÃyate vipulà siddhir SvaT_2.281a jÃyate vividhà siddhi÷ SvaT_6.1c jÃyante daÓa vai priye SvaT_7.24b jÃyante bhÃratÃhvaye SvaT_10.243b jÃyante sarvagÃ÷ ÓivÃ÷ SvaT_10.1213b jÃrudhi÷ Ó­ÇgavÃæÓcaiva SvaT_10.210a jÃlÃntaragate bhÃnau SvaT_10.15c jitÃni yenendriyÃïi SvaT_10.71c jitendriyaÓca bhavati tv SvaT_12.93a jitendriyaikacittastu SvaT_13.5c jite prÃïe jitaæ mana÷ SvaT_7.315b jite manasi ÓÃntasya SvaT_7.315c jito 'nilo bhavatyeva SvaT_7.318c jihmajenopavÅtena SvaT_3.2c jihvayà rasatanmÃtraæ SvaT_12.33c jihvà k­«ïà ca yasya vai SvaT_7.280d jihvà tu tÃluke yojyà SvaT_4.365c jihvà tvarundhatÅtyuktà SvaT_7.274a jihvÃnÃæ kalpanÃya ca SvaT_2.267d jihvÃyÃæ varuïaæ tathà SvaT_12.95d jihvà vedayate rasam SvaT_12.28d jihvÃæ pradarÓayedyà tu SvaT_15.26a jihvÃæ saægrÃhikÃæ vidu÷ SvaT_15.7d jÅmÆtà nÃma ye meghà SvaT_10.462a jÅyante nÃtra saæÓaya÷ SvaT_7.285b jÅva eko vyavasthita÷ SvaT_6.7b jÅvanti plak«abhojanÃ÷ SvaT_10.238d jÅvanti phalabhojina÷ SvaT_10.231b jÅvanti sthirayauvanÃ÷ SvaT_10.223d jÅvantÅk«urasÃÓina÷ SvaT_10.236d jÅvantyabdasahasrÃïi SvaT_10.232c jÅvantyayutameva ca SvaT_10.217d jÅvanneva vimukto 'sau SvaT_7.259a jÅva÷ kevalatÃæ vrajet SvaT_4.387d jÅvitasya ca rak«aïam SvaT_12.46b jÅvitaæ maraïaæ caiva SvaT_7.173a jÅveda«ÂëÂabhirdinai÷ SvaT_7.178b jÅvedvar«Ãïi dvÃdaÓa SvaT_7.179d jÅvo vai kevalastatra SvaT_4.388a juhuyÃttu yathÃkramam SvaT_10.407d juhuyÃdÃhutitrayam SvaT_4.116b juhuyÃdÃhutitrayam SvaT_4.170d juhuyÃdÃhutitrayam SvaT_4.181d juhuyÃdÃhutitrayam SvaT_4.192d juæ saÓca tadanantaram SvaT_1.63b juæsa÷ saæpuÂamadhyasthaæ SvaT_9.84a j¤ÃtacihnairvarÃnane SvaT_8.15d j¤Ãtavyaæ kÃlavedinà SvaT_11.254d j¤Ãtavyaæ ca mumuk«ubhi÷ SvaT_11.257d j¤ÃtavyÃtra varÃnane SvaT_2.43d j¤Ãtavyà daiÓikena tu SvaT_6.45b j¤ÃtavyÃni sadaiva hi SvaT_2.45d j¤Ãtavyà sÃdhakena tu SvaT_7.55d j¤ÃtavyÃ÷ kramaÓa÷ priye SvaT_2.65b j¤Ãtavyo gaïitakramÃt SvaT_11.202b j¤Ãtavyo yogibhi÷ sadà SvaT_7.302b j¤Ãtavyo 'sau varÃnane SvaT_1.78b j¤Ãtvà kÃlaæ samÃdiÓet SvaT_7.175d j¤Ãtvà ghoraæ subhÅ«aïam SvaT_6.91b j¤Ãtvà cÃrapramÃïaæ tu SvaT_4.231a j¤Ãtvà caivaæ mahÃdevi SvaT_10.1280a j¤Ãtvà tattve niyojayet SvaT_4.404b j¤Ãtvà yogÅ jayenm­tyum SvaT_7.206c j¤Ãtvà vÃgÅÓikalpanam SvaT_4.173b j¤Ãtvà sarvaj¤atÃæ vrajet SvaT_7.144b j¤Ãtvà sarvamaÓe«eïa SvaT_5.72a j¤Ãtvaikasmiæstu tadbhajet SvaT_7.142d j¤Ãnakha¬godyatÃ÷ sarve tv SvaT_10.508a j¤Ãnaj¤eyaparij¤ÃnÃt SvaT_4.418a j¤Ãnaj¤eyaviÓÃradam SvaT_1.13d j¤Ãnad­gvedapÃraga÷ SvaT_10.638d j¤Ãnabodhà tamopahà SvaT_10.1221d j¤ÃnabhÃvaæ ca me Ó­ïu SvaT_12.48b j¤ÃnabhÃvena mohayet SvaT_12.42d j¤Ãnametanna labhyate SvaT_10.703b j¤Ãnayogak­tÃÓramÃ÷ SvaT_10.265d j¤ÃnayogabalotkaÂÃ÷ SvaT_10.565d j¤ÃnayogabalotkaÂÃ÷ SvaT_10.1121d j¤ÃnayogabalopetÃ÷ SvaT_10.1062a j¤ÃnayogavihÅnÃni SvaT_11.176a j¤ÃnayogÃdibhiÓcaiva SvaT_7.141c j¤ÃnavÃæÓcÃbhi«iktaÓca SvaT_4.84a j¤Ãnavij¤ÃnapÃraga÷ SvaT_12.66b j¤ÃnavairÃgyasambaddhaæ SvaT_11.181a j¤ÃnaÓaktikarÃgreïa SvaT_11.54c j¤ÃnaÓaktistuvij¤eyà SvaT_5.76a j¤ÃnaÓakti÷ kriyÃÓaktir SvaT_10.1203c j¤ÃnaÓakti÷ parÃhye«Ã SvaT_10.499c j¤ÃnaÓakti÷ sm­tà hye«Ã SvaT_1.67c j¤ÃnaÓakti÷ sm­to brahmà SvaT_11.52a j¤ÃnaÓaktyÃdita÷ kramÃt SvaT_10.1185b j¤ÃnaÓaktyà punaÓcaiva SvaT_11.58a j¤Ãnasiddha÷ kumÃrikÃm SvaT_10.397b j¤Ãnaæ kriyà ca vikhyÃtaæ SvaT_10.1173a j¤Ãnaæ ca sÃttvikaæ proktaæ SvaT_11.142a j¤Ãnaæ caivëÂadhà sm­tam SvaT_11.143b j¤Ãnaæ j¤eyasya j¤Ãpakam SvaT_4.335d j¤Ãnaæ tatra pravartate SvaT_4.359b j¤Ãnaæ paramadurlabham SvaT_8.34b j¤Ãnaæ vij¤Ãnameva ca SvaT_7.330d j¤Ãnaæ vairÃgyamaiÓvaryaæ SvaT_11.181c j¤Ãnaæ vai lak«aïaæ proktaæ SvaT_4.337c j¤Ãnaæ sÃdhyaæ ca vikhyÃtaæ SvaT_10.1089c j¤Ãnaæ saumye prati«Âhitam SvaT_11.160d j¤ÃnÃni ca varÃnane SvaT_11.195d j¤ÃnÃm­tamidaæ divyaæ SvaT_10.683c j¤ÃnÃm­tasut­ptÃtmà SvaT_10.602c j¤ÃninÃæ paryupÃsanam SvaT_10.65d j¤Ãnaugha÷ saæpravartate SvaT_12.100b j¤Ãpakaæ bodhamatulaæ SvaT_4.336a j¤Ãyate bhÆ«aïottamam SvaT_10.193b j¤eyatatvasya suvrate SvaT_4.337d j¤eyabodhapradÅptÃÓca SvaT_7.107a j¤eyaæ tatraiva cintayet SvaT_4.313b j¤eyà dvÃtriæÓa tatkramÃt SvaT_9.29b j¤eyà vidyeÓvarÃ÷ kramÃt SvaT_10.1162d j¤eyÃÓcÃnantakoÂaya÷ SvaT_10.357d j¤eyÃstatra nivÃsinÃm SvaT_10.290d j¤eyaikaviæÓatipadà SvaT_4.158a jye«Âhayà ca pitÃmaha÷ SvaT_11.51d jye«ÂhÃj¤Ãne ca dak«e ca SvaT_7.152c jye«ÂhÃæ vahnidalÃÓritÃm SvaT_2.68b jyotirdhyÃnÃttu yogÅndro SvaT_4.274a jyoti«kaæ Óikharaæ sm­tam SvaT_10.127b jyoti«matà sapta putrÃ÷ SvaT_10.302c jyoti«mÃn dyutimÃn havya÷ SvaT_10.276a jyoti÷ piÇgalakrÆrad­k SvaT_10.1067b jyoti÷ sthÃvarajaÇgamam SvaT_12.26d jyotÅrÆpapratÅkÃÓaæ SvaT_2.111a jyotÅrÆpaæ tathaiva ca SvaT_1.65b jyotÅrÆpaæ tu bindusthaæ SvaT_6.40a jyotsnà jyotsnÃvatÅ kÃnti÷ SvaT_10.1220c jyotsneva tripathÃpatham SvaT_10.814d jvara÷ Óiro 'rti÷ ÓÆlaæ ca SvaT_7.194a jvalajjvÃlÃbhirÃjita÷ SvaT_10.25d jvalatkirÅÂo dÅptÃbhyÃæ SvaT_10.958a jvalatparvatavaddÅpto SvaT_10.25c jvalatpit­vanaæ ramyaæ SvaT_4.14c jvaladagniÓikhÃkulam SvaT_2.26d jvalanodahanobabhrur SvaT_10.626c jvalantaæ cintayetsÃdhyaæ SvaT_9.63c jvalantyasyÃyudhajvÃlÃ÷ SvaT_10.25a jvÃlÃgraæ tu h­dÃg­hya SvaT_2.268c jvÃlà dahati durdharà SvaT_11.239d jvÃlÃmÃlopaÓobhitam SvaT_9.95d jvÃlÃrÆpÃk­tÅni ca SvaT_10.689d jvÃlà vaktraæ viÓet puna÷ SvaT_11.242d jvÃlÃstasya vini«krÃntÃ÷ SvaT_10.29c jvÃlinÅ piÇgalaæ tathà SvaT_1.64d jhÃÇkÃro dhvaÇk­taÓcaiva SvaT_11.7a ¤Ãdi÷ «a«Âhasvaropetas SvaT_1.79e Âavarge tu kumÃrikà SvaT_1.35b ¬amaruæ mu«Âibandhena SvaT_14.16a ¬amaruæ hemasaÇkÃÓaæ SvaT_14.24c ta ÃtmopÃsakÃ÷ Óaive SvaT_4.392a ta udyanti aharniÓam SvaT_7.47d tak«akÅ ca tathà ÓÃrvÅ SvaT_9.27c taccaturdaÓakaæ priye SvaT_10.396d tacca Óivatattvasthasya SvaT_11.305c taccÃdho mukhapadmaæ tu SvaT_7.221a tacchuddhyarthaæ Óive tattve SvaT_4.215c tacchÆnyaæ tu paraæ sÆk«maæ SvaT_4.292a tacche«ÃccÃrdhacandrastu SvaT_4.353a tajjagat plÃvayet puna÷ SvaT_11.244b tajjayena jitaæ sarvaæ SvaT_10.72a tajj¤aÓcaiva Óivo j¤eya SvaT_10.375c tajj¤Ãtvà siddhidÃ÷ sarve SvaT_6.49c tajj¤ÃnamÅÓvare 'dÃttad SvaT_8.32c tajj¤eyaæ pa¤cadaÓamaæ SvaT_10.398a tajjvÃlÃbhi÷ sudÅptÃbhir SvaT_9.97c ta¬Ãgaæ ca manoramam SvaT_10.188b ta¬Ãgaæ padmamaï¬itam SvaT_10.185b ta¬Ãgaæ vimalodakam SvaT_10.187b ta¬Ãgai÷ svacchatoyìhyair SvaT_10.105a ta¬itpu¤janibhoddaæ«Âraæ SvaT_9.3c ta¬itsahasrapu¤jÃbha÷ SvaT_10.1216c ta¬idvalayasaækÃÓÃæ SvaT_2.110a taï¬ulÃæÓca tathà k«Åram SvaT_3.44a taï¬ulÃæÓca samÃsata÷ SvaT_3.106d tata Ãvaraïaæ bÃhye SvaT_2.169a tataÓcaruæ ca Órapayet SvaT_3.100c tataÓca saæs­jedbhÆyo SvaT_11.306a tataÓcÃpi svakaæ padam SvaT_4.73d tataÓcaiva g­hÅ bhavet SvaT_10.408b tataÓcaiva tu nirgatya SvaT_3.206a tataÓcaiva vinik«ipet SvaT_3.194b tataÓcaivÃm­tÅbhavet SvaT_3.48b tataÓcaivoddharecchalyam SvaT_3.62c tataÓcordhvamume Ó­ïu SvaT_10.611b tataÓcordhve Óiva÷ ÓÃnta÷ SvaT_12.162c tatastaddharmiïÅæ smaret SvaT_2.150b tatastarpaïamÃrabhet SvaT_4.48d tatastÅrthaæ tu saæharet SvaT_2.16d tatastu japamÃrabhet SvaT_2.139b tatastu bhuvanÃdhipÃn SvaT_10.419d tatastu maï¬ale paÓcÃt SvaT_4.222a tatastu madhyadeÓasthaæ SvaT_3.93c tatastu samayäÓrÃvyas SvaT_4.537c tatastena samo nÃsti SvaT_4.411a tatastvan­ïatÃæ yÃti SvaT_4.537a tatastvekÃdaÓaitÃni SvaT_13.41c tata÷ kaÇkaïakaæ muktvà SvaT_2.223c tata÷ karma samÃrabhet SvaT_6.88d tata÷ kalÃsamÆhaæ ca SvaT_2.212c tata÷ kÃlÃgnirudraÓca SvaT_11.280a tata÷ patrasthità devÅr SvaT_9.24a tata÷ paramabÅjena SvaT_2.98a tata÷ paÓustu saæprok«ya SvaT_10.348c tata÷ pÃkamakhÃ÷ kramÃt SvaT_10.398b tata÷ pradak«iïaæ k­tvà SvaT_3.191a tata÷ praviÓya vasudhÃæ SvaT_4.533a tata÷ prok«aïatìanam SvaT_4.186b tata÷ Óabda÷ prajÃyate SvaT_4.370b tata÷ ÓivÃmbhasà Ói«yaæ SvaT_4.174c tata÷ Óo«yà tanu÷ priye SvaT_2.36b tata÷ sadÃÓivo deva÷ SvaT_11.301a tata÷ samÃlikhet padmam SvaT_5.31c tata÷ samuccaraæstattvaæ SvaT_5.55a tata÷ sampÆjayeddevaæ SvaT_5.36c tata÷ saæharate toyam SvaT_11.283a tata÷ saæharate viÓvaæ SvaT_11.233a tata÷ sÃk«ÃdbhagavatÅ SvaT_10.984a tata÷ siddhimavÃpnuyÃt SvaT_4.539b tata÷ siddhimavÃpnoti SvaT_6.53c tata÷ siddhi÷ prajÃyate SvaT_7.109d tata÷ su«umïÃbhuvanaæ SvaT_10.1229c tata÷ somastu lak«eïa SvaT_10.501a tata÷ snÃnÃdikaæ karma SvaT_2.103a tata÷ snÃyÃdathoddhÆlya SvaT_3.98c tata÷ svÃtantryaÓaktika÷ SvaT_4.445d tato 'gnikuï¬aæ gatvà tu SvaT_3.99a tato 'gnipÃtramÃdÃya SvaT_2.196c tato 'gnau yajanaæ k­tvà SvaT_2.263a tato ghana÷ samÃkhyÃto SvaT_10.1184a tato gh­tena saæplÃvya SvaT_4.423c tato 'ïimÃdirÃpÃdyo SvaT_10.416a tato 'ï¬aæ tu vinaÓyati SvaT_11.276b tato dak«iïadigbhÃge SvaT_3.8c tato dvÃrasya cottare SvaT_2.24d tato 'nantaæ prakalpayet SvaT_2.31b tato nÃdaæ pramocayet SvaT_4.303d tato nÃdaæ vrajedbudha÷ SvaT_4.380d tato niyatikÃlau ca SvaT_11.294c tato 'nyattu samÃlikhet SvaT_1.41d tato 'pi tri÷pradak«iïam SvaT_4.503d tato 'pyÆrdhvamameyastu SvaT_11.309c tato brahmabilaæ j¤eyaæ SvaT_10.1237a tato bhavati godÃnaæ SvaT_10.396c tato bhÃgatrayaæ kuru SvaT_2.7d tato maï¬alakaæ madhye SvaT_3.90c tato maï¬alamÃlikhet SvaT_4.34d tato mayà sureÓÃni SvaT_10.179c tato mÃrjanalepane SvaT_3.64b tato mucyeta pudgala÷ SvaT_10.1105d tato mudrÃæ darÓayeta SvaT_2.196a tato mÆrtiæ nyaset priye SvaT_3.46d tato mÆrtiæ nyaseddevi SvaT_2.46c tato mÆrtiæ prakalpayet SvaT_2.83b tato mok«aæ vrajetpaÓu÷ SvaT_10.705b tato yajanamÃrabhet SvaT_2.159d tato yÃgag­haæ gatvà SvaT_2.21a tato yoniviÓodhanam SvaT_10.350b tato rak«Ãrthamantraæ ca SvaT_2.28a tato rudrendrasÆryendu- SvaT_11.250a tato rÆpamanusmaret SvaT_2.88b tato 'rghapÃtramÃdÃya SvaT_3.44c tato vÃgÅÓvarÅ devÅ SvaT_10.348a tato vÃnti mahÃvÃtà SvaT_11.243a tato vij¤Ãpayecchivam SvaT_4.222d tato vij¤Ãpayettu tam SvaT_2.261d tato visarjayeddevaæ SvaT_4.207a tato vai uccarenmantra÷ SvaT_4.302c tato vai j¤ÃnaÓÆlena SvaT_4.369c tato vai vartmakalpanà SvaT_2.248d tato vai vedabhÃjanam SvaT_10.396b tato vai vaidyuto 'nila÷ SvaT_10.435d tato 'ÓvamÃrakusumaæ SvaT_13.44a tato 'sau jÃyate dvija÷ SvaT_10.388b tato 'stamayasandhyÃtra SvaT_7.36c tato 'sya vinyaseddevi SvaT_4.179c tato 'haæ saæstuto devi SvaT_10.178a tato h­dyÃgamÃcaret SvaT_2.55b tato hemamayÅ bhÆmir SvaT_10.329c tato hyÃbharaïaæ bÃhye SvaT_2.106a tatkÃladivase pare SvaT_7.195d tatkÃlavi«uvatsm­tam SvaT_4.331b tatkÃlaæ tu vilambyaivaæ SvaT_7.37a tatkÃlaæ tu samÃdiÓet SvaT_7.204d tatkÃle niÓcayo bhavet SvaT_7.185d tatkÃle labhate phalam SvaT_11.110d tatkÃle saæharedvÅryaæ SvaT_7.101c tatk«aïÃcca patedbhuvi SvaT_7.323d tatk«aïÃjjÃyate dÃho SvaT_9.64a tatk«aïÃddevadeveÓi SvaT_9.98a tatk«antavyaæ sadà deva SvaT_4.519a tattatkarmaikacintanà SvaT_10.418d tattadrÆpamavÃpnuyÃt SvaT_4.385d tattadrÆpaæ bhavettasya SvaT_4.374c tattadrÆpo bhavedÃtmà SvaT_4.380a tattulya÷ parikÅrtita÷ SvaT_10.196b tattulyo gandhamÃdana÷ SvaT_10.206d tattejaÓcÃnile puna÷ SvaT_11.284d tatteja÷ sarvalokÃnÃæ SvaT_10.903c tatte vak«yÃmi suvrate SvaT_9.1d tattvatrayavibhÃgena SvaT_11.48c tattvatrayaviÓuddhyante SvaT_4.216c tattvatrayaæ paraæ khyÃtam SvaT_4.403a tattvatrayaæ paraæ yacca SvaT_4.407c tattvadÅk«Ã samÃkhyÃtà SvaT_5.17a tattvadÅk«Ã samÃsena SvaT_5.1c tattvadvayasamanvita÷ SvaT_4.346b tattvadvayasamÃyukto SvaT_4.347a tattvadharmakalojjhita÷ SvaT_11.87d tattvabhÆtÃtmasaæhÃre SvaT_11.91c tattvabhÆtÃstu tÃ÷ kalÃ÷ SvaT_3.140b tattvamekaæ hi sarvatra SvaT_4.424c tattvavij¤ÃnamÃkhyÃhi SvaT_12.2a tattvav­ttiÓca vyÃkhyÃtà SvaT_7.241c tattvav­ttau sthito yogÅ SvaT_7.242c tattvavyÃpÅ sa ucyate SvaT_5.67b tattva«aÂtriÓadeva tu SvaT_4.198d tattvasyoccÃraïaæ kuru SvaT_4.367d tattvasyoccÃraïaæ bhavet SvaT_4.359d tattvaæ ca unmanÃtmà tu SvaT_6.44a tattvaæ te kathitaæ mayà SvaT_6.50b tattvÃkhyaæ vi«uvaddevi SvaT_4.333a tattvÃdhvadharmanirmukhta÷ SvaT_7.242a tattvÃdhvà ca tathaiva hi SvaT_4.242d tattvÃdhvÃnaæ kalÃdhvÃnaæ SvaT_5.86c tattvÃnÃæ kathitastvayà SvaT_12.1b tattvÃnÃæ kathitaæ mayà SvaT_12.168b tattvÃnÃæ tÃvadeva hi SvaT_5.13d tattvÃnÃæ tritaye vyÃptir SvaT_4.183c tattvÃntarbhÃvina÷ sarve SvaT_4.96c tattvÃntasaæsthito hyÃtmà SvaT_5.68a tattvÃnyeva tu «aÂtriæÓat SvaT_7.234c tattvÃbhyantarasaæsthÃni SvaT_11.197a tattvëÂakena saæyukta÷ SvaT_4.344c tattve ca puru«Ãhvaye SvaT_11.100d tattve tu pÃrthive brahmà SvaT_11.37c tattve tu prÃk­te rudra SvaT_10.1068a tattvena vedhitÃ÷ sarve SvaT_6.49a tattvena saha yujyate SvaT_4.249b tattvenÃdhi«ÂhitÃ÷ sarve SvaT_4.291a tattvairetairjagatsarvaæ SvaT_11.196a tattvairetairhi labhyate SvaT_11.198d tatpadaæ kimapi sthitam SvaT_4.293d tatpadmaraja ucyate SvaT_10.16d tatparaæ tu paraæ tattvaæ SvaT_4.348c tatparÃkramavÅryÃstu SvaT_11.270c tatparÃpyunmanà sm­tà SvaT_7.230b tatpÃrÓvasthÃnpriye deÓÃn SvaT_10.197a tatpuïyaphalamÃpnoti SvaT_12.126c tatpuraæ po«ayedyasmÃt SvaT_11.101c tatpradhÃnamihocyate SvaT_10.1068d tatpramÃïà sm­tà jambÆr SvaT_10.190c tatprasÃdena sÃdhakÃ÷ SvaT_10.107d tatprÃpya tanmayatvaæ ca SvaT_4.296a tatphalaæ labhate mahat SvaT_7.142b tatra kÃlo na vidyate SvaT_11.311d tatra gatvà na jÃyate SvaT_7.150b tatra gatvà mahÃdevi SvaT_6.90a tatra gandharvakuÓalà SvaT_10.456a tatra cÃlpaæ sukhaæ sm­tam SvaT_10.240b tatra cÃste mahÃtmÃsÃv SvaT_10.757a tatra tatra paraæ ÓÆnyaæ SvaT_4.294c tatra ti«Âanti lokapÃ÷ SvaT_10.132b tatrati«Âhati vÅryavÃn SvaT_10.655b tatra trirÆpagaditaæ dhÃma likhitvÃbhipÆjayedyastu SvaT_13.27/a tatra triæÓadahorÃtrà SvaT_7.51a tatra devÅ sarasvatÅ SvaT_10.154b tatra pa¤ca kulÃdraya÷ SvaT_10.221b tatra pa¤ca ÓatÃni ca SvaT_10.249d tatra padmaæ mahÃdÅptaæ SvaT_10.1215a tatra padmaæ vicintayet SvaT_2.56b tatra padmaæ suvisthÅrïam SvaT_10.1247a tatra padme sthito deva÷ SvaT_10.1215c tatra pÆjà japo dhyÃnaæ SvaT_7.81c tatra pÆjà japo homo SvaT_7.166a tatra pravÃhayennÃdaæ SvaT_4.322a tatra bindurlayaæ yÃti SvaT_6.16a tatra brahmà paro j¤eya÷ SvaT_10.1237c tatrabhadrÃsane rudra÷ SvaT_10.596c tatra maï¬alakaæ k­tvà SvaT_3.130a tatra maï¬alakaæ k­tvà SvaT_4.463a tatra maï¬alamÃlikhya SvaT_9.13c tatra mantrÃÓca varïÃÓca SvaT_6.31a tatra yastu vicak«aïa÷ SvaT_13.29b tatra yÃnti manÅ«iïa÷ SvaT_10.1038d tatra yukta÷ pare ÓÃnte SvaT_5.84c tatra ye saæsthità rudrÃ÷ SvaT_10.1066c tatra yogaæ samabhyaset SvaT_7.289b tatra yojanakoÂirvai SvaT_10.757c tatra rudratrayaæ vidu÷ SvaT_10.1175d tatra rudrÃnnibodha me SvaT_10.888d tatra rudrÃnnibodha me SvaT_10.1163b tatra rudrà mahÃbhÃgà SvaT_10.1123c tatra lÅnaæ japenmanum SvaT_9.11d tatra vasatyasau devo SvaT_10.116c tatra vidyeÓvarÃ÷ sm­tÃ÷ SvaT_2.59b tatra v­k«ÃlatÃgulmÃ÷ SvaT_10.193c tatra vai ­«ayo vÅrà SvaT_10.265c tatra vai karmadevÃstu SvaT_10.158c tatra vai dak«iïÃyanam SvaT_7.159b tatra vai durjayà nÃma SvaT_10.458a tatra vai raÓmayo nÃmnà SvaT_10.964a tatra Óaktitrayaæ vidu÷ SvaT_10.1164b tatra Óabda÷ kriyÃntastha÷ SvaT_5.74c tatra ÓÆladharà rudrà SvaT_10.142a tatra sapta kulÃdraya÷ SvaT_10.218d tatra saævatsareïaiva SvaT_7.125a tatra siddhairmahÃbhÃgair SvaT_10.476a tatra sÆk«ma÷ prajÃyate SvaT_4.381b tatrastha ÅÓvaro devo SvaT_10.1154a tatrasthaæ pudgalaæ g­hya SvaT_4.74a tatrasthaæ pÆjayitvà ca SvaT_3.201a tatrasthaæ bhairavaæ yajet SvaT_3.104b tatrasthaæ vÃmabhÃgata÷ SvaT_10.1009b tatrastha÷ ekarÆpastu SvaT_6.29c tatrastha÷ kalayetsarvaæ SvaT_7.208a tatrastha÷ pudgalo grÃhya÷ SvaT_4.72a tatrastha÷ ÓivatÃæ vrajet SvaT_4.397d tatrasthà j¤Ãnayogaæ ca SvaT_6.45c tatra sthÃlÅæ samÃropya SvaT_3.106a tatrasthà vinivartante SvaT_5.77c tatrasthà sarvakarmÃïi SvaT_6.43c tatrasthÃ÷ pracaranti vai SvaT_7.251b tatra sthitasya Ói«yasya SvaT_3.204a tatrastho dyotaya¤jagat SvaT_10.1030d tatrastho 'pi na badhyeta SvaT_10.373a tatrastho 'pi na bÃdhyate SvaT_4.237d tatrastho ro«asampÆrïo SvaT_6.90c tatrastho vandayetsaædhyÃæ SvaT_2.14c tatrastho vÃyuravyaya÷ SvaT_10.873d tatrastho vinivarteta SvaT_4.237a tatrastho vai japadhyÃnÃn SvaT_7.121c tatrastho vya¤jayetteja÷ SvaT_4.397a tatra snÃnaæ tathà dÃnaæ SvaT_7.74c tatrahemanibhà janÃ÷ SvaT_10.238b tatrÃtmÃnaæ niyojayet SvaT_4.332b tatrÃtmà prabhuÓaktiÓca SvaT_7.7a tatrÃnantÃsanaæ nyasya SvaT_4.464c tatrÃnte kÅrtito mayà SvaT_4.328b tatrÃnyonyaviruddhÃstu SvaT_10.263a tatrÃpi tvayutÃyu«a÷ SvaT_10.219d tatrÃpi parito j¤eyam SvaT_3.27c tatrÃpyabdÃdi pÆrvavat SvaT_11.208d tatrÃru¬hastu kurute SvaT_10.1258c tatrÃruïodakaæ nÃma SvaT_10.185a tatrÃrghapÃtramÃdau vai SvaT_2.155c tatrÃÓramo mahÃpuïya SvaT_10.262c tatrÃsanaæ nyaseddevi SvaT_4.464a tatrÃsÃvucchvasan muhu÷ SvaT_6.21b tatrÃste bhagavÃndevas SvaT_10.129a tatrÃste ÓrÅpati÷ ÓrÅmÃn SvaT_10.159c tatrÃste sa nagÃdhipa÷ SvaT_10.773b tatreÓvarastu bhagavÃn SvaT_10.1170c tatreÓvara÷ sthito devi SvaT_4.346a tatraikaikaæ pravÃhayet SvaT_13.42b tatraiko dhruvasaæj¤aka÷ SvaT_10.1176d tatraiva kusumojjvala÷ SvaT_10.226d tatraiva ca mahatpuïyaæ SvaT_7.84c tatraiva tu viÓodhayet SvaT_5.8d tatraiva tu suÓobhanÃ÷ SvaT_10.256b tatraiva maï¬ale devi tv SvaT_10.905c tatraiva yatk­taæ karma SvaT_10.247c tatraiva saæsthitÃni tu SvaT_10.1245d tatrai«Ã meruÓirasi SvaT_10.484a tatsamaÓca prabhurbhavet SvaT_11.274d tatsamaÓcaiva jÃyate SvaT_12.166d tatsamaæ caitadaiÓvaryaæ SvaT_7.214a tatsamÃsena vak«yÃmi SvaT_10.59a tatsarvaæ kathitaæ devi SvaT_11.200a tatsarvaæ prÃk­taæ j¤eyaæ SvaT_10.1265a tatsarvaæ vinivedayet SvaT_4.536d tatsarvaæ saphalaæ me 'stu SvaT_4.521a tatsarvaæ saæharet kÃla÷ SvaT_11.281a tatsarvaæ saæharedghoram SvaT_11.282a tatsaæj¤Ãæ sa prapadyate SvaT_11.267d tatsaæparkÃtsamutpannaæ SvaT_10.192c tatsÃyujyamanuprÃpya SvaT_10.1043a tatsiddhiphalamicchatà SvaT_12.147d tatsiddhimuktidÃtÃsau SvaT_8.26a tatsiddhiÓcaiva jÃyate SvaT_12.124b tatsthatvaæ cÃpyanukramÃt SvaT_10.421b tatsthaæ k­tvÃtmavargaæ tu SvaT_11.59c tatsthaæ dhyÃtvà jayenm­tyuæ SvaT_7.208c tatsthaæ recakav­ttita÷ SvaT_4.166b tatsthÃnaæ durlabhaæ matvà SvaT_3.29a tatsthÃnaæ durlabhaæ surai÷ SvaT_6.16b tatsthÃnÃttu samuddh­tya SvaT_3.80c tatsthÃne bhairava÷ pÆjya÷ SvaT_5.40c tatsthÃne madhyamaæ nyaset SvaT_8.25b tatsthÅkaraïahetvarthaæ SvaT_4.136a tatsthÅkÃrÃnbhavena tu SvaT_4.189b tatstho vai mocayedguru÷ SvaT_7.166d tathà ik«uraso 'pi ca SvaT_10.285d tathà ekaÓivaÓcÃpi SvaT_10.1041a tathà kaïÂhaæ ca tanmÃnaæ SvaT_5.34c tathà kolagirau priye SvaT_9.37b tathà k«audraÓirÃæsi ca SvaT_2.133b tathà kharvanikharvaiÓca SvaT_10.1208c tathà kharvëÂakaæ priye SvaT_11.256b tathà guhyahiraïyadh­t SvaT_10.404d tathà ca bhuvanÃdhipÃ÷ SvaT_11.269b tathà cÃndhatvameva ca SvaT_11.134d tathà cÃnyaÓca vikhyÃto SvaT_10.1085a tathà cÃnyÃm­tÃmità SvaT_10.1242b tathà cÃm­tanÃlikà SvaT_10.294d tathà caiva kaÂaÇkaÂa÷ SvaT_10.1050b tathà caiva bhavodbhavau SvaT_10.1106d tathà caiva manonmana÷ SvaT_10.1118b tathà caiva manonmanÅ SvaT_10.1146b tathà caiva yuge yuge SvaT_10.730b tathà caiva visarjane SvaT_14.20d tathà caiva Óivottama÷ SvaT_10.1161d tathà caiva sakalkatà SvaT_11.152d tathà caivÃbhi«ecanam SvaT_8.35d tathà cai«Ãæ nibodha me SvaT_10.1097d tathà tattvavibhÃgena SvaT_11.45c tathà te kathayÃmyaham SvaT_5.3d tathà te kathayÃmyaham SvaT_7.132b tathà te kathayi«yÃmi SvaT_7.21c tathà te viniyoktavyà SvaT_3.26a tathÃtmà tu vijÃnÃti SvaT_10.368a tathÃtmà tu ÓivÃrïave SvaT_4.441b tathÃtmÃdhvana uddh­ta÷ SvaT_10.372b tathÃtmà na kadÃcana SvaT_10.374d tathà tvaluptaÓaktiÓcÃ- SvaT_4.446a tathà dhanvantari÷ sthita÷ SvaT_10.162d tathÃnilo 'mbaraæ prÃpya SvaT_11.285a tathÃnutsargatÃpi ca SvaT_11.133d tathÃnyaæ kathayÃmi te SvaT_1.79d tathÃnyÃni varÃnane SvaT_10.691d tathÃnye ca sarÅs­pÃ÷ SvaT_10.352d tathÃnye 'tyantadu÷khitÃ÷ SvaT_10.241d tathÃnye bhuvanÃdhipÃ÷ SvaT_10.114b tathÃnyai÷ kulaparvatai÷ SvaT_10.786d tathà pÃÓupatÃÓca ye SvaT_11.184b tathà puru«a ÅÓvara÷ SvaT_11.41b tathà pÆrïÃæ prapÃtayet SvaT_2.278d tathà prÃïaæ samuccaret SvaT_4.428b tathà brÆhi maheÓvara SvaT_1.11b tathà bhÆricayÃv­ti÷ SvaT_10.685b tathà yogëÂakÃ÷ pare SvaT_7.45b tathà lak«Ãïi viæÓati÷ SvaT_11.253d tathà varïÃÓramÃcÃrà SvaT_10.290c tathà vÃyavyadigbhÃge SvaT_10.228c tathà vai mantranÃyakÃ÷ SvaT_10.1207d tathà Óivatve saæprÃpte SvaT_4.444c tathà Óvetasya dak«iïe SvaT_10.233b tathà «a«Âhena sambhinno SvaT_6.8a tathà sakalani«kalam SvaT_4.528d tathà sandhÃnakÅlakÃn SvaT_3.11b tathà saptaiva kharvÃïi SvaT_11.254a tathà samayinÃmapi SvaT_4.544b tathà saæsÃriïa÷ sarve SvaT_10.362a tathÃstreïaiva kÃrayet SvaT_2.186b tathà harihara÷ prabhu÷ SvaT_10.1124b tathÃhaæ kathayÃmi te SvaT_11.140d tathÃhaæ kathayi«yÃmi SvaT_9.50a tathÃhaæ kathayi«yÃmi SvaT_10.1129c tathedhmÃn paridhÅnapi SvaT_3.43b tathaiva kÃlapÆru«Ã÷ SvaT_4.21d tathaivÃparadigbhÃge SvaT_10.206c tathottarÃyaïaæ tatra SvaT_10.337a tathorvorjÃnunorapi SvaT_1.51b tadatÅtaæ nirÃmayam SvaT_4.256d tadatÅtaæ varÃrohe SvaT_10.1277c tadatÅta÷ paro bhÃva÷ SvaT_4.244c tadadha÷ punareva sa÷ SvaT_11.16d tadadho madhya Ærdhvata÷ SvaT_4.289d tadadhyÃsyÃnulomyena SvaT_3.24a tadanantaphalaæ bhavet SvaT_7.75b tadanantaphalaæ bhavet SvaT_7.104b tadanugrahayogyÃnÃæ SvaT_8.30c tadantare bhavedrÃhur SvaT_7.71a tadantarbhÃvayetsadà SvaT_4.159d tadantarbhÃvayetsadà SvaT_4.185b tadabhÃvÃnna bhoga÷ syÃt SvaT_4.119c tadabhyantaragarbhe tu SvaT_9.86c tadarthamabhi«ecanam SvaT_4.450d tadarthaæ nìisaæhati÷ SvaT_3.151d tadarthaæ mantratarpaïam SvaT_3.156b tadarthaæ mantratarpaïam SvaT_4.478b tadarthaæ mÃrjanaæ sm­tam SvaT_4.119d tadarthaæ saægrahaæ tasya SvaT_1.7a tadarthaæ hitamicchatà SvaT_10.771b tadardhena ca nÃge«u SvaT_10.846a tadardhena punardevi SvaT_10.820c tadardhena manu«ye«u SvaT_10.821a tadaha÷ prabh­ti priye SvaT_7.185b tadÃgadairmahÃdevi SvaT_9.99c tadà cordhvaæ pravartate SvaT_6.8d tadÃj¤ÃnuvidhÃyaka÷ SvaT_10.11d tadà tu yojayenmantrÅ SvaT_5.72c tadÃtmà tu sa ucyate SvaT_11.85b tadÃdi sÃdhakaistasmÃt SvaT_7.123c tadÃdi÷ saæsthita÷ kÃla÷ SvaT_4.282c tadÃdhikÃraæ kurute SvaT_11.268a tadà nÃdaæ vijÃnata SvaT_6.37b tadà bhavati nirvi«a÷ SvaT_9.102d tadà bhavati nirvi«a÷ SvaT_9.103d tadà mukta÷ sa ucyate SvaT_7.72b tadà mucyeta bandhanÃt SvaT_7.232b tadà yÃgaæ purà k­tvà SvaT_8.16a tadÃyuryogirìbhavet SvaT_7.214b tadÃyustatsamaæ vÅryaæ SvaT_7.213a tadÃrabhya ca karmÃïi SvaT_7.76c tadÃrabhya japÃttasya SvaT_7.109a tadÃrabhya vicÃrayet SvaT_7.173b tadà ÓivatvamÃyÃti SvaT_4.437c tadà saæsÆcayettu sa÷ SvaT_7.171d tadÃsau samudÃh­ta÷ SvaT_10.428d tadÃstameti vÃruïyÃm SvaT_10.339a tadÆrdhvam. padamavyayam SvaT_4.244d tadÆrdhvaæ caturaÇgulam SvaT_4.344d tadÆrdhvaæ daÓalak«Ãïi SvaT_10.670c tadÆrdhvaæ yojanÃnÃæ ca SvaT_10.437a tadÆrdhvaæ vyÃpinÅæ prÃpya SvaT_4.307a tadÆrdhvaæ ÓuddhamadhvÃnaæ SvaT_11.281c tadÆrdhvaæ ÓÆnyarÆpakam SvaT_6.40d tadÆrdhvaæ samanÃæ vyÃpya SvaT_4.308a tadÆrdhvaæ sarvakÃmadam SvaT_10.955b tadÆrdhve conmanà sm­tà SvaT_10.1276b tadÆrdhve tu nirodhikà SvaT_10.1219d tadÆrdhve vyÃpinÅæ tyajet SvaT_4.266d tadÆrdhve sakalaæ devaæ SvaT_1.40c tadÆrdhvaikÃÇgulà Óakti÷ SvaT_4.347c tadekaæ saævyavasthitam SvaT_4.295d tadekÃgramanÃ÷ Ó­ïu SvaT_9.50b tadetatsyÃdvarÃnane SvaT_10.78b tadeva caturuccaret SvaT_5.63b tadeva pÃdÃdÃrabhya SvaT_4.100c tadeva bhavati sthÆlaæ SvaT_4.295a tadevaæ kÅrtitaæ samyag SvaT_10.871a tadevÃni«ÂarÆpeïa SvaT_11.112c tadevÃpararÆpeïa SvaT_8.28c tadaikavatsareïaiva SvaT_7.201a tadgarbhe sÃdhyamÃlikhet SvaT_9.54d tadguïaistu samanvita÷ SvaT_11.125b tadg­hÅtvÃmbusammiÓraæ SvaT_13.43c tadg­hÅtvÃrdhapÃtrakam SvaT_4.55d taddiÓo 'bhimukha÷ sthita÷ SvaT_9.69d taddiÓo 'bhimukha÷ sthita÷ SvaT_9.72d tadd­«Âvà tu vimucyate SvaT_12.140b taddvayaæ tu lava÷ sm­ta÷ SvaT_11.201d tadbhaktÃÓcÃpi saæsthitÃ÷ SvaT_10.798b tadbhaktÃstatra gacchanti SvaT_10.731c tadbhok«yante tvime sarve SvaT_11.116a tadyogÃdapi tadbÅjaæ SvaT_6.30a tadyonau pÆrvavatpaÓum SvaT_4.201d tadvak«yÃmi kramÃtsarvaæ SvaT_10.380c tadvacchakterjagatsthiti÷ SvaT_11.319d tadvatpÆjÃæ samÃrabhet SvaT_3.141b tadvadÅÓvara ÃtmanÃm SvaT_11.97d tadvadevÃbhimÃnastu SvaT_4.399a tadvaddevasya ce«Âitam SvaT_11.318b tadvadyojayate pare SvaT_4.401d tadvadvyÃptaæ tu nìibhi÷ SvaT_7.11b tadvarïÃni ca vaktrÃïi SvaT_12.112a tadvallÅyeta tatpade SvaT_4.398d tadvÃsa÷ parivartayet SvaT_2.13b tadvibhÃgaæ pravak«yÃmi SvaT_4.234a tadviÓuddhyai ca dÅk«Ã ca SvaT_4.106c tadviÓuddhyai sa homa÷ syÃd SvaT_4.214c tadvaitat kÃmikaæ bhavet SvaT_3.38b tadvai paÓupatÅcchayà SvaT_10.903b tadvoditvà vimucyeta SvaT_4.241a tanubhedaÓcoragaÓca SvaT_10.47c tanurvai pÃrameÓvarÅ SvaT_10.787b tanuæ tyaktvà dhana¤jaya÷ SvaT_7.314b tantramÃdhÃrabhedata÷ SvaT_8.32b tantrametatsamÃÓritya SvaT_4.543c tantraæ sarvÃrthasÃdhakam SvaT_8.36b tantrÃmnÃyotthitÃn priye SvaT_5.43d tantrÅmurajavÃdyaiÓca SvaT_10.101c tantrÅvÃdyÃni citrÃïi SvaT_12.19c tantre bhairavanirgate SvaT_4.537d tannamnaiva tu vij¤eyaæ SvaT_10.281c tanmadhye cintayeddhaæsam SvaT_7.221c tanmadhye cintyamÃtmÃnaæ SvaT_7.219c tanmadhyesarvatobhadraæ SvaT_10.573c tanmano buddhipÆrvakam SvaT_4.358b tanmayatvamavÃpnuyÃt SvaT_4.272d tanmayatvaæ yadÃpnoti SvaT_4.274c tanmayatvaæ vrajetpuna÷ SvaT_4.308b tanmayaÓca prajÃyate SvaT_4.332d tanmayo jÃyate sadà SvaT_4.288b tanmalaæ srÃvayedadha÷ SvaT_7.307d tanmahÃgrahaïaæ bhavet SvaT_7.73d tanmÃtrapa¤cakaæ khyÃtam SvaT_10.1093a tanmÃtrÃïÃæ yathÃrthata÷ SvaT_12.32d tanmÃtrÃïi krameïa tu SvaT_11.77d tanmÃtrÃïi hayÃstasya SvaT_12.142c tanmÃtrÃïÅndriyÃïi ca SvaT_11.25b tanmÃtrÃïÅritÃni tu SvaT_11.130d tanmÃtrÃïyatha bhÆtÃdes SvaT_11.76c tanmÃtrÃïyapyahaÇkÃre SvaT_11.286a tanmÃtrendriyabandhena SvaT_11.103c tanmÃtrendriyaÓodhanam SvaT_4.159b tanmÃtre«u pralÅyante SvaT_11.285c tanmÃtrai÷ sthÆlabhÆtakai÷ SvaT_2.42b tanmukhyavaktraæ saækalpya SvaT_2.264c tapate var«ate caiva SvaT_12.134c tapatyÃdityavigrahà SvaT_10.499d tapayÃ÷ Óastathaiva ca SvaT_1.32d tapastaptvà mahÃghoraæ SvaT_10.1027c tapa÷ paramaduÓcaram SvaT_10.1000b tapa÷ Óaucaæ damastathà SvaT_12.66d tapodÃnÃdibhi÷ sÃrdhaæ SvaT_10.919c tapolokanivÃsina÷ SvaT_10.521d tapoloka÷ samÃkhyÃta SvaT_10.520c tapolokordhvata÷ priye SvaT_10.523d tapo vratÃni mantrÃæÓca SvaT_12.56c taptakavaca eva ca SvaT_10.38d taptakäcanavarïÃbho SvaT_10.948a taptakäcanasuprabhà SvaT_10.605b taptacÃmÅkarÃkÃrÃ÷ SvaT_10.1146c taptajÃmbÆnadanibhas SvaT_10.951c taptajÃmbÆnadanibhà SvaT_10.771c taptajÃmbÆnadanibhà hy SvaT_10.985a taptatrapu÷ k«ÃrakÆpo SvaT_10.85a taptapëÃïa eva ca SvaT_10.44b taptavÃluka eva ca SvaT_10.53b taptahemapratÅkÃÓo SvaT_10.779c taptahemasavarïÃni SvaT_10.700c taptÃbhidhÃraæ susvinne SvaT_3.108c tapralohaÓca vij¤eya÷ SvaT_10.87c tamagnÃvulmukaæ k«ipet SvaT_2.238b tamagnimaiÓvaraæ yÃnti SvaT_10.868c tamahaæ Óaraïaæ prÃpto SvaT_12.146c tama÷ cihnÃni caitÃni SvaT_12.72c tama÷ sÆrya ivotthita÷ SvaT_10.727b tama÷ sÆryodaye yathà SvaT_1.45b tamÃkar«ayate drutam SvaT_13.45d tamÃkhyÃhi samÃsena SvaT_13.1c tamÃcÃryaæ vinirdiÓet SvaT_3.34b tamà mohà k«udhà nidrà SvaT_1.56a tamÃyaæ parikalpayet SvaT_8.21d tamÃrÃdhayituæ devaæ SvaT_10.1169a tamiladraghaÂÃdibhi÷ SvaT_10.747b tamuccÃÂayate k«ipraæ SvaT_9.73a tamutpÃÂaæ vadedyogaæ SvaT_7.190a tamupÃæÓuæ vijÃnate SvaT_2.146d tamekÃgramanÃ÷ Ó­ïu SvaT_9.77d tametamekaæ daÓadhà SvaT_10.881a tameva dviguïaæ k­tvà SvaT_7.127a tameva sakalaæ devaæ SvaT_9.20c tamevÃrÃdhayedyadi SvaT_8.13d tamonudamidaæ param SvaT_10.682d tamo moho mahÃmohas SvaT_11.138c tamo rajastathà sattvaæ SvaT_10.1098a tamoraja÷samÃveÓÃn SvaT_11.248a tamo rudra÷ prakÅrtita÷ SvaT_11.66b tamo 'va«Âambhakaæ proktaæ SvaT_11.65c tayà teja÷ prakÅrtitam SvaT_15.31b tayÃdhiti«ÂheddeveÓo hy SvaT_10.1260c tayà nìyà prave«Âavyaæ SvaT_3.150c tayà bhramitabuddhaya÷ SvaT_10.1139b tayà rudra÷ prakÅrtita÷ SvaT_15.25d tayà saha yajetkratÆn SvaT_10.397d taraïaæ vijayaæ raïe SvaT_4.14b taralÃyatalocanai÷ SvaT_10.111b taruïÃdityasaprabha÷ SvaT_10.951d taruÓailÃgrarohaïam SvaT_4.10b tarjanÅmadhyamÃkramÃt SvaT_12.152d tarjanÅæ vartulÃæ k­tvà SvaT_14.7a tarjanyagre tu tatk­tvà SvaT_13.44c tarjanyaÇgu«Âhakaæ priye SvaT_14.9b tarjanyÆrdhvaæ tu ku¤cayet SvaT_14.6b tarpaïÃhutitrayam SvaT_4.167b tarpayitvà visarjayet SvaT_4.191d tarpayenmatsyamÃæsÃdyair SvaT_2.180c tarpayenmantrasaæhitÃm SvaT_4.502b tallayastatparÃyaïa÷ SvaT_11.120d tallÅnaæ binduvigrahe SvaT_4.526b tava devi vadÃmyaham SvaT_2.99b tavÃj¤ÃnuvidhÃyina÷ SvaT_4.225b tavÃnuj¤ÃvidhÃyinà SvaT_4.474d tasmÃcca na Óubhà hyete SvaT_11.117a tasmÃccandrÃdime candrà SvaT_10.914c tasmÃcchivasamÃ÷ sarve SvaT_4.416c tasmÃcchÆnyaæ samutpannaæ SvaT_11.5a tasmÃjjaj¤e divÃkara÷ SvaT_10.869d tasmÃtkalà samutpannà SvaT_11.63c tasmÃt k«etraj¤a ucyate SvaT_11.111d tasmÃt tattvÃdg­hÅtvà tu SvaT_4.134a tasmÃttu jÃyate p­thvÅ SvaT_10.899a tasmÃttu maï¬alÃdÆrdhvaæ SvaT_10.899c tasmÃttu maï¬alÃdÆrdhvaæ SvaT_10.901c tasmÃttu maï¬alÃdÆrdhvaæ SvaT_10.904a tasmÃttu maï¬alÃdÆrdhvaæ SvaT_10.907c tasmÃttu maï¬alÃdÆrdhvaæ SvaT_10.910c tasmÃttu maï¬alÃdÆrdhvaæ SvaT_10.913a tasmÃttu maï¬alÃdÆrdhvaæ SvaT_10.915c tasmÃttu maï¬alÃdÆrdhvaæ SvaT_10.930a tasmÃttu maï¬alÃddevi SvaT_10.931c tasmÃttu yogaÓabdena SvaT_10.418c tasmÃttu sphÃÂikÅ mÃlà SvaT_2.153c tasmÃttejo vini«krÃntaæ SvaT_10.903a tasmÃtparataraæ vak«ye SvaT_10.954c tasmÃt prÃïa÷ prakÅrtita÷ SvaT_7.26b tasmÃtprÃïÃdaya÷ pa¤ca SvaT_10.906c tasmÃt sadÃÓivo devo SvaT_11.8c tasmÃtsamudayaÓcaiva SvaT_7.40a tasmÃtsa «a¬rasÃhÃro SvaT_7.116a tasmÃt sà tu parà vidyà SvaT_4.395a tasmÃdÃtmà parityÃjyo SvaT_4.393a tasmÃdÃpo vini«krÃntà SvaT_10.901a tasmÃdÃrabhya makarÃd SvaT_7.103c tasmÃdihÃtmasiddhyarthaæ SvaT_7.111c tasmÃdÆrdhvaæ tu tÃvadbhyo SvaT_10.433c tasmÃdete pravartante SvaT_10.919a tasmÃdevaæ tu vij¤Ãya SvaT_10.69a tasmÃdevaæ padÃnyatra SvaT_4.253a tasmÃdevaæ vijÃnÅyÃt SvaT_10.358c tasmÃd dhyÃnÃrcane homaæ SvaT_15.38a tasmÃdbhoktà sa ucyate SvaT_11.106d tasmÃdyogÅ nirÆpayet SvaT_7.172b tasmÃdrudrairavÃpi tat SvaT_8.33d tasmÃdvaktrÃnmahÃjvÃlà SvaT_11.234c tasmÃdvarïÃstu prÃïata÷ SvaT_4.248b tasmÃdvÃyurvini«krÃnta SvaT_10.906a tasmÃdvidyà tato mÃyà SvaT_11.54a tasmÃdvidyeti socyate SvaT_4.396d tasmÃdvinirgatà nìyas SvaT_7.8a tasmÃdv­ddhi÷ prajÃyate SvaT_7.76b tasmÃdvai aÇkurotpatti÷ SvaT_11.109a tasmÃdvaikÃrikÃdatha SvaT_11.79d tasmÃdvai nirgatÃni tu SvaT_10.917b tasmÃdvai puru«a÷ sm­ta÷ SvaT_11.101d tasmÃdvai sarvadehinÃm SvaT_10.922d tasmÃdvai saæpravartante SvaT_10.924a tasmÃdvai saæpravartante SvaT_10.927a tasmÃdvai suprayatnena SvaT_4.386c tasmÃnnabho vini«krÃntaæ SvaT_10.909c tasmÃnna mÃnavÅæ buddhiæ SvaT_4.412a tasmÃnnÃda÷ samutpanna÷ SvaT_11.5c tasmÃnnirgatya deveÓi SvaT_10.181a tasmÃnnoddharaïaæ kÃryaæ SvaT_10.415a tasmÃnmadhye tu homayet SvaT_2.267b tasmÃnmano vini«krÃntaæ SvaT_10.928c tasmÃnmÃntre parÃmarÓe SvaT_4.429c tasmi¤cchaktidvayaæ sm­tam SvaT_10.1172d tasmi¤cchaktidvaye sm­te SvaT_10.1173d tasmi¤jÅmÆtakà nÃma SvaT_10.463a tasmi¤j¤eya÷ sadÃÓiva÷ SvaT_10.1190d tasmin kuryÃttu saæsthitam SvaT_4.337b tasminkrodhodakà nÃma SvaT_10.439c tasmin jagadaÓe«aæ tu SvaT_11.287c tasmindroïÃ÷ samÃkhyÃtà SvaT_10.464a tasminpadmaæ suvistÅrïaæ SvaT_10.1227a tasminpu«Âivaho nÃma SvaT_10.437c tasminbhagavatÅ devÅ SvaT_10.712a tasminyuktastato hyÃtmà SvaT_4.332c tasmin yuktastadÃtmà vai SvaT_11.125a tasminyuktasya kartavyaæ SvaT_10.417c tasminyukta÷ pare tattve SvaT_4.402a tasminyojyeta ÓÃÓvate SvaT_10.1278b tasminvar«advaye janÃ÷ SvaT_10.325b tasminvÃyugamà nÃma SvaT_10.461a tasmin vÃyau prati«ÂhitÃ÷ SvaT_10.444d tasminvai karïikÃmadhye SvaT_9.79a tasminvai bhuvanaæ Ó­ïu SvaT_10.1116d tasminsamÃlikhetpadmam SvaT_9.78c tasminsamuccarennÃdaæ SvaT_4.305c tasmin saæyojanaæ kÃryaæ SvaT_10.414c tasmin saæsthÃpayetpuna÷ SvaT_3.81d tasmin saæharate sarvaæ SvaT_11.292c tasminsÃdhyaæ samÃlikhet SvaT_9.53b tasmin sthÃne punaÓcÃnyas SvaT_11.274c tasmistu bhuvane divye SvaT_10.943a tasmiæÓcaiva vyavasthitam SvaT_10.1046d tasmiæstajj¤o varÃrohe SvaT_11.107a tasmiæsti«Âhanti toyadÃ÷ SvaT_10.438d tasmiæstu bhuvane divye SvaT_10.808a tasmiæstu bhuvane divye SvaT_10.875a tasmiæstu bhuvane divye SvaT_10.950c tasmiæstu bhuvane divye SvaT_10.956a tasmiæstu bhuvane divye SvaT_10.966a tasmiæstu bhuvane divye SvaT_10.1007c tasmiæstu bhuvane bhadre SvaT_10.947c tasmiæstu rogadà meghà SvaT_10.432c tasmiæstÆpalakà nÃma SvaT_10.435a tasmiæste mÃrakà meghà SvaT_10.434a tasya kalpaæ pravak«yÃmi SvaT_9.12a tasya kÃryaæ sadà mantrair SvaT_4.86a tasya kiæcidgata÷ Óabdo SvaT_5.75c tasyacottaradigbhÃge SvaT_10.227c tasyajyotirgaïo devi SvaT_10.511a tasya darÓanasaæbhëÃ- SvaT_4.409c tasya devi guïÃ÷ sm­tÃ÷ SvaT_6.17b tasya devi vidhÅyate SvaT_4.352d tasya nÃmnà tu tajj¤eyaæ SvaT_10.227a tasya padmasya madhyastho SvaT_10.1247c tasyapÃde trikÆÂo vai SvaT_10.259c tasya putra÷ priyavrata÷ SvaT_10.274d tasya putrà nava sm­tÃ÷ SvaT_10.277d tasya boddhÃdvimucyante SvaT_6.31c tasya bhedÃhyanantÃÓca SvaT_10.359c tasya madhye tu deveÓi SvaT_10.832c tasya madhye tu deveÓi SvaT_10.876c tasya madhye tu puru«o SvaT_10.791a tasya madhye tu bhagavä SvaT_10.858a tasya madhye bhagavatÅ SvaT_10.766c tasya madhye bhagavatÅ SvaT_10.809a tasya madhye bhagavatÅ SvaT_10.833c tasyamadhye 'mbujacchannaæ SvaT_10.186a tasya mantra÷ prasiddhyettu SvaT_9.42c tasya muktirna saædehas tv SvaT_7.88a tasya m­tyurna jÃyate SvaT_9.61d tasya m­tyurna jÃyeta SvaT_9.59c tasya rÆpaæ pravak«yÃmi SvaT_10.860c tasya rÆpaæ ÓarÅraæ ca SvaT_6.12a tasya vÃme tu digbhÃge SvaT_10.1218a tasya vighnà vinaÓyanti SvaT_2.143a tasya vai jÃyate dÃha÷ SvaT_9.63a tasya vai dak«iïaæ vaktraæ SvaT_11.234a tasya vyÃdhirna jÃyeta SvaT_9.92a tasya Óatrorbhayaæ bhavet SvaT_9.68b tasya saækhyÃæ puna÷ Ó­ïu SvaT_4.198b tasya siddhistridhà bhavet SvaT_9.36b tasya sÆk«mataro jÅva÷ SvaT_12.109a tasya haripavanakamalajadhanadayamendrÃ÷ sasiddhagandharvÃ÷ SvaT_13.27/b tasya haste samarpyeta SvaT_4.500c tasya homa÷ Óataæ bhavet SvaT_3.195b tasyà apyuttare bhÃge SvaT_10.145c tasyà apyuttare haimÅ SvaT_10.146c tasyà ÅÓÃnadigbhÃge SvaT_10.127a tasyÃcalasya vistÃram SvaT_10.122c tasyà j¤eyÃstu suvrate SvaT_15.26d tasyÃtÅtà bhavecchakti÷ SvaT_5.80c tasyÃtÅto bhavennÃda÷ SvaT_5.78c tasyÃtha daÓa putrà vai SvaT_10.275a tasyà dak«iïato devi SvaT_10.162a tasyÃdau yÃd­Óaæ rÆpaæ SvaT_11.313a tasyÃdhastÃd buddhitattvaæ SvaT_15.29a tasyÃdhidevo rudro vai SvaT_10.933c tasyÃdhipo mahÃtejÃÓ SvaT_10.929c tasyÃnanta÷ pradarÓita÷ SvaT_15.27b tasyÃnandastu deveÓi SvaT_7.133a tasyÃntarbhÃsayedbhÃnur SvaT_10.332a tasyÃntarbhÆtamevaitat SvaT_10.393c tasyÃntastu mahÃbhadraæ SvaT_10.188a tasyÃntaæ caturaÓraæ tu SvaT_5.27c tasyÃparaæ puna÷ ÓÆnyaæ SvaT_4.269c tasyÃpi samanÃtÅtà SvaT_5.83a tasyÃpi hi suto j¤eyo SvaT_10.281a tasyà pÆrve Óubhà nÃmnà SvaT_10.158a tasyÃpyanena nyÃyena SvaT_3.52a tasyÃpyanena nyÃyena SvaT_11.293c tasyÃpyardhamardhacandras tv SvaT_10.1222c tasyÃpyardhaæ dinaæ pÆrvam SvaT_7.91c tasyÃpya«Âau puna÷ putrà SvaT_10.282a tasyÃbdaæ tu vidhÅyate SvaT_11.265b tasyà maï¬aladÅk«itÃ÷ SvaT_10.731d tasyà madhye mahÃmeru÷ SvaT_10.122a tasyÃyaæ japa uddi«Âa÷ SvaT_7.56c tasyÃrdhaæ paurïamÃsÅ tu SvaT_7.83a tasyà vÃgÅÓikalpanà SvaT_4.160d tasyà vai dak«iïena tu SvaT_10.137d tasyà vai dak«iïenÃnyà SvaT_10.138a tasyÃÓcÃnte paraæ tattvaæ SvaT_7.230c tasyÃÓcÃrdhatuÂiryà tu SvaT_7.82c tasyÃÓritaæ jagatsarvam SvaT_11.23c tasyÃsanaæ tu vistÅrïaæ SvaT_10.1153a tasyÃstu paÓcime devi SvaT_10.140a tasyÃstu bhidyamÃnÃyÃ÷ SvaT_4.378c tasyÃstÆttarato devi SvaT_10.149a tasyÃæ ca bhuvanÃnÃæ ca SvaT_4.102c tasyÃæ rudrÃnnibodha me SvaT_10.1106b tasyÃ÷ paÓcimato j¤eyà SvaT_10.142c tasyÃ÷pÆrveïa citrà vai SvaT_10.155a tasyÃ÷ phalasamÆhottho SvaT_10.191a tasyedÃnÅæ t­tÅyasyÃæ SvaT_4.170a tasyendreïÃsuräjitvà SvaT_10.195a tasyottare candranibho SvaT_10.775c tasyottareïa sÆryÃbho SvaT_10.776c tasyotsaÇgagatà devÅ SvaT_10.605a tasyotsaÇgagatà devÅ SvaT_10.1233c tasyotsaÇgagatà vidyà SvaT_10.1158a tasyotsaÇgagatà sà tu SvaT_10.1205c tasyotsaÇge ca saæsthità SvaT_10.1255b tasyotsaÇge tu tÃæ nyaset SvaT_2.115b tasyodayÃtkaletkÃla÷ SvaT_7.30c tasyopari tadÃtmÃnaæ SvaT_3.137a tasyopari dvilak«eïa SvaT_10.505a tasyopari nyaset pÃtraæ SvaT_3.56a tasyopari ÓiÓuæ nyaset SvaT_3.147d tasyopari ÓiÓuæ nyasya SvaT_3.130c tasyopari«ÂÃtpÃtÃlÃn SvaT_10.95c tasyopari«ÂÃddeveÓi SvaT_10.30a tasyordhve tu sabhà divyà SvaT_10.124c tasyordhve tu sahasrÃïi SvaT_10.120c tasyordhve tu sm­to nÃda÷ SvaT_10.1224c tasyordhve 'pi dvilak«eïa SvaT_10.504c tasyordhve bhuvanÃni tu SvaT_10.3b taæ ca nityoditaæ prÃpya SvaT_4.288a taæ tu devaæ mahÃtmÃnaæ SvaT_10.792c taæ tu saæg­hya deveÓi SvaT_3.207a taæ parÃparabhÃgena SvaT_4.328c taæ pÃÓaæ naiva Óuddhyeta SvaT_4.147a taæ prÃpya tanmayatvaæ hi SvaT_4.309c taæ madhyamasthaæ saæpÆjya SvaT_8.25a taæ yogaæ Ó­ïu tattvata÷ SvaT_7.287b taæ vak«yÃmi nibodha me SvaT_7.317d taæ viÓanti mahÃtmÃno SvaT_10.882a tà evÃntaracÃreïa SvaT_7.53c tìanagrahaïÃdinà SvaT_3.185d tìanaæ chedanaæ tathà SvaT_12.23d tìanÃdÅni kÃrayet SvaT_4.163b tìayedastrapu«peïa SvaT_3.169a tìayedastramuccaran SvaT_2.158b tìayedastramuccaran SvaT_4.110b tà tu saæpÆjya saætarpya SvaT_4.208a tÃtva÷ samaraso devi SvaT_4.298c tÃd­k sÃdhanamÃrabhe SvaT_4.81b tÃna ekonapa¤cÃÓad SvaT_12.17a tÃnamÆrdhÃruhà devÅ SvaT_10.837c tÃni te kathayÃmyaham SvaT_11.174b tÃni prÃïakrameïa tu SvaT_4.253b tÃni samyakpravak«yÃmi SvaT_6.58a tÃni saæÓodhya vidhivat SvaT_4.485c tÃni siddhyanti deveÓi SvaT_13.7c tÃnbravÅmi samÃsata÷ SvaT_10.270b tÃnyadhastÃtparityajya SvaT_4.323c tÃnyanante viÓodhite SvaT_10.10d tÃnyudyanti tvaharniÓam SvaT_7.79b tÃnyeva mÆlavistÃra÷ SvaT_10.124a tÃpanà nÃma viÓrutÃ÷ SvaT_10.446b tÃpitÃdraviraÓmibhi÷ SvaT_11.317b tÃbhiÓcatas­bhirdevi SvaT_7.28a tÃbhi÷ sÃrdhaæ sadà rudrÃ÷ SvaT_10.1211a tÃbhyÃæ dvyÃbhyÃæ varÃrohe SvaT_11.207a tÃmasaÓca prakÅrtita÷ SvaT_11.75d tÃmasa÷ sa tu vij¤eya÷ SvaT_12.73a tÃmasÃÓcÃpyadharmÃdyÃÓ SvaT_11.142c tÃmasÃ÷ parikÅrtitÃ÷ SvaT_11.168d tÃmasÃ÷ parikÅrtitÃ÷ SvaT_11.170d tÃmisraÓcÃndhatÃmisra÷ SvaT_10.33c tÃmisro 'nyo viparyaya÷ SvaT_11.138d tÃmeva dhÆliæ saæg­hya SvaT_13.34c tÃmeva dhÆliæ saæg­hya SvaT_13.36c tÃmbÆlaæ phalameva ca SvaT_4.6b tÃmravarïaæ gabhastimat SvaT_10.252d tÃmraæ kÃlikayà yathà SvaT_10.373d tÃmraæ m­ïmayameva và SvaT_2.156b tÃrakaæ ca pramodakam SvaT_11.146b tÃrakÃcalitÃkÃraæ SvaT_12.156c tÃrakÃ÷ sa caturdaÓa SvaT_10.509d tÃrakumbhanibhÃkÃrair SvaT_10.559a tÃrayantÅ pramodikà SvaT_10.1071b tÃrayantÅ sutÃraïÅ SvaT_1.54b tÃraæ sutÃraæ taraïaæ SvaT_11.146a tÃrà caiva sutÃrà ca SvaT_10.1071a tÃrÃdyai÷ ÓaktibhedaiÓca SvaT_10.1203a tÃrà sutÃrà taraïÅ SvaT_1.54a tÃrÃstvaæÓÃstathaiva ca SvaT_7.31b tÃrÃæ jyotsnÃæ ca k­«ïÃæ vai SvaT_7.266c tÃrkike vadhabandhanam SvaT_1.26b tÃrkiko dambhasaæyukta÷ SvaT_1.17c tÃlakairmurajaistathà SvaT_10.746d tÃladvayaæ bhaveddhastaÓ SvaT_10.19c tÃlayà cÃntarik«agÃn SvaT_3.6d tÃlÃtprabh­ti taæ dhyÃyed SvaT_7.318a tÃlÃÓabdaæ vidhÃya ca SvaT_3.5d tÃlukampo 'tha nÃbheÓca SvaT_7.281c tÃlukaæ darÓayedyà tu SvaT_15.25c tÃluke cÃrdharÃtrastu SvaT_7.38c tÃlukordhve vijÃnÅyÃd SvaT_10.1172a tÃlumadhyagataÓcaret SvaT_4.351d tÃlumadhyagata÷ prÃïo SvaT_4.372a tÃlumadhye tyajettaæ tu SvaT_4.264c tÃlurandhragato dhÆmo SvaT_7.273c tÃlÆrdhve tu vijÃnata SvaT_10.1184d tÃvacchaturvinaÓyati SvaT_6.93b tÃvatÅæ gatimÃpnoti SvaT_10.735c tÃvatkÃlaæ samÃdiÓet SvaT_4.441d tÃvattadvi«uvatproktam SvaT_7.164a tÃvatti«Âhanti te mƬhà SvaT_11.237c tÃvattu Óaktivi«uvat SvaT_4.327a tÃvatprak­tibandhena SvaT_12.80c tÃvatyo nìaya÷ sm­tÃ÷ SvaT_7.10b tÃvatsa sakalo j¤eyo SvaT_7.239a tÃvadÃkar«ayenn­pam SvaT_13.33b tÃvaduccÃrayenmantraæ SvaT_3.21a tÃvadbhiryojanaireva SvaT_10.435c tÃvadbhramati saæsÃre SvaT_6.32a tà vasanti guïopetà SvaT_10.467c tÃsÃæ nÃmÃni vak«yÃmi SvaT_1.53c tÃsÃæ nÃmÃni vak«yÃmi SvaT_9.25a tÃsÃæ madhye tu deveÓi SvaT_7.14a tÃsÃæ mantrÃnnibodha me SvaT_1.65d tÃsÃæ vÃcya÷ Óivo 'vyaya÷ SvaT_4.266b tÃsu ye vÃyavaste 'pi SvaT_4.301c tÃsu saæcarata÷ siddhiæ SvaT_7.18c tÃæ catu«pathe nikhanet SvaT_6.74a tÃæ caivÃrdhatuÂiæ tyaktvà SvaT_7.75c tÃæ tÃæ gatimavÃpnuyÃt SvaT_4.380b tÃæ tÃæ gatimavÃpnuyÃt SvaT_4.386b tÃæ d­«Âvà ÓivatÃæ vrajet SvaT_12.160b tÃæ pravak«yÃmi suvrate SvaT_10.1241d tÃæ bhittvà tu varÃnane SvaT_10.1223d tÃæ bhittvÃtra varÃrohe SvaT_10.1240c tÃæ vai tu bhedayecchaktiæ SvaT_4.383a tÃæÓcÃvalokayet sÆtre SvaT_3.177c tÃæ Óriyaæ prÃptumicchubhi÷ SvaT_10.826b tÃæ sadà paryupÃsate SvaT_10.990b tÃæstÃnsa sÃdhayatyeva SvaT_2.289c tithayaÓcaivamÃrabhya SvaT_7.80c tithayastÃ÷ prakÅrtitÃ÷ SvaT_7.62d tithaya÷ pa¤ca saæsthitÃ÷ SvaT_7.91b tithicchede ­ïaæ j¤eyaæ SvaT_7.65c tithicchedena vai tatra SvaT_7.70a tithirvai sÃdhakena tu SvaT_7.81b tithiæ velÃæ yadÃbhyaset SvaT_7.204b timirÃkrÃntacak«u«Ãm SvaT_10.367b tirobhÃvamanugraham SvaT_10.1204d tirobhÃvamanugraham SvaT_10.1259b tiryakk­tvà karaæ vÃmaæ SvaT_14.2a tiryaktriguïavistÃram SvaT_10.758a tiryagÆrdhvamadhastÃcca SvaT_11.60c tiryagÆrdhvamadha÷ priye SvaT_7.8b tiryagÆrdhvamadha÷ sthitÃ÷ SvaT_3.85b tiryagÆrdhvamadha÷sthitÃ÷ SvaT_4.300d tiryaggo dviguïo vibhu÷ SvaT_10.880b tiryaÇnÃrakisattvÃnÃæ SvaT_10.537a tilavrÅhigh­tÃdikam SvaT_3.41d tilÃjyÃdisamÃyuktà SvaT_4.507c tilairgh­tena vÃtÃæÓca SvaT_10.413c tilairlavaïasammiÓrais SvaT_6.81c tilairvÃtha gh­tena và SvaT_4.448b tilai÷ Óasto gh­tÃnvitai÷ SvaT_2.280b tilai÷ sarvaæ tu kÃrayet SvaT_2.212b ti«Âhate tatra deveÓa÷ SvaT_10.23a ti«Âhate 'nantavikrama÷ SvaT_10.656d ti«Âhate bh­gunandana÷ SvaT_10.504d ti«Âhate surapÆjita÷ SvaT_10.514d ti«Âhate surapÆjità SvaT_10.1020b ti«Âhatyatra mahÃbala÷ SvaT_10.653d ti«Âhatyatra mahÃbala÷ SvaT_10.654d ti«ÂhatyaniladhÃrità SvaT_10.485b ti«Âhatyamitavikrama÷ SvaT_10.652d ti«Âhatyamitavikramai÷ SvaT_10.650d ti«Âhanti bhÃvitÃtmÃna÷ SvaT_10.267c ti«Âhanti bhuvane«u te SvaT_10.1168d ti«Âhanti mohitÃtmÃno SvaT_11.242a ti«Âhanti sarvadà tatra SvaT_10.448c ti«Âhanto 'pas­jantyapa÷ SvaT_10.430d ti«Âhetprak­tinirmukta÷ SvaT_12.79c ti«Âhetsa yatra vai prÃïa SvaT_4.374a ti«Âhedve va¬avÃmukha÷ SvaT_10.273d ti«Âhedvai tattvav­ttita÷ SvaT_7.241b tis­bhistis­bhirhomaæ SvaT_4.121a tis­bhistis­bhirhomÃt SvaT_4.138c tisra÷ koÂyo 'rdhakoÂiÓca SvaT_10.1153c tisra÷ pa¤ca daÓaikà và SvaT_4.448a tisro 'vasthÃÓca tadgatÃ÷ SvaT_11.67d tÅk«ïatuï¬astathaiva ca SvaT_10.36b tÅk«ïÃsiÓca tathaiva ca SvaT_10.87b tÅrthaæ caiva paraæ ÓÃntaæ SvaT_7.251c tÅrthaæ saæg­hya deveÓi SvaT_2.14a tÅrthÃnÃæ koÂiruddi«Âà SvaT_10.249a tÅryak tvaæ ca puna÷ puna÷ SvaT_12.47d tÅvravegà sudu÷sahà SvaT_11.235b tuÂadvayaæ samÃÓritya SvaT_4.280a tuÂaya÷ «o¬aÓa prÃïe SvaT_7.27a tuÂaya÷ «o¬aÓaivoktÃ÷ SvaT_4.282a tuÂibhi÷ pa¤cadaÓabhi÷ SvaT_7.65a tuÂirlavo nime«aÓca SvaT_4.283a tuÂi«o¬aÓamÃnena SvaT_4.235a tuÂi«o¬aÓasaæyukta÷ SvaT_4.279c tuÂi÷ «o¬aÓakà yà tu SvaT_4.327c tuÂyardhamaparaæ niÓà SvaT_7.78b tuÂyardhaæ cÃpyadhaÓcordhvaæ SvaT_7.62a tuÂyardhaæ tu dinaæ bhavet SvaT_7.63b tuÂyardhaæ tu bhavet priye SvaT_7.36d tuÂyardhaæ tu varÃrohe SvaT_7.39c tuÂyardhaæ yatprakÅrtitam SvaT_7.69b tuÂyÃdipralayÃvadhi÷ SvaT_11.99b tuÂyÃdibhi÷ kalÃbhiÓca SvaT_11.311a tumbururnÃradastathà SvaT_10.840d tumbururnÃradasya ca SvaT_10.155b turyadvÃraæ viÓettaddhi SvaT_4.449c turyasthÃnaæ vibhedayet SvaT_3.50d tulÃntaæ tÃlukÃntare SvaT_7.110d tulÃsaækrÃntire«oktà SvaT_7.114c tulyadarÓÅ bhavennityaæ SvaT_7.244c tu«ÃrakaïadhÆsarà SvaT_10.1232b tu«Ãrakiraïatvi«am SvaT_2.83d tu«Âayo nava kÅrtitÃ÷ SvaT_10.1070d tÆryaÓabdajayadhvÃna- SvaT_10.584c t­tÅyastu balÃhaka÷ SvaT_10.272d t­tÅyaæ karaïaæ divyaæ SvaT_4.362a t­tÅyaæ cÃparÃhïe vai SvaT_7.169a t­tÅyaæ nayanaæ tasyà SvaT_10.718a t­tÅyaæ nìigaæ kuryÃc SvaT_4.297c t­tÅyaæ nìivi«uvat SvaT_4.317a t­tÅyaæ parikalpayet SvaT_1.61d t­tÅya÷ samanÃsthÃne SvaT_4.331a t­tÅyà paÇktirucyate SvaT_10.1058b t­tÅyà satyalokagà SvaT_10.176d t­tÅye caiva lokeÓÃn SvaT_2.123a t­tÅye tu susiddha÷ syÃd SvaT_8.23a t­tÅye dalasandhÅæÓca SvaT_5.23a t­tÅye paÓyate siddhÃn SvaT_12.150c t­tÅye maï¬ale sthita÷ SvaT_3.193d t­tÅye vÃyupathe caiva SvaT_10.468a t­tÅye ÓÃmbhavÅ nÃma SvaT_10.993c t­ptÃtmÃnaæ tu bhÃvayet SvaT_4.453b t­pyantÆccÃrayan k«ipet SvaT_3.209b t­«ïÃdÃhavinirmukta SvaT_12.87a te kumbhakena saæruddhà SvaT_4.364c te krodharÃgabahulaæ SvaT_10.440a te ca pa¤cëÂakà rudrÃs SvaT_7.45a te carantyanupÆrvaÓa÷ SvaT_7.156b te ca vidyeÓvarëÂakÃ÷ SvaT_7.45d te ca sÃdÃkhyaparyante SvaT_11.55c te cÃdha Ærdhvage prÃïe SvaT_7.131c tejasastÆdayanti te SvaT_4.281b tejasà k­«ïavarïakÃ÷ SvaT_10.981b tejasà tulyamaï¬alam SvaT_10.913d tejasà tulyavarcasam SvaT_10.935b tejasÃmiva saÇgraha÷ SvaT_10.781b tejasÃæ tu virÃjate SvaT_10.810b tejastattvamataÓcordhvaæ SvaT_10.855a tejastvevaæ sthitaæ devi SvaT_12.6a tejasyÆ«maïi saæsthitam SvaT_12.5d tejasvÅ balavÃnaham SvaT_12.37b teja÷ praÓÃnti÷ saæto«o SvaT_10.63c tejeÓaÓca dhruveÓaÓca SvaT_10.1174a tejeÓo vaimalÃnÃæ ca SvaT_11.72c tejodghÃtÃstrayaste«u SvaT_5.64c tejo 'pacayarÃÓau tu SvaT_7.3a tejobhÆtaæ vicintayet SvaT_5.64b tejomaï¬alamucyate SvaT_10.857d tejomaï¬alasaæsthitÃ÷ SvaT_10.925b tejomayaæ mahÃÓubhraæ SvaT_2.61a tejovatÅ tathÃgneyyÃæ SvaT_10.133a tejohÃniÓca jÃyate SvaT_7.191b te tatraiva sthità loke SvaT_10.255c te tisÂhantyatinirmalÃ÷ SvaT_11.238d te tu gacchanti tatsthÃnaæ SvaT_10.546c te 'tra pÃlyÃ÷ prayatnena SvaT_4.90a te 'tra yÃnti manÅ«iïa÷ SvaT_10.1037d tena karmendriyÃïi tu SvaT_12.14b tena gÅtastvanÃÓrita÷ SvaT_11.23b tena g­ddhradhara÷ sm­ta÷ SvaT_10.426d tena cÃdhi«ÂhitÃ÷ sarve SvaT_3.25a tena cÃpÆrità tanu÷ SvaT_4.406d tena cÃpÆritÃÓe«aæ SvaT_4.408a tena cÃvÃhayeddevi SvaT_9.21c tena jambÆnadÅ jÃtà SvaT_10.191c tena jÃmbÆnadaæ loke SvaT_10.193a tena te 'gniæ mahÃtmÃno SvaT_10.866a tena Óuddhena ÓuddhÃni tv SvaT_10.6a tena saæyojito jantu÷ SvaT_4.410c tena sà tu sarasvatÅ SvaT_10.849b tenÃkrÃntaæ mahÃdevi SvaT_9.97a tenÃpi tadadha÷ proktaæ SvaT_8.34c tenÃplÃvitamÃtmÃnaæ SvaT_7.223c tenÃsau ketumÃleti SvaT_10.195c tenÃsau hÃÂaka÷ prokto SvaT_10.120a tenedaæ j¤Ãnamukhyaæ tu SvaT_10.707a tenaitaæ yaj¤arak«Ãrthaæ SvaT_3.86c tenaiva cÃstrabhÆtena SvaT_4.175a tenaiva dahanaæ kÃryam SvaT_2.37a tenaiva parikalpayet SvaT_9.22b tenaiva vÃriïà devi SvaT_11.244c tenaiva saha ti«Âhati SvaT_10.428b tenaiva saha modate SvaT_10.1043b tenopasargà jÃyante SvaT_10.433a te 'pi Óuddhyanti tadvaÓÃt SvaT_10.379b te prayÃnti paraæ tattvaæ SvaT_11.276a te prayÃnti harasthÃnaæ SvaT_10.609a te bhuva÷ kroÓamÃtreïa SvaT_10.430c tebhyo bhÆtÃnyajÅjanat SvaT_11.76d tebhyo lak«Ãdhruvo devi SvaT_10.509c te yÃnti caiÓvaraæ bodhaæ SvaT_10.755a te yÃnti tÃd­ÓÅæ mÆrtiæ SvaT_10.788a te rogodakavar«iïa÷ SvaT_10.438b te lavÃ÷ parikÅrtitÃ÷ SvaT_7.27d te vasanti mahÃtmÃno SvaT_10.453a te vÃyuæ yÃnti miÓritÃ÷ SvaT_10.455d te viÓanti mahÃdevi SvaT_10.108a te vai divyaiÓca kusumair SvaT_10.443c te vai «aÇguïitÃstatra SvaT_7.134c te vai sÃrasvataæ lokaæ SvaT_10.843a te vai sÃrasvataæ sthÃnaæ SvaT_10.842a te vrajanti tatastÆrdhvaæ SvaT_10.450a te vrajantyeÓvaraæ padam SvaT_10.1170b te vrajantyaiÓvaraæ padam SvaT_11.74b te«ÃmatÅtÃste j¤eyà SvaT_11.183c te«ÃmÃyu÷ prakÅrtitam SvaT_10.214b te«ÃmÃyu÷ prakÅrtitam SvaT_10.234d te«Ãæ k­tvÃbhi«ekaæ tu SvaT_4.483a te«Ãæ gandhopacÃraæ tu SvaT_10.346a te«Ãæ caivopari«ÂÃttu SvaT_10.1039a te«Ãæ tatparamaæ padam SvaT_11.72b te«Ãæ tatra nivÃsinÃm SvaT_10.937d te«Ãæ tu samudÃh­tÃ÷ SvaT_10.461d te«Ãæ tejonidheratha SvaT_10.495d te«Ãæ nÃmÃÇkitÃnÅha SvaT_10.280a te«Ãæ nÃmÃni kathyante SvaT_10.1048a te«Ãæ nÃmÃni me Ó­ïu SvaT_10.252b te«Ãæ nÃmÃni vak«yÃmi SvaT_10.79a te«Ãæ nÃmÃni vai Ó­ïu SvaT_10.1197d te«Ãæ nÃmnà ca var«Ãïi SvaT_10.316a te«Ãæ nÃmnà tu te dvÅpà SvaT_10.283c te«Ãæ bhedà yathà bhinnÃs SvaT_11.140c te«Ãæ mantrÃn Ó­ïu priye SvaT_1.60d te«Ãæ vai nÃyako hyatra tv SvaT_10.5c te«Ãæ vai nÃyikà vaksye SvaT_10.1225c te«Ãæ vai bhuvanÃni tu SvaT_10.99b te«Ãæ vai bhuvanÃni tu SvaT_10.978b te«Ãæ vai bhuvanÃni tu SvaT_10.981d te«Ãæ vai saumyatejasÃm SvaT_10.965b te«Ãæ ÓÆnyaæ ca tatpadam SvaT_6.41b te«Ãæ saÇkhyÃæ nibodha me SvaT_7.129b te«Ãæ saækhyà prakÅrtità SvaT_10.147d te«u caivÃtra vinyaset SvaT_4.458d te«u sthÃne«u deveÓi SvaT_9.40a te«vasau jÃyate mahÃn SvaT_10.436d te«veva praticodakÃ÷ SvaT_10.925d te samÃÓritya saæsthitÃ÷ SvaT_10.458d te sarvatra vyavasthitÃ÷ SvaT_6.41d te sarve cÃsya cakrasya SvaT_11.189a te sarve tu ÓivÃ÷ sm­tÃ÷ SvaT_4.414b te 'smin vÃyau prati«ÂhitÃ÷ SvaT_10.447d te ÷orÃtrÃstu mÃsikÃ÷ SvaT_7.92b taijasaÓca tridhà sthita÷ SvaT_11.76b taijasÃttu bhavantyatha SvaT_11.80d taijaso vaik­tÃkhyaÓca SvaT_11.136a tairÃv­to mahÃtejà SvaT_10.960c taireva praharairdevi SvaT_7.28c taireva h­dayÃdibhi÷ SvaT_3.59b tairviÓuddhairviÓuddhyanti SvaT_10.77a tairv­to bhrÃjate sarvai÷ SvaT_10.949a tailÃbhyaÇgastathà pÃnaæ SvaT_4.19a tailÃbhyaÇgaæ tathà pÃnaæ SvaT_7.268c taiÓca dvÃdaÓabhirdevi SvaT_7.135a taistu taptvà tapo ghoram SvaT_10.847c taistu dharmai÷ samÃyukti SvaT_12.167c toraïÃÂÂÃlamaï¬itÃ÷ SvaT_10.8b toraïÃÂÂÃlamaï¬itai÷ SvaT_10.100d tau brahmaïi nivedayet SvaT_4.138b tyaktvà karmaphalasp­hÃm SvaT_10.841d tyaktvà me«e 'tha saækramet SvaT_7.95b tyaktvà svacchandatÃæ vrajet SvaT_7.328b tyaktvaivaæ vi«uvadbhavet SvaT_7.114b tyajantaæ devatëaÂkaæ SvaT_4.73c tyajettani vicak«aïa÷ SvaT_12.155b tyÃgastatra bhruvormadhye SvaT_4.265a tyÃgastasya vidhÅyate SvaT_4.265d tyÃgaæ cÃnubhavaæ caiva SvaT_4.334c tyÃgaæ saæyogamudbhavam SvaT_4.232d tyÃgÃnubhavayojanam SvaT_4.403d tyÃginaæ dambhanirmuktaæ SvaT_1.15a trapulepastrapukÆpa÷ SvaT_10.52c trapulepa÷ prakÅrtita÷ SvaT_10.86d traya ete grahà yadà SvaT_7.73b traya ete 'vibhÃgena SvaT_7.22c trayaste '«ÂakalÃ÷ proktà SvaT_4.373c trayÃïÃæ varavarïini SvaT_10.79b trayÃïÃæ vyÃpikà Óakti÷ SvaT_3.181c trayo grÃmÃÓca pÃrvati SvaT_12.16b trayo j¤eyà mahÅdharÃ÷ SvaT_10.199b trayodaÓabhiranyaiÓca SvaT_10.760a trayodaÓavijÃnÅyÃt SvaT_10.396a trayodaÓasaharÃïi SvaT_10.223c trayodaÓaæ binduyutam SvaT_1.38a trayodaÓÃbdasÃhasraæ SvaT_10.214a trayo 'nye rÃjasÃ÷ sm­tÃ÷ SvaT_11.142b trayoviæÓativarïikà SvaT_4.157d trayo 'surÃstathà nÃgà SvaT_10.113a trasareïavaÓca yetva«Âau SvaT_10.17a trasareïu÷ sa vikhyÃta÷ SvaT_10.16c trikala÷ k«ema eva ca SvaT_10.1130d trikÃlapÆjÃnirato SvaT_9.41c trikÃlaæ pÆjayeddevaæ SvaT_5.51c trikÃlëÂaÓatena ca SvaT_9.75b trikoïÃnyaparÃïi ca SvaT_10.692d trikoïÃ÷ parikÅrtitÃ÷ SvaT_10.53d trigalo gopatistathà SvaT_10.1124d triguïaæ triguïÅk­tya SvaT_3.163c triguïaæ pariïÃhena SvaT_10.269a triguïaæ maï¬alaæ tasya SvaT_10.499a triguïaæ sÃmudÃh­tam SvaT_12.73d triguïÅ brahmavetÃlÅ SvaT_10.1150a triguïena tu japyena SvaT_6.54a triguïenaitadayane SvaT_7.127c tricatvÃriæÓallak«Ãïi SvaT_11.213c tritattvamadhunà vak«ye SvaT_5.14a tritattvaæ ÓadhayeccÃto SvaT_10.1270a tritatvaæ yatparaæ proktaæ SvaT_4.406c tridaÓastripurÃntaka÷ SvaT_10.979d tridaÓairapi durlabham SvaT_9.9d tridaÓai÷ paryupÃsità SvaT_10.482d tridevaæ bindusaæyuktam SvaT_5.70c tridhà traikÃlyakarmaïi SvaT_2.102d tridhà traikÃlyakarmaïi SvaT_2.136d tridhà traikÃlyakarmaïi SvaT_2.168d tridhÃnta÷karaïaæ sm­tam SvaT_11.133b tridhà bhrÃmya tu sthÃpayet SvaT_2.233d tridhÃbhrÃmyÃvatÃrayet SvaT_2.199d tridhÃvasthÃvyavasthita÷ SvaT_7.147b tridhà sà parikÅrtità SvaT_10.474b trinetramuttaraæ vaktraæ SvaT_12.133c trinetraÓca prakÅrtita÷ SvaT_10.1162b trinetraæ ca caturvaktraæ SvaT_12.114c trinetraæ tu jaÂÃdharam SvaT_12.125d trinetrà gurava÷ sarve SvaT_10.1063a trinetrà bhÅmavikramÃ÷ SvaT_2.62d trinetrà bhÆrivikramÃ÷ SvaT_10.594d trinetrà varadÃ÷ sarve SvaT_10.1186c trinetrà ÓÆladhÃriïÅ SvaT_10.1233b trinetrÃÓcandramaulaya÷ SvaT_11.56d trinetrÃÓcandraÓekharÃ÷ SvaT_10.1120b trinetrÃ÷ ÓÆlapÃïaya÷ SvaT_10.567d trinetrÃ÷ ÓÆlapÃïaya÷ SvaT_10.893b trinetrÃ÷ ÓÆlapÃïaya÷ SvaT_10.1166b trinetrÃ÷ ÓÆlahastÃÓca SvaT_10.1253c trinetrÃ÷ ÓÆlina÷ sarve SvaT_10.1137a tripa¤canayanaæ devaæ SvaT_2.88c tripa¤canayano devaÓ SvaT_10.1191a tripa¤cÃÓattathaiva ca SvaT_10.328b tripa¤cena tu mÆrchitam SvaT_1.68b tripadena samÃyuta÷ SvaT_1.79f triprakÃrasya bhaktita÷ SvaT_4.499d tribhÃgaæ kalpayitvà taæ SvaT_3.114a tribhistribhirgh­tenaiva SvaT_3.109a tribhi÷ Óuddhaistu dvÃtriæÓac SvaT_10.78c tribhi÷ «a«Âyadhikai÷ priye SvaT_11.204b trimadhvaktairhutai÷ priyai÷ SvaT_6.81d trimadhvaktaistilairhutai÷ SvaT_6.80d trimantrà ca vidhÅyate SvaT_4.158b trimÃïaæ varïa ucyate SvaT_5.73d trimÃtrastu makÃro vai SvaT_4.351c trirantaritayogata÷ SvaT_2.4b trirÃvaraïasaæyuktaæ SvaT_3.104c trirÃvaraïasaæyutam SvaT_3.94d trirÃhutiprayogeïa SvaT_2.241c trirÃhutiprayogeïa SvaT_2.242c trirÃhutiprayogeïa SvaT_4.194a trirÃhutiæ cottareïa SvaT_2.205c trirÃhutiæ tu pÆrveïa SvaT_2.216a trirÃhutiæ tu mÆlena SvaT_4.183a trirÃhutiæ dak«iïena SvaT_2.214c trirÃhutiæ dhruveïaiva SvaT_4.99c trilohave«ÂitÃæ k­tvà SvaT_9.107a trivarïaÓca tridaivata÷ SvaT_6.22b trividhasyÃpyayaæ dharmo SvaT_12.40c trividhÃyÃstu siddhervai SvaT_4.84c triÓatÅ viæÓatistathà SvaT_7.129d triÓÆlapÃïaya÷ sarve SvaT_10.1187c triÓÆlapÃïirbhagavä SvaT_10.1238c triÓÆlapÃïÅndumaulir SvaT_10.1156c triÓÆlaæ caiva nÃrÃcaæ SvaT_14.22a triÓÆlaæ parikÅrtitam SvaT_14.13d triÓÆlÃk­timanti ca SvaT_10.690b triÓÆlÃntÃnyanekaÓa÷ SvaT_3.84d triÓÆlÃyudhapÃïikam SvaT_9.35b triÓ­ÇgaÓca sajÃrudhi÷ SvaT_10.203b tri«a«ÂiradhikÃÓcÃnye SvaT_10.681a tri«vevaæ saæsthito rudra÷ SvaT_11.282c trisiddhisiddhidaæ devi SvaT_2.144c tristhaæ ca tritayÃnvitam SvaT_2.144b tristhaæ saæpÆjya devaæ tu SvaT_4.503c triæÓatà tairahorÃtrair SvaT_7.92c triæÓatkëÂhÃ÷ kalà j¤eyà SvaT_11.203a triæÓatkoÂiÓatÃni ca SvaT_10.989d triæÓatkoÂiÓataistathà SvaT_10.1015b triæÓatkoÂisahasrÃïi SvaT_10.443a triæÓatkoÂisahasrÃïi SvaT_10.444c triæÓatkoÂisahasrÃïi SvaT_10.989c triæÓatkoÂisahasraistu SvaT_10.1015a triæÓatkoÂyastu tÃsÃæ vai SvaT_10.770c triæÓatkoÂyo varÃnane SvaT_11.221d triæÓatprÃïak«ayodayà SvaT_7.202b triæÓadabdodayo bhavet SvaT_7.136d triæÓadabdodayo bhavet SvaT_7.137b triæÓadekaæ ca saækhyayà SvaT_2.43b triæÓadrudrÃ÷ samÃkhyÃtà SvaT_10.1057c tri÷ pradak«iïamÃvartya SvaT_4.517c trÅnbhÃgÃnparikalpayet SvaT_2.208d trÅnvÃrÃæstu varÃrohe SvaT_9.55c trÅællokÃæÓcaiva dahati SvaT_11.240c tretà j¤eyà tribhirdevi SvaT_11.210a tretÃyÃæ kathayÃmi te SvaT_11.215d tretÃyugasama÷ kÃla÷ SvaT_10.290a tretÃyugasya mÃnaæ tu SvaT_11.216c trete Óatatrayaæ j¤eyaæ SvaT_11.212a trailokyadarÓane buddhi÷ SvaT_12.141a trailokyaæ sacarÃcaram SvaT_10.72b trailokye bhÃti bhÃsvaram SvaT_10.499b trailokye yatpravartate SvaT_7.329d trailokye yatpravarteta SvaT_12.104a tryak«araæ mÆlamantraæ ca SvaT_9.92c tryak«aÓca tridaÓeÓvara÷ SvaT_10.642d tryak«odaÓabhujodevo SvaT_10.597c tryabdaæ tu tribhirevÃtra SvaT_7.177a tryambakasya mahÃdevi SvaT_10.266c tryambakaæ sak­darcanti SvaT_10.171a tryambaka÷ parameÓvara÷ SvaT_10.129b tryaÓrÃk­tipurÃïi ca SvaT_10.690d tvak ca saævedanÅ sm­tà SvaT_15.11d tvakche«e vyÃpinÅ proktà SvaT_4.348a tvacà sparÓamupÃgatam SvaT_12.34d tvacchaktyaiva tu gantavyam SvaT_4.224c tvatprasÃdÃcchrutaæ mayà SvaT_12.1d tvatprasÃdÃt prasiddhyatu SvaT_4.54b tvatprasÃdÃt surÃdhipa SvaT_11.1b tvatprasÃdÃdihÃstu tat SvaT_4.53b tvatprasÃdÃnmaheÓvara SvaT_7.1b tvatpriyÃrthaæ varÃnane SvaT_5.2b tvadÅyÃÇgulibhi÷ priye SvaT_10.175b tvanmukhoktavidhÃnaæ tu SvaT_4.224a tvamapi skandarudrebhyo SvaT_8.37a tvayà guptataraæ kÃryaæ SvaT_8.39c tvayà sÃrdhaæ varÃnane SvaT_10.1001b tvaæ tanurvÃmabhÃgasya SvaT_10.1001c tvaæ devi sÃdbhutaæ taptvà SvaT_10.1000a tha ghorebhyo dvitÅyakam SvaT_1.61b tha ghorebhyo samÃlikhya SvaT_1.41c 'thÃgnikÃryaparÃyaïa÷ SvaT_9.41d dak«adigvÃmagocare SvaT_2.87d dak«anÃsÃpuÂe caiva SvaT_7.148c dak«anÃsÃpuÂe dhyÃtvà SvaT_7.212c dak«abhÃgena suvrate SvaT_2.11d dak«abhÃge vyavasthitau SvaT_10.209b dak«asÃgaramadhyasthÃny SvaT_10.257c dak«asya duhità Óubhà SvaT_10.998b dak«ahastavyavasthitam SvaT_2.223d dak«ahastasya tarjanyà SvaT_14.12c dak«ahastasya suvrate SvaT_14.16b dak«ahaste tu badhnÅyÃd SvaT_2.202c dak«aæ cÃdhomukhaæ k­tvà tv SvaT_14.15a dak«Ãdhvare punarjÃtà SvaT_10.1002a dak«iïasthaæ tathà vaktrair SvaT_2.9a dak«iïasyÃpyayaæ vidhi÷ SvaT_2.241d dak«iïasyÃæ diÓi tu sà SvaT_10.1022a dak«iïasyÃæ yadà nìyaæ SvaT_7.163a dak«iïaæ ca tathaiva hi SvaT_12.127d dak«iïaæ cÃyanaæ rÃtrir SvaT_11.207c dak«iïaæ tasya cintayet SvaT_12.129b dak«iïaæ tu vijÃnÅyÃd SvaT_2.95c dak«iïaæ lächayetkaram SvaT_4.478d dak«iïaæ vi«uvadbhavet SvaT_7.114d dak«iïÃduttaraæ yÃti SvaT_7.162a dak«iïÃbhimukha÷ sthita÷ SvaT_6.90d dak«iïÃyanajaæ priye SvaT_7.165d dak«iïÃyanaje kÃle SvaT_7.112a dak«iïÃyanaje kÃle SvaT_7.205c dak«iïÃyanamuttaram SvaT_7.3b dak«iïÃyanavarjite SvaT_7.191d dak«iïÃyÃæ tato mÆrtau SvaT_2.29a dak«iïÃsyÃdvini«krÃntÃ÷ SvaT_10.865a dak«iïÃæ mÆrtimÃnayet SvaT_3.129d dak«iïÃæ mÆrtimÃsthitam SvaT_4.496d dak«iïe krodharÃjaæ tu SvaT_2.118a dak«iïe 'gne÷ sadà budhai÷ SvaT_2.231d dak«iïe caiva digbhÃge SvaT_10.199a dak«iïe caiva vaktre tu SvaT_2.245c dak«iïe cottare kramÃt SvaT_2.8b dak«iïe devamÃrgastu SvaT_7.149c dak«iïena varÃrohe SvaT_10.273a dak«iïena vahedyadà SvaT_7.197d dak«iïena viÓan smaret SvaT_4.48b dak«iïena sitÃÇgÅ tu SvaT_12.111c dak«iïenÃpi vak«yÃmi SvaT_10.778a dak«iïenÃmarÃvatyÃ÷ SvaT_10.137a dak«iïe ni«adhasya tu SvaT_10.235d dak«iïe nÅlameghÃbhaæ SvaT_2.121c dak«iïe puÂa ekasmin SvaT_7.191c dak«iïe yamarÃjasya SvaT_10.133c dak«iïe sattvajÃgratstha÷ SvaT_7.150c dak«iïo tu sthita÷ sÆryo SvaT_7.153c dak«iïottarabhÃjitam SvaT_5.20b dak«iïottarayormadhye SvaT_7.160c dak«iïottarasaækrÃnti÷ SvaT_7.162c dak«iïottarasaækrÃntyà SvaT_12.148c dak«iïottarasaæsthitÃn SvaT_2.219b dak«iïodaksamÃyate SvaT_10.222b dak«inottarasaækrÃntau SvaT_7.145a dak«e piÇgÃæ prakalpayet SvaT_2.250b dak«e vÃme ca madhyata÷ SvaT_2.52d dak«o nÃma prajÃpati÷ SvaT_10.489b dagdhakÃyaæ vibhÃvayet SvaT_3.135b dagdhaæ saæcintayedvi«am SvaT_9.97d daï¬apÃïistu bhagavÃn SvaT_10.613a daï¬apÃïe÷ puraæj¤eyaæ SvaT_10.612c daï¬ayantrastvamedhyaÓca SvaT_10.90c daï¬avat tri÷ pradak«iïam SvaT_3.144d daï¬avaddharaïÅæ gatvà SvaT_3.128c daï¬avannipatedbhuvi SvaT_3.191b daï¬avannipatedbhuvi SvaT_4.452b daï¬ahastastathaiva ca SvaT_2.75b daï¬ahastaæ smaredyÃmyÃæ SvaT_9.32c daï¬aæ bhinnäjanÃbhaæ ca SvaT_2.127a daï¬aæ raktaæ vijÃnÅyÃd SvaT_14.25a daï¬a÷ pÃïitalenaiva SvaT_10.613c daï¬o vai mu«Âibandhena SvaT_14.14a dattà prÅtena rudreïa SvaT_10.819a dattvà caiva varÃnane SvaT_3.199b dattvà mudrÃæ pradarÓayet SvaT_3.96d datvà caiva nirodhayet SvaT_4.45b datvà visarjayeddevaæ SvaT_4.524a dadate carukaæ svakam SvaT_15.37b dadasva vidhipÆrvakam SvaT_8.37b dadÃti khalu dehinÃm SvaT_10.734b dadyÃt tato 'bhi«ekaæ tu SvaT_4.448c dadyÃttu grÃmabhuk k«etraæ SvaT_4.536a dadyÃdvai bhairaveïa tu SvaT_3.191d dadhibÃhustathÃpara÷ SvaT_10.1054d dadhnÃm­taphalÃÓina÷ SvaT_10.301d dadhyudakaæ pravi«ÂÃstà SvaT_10.301a dantakëÂhaæ ca maï¬alam SvaT_1.10b dantapaÇktÅ tathaiveha SvaT_4.366c dantura÷ kalikÃraka÷ SvaT_1.23d dantairasp­«ÂamÃpibet SvaT_13.43d damanÅ sarvabhÆtÃnÃæ SvaT_10.1146a damaneÓastata÷ param SvaT_10.1133b dambhamÃyÃvivarjita÷ SvaT_1.18d dambhà ceti samÃkhyÃtÃ÷ SvaT_10.306a dayà k«ÃntiÓca sarvadà SvaT_12.44d dayÃdÃk«iïyavarjita÷ SvaT_1.16b dayÃdÃk«iïyasaæyutam SvaT_1.14d dayÃdÃk«iïyahÅnÃnÃæ SvaT_10.57c dayÃlu÷ ÓivabhÃvita÷ SvaT_8.10d dayÃlaulyaæ ca yasyÃsau SvaT_10.60a dayà sarve«u bhÆte«u SvaT_10.410a dayÃhÅnena daurbhÃgyam SvaT_1.23a darpaïaiÓcopaÓobhitam SvaT_10.576b darpaæ harati kÃlasya SvaT_6.55c darbhamadhyena saæsp­Óya SvaT_2.230a darbhamÆlena saæsp­Óet SvaT_2.230d darbhaæ tasyopari nyaset SvaT_3.121d darbhaæ vimocayitvà ca SvaT_4.451c darbhaæ vimocayecchi«yaæ SvaT_3.190a darbhaæ saæg­hya cÃstreïa SvaT_3.54a darbhÃgradvayamÃdÃya SvaT_2.234c darbhÃgreïa prakalpayet SvaT_2.206d darbhÃgreïÃtra pÃtayet SvaT_2.204d darbhÃgreïÃtha saæsp­Óet SvaT_2.229b darbhÃïÃæ p­«Âhata÷ pÆjyau SvaT_2.231c darbhÃnÃstÅrya pÆrvÃgrÃn SvaT_2.219a darbhÃbhyÃæ praïavena tu SvaT_2.191d darbhÃsanaæ dhruveïaiva SvaT_3.55c darbheïa dhruvamantreïa SvaT_2.201a darbheïa vi«Âaraæ pu«paæ SvaT_2.189c darbheïa sahitau karau SvaT_4.421d darbheïÃstrasvarÆpeïa SvaT_3.102c darbheïaiva tu kaÇkaïam SvaT_2.202b darbhaireva prakalpayet SvaT_2.201d darbhai÷ pÆrvÃgrasaæstarai÷ SvaT_2.188b darbholmukaæ tu saæg­hya SvaT_2.237a darbholmukaæ ÓivÃgnau tu SvaT_4.479a darbho vai bhairaveïa tu SvaT_2.248b darÓanaæ ÓrÅsarasvatyo÷ SvaT_4.6c darÓayanti mahÃdhvÃnaæ SvaT_15.34a darÓayettu varÃnane SvaT_14.16d darÓayetparamaæ vapu÷ SvaT_10.604b darÓaæ caiva tata÷ param SvaT_10.400d dalasthÃæÓcopakalpayet SvaT_3.16d dalÃgrÃïi caturthake SvaT_5.23b daÓakoÂiguïà vidyà SvaT_10.671c daÓakoÂisamanvitam SvaT_10.1215b daÓakoÂisahasrÃïi SvaT_10.147c daÓakoÂisahasrÃïi SvaT_10.164a daÓakoÂisahasrÃïi SvaT_10.743a daÓakoÂisahasrÃïi SvaT_10.864c daÓakoÂisahasrÃïi SvaT_10.937c daÓakoÂisahasrÃïi SvaT_10.945a daÓakoÂisahasrÃïi SvaT_10.960a daÓakoÂisahasrÃïi SvaT_10.965a daÓakoÂisahasrÃïi SvaT_10.967c daÓakoÂisahasraistu SvaT_10.952c daÓakoÂisahasraistu SvaT_10.970c daÓa koÂistathÃrbudam SvaT_11.260d daÓa koÂya÷ prakÅrtitÃ÷ SvaT_10.459b daÓakoÂyo varÃnane SvaT_10.329d daÓa cëÂÃvanukramÃt SvaT_2.213b daÓatattvaphalaprada÷ SvaT_11.9d daÓa tÃni ca koÂi÷ syÃd SvaT_11.260c daÓa triæÓacca koÂyaste SvaT_10.454a daÓa daÓakrameïaiva SvaT_10.623a daÓadik«u vinik«ipet SvaT_2.10b daÓadik«u vinik«ipet SvaT_2.28b daÓadik«u samantata÷ SvaT_10.343b daÓadik«u samantata÷ SvaT_10.623b daÓadaivatasaæyuta÷ SvaT_11.10b daÓadhÃk«e«u dhÃvati SvaT_12.31b daÓadhÃguïitena tu SvaT_11.299b daÓadhÃdharmasaægraha÷ SvaT_11.153b daÓadhà ni÷s­tà gaÇgà SvaT_10.175c daÓadhà yogamÃrgeïa SvaT_7.293a daÓadhà varïarÆpeïa SvaT_11.10a daÓadhà varïarÆpeïa SvaT_12.153c daÓadhà saævyavasthitam SvaT_11.132d daÓadhà saæsthitÃni tu SvaT_10.668d daÓanÃ÷ khaï¬akà j¤eyà SvaT_15.15a daÓanairmauktikojjvalai÷ SvaT_10.557b daÓapa¤ca ca lak«Ãïi SvaT_10.512a daÓa pa¤ca ca ÓodhyÃni SvaT_10.1171c daÓa pa¤ca tvahorÃtrÃ÷ SvaT_11.205c daÓa pa¤ca nime«ÃÓca SvaT_11.202c daÓa padmÃni sÃgara÷ SvaT_11.262b daÓabÃhurmahÃtanu÷ SvaT_10.1228b daÓabÃhurmahÃtmà vai SvaT_10.26a daÓabÃhurmahÃdÅpta÷ SvaT_10.1248c daÓabÃhurmahÃbala÷ SvaT_10.1191d daÓabÃhustrinetraÓca SvaT_10.1230c daÓabÃhustrinetraÓca SvaT_10.1238a daÓabÃhustrilocana÷ SvaT_10.1154d daÓabÃhustrÅlocana÷ SvaT_10.1216b daÓabÃhuæ trilocanam SvaT_9.7b daÓabÃhuæ viÓÃlÃk«aæ SvaT_2.79c daÓabÃhvindubhÆ«itÃ÷ SvaT_2.111d daÓabÃhvindumaulaya÷ SvaT_10.569b daÓabÃhvinduÓekharÃ÷ SvaT_2.120b daÓabÃhvinduÓekharÃ÷ SvaT_10.1187b daÓabÃhvinduÓekharÃ÷ SvaT_10.1218d daÓabÃhvinduÓekharÃ÷ SvaT_10.1253b daÓabhÃgavibhÃgena SvaT_4.49a daÓabhÃgavibhÃgena SvaT_4.228c daÓabhirdaÓa eva ca SvaT_7.178d daÓabhiÓca Óivairyukto SvaT_10.1193c daÓabhistairnikharvaæ tu SvaT_11.261c daÓamÃæÓaæ nivedayet SvaT_3.116d daÓamÃæÓena kÃrayet SvaT_6.52d daÓamÃæÓena homayet SvaT_2.277d daÓame vÃmalocanà SvaT_10.995b daÓame vÃyupathe devi SvaT_10.490a daÓa yaj¤Ã÷ prakÅrtitÃ÷ SvaT_10.406b daÓayojanalak«Ãïi SvaT_10.27c daÓayojanavistÅrïaæ SvaT_10.753a daÓayojanasÃhasraæ SvaT_10.229c daÓalak«aæ japedyastu SvaT_13.4a daÓa vÃyupathà madhye tv SvaT_10.423c daÓa sapta ca lak«Ãïi SvaT_11.215a daÓÃk«amÃlà deveÓi SvaT_2.149a daÓÃnÃæ tu paraæ devi SvaT_7.19c daÓÃyutÃni lak«aæ tu SvaT_11.260a daÓÃhaæ susamÃhita÷ SvaT_13.41b daÓÃhutiprayogeïa SvaT_10.385c daÓeÓÃnaÓca deveÓi SvaT_10.1124c daÓaite tu Óivà j¤eyÃ÷ SvaT_10.1110c daÓaite ve«ÂitÃdevi SvaT_10.660a daÓaite saævyavasthitÃ÷ SvaT_10.1116b da«Âakaæ tu vicintayet SvaT_9.97b dahanotpÆyane k­tvà SvaT_7.291c dahanotpÆyane tathà SvaT_3.9b daæ«ÂrÃkarÃlavikaÂaæ SvaT_9.95c dìimÅkusumaprakhyaæ SvaT_2.96a dìimÅpu«pasaækÃÓair SvaT_10.555c dÃtavyaÓcumbakena tu SvaT_8.23d dÃtavyaæ payasà niÓi SvaT_6.61d dÃtÃraÓcÃpare janÃ÷ SvaT_10.245b dÃnÃdiguïavarjita÷ SvaT_11.314b dÃmbhika÷ pÃpajanako SvaT_1.26c dÃrÃni«ÂÃnsusaæmatÃn SvaT_12.52d dÃvÃgniriva parvate SvaT_10.944d dÃvÃgniriva ÓailÃgre SvaT_10.864a dÃvÃgnirupasarpati SvaT_10.933b dëimÅbÅjavatsthitam SvaT_10.685d dÃhaka÷ ÓÃstrakÃriïa÷ SvaT_10.1115d dikko«ÂhakÃæÓca saæg­hya SvaT_5.32a dikpadmakarïikÃsaæsthÃn SvaT_5.40a dik«u rekhëÂakaæ dattvà SvaT_5.23c diggajà iti vikhyÃtÃ÷ SvaT_10.472a diggajÃnapi cÃlayet SvaT_6.56b digdÃho 'plu«ÂadeÓe 'pi SvaT_7.279a digbhÃgÃæstu varÃnane SvaT_9.15b digyÃtrà caiva siddhyati SvaT_12.94b digvÃsÃ÷ saæyatendriya÷ SvaT_9.18d diÇmÃt­bhyo namask­tya SvaT_2.22c dinatrayaæ tu rudrasya SvaT_4.545a dinamÃnaæ ca yatproktaæ SvaT_11.251c dinametat prakÅrtitam SvaT_11.307d dinarÃtripramÃïenÃ- SvaT_11.273a dinarÃtrivivarjita÷ SvaT_7.257d dinastho muktikÃÇk«ibhi÷ SvaT_2.140b dinaæ paitÃmahaæ sm­tam SvaT_11.228b dinÃnÃæ saptakaæ yadi SvaT_9.63d dinÃni tatra vardhante SvaT_7.101a dinÃnte tu pralÅyante SvaT_11.291a dinÃnya«Âau sa jÅvati SvaT_7.182d dine dine vahedbÃhye SvaT_7.202c dine dine s­jatyanyau SvaT_11.266c dine dine s­jatyevaæ SvaT_11.251a dinenaikena brÃhmeïa SvaT_11.232a dinaikÃdaÓakenaiva SvaT_7.179a dinairdvÃdaÓabhiryogÅ SvaT_7.179c divà haæsa÷ sa vai vÃyur SvaT_10.426a divyakanyÃsamÃv­tÃ÷ SvaT_10.147b divyakÃntiyutÃ÷ ÓÃntÃ÷ SvaT_10.313c divyakuï¬aladhartÃraæ SvaT_2.78a divyakuï¬aladhÃriïÅ SvaT_10.835d divyakuï¬aladhÃrÅ ca SvaT_10.528a divyakuï¬alabhÆ«ita÷ SvaT_10.782d divyakuï¬alinÅ devÅ SvaT_10.986c divyagandharvanÃdità SvaT_10.151d divyagandhaviliptÃÇgo SvaT_10.526c divyagandhasugandhibhi÷ SvaT_10.804d divyagandhÃnuliptÃÇgo SvaT_10.952a divyagandhÃnuliptÃÇgo SvaT_10.963c divyagandhÃnuliptÃste SvaT_10.454c divyagandhÃnulepana÷ SvaT_10.1155d divyagandhÃnulepana÷ SvaT_10.1250d divyagandhÃnulepanai÷ SvaT_10.106d divyagÅtadhvanÅni ca SvaT_10.693d divyagÅtaninÃdìhyair SvaT_10.764a divyagÅtavicak«aïÃ÷ SvaT_10.841b divyagÅtavicak«aïÃ÷ SvaT_10.866d divyaghaïÂÃdhvajÃni ca SvaT_10.693b divyaghaïÂÃninÃditai÷ SvaT_10.450d divyacitrapatÃkÃni SvaT_10.693a divyadundubhinÃdÃni SvaT_10.694a divyadundubhini÷svanai÷ SvaT_10.478d divyad­«ÂiÓca jÃyete SvaT_12.103b divyad­«ÂiÓcaturthake SvaT_12.150d divyanÃrÅbhirÃkÅrïaæ SvaT_10.663c divyapuæbhi÷ samÃkulÃ÷ SvaT_10.167d divyabuddhiprabodhanam SvaT_12.67b divyabhogaratÃ÷ sarve SvaT_10.302a divyabhaumÃntarik«agÃ÷ SvaT_3.207d divyamÃlyavibhÆ«itÃ÷ SvaT_10.959d divyamÃlyÃnulepanà SvaT_10.1158d divyamÃlyÃnulepaistu SvaT_10.941a divyayauvanakÃntibhi÷ SvaT_10.805d divyaratnavicitritam SvaT_10.1013b divyaratnavibhÆ«ite SvaT_10.715d divyaratnasamujjvalam SvaT_10.946d divyarÆpadharà devÅ SvaT_10.787a divyavastraparÅdhÃnà SvaT_10.1158c divyavastraparÅdhÃnai÷ SvaT_10.110c divyavastravibhÆ«itai÷ SvaT_10.101b divyavastrÃmbaracchada÷ SvaT_10.590d divyavastrai÷ sutÃmbÆlair SvaT_10.106c divyasiddhipradÃyakam SvaT_12.132b divyastutiparÃyaïai÷ SvaT_10.477d divyastrÅbhiralaæk­tam SvaT_10.806b divyastrÅbhi÷ samÃkÅrïà SvaT_10.167c divyastraiïai÷ samÃkulam SvaT_10.807d divyasragdÃmamÃlÃbhir SvaT_10.1159a divyasragdhÃmabhÆ«itÃ÷ SvaT_10.454d divyasragdhÃmalÃlite SvaT_10.986b divyaæ ca karaïaæ k­tvà SvaT_4.367c divyà kÃnti÷ Óubho gandha÷ SvaT_7.319a divyÃÇgÃnaughasaækÅrïà SvaT_10.7c divyà ca jÃyate buddhi÷ SvaT_12.100c divyà d­«ÂiÓca Óravaïaæ SvaT_7.319c divyà d­«Âi÷ pravartate SvaT_12.103d divyÃnÃæ manujai÷ saha SvaT_10.537b divyÃnÃæ yo«itÃæ gaïai÷ SvaT_10.109b divyÃnyabdÃni me Ó­ïu SvaT_11.253b divyÃbharaïabhÆ«ita÷ SvaT_10.526d divyÃbharaïabhÆ«ita÷ SvaT_10.738d divyÃbharaïabhÆ«ita÷ SvaT_10.778d divyÃbharaïabhÆ«ita÷ SvaT_10.779d divyÃbharaïabhÆ«ita÷ SvaT_10.791d divyÃbharaïabhÆ«ita÷ SvaT_10.952b divyÃbharaïabhÆ«ita÷ SvaT_10.963d divyÃbharaïabhÆ«ità SvaT_10.769b divyÃbharaïabhÆ«ità SvaT_10.835b divyÃbharaïabhÆ«ità SvaT_10.1018d divyÃbharaïa bhÆ«itÃ÷ SvaT_10.454b divyÃbharaïabhÆ«itÃ÷ SvaT_10.770d divyÃbharaïabhÆ«itai÷ SvaT_10.940d divyÃbharaïabhÆ«itai÷ SvaT_10.1015d divyÃbharaïaÓobhitÃ÷ SvaT_10.771d divyÃbharaïasampanna÷ SvaT_3.3c divyÃbharaïasaæyuktair SvaT_10.107a divyÃbhirmÃnasÅbhiÓca SvaT_10.1016c divyÃm­tajalà puïyà SvaT_10.474a divyÃm­taphalÃÓina÷ SvaT_10.230d divyÃm­tavahà puïyà SvaT_10.487c divyÃmbaradharo devo SvaT_10.1155c divyÃmbaradharo devo SvaT_10.1250c divyà vÃkca prajÃyate SvaT_7.319d divyà vai mÃnasÃ÷ striya÷ SvaT_10.770b divyà vai viÓvakarmaïa÷ SvaT_10.140b divyÃÓcaryaÓatairyute SvaT_10.875b divyÃÓcaryaÓatairyute SvaT_10.956b divyà siddhiramoghà tu SvaT_12.124c divyÃsiddhistathÃbdena SvaT_12.151c divyÃstaraïasaæchanne SvaT_10.1010a divyÃæ siddhimavasthitÃ÷ SvaT_10.453b divyÃ÷ saumyÃstu te j¤eyÃ÷ SvaT_10.964c divyenaiva tu mÃnena SvaT_11.226a divyairÆpairmanoharai÷ SvaT_10.1189b divyaiÓvaryasamanvite SvaT_10.943b divyaiÓvaryasamanvitai÷ SvaT_10.941b diÓÃsu vidiÓÃsu ca SvaT_3.17b diÓÃæ mukhaæ tu Óravaïaæ SvaT_15.11c diÓo vidiÓastathà SvaT_3.29d diÓyuttarasyÃæ deveÓi SvaT_10.1021a dÅk«ayitvà vidhÃnata÷ SvaT_8.35b dÅk«Ã kÃryà tu daiÓikai÷ SvaT_4.325d dÅk«Ã kÃryà yathà purà SvaT_10.378b dÅk«ÃkÃle tu saæskÃrÃ÷ SvaT_10.345a dÅk«ÃkÃle yataÓcaivaæ SvaT_3.151c dÅk«ÃkÃle yathà Óuddhis SvaT_10.1097c dÅk«ÃkÃle varÃnane SvaT_2.273d dÅk«ÃkÃle varÃnane SvaT_10.390d dÅk«ÃkÃle varÃnane SvaT_10.1172b dÅk«ÃkÃle viÓodhayet SvaT_10.1104d dÅk«ÃkÃle viÓodhayet SvaT_10.1151b dÅk«ÃkÃle viÓodhayet SvaT_10.1185d dÅk«Ã cÃdhvÃbhi«ekau ca SvaT_1.10c dÅk«Ãj¤ÃnaviÓuddhÃtmà SvaT_11.73a dÅk«Ãj¤ÃnavihÅnà ye SvaT_10.608c dÅk«Ãj¤Ãnena yogena SvaT_11.122a dÅk«Ãdau vÅravandite SvaT_1.24d dÅk«ÃnirvartanÃtpÆrvaæ SvaT_4.451a dÅk«ÃnugrÃhikà te«Ãæ SvaT_4.89a dÅk«ÃmaprÃpya dehinÃm SvaT_10.703d dÅk«ÃmÃtreïa mukti÷ syÃd SvaT_4.148a dÅk«ÃyÃmadhvasaæsthitam SvaT_4.106b dÅk«ÃvasÃne te devi SvaT_4.505a dÅk«ÃvasÃne Óuddhi÷ syÃd SvaT_4.149c dÅk«Ã vyÃkhyà tvayà sadà SvaT_4.472b dÅk«Ãsinà ca tÃæ chittvà SvaT_12.122a dÅk«Ã saiva prakÅrtita÷ SvaT_13.3d dÅk«Ãæ j¤ÃnamayÅæ ÓubhÃm SvaT_10.704d dÅk«Ãæ prÃpya prÃpnuvanti SvaT_10.733c dÅk«ita÷ pÃlayettu ya÷ SvaT_4.146d dÅk«ità ye varÃnante SvaT_4.539d dÅk«ito 'pi na muktibhÃk SvaT_1.21d dÅk«yÃnugrahamÃrgeïa SvaT_4.472a dÅpadhÆmaæ na jighrati SvaT_7.282b dÅpavadyotanaæ yata÷ SvaT_4.336b dÅpahasto yathà kaÓcid SvaT_4.336c dÅptÃ÷ pÃÓÃstato bandhyÃs SvaT_3.185c dÅptimadbhirmahÃtÅvrair SvaT_10.648c dÅpyamÃnaæ samantata÷ SvaT_10.911b dÅpyamÃna÷ svatejasà SvaT_10.527b dÅyate yasya suvrate SvaT_6.67d dÅrghakoÂisamÃyogÃt SvaT_7.323c dÅrghadantà sulocanà SvaT_12.118b dÅrghabÃhurjalÃntaka÷ SvaT_10.632d dÅrgharo«a÷ pÆtivaktro SvaT_8.6c dÅrghikÃbhiryutÃni tu SvaT_10.105b dÅrghikÃbhiÓca Óobhitam SvaT_10.801d dÅrghe rÃjabhayaæ j¤eyaæ SvaT_1.25a dundubhiÓca kulÃdraya÷ SvaT_10.311b dundubhÅnÃdaÓabdena SvaT_10.586a durgandhaÓcÃpyanekadhà SvaT_12.29d durjayasyopari sthitÃ÷ SvaT_10.457d durjayo 'tÅva vÅryavÃn SvaT_10.473b durbhedyaæ tridaÓairapi SvaT_10.621d durbhedyaæ pÃÓupatyaæ ca SvaT_1.65a durbhedyÃæ sarvayoginÃm SvaT_4.383b durvÃsÃ÷ paramas tv ­«i÷ SvaT_10.1076b du«ÂajÃlanibandhaka÷ SvaT_14.7d dusvapnÃrthaæ yaduktavÃn SvaT_4.31d duhità tvÃtmana÷ k­tà SvaT_10.999d duhità hlÃdikà j¤eyà SvaT_15.18a du÷khadà narake sadà SvaT_11.178d du÷khÃrta÷ paryaÂetsadà SvaT_12.69b du÷khità mandasaæpada÷ SvaT_10.240d du÷prek«yaæ jÅvavarjitam SvaT_10.340d dÆtÅ saævÃhikà j¤eyà SvaT_15.9c dÆrvÃkÃï¬ena cÃlikhet SvaT_9.86b dÆrvÃkÃï¬ena deveÓi SvaT_9.52a dÆrvÃÇkurasamÃÓritai÷ SvaT_4.466b dÆ«ako guruÓÃstrÃïÃæ SvaT_1.21c dÆ«ako jÃra ityukta÷ SvaT_15.18c dÆ«itaæ kar«itaæ j¤eyaæ SvaT_15.19c dÆ«ita÷ sÃdhako yadà SvaT_9.94b d­¬haæ bhÆtaiÓca ve«Âita÷ SvaT_11.103d d­Óyate ca sadÃÓiva÷ SvaT_12.153d d­Óyante yatra mÃnave SvaT_12.72d d­Óyante samavÃyena SvaT_7.73c d­«ÂÃd­«ÂaphalÃnvita÷ SvaT_4.480d d­«ÂÃd­«Âasya vÃdina÷ SvaT_10.1077d d­«ÂiÓcak«u÷ prakÅrtitam SvaT_15.14d d­«ÂiÓcÃdhordhvavarjità SvaT_4.366d d­«Âvà ca maï¬alaæ tasya SvaT_10.1038a d­«Âvà dehasthamÃtmÃnaæ SvaT_10.1037c d­«Âvà naiva prasidhyati SvaT_4.27d d­«Âvà mÃsatrayÃyu«am SvaT_7.277b d­«Âvà sarvÃïi rÆpÃïi SvaT_12.155a d­«Âvà siddhyati svapnÃnte SvaT_4.13c dedÅpyamÃnamatyugraæ SvaT_10.1013c devakarmarataæ ÓÃntaæ SvaT_1.14a devagandharvasiddhÃÓca SvaT_10.214c devagandharvasevitam SvaT_10.128b devatÃtrayanirmukta÷ SvaT_5.57a devatÃdarÓanaæ yattat SvaT_15.22c devatÃpa¤cakaæ Óaktiæ SvaT_3.22c devatÃbhi÷ samanvitam SvaT_5.56b devatÃrahitÃni tu SvaT_11.176b devatvaæ karmaïà gatÃ÷ SvaT_10.158d devadattaÓca pa¤cama÷ SvaT_7.312b devadatto dhana¤jaya÷ SvaT_7.17d devadÃnavagandharva- SvaT_11.278a devadevaæ samabhyarcya SvaT_7.289c devadeva÷ sadÃÓiva÷ SvaT_5.79b devadeva÷ sadÃÓiva÷ SvaT_10.1195b devadeva÷ sadÃÓiva÷ SvaT_10.1207b devadevo jagannÃtha÷ SvaT_11.315a devadevo nira¤jana÷ SvaT_10.1170d devadevo maheÓvara÷ SvaT_10.120b devadravyaæ na hiæsyÃttu SvaT_5.47a devadravyÃpahartÌïÃæ SvaT_10.56a devadve«Å dvije«u ca SvaT_8.8d devayoni«u suvrate SvaT_11.165b devayonisamÃyuktaæ SvaT_10.353c devayonya«Âakaæ caiva SvaT_9.44a devaÓcÃyamanÃÓrita÷ SvaT_10.1247d devaÓcaiva maheÓvara÷ SvaT_10.1055b devasyÃbhimukhaæ k­tvà SvaT_3.126c devasyÃbhimukhaæ sthita÷ SvaT_4.62b devasyÃbhimukhÅ nityam SvaT_10.607a devÃgnigurubhaktaÓca SvaT_1.19a devÃdÅnÃæ ca darÓanam SvaT_4.11b devÃnÃmÃsyamucyate SvaT_10.863b devÃnÃm­«ibhi÷ saha SvaT_2.16b devÃnÃæ krŬanÃrthÃya SvaT_10.330a devÃnÃæ ca pure pure SvaT_10.168b devÃnÃæ mandiraæ sadà SvaT_10.170b devÃnÃæ satatotsavà SvaT_10.475b devÃnusmaraïaæ bhÃva÷ SvaT_8.2c devÃÓcendrÃ÷ prakÅrtitÃ÷ SvaT_10.960b devÃÓcaivÃsurÃdaya÷ SvaT_3.39d devÃsuraniketanam SvaT_6.30d devi tadvyÃpakaæ nyaset SvaT_3.24d devi nÃstyatra saæÓaya÷ SvaT_9.49b devi nÃstyatra saæÓaya÷ SvaT_9.73b devÅ nandimahÃkÃlau SvaT_10.1102c devÅnÃma natistathà SvaT_9.29d devÅ vacanamabravÅt SvaT_1.4b devenÃÇgayutena ca SvaT_2.9d devebhyo jÅvasaæbhavÃ÷ SvaT_10.462b deve«vapi ca ti«Âhati SvaT_10.824d devo 'ruïo dÅrghabÃhur SvaT_10.1058c devyadhvÃnaæ carÃcaram SvaT_11.311b devyamogha÷ sthito marut SvaT_10.433d devyevaæ bhairavo 'bravÅt SvaT_1.37b deÓakatve niyojayet SvaT_4.454d deÓakÃlaÓarÅrata÷ SvaT_4.114d deÓÃdhyak«o grÃmaÓataæ SvaT_4.535a deÓÃntaragamÃgame SvaT_12.12d dehatyÃge paraæ padam SvaT_4.149d dehapÃÓÃnato vak«ye SvaT_10.1090a dehapÃÓÃ÷ samÃkhyÃtÃ÷ SvaT_10.1095a dehaprÃïasthito hyÃtmà SvaT_4.398c dehamÃpÆrya saæsthita÷ SvaT_12.105d dehaÓuddhi÷ prajÃyate SvaT_3.33d dehasaæÓuddhikÃraïam SvaT_2.33b dehaæ santyajati k«aïÃt SvaT_12.54b dehÃntaæ yÃva caryayà SvaT_11.73b dehà vividharÆpakÃ÷ SvaT_4.116d dehinÃæ bhuvane sthitÃ÷ SvaT_11.56b dehe jÅva÷ pravartate SvaT_6.8b dehe deve ca Ói«ye ca SvaT_10.1280c dehenÃnena sÃdhake SvaT_7.328d dehe yÃ÷saævyavasthitÃ÷ SvaT_4.368d dehe sakalani«kala÷ SvaT_6.13d daityÃÓcaiva tu rÃjasÃ÷ SvaT_11.168b daityÃæÓo dve«aïa÷ sm­ta÷ SvaT_8.7d daivikena tu mÃnena SvaT_11.255a daiÓikena mahÃdhvare SvaT_4.211d daiÓiko yÃgatatpara÷ SvaT_3.31b daurmedhyÃj¤Ãnite tathà SvaT_12.71d dyutimÃn pu«padantaka÷ SvaT_10.304d dyotayadvai diÓodaÓa SvaT_10.876b dravyamÃlokya cÃharet SvaT_4.336d dravyaÓcaiva tvamedhyaka÷ SvaT_10.41d dravyÃïÃæ vÃrdhanÅæ nayet SvaT_3.79d dravyÃïyÃdau vilokayet SvaT_3.40d dravyaist­ptiæ na gacchati SvaT_12.55d dra«ÂavyÃni varÃrohe SvaT_2.45a dra«Âavyà pÃramà Óakti÷ SvaT_12.160a dra«Âavyà muktimicchatà SvaT_4.416d drÃvà rudrà praÓÃsinÅ SvaT_9.28d drutatÃranibho rakta SvaT_7.304c drumamastaka eva ca SvaT_10.35b drumÃrÃmaÓca vikhyÃta÷ SvaT_10.35c dvatriæÓatparisaækhyayà SvaT_9.25b dvandvabhÅnandiÓabdaiÓca SvaT_10.169c dvayardhamÃsÃyurva sa÷ SvaT_7.181b dvÃtriæÓaccÃpyanukramÃt SvaT_10.93d dvÃtriæÓattu sahasrÃïi SvaT_10.221c dvÃtriæÓattu sahasrÃïi SvaT_11.218a dvÃtriæÓatparisaækhyayà SvaT_10.6d dvÃtriæÓadak«araæ devaæ SvaT_3.13c dvÃtriæÓadak«araæ bÃhye SvaT_9.16a dvÃtriæÓadabdakoÂyastu SvaT_11.256a dvÃtriæÓadarasaæyuktaæ SvaT_9.50c dvÃtriæÓadaæÓà Óaktistu SvaT_4.354c dvÃtriæÓadguïitaæ devi SvaT_11.163c dvÃtriæÓadvarïakacitaæ SvaT_2.84c dvÃtriæÓadvà viÓodhitÃ÷ SvaT_10.77d dvÃtriæÓannarakÃïÃæ ca SvaT_10.92c dvÃtriæÓÃk«arasammitam SvaT_6.91d dvÃtriæÓÃk«arasaæmita÷ SvaT_9.11b dvÃtriæÓÃÇgulasammitam SvaT_5.21d dvÃtriæÓÃrïaæ sulocane SvaT_2.47b dvÃtriæÓÃrïairniveÓayet SvaT_9.24b dvÃdaÓa te ahorÃtrà SvaT_7.126a dvÃdaÓÃÇgulamÃnena SvaT_5.29a dvÃdaÓÃÇgulamÃnena SvaT_10.19a dvÃdaÓÃte tu yojayet SvaT_4.527d dvÃdaÓÃntaæ tu saæg­hya SvaT_3.172a dvÃdaÓÃntaæ paraæ nÅtvà SvaT_3.51c dvÃdaÓÃntÃttu saæg­hya SvaT_4.112c dvÃdaÓÃntÃttu saæg­hya SvaT_4.176c dvÃdaÓÃntÃd dhruveïa tu SvaT_4.135b dvÃdaÓÃnte tu kÃrayet SvaT_4.71d dvÃdaÓÃnte nidhÃpayet SvaT_4.111b dvÃdaÓÃbda ­turbhavet SvaT_7.126d dvÃdaÓÃbdasahasrÃïi SvaT_10.234c dvÃdaÓÃbdasahasrÃïi SvaT_11.209a dvÃdaÓÃbda÷ sa vij¤eyaÓ SvaT_7.124a dvÃdaÓÃbde tvahorÃtraæ SvaT_7.133c dvÃdaÓÃbde tvahorÃtrÃ÷ SvaT_7.129a dvÃdaÓÃbde bhavanti vai SvaT_7.126b dvÃdaÓÃbdodayaæ Ó­ïu SvaT_7.122d dvÃdaÓÃbdodaye devi SvaT_7.130a dvÃdaÓÃbdodaye prÃïe SvaT_7.128c dvÃdaÓÃæÓaæ bhajetpriye SvaT_7.125d dvÃdaÓe ca sumaÇgalà SvaT_10.995d dvÃdaÓaite prakÅrtitÃ÷ SvaT_10.88b dvÃdaÓaiva tathà koÂyo SvaT_10.520a dvÃdaÓaiva tu saækrÃntÅr SvaT_7.200c dvÃdaÓaiva mahÃbalÃ÷ SvaT_10.1123d dvÃdaÓaiva mahÃvÅryÃs SvaT_10.270a dvÃdaÓaiva sahasrÃïi SvaT_10.236c dvÃdaÓaivaæ caretsadà SvaT_7.119b dvÃparasya tu mÃnaæ ca SvaT_11.217c dvÃparasya nibodha me SvaT_11.216d dvÃpare tu Óatadvayam SvaT_11.212b dvÃpare vi«ïunà saha SvaT_10.1003b dvÃbhyÃæ pratidigrekhÃbhyÃæ SvaT_5.24c dvÃbhyÃæ vai dvÃpara÷ sm­ta÷ SvaT_11.210b dvÃrapÃlagaïairv­tam SvaT_10.574d dvÃrapÃlÃdipÆjanam SvaT_4.37d dvÃrabaddhai÷ suÓobhanam SvaT_10.579b dvÃramekaæ tataÓcordhve SvaT_4.363c dvÃrametatprakÅrtitam SvaT_5.34d dvÃraÓÃkhordhvato devaæ SvaT_2.23c dvÃraæ kalpyeta pÆrvavat SvaT_9.17d dvÃraæ yà mok«amÃrgasya SvaT_10.1239c dvÃraæ saæprok«ya yatnata÷ SvaT_2.22d dvÃrÃïi ca nirodhayet SvaT_4.361d dvÃrÃdhyak«Ãn pÆjayitvà SvaT_3.5a dvÃrÃbhimukhabhadradÃm SvaT_3.69d dvÃrëÂakavibhÃgena SvaT_5.35a dvÃre gandhÃdibhi÷ kramÃt SvaT_4.42b dvÃre maï¬alakaæ k­tvà SvaT_3.121c dvÃviæÓatirguruvarÃ÷ SvaT_10.1078a dvÃviæÓatparisaækhyayà SvaT_10.400b dvÃvetÃvekata÷ sthitau SvaT_4.349d dvÃsaptatisahasrÃïi SvaT_7.9a dvÃsaptatisahasrebhyo SvaT_7.24a dviguïairvà caturguïai÷ SvaT_2.150d dviguïo mÆrdhavistara÷ SvaT_10.124b dvijatvÃpÃdane tathà SvaT_4.67d dvijatve saæsk­to bhavet SvaT_4.75d dvijatve saæsk­to bhavet SvaT_4.77b dvitÅya iva bhÃskara÷ SvaT_10.651d dvitÅya iva bhÃskara÷ SvaT_10.783d dvitÅya Ærdhve vij¤eyo SvaT_7.33c dvitÅyamÃvahaæ vÃyuæ SvaT_10.462c dvitÅyaæ homayedagnau SvaT_3.115a dvitÅya÷ parikÅrtita÷ SvaT_5.57d dvitÅya÷ sÆtradehastu SvaT_3.174a dvitÅyà paÇktiri«yate SvaT_10.1081d dvitÅyà paÇktirucyate SvaT_10.1053b dvitÅyà paÇktiruttamà SvaT_10.1057d dvitÅyà brahmalokordhve SvaT_10.176c dvitÅyÃyÃæ dvitÅyà tu SvaT_7.80a dvitÅyÃvaraïe devi SvaT_2.117a dvitÅye caiva tuÂyardhe SvaT_7.63c dvitÅye vÃyupathe j¤eyà SvaT_10.467a dvitÅyo lokamÃrgastha SvaT_4.85a dvidhÃvasthaæ ca bhairavam SvaT_3.26d dvidhÃvasthaæ prakÃÓitam SvaT_6.19d dvidhÃvastha÷ sa ca j¤eya÷ SvaT_11.12c dvidhà sà parikÅrtità SvaT_10.821d dvipak«o mÃsa ucyate SvaT_7.92d dvipa¤cabhÃgo mahato SvaT_10.14a dvibindu÷ puï¬arÅkaÓca SvaT_10.311a dviradasya madena tu SvaT_6.83d dvira«Âavar«akÃkÃrÃ÷ SvaT_2.113c dvirÆpeïa samanvità SvaT_12.113d dvilak«eïaiva saæsthita÷ SvaT_10.504b dvividhaæ phalakÃÇk«iïam SvaT_4.80d dvÅpadvÅpÃntarÃïi ca SvaT_10.243d dvÅpasÃgaramaï¬itam SvaT_11.277b dvÅpaæ kumÃrikÃkhyaæ ca SvaT_10.253c dvÅpaæ bhadraæ prakÅrtitam SvaT_10.229d dvÅpi­k«amukhaistathà SvaT_10.751b dve koÂÅ yojanÃni tu SvaT_10.516d dve vidye cÃpyata÷ param SvaT_10.1173b dvau tatra kulaparvatau SvaT_10.226b dvau dvau sÅmÃntaparvatau SvaT_10.208b dvau putrau tena vikhyÃtau SvaT_10.322a dhanada÷ prÃïadastathà SvaT_6.85b dhanaæ ca vipulaæ labhet SvaT_9.75d dhanurniÓi divà colkà SvaT_7.278c dhanu÷ sahasre dve pÆrïe SvaT_10.20c dhanyai÷ pras­tisaæmitai÷ SvaT_2.288b dhanvÃkÃraæ nibodha tam SvaT_10.250b dhanvÃkÃraæ prakÅrtitam SvaT_10.225d dhanvisaækrÃntirucyate SvaT_7.117d dhanvisthaÓcarate h­di SvaT_7.118b dharÃloke sanÃtanÅ SvaT_10.762b dharitrÅ lokadhÃriïÅ SvaT_10.766d dharitryÃdi khaparyantaæ SvaT_5.13a dharitryÃdipradhÃnÃntam SvaT_5.5a dharitryà bhuvanaæ mahat SvaT_10.761d dharitryÃ÷ paramÃæ tanum SvaT_10.788b dharma ityabhidhÅyate SvaT_12.46d dharmakarmanibaddhÃnÃæ SvaT_12.47a dharmaj¤Ãnanibaddhaæ tu SvaT_11.180a dharmabhÃva÷ samÃkhyÃta÷ SvaT_12.48a dharmaÓÅlaÓca guïavÃn SvaT_12.38a dharmaÓca daÓadhà prokto SvaT_11.143a dharmaæ ca daÓadhoditam SvaT_10.1090b dharmaæ caiva tathaindre tu SvaT_11.160c dharmaæ j¤Ãnaæ ca vairÃgyam SvaT_2.61c dharmaæ j¤Ãnaæ tathaiva ca SvaT_2.161d dharma÷ sattvasamÃÓrita÷ SvaT_12.65b dharmÃdicaraïÃntikam SvaT_2.271b dharmÃdicaraïÃvadhi SvaT_3.10d dharmÃdiphalasaæbandha- SvaT_10.536c dharmÃdÅnÃmathëÂÃnÃæ SvaT_12.43c dharmÃdÅæstava suvrate SvaT_12.41b dharmÃdyarakasaæyuktam SvaT_11.186c dharmÃdyà eva saæsthitÃ÷ SvaT_11.173b dharmÃdye«u nibaddhÃni SvaT_11.173c dharmÃdharmanibandhakam SvaT_12.32b dharmÃdharmapravartaka÷ SvaT_12.49b dharmÃdharmamayaæ bÅjaæ SvaT_11.108c dharmÃdharmavinirmukta÷ SvaT_7.248a dharmÃdharmavivarjita÷ SvaT_4.249d dharmÃdharmasya kart­tve SvaT_12.146a dharmÃdhÃrà mahÃnadÅ SvaT_10.481d dharmÃdhÃrmanibaddhastu SvaT_12.81c dharmÃrthakÃmamok«e«u SvaT_11.176c dharmi«ÂhÃ÷ pÃpino 'pare SvaT_10.244d dharmeïaikena deveÓi SvaT_11.179c dharmeïordhvaæ vrajetpuna÷ SvaT_4.250d dharmoj¤Ãnaæ ca vairÃgyam SvaT_10.1095c dharmo j¤Ãnaæ ca vairÃgyam SvaT_10.1163c dharmo j¤Ãnaæ ca vairÃgyam SvaT_11.137a dharmo j¤Ãnaæ ca vairÃgyam SvaT_12.41c dharmo dharmapatistathà SvaT_10.628d dhÃtakÅ madhyame rÃjà SvaT_10.324a dhÃtà ca kramavikramau SvaT_10.1107b dhÃtà dhruvaÓca somaÓca SvaT_10.492c dhÃtà vai dvÃdaÓa÷ sm­ta÷ SvaT_10.495b dhÃtrÅ caivaikata÷ sthità SvaT_6.70d dhÃtrÅ yasminbhagavatÅ SvaT_10.762a dhÃnyairdhanÃrthasiddhyarthaæ SvaT_2.280c dhÃmacÃrÃdhayet samyak SvaT_13.29a dhÃmadehe tu vinyaset SvaT_4.525d dhÃma proccÃrya sakalaæ SvaT_4.487c dhÃma proccÃrya sandadhyÃt SvaT_3.141c dhÃmabhiÓca trayaæ trayam SvaT_3.184d dhÃmamantramanusmaran SvaT_4.524b dhÃmÃÇgÃni ca bÃhye tu SvaT_3.60a dhÃmÃdipraïavÃdyaæ ca SvaT_2.253a dhÃmÃdyastrÃvadhi kramÃt SvaT_3.157d dhÃmÃdyÃvaraïÃntagÃ÷ SvaT_3.154d dhÃmÃdhi÷ praïavÃdiÓca SvaT_4.101a dhÃmÃnusm­tya secayet SvaT_4.467d dhÃmÃntaæ ca viÓodhayet SvaT_10.422b dhÃmoccÃrya ca sandhÃya SvaT_3.142c dhÃmnastu dak«iïe bhÃge SvaT_4.56a dhÃmnÃk­«ya tadÃtmÃnaæ SvaT_4.111a dhÃmnà ca mantrayet paÓcÃd SvaT_3.58a dhÃmnà ca yojayitvà ca SvaT_4.116a dhÃmnà ca sampuÂÅk­tya SvaT_3.186c dhÃmnà cÃÇkuÓarÆpeïa SvaT_3.171c dhÃmnà cëÂaÓataæ paÓcÃt SvaT_4.67a dhÃmnà cÃhutayastisro SvaT_4.128c dhÃmnà caiva vicak«aïa÷ SvaT_4.92b dhÃmnà caivÃtra pÆrvavat SvaT_4.178b dhÃmnà caivÃhutitrayam SvaT_4.136b dhÃmnà cotthÃya hotavyaæ SvaT_3.157a dhÃmnà tu yojayet sÆtre SvaT_3.180a dhÃmnà tu rajasÃæ pÃta÷ SvaT_4.35c dhÃmnà ni«k­taye puna÷ SvaT_4.121d dhÃmnà pÆrïÃhutiæ tata÷ SvaT_4.50b dhÃmnÃpÆrya kumbhayitvà SvaT_4.162a dhÃmnÃvÃhya tathÃÇgÃni SvaT_3.140c dhÃmnà vai juhuyÃcchatam SvaT_4.210d dhÃmnÃstramantramuccÃrya SvaT_2.238a dhÃmnaitaæ vinivedayet SvaT_3.116b dhÃmnaiva tri«u kÃrayet SvaT_4.121b dhÃmnaiva yugapaddhuti÷ SvaT_4.512d dhÃmnaiva vidhinà mantrÅ SvaT_2.238c dhÃmnaivedhmÃstu hotavyà SvaT_2.227a dhÃraïÃbhirdahetpÃpaæ SvaT_7.303a dhÃraïÃæ gandhatanmÃtre SvaT_10.787c dhÃrayantÅ ca kuï¬ale SvaT_10.815d dhÃrayanmakuÂaæ mÆrdhni SvaT_10.1013a dhÃrayansupradÅpte ca SvaT_10.1012a dhÃrÃyÃæ saæcarecchaÓÅ SvaT_7.41b dhÃrmikÃïÃæ hi dehinÃm SvaT_10.68d dhÃvadbhiÓce«Âitaistathà SvaT_10.748d dhÅguïa÷ prathamo hye«a SvaT_12.46c dhunà haæsasya kathyate SvaT_4.349b dhÆpayitvà tamarcayet SvaT_2.102b dhÆpÃdibhiranukramÃt SvaT_2.24b dhÆpitaæ dhÆpavartÅbhi÷ SvaT_10.583c dhÆpo hlÃdana ucyate SvaT_15.9d dhÆmajvÃlÃvinirmuktaæ SvaT_3.135a dhÆmalohitadaæ«Ârakau SvaT_10.630d dhÆmaæ dh­tikaraæ vidu÷ SvaT_15.17b dhÆmena ca trayo lokà SvaT_11.241a dhÆmo j¤eyo malÃdivat SvaT_10.370d dhÆmo«maparivÃrita÷ SvaT_10.30d dhÆmraæ vÃyavyagocare SvaT_2.122b dhÆmraæ sÃmÅradigbhÃge SvaT_9.34a dh­timÃnsuprabhÃkara÷ SvaT_10.303d dh­toyena Óivecchayà SvaT_10.613d dh­dÃdyÃvaraïÃntagam SvaT_4.44b dhenuketi saridvarÃ÷ SvaT_10.318b dhaivato ni«adhaÓcaiva SvaT_12.15c dhyÃtavyaæ bindurÆpi ca SvaT_12.97d dhyÃtavyaæ Óaktimaï¬alam SvaT_2.71d dhyÃtavya÷ siddhimicchatà SvaT_12.98d dhyÃtavyà tattvabÅjena SvaT_12.102c dhyÃtavyÃni svarÆpÃïi SvaT_2.108a dhyÃtavyà sÃdhakÃdibhi÷ SvaT_10.1233d dhyÃtavyà su«irÃtmikà SvaT_12.123b dhyÃtavyÃstu varÃnane SvaT_2.125b dhyÃtavyo bindurÅÓvara÷ SvaT_12.157d dhyÃtavyo varavarïini SvaT_14.24b dhyÃto vÃksiddhidÃyaka÷ SvaT_12.90d dhyÃto vi«ïu÷ prayacchati SvaT_12.91d dhyÃto vai yogibhirnityaæ SvaT_10.603a dhyÃtvà kÃleÓasvacchandaæ SvaT_7.207a dhyÃtvà caitÃæ samÃvÃhya SvaT_10.1266c dhyÃtvà caivaævidhÃæ devÅæ SvaT_2.194c dhyÃtvà tattu vimucyate SvaT_3.30b dhyÃtvà tatsiddhimabhyeti SvaT_12.85a dhyÃtvà taæ tu Óivo bhavet SvaT_7.217b dhyÃtvà tyaktvà tu vai prÃïÃn SvaT_10.881c dhyÃtvà devaæ sadÃÓivam SvaT_4.488b dhyÃtvà devaæ sujÃjvalam SvaT_4.59b dhyÃtvà patre«u taæ nyasyet SvaT_2.76a dhyÃtvà vaktrÃïi pa¤cÃdau SvaT_2.264a dhyÃtvÃvÃhya tu sthÃpayet SvaT_4.166d dhyÃtvà vi«ïuæ mahÃtmÃnaæ SvaT_2.78c dhyÃtvà ÓiÓo÷ ÓikhÃgre tu SvaT_4.218a dhyÃtvà saæpÆjya tarpayet SvaT_4.174b dhyÃtvà sitaæ suvikacaæ SvaT_7.218c dhyÃtvà svacchandatÃæ vrajet SvaT_12.161b dhyÃnadhÃraïayà priye SvaT_7.284d dhyÃnapÆjÃjape ratÃ÷ SvaT_10.546b dhyÃnamantrÃdiyuktasya SvaT_7.77a dhyÃnamÃsthÃya yojayet SvaT_7.87d dhyÃnayuktasya mantriïa÷ SvaT_15.32d dhyÃnayuktasya «aïmÃsÃt SvaT_7.209a dhyÃnayogasamÃÓrita÷ SvaT_9.55d dhyÃnayogena dÅk«ÃyÃæ SvaT_7.166c dhyÃnahomajapÃdikam SvaT_7.103d dhyÃnahomajapÃdibhi÷ SvaT_7.84d dhyÃnaæ bhasmeÓamevÃhu÷ SvaT_10.1133c dhyÃnÃttasya jagatsarvaæ SvaT_12.134a dhyÃnÃtsiddhiphalaæ Ó­ïu SvaT_12.149d dhyÃnÃtsiddhimavÃpnoti SvaT_12.99a dhyÃnÃtsiddhimavÃpnoti SvaT_12.114a dhyÃnÃtsiddhimavÃpnoti SvaT_12.162a dhyÃnÃnnÃÓayate k«aïÃt SvaT_12.130b dhyÃnÃÓrayo 'tha dÅrghaÓca SvaT_10.1079a dhyÃyate yastu yuktÃtmà SvaT_2.97c dhyÃyanta÷ saæbhavanti hi SvaT_10.973b dhyÃyanneva mahÃdevi SvaT_9.48c dhyÃyanvÃpi maheÓvari SvaT_7.210b dhyÃyÃdbhiÓca japadbhiÓca SvaT_10.748c dhyÃyejjyotirmayaæ Óubham SvaT_3.137b dhyÃyejjyotirmayÃn sarvÃn SvaT_6.47a dhyÃyettu tvaci saæsthitam SvaT_12.94d dhyÃyetprak­tibÅjena SvaT_12.90a dhyÃyeddevaæ sadÃÓivam SvaT_12.152b dhyÃyedyuktena cetasà SvaT_12.92d dhyÃyedyuktena cetasà SvaT_12.99d dhyÃyedyuktena cetasà SvaT_12.161d dhyÃyedvÅjena saæyutÃ÷ SvaT_12.93d dhyÃyedvai tena sarvagam SvaT_7.294b dhyÃyennityaæ maheÓvaram SvaT_12.137b dhyeyasiddhiÓca jÃyate SvaT_12.116d dhyeya÷ pÆrvoktarÆpeïa SvaT_12.147c dhyeyo bÅjena saæyuta÷ SvaT_12.88d dhyeyo 'sÃvÅÓayogibhi÷ SvaT_10.1157d dhriyamÃïena mÆrdhani SvaT_10.783b dhriyamÃïena mÆrdhani SvaT_10.794d dhriyamÃïena rÃjità SvaT_10.817b dhriyamÃïena ÓobhitÃ÷ SvaT_10.772b dhruvamÃpÆrya sà devÅ tv SvaT_10.487a dhruvaÓcÃk«araÓambhuràSvaT_10.1110b dhruvasya varavarïini SvaT_10.510b dhruvaæ caiva tvarundhatÅm SvaT_7.272d dhruvÃdisarvabhÆtÃÓca SvaT_3.208c dhruvÃdyaæ svÃhayÃntena SvaT_9.69a dhruvÃdyau nÃmasaæyutau SvaT_4.137d dhruvÃntaæ bhÆmimaï¬alÃt SvaT_10.512b dhruveïa kuï¬abÃhye tu SvaT_2.199c dhruveïa juhuyÃtpriye SvaT_4.193d dhruveïa tattvasaædhÃnaæ SvaT_4.193a dhruveïa tatsthaæ saæpuÂya SvaT_4.111c dhruveïa tu yathÃkramam SvaT_2.191b dhruveïa parikalpayet SvaT_1.60b dhruveïa pÆjayetpu«pair SvaT_4.109a dhruveïa ve«ÂayetpaÓcÃd SvaT_9.87c dhruveïa ÓriyamÃvÃhya SvaT_3.68a dhruveïa sarvaæ kartavyaæ SvaT_4.202a dhruveïÃjyÃhutiæ k«ipet SvaT_3.152d dhruveïÃbhyarcya vÃgÅÓÅæ SvaT_4.140a dhruveïÃmaï¬alÃvadhi SvaT_3.71d dhruveïÃvÃhya vÃgÅÓÅæ SvaT_4.201a dhruveïotkÅlayetpuna÷ SvaT_2.272b dhruveïottaradak«asthÃæ SvaT_5.31a dhvajahastaæ suca¤calam SvaT_9.34b dhvajaæ rÃjyÃbhi«ecanam SvaT_4.5d dhvajaæ Óuklaæ vicintayet SvaT_2.127d dhvajaiÓca pariÓobhitam SvaT_4.463d dhvajo gadà triÓÆlaæ ca SvaT_2.126a dhvanirÆpaæ susÆk«maæ tu SvaT_8.28a na kadÃcitpaÓo÷ puna÷ SvaT_4.230b na kalya÷ kalyate kaÓcin SvaT_11.312a na kaÓcinnavasatyatra SvaT_10.30c na kÃlastatra vidyate SvaT_4.287b na kÃla÷ kalayecchivam SvaT_7.259d na kÃlo na kalà cÃro SvaT_4.240a na kuryÃtsÃdhaka÷ sadà SvaT_2.172d na kulaæ na ca bÃndhavÃn SvaT_7.253d na kvaci¤jÃyate vyathà SvaT_12.95b nak«atrÃïÃæ tatheÓvara÷ SvaT_11.39d nak«atrÃïi graheÓvarÃ÷ SvaT_11.250b nak«atrÃdgrahamaï¬alÃt SvaT_10.513b nak«atrairiva candramÃ÷ SvaT_10.960d nak«atraistu nabhastale SvaT_10.720d na k«Ãmayatyayatnena SvaT_9.68a nakhinaÓca vidÃrakÃ÷ SvaT_15.23b nakhaiÓca ketakÅprakhyair SvaT_10.557a na gacchanti paraæ Óivam SvaT_4.392b nagarÅbhirnagÃdhipa÷ SvaT_10.775b na guïena vinà tattvaæ SvaT_4.338c nagnak«apaïakÃdibhi÷ SvaT_10.677b nagnaæ cÃtÅva vihvalam SvaT_7.270d na ca karmapravÃdibhi÷ SvaT_10.676d na ca tarkapravÃdibhi÷ SvaT_10.678b na ca taæ kalayetkÃla÷ SvaT_7.258c na ca ti«Âhati caikata÷ SvaT_6.7d na ca nyÆnaæ na cÃdhikam SvaT_11.100b na ca mocayituæ ÓaktÃ÷ SvaT_10.362c na ca rÃtrau svapetkvacit SvaT_7.257b na caret vyÃpako bhavet SvaT_4.262b na ca varïe«u vartayet SvaT_7.254b na ca vaiÓe«ikairvÃ.api SvaT_10.678c na ca siddhyanti suvrate SvaT_7.67d na ca somasya raÓmaya÷ SvaT_10.212b na ca sthÃnaæ svakaæ priye SvaT_11.94d na cÃtmacintakairvÃpi SvaT_10.678a na cÃdhikÃrità dÅk«Ãæ SvaT_11.126a nacÃnyatra vidhÅyate SvaT_10.414d nacÃnyasminkadÃcana SvaT_10.417d na cÃpi nayanaæ kvacit SvaT_10.415b na cÃpi nyÃyavÃdaiÓca SvaT_10.679a nacÃpi bhÃvo bhavati SvaT_10.703c nacÃpyekatvavÃdibhi÷ SvaT_10.679d nacÃsau kurute puïyaæ SvaT_7.246c na cÃsya bhak«yÃbhak«yaæ hi SvaT_7.248c na caikasthaæ tu bhÃvayet SvaT_4.486d nacaitattapasà prÃpyaæ SvaT_10.732a na caiva päcarÃtrikai÷ SvaT_10.676b na caiva yÃti cotkrÃntau SvaT_7.314a na caivoccÃraïaæ bhavet SvaT_4.360b nacodve«Âayituæ Óakta SvaT_10.361c na jarà na ca ÓokaÓca SvaT_10.264a na j¤Ãnaæ parameÓvari SvaT_5.82d na tattvaæ g­hyate kvacit SvaT_4.339b na tattvaæ naca kÃraïam SvaT_4.240b na tattvaæ na ca devatÃ÷ SvaT_10.1276d na tattvena vinà guïa÷ SvaT_4.338d na tatra jÃyate mÃrÅ SvaT_10.263c na tatra di÷khita÷ kaÓcin SvaT_10.8c na tatra m­tyurna jarà SvaT_10.569c na tasya jÃyate m­tyur SvaT_9.93c na tasya rÆpaæ varïo và SvaT_12.107c na taæ vilaÇghayedvidvÃn SvaT_2.151c na tÃæ laÇghayituæ Óaktà SvaT_12.120c na tena saha saæbhëà SvaT_4.415c na te«Ãæ duritaæ bhavet SvaT_10.75b na tyajanti niketanam SvaT_10.975b na tyajanti hi tà devaæ SvaT_10.1026a natyantaæ cÃrcane sm­tam SvaT_6.96d nadatÅva mahatpuram SvaT_10.589b nadate sarvabhÆte«u SvaT_10.1236a na dattaæ na mayà bhuktaæ SvaT_12.39a nadatyasau sadà yasmÃt SvaT_11.8a na dÃnairvividhaiÓcÃpi SvaT_10.732c na dÃrairna dhanairbhÃgai÷ SvaT_12.56a na divà jÃgaraæ kuryÃn SvaT_7.257a nadÅnadahradÃkÅrïa÷ SvaT_10.550a nadÅvega ivÃrïave SvaT_4.440b nadÅ vaitaraïÅ tathà SvaT_10.83d nadÅsamudrataraïam SvaT_4.8a na deyaæ yasya kasyacit SvaT_8.39d nadyastÃ÷ Óailani«krÃntà SvaT_10.312c na drutaæ na vilambitam SvaT_2.139d na dhÆrtavÃdairlokairvà SvaT_10.680a nanabhuvanavistaram SvaT_10.683d na nindedbhairavaæ devaæ SvaT_5.44a nantaÓaktistata÷ puna÷ SvaT_4.446b nantÃnÃthÃtvanÃÓrità SvaT_10.1252d nandanaÓca t­tÅyaka÷ SvaT_10.271d nandanaæ tu mahÃvanam SvaT_10.185d nandà ca padmapatrÃk«Å SvaT_10.988a nandigaÇge samabhyarcya SvaT_2.25a nandÅÓvaramahÃkÃla SvaT_10.574c nandyÃvartÃk­tÅni ca SvaT_10.688d na paraæ ca ÓivÃtmakam SvaT_4.389d na pavitraæ hi suvrate SvaT_7.249b na paÓyati mahÃyÃnaæ SvaT_7.273a na paÓyedgagane 'pyetat SvaT_7.275a na peyÃpeyameva ca SvaT_7.248d na prakriyÃparaæ j¤Ãnaæ SvaT_11.199c na prarohettu sà puna÷ SvaT_10.1142b na prÃgjÃtivibhedata÷ SvaT_4.542d na bahi÷ surasundari SvaT_10.332b na bÃhuæ p­«Âhato vÃpi SvaT_2.173a na bhavanti kadÃcana SvaT_10.1213d na bhavettadadhogati÷ SvaT_4.410b na bhavedatibhÆyi«Âhà SvaT_4.520a nabhasa÷ Óirasi sthità SvaT_10.475d na bhÆtavÃdibhiÓcaiva SvaT_10.677c na bhÆyastÃmratÃæ yÃti SvaT_10.374c na bhÆya÷ praviÓetkëÂhaæ SvaT_10.372a na bhÆyo janmabhÃg bhavet SvaT_11.36d na bhÆyo jÃyate kvacit SvaT_6.32d na bhÆyo malatÃæ yÃti SvaT_10.377c nabhyadhastrÅn prakalpayet SvaT_3.124b na madhyaæ nÃpyadha÷ kvacit SvaT_11.35b na mantrÃdiprakalpanà SvaT_3.28b na mantrÃællaÇghayetkvacit SvaT_2.173d namaÓcÃnte prakalpayet SvaT_2.221d namaskÃrastadante tu SvaT_4.155a namaskÃrÃntayoginà SvaT_3.180b namaskÃrÃvamÃnÃæÓca SvaT_1.87c namaskÃrÃvasÃnakam SvaT_1.43b namaskÃrÃvasÃnakam SvaT_3.166d namaskÃrÃvasÃnikÃm SvaT_2.161b namaskÃrÃvasÃnikÃ÷ SvaT_14.27b namaskÃrÃvasÃnena SvaT_6.51a namaskÃreïa sampÆjya SvaT_3.209c namaskÃreïa saæsthÃpya SvaT_4.204c namask­tya tu daï¬avat SvaT_4.480b namaste rudra eva ca SvaT_1.42d namaste rudrarÆpebhya÷ SvaT_1.62c nama÷ svÃhà tathà vau«a SvaT_1.72c na me bandho 'sti ka­t­tà SvaT_12.146d na me bandho 'sti prÃk­ta÷ SvaT_12.49d na mok«Ãya vidhÅyate SvaT_3.33b nayaj¤airbhÆridak«iïai÷ SvaT_10.732b nayati drutamutpatham SvaT_10.1140b nayanÃdyantarodhitam SvaT_9.53d nayane ca¤cale j¤eye SvaT_15.7c nayannÃsÃntagocaram SvaT_4.427d nayedvÃrdhÃnimÃrgeïa SvaT_3.81c narakaæ so 'pi gacchati SvaT_4.416b narakÃnnÃdhigacchati SvaT_10.60b narakÃn vividhÃkÃrÃn SvaT_11.247c narakÃnsa na paÓyati SvaT_10.71b narakÃstu samÃkhyÃtÃs tv SvaT_10.58a narakÃæÓca na paÓyati SvaT_10.70b narakÃæÓca yathÃkramam SvaT_10.346d narakÃ÷ parikÅrtitÃ÷ SvaT_10.31b narake te prapacyante SvaT_4.415a narake na patanti hi SvaT_10.58d narake pacyate tu sa÷ SvaT_4.545d narakaikÃdaÓagatam SvaT_10.81c narakaiÓcaiva pÃtÃlair SvaT_11.279a narakai÷ saha saptÃnÃæ SvaT_11.230a naragodantasaæyuktÃ÷ SvaT_6.63a naranÃrÅpaÓum­gä SvaT_12.26c narasya rocanÃæ g­hya SvaT_6.83c naraæ cÃbhimukhaæ svapne SvaT_7.277a narÃïÃmak­tÃtmanÃm SvaT_10.445b narÃÓvav­«apotebha- SvaT_4.10a narendra÷ phalgu«eïa tu SvaT_2.285b narendrair­«ibhirdevai÷ SvaT_4.7a narmadÃyÃæ tathaiva ca SvaT_9.38d nalolipsustrilocana÷ SvaT_10.643b navakaæ kalpayetpÆrvaæ SvaT_2.51a navakaæ bhairavÃbhidham SvaT_2.86d navatattvaæ tritattvakam SvaT_2.164d navatattvaæ tritattvakam SvaT_3.13b navatattvaæ tritattvaæ ca SvaT_1.60a navatattvaæ tritattvaæ ca SvaT_2.49c navatattvaæ tritattvaæ ca SvaT_2.86c navatattvaæ pracak«mahe SvaT_5.10d na vadatyan­taæ kaÓcid SvaT_10.264c navadhà cchidralak«aïam SvaT_12.8d navanavatikoÂyaÓcÃpy SvaT_10.3c navanavatirlak«Ãïi SvaT_10.93a navanavatirlak«Ãïi SvaT_10.95a navanÃbhaæ puraæ k­tvà SvaT_5.19a navanÃbhaæ puraæ sm­tam SvaT_5.35b navanÅtasukomalÃ÷ SvaT_10.553d navapadmopalak«itam SvaT_5.19b nava bhÃgà bhavanti hi SvaT_10.198d navabhirnavavar«Ãïi SvaT_7.178c nava bhedÃ÷ sm­tÃstatra SvaT_10.250c navamastu kumÃryÃhva÷ SvaT_10.283a navamastu kururnÃma SvaT_10.279a navamastu paro deva÷ SvaT_4.281a navamastu mahÃÓabda÷ SvaT_11.7c navamaæ parikÅrtitam SvaT_10.253d navamaæ vratabandhanam SvaT_10.393b navame pathi cÃtrÃste SvaT_10.489a navamo vratabandhastu SvaT_10.388c navayojanasÃhasraæ SvaT_10.225c navayojanasÃhasraæ SvaT_10.250a navayojanasÃhasro SvaT_10.498c na varïÃ÷ paramÃrthata÷ SvaT_8.26b navavar«asahasrÃïi SvaT_10.238c navavar«Ãïi pÃrvati SvaT_10.280b navavar«ÃdhipÃ÷ sm­tÃ÷ SvaT_10.279b navasaækhyopalak«itÃ÷ SvaT_5.4b navasaækhyopalak«itÃ÷ SvaT_5.18b navasÃhasravistÃraæ SvaT_10.235a navasÃhasravist­tam SvaT_10.211b navasÃhasravist­tam SvaT_10.237b navahastaæ likhedveÓma SvaT_5.19c na vijÃnÃti ÓabdÃdÅn SvaT_11.94a na vidyà mÃt­kà parà SvaT_11.199b na vi«aæ kramate tasya SvaT_9.107c na vi«aæ kramate tasya SvaT_9.108c navaiva tu sahasrÃïi SvaT_10.239a na Óaknuvanti manujà SvaT_1.6a na Óakya÷ kathituæ vÃpi SvaT_12.108a na Óakyà gadituæ tà vai SvaT_11.172c na Óabdo nÃpi cÃkÃÓaæ SvaT_3.30a na Ó­ïoti yadà priye SvaT_7.188d na Óoko 'sti viyogaja÷ SvaT_10.569d na Óocati na codvigna÷ SvaT_12.62c naÓyanti pauru«Ã÷ pÃÓà SvaT_10.68a na«ÂÃsu vidyate kÃcid SvaT_10.246c na«Âe vÃyau tata÷ ÓÆnyam SvaT_5.66a na sarvai÷ sÃdhyate tadvai SvaT_11.190c na strÅ garbhe tu janyate SvaT_2.206b nasye pÃne prayojayet SvaT_9.104b na hi muktirbhavettasya SvaT_12.79a nÃkalasthaæ kaletprabhu÷ SvaT_7.208d nÃkalaæ kanakhalaæ tathà SvaT_10.883d nÃkÃÇk«enna ca nindettu SvaT_7.243c nÃkÃla÷ saæpravartate SvaT_10.263d nÃgakinnarasevità SvaT_10.154d nÃgadvÅpaæ ca saumyaæ ca SvaT_10.253a nÃgayaj¤opavÅtakam SvaT_12.136d nÃgayaj¤opavÅtavÃn SvaT_10.1155b nÃgayaj¤opavÅtinam SvaT_2.79d nÃgayaj¤opavÅtinam SvaT_9.4d nÃga÷ kÆrmaÓca k­karo SvaT_7.312a nÃga÷ kÆrmo 'tha k­karo SvaT_7.17c nÃgÃdÅnÃæ tu pa¤cÃnÃæ SvaT_7.313c nÃgÃdyÃ÷ prÃïasaæyuktÃ÷ SvaT_7.317a nÃgÃdyÃ÷ bahurÆpÃÓca SvaT_7.311a nÃgà yoktrÃïi te«Ãæ vai SvaT_10.497c nÃgÃæÓo dÅrghaÓÃyyatha SvaT_8.6b nÃginÅ ca manoharà SvaT_9.28b nÃginyà tu sahaikata÷ SvaT_9.100b nÃgendrapadamiÓraæ tad SvaT_6.67a nÃgendrapadasaæyutà SvaT_6.70b nÃgaistu nÃgakanyà vai SvaT_2.284c nÃgnitoyasamÅpata÷ SvaT_7.287d nÃghrÃti gandhaæ vÃgjìyaæ SvaT_7.280a nÃÂyaÓÃlai÷ suÓobhìhyair SvaT_10.581c nìayaÓca varÃnane SvaT_7.13d nìayastu su«umnÃyÃm SvaT_4.302a nìayo granthipadmÃÓca SvaT_4.364a nìayo granthipadmÃÓca SvaT_4.368c nìitrayak­tÃdhÃro SvaT_7.146c nìitrayavibhÃgata÷ SvaT_7.144d nìinÃæ caiva vÃyÆnÃæ SvaT_7.13a nìibhinnÃlarandhrasthaæ SvaT_7.218a nìisthaæ tannibodha me SvaT_4.320d nìÅcÃrajayÃtsphuÂam SvaT_7.143b nìÅtrayamudÃh­tam SvaT_7.19d nìÅtrayeïa yugapat SvaT_2.249c nìÅnÃæ caiva vÃyÆnÃæ SvaT_7.14c nìÅnÃæ Óodhanaæ caiva SvaT_7.285c nìÅbhÆtaæ vicintayet SvaT_3.165d nìÅrandhramukhai÷ sadà SvaT_7.224b nìÅrandhreïa gatvà tu SvaT_3.170a nìÅrandhreïa pÆrvavat SvaT_4.135d nìÅvidyëÂakaæ devi SvaT_10.1087a nìÅvi«uvaducyate SvaT_4.322b nìŠvai piÇgalà sm­tà SvaT_7.148d nìÅÓcÃtha dvitÅyena SvaT_4.361c nìÅsandhÃnametaddhi SvaT_3.53a nìÅsandhÃnameva ca SvaT_3.49d nìÅsandhÃnameva ca SvaT_3.95d nìÅsandhÃnahetvarthaæ SvaT_3.150a nìÅsandhimathobhayo÷ SvaT_3.83b nìÅsaædhÃnakaæ tri«Âhaæ SvaT_4.46a nìÅsaædhÃnapÆrvakam SvaT_4.227d nìÅsaædhÃnameva ca SvaT_2.130d nìÅsaædhirato bhavet SvaT_2.275b nìÅsaæÓodhanaæ caitan SvaT_7.295a nìyastÃbhyo vinirgatÃ÷ SvaT_7.9b nìyÃdhÃrastu nÃdo vai SvaT_10.1234c nìyà brahmabile lÅnas tv SvaT_10.1235c nÃtapo bhÃnujastatra SvaT_10.212a nÃtmano bhÃvayejjÃtiæ SvaT_7.253c nÃtra kÃryà vicÃraïà SvaT_4.309d nÃtra kÃryà vicÃraïà SvaT_9.91b nÃtra kÃryà vicÃraïà SvaT_9.105d nÃtra kÃryà vicÃraïà SvaT_13.6b nÃtra kÃla÷ kalÃÓcÃro SvaT_10.1276c nÃdajÃntargatÃni ca SvaT_7.262b nÃdatattve layaæ yÃti SvaT_11.303c nÃdabindvÃtmakaæ kÃryam SvaT_10.1264a nÃdaÓaktitanuÓcaiva SvaT_4.405c nÃdaÓaktisamanvita÷ SvaT_1.85d nÃdaÓaktyÃtmikÃÓca yÃ÷ SvaT_4.245b nÃdaÓcaivordhvagÃminÅ SvaT_4.431b nÃdasthaæ pa¤cadhà caiva SvaT_6.37c nÃdasthaæ ÓabdarÆpakam SvaT_6.40b nÃdaæ ca Óaktisaæyuktaæ SvaT_5.71a nÃdaæ vai vyÃpakaæ dhyÃyed SvaT_12.148a nÃda÷ «o¬aÓakÃæÓastu SvaT_4.354a nÃda÷ sau«umnamÃrgeïa SvaT_11.304a nÃdÃdbindu÷ samutpanna÷ SvaT_11.9a nÃdÃntajyotirÃk­tim SvaT_7.293d nÃdÃntastu tadà bhavet SvaT_5.59b nÃdÃntÃntasamÃÓritam SvaT_2.99d nÃde lÅnaæ vicintayet SvaT_2.138d nÃde lÅnaæ vicintayet SvaT_4.302d nÃde vÃcya÷ sadÃÓiva÷ SvaT_4.265b nÃdo nìŠtvata÷ param SvaT_11.27d nÃdo nÃdÃnta eva ca SvaT_4.255d nÃdordhvaæ ca caredyadà SvaT_4.326d nÃdo 'sya vadanaæ prokta÷ SvaT_4.259c nÃdho nirÅk«ate bhÆya÷ SvaT_4.250a nÃdhoyÃnti punardevi SvaT_10.610a nÃnÃkarmavipÃkaiÓca SvaT_11.106a nÃnÃkarmÃnurÆpata÷ SvaT_10.242d nÃnÃkÃmapradairv­k«ai÷ SvaT_10.804c nÃnÃkÃmaphalapradam SvaT_3.38d nÃnÃkÃrÃïi citrÃïi SvaT_10.687c nÃnÃjanapadÃkulà SvaT_10.121d nÃnÃjalacarÃnugà SvaT_10.473d nÃnÃjÃtisamÃkulam SvaT_10.665b nÃnÃtÃlakalodayà SvaT_10.153b nÃnÃtvaæ naiva kurvanti SvaT_4.413a nÃnÃdiddhipradaæ hyetat SvaT_7.85c nÃnÃnÃrÅsamÃkÅrïÃ÷ SvaT_10.314a nÃnÃnÃrÅsahasraistu SvaT_10.1136c nÃnÃbbharaïabhÆ«itÃ÷ SvaT_10.1136b nÃnÃbharaïacitrÃÇgaÓ SvaT_10.877c nÃnÃbharaïasaæyuktà SvaT_2.112a nÃnÃbhuvanapaÇktyoghai÷ SvaT_10.102a nÃnÃbhuvanavinyÃsa- SvaT_11.296a nÃnÃbhedairvisarpitÃ÷ SvaT_11.105d nÃnÃbhogasamanvitam SvaT_15.34b nÃnÃmaïimayairdivyai÷ SvaT_10.805a nÃnÃyuvativ­ndaiÓca SvaT_10.320c nÃnÃratnamayai÷ Óubhai÷ SvaT_10.830d nÃnÃratnavicitritai÷ SvaT_10.662d nÃnÃratnavibhÆ«ite SvaT_10.1009d nÃnÃratnojjvalaiÓcitrai÷ SvaT_10.1168a nÃnÃrutavilÃsaiÓca SvaT_10.749c nÃnÃrudragaïÃv­tam SvaT_10.612d nÃnÃrudragaïairdivyair SvaT_10.760c nÃnÃrÆpadharairdivyair SvaT_10.940c nÃnÃrÆpadharair rudrair SvaT_10.1016a nÃnÃrÆpavimÃnaiÓca SvaT_10.29a nÃnÃrÆpÃk­tÅni ca SvaT_10.701d nÃnÃlaækÃrabhÆ«ita÷ SvaT_10.775d nÃnÃlaækÃrabhÆ«itÃ÷ SvaT_10.1017d nÃnÃvarïavicitrÃÓca SvaT_10.1136a nÃnÃvarïÃni cÃnyÃni SvaT_10.701c nÃnÃvarïÃÓramÃnvitam SvaT_10.254d nÃnÃvastraparÅdhÃnà SvaT_2.112c nÃnÃvÃditragho«Ãïi SvaT_10.694c nÃnÃvihagakÆjitai÷ SvaT_10.804b nÃnÃvyÃdhisamÃkÅrïaæ SvaT_11.118c nÃnÃÓcaryaÓatÃnvitam SvaT_10.789b nÃnÃsarÃæsi tÅrthÃni SvaT_10.798a nÃnÃsiddhiguïairyuktaæ SvaT_3.38c nÃnÃsiddhiphalapradai÷ SvaT_4.268b nÃnÃsraggandhalepanÃ÷ SvaT_2.112b nÃntaæ paÓyanti mohitÃ÷ SvaT_11.189b nÃnyathà tu kathaæcana SvaT_10.368d nÃnyathà te vadÃmyaham SvaT_13.34b nÃnyathà prÃksvarÆpeïa SvaT_3.146a nÃnyathà mok«amÃyÃti SvaT_10.705c nÃnyaæ bhÃvaæ tu kÃrayet SvaT_4.424d nÃpavitraæ hi tasyÃsti SvaT_7.249a nÃpi saæÓayavÃdaiÓca SvaT_10.677a nÃpi syÃllokikairapi SvaT_10.677d nÃpyekajanmavÃdaiÓca SvaT_10.679c nÃbhikesarasaæyuktaæ SvaT_9.51a nÃbhisthÃne sruco mÆlam SvaT_4.420c nÃbhisthÃne sruco mÆlaæ SvaT_4.427c nÃbhiæ pradarÓayedyà tu SvaT_15.28c nÃbhi÷ kiæpuru«aÓcaiva SvaT_10.278a nÃbherÆrdhvaæ vitastyante SvaT_4.342c nÃbhe÷ putro mahÃvÅryo SvaT_10.280c nÃbhe÷ Óaktyà Óivaæ gatà SvaT_4.321d nÃbhau kandaæ samÃropya SvaT_2.55c nÃbhau ca jaÂhare tathà SvaT_1.50b nÃbhau nÅtvà samucchvasan SvaT_7.298d nÃbhyadhome¬hrakande ca SvaT_7.7c nÃbhyÃdhÃre ca yogÅndra÷ SvaT_7.322c nÃbhyÃæ h­dayasaæcÃrÃn SvaT_7.297c nÃbhyÆrdhvaæ trÅæstathà vÃrÃn SvaT_3.124a nÃma k­tvà varÃrohe SvaT_9.84c nÃma ca tasya lalÃÂe mantreïa vidarbhitaæ samÃlikhya SvaT_13.20/a nÃma ni«kramaïaæ caiva SvaT_10.387a nÃma yasya samÃlikhet SvaT_9.60b nÃma yasya samÃlikhet SvaT_9.71b nÃma yasya samÃlikhya SvaT_9.74a nÃmarÆpaviparyayai÷ SvaT_10.729d nÃmarÆpaviparyayai÷ SvaT_10.1029d nÃmarÆpairanekadhà SvaT_10.974d nÃmarÆpaiÓca ti«Âhati SvaT_10.727d nÃma vai sÃdhakasya và SvaT_4.63b nÃma Óatro÷ samÃlikhet SvaT_6.86d nÃmÃdhastÃtsamÃlikhet SvaT_9.80d nÃmÃni ca nibodha me SvaT_1.64b nÃmÃni te«Ãæ vak«yÃmi SvaT_2.123c nÃmÃnye«Ãæ vibhÃgena SvaT_11.128c nÃmnà kÃmasukhÃvatÅ SvaT_10.162b nÃmnà gandhavahà priye SvaT_10.135b nÃmnà guïavatÅ purÅ SvaT_10.142d nÃmnÃcÃæÓumatÅ Óubhà SvaT_10.138d nÃmnà citrarathaæ vanam SvaT_10.184d nÃmnà citravatÅ purÅ SvaT_10.156b nÃmnà caiva manovatÅ SvaT_10.124d nÃmnà padmavatÅ purÅ SvaT_10.160d nÃmnà ÓuddhavatÅ sm­tà SvaT_10.134d nÃmnà saæyamanÅ purÅ SvaT_10.133d nÃmnà siddhavatÅ purÅ SvaT_10.149b nÃyakaæ paramÅÓvaram SvaT_13.2b nÃradÃdyaiÓca ­«ibhir SvaT_10.154c nÃrado dundubhistathà SvaT_10.293b nÃrÃcacakracÃpar«Âi SvaT_10.469c nÃrÃcastu samÃkhyÃta÷ SvaT_14.8c nÃrÃcÃstraprayogeïa SvaT_2.27a nÃrÃyaïÅ tavarge tu SvaT_1.35c nÃrÅbhi÷ parivÃrita÷ SvaT_10.1016d nÃrÅbhi÷ saha lÅlayà SvaT_10.9b nÃryaÓca vividhà divyà SvaT_10.866c nÃlaæ tu dvÃdaÓÃÇgulam SvaT_2.55d nÃlaæ h­davadhi dhyÃtvà SvaT_2.270a nÃlikà yÆpa eva ca SvaT_10.20b nÃle vai kaïÂakÃstu ye SvaT_2.57b nÃÓayanti ca tadbhasma SvaT_11.243c nÃÓayet sarvakilbi«am SvaT_1.44b nÃÓivaæ vidyate kvacit SvaT_4.314d nÃsÃgraæ tu parityajya SvaT_7.97a nÃsÃgraæ dhruva ucyate SvaT_7.274b nÃsÃgryatryaÇgulordhve tu SvaT_7.34c nÃsÃdhastÃttathopari SvaT_7.196d nÃsÃntaæ yÃvatsaækrÃntir SvaT_7.95c nÃsÃyÃæ p­thivÅæ pÅtÃæ SvaT_12.96a nÃsikÃgrÃttu tÃlvantaæ SvaT_7.114a nÃsikÃgreïa jighrati SvaT_12.33b nÃsikÃgre dvitÅyaæ tu SvaT_4.236c nÃsikà ca yathÃkramam SvaT_10.924d nÃsikà ceti kÅrtitam SvaT_11.132b nÃsikà caiva pa¤camÅ SvaT_11.81b nÃsikÃnte pravartate SvaT_5.75d nÃsikà pa¤camÅ sm­tà SvaT_10.1094b nÃsikÃrandhramÃrgastha÷ SvaT_7.207c nÃsau muktiphalaprada÷ SvaT_1.18b nÃsau muhyet kadÃcana SvaT_4.315b nÃstikyaæ chalacittatà SvaT_12.72b nÃsti tejastato vÃyur SvaT_5.65a nÃsti dÅk«Ãsamo mok«o SvaT_11.199a nÃstidharmo na cÃdharma÷ SvaT_12.59c nÃsti yogastvalak«aka÷ SvaT_11.199d nÃsti varïa÷ kriyà tathà SvaT_6.12b nÃsya k«etraæ nÃsya tÅrthaæ SvaT_7.250a nÃsyoccÃrayità kaÓcit SvaT_7.59a nÃhaæ kartà na me bandha SvaT_12.77c nÃhaæ kartà na me bandha÷ SvaT_12.145a nikÃyairÃtmavikramai÷ SvaT_10.545d nik«ipedyasya nÃmnà tÃæ SvaT_13.36a nikhanyëÂÃÇgulaæ bhÆmau SvaT_13.35c nikharvëÂakameva ca SvaT_11.254b nikharvÃ÷ pa¤ca eva tu SvaT_11.256d niga¬o loharajjuÓca SvaT_10.47a nigƬhÃstatra ti«Âhanti SvaT_10.365c nigrahÃnugrahe rata÷ SvaT_10.1128b nijabhart­bhayÃturÃ÷ SvaT_10.563d nijavÃmakare 'laktakarocanayà sÃdhyanÃma parilikhitam SvaT_13.16/a nityakarma tata÷ kuryÃt SvaT_4.33a nityakarmanimittata÷ SvaT_4.532b nityakarma samÃcaret SvaT_4.36b nityakarmasamÃptau tu SvaT_4.36c nityatyÃdaï¬akÃhatam SvaT_11.187b nityamÃpÆrayanneva SvaT_7.25c nityamÃrÃdhane ratÃ÷ SvaT_10.266d nityamÃste nabhastale SvaT_10.483d nityamutsaÇgagÃminÅ SvaT_10.1229b nityamudvignacittastu SvaT_11.119c nityameva jugupsate SvaT_11.117d nityameva praïÃmitÃ÷ SvaT_6.28b nityaÓa÷ paryupÃsate SvaT_10.866b nityaæ cÃnandaviÓvagam SvaT_7.251d nityaæ caivÃtmavartinÅ SvaT_10.1205d nityaæ tasya vaÓÃste vai SvaT_7.246a nityaæ tÃvatsamÃcaret SvaT_2.174d nityaæ du÷khÅ parapre«yo SvaT_12.60c nityaæ yuddharata÷ ÓÆra÷ SvaT_12.70a nityaæ vaktrÃnugaæ hitam SvaT_7.283b nityaæ vahati hikkÃæ tu SvaT_7.283c nityaæ vibhutayÃvyayam SvaT_11.59b nityaæ virakti÷ saæsÃrÃd SvaT_7.252c nityaæ vai dhyÃnayogena SvaT_7.215a nityaæ sattvopakÃraka÷ SvaT_12.65d nityÃnityavi¬ambakam SvaT_11.174d nityÃhnike samÃpte tu SvaT_4.33c nityo nityodito devi SvaT_11.310a nityo nityodito vyÃpÅ SvaT_4.287c nidrayà te m­topamÃ÷ SvaT_11.242b nidrÃlasya makarmitvaæ SvaT_12.71c nidhÅÓorÆpavÃndhanya÷ SvaT_10.636c nipÃtaÓatajarjarai÷ SvaT_10.542d nibaddhastu ÓubhÃÓubhai÷ SvaT_11.86b nibaddhobhramate sadà SvaT_10.511b nimittakÃraïaæ so 'tra SvaT_11.3a nimittamabhilëÃkhyaæ SvaT_3.177a nime«onme«a eva ca SvaT_10.780b nimnagÃ÷ pÃvanodakÃ÷ SvaT_10.301b niyatidalamahaÇkÃra SvaT_10.1108c niyatirniÓcitaæ nityaæ SvaT_11.99c niyatirlak«adhà sm­tà SvaT_10.670b niyatiæ ca vijÃnÅyÃd SvaT_12.113a niyati÷ kÃla eva ca SvaT_5.11b niyati÷ kÃlatattvaæ ca SvaT_9.44c niyati÷ kÃlarÃgau ca SvaT_11.26c niyateratha mÃyÃntaæ SvaT_11.47a niyateÓca vimucyate SvaT_12.114b niyatyà karmata÷ paÓum SvaT_11.102b niyatyà yamitaæ bhÆya÷ SvaT_2.40c niyatyÃæ ÓaÇkarÃ÷ sm­tÃ÷ SvaT_10.1107d niyantÌïi ca d­«ÂÃni SvaT_10.390c niyamastho jitendriya÷ SvaT_9.40b niyamità niyatyà ca SvaT_10.974a niyamo bhÃvanà nityaæ SvaT_7.253a niyamo yama eva ca SvaT_7.250b niyÃmikÃæ vakÃreïa SvaT_5.6a niyutaæ daÓatÃni ca SvaT_11.260b nira¤janapadaæ Óubham SvaT_10.1179d nira¤janapadÃnugà SvaT_1.54d nira¤janastata÷ param SvaT_10.1184b nirantaramanantÃni SvaT_10.687a nirantaramalaæk­tam SvaT_10.760d nirantaramavasthitai÷ SvaT_10.483b nirantaramavasthitai÷ SvaT_10.800d nirapek«o hyasau nityaæ SvaT_7.249c nirayaæ te pragacchanti SvaT_11.177c nirÃjanasamanvitai÷ SvaT_4.466d nirÃtaÇkà nirÃkulÃ÷ SvaT_11.116b nirÃtmà tu tadà j¤eya÷ SvaT_11.88c nirÃtmà parÃtmÃtmaitÃn SvaT_11.83a nirÃnandaÓca vij¤eyo SvaT_11.134a nirÃbhÃse pare ÓÃnte SvaT_5.10a niruddhasya ca ya÷ kÃlas SvaT_7.317c nir­te÷ pÆrvabhÃge tu SvaT_10.143c nirodhayati devÃnsà SvaT_10.1223a nirodhÃrgheïa cÃrghaæ tu SvaT_3.199a nirodhÃrgheïa cÃrdhaæ tu SvaT_4.45a nirodhÃrthe vidhau tathà SvaT_3.48d nirodhÃrdhaæ tato g­hya SvaT_4.523c nirodhÃrdhÃdipÆjanam SvaT_9.22d nirodhinÅti vikhyÃtà SvaT_10.1223c nirodhinÅæ bhedayitvà SvaT_4.380c nirodhinyÃæ Ó­ïu priye SvaT_10.1221b nirodhÅ cÃrdhapÃdastu SvaT_4.353c nirodhÅ nÃda Ærdhvarga÷ SvaT_7.233b nirodhyantamavasthitÃ÷ SvaT_5.64d nirgacchanti samÃsata÷ SvaT_11.60d nirgacchetsa saÓi«yaka÷ SvaT_4.219b nirgataæ tu varÃnane SvaT_11.44d nirgatena m­tà yena SvaT_12.106c nirgatya bhavanÃdaganau SvaT_4.476a nirgatya vandayeddevaæ SvaT_3.144c nirgamai÷ sagavÃk«aiÓca SvaT_10.101a nirgamai÷sugavÃk«aiÓca SvaT_10.579c nirguïastu yadà deva SvaT_6.11a nirguïo ni«kala÷ Óiva÷ SvaT_6.17d nirjityaitÃni yogena SvaT_7.262c nirdayÃdhamajÃtÅnÃæ SvaT_10.55a nirdahyÃstreïa taæ ÓiÓum SvaT_3.134d nirdÃhÃdyastrapÆrvakam SvaT_4.58b nirdhÆmÃgninibhÃni ca SvaT_10.700d nirbÅjadÅk«ayà mok«aæ SvaT_10.734a nirbÅjÃyÃæ viÓodhayet SvaT_4.147d nirbÅjà và sabÅjikà SvaT_4.453d nirbÅjà sà dvitÅyakà SvaT_4.148d nirbÅjo bÅjavÃnpuna÷ SvaT_4.87b nirbhatsya pÆrvavatsarvai÷ SvaT_4.494a nirbhartsya÷ käcikaudanai÷ SvaT_4.465d nirbhartsyaivaæ vidhÃnena SvaT_4.467a nirmathnaæÓca karadvayam SvaT_13.31d nirmalaj¤ÃnaraÓmibhi÷ SvaT_10.603d nirmalatvaæ yadà yÃti SvaT_11.90a nirmalaæ nirupaplavam SvaT_11.193d nirmalà vigatajvarÃ÷ SvaT_10.1212b nirmalo 'tÅva bhÃsvara÷ SvaT_10.371d nirmalo vimala÷ ÓÃntas tv SvaT_11.34c nirmÃlyanayanaæ kuryÃd SvaT_4.532c nirmÃlyÃpanayaæ k­tvà SvaT_4.32c nirmitÃste mayà purà SvaT_10.464d nirmuktaÓca yadà priye SvaT_11.89b nirmukto vigataklama÷ SvaT_10.372d nirvartya tu yathÃnyÃyaæ SvaT_2.166c nirvÃïamiva yà ÓÃntà SvaT_10.810c nirvÃïe 'pi sabÅjÃyÃæ SvaT_4.146a nirvikalpamakalma«am SvaT_10.69d nirvighnakaraïaæ khyÃtaæ SvaT_14.28a nirvi«atvaæ prajÃyate SvaT_9.101d nirvi«astu prajÃyeta SvaT_9.104c nirvi«astu bhaveddevi SvaT_9.105c nirvi«aæ kurute k«aïÃt SvaT_9.99d nirvi«a÷ sa tu jÃyate SvaT_9.98b nirvairaparipanthitvÃn SvaT_12.119c nirvairaparipanthinyà SvaT_10.1139a nirvyÃpÃrÃstu te tÃvad SvaT_11.239a nirvyÃpÃro bhavettÃvad SvaT_11.92c nilotpaladalaprabha÷ SvaT_10.544b nivartyate mahÃdevi SvaT_10.419a nivasanti tu vaidyute SvaT_10.436b nivÃritaæ tena sarvaæ SvaT_2.27c niv­ttiÓca prati«Âhà ca SvaT_1.55a niv­ttiÓca prati«Âhà ca SvaT_4.243c niv­ttiÓca prati«Âhà ca SvaT_10.1217a niv­ttiÓca prati«Âhà ca SvaT_12.157a niv­ttyabhyantare p­thvÅ SvaT_4.102a niv­ttyÃdyÃÓca tÃ÷ sm­tÃ÷ SvaT_4.97b niv­ttyÃdyÃ÷ kalÃstathà SvaT_7.232d niv­ttyÃdyÃ÷ kalÃ÷ pa¤ca SvaT_4.458c niv­ttyai ca nama÷ puna÷ SvaT_4.101b niv­tyÃditribhi÷ kumbhai÷ SvaT_4.494c niv­tyÃdyÃstri«u nyaset SvaT_4.490b nivedya vidhipÆrvakam SvaT_2.182b nivedya vidhipÆrvakam SvaT_3.97b niveÓayetkarïikÃyÃæ SvaT_2.81a niÓÃk«aye puna÷ sthitvà SvaT_11.245a niÓÃcaro bi¬Ãla÷ syÃt SvaT_15.23a niÓcayo naiva jÃyate SvaT_11.176d niÓcala÷ sa tu vij¤eya÷ SvaT_10.511c niÓcalo nistaraÇgaÓca SvaT_4.325a niÓchidrakaraïÃya ca SvaT_2.279b ni«adha÷ padmarÃgabha÷ SvaT_10.204b ni«adha÷ pÃriyÃtraÓca SvaT_10.209c ni«adho nÃma viÓruta÷ SvaT_10.779b ni«adho hemakÆÂaÓca SvaT_10.199c ni«kampaæ kÃraïÃtÅtam SvaT_2.100a ni«kampaæ kÃraïÃtÅtaæ SvaT_11.123c ni«kampaæ kumbhakaæ k­tvà SvaT_7.297a ni«kampe kÃraïÃtÅte SvaT_10.1278c ni«kampo ni«kalastathà SvaT_10.594b ni«kalastattvata÷ sm­ta÷ SvaT_6.29d ni«kalaæ cÃtmatattvaæ tu SvaT_7.228a ni«kalaæ tu tathÃvÃhya SvaT_2.53c ni«kalaæ dhyÃnamÃrabhet SvaT_7.326b ni«kalaæ paramaæ padam SvaT_7.227d ni«kala÷ kÃlavarjita÷ SvaT_11.312b ni«kalena samanvitÃn SvaT_6.46d ni«kalo bhÃvamÃÓrita÷ SvaT_6.18b ni«kalo bhedavarjita÷ SvaT_7.239b ni«k­tistena sà sm­tà SvaT_4.126b ni«k­tiæ juhuyÃttata÷ SvaT_10.419b ni«k­tiæ tadanantaram SvaT_10.1268d ni«k­ti÷ parikÅrtità SvaT_4.512b ni«k­ti÷ Óirasà puna÷ SvaT_4.164b ni«k­tau Óatahomaæ tu SvaT_4.188a ni«.k­tau Óatahomaæ tu SvaT_4.202c ni«k­tyante viÓuddhyettad SvaT_4.122c ni«.k­tyÃmeva Óuddhyati SvaT_4.125b ni«krÃmenmaï¬alÃdbahi÷ SvaT_4.55b ni«kriyaÓca s­jet katham SvaT_11.316b ni«Âhurayà nirodhayet SvaT_2.101d ni«panne maï¬ale snÃtvà SvaT_4.36a ni«pÃdyeta sudÅk«ayà SvaT_4.150d nistaraÇgaæ niradhvÃkhyaæ SvaT_3.23c nistriæÓakarmakartÌïÃæ SvaT_10.54c nistriæÓaÓcÃtilobhÅ ca SvaT_12.68c nistriæÓà nÃma tatraiva SvaT_10.145a ni÷ÓabdakÅÂavalmÅke SvaT_7.288c ni÷ÓvÃso dhana ucyate SvaT_7.66b ni÷satya÷ kalahapriya÷ SvaT_1.20d nÅtvà kuï¬asamÅpaæ taæ SvaT_3.146c nÅtvà samarpayet kumbhe SvaT_3.189c nÅrandhraæ nirvraïaæ samam SvaT_9.78b nÅrÃjanaæ tata÷ kuryÃt SvaT_2.237c nÅlakaïÂhaæ v­«ÃrƬhaæ SvaT_2.80c nÅlakaïÂhaæ sutejasam SvaT_2.94b nÅlagandhÃnulepanà SvaT_10.795d nÅlajÅmutasaænibham SvaT_10.942d nÅlajÅmÆtasaækÃÓà SvaT_10.1023a nÅlajÅmÆtasaænibha÷ SvaT_10.773d nÅladhvajasamÃkulà SvaT_10.540b nÅlamindÅvarÃbhÃsaæ SvaT_9.33a nÅlamegha iva sthità SvaT_10.716d nÅlaratnamayo nÅlo SvaT_10.204a nÅlaÓca ni«adhaÓcaiva SvaT_10.201a nÅlaÓca ni«adhaÓcaiva SvaT_10.207a nÅlasyottaradigbhÃge SvaT_10.233a nÅlasragdÃmakaïÂhà ca SvaT_10.796a nÅlaæ citrakavarïaæ tu SvaT_12.154c nÅlaæ dìimasaprabham SvaT_10.184b nÅla÷ Óveto 'tha Ó­ÇgavÃn SvaT_10.200b nÅläjanasamadyuti÷ SvaT_10.739b nÅlÃmbaradharà devÅ SvaT_10.795c nÅlÃmbudapratÅkÃÓaæ SvaT_12.128a nÅlÃ÷ ÓyÃmà balÃhakÃ÷ SvaT_10.892b nÅlendÅvarasaækÃÓà SvaT_10.538c nÅlotpaladalaprakhyai÷ SvaT_10.541a nÅlotpaladalaprabham SvaT_2.95b nÅlotpaladalaÓyÃmaæ SvaT_10.908a nÅlotpaladalaÓyÃmà SvaT_10.217a nÅlotpaladalaÓyÃmà SvaT_10.234a nÅlotpaladalaÓyÃmà SvaT_10.835a nÅlotpaladalaÓyÃmÃm SvaT_2.193c nÅlotpaladalaÓyÃmÃæ SvaT_3.69a nÅlotpaladalaÓyÃmai÷ SvaT_10.744a nÅlotpaladalaÓyÃmo SvaT_10.773c nÅlotpaladalÃbhÃni SvaT_10.978a nÅlotpalasamacchÃyaæ SvaT_10.789c nÅlotpalasavarïÃni SvaT_10.697a nÅlo nÃma mahÃÓaila÷ SvaT_10.774a nÅlo mÃlÃgrakastathà SvaT_10.220d nÅvÃrÃdyaÓane rÃta÷ SvaT_9.41b nÅÓitvaæ ca tathaiva ca SvaT_11.157d nutvà vij¤Ãpayedvibhum SvaT_3.87b nÆpurÃrÃvamukhara- SvaT_10.561a nÆpurÃrÃvamukharai÷ SvaT_10.542a n­kapÃlamadhyalikhitaæ rocanayà raktamiÓrayà sÃdhyam SvaT_13.19/b n­ttagÅtaravÃkulai÷ SvaT_10.581d n­ttagÅtaviÓÃradÃ÷ SvaT_10.722d n­ttagÅtaviÓÃradÃ÷ SvaT_10.769d n­ttaæ yuddhagati÷ kalÃ÷ SvaT_7.306d n­ttÃvÃditravÃditai÷ SvaT_10.745b n­tyadbhirvalgamÃnaiÓca SvaT_10.478c n­tyadbhiÓca tathÃnyaiÓca SvaT_10.831c n­tyantÅva saricchre«Âhà SvaT_10.481a n­mÃæsaæ purasaæyuktaæ SvaT_6.53a necayettaæ varÃnane SvaT_10.1275d netratrayavibhÆ«itam SvaT_2.82b netratrayaæ prakalpeta SvaT_1.63c netrapaÂÂodbhavÃni ca SvaT_2.103d netrarogaÓca kÃmalà SvaT_7.192d netraæ tu karïikÃyÃæ vai SvaT_2.171c netraæ netreïa saækalpya SvaT_2.211c netraæ madhye ca saæsthitam SvaT_2.111b netrÃnte karajÃkrÃnte SvaT_7.274c netre baddhà tu netreïa SvaT_4.61c -nena syÃdvatsaro 'sya ca SvaT_11.273b naimittikamata÷ param SvaT_3.176b naimittikamathÃcaret SvaT_4.33d naimittikÃæÓa tÃnÃhu÷ SvaT_10.398c nair­taæ kha¬gahastakam SvaT_9.33b nair­taæbalamÃkramya SvaT_10.631a nair­ta÷ sadasatpati÷ SvaT_10.490d nair­tendrasupÆjitÃ÷ SvaT_10.631d nair­tomarutohantà SvaT_10.630a nair­to vikaÂonÃma SvaT_10.651a nair­tyÃmagnijihvaæ tu SvaT_2.179c nair­tyà yÃvadaiÓvaram SvaT_3.67b nair­tyÃæ jvalanaprabham SvaT_2.121d nair­tyÃæ diÓi cÃmuï¬Ã SvaT_10.1025c nair­tyuttarasÃmÅpye SvaT_10.144c naivajÃnanti mohitÃ÷ SvaT_10.666d naiva pÃpaæ ca suvrate SvaT_7.246d naivedyaæ vividhaæ dattvà SvaT_3.87a naivedyÃni nivedayet SvaT_2.131b naivedyÃni nivedayet SvaT_4.44d naivedyÃn vividhÃkÃrÃn SvaT_3.96c noccarecchÃstrapaddhatim SvaT_5.51b nopasargabhayaæ kvacit SvaT_10.264b naurivottÃraïaæ param SvaT_10.682b naurivottÃraïaæ param SvaT_10.707d nyagrodhaphalabhojanÃ÷ SvaT_10.233d nyagrodhaÓca supÃrÓve tu SvaT_10.196a nyasitavyà varÃnane SvaT_5.8b nyasitavyo varÃrohe SvaT_2.248c nyasetkrameïa deveÓi SvaT_2.43a nyastavyà vÅravindate SvaT_2.63b nyasyÃnta÷karaïaæ bhavet SvaT_3.140d nyasyÃrghÃdÅn prakalpayet SvaT_3.75d nyÆnÃtirikte deveÓi SvaT_3.120a nyÆnÃdhikanimittata÷ SvaT_10.421d pak«advayasamujjhita÷ SvaT_7.86b pak«advayaæ parityajya SvaT_7.86c pak«advayena mÃsastu SvaT_11.206a pak«advaye 'pi grahaïaæ SvaT_7.88c pak«advaye 'pi deveÓi SvaT_7.85a pak«amÃsÃyane«u ca SvaT_7.139d pak«asaædhistvasau j¤eyo SvaT_7.69c pak«asaædhyà tu sà sm­tà SvaT_7.82d pak«astu parikÅrtita÷ SvaT_11.205d pak«a÷ sa tu vidhÅyate SvaT_7.65b pak«iïa÷ kÃmarÆpiïa÷ SvaT_10.456d pak«iïa÷ ÓvÃpadÃdaya÷ SvaT_10.193d pak«iïÃæ garu¬aæ caiva SvaT_10.383c pak«irÃjo mahÃbala÷ SvaT_10.472d pak«o mÃsa ­tustathà SvaT_4.283d pak«o mÃsaÓca velà vi- SvaT_7.4a paÇktitrayamata÷ Ó­ïu SvaT_10.1074b paÇktitrayaæ samÃkhyÃtam SvaT_10.1086c paÇktire«Ã t­tÅyakà SvaT_10.1061d pacane dahane caiva SvaT_12.5c pa¤cakÃraïarÆpeïa SvaT_11.16c pa¤cakÃraïasaæyuktà SvaT_11.28c pa¤cakoÂyo varÃnane SvaT_10.30b pa¤cakonmattasaæyutÃm SvaT_13.36d pa¤cagavyaæ caruæ caiva SvaT_1.10a pa¤cagavyaæ pibet pÆrvaæ SvaT_3.213a pa¤cagavyaæ ÓiÓu÷ pibet SvaT_3.192d pa¤cagavyÃya pÃtraæ tu SvaT_3.54c pa¤cagavyena maï¬alam SvaT_3.70d pa¤cagavyena maï¬alam SvaT_3.77b pa¤cagavyena liptvÃdau SvaT_3.91a pa¤cagavyena samprok«ya SvaT_3.67c pa¤ca cÃtha catu«Âayam SvaT_2.212d pa¤catattvÃdhvavyÃpakÃn SvaT_3.181b pa¤catattvÅ yadà Óodhyà SvaT_5.12c pa¤catriæÓattu narakÃ÷ SvaT_10.76a pa¤catriæÓatpravak«yÃmi SvaT_10.83a pa¤catriæÓatsm­tÃ÷ koÂyo SvaT_10.341a pa¤catriæÓadyadà vaite SvaT_10.77c pa¤cadhà tu viparyaya÷ SvaT_11.128b pa¤cadhà tu vyavasthità SvaT_5.80d pa¤cadhà tu vyavasthità SvaT_5.81d pa¤cadhà bhedayecca tam SvaT_7.133d pa¤cadhÃvasthito bindur SvaT_5.78a pa¤capa¤cakatattvastham SvaT_7.231c pa¤capa¤cakametaddhi SvaT_7.234a pa¤capa¤cakalÃnvitam SvaT_4.379b pa¤capa¤cakalÃnvitam SvaT_4.385b pa¤capa¤cakalÃnvite SvaT_10.1220b pa¤capa¤cakasaæyukto SvaT_6.13c pa¤ca pa¤casu vinyaset SvaT_4.457d pa¤ca pa¤casu sarvÃsu SvaT_4.477a pa¤ca pa¤cÃhutÅrhutvà SvaT_10.413a pa¤capraïavapÆrvÃntaæ SvaT_9.11c pa¤capraïavapÆrveïa SvaT_6.50c pa¤capraïavasaæyuktaæ SvaT_6.50a pa¤capraïavasaæyogÃj SvaT_6.3c pa¤capraharavÃhena SvaT_7.181a pa¤ca buddhÅndriyÃïi tu SvaT_10.924b pa¤cabrahmakalÃbhiÓca SvaT_11.11a pa¤cabrahmÃÇgasahita÷ SvaT_10.1193a pa¤cabrahmÃïyathÃÇgÃni SvaT_3.19a pa¤ca brahmÃnyathÃÇgÃni SvaT_2.129c pa¤cabhirbrahmabhirdevit SvaT_10.385a pa¤cabhiÓca mahÃj¤Ãnair SvaT_11.11c pa¤cabhistÃæstu saæguïya SvaT_7.126c pa¤cabhistu yutastvebhi÷ SvaT_6.29a pa¤cabhi÷ kalaÓairbhadre SvaT_4.455c pa¤cabhÆtÃtmabhuvanaæ SvaT_4.270c pa¤camantrakahÃtanu÷ SvaT_10.1224b pa¤camantramahÃtanu÷ SvaT_10.1206d pa¤camantramahÃtanu÷ SvaT_11.302d pa¤camantramahÃtmanà SvaT_8.29b pa¤camaæ ca vidhÃnata÷ SvaT_1.62d pa¤camaæ yadbhavedvaktraæ SvaT_1.49c pa¤camaæ Óaktivi«uvat SvaT_4.317c pa¤cama÷ parikÅrtita÷ SvaT_5.60d pa¤camÃnte vyavasthità SvaT_5.66d pa¤came nandinÅ nÃma SvaT_10.994a pa¤camena vibhedita÷ SvaT_1.83d pa¤came pathi deveÓi SvaT_10.470a pa¤camo na vahecchabda÷ SvaT_5.80a pa¤cayojanasÃhasraæ SvaT_10.228a pa¤caraÇgakasÆtreïa SvaT_9.57c pa¤carÆpÃæ vicintayet SvaT_12.160d pa¤ca lak«Ãïi kÅrtità SvaT_11.228d pa¤cavaktradhara÷ ÓÃnta÷ SvaT_10.1248a pa¤cavaktrayutÃni ca SvaT_2.107b pa¤cavaktrastrilocana÷ SvaT_10.1227d pa¤cavaktraæ tu saækalpya SvaT_2.210a pa¤cavaktraæ viÓÃlÃk«aæ SvaT_2.89c pa¤cavaktraæ ÓavÃrƬhaæ SvaT_9.7a pa¤cavaktra÷ ÓatÃsyaÓca SvaT_10.40c pa¤cavaktra÷ sutejasko SvaT_10.1154c pa¤cavaktrà trilocanà SvaT_10.1159d pa¤cavaktrà mahÃvÅryà SvaT_10.1253a pa¤cavaktrà suÓobhìhyà SvaT_10.1233a pa¤cavaktrÃstrinetrÃÓca SvaT_2.120a pa¤cavaktrÃstrinetrÃÓca SvaT_10.1243a pa¤cavaktrÃstrilocanÃ÷ SvaT_10.1146d pa¤cavaktrÃ÷ sm­tÃ÷ sarvà SvaT_10.1218c pa¤cavaktrÃ÷ sm­tÃ÷ sarve SvaT_2.111c pa¤cavaktrenduÓekhara÷ SvaT_10.1238b pa¤cavaktraistrilocanai÷ SvaT_10.1202d pa¤cavaktro mahÃtanu÷ SvaT_10.1231b pa¤cavaktro viÓÃlÃk«o SvaT_10.1216a pa¤ca var«asahasrÃïi SvaT_11.223c pa¤caviæÓakametacca SvaT_2.46a pa¤ca vai dak«iïÃyane SvaT_7.160b pa¤caÓi«yÃstathÃcÃryà SvaT_10.1116a pa¤casaæj¤Ãprati«Âhità SvaT_3.182b pa¤casthÃnakalÃtmasu SvaT_4.511d pa¤cÃgniæ jalaÓÃyitÃm SvaT_12.53d pa¤cÃÇgena piÓÃcasya SvaT_9.76a pa¤cÃdhipÃstu ti«Âhanti SvaT_10.922a pa¤cÃnÃæ rÆpalak«aïaæ SvaT_7.305b pa¤cÃntaka÷ pa¤caÓikha÷ SvaT_10.635a pa¤cÃntakaikavÅrau ca SvaT_10.1067c pa¤cÃbdaæ pa¤cadivasai÷ SvaT_7.177c pa¤cÃrthaæ guhyamevÃhÆ SvaT_10.1134a pa¤cÃrthÃ÷ sarvadehinÃm SvaT_10.927b pa¤cÃÓacca adhoj¤eyà SvaT_10.620a pa¤cÃÓatkoÂayaÓcordhvaæ SvaT_10.619c pa¤cÃÓatkoÂayastu tÃ÷ SvaT_10.77b pa¤cÃÓatkoÂayo j¤eyà SvaT_10.343a pa¤cÃÓatkoÂayo devi SvaT_10.31c pa¤cÃÓattu sahasrÃïi SvaT_10.328a pa¤cÃÓatte yathÃkramam SvaT_11.139d pa¤cÃÓaducchrayastasya SvaT_10.323a pa¤cÃÓadupari sthita÷ SvaT_10.439b pa¤cÃÓadbhiÓca bhÆtale SvaT_10.870d pa¤cÃÓadyojanasthita÷ SvaT_10.434d pa¤cÃÓadyojanÃdÆrdhvam SvaT_10.424c pa¤cÃÓadyojane te vai SvaT_10.438c pa¤cÃÓadraivata÷ sm­ta÷ SvaT_10.437b pa¤cÃÓÅtiÓca lak«Ãïi SvaT_10.517a pa¤cëÂakamata÷ param SvaT_9.43d pa¤cëÂakaæ mÆrtayo '«Âau SvaT_10.976a pa¤cëÂake purÃïi syu÷ SvaT_10.895a pa¤cëÂake«u ye varïÃ÷ SvaT_10.891c pa¤cÃhaæ keÓavasya ca SvaT_4.545b pa¤cÃhutiprayogeïa SvaT_10.416c pa¤caiva parikÅrtitÃ÷ SvaT_7.134b pa¤codghÃtÃæstato dattvà SvaT_5.61a paÂahai÷ kÃhalaiÓcaiva SvaT_10.746a paÂÂa÷ saækula eva ca SvaT_10.48b païavairveïuvÅïÃbhir SvaT_10.745c païavaistÃlavÃdyaiÓca SvaT_10.585c paï¬itÃÓca tathà mÆrkhÃ÷ SvaT_10.244a patanaæ dantakoÓÃnÃm SvaT_4.21a patanaæ harmyaparvatÃt SvaT_4.20b patayaÓca ÓatÃtyaye SvaT_11.283d patÃkÃdÅrghikÃkÅrïair SvaT_10.450c patÃkÃdhvajasaækulai÷ SvaT_10.575b patitächvapacÃnapi SvaT_3.210d patito nirjharo yathà SvaT_10.1014d patrÃgrato nyasellekhÃæ SvaT_5.27a patrëÂakasamopetaæ SvaT_2.270c patrëÂake nyasedvarïÃn SvaT_5.38c patrëÂake 'pyaghorasya SvaT_9.80c patre«vevaæ samÃlikhet SvaT_9.80b pathitrayavyavasthitÃ÷ SvaT_7.157b padamekaæ mantra eko SvaT_4.196a padaviæÓatirÃkhyÃtà SvaT_4.172c padaæ gacchantyanÃmayam SvaT_1.70d padaæ paramamavyayam SvaT_11.90b padÃdhvà procyate 'dhunà SvaT_4.251d padÃdhvaivaæ samÃkhyÃta÷ SvaT_4.253c padÃrthabhedanaæ Ó­ïu SvaT_4.334b padÃrthÃn bhedayettata÷ SvaT_4.356d padÃrthaikÃdaÓÅ j¤eyà SvaT_4.335a padÃsanà tÃlapÃdà SvaT_10.838a padikÃdaÓikà sà ca SvaT_4.254c pade brÃhme vyavasthitam SvaT_11.161d padaikÃdaÓikà j¤eyà SvaT_4.184a padmakaæ bhadrameva và SvaT_7.290d padmakesarakarïikÃ÷ SvaT_3.11d padmagarbha iti Órutam SvaT_10.800b padmagarbhanibhÃni ca SvaT_10.697d padmagarbhapuraæ cÃpi SvaT_10.829a padmagarbhasamaprabhà SvaT_10.813b padmagarbhasamaprabhe SvaT_10.808b padmanÃlanibaddhaiÓca SvaT_7.224a padmanÃlo 'ntrasa¤caya÷ SvaT_15.5b padmapatrapalÃÓotthaæ SvaT_2.156c padmapatrÃyatÃk«asya SvaT_10.161c padmapatrÃyatek«aïà SvaT_10.834d padmapatrÃyatek«aïÃ÷ SvaT_10.308b padmapatrÃyatek«aïÃ÷ SvaT_10.555b padmabilvairadhi«Âhitam SvaT_2.287d padmamadhye vyavasthita÷ SvaT_12.105b padmamÃlÃdharasya tu SvaT_10.161b padmamÃlÃvibhÆ«ità SvaT_10.1232d padmarÃgamayo divya÷ SvaT_10.766a padmarÃgasamadyuti÷ SvaT_10.861b padmarÃgasamaprabham SvaT_10.902b padmarÃgasamaprabha÷ SvaT_10.529b padmarÃgasamaprabha÷ SvaT_10.534d padmarÃgÃk­tÅni ca SvaT_10.695b padmarÃgopaÓobhità SvaT_10.138b padmaÓcaiva mahÃpadma÷ SvaT_10.34a padmaÓcaiva samÃkhyÃtÃs SvaT_10.221a padma«aï¬airmanorame SvaT_9.39b padmahasta÷ sulocana÷ SvaT_2.75d padmahastÃæ sulocanÃm SvaT_3.68b padmaæ tatra vicintayet SvaT_2.270b padmaæ sakesaraæ devi SvaT_2.163c padmÃkÃre«u divye«u SvaT_10.1149c padmÃk­tÅni j¤eyÃni SvaT_10.894a padmÃni cÃpyasaækhyÃnÅty SvaT_10.5a padmÃvadÃtarÆpiïya÷ SvaT_10.722a padmëÂakaæ tato dik«u SvaT_5.33a padmÃsane bhagavatÅ SvaT_10.813a padmÃsanonnatoraska÷ SvaT_10.1251a padmÃ÷ «aÂpa¤capa¤cÃÓat SvaT_10.522a padminÅ«aï¬amaï¬ita÷ SvaT_10.550b padminÅ«aï¬amaï¬itai÷ SvaT_10.104d padmairarbudakoÂibhi÷ SvaT_10.1208b panasasya rasaæ pÅtvà SvaT_10.217c papÃta dharaïÅp­«Âhe SvaT_10.484c paratattvamanÃmayam SvaT_7.155b paratattvamanusmaran SvaT_4.461b paratattvamabhidhyÃyan SvaT_8.17c paratattvavido ye tu SvaT_10.75a paratattve tu suvrate SvaT_7.57d paratattvaikatÃnatà SvaT_7.253b parata÷ paramo haæsa÷ SvaT_6.27a parata÷ praïavÃn pa¤ca SvaT_6.25c parata÷ sÆryasaænibham SvaT_10.923d parato maï¬alaæ mahat SvaT_10.930b paratraivopati«Âhate SvaT_7.100d paradÃraratÃnÃæ ca SvaT_10.55c paradÃraÓatÃni ca SvaT_12.132d paradÅk«Ãæ pravak«yÃmi SvaT_5.17c paradharmeïa vartayet SvaT_7.254d parapreryÃ÷ punarbhÆyo SvaT_10.1213c parabhÃvanayà nityaæ SvaT_7.254c parabhÃvÃdavÃpnuyÃt SvaT_7.216d parabhÃvena saæsthitÃn SvaT_10.1092b paramÃïupramÃïena SvaT_11.288a paramÃïusahasrÃæÓÃn SvaT_11.100a paramÃïu÷ sa ucyate SvaT_10.15d paramÃtmatvabodhanà SvaT_4.396b paramÃtmani h­tsthite SvaT_12.144b paramÃtmà tadà devi SvaT_11.90c paramÃtmÃtha kathyate SvaT_11.88d paramÃtmà Óivo 'vyaya÷ SvaT_11.12b paramÃtmà Óivo 'vyaya÷ SvaT_11.315b paramÃtmà Óivo haæsas tv SvaT_6.25a paramÅkaraïaæ kuryÃd SvaT_3.96a paramÅkaraïaæ Ó­ïu SvaT_3.20b parameÓaniyogÃcca SvaT_10.973c parameÓamukhodgÅrïaæ SvaT_10.709a parameÓamukhodbhavà SvaT_4.151b parameÓamukhodbhÆtaæ SvaT_10.683a parameÓasya dhÅmata÷ SvaT_11.290d parameÓÃnasaæmatÃ÷ SvaT_10.1045d parameÓena vÅraràSvaT_4.54d parameÓvareïa pravartitam] SvaT_9.110d paramo yogasadbhÃvo SvaT_7.286c paralokanimittÃya SvaT_7.104a parav­ttyavalambaka÷ SvaT_7.87b paravyomni vyavasthitÃ÷ SvaT_10.1028d paraÓu÷ samudÃh­tÃ÷ SvaT_14.19d paraÓca kiraïaÓcaiva SvaT_10.1199c paraÓca manasà gamya SvaT_4.358c paraÓvÃyudhahastakam SvaT_2.92d parasparamagamyÃste SvaT_10.252a parasparaæ layaæ yÃnti SvaT_11.295a parasmiæstejasi vyakte SvaT_4.397c parahiæsÃratÃtmanÃm SvaT_10.55b paraæ tattvamanak«aram SvaT_7.237d paraæ tattvamanÃmayam SvaT_10.1277d paraæ tattvamanusmaran SvaT_2.20b paraæ tattvamanusmaret SvaT_2.32d paraæ tattvaæ prakÃÓate SvaT_7.315d paraæ paramakÃraïam SvaT_2.98b paraæ paramakÃraïam SvaT_4.397b paraæ brahma tato vrajet SvaT_10.533b paraæ bhÃvaæ tu saæg­hya SvaT_2.36a paraæ vairÃgyamÃÓrita÷ SvaT_11.114b paraæ Óaktyam­taæ k«obhya SvaT_4.449a parÃÇmukhaæ karaæ k­tvà SvaT_14.3a parÃÇmukhaæ tu taæ k­tvà tv SvaT_14.10c parÃÇmukhaæ tu trÅnvÃrÃn SvaT_2.236a parÃtÅto nira¤jana÷ SvaT_11.14d parÃntaæ yÃvadÃbhÃvya SvaT_2.131a parÃparagataæ priye SvaT_10.910b parÃparavinirmukta÷ SvaT_4.390a parÃparavibhÃgata÷ SvaT_4.424b parÃparavibhÃgata÷ SvaT_10.1029b parÃparavibhÃgaÓa÷ SvaT_6.27d parÃparavibhÃgaæ tu SvaT_10.666c parÃparavibhÃgena SvaT_4.320a parÃparavibhÃgena SvaT_5.70a parÃparavibhÃgena SvaT_6.41c parÃparavibhÆtaye SvaT_8.30b parÃparastu ya÷ kÃla÷ SvaT_4.329c parÃpareïa haæsena SvaT_6.28a parÃbhibhavatÃæ vrajet SvaT_7.198b parÃm­tamanusmaran SvaT_3.112d parÃrdhaguïitena tu SvaT_11.308b parÃrdhaparata÷ sthita÷ SvaT_4.285 d parÃrdhaæ parikÅrtitam SvaT_11.263b parÃrdha÷ sa tu vij¤eya÷ SvaT_11.305a parÃvahastÃnvahati SvaT_10.460c parÃvahÃbhidhaæ vÃyuæ SvaT_10.458c parà vai saæprakÅrtitÃ÷ SvaT_10.920b parà Óakti÷ parÃparà SvaT_7.153b parÃæ v­ttimanudhyÃyan SvaT_3.40c parÃæ Óaktiæ tu saæk«obhya SvaT_2.31a parÃæ ÓÃntimavÃpnoti SvaT_9.85a pariïÃhastata÷ koÂya÷ SvaT_10.486a parita÷ parikalpayet SvaT_3.7d parit­ptastathaiva ca SvaT_4.445b parito 'straæ pravinyasya SvaT_9.19c parityajya tvadha÷ sarvaæ SvaT_7.87c paridhÃpya suvastrÃïi SvaT_2.103c paridhÃpyÃcanettata÷ SvaT_4.468d paridhÅnvi«ÂarÃæstathà SvaT_2.219d paripÃkagate karmaï- SvaT_11.96c paripÃÂyà tu dÃtavyaæ SvaT_2.173c paripÃÂyà samantata÷ SvaT_10.344d paripÃÂyà sthitÃnÃæ tu SvaT_10.1257a paripÆrïastu sarvadà SvaT_7.247d paripÆrïa÷ svabhÃvata÷ SvaT_7.255b paripÆrïendukarïikam SvaT_7.221b parimaï¬alato j¤eya÷ SvaT_10.287a parimaï¬alamÃgneyaæ SvaT_10.857c parimaï¬alÃni dÅrghÃïy SvaT_10.688a parimÃïasthitirbhave SvaT_11.293d parivÃrastu tÃsÃæ vai SvaT_10.1165a parivÃra÷ prakÅrtita÷ SvaT_1.86d parivÃra÷ sm­tastasya SvaT_10.1217c parivÃritaæ tathÃhyaï¬aæ SvaT_10.662a parivÃrità bhagavatÅ SvaT_10.818a parivÃrairna vÃhanai÷ SvaT_12.56b parivÃro 'bhidhÅyate SvaT_10.644d parivÃro 'bhidhÅyate SvaT_10.780d parivÃro mahÃtmanÃm SvaT_10.660d parivÃro yaÓasvini SvaT_10.1111d parivÃrya pratÅhÃrya÷ SvaT_10.989a parivÃrya mahÃtmÃnaæ SvaT_10.968a parivÃrya mahÃtmÃnaæ SvaT_10.1018a parivÃrya mahÃdyutim SvaT_10.796d parivÃrya samantata÷ SvaT_10.792d parivÃryopÃsate tÃæ SvaT_10.770a parivi«Âa ivo¬uràSvaT_10.656b parivi«Âo marÅcÅbhis SvaT_10.655a pariv­to bhÆtagaïai÷ SvaT_10.940a pariv­to mahÃtejà SvaT_10.941c pariv­ttya tato vÃsa÷ SvaT_2.18a pari«vajanamÃtreïa SvaT_10.563a parisaækhyà na vidyate SvaT_10.74b pare caiva niyuktasya SvaT_4.438a parecchÃsaæpracodita÷ SvaT_10.130d pareïa samatÃæ vrajet SvaT_7.258b pare tattve tu bhÃvayet SvaT_4.439b pare tattve niyojayet SvaT_5.16d pare Ó­ïvanti yaæ devi SvaT_2.147a paraiÓvarye ca ni÷sp­ha÷ SvaT_10.61b paryagnikaraïaæ tata÷ SvaT_2.237d paryaÂetsa yatastata÷ SvaT_10.355b paryaÂet sarvayoni«u SvaT_11.85d paryÃnukramayogena SvaT_11.315c parvaïi prathame siddha÷ SvaT_8.22c parvatastu virÃjate SvaT_10.205b parvatÃk­tirÆpÃïi SvaT_10.689a parvatÃnÃæ mahÃtmanÃm SvaT_10.460b parvatÃntaritÃstatra SvaT_10.198c parvatÃæÓca nibodha me SvaT_10.292d parvatai÷ parivÃrità SvaT_10.786b parvato valayÃkÃro SvaT_10.322c parvato valayÃkÃro SvaT_10.330c parvÃÇgu«ÂhamathÃÇgulam SvaT_10.18d pavanaæ sà vinirdiÓet SvaT_15.30d pavitraæ tatra vinyaset SvaT_2.260b pavitrëÂakametaddhi SvaT_10.888a pavitrà saætatadyuti÷ SvaT_10.305d pavaitrametadvihitam SvaT_2.235a paÓava÷ pÃÓabandhanÃ÷ SvaT_10.362d paÓukÃryasya sÃdhane SvaT_3.160b paÓuj¤ÃnaparikrÃntaæ SvaT_10.665c paÓupak«im­gÃÓcaiva SvaT_10.352c paÓu pracÃro vij¤eya÷ SvaT_15.12c paÓubandha÷ samuddi«Âa÷ SvaT_10.401c paÓurÆrdhvagamotsuka÷ SvaT_4.169d paÓurmukto bhavÃrïavÃt SvaT_4.437d paÓurvibodhako j¤eyaÓ SvaT_15.10c paÓuæ saæg­hya saæÓodhya SvaT_4.223c paÓÆnÃæ caiva goyoniæ SvaT_10.384a paÓÆnyojayate pare SvaT_4.419b paÓÆn vai sthÃvarÃntagÃn SvaT_11.247d paÓormantrai÷ ÓivÃj¤ayà SvaT_4.128b paÓoryÃgaæ tathaiva ca SvaT_10.1267d paÓcÃtsantarpayeddhoma- SvaT_3.197a paÓcÃdagniæ nyasedadha÷ SvaT_3.106b paÓcÃdargha÷ pradÃtavya÷ SvaT_2.136a paÓcÃdÃtmani saæyojya SvaT_4.299c paÓcÃddravyasamanvitam SvaT_3.30d paÓcÃddhoma÷ prakartavyo SvaT_2.279c paÓcÃdbali÷ pradÃtavyo SvaT_3.97c paÓcÃdyajanamÃrabhet SvaT_2.155b paÓcimaæ tu vicintayet SvaT_2.96d paÓcimaæ vadanaæ dhyÃyed SvaT_12.132a paÓcima÷ sandhirevaæ hi SvaT_11.229c paÓcime gandhamÃdana÷ SvaT_10.784b paÓcime 'ï¬asya yo rudro SvaT_10.652a paÓcime dharmarÃjasya SvaT_10.140c paÓcimena jaleÓasya SvaT_10.134c paÓcime nityakarmÃïi SvaT_2.247a paÓcimeneÓarÃjasya SvaT_10.159a paÓyanti tÃrakamiva SvaT_12.110a paÓyet«aïmÃsajÅvita÷ SvaT_7.266d paÓyet«aïmÃsajÅvita÷ SvaT_7.268b paÓvarghe ca prakalpyaivaæ SvaT_3.49a paÓvarthaæ khedità mayà SvaT_4.208d paÓvarthaæ yaj¤a Ãrabdha SvaT_2.262a paÓvarthÃya k­taæ yattu SvaT_4.55c pÃke prakÃÓakatve ca SvaT_7.154a pÃcayetsarvapÃkaæ hi SvaT_7.154c päcarÃtraæ ca vaidikam SvaT_11.180b pÃï¬urÃbhrapratÅkÃÓa÷ SvaT_10.782a pÃï¬urogaÓca jÃyate SvaT_7.194d pÃtayedÃhutitrayam SvaT_4.67b pÃtayed bhÆdharÃnapi SvaT_6.55d pÃtayed bhairaveïa tu SvaT_3.112b pÃtÃlatalasaæsthÃÓca SvaT_3.208a pÃtÃlapatayaÓca ye SvaT_11.238b pÃtÃlasaptake j¤eyÃs SvaT_10.114a pÃtÃlaæ parikÅrtitam SvaT_10.116b pÃtÃlaæ siddhasevitam SvaT_10.108b pÃtÃlÃnÃæ tathà priye SvaT_11.230b pÃtÃlÃni tataÓcordhve SvaT_10.347a pÃtÃlÃni samantata÷ SvaT_11.240b pÃtÃlÃntaravÃsina÷ SvaT_10.112d pÃtÃlà hÃÂakeÓvara÷ SvaT_9.43b pÃtÃlà hÃÂakeÓvara÷ SvaT_9.109d pÃtrasampuÂamadhyasthÃn SvaT_3.189a pÃtrÃïÃæ tritayaæ kalpyaæ SvaT_3.48c pÃtre bhÃgatrayaæ nyaset SvaT_2.249d pÃtre saæsthÃpya rak«ayet SvaT_2.258d pÃdakÃ÷ siæharÆpÃste SvaT_2.62c pÃdadhÆliæ tu sÃdhyasya SvaT_13.31a pÃdapÃdavihÅnÃÓca SvaT_11.170c pÃdamÃtrastvasau bhavet SvaT_4.353b pÃdayordÆrasaæcÃraæ SvaT_12.91c pÃdalepäjanÃdyà vai SvaT_2.244a pÃdÃntaæ ca vibhÃgaÓa÷ SvaT_2.19b pÃdÃntaæ caiva vinyasya SvaT_2.52a pÃdÃrdhena divi sthità SvaT_10.820b pÃduke ajinÃdi ca SvaT_10.452b pÃdena tu na saæsp­Óet SvaT_5.49d pÃdenendrasya devasya SvaT_10.820a pÃdenaikena ti«Âhati SvaT_10.844d pÃdendriyeïa gamyante SvaT_12.12c pÃdaiÓcaiva samunnatai÷ SvaT_10.600d pÃdai÷ padmadalopamai÷ SvaT_10.556d pÃdau sahacarau vidu÷ SvaT_15.8b pÃdau hastau tathà nÃsÃæ SvaT_1.52c pÃdyamÃcamanaæ cÃrghaæ SvaT_2.101a pÃne nasye pradÃtavyaæ SvaT_9.102c pÃne nasye pradÃtavyaæ SvaT_9.103c pÃne nasye prayojayet SvaT_9.105b pÃpasaæghÃtamulbaïam SvaT_9.10d pÃpi«Âha÷ ÓÃstravarjita÷ SvaT_1.16d pÃyurvai ce«Âate sadà SvaT_12.13b pÃyuvyÃdhivinÃÓaka÷ SvaT_12.92b pÃyau mitra÷ sito dhyÃta÷ SvaT_12.92a pÃrameÓvara eva ca SvaT_10.1199d pÃriyÃtre 'rbude tathà SvaT_9.36d pÃrivrÃjyaæ tato 'nte«Âim SvaT_10.409a pÃrthivaæ tattvamucyate SvaT_10.620d pÃrthivÃdyaæ ca suvrate SvaT_10.1264d pÃrthivÃdye tu suvrate SvaT_11.55d pÃrthive«u vyavasthità SvaT_10.820d pÃrÓvayorubhayorapi SvaT_1.51d pÃrÓve«u bhrÃmayedrekhÃæ SvaT_5.29c pÃr«ïyadhohastasaæyogÃd SvaT_3.6a pÃr«ïyà bhÆmigatÃn hanyÃt SvaT_3.6c pÃlayanta imÃ÷ prajÃ÷ SvaT_10.335b pÃvano hyandhakÃraka÷ SvaT_10.309b pÃÓakarma tato vak«ye SvaT_3.163a pÃÓacchedastathÃsinà SvaT_4.164d pÃÓacchede 'pi dÃpayet SvaT_4.129b pÃÓacchede vidhistasya SvaT_4.131a pÃÓajÃlamanantakam SvaT_4.432b pÃÓajÃlÃvatÃritam SvaT_10.664b pÃÓajÃle tvanantake SvaT_4.169b pÃÓatrayaviyojikà SvaT_4.149b pÃÓabandhanasÆtrakam SvaT_3.42d pÃÓabandhanasÆtrakam SvaT_3.163d pÃÓamantravivarjitam SvaT_11.193b pÃÓamudrÃæ nibodha me SvaT_14.6d pÃÓavicchattikÃrakam SvaT_4.80b pÃÓasÆtrakamÃdÃya SvaT_4.91c pÃÓastu kathito hye«a SvaT_14.7c pÃÓahastaæ vicintayet SvaT_9.33d pÃÓahasto mahÃbala÷ SvaT_10.632b pÃÓahà sa Óiva÷ sm­ta÷ SvaT_3.35b pÃÓÃÇkuravinÃÓanam SvaT_4.59d pÃÓÃÇkuÓadharastathà SvaT_10.26d pÃÓÃÇkuÓadharaæ devaæ SvaT_2.91a pÃÓÃÇkuÓadharaæ devaæ SvaT_9.8a pÃÓà dehe tu mÃyÅyÃ÷ SvaT_4.129c pÃÓÃnÃæ tìanaæ kÃryaæ SvaT_3.178a pÃÓÃnÃæ dÅpanaæ bhavet SvaT_3.185b pÃÓÃnÃæ bandhanÃrthÃya SvaT_3.159c pÃÓÃn saærak«a he vibho SvaT_3.189d pÃÓÃn saæsthÃpya pÃtre tu SvaT_3.188c pÃÓà yatra sthitÃstvime SvaT_3.174b pÃÓÃvalokanaæ tyaktvà SvaT_4.434a pÃÓÃÓcaivÃtra saæsthitÃ÷ SvaT_10.1131d pÃÓÃstu trividhà bhÃvyà SvaT_3.175a pÃÓo bhinnäjananibha÷ SvaT_14.23c pÃÓo 'mbare«akaÓcaiva SvaT_10.90a piÇgabhrÆÓmaÓrulocanam SvaT_12.128b piÇgabhrÆÓmaÓrulocana÷ SvaT_10.24b piÇgalaÓca tathÃpara÷ SvaT_10.1084b piÇgalaæ k­«ïameva ca SvaT_7.267b piÇgala÷ khÃdako hara÷ SvaT_10.626b piÇgalà nÃma vai purÅ SvaT_10.143d piÇgalà madhyamà nìŠSvaT_3.149a piÇgalÃmadhyamÃrgeïa SvaT_3.22a piÇgalaikasthito vahet SvaT_7.175b piÇgÃk«o lohitagrÅvo SvaT_10.530c piï¬asyÃpÃdanaæ jÃte÷ SvaT_4.76a piïyÃkaæ nimbapattrÃïi SvaT_6.77a pitaraæ s­«ÂikartÃraæ SvaT_15.13a pitaro mÃnavai÷ saha SvaT_11.289b pitÃmaha ivÃpara÷ SvaT_10.780b pitÃmahasya pak«aikaæ SvaT_4.545c pitÃmaho yatra deva÷ SvaT_10.969a pit­ïÃæ caiva tarpaïam SvaT_12.45d pit­devapathohye«a SvaT_10.340a pit­devamahar«ibhi÷ SvaT_10.477b pit­devÃrcane bhaktir SvaT_10.65a pit­mÃrgastathottare SvaT_7.149d pitÌïÃæ tadahorÃtram SvaT_11.208a pidhÃya sthÃpayet priye SvaT_3.118b pinÃkaæ parikÅrtitam SvaT_14.9d pinÃkÅ tridaÓÃdhipa÷ SvaT_10.624d pipÅlakaïÂakÃvedho SvaT_7.327a pippalÃdÃÓca saumitrir SvaT_10.1077a pibanti madirÃm­tam SvaT_10.319d pibantÅk«urasaæ tatra SvaT_10.313a pibedvai vi«adÆ«ita÷ SvaT_9.108b piÓÃcÃstatra saæsthitÃ÷ SvaT_10.144b piÓÃcÃæÓaÓchalÃnve«Å SvaT_8.9a piÓÃcÃ÷ skandadehajÃ÷ SvaT_10.442d piÓÃcebhya÷ sahasrÃæÓÃn SvaT_10.847a piÓÃce«u tadardhena SvaT_10.846c piÓÃce«vÅÓvaro mahÃn SvaT_10.938b piÓÃco romajanana÷ SvaT_15.6c pÅÂhaæ saækalpyayebudha÷ SvaT_4.462d pÅÂheÓÃ÷ pÅÂhamardakÃ÷ SvaT_2.114b pŬanaÓcaivakumbhÅra÷ SvaT_10.39c pÅtakaæ gandhatanmÃtraæ SvaT_12.96c pÅtakauÓÅtakÅprakhyaæ SvaT_10.950a pÅtamÃlyÃnulepana÷ SvaT_10.780d pÅtamÃlyÃæÓukavatÅ SvaT_10.717c pÅtavÃsà janÃrdana÷ SvaT_10.160b pÅtavÃsà mahÃdyuti÷ SvaT_10.774b pÅtahemÃæÓukavatÅ SvaT_10.768a pÅtaæ vanditameva ca SvaT_15.18d pÅtÃmbaradharaæ devaæ SvaT_2.77a pÅtÃmbaradhara÷ ÓrÅmÃn SvaT_10.777a pÅtÃmbaradhara÷ ÓrÅmÃn SvaT_10.780c pÅtÃmbaradharà devÅ SvaT_10.834c pÅtà raktà tathà k­«ïà SvaT_12.159c pÅtÃ÷ ÓuklÃÓca vij¤eyÃ÷ SvaT_10.892c pÅtvà tyajati tadlimbaæ SvaT_7.72a pÅnakaïÂhasamÃÓritai÷ SvaT_10.559d pÅnavak«a÷sthaloruÓca SvaT_10.598a pÅnavak«Ã gadÃdhara÷ SvaT_10.544d pÅnaÓroïipayodharÃ÷ SvaT_10.722b pÅnaskandho mahÃbhuja÷ SvaT_10.598b puÂadvayavini÷s­tam SvaT_7.159d puïyapÃpavivarjita÷ SvaT_7.248b puïyapÃpairvartamÃna SvaT_12.144c puïyÃpuïyodayo devi SvaT_7.4c puïyÃ÷ puïyajalodvahÃ÷ SvaT_10.318d puïye dharmi«ÂhasaævÃse SvaT_7.289a putrakÃcÃryayo÷ sthità SvaT_4.90d putrakÃïÃæ bhavedekà SvaT_4.542a putrakÃïÃæ sÃdhakÃnÃæ SvaT_4.544a putrako vimala÷ sm­ta÷ SvaT_15.2d putrajÃni÷ k­tÃhvà ca SvaT_6.70a putrajÅvakamauktikai÷ SvaT_2.148b putramitrakalatrÃïi SvaT_11.115a putra÷ soddyotaka÷ sm­ta÷ SvaT_15.17d pudgalÃÓca tathÃvidhÃ÷ SvaT_4.115b punaragnau paribhrÃmya SvaT_2.229c punaranyannibodha me SvaT_9.83d punarÃpÆrya saæsthità SvaT_10.999b punarÃyÃnti mÃnu«am SvaT_10.516b punarudghÃÂite netre SvaT_10.174c punarÆrdhve dhruvaæ j¤eyaæ SvaT_10.1179c punareva tu h­tsthau hi SvaT_7.323a punareva tridhà kuru SvaT_4.328d punareva nivartate SvaT_2.141b punareva pravak«yÃmi SvaT_7.144c punareva vadÃmyaham SvaT_6.25d punarevaæ vidhÅyate SvaT_7.38d punargarbhe samÃlikhya SvaT_9.87a punarjÃtastridhà priye SvaT_11.75b punardhÃmnà tu dÃpayet SvaT_4.133d punarnyÆnÃtiriktÃrthaæ SvaT_2.279a punarbadhnÃti ceÓvara÷ SvaT_12.51b punarmÃrtyaæ puna÷ svargyaæ SvaT_12.47c punarmudrÃæ pradarÓayet SvaT_2.105b punarvak«yÃmi suvrate SvaT_11.48d punarvÃmena rocayet SvaT_4.47d punarvinirgatÃÓcÃnyà SvaT_7.9c punarvibhÃgaæ nÃpnoti SvaT_4.441a punarve«Âaya ÂhakÃreïa SvaT_9.88c punarhimavatÃrÃdhya SvaT_10.999c punaÓca kathayÃmi te SvaT_7.130d punaÓca kathayÃmi te SvaT_11.84b punaÓca kathayÃmi te SvaT_11.213b punaÓca kathayÃmi te SvaT_11.225b punaÓca Ó­ïu suvrate SvaT_11.45d punaÓca saæharejjagat SvaT_11.300d punaÓca sÃdhako devi SvaT_1.59c punaÓcÃdha÷ pravartate SvaT_7.37b punaÓcÃbhyantare traya÷ SvaT_7.296b punaÓcëÂau tu ye buddher SvaT_11.140a punaÓcaiva kalà nyaset SvaT_4.458b punaÓcaiva nibodha me SvaT_11.255d punaÓcaiva s­jejjagat SvaT_11.299d punaÓcordhvaæ mukhaæ kalpyaæ SvaT_1.47a punastasya visarjanam SvaT_13.45f punastena nivartate SvaT_6.21d punastenÃhutitrayÃt SvaT_4.118b punastryak«aravinyÃsaæ SvaT_9.82c puna÷ punaÓcÃdhvamadhye SvaT_10.357a puna÷ pÆrïÃhutiæ caiva SvaT_2.268a puna÷ saæhÃra eva ca SvaT_11.185d pumbhÃvaæ tamanuprÃpya SvaT_11.100c purakÃÓe vyavasthità SvaT_10.177d purakoÂisahasraistu SvaT_10.117a purakoÂisahasraistu SvaT_10.166c purakoÂyarbudairv­tam SvaT_10.1219b puravarai÷ sarvatobhadraiÓ SvaT_10.1211c puraÓcaryÃnimittÃya SvaT_7.104c puraÓre«Âhairanekaistu SvaT_10.1244a puraæ tasya prakÅrtitam SvaT_10.95b puraæ tasyÃ÷ prakÅrtitam SvaT_10.851d puraæ pradhÃnamityuktaæ SvaT_11.101a pura÷sthito mahÃtejà SvaT_10.772c purÃïÃnyakhilÃni tu SvaT_10.531b purÃïÃæ tu samÆhakam SvaT_10.686b purÃïi daÓa sapta ca SvaT_4.184b purà proktaæ mayà tava SvaT_10.707b purÅ k­«ïÃvatÅ sm­tà SvaT_10.144d purÅ nÃmnÃmarÃvatÅ SvaT_10.132d purÅ nÃmnà mahodayà SvaT_10.135d purÅ nÃmnà yaÓovatÅ SvaT_10.136b purÅstvatra bravÅmi te SvaT_10.326b purÅ haimÅ sukhÃvatÅ SvaT_10.145d puru«asya kalà hyetÃÓ SvaT_1.55c puru«asya yakÃro vai SvaT_5.5c puru«aæ tvavagÆhayet SvaT_4.22d puru«aæ sà vinirdiÓet SvaT_15.28b puru«a÷ kalu«ÃÓaya÷ SvaT_12.73b puru«Ãk­tÅni cÃnyÃni SvaT_10.688c puru«ÃccÃtimÃrgÃkhyaæ SvaT_11.44c puru«Ãdhi«ÂhitÃni tu SvaT_2.45b puru«Ãrthaprasiddhaye SvaT_4.130b puru«Ãrthaæ vicÃryÃÓu SvaT_8.29c puru«eÓau ca devasya SvaT_3.16c puru«aiÓca mahÃkÃyair SvaT_10.105c puru«o 'tharva ucyate SvaT_11.42d puraikÃdaÓakaæ sthitam SvaT_10.710b purairhemÃrkasaprabhai÷ SvaT_10.150d puryaÓca yÃ÷ samÃkhyÃtà SvaT_10.166a purya«akÃæÓaæ vinyasya SvaT_4.180a purya«ÂakasamÃyogÃt SvaT_11.85c purya«Âakendriyai÷ sÃrdham SvaT_10.975c purya«ÂÃæÓaæ nivedayet SvaT_4.138d purya«ÂÃæÓÃdviÓuddhyati SvaT_4.206d pulastya÷ pulaha÷ kratu÷ SvaT_10.506b pu«karadvÅpaguïita÷ SvaT_10.327c pu«karaæ naimi«aæ tathà SvaT_10.853d pu«karÃkhye niveÓitau SvaT_10.322b pu«karÃïi ca deveÓi SvaT_2.59a pu«karÃïi ca ÓaktÅÓca SvaT_3.12a pu«karÃvartakà nÃma SvaT_10.459c pu«Âiæ tasmÃtsamÃrabhet SvaT_7.115d pu«Âiæ var«ati dehinÃm SvaT_10.437d pu«Âyarthaæ caiva sÃdhayet SvaT_7.111d pu«pagandhÃdinà pÆjya SvaT_4.104a pu«padantagaïeÓÃdyair SvaT_10.593a pu«padantastathaiva ca SvaT_10.471b pu«padhÆpÃdibhirnÅtvà SvaT_3.116a pu«padhÆpai÷ prapÆjayet SvaT_9.56d pu«papÃtavaÓÃnnÃma SvaT_4.62c pu«papÃtavaÓÃnnÃma SvaT_8.13a pu«papÃtÃæÓa eva ca SvaT_8.1d pu«paprakaradhÆsarÃ÷ SvaT_10.553b pu«paprakaralÃlitÃm SvaT_1.29b pu«paprakarasaækÅrïe SvaT_9.13a pu«paprakarasaækulam SvaT_10.584b pu«paprak«epaïaæ tata÷ SvaT_3.5b pu«pamÃdÃya suvrate SvaT_2.22b pu«pamÃleva sà bhÃti SvaT_10.475c pu«payuktena tìayet SvaT_4.69b pu«pavastravibhÆ«aïai÷ SvaT_10.566d pu«pasragdÃmabhÆ«ita÷ SvaT_3.3b pu«pahasta÷ (...) guruæ tata÷ SvaT_4.2b pu«paæ tasyopari«ÂÃttu SvaT_2.192c pu«paæ dattvà srugagre tu SvaT_4.421c pu«paæ devÃya ni.k«ipet SvaT_4.524d pu«paæ pÃïau pradadyÃttu SvaT_4.479c pu«paæ pÃïau pradÃpayet SvaT_3.190b pu«paæ pÃïau pradÃpayet SvaT_4.61d pu«paæ pÃïau pradÃpayet SvaT_4.451b pu«paæ pÃïau pradÃpayet SvaT_4.503b pu«paæ prÃïau pradÃpayet SvaT_3.126d pu«paæ saæg­hya devena SvaT_2.224a pu«paæ saæg­hya bhÃvita÷ SvaT_2.26b pu«pÃk«atatilairyuktaæ SvaT_2.260a pu«pÃgre jalabinduvat SvaT_4.218b pu«pÃïi divyagandhÅni SvaT_3.41c pu«pÃdibhiraÓe«aistu SvaT_4.222c pu«pÃdibhi÷ samabhyarcya SvaT_2.226c pu«pÃdibhi÷ samabhyarcya SvaT_4.207c pu«pÃdibhi÷ sudhÆpÃdyair SvaT_2.191a pu«pÃdyairardhapaÓcimam SvaT_4.51b pu«pÃdyai÷ pÆjayitvà taæ SvaT_4.509c pu«pÃdyai÷ praïavena tu SvaT_4.43b pu«peïa tìayenmÆrdhni SvaT_3.179a pu«peïa praïavÃsanam SvaT_3.130b pu«pairnÃnÃvidhai÷ Óubhrair SvaT_2.104c pu«pairvibhÅtatarujair SvaT_6.78c pu«paiÓcaiva kadambajai÷ SvaT_2.286d pu«pai÷ kumbhapramÃïaiÓca SvaT_10.190a pu«pai÷ saæpÆjya tarpayet SvaT_4.204d pu«podakasamanvitam SvaT_4.500b pu«yark«eïa tu grÃhayet SvaT_6.60b pu«yark«eïa niyu¤jÅta SvaT_6.71a puæbhÃvenopab­æhitam SvaT_2.40d puæsa÷ kalpanamevaæ hi SvaT_2.206a puæsa÷ saæsÃravartmani SvaT_11.141b puæstattvaæ prak­tistathà SvaT_11.64b puæstattvÃdyÃvanmÃyÃntaæ SvaT_4.171c pÆjanaæ gandhapu«pÃdyai÷ SvaT_2.186c pÆjanaæ tarpaïaæ cÃgnau SvaT_4.228a pÆjanaæ bahusaæmÃnaæ SvaT_7.199a pÆjanaæ mÆlamantreïa SvaT_4.186a pÆjanaæ h­dayena tu SvaT_2.203d pÆjanÃdau tathaiva ca SvaT_4.78d pÆjanÃrho bhavettu sa÷ SvaT_3.146b pÆjayà japahomena SvaT_7.284c pÆjayitvà tu vÃrdhanÅm SvaT_3.79b pÆjayitvà pavitrÃdyais SvaT_3.94c pÆjayitvà varÃnane SvaT_3.200b pÆjayitvà vidhÃnena SvaT_3.164c pÆjayet kusumÃdibhi÷ SvaT_4.182d pÆjayettÃn prayatnata÷ SvaT_3.89d pÆjayettÃæ yathÃkramam SvaT_3.47b pÆjayetparameÓvaram SvaT_4.222b pÆjayet parameÓvaram SvaT_13.3b pÆjayetpu«pagandhÃdyai÷ SvaT_4.167a pÆjayetpÆrvavidhinà SvaT_9.48a pÆjayetpraïavena tu SvaT_2.222d pÆjayedgandhapu«pÃdyair SvaT_4.61a pÆjayedgaædhapu«pÃdyair SvaT_2.195c pÆjayeddevadeveÓaæ SvaT_2.54c pÆjayedbhairavaæ devaæ SvaT_4.459c pÆjayedbhairaveïa tu SvaT_2.239d pÆjayedbhairaveïa tu SvaT_3.115d pÆjayedbhairaveïa tu SvaT_3.124d pÆjayedbhairaveïaiva SvaT_3.125c pÆjÃgnijapayuktasya SvaT_15.32c pÆjà ÓÃstodità yathà SvaT_4.519d pÆjà suvipulà kÃryà SvaT_2.168a pÆjÃstutiparÃyaïÃ÷ SvaT_10.266b pÆjÃhomajapÃdikam SvaT_4.33b pÆjÃhomajapÃdikam SvaT_7.74d pÆjÃhomajapÃdikam SvaT_7.99d pÆjÃhomajapena ca SvaT_7.141b pÆjÃhomarato nityaæ SvaT_2.289a pÆjÃhomopacÃrÃdyÃn SvaT_4.508c pÆjitaæ và prapaÓyati SvaT_4.16d pÆjità yoginÅv­ndai÷ SvaT_10.605c pÆjitairgaïarudraiÓca SvaT_10.601a pÆjyante sarvakarmasu SvaT_10.1169b pÆjyà gandhÃdibhistata÷ SvaT_4.160b pÆjyÃnyagnidalÃdi«u SvaT_3.76b pÆïà tu bhairaveïaiva SvaT_2.267c pÆtimÃæsa÷ parastathà SvaT_10.84d pÆrakaæ kumbhakaæ k­tvà SvaT_4.300a pÆrakaæ kumbhakaæ k­tvà SvaT_4.362c pÆrakeïa prayogeïa SvaT_2.144a pÆrakeïa viÓeddh­di SvaT_3.52d pÆrakeïa viÓeddh­di SvaT_4.72d pÆrakeïa h­di nyasya SvaT_4.528a pÆrakeïÃtha saækumbhya SvaT_4.177a pÆraïaæ tena kartavyaæ SvaT_2.185a pÆrayettu varÃnane SvaT_3.45d pÆrayedbhairaveïaiva SvaT_4.112a pÆrayedvai jagaddehÃn SvaT_12.89a pÆrïacandranibhÃkÃrair SvaT_10.580c pÆrïayà juhuyÃcchikhÃm SvaT_4.220d pÆrïaæ caiva samuddhÃraæ SvaT_10.421a pÆrïÃmekÃæ pradÃpayet SvaT_2.257d pÆrïÃmekÃæ prapÃtayet SvaT_2.278b pÆrïÃhutiprapÃtanam SvaT_4.31b pÆrïÃhutiprayogaæ tu SvaT_4.419c pÆrïÃhutiprayogeïa SvaT_8.17a pÆrïÃhutiprayogena SvaT_4.488c pÆrïÃhutisamuddhÃraæ SvaT_4.165a pÆrïÃhutiæ tato dattvà SvaT_4.66c pÆrïÃhutiæ tu pÃtayet SvaT_4.513b pÆrïÃhutiæ prapÃtayet SvaT_4.530b pÆrïÃhutiæ Óivenaiva SvaT_4.132c pÆrïÃhutyÃnutarpayet SvaT_3.157b pÆrïÃhutyaikayaivÃsau SvaT_4.419a pÆrïÃæ sampÆrya vidhivad SvaT_10.1274c pÆrïendurÃtapatraæ ca SvaT_10.592a pÆrtadharmarata÷ sadà SvaT_8.10b pÆryamÃïaæ vicintayet SvaT_7.223d pÆryetÃbhyantareïa tu SvaT_7.296d pÆrvakarmavaÓÃdbudha÷ SvaT_11.111b pÆrvato yÃvadÅÓÃntaæ SvaT_3.17c pÆrvad­«Âaæ na jÃnÃti SvaT_7.282c pÆrvadhyÃnasvarÆpata÷ SvaT_12.121d pÆrvannìisaædhÃnaæ tad SvaT_4.65c pÆrvapatraæ prasÃdhyavam SvaT_5.26a pÆrvapaÓcÃttataæ sÆtraæ SvaT_5.28c pÆrvapaÓcÃyate sm­te SvaT_10.221d pÆrvabÅjasamanvita÷ SvaT_12.87d pÆrvabÅjasamanvita÷ SvaT_12.147b pÆrvabÅjasahadhyÃnà SvaT_12.113c pÆrvabÅjena saæyutam SvaT_12.139b pÆrvabhÃgaæ g­hÅtvà tu SvaT_2.10a pÆrvabhÃgaæ tato 'streïa SvaT_2.8c pÆrvabhÃge vyavasthitau SvaT_10.208d pÆrvamadhyÃparÃnvahnau SvaT_2.208c pÆrvamardhaæ tvaha÷ proktaæ SvaT_7.78a pÆrvamavÃvatÅrïÃsi SvaT_10.1005a pÆrvayaiva vyavasthayà SvaT_11.249d pÆrvarÆpasamopetaæ SvaT_9.96c pÆrvarÆpaæ dhruveïa tu SvaT_3.12d pÆrvavaktre tu homayet SvaT_2.244d pÆrvavaktre 'pyathaivaæ syÃd SvaT_2.242a pÆrvavacca pramÃïenna SvaT_10.931a pÆrvavacca varÃnane SvaT_7.64d pÆrvavaccÃsanasthasya SvaT_4.227a pÆrvavacchodhanaæ tathà SvaT_3.99b pÆrvavat kramayogena SvaT_7.40c pÆrvavatkramayogena SvaT_7.79a pÆrvavat praviÓedg­ham SvaT_4.1d pÆrvavat sakalÅk­tya SvaT_4.29c pÆrvavatsakalÅk­tya SvaT_4.465a pÆrvavatsÃdhayitvà tu SvaT_9.15a pÆrvavaddvyÃpakaæ tasya SvaT_4.177c pÆrvavadbhairaveïa tu SvaT_4.165b pÆrvavanmÃnasaæ yÃgam SvaT_3.10a pÆrvasandhyÃpi tatsamà SvaT_11.229d pÆrvasaædhyà bhavettata÷ SvaT_7.39d pÆrvasaæsk­tapÃtre tu SvaT_3.58c pÆrvasaubhyÃgrabhÃgÃbhyÃæ SvaT_2.192a pÆrvasyÃæ diÓi saæsthitam SvaT_2.171d pÆrvaæ ca dak«iïaæ caiva SvaT_1.48a pÆrvaæ te kathità mayà SvaT_10.934b pÆrvaæ te varavarïini SvaT_12.167b pÆrvaæ paÓcÃttathaiÓordhvaæ SvaT_3.194c pÆrvaæ pÅtaæ sm­taæ devi SvaT_2.121a pÆrvaæ brahma prasÃdhyaæ tu SvaT_5.28a pÆrvaæ vai kathitastava SvaT_11.5d pÆrvaæ vai kathità devi SvaT_10.1132a pÆrvaæ vai kathito mayà SvaT_12.162d pÆrvaæ saætarpya cÃrpayet SvaT_4.137b pÆrvaæ hi kathità mayà SvaT_7.27b pÆrvÃcÃryÃnnamask­tya SvaT_7.290a pÆrvÃdÃrabhya kramaÓo SvaT_10.334c pÆrvÃdÃrabhya ni«krÃntÃ÷ SvaT_10.295c pÆrvÃdikramayogena SvaT_10.623c pÆrvÃdidaÓadigrudrÃ÷ SvaT_10.646c pÆrvÃdÅÓÃnagocaram SvaT_10.890b pÆrvÃdÅÓÃnaparyantam SvaT_3.210a pÆrvÃdÅÓÃnaparyantaæ SvaT_2.176c pÆrvÃdÅÓÃntakaæ k«ipet SvaT_3.207b pÆrvÃdÅÓÃntakÃvadhi SvaT_3.18b pÆrvÃdÅÓÃntagÃnkramÃt SvaT_10.1161b pÆrvÃdÅÓÃæÓtata÷ kramÃt SvaT_5.38d pÆrvÃdyà uttarÃntakÃ÷ SvaT_10.183b pÆrvÃdyuttaraparyantà SvaT_10.1254a pÆrvÃnanamabhidhyÃyet SvaT_12.126a pÆrvÃrakÃtsamÃrabhya SvaT_9.24c pÆrvÃÓirà g­hÅ kÃryo SvaT_3.203c pÆrvÃsyena trisaækhyayà SvaT_2.210d pÆrvÃhïe vi«uvattvekaæ SvaT_7.168c pÆrvÃhne grÃhayecchÃyÃm SvaT_5.30a pÆrveïa mÃlyavÃnmero÷ SvaT_10.205a pÆrveïa vidhinÃhuti÷ SvaT_4.185d pÆrveïendrasya vikhyÃtà SvaT_10.132c pÆrveïaiva tu somasya SvaT_10.156a pÆrveÓÃntamanukramÃt SvaT_10.873b pÆrve sÅtà samuddi«Âà SvaT_10.181c pÆrvoktakramayogena SvaT_7.38a pÆrvoktadevatà devi SvaT_9.54c pÆrvoktadravyasaæghÃtai÷ SvaT_13.3a pÆrvoktabhÆpradeÓe ca SvaT_9.12c pÆrvoktarÆpakadhyÃnÃt SvaT_4.273c pÆrvoktalak«aïaæ yaÓca SvaT_4.272c pÆrvoktalak«aïenaiva SvaT_10.1275a pÆrvoktalak«ïairdevi SvaT_7.328a pÆrvoktavidhinà kramÃt SvaT_4.299b pÆrvoktavidhinà pÆjya SvaT_4.44c pÆrvoktaæ karma vai k«ipram SvaT_9.46a pÆrvoktaæ ca idaæ sarvaæ SvaT_4.404a pÆrvoktà bhairavÃÓcëÂau SvaT_7.46c pÆrvoktena vidhÃnena SvaT_2.159a pÆrvoktena vidhÃnena SvaT_3.94a pÆrvoktena vidhÃnena SvaT_5.36a pÆrvoktena vidhÃnena SvaT_5.38a pÆrvoktairvarïakai÷ Óubhai÷ SvaT_9.13d pÆrvottarapadairvÃkyais SvaT_8.32a pÆrvodaye tu saæprÃpte SvaT_7.172c pÆrvoddh­tena mantreïa SvaT_3.138a pÆvoktakaraïena tu SvaT_7.86d pÆ«Ã caiva yaÓasvinÅ SvaT_7.15d pÆ«Ã vi«ïurgabhastimÃn SvaT_10.494b p­thak pÃtravyavasthita÷ SvaT_4.538d p­thakpÃtrasthitÃnyeva SvaT_3.56c p­thagbhedena te«Ãæ tu SvaT_5.18c p­thagv­ttiprabhedena SvaT_7.12a p­thagvyÃptiæ vibhÃvayet SvaT_4.98b p­thivÅpurapÃlane SvaT_10.448d p­thivÅæ Óodhayedbudha÷ SvaT_5.61b p­thivyÃgandhaliptÃÇga÷ SvaT_10.591a p­thivyÃdikalà j¤eyà SvaT_4.98c p­thivyÃdikramÃnnyaset SvaT_4.100d p­thivyÃdighaÂÃsayirvà SvaT_4.467c p­thivyÃdi ÓivÃntaæ ca SvaT_12.2c p­thivyÃdiÓivÃntÃni SvaT_5.3a p­thivyÃdiÓivÃvadhau SvaT_10.1257b p­thivyÃdÅni tattvÃni SvaT_4.457c p­thivyÃdyaæ tu suvrate SvaT_5.55b p­thivyÃdyaiÓca pa¤cabhi÷ SvaT_4.491b p­thivyÃpastathà tejo SvaT_11.129a p­thivyÃæ saævyavasthitÃ÷ SvaT_11.169d p­thvÅ kaÂhinarÆpeïa SvaT_12.3a p­thvÅ pa¤caguïotkaÂà SvaT_12.4b p­thvÅæ kaÂhinarÆpeïa SvaT_12.83c p­«Âhe corasi vinyased SvaT_1.50c paiÓÃcaæ kramata÷ Óodhyaæ SvaT_10.382c paiÓÃcaæ parikÅrtitam SvaT_11.164d paiÓÃcaæ rÃk«asaæ yÃk«aæ SvaT_10.351a paiÓÃcaæ rÃk«Ãsaæ yÃk«aæ SvaT_10.971c paiÓÃcÃdyà adhi«ÂhitÃ÷ SvaT_11.158f paiÓunyÃn­tacetasÃm SvaT_10.57d pauï¬arÅ kauÓikÅ gaurÅ SvaT_10.311c pauru«aæ caiva sÃækhyÃnÃæ SvaT_11.70a pauru«aæ tu janÃrdana÷ SvaT_11.46d pauru«aæ daÓasÃhasraæ SvaT_10.670a pauru«eye tu ÓodhyÃste SvaT_10.1105c paurïamÃsÅ tathà j¤eyà SvaT_10.401a paurïamÃsÅ tu vij¤eyà SvaT_7.81a paurïamÃsyÃæ yathà sandhyà SvaT_10.713c 'pyahaÇkÃre vyavasthita÷ SvaT_12.69d prakÃÓabhÃva÷ sattvaæ ca SvaT_12.65a prakÃÓayati vastÆni SvaT_10.367c prakÃÓayetsvasÃmarthyÃt SvaT_7.155a prakÃÓaÓca dinaæ bhavet SvaT_15.7b prakÃÓaæ nÃyanaæ yadvad SvaT_11.97a prakÃÓe ca trilak«aïam SvaT_12.6b prakŬantÅcchayà prabho÷ SvaT_10.1211b prak­tirvik­tiÓcaiva SvaT_6.20c prak­tistena cocyate SvaT_12.64b prak­tiæ sà vinirdiÓet SvaT_15.28d prak­ti÷ k­«ïavarïà tu SvaT_12.101c prak­ti÷ puru«aÓcaiva SvaT_5.11a prak­teryena mucyate SvaT_12.50d prak­testu guïÃstraya÷ SvaT_11.64d prak­te÷ sa vimucyeta SvaT_12.78a prak­tyantaæ vijÃnÅyÃn SvaT_5.39c prak­tyà kÃritaæ manye SvaT_12.50a prak­tyà kÃritÃæ manye SvaT_12.76c prakopayati suvrate SvaT_7.195b prakriyÃï¬aæ sthitaæ priye SvaT_11.32b prakriyÃï¬airyutà priye SvaT_11.29b prakriyà ÓivadÅk«Ã ca SvaT_11.198c prak«Ãlya jalatÅraæ tu SvaT_2.2c prak«ipejjÃtavedasi SvaT_4.427b prak«ipenmadhuratraye SvaT_9.84d prak«ipenmadhuratraye SvaT_9.90d prak«ipya caiva nirmÃlyaæ SvaT_3.202a prak«ipya pÃcayecchanai÷ SvaT_3.107b prak«epayettato dhÃmnà SvaT_3.127a pracetobhivinirmita÷ SvaT_10.427b pracchanne vijane ramye SvaT_6.2c prajÃnÃæ k«ayadaæ tathà SvaT_10.440d prajÃpÃlanatatpara÷ SvaT_10.545b prajÃ÷ prajÃnÃæ pataya÷ SvaT_11.289a prajeÓastvamitadyuti÷ SvaT_10.966b praj¤Ã cÃsya vivardhate SvaT_7.319b prajvalatsiddhadravyÃïi SvaT_4.13a prajvaladbhi÷ samÃv­tam SvaT_10.29b prajvalantaæ hutÃÓanam SvaT_4.8d prajvÃlya homayettatra SvaT_6.74c praïatÃrtivinÃÓanam SvaT_1.3d praïatÃrtivinÃÓana÷ SvaT_10.1249b praïamya khyÃpayetprabho÷ SvaT_4.477d praïamya ca varÃnane SvaT_2.15d praïamya bhaktiyuktÃtmà SvaT_4.504a praïamya bhairavaæ devaæ SvaT_2.105c praïamya Óirasà (...) h­«Âo SvaT_4.2c praïamyobhau g­hÅtvà tu SvaT_4.501a praïavaæ pa¤cadhà j¤Ãtvà SvaT_6.5a praïava÷ pa¤cadhÃvastha÷ SvaT_6.5c praïava÷ pa¤cadhÃvastha÷ SvaT_6.22a praïava÷ paripaÂhyate SvaT_6.22d praïavÃdi tato rudram SvaT_4.179a praïavÃdinamontagam SvaT_2.176b praïavÃdinamontagÃm SvaT_2.193b praïavÃdinamontata÷ SvaT_2.85d praïavÃdiniv­ttistu SvaT_4.154c praïavÃdipha¬antena SvaT_3.158c praïavÃdi samÃvÃhya SvaT_2.260c praïavÃdi samuccÃrya SvaT_4.205c praïavÃdistato varïo SvaT_9.29c praïavÃdyÃjyamadhyÃttu SvaT_2.254a praïavÃdyena saæyuktaæ SvaT_6.52a praïavÃsanamÃrƬham SvaT_13.2c praïavÃsanamÃrƬhà SvaT_14.26c praïavÃsanasaæsthaæ tu SvaT_9.20a praïavÃsanasaæsthita÷ SvaT_2.29b praïavÃsanaæ kuÓairnyasya SvaT_4.56c praïavÃ÷ pa¤ca kÅrtita÷ SvaT_6.26d praïavena tathà Óaktir SvaT_5.8a praïavena tu pÆjayet SvaT_3.45b praïavena tu sarvaæ tac SvaT_2.42c praïavena tu saækalpya SvaT_3.59c praïavena tu saæve«Âya SvaT_9.80a praïavena nyasetsarvam SvaT_2.82c praïavena paÓo÷ sm­tam SvaT_4.203d praïavena prakalpayet SvaT_2.189d praïavena samÃyuktaæ SvaT_6.33c praïavena samÃvÃhya SvaT_4.173c praïavenÃdiyojitÃm SvaT_9.89d praïavenÃbhimantrayet SvaT_4.41b praïavenÃvatÃrayet SvaT_3.109d praïavenÃsanaæ kalpyaæ SvaT_3.122a praïavenÃsanaæ dattvà SvaT_3.147c praïavenÃsanaæ dattvà SvaT_4.497a praïavenÃsanaæ dattvà SvaT_5.37a praïavenÃsanaæ nyaset SvaT_3.77d praïavenÃsanaæ sarvaæ SvaT_3.46c praïavenÃhutÅstisro SvaT_4.68c praïavenaiva pÆjayet SvaT_2.197b praïavobhayasaæpuÂam SvaT_4.527b praïavobhayasaæyutam SvaT_9.84b praïahaæse sadà lÅna÷ SvaT_7.56a praïipatya k«amÃpayet SvaT_4.530d praïipatya puna÷ puna÷ SvaT_3.128d praïipÃtaæ japaæ k­tvà SvaT_3.97a praïipÃtaæ tata÷ k­tvà SvaT_2.137a praïipÃtaæ tata÷ k­tvà SvaT_2.181c praïipÃtaæ tata÷ puna÷ SvaT_4.523b praïÅtaæ kalpayettatra SvaT_2.259c praïÅta÷ sukhadu÷khada÷ SvaT_10.1178d pratikarma varÃnane SvaT_4.511b pratij¤Ã bhairavasya tu SvaT_7.122b pratidik«u tathaiva ca SvaT_5.23d pratipatsà tu vij¤eyà SvaT_7.79c pratipadardhena saæsthità SvaT_7.83b pratirÆpairmahÃbalai÷ SvaT_10.1208d prati«Âhà tadanantaram SvaT_4.154d prati«ÂhÃyà bhavedvyÃptiÓ SvaT_4.157a prati«ÂhÃæ yÃnti nÃnyathà SvaT_6.31b pratisrota÷ prayÃti hi SvaT_13.43b pratihantà na vidyate SvaT_7.59b pratodo dak«a eva ca SvaT_10.1049d pratyak.Ãnubhavena ca SvaT_4.339d pratyak«akÃkanÃsÅro SvaT_7.282a pratyak«amapi tattattvaæ SvaT_6.9a pratyak«aæ tadbhavettasya SvaT_7.330a pratyak«aæ tasya jÃyate SvaT_12.104b pratyak«aæ saæprajÃyate SvaT_12.101b pratyak«Ã tasya jÃyate SvaT_12.141b pratyak«ÃdipramÃïaiÓca SvaT_11.192c pratyak«o dharma eva sa÷ SvaT_10.488d pratyagrÃmbujapatrÃbhà SvaT_10.213a pratyaÇgÃni ca saækalpya SvaT_2.207c pratyayastu tadà bhavet SvaT_7.326d pratyÃnayanametaddhi SvaT_13.39a pratyÃhÃre 'k«asaæyama÷ SvaT_7.303b pratyÆ«aÓca prado«aÓca SvaT_10.493a pratyÆ«e vimale k­tvà SvaT_4.1a prathamaæ prÃk­taæ rÆpaæ SvaT_6.20a prathamaæ prÃïavi«uvan SvaT_4.316c prathamaæ mÃnasaæ yÃgaæ SvaT_3.30c prathama÷ prahara÷ sm­ta÷ SvaT_7.33b prathamà tamasa÷ paÇktir SvaT_10.1047c prathamà paÇktiri«yate SvaT_10.1078b prathamà paÇktiruddi«Âà SvaT_10.1052c prathamÃæ tÃmasÅæ s­«Âiæ SvaT_11.247a prathame karïikÃæ kuryÃt SvaT_5.22c prathamena tu bhedena SvaT_10.1128c prathamodaye tu h­tpadmÃt SvaT_7.63a pradak«iïatrayaæ k­tvà SvaT_4.452a pradak«iïamata÷ k­tvà SvaT_4.64a [pradadyÃdbhÃvitÃtmà ca SvaT_9.110a pradadyÃdyasya bhÃminÅ SvaT_6.63b pradÃtà ca yuge yuge SvaT_10.536d pradÅptastrimukhastathà SvaT_10.40b pradhÃnaguïabhÃvena SvaT_11.166c pradhÃnaguïabhedena SvaT_10.358a pradhÃnapÃÓajÃleva SvaT_11.102c pradhÃnapuru«Ãntakam SvaT_9.44b pradhÃnasÃmyamÃÓritya SvaT_11.84c pradhÃnasya dinak«aye SvaT_11.292d pradhÃnaæ parikÅrtitam SvaT_10.1066b pradhÃnaæ varavarïini SvaT_10.669d pradhÃnaæ vedavÃdinÃm SvaT_11.69d pradhÃnaæ saæpravak«yÃmi SvaT_10.32a pradhÃnÃcchatarudrÃntaæ SvaT_8.35a pradhÃnà daÓa nìaya÷ SvaT_7.8d pradhÃnà daÓa nìaya÷ SvaT_7.16d pradhÃnà daÓa yÃ÷ proktà SvaT_7.13c pradhÃnÃni nibodha me SvaT_10.75d pradhÃnÃntaæ tu deveÓi SvaT_11.46c pradhÃnÃvaniparyantaæ SvaT_2.44a pradhÃnÃÓayasaæpannaæ SvaT_2.41a pradhÃnÃ÷ sapta koÂyastu SvaT_10.1148c prapa¤cÃtÅtagocaram SvaT_11.123b prapa¤cÃtÅtagocaram SvaT_11.191d prapa¤cÃtÅtagocara÷ SvaT_11.34b prapa¤cÃnekasaækulam SvaT_11.101b prabuddhastu samÃkhyÃta÷ SvaT_11.121c prabuddha÷ paÓurÅk«ate SvaT_3.128b prabuddha÷ suprabuddhaÓca SvaT_11.84a prabuddhÃvaraïaæ cordhve SvaT_10.1181a prabodhajananÅ Óubhà SvaT_1.67d prabhavadraÓmisaækula÷ SvaT_10.1014b prabhavanti hi lokÃnÃæ SvaT_10.212c prabhavastvadhunocyate SvaT_10.274b prabhava÷ samaya÷ k«udro SvaT_10.1183c prabhÃtasamayastadà SvaT_7.39b prabhutvena varÃnane SvaT_10.94b prabhuÓaktisamanvitÃ÷ SvaT_10.625b prabhuÓaktisamanvitÃ÷ SvaT_10.627b prabhuÓaktisamanvitÃ÷ SvaT_10.629b prabhuÓaktisamanvitÃ÷ SvaT_10.631b prabhuÓaktisamanvitÃ÷ SvaT_10.633d prabhuÓaktisamanvitÃ÷ SvaT_10.635d prabhuÓaktisamanvitÃ÷ SvaT_10.637d prabhuÓaktisamanvitÃ÷ SvaT_10.641d prabhuÓaktisamanvitÃ÷ SvaT_10.643d prabhuÓaktisamÃk­«Âà SvaT_7.22a prabhÆtai÷ pÃrÓvagaistathà SvaT_10.940b pramÃïaparivarjitam SvaT_4.348d pramÃïaæ kathayÃmi te SvaT_10.97d pramÃïaæ d­Óyate kvacit SvaT_12.107d pramÃïaæ parikÅrtitam SvaT_4.356b pramÃïaæ parikÅrtitam SvaT_10.329b pramÃïaæ varavarïini SvaT_10.344b pramÃïaæ Óivanirmitam SvaT_10.12d pramÃïaæ h­dayÃdis.u SvaT_4.342b pramÃïÃnÃæ paraæ padam SvaT_10.1174b pramÃïÃni tadÆrdhvata÷ SvaT_10.1133d pramÃïÃvaraïe cordhve SvaT_10.1174c pramÃïe ca dhruvaæ padam SvaT_11.72d pramÃïena samantata÷ SvaT_10.829d pramukta÷ procyate tadà SvaT_11.121b pramuditaæ ramyakaæ ca SvaT_11.146c prameyabhÃvanÃæ k­tvà SvaT_4.182c prameyo vidyate kvacit SvaT_4.429b pramodaÓca pralambaka÷ SvaT_10.1181d pramodità modamÃnà SvaT_10.1071c prayacchanti varÃnane SvaT_6.45d prayÃgÃdi«u suvrate SvaT_10.822d prayÃti paramaæ padam SvaT_10.1280b prayogamimamÃcaret SvaT_13.32d prayogastvanivartaka÷ SvaT_6.93d prayogÃïÃæ karotye«a SvaT_6.94c pralambamurasà Óubham SvaT_10.814b pralambaÓravaïÃdhÃrÃ÷ SvaT_10.555a pralambo 'sya mahÃhÃra÷ SvaT_10.1014a pralayaÓca sa evokto SvaT_11.298c pralayÃmbudani÷svanam SvaT_9.3b pralipyÃgurucandanai÷ SvaT_2.157b pravak«yamyanupÆrvaÓa÷ SvaT_10.398d pravak«yÃmyanupÆrvaÓa÷ SvaT_5.52d pravak«yÃmyanupÆrvaÓa÷ SvaT_10.1096d pravartate ca etena SvaT_6.21c pravartate 'yato yasmÃd SvaT_6.30c pravartante hi sarvatra SvaT_6.28c pravarteta guïëÂakam SvaT_7.320d pravahattadvicintayet SvaT_4.363d pravÃhe vi«uvaddevi SvaT_7.175c pravikÅrya samantata÷ SvaT_11.108d pravibhajya yathÃsphuÂam SvaT_7.21d pravibhÃgastvathocyate SvaT_4.318b praviÓedg­hamadhyata÷ SvaT_2.27b praviÓedbhavanaæ guru÷ SvaT_5.35d praviÓya dak«iïÃæ mÆrtiæ SvaT_4.469a praviÓya lavaïodadhim SvaT_10.227d praviÓya lavaïodadhim SvaT_10.228d praviÓya Óivasaænidhau SvaT_4.498d praviÓya sakalÅk­tya SvaT_4.220c praviÓya sakalÅk­tya SvaT_4.221c pravi«Âaæ tacca cintayet SvaT_7.222d pravi«Âà uttareïa tu SvaT_10.271b pravi«Âà lavaïodadhim SvaT_10.272b pravi«ÂÃÓcaiva bhÆdharÃ÷ SvaT_10.273b pravi«ÂÃstatra parvatÃ÷ SvaT_10.269d pravi«ÂÃ÷ k«ÅrasÃgaram SvaT_10.295d pravi«ÂÃ÷ pÆrvabhÃgata÷ SvaT_10.270d prav­ttijanakaæ raja÷ SvaT_11.65b praveÓayedannapÃnaæ SvaT_7.307c praveÓyÃbhyarcayecchambhuæ SvaT_3.144a praÓÃntaæ ca caturthakam SvaT_4.317b praÓÃntaæ vi«uvaccaivam SvaT_4.322c praÓÃnta÷ paramÃk«ara÷ SvaT_10.1109d praÓÃnta÷ stimito j¤eya÷ SvaT_4.324c praÓÃntendriyagocaram SvaT_4.324b prasaÇge 'dhyÃtmakÃlasya SvaT_7.330c prasannavadana÷ kÃnto SvaT_10.1157a prasannavadanek«aïa÷ SvaT_10.603b prasannavadano h­«Âo SvaT_4.521c prasannÃsyÃæ sadà dhyÃyed SvaT_2.116c prasahya ca¤calÅtyeva SvaT_4.311c prasÃdaÓca prabhÃsaka÷ SvaT_10.637b prasÃdÃddevadevasya SvaT_10.733a prasÃrayedaÇgulÅstu SvaT_14.19a prasÃrayedg­hÅtvà tan SvaT_3.165a prasÃrya cÃÇgulÅstisras SvaT_14.13c prasÃryeta varÃnane SvaT_14.5b prasuptabhujagÃk­ti÷ SvaT_10.1241b prasuptamiva ti«Âhati SvaT_11.287d pras­taæ darÓayeddevi SvaT_14.11c praskhalanm­duvikramÃ÷ SvaT_10.561b prasravadbhirivÃm­tam SvaT_10.557d prasravadbhirivÃm­tam SvaT_10.1210d praharatrayavÃhena SvaT_7.182a praharadvayaæ vahedyasya SvaT_7.182c praharastu t­tÅyo 'sau SvaT_7.35a praharaæ tu vahedyadà SvaT_7.183b praharÃn«a¬vahedyasya SvaT_7.180c praharÃrdhaæ vahedyasya SvaT_7.183c prahare prahare priye SvaT_7.42d praharo 'ha÷ prakÅrtitam SvaT_7.35d prahasattu vicintayet SvaT_9.31d prahasantaæ sacetanam SvaT_2.81d prahasantÅva sà bhÃti SvaT_10.1160c prahasansa ivÃbhÃti SvaT_10.603c prahÃrodbandhanÃÓanai÷ SvaT_12.54d prah­«Âanayanaæ ÓiÓum SvaT_3.129b prah­«Âavadana÷ Ói«yo SvaT_4.501c prah­«ÂenÃntarÃtmanà SvaT_2.166d prah­«Âo nirgata÷ purÃt SvaT_4.226b prahlÃdaÓcottamo bhÅma÷ SvaT_10.1049a prÃkÃmyaæ ca tatheÓitvaæ SvaT_10.1073a prÃkÃmyaæ ca tatheÓitvaæ SvaT_11.150a prÃkÃraÓikharÃv­tam SvaT_10.574b prÃkÃraæ bhÃvayedastraæ SvaT_4.42c prÃkÃraistoraïÃkulai÷ SvaT_10.1168b prÃk­taæ pauru«aæ tathà SvaT_11.26b prÃk­taæ samudÃh­tam SvaT_2.46b prÃk­ta÷ parameÓvari SvaT_11.298b prÃk­ta÷ sa tu vij¤eyo SvaT_12.49a prÃk­tÃnyapi karmÃïi SvaT_6.57c prÃk­tairdravyasaæcayai÷ SvaT_4.520b prÃkkarmabhÃvikasyÃtha SvaT_4.141a prÃkkarmavÃsanÃÓe«a- SvaT_4.114a prÃkkarmÃgÃmi caikasthaæ SvaT_4.142c prÃkkarmaikaæ tu Óodhayet SvaT_4.142b prÃk karmaikaæ tu Óodhayet SvaT_4.487b prÃkchÃyÃæ lächayet priye SvaT_5.30d prÃktanÃgamikasyÃpi SvaT_4.143c prÃk paÓcimÃyÃtà hyete SvaT_10.200c prÃgÃdya«Âau madhya ekà SvaT_2.265c prÃgivÃdhvÃvalokanam SvaT_4.171b prÃgudagdak«iïÃmukha÷ SvaT_2.145d prÃgjÃtiæ na hyudÅrayet SvaT_4.543d prÃgjÃtyudÅraïÃddevi SvaT_4.544c prÃgdak«iïamathottaram SvaT_1.47b prÃgdiÓa÷ parivÃritam SvaT_10.1203b prÃgvatkuryÃddhruveïa tu SvaT_4.203b prÃgvi«kambhasamÅpe tu SvaT_10.184c prÃÇmukha udaÇmukho và SvaT_3.212c prÃÇmukhodaÇmukho vÃpi SvaT_1.31a prÃcetaso nÃma vÃyu÷ SvaT_10.427a prÃjÃpatye tu vairÃgyam SvaT_11.161a prÃjÃpatye vyavasthitam SvaT_11.162b prÃjeÓÃæ bhuvanaæ mahat SvaT_10.965d prÃïa ekatra te mayà SvaT_7.139b prÃïa evaæ tridhà kÃlaæ SvaT_4.330a prÃïacÃraæ vidurbudhÃ÷ SvaT_7.205b prÃïadhÃre samÅk­tya SvaT_4.426c prÃïanaæ kurute yasmÃt SvaT_7.26a prÃïameva jayetpÆrvaæ SvaT_7.315a prÃïameva nirodhayet SvaT_7.324b prÃïarodhaæ tu kÃrayet SvaT_7.325b prÃïarodhe tu saæpÆrïe SvaT_7.298c prÃïavyÃnaæ tu sarvagam SvaT_7.316d prÃïasamÃnaæ nÃbhita÷ SvaT_7.316b prÃïasaækrÃntikÃlo vai SvaT_7.175a prÃïasaækhyà samÃkhyÃtà SvaT_7.55c prÃïasaækhyÃæ punaste«u SvaT_7.54a prÃïasaæcÃrameva ca SvaT_4.231b prÃïasÆrya÷ sadÃstaga÷ SvaT_7.36b prÃïastu samudÃh­ta÷ SvaT_4.279d prÃïasthaæ nìimadhyagam SvaT_4.426b prÃïasya caratastatra SvaT_4.379c prÃïasya bhuvanaæ tatra SvaT_10.874a prÃïasyaiva vice«Âitam SvaT_7.307b prÃïahaæsagatiæ cÃre SvaT_7.142c prÃïahaæsastathà Óakti÷ SvaT_7.236c prÃïahaæsastu saækramet SvaT_7.167d prÃïahaæso yadà prÃptas tv SvaT_7.77c prÃïahaæso vahedyadà SvaT_7.199d prÃïahaæso v­«e caret SvaT_7.97b prÃïa÷ saæcarate sadà SvaT_4.243b prÃïÃtmÃnaæ tu yogina÷ SvaT_10.881b prÃïÃdinÃæ tu pa¤cÃnÃm SvaT_7.306a prÃïÃdyÃ÷ saæsthità hyete SvaT_7.304a prÃïÃnte saævyavasthità SvaT_4.327d prÃïÃnmu¤canti dehina÷ SvaT_10.842d prÃïÃpÃnamaya÷ prÃïo SvaT_7.25a prÃïÃpÃnaæ gude dhyÃyet SvaT_7.316a prÃïÃpÃnau tu saæyojya SvaT_7.322a prÃïÃpÃnau nirodhayet SvaT_7.323b prÃïÃyÃmatrayaæ kÃryaæ SvaT_2.33a prÃïÃyÃmaÓcaturthastu SvaT_7.298a prÃïÃyÃmasridhà sm­ta÷ SvaT_7.295d prÃïÃyÃmÃbhi«ekau tu SvaT_2.12c prÃïÃyÃmai÷ sudhÃritai÷ SvaT_7.302d prÃïÃæstyaktvà tu yogina÷ SvaT_10.787d prÃïinÃmurasi sthita÷ SvaT_7.25d prÃïinÃmurasi sthita÷ SvaT_7.59d prÃïinÃæ pÃtanÃya tu SvaT_10.54b prÃïihiæsÃrato nityaæ SvaT_12.58c prÃïe carati nityaÓa÷ SvaT_4.254d prÃïe carati suvrate SvaT_4.373b prÃïe cÃpyudayantyete SvaT_7.42c prÃïe yÃmo vidhÅyate SvaT_7.28b prÃïe vi«uvadÃkhyÃtaæ SvaT_4.319a prÃïe vai udayantyete SvaT_7.31c prÃïe vai kÃlamÅÓvaram SvaT_7.184d prÃïe samarasÅgatÃ÷ SvaT_4.301d prÃïe 'sminkathità mayà SvaT_7.130b prÃïe 'sminsurasundari SvaT_7.61b prÃïaikagatamÃnasa÷ SvaT_7.174d prÃïaikatra yathÃsthitam SvaT_4.231d prÃïaikasaæsthitÃ÷ sarvÃ÷ SvaT_4.246a prÃïodÃnaæ tu kaïÂhe tu SvaT_7.316c prÃïo 'pÃna÷ samÃnaÓca SvaT_7.17a prÃïo 'pi varïatÃæ yÃti SvaT_4.428c prÃïo vai carate tÃsu SvaT_7.21a prÃïo 'sminpravibhÃgaÓa÷ SvaT_7.124d prÃïo haæsasamanvita÷ SvaT_7.30b prÃdurbhÆtà sanÃtanÅ SvaT_10.992d prÃdeÓaæ madhyagranthitam SvaT_2.234d prÃdhÃnikaparÃrdhena SvaT_11.299a prÃdhÃnyena viÓodhayet SvaT_10.381b prÃpaïÃrthÃya sarve«Ãæ SvaT_2.257c prÃptà vai surapÆjite SvaT_10.842b prÃpnuvanti narottamÃ÷ SvaT_10.843b prÃpnoti cintitÃnkÃmÃn SvaT_9.49a prÃpya tÃmÅd­ÓÅæ devÅm SvaT_10.824a prÃyaÓcittanimittaæ tu SvaT_3.119c prÃyaÓcittaniv­ttaye SvaT_4.514d prÃyaÓcittaviÓuddhaye SvaT_4.212b prÃyaÓcittaviÓuddhyarthaæ SvaT_4.49c prÃyaÓcittaæ tata÷ paÓcÃd SvaT_4.31c prÃyaÓcittaæ tato hutvà SvaT_10.421c prÃyaÓcittaæ tato hutvà SvaT_10.1271a prÃyaÓcittaæ tu yadbhavet SvaT_4.214b prÃyaÓcittaæ tu yadbhavet SvaT_4.215b prÃyaÓcittaæ Óivena tu SvaT_3.195d prÃyaÓcittÃd viÓuddhyati SvaT_3.196d prÃyaÓcittÃdviÓuddhyati SvaT_4.29b prÃyaÓcittÃni homayet SvaT_4.66d prÃyaÓcittÅ bhavennara÷ SvaT_4.544d prÃrabdaæ karma pÃÓcÃtyaæ SvaT_4.486c prÃrabdhadehabhede tu SvaT_4.144c prÃrabdhyoyaæ makhottama÷ SvaT_4.52b prÃrabdhrekaæ na Óodhayet SvaT_4.141d prÃrthyÃnuj¤Ãæ varÃnane SvaT_3.120d prÃÓanÃrthamato homo SvaT_2.256c prÃÓyaivaæ sakalÅk­tya SvaT_3.213c prÃsÃdaÓikhare 'pi và SvaT_4.9d prÃsÃdaistuÇgaÓikharaiÓ SvaT_10.102c prÃsÃdo bahubhÆmika÷ SvaT_10.766b priyaÇgukalikÃÓyÃmÃÓ SvaT_10.721c priyaÇgulatikÃmiÓraæ SvaT_6.79c 'priyavÃkyavivarjanam SvaT_10.63d priye vegavatÅ bh­Óam SvaT_10.191d prÅta÷ pramuditaÓcaiva SvaT_10.1181c prÅtirdÃnaæ dh­tirmedhà SvaT_12.66c pretasthÃne nidhÃpyaitad SvaT_9.72a pretÃnale sutaptaæ vidhÃya niÓi yatk­te Óataæ japati SvaT_13.10/a pretÃnale sutaptÃæ ÓatÃbhijaptÃæ svanÃmamantrayutÃm SvaT_13.15/a pretÃlaktakanijarudhirarocanÃbhirvilikhya sÃdhyatanum SvaT_13.14/b pretÃlaktakalikhitaæ naraÓirasi pretavahnisantaptam SvaT_13.11/a pretai÷ piÓÃcai rak«obhi÷ SvaT_7.269c prerako h­di saæsthita÷ SvaT_12.146b pre«yà dÃsÃÓca bahavo SvaT_10.245c proktaæ saæsÃramaï¬alam SvaT_10.353d proktaæ saæsÃramaï¬alam SvaT_10.359b proktÃni bhuvanÃni tu SvaT_10.1112d proktà sà tvaparÃjità SvaT_10.179d prok«aïaæ tìanaæ cheda SvaT_4.161c prok«aïaæ Óo«aïaæ caiva SvaT_2.186a prok«aïÃdÅni kÃrayet SvaT_3.131b prok«ayetkuï¬apÃrÓvÃni SvaT_2.218c prok«ayettaæ ÓivÃmbhasà SvaT_3.123b prok«ayettaæ ÓivÃmbhasà SvaT_4.533b prok«ayettau ÓivÃmbhasà SvaT_2.229d prok«ayedastravÃriïà SvaT_2.183d prok«ayedastravÃriïà SvaT_2.238d prok«ya cÃstreïa tìayet SvaT_4.174d prok«ya cÃstreïa saæg­hya SvaT_3.74c prok«ya caiva ÓivÃmbhobhi÷ SvaT_3.103a prok«yastena samÃsata÷ SvaT_2.159b prok«yÃstreïa ÓivÃmbhasà SvaT_3.56d proccarettaæ prayatnata÷ SvaT_10.1275b procyate prabhuravyaya÷ SvaT_11.90d protphullanayana÷ ÓÃntas SvaT_4.453a plÃvanÃpyÃyane caiva SvaT_3.9c plÃvane vÃruïa÷ sm­ta÷ SvaT_2.38b plÃvayedam­tena ca SvaT_7.291d plÃvayedam­tena tu SvaT_2.30d plÃvayedam­tena tu SvaT_2.39b plÃvayedam­tena tu SvaT_3.133b plÃvayedam­tena tu SvaT_3.135d plÃvayedam­tena tu SvaT_3.138b plutakoÂisamÃyogÃt SvaT_7.324c phaÂkÃrÃdyantarodhitam SvaT_9.63b phaÂkÃrÃntavikalpita÷ SvaT_1.75b phaïÅndro vajradaæ«Âraka÷ SvaT_10.641b phalabhogatvahetave SvaT_4.114b phalamÃkÃÇk«ase yÃd­k SvaT_4.81a phalaæ tu vividhÃkÃraæ SvaT_4.150c phalÃni vividhÃni tu SvaT_14.27d phalÃnyatra varÃnane SvaT_10.319b badaryà và phalÃni tu SvaT_11.60b baddhapadmÃsanÃsÅna÷ SvaT_10.598c baddhaæ j¤Ãnaæ hi laukikam SvaT_11.179d baddha÷ saæcarati hyevaæ SvaT_11.104a baddha÷ saæsarate bhÆyo SvaT_12.51c baddhÃ÷ karmakalÃdinà SvaT_10.365b baddhÃ÷ svaireva bandhanai÷ SvaT_10.362b baddhvà tÃæ pretavastreïa SvaT_13.37a badhiratvaæ tathaiva ca SvaT_11.134b badhnÃti saptadhà sà tu SvaT_11.141a badhnÃti saptadhà sà tu SvaT_12.42c badhyate mucyate 'sau vai SvaT_12.107a bandyÃÓcedyÃstathà dÃhyÃ÷ SvaT_3.174c bandhatrayasamÃyukto SvaT_10.356a bandhanÃÓe«anirmukta÷ SvaT_4.388c bandhanÃÓe«abhÃvena SvaT_4.391a bandhane tu prayogo 'yaæ SvaT_3.187a bandhane parimÃïaæ ca SvaT_3.187c bandhÆkakusumÃk­ti÷ SvaT_10.938d bandhyabandhanahetuta÷ SvaT_3.177d babhrava÷ ÓvetapiÇgalÃ÷ SvaT_10.242b barbarà sarvagà tathà SvaT_9.27d balapramathanastathà SvaT_10.1117d balapramathanÅ tÃthà SvaT_10.1145d balapramathanÅæ devÅm SvaT_2.70a balavÃnbalavikrama÷ SvaT_10.114d balavikaraïaÓcaiva SvaT_10.1117c balavikaraïÅ caiva SvaT_10.1145c balavikaraïÅæ devÅæ SvaT_2.69c balÃdhyak«aÓca kÅrtitÃ÷ SvaT_10.115b balÃdhyak«o gaïÃdhyak«as SvaT_10.979c balikarma tu pÆrvavat SvaT_4.533d balikarma samÃrabhet SvaT_3.206b balistu kalpita÷ pÆrvaæ SvaT_3.206c baliæ dattvà tu sarvebhya SvaT_3.211a balohyatibalaÓcaiva SvaT_10.114c balohyatibalaÓcaiva SvaT_10.632a bahirnirodhabhÃvena SvaT_4.439c bahirnirgatya bhÆtÃnÃæ SvaT_4.533c bahirmaï¬alake nyasya SvaT_4.493a bahirliÇgÃni caitÃni SvaT_7.284a bahirliÇgÃni tÃnyatra SvaT_7.263c bahi«karaïakaæ devi SvaT_11.132c bahisthÃæ kumbhakaæ tÃvat SvaT_4.439a bahi÷ kumbhakav­ttinà SvaT_4.442b bahudhà vyajyate cÃsau SvaT_10.870a bahupÃdabhujÃnanà SvaT_12.102b bahubhi÷ parivÃritam SvaT_10.763b bahubh­tyajanÃv­ta÷ SvaT_10.146b bahurÆpajaÂÃdhÃraæ SvaT_12.129a bahurÆpasya suvrate SvaT_6.3b bahurÆpeïa suvrate SvaT_6.51b bÃlabÃliÓav­ddhastrÅ- SvaT_4.87c bÃlÃdityasavarïÃni SvaT_10.697c bÃlendunÃdaÓaktyanta÷ SvaT_1.69c bÃhubhirdaÓabhiÓcaiva SvaT_2.107c bÃhubhirbisakomalai÷ SvaT_10.556b bÃhumÃtrapramÃïena SvaT_2.11a bÃhuÓÃlÅ tvajeyaka÷ SvaT_12.91b bÃhÆ jaÇghe prakalpayet SvaT_2.207b bÃhyÃtmà caiva sundari SvaT_11.82d bÃhyÃtmà tu tadà devi SvaT_11.87a bÃhye kÃle tu yatk­tam SvaT_7.141d bÃhye këÂhà vidhÅyate SvaT_7.50b bÃhye caiva kalà bhavet SvaT_7.50d bÃhye caiva tu vartulam SvaT_9.16d bÃhye caiva tvahorÃtre SvaT_7.167a bÃhye tasyaiÓvaraæ tattvaæ SvaT_10.1151c bÃhye tu pravahanti vai SvaT_7.53b bÃhye 'tha ghaÂikà bhavet SvaT_7.51d bÃhye dvÃrÃïi cÃlikhet SvaT_5.33b bÃhye naiva tu kÃlena SvaT_7.27c bÃhye 'pi taravo loke SvaT_7.105c bÃhye vÅthiæ prakalpayet SvaT_9.17b bÃhye vai ghaÂikà ca sà SvaT_7.52d bÃhye ÓmaÓÃnavinyÃsaæ SvaT_2.176a bindatastÃlugranthiæ tu SvaT_4.372c bindutattvaæ samÃkhyÃtaæ SvaT_10.1219a bindutattvÃsane sthita÷ SvaT_4.405b bindutattve layaæ yÃti SvaT_11.302c bindudharmÃttu devatÃ÷ SvaT_6.43b bindudhyÃnaæ samÃkhyÃtaæ SvaT_12.158a bindunÃdasamanvitam SvaT_9.52d bindunÃdasamÃyukta÷ SvaT_6.22c bindunÃdasamÃyogÃt SvaT_1.77a bindunÃdasamÃyogÃd SvaT_6.24a bindunÃdaæ tadÆrdhvata÷ SvaT_10.672d bindunÃdÃtmake dve vai SvaT_7.20a bindunÃdÃntabhÆ«ita÷ SvaT_1.81b bindunà ÓaktisaæyogÃd SvaT_5.56c bindubhinnena kalpayet SvaT_1.39d bindumastakasambhinnà SvaT_1.46a bindumastakasambhinno SvaT_1.80a bindumastakasaæbhinna÷ SvaT_2.38c bindumevaæ vilak«ayet SvaT_12.156d bindurnÃdastathà Óakti÷ SvaT_4.195c binduÓcaivÃrdhacandraÓca SvaT_7.233a binduÓcaivÃrdhamÃtrastu SvaT_4.352a binduÓcaiveÓvara÷ svayam SvaT_4.264d bindusara÷ prabh­tyeva SvaT_10.254a bindusthaæ tritayaæ k­tvà SvaT_6.36c bindusthaæ tritayaæ Óabde SvaT_5.73a binduæ caivÃrdhacandraæ tu SvaT_11.303a binduæ tu nÃdaÓaktisthaæ SvaT_4.526c binduæ bhedayato devi SvaT_4.375c binduæ yastu na paÓyettu SvaT_7.283a bindu÷ Óira÷samÃyogÃt SvaT_4.259a bindÆpari ca yacchÃnta÷ SvaT_6.15c bindo÷ sadÃÓivo j¤eya÷ SvaT_11.10c bindvantaæ dhÃraïÃyuktaæ SvaT_5.63c bindvante tu t­tÅyaka÷ SvaT_6.35b bindvante ye vyavasthitÃ÷ SvaT_6.39d bindvardhendunirodhÅ ca SvaT_11.27c bindvardhendusamÃyukto SvaT_1.85c bindvÃvaraïamÆrdhve 'taÓ SvaT_10.1214c bindvÅÓa÷ parikÅrtita÷ SvaT_11.18d bibhartyaï¬ÃnyanekÃni SvaT_10.1258a biladvÃramanÃÓrita÷ SvaT_11.17d bilvaiÓca ÓriyamÃpnuyÃt SvaT_2.281d bÅjÃni haritÃni tu SvaT_2.67d bÅjÃmantrÃ÷ prakÅrtitÃ÷ SvaT_4.97d bÅjÃhÃre tathà deÓa- SvaT_4.68a buddhikarmendriyairguïai÷ SvaT_7.6b buddhikarmendriyairyukto SvaT_11.86c buddhitattvamanukramÃt SvaT_10.976b buddhitattvasamÃsÅnam SvaT_2.41c buddhitattvÃdahaÇkÃra÷ SvaT_11.75a buddhitattve vyavasthita÷ SvaT_11.68d buddhitattve samÃsane SvaT_10.1046a buddhidharmÃæstato vak«ye SvaT_12.41a buddhira«Âavidhà caiva SvaT_11.128a buddhiryÃni vyavasyati SvaT_12.163d buddhiÓcÃdhyavasÃyaæ ca SvaT_12.43a buddhistaddevatÃ÷ priye SvaT_11.290b buddhistu ÓatadhÃsthità SvaT_10.669b buddhistriguïabandhena SvaT_11.103a buddhÅndriyÃïi deveÓi SvaT_10.1094c buddhÅndriyÃïi deveÓi SvaT_12.14c buddhÅndriyÃïi pa¤caiva SvaT_11.80c buddherdharmÃdayo guïÃ÷ SvaT_11.138b buddhe÷ prak­tiparyante SvaT_10.1064c buddhyahaæk­tidyaæÓakam SvaT_4.190b buddhyahÃæk­dguïo nahi SvaT_12.74d buddhyÃvaraïamucyate SvaT_10.934d buddhvà vaikÃrikeïa tu SvaT_11.103b budhaÓca dhÆmaketuÓca SvaT_10.491a budhastasmÃt prakÅrtita÷ SvaT_11.112b budhaæ caiva nibodha me SvaT_11.96b budhyate yena pudgala÷ SvaT_12.36b budhyamÃnastathaiva ca SvaT_11.83d budhyamÃnastu sa tadà SvaT_11.113a budhyamÃna÷ sa ucyate SvaT_4.238d b­hadbhogamiti khyÃtaæ SvaT_10.955a b­hadvak«a÷ sthalÃbhogaæ SvaT_9.4c b­æhayecca mahÅæ sarvÃm SvaT_10.425c bodhakastu para÷ Óiva÷ SvaT_10.371b bodharÆpeïa yojayet SvaT_4.437b bauddhamÃrahataæ caiva SvaT_11.180c bauddhaæ gauïaæ ca deveÓi SvaT_11.26a bauddhÃnÃæ paramaæ padam SvaT_11.69b bramhmasthÃnaæ prapÆjayet SvaT_4.34b brahmaghnapit­ghÃtinÃm SvaT_10.56b brahmacaryamakalkatà SvaT_10.1090d brahmacaryamakalkatà SvaT_11.145b brahmacarye vyavasthita÷ SvaT_13.5d brahmacÃriniyÃmakÃ÷ SvaT_10.395d brahmajà nÃma vai meghà SvaT_10.457a brahmaïastapasogreïa SvaT_10.918a brahmaïastu dinaæ bhavet SvaT_11.226b brahmaïastu mahÃtmana÷ SvaT_10.126b brahmaïa÷ padmajanmana÷ SvaT_10.161d brahmaïa÷ parabhÃvena SvaT_7.216a brahmaïa÷ svadinÃnte vai SvaT_11.231c brahmaïà cÃvatÃritÃ÷ SvaT_10.1026d brahmaïà lokadhÃriïà SvaT_10.1027d brahmaïÃæ pralayodbhavÃ÷ SvaT_11.291d brahmaïaiva supÆjitÃ÷ SvaT_10.644b brahmaïo 'ï¬akaÂÃhena SvaT_10.342c brahmaïo 'dhipatiÓcaiva SvaT_10.1131a brahmaïo 'nantavartmana÷ SvaT_10.918d brahmaïobalamÃkramya SvaT_10.643c brahmaïo vyaktajanmana÷ SvaT_10.974b brahmatve s­jate lokÃn SvaT_11.66c brahmadankidiï¬imuï¬Ã÷ SvaT_10.1178a brahmani÷ÓvÃsasambhavÃ÷ SvaT_11.243b brahmani÷ÓvÃsasaæbhavÃ÷ SvaT_10.457b brahmaprasvedajaæ vÃri SvaT_11.244a brahmabhaÇgyà niyojyÃni SvaT_1.46c brahmabhiÓcÃpyanukramÃt SvaT_10.413b brahmabhiÓcÃpyanukramÃt SvaT_10.416b brahmarandhraæ sudurbhidam SvaT_4.381d brahmarÃk«asavetÃlÃn SvaT_6.56c brahmalokÃtparatvena SvaT_10.539a brahmaloke ca sà devÅ SvaT_10.844c brahmalokesthitobrahmà SvaT_10.616c brahmalokordhvatastathà SvaT_10.1034d brahmavidbhi÷ samÃkÅrïo SvaT_10.535c brahmavi«ïupura÷sarai÷ SvaT_1.2b brahmavi«ïupura÷sarai÷ SvaT_10.178b brahmavi«ïumaheÓÃnaæ SvaT_1.39a brahmavi«ïÆ prajÃpatÅ SvaT_11.266d brahmavi«ïvindradevÃnÃæ SvaT_6.54c brahmavi«ïvindranÃyaka÷ SvaT_10.129d brahmavi«ïvindranÃyaka÷ SvaT_11.275b brahmavi«ïvindrapÆjita÷ SvaT_10.590b brahmavi«ïvindrarudrÃÓca SvaT_11.268c brahmavi«ïvindravanditai÷ SvaT_10.601b brahmavi«ïvÅÓamÃrgeïa SvaT_4.260c brahmavi«vindradevÃnÃæ SvaT_8.37c brahmaÓaktyà tvadhi«Âhita÷ SvaT_10.489d brahmasÆtrottarÅyakai÷ SvaT_10.567b brahmasthÃnasya pÆrveïa SvaT_3.92a brahmasthÃne niyojita÷ SvaT_10.510d brahmasthÃnopavi«ÂÃæ tu SvaT_3.69c brahmahÃpi Óivo bhavet SvaT_4.410d brahmahÃpi sa mucyeta SvaT_3.36a brahmà caturmukho raktaÓ SvaT_2.74a brahmà caiveÓvarastathà SvaT_11.53b brahmÃïaæ kÃraïÃdhipam SvaT_4.136d brahmÃïaæ pÆjayitvà tu SvaT_4.139c brahmÃïaæ pÆrvavi«Âare SvaT_2.220b brahmÃïaæ buddhisaæsthaæ tu SvaT_12.99c brahmÃïaæ sthÃpya pÆjayet SvaT_2.190d brahmÃïi tu parà Óaktir SvaT_10.1239a brahmÃï¬ametadÃkhyÃtaæ SvaT_10.664a brahmÃï¬asad­Óaæ priye SvaT_10.761b brahmÃï¬asya varÃnane SvaT_10.618d brahmÃï¬asyÃpyadhobhÃge SvaT_10.612a brahmÃï¬aævyÃpyasaæsthitÃ÷ SvaT_10.645b brahmÃï¬e s­«ÂisaæhÃrau SvaT_10.608a brahmÃï¬odaravartinÃm SvaT_10.844b brahmÃï¬odaravartinÅ SvaT_10.724d brahmà tatra vyavasthita÷ SvaT_4.343d brahmà tatrÃdhipatyena SvaT_11.68c brahmÃdikÃraïÃnÃæ ca SvaT_4.272a brahmÃdidevatà yÃÓca SvaT_5.46a brahmÃdipa¤cakaæ yacca SvaT_6.41a brahmÃdistambhaparyantaæ SvaT_10.381a brahmÃdyà devatÃstraya÷ SvaT_6.23d brahmÃdyÃni puna÷ puna÷ SvaT_12.119b brahmÃdyà maghavÃntakÃ÷ SvaT_11.167d brahmÃdyÃæstu varÃnane SvaT_10.1223b brahmÃdyÃ÷ kÃraïÃÓca te SvaT_4.98d brahmÃdyÃ÷ pÆjitÃstu ye SvaT_2.223b brahmà munini«evita÷ SvaT_10.535d brahmà yÃti pare layam SvaT_11.264b brahmà rudra÷ pratodaÓca SvaT_10.1175a brahmà lokapitÃmaha÷ SvaT_11.245d brahmÃvarte samÃsthita÷ SvaT_9.38b brahmà vi«ïurharaÓcaiva SvaT_2.73c brahmà vi«ïuÓca rudraÓca SvaT_4.304c brahmà vi«ïustathà rudra÷ SvaT_5.73c brahmà vyÃpya vyavasthita÷ SvaT_11.46b brahmÃsanamitikhyÃtaæ SvaT_10.534a brahmÃæÓo vedabhaktastu SvaT_8.3c brahmendravi«ïunamitaæ SvaT_9.9c brahmeÓvaraÓca dak«astho SvaT_7.151c brahmaiva sÃk«Ãdvasati SvaT_10.489c brahmaivÃpararÆpeïa SvaT_10.510c brahmotsaÇge ca saæsthità SvaT_10.1240b brÃhmaïasyÃdhikÃrëÂau SvaT_10.386a brÃhmaïÃæÓca viÓodhayet SvaT_10.384d brÃhmaïÃ÷ k«atriyà vaiÓyÃ÷ SvaT_4.413c brÃhmaïÃ÷ k«atriyà vaiÓyÃ÷ SvaT_4.540a brÃhmaïe Óvapace sama÷ SvaT_7.244b brÃhmamabdaÓataæ sm­tam SvaT_11.258b brÃhmaæ caiva tu prÃjeÓaæ SvaT_10.381c brÃhmaæ caivamato j¤eyaæ SvaT_10.968c brÃhmaæ caivëÂamaæ vidu÷ SvaT_10.351d brÃhmaæ var«aÓataæ caitaj SvaT_11.254c brÃhmaæ vai bhuvanaæ priye SvaT_10.972b brÃhmÅ kamalapatrÃbhà SvaT_10.1018c brÃhmÅ ca vai«ïavÅ Óaktir SvaT_11.267a brÃhme var«aÓate devi SvaT_11.253a brÃhmairdevai÷ pariv­ta÷ SvaT_10.971a brÃhmaiÓvaryamavÃpnuyÃt SvaT_7.212d bhaktÃnÃæ ÓrÃvayet sadà SvaT_5.50b bhaktyà ca parayà bh­Óam SvaT_10.1038b bhaktyà ca brahmacaryeïa SvaT_10.1037a bhakrimÃtrÃdguro÷ sadà SvaT_4.148b bhak«aïam pakvamÃæsasya SvaT_4.25c bhak«aïaæ dadhibhaktasya SvaT_4.4c bhak«ayanti ca tallokÃ÷ SvaT_10.319c bhak«ayitvà ca deveÓi SvaT_3.194a bhak«ayennirvi«o bhavet SvaT_9.101b bhak«itaæ prÃptamityÃhuÓ SvaT_15.19a bhak«e pÃne ca dÃtavyaæ SvaT_6.59c bhak«yÃïi vividhÃni ca SvaT_2.132b bhak«ye pÃne pradÃtavyaæ SvaT_6.65a bhak«ye pÃne pradÃtavyo SvaT_6.71c bhak«yairgrÃsapramÃïaistu SvaT_2.288a bhagandharo 'nugranthaÓca SvaT_7.192c bhagavatyà vinÃÓita÷ SvaT_10.726d bhagavanpaÓuhetvarthaæ SvaT_4.518c bhagavaæstvatprasÃdena SvaT_2.262c bhagavaæstvatprasÃdena SvaT_3.87c bhagavaæstvatprasÃdena SvaT_4.223a bhagavÃnparyupÃsyate SvaT_10.751d bhagavÃn prabhuricchayà SvaT_11.246b bhagavÃn himavÃn giri÷ SvaT_10.726b bhaga÷ prÅtivivardhana÷ SvaT_15.8d bhaginÅtvena cÃyÃti SvaT_10.729c bhaginÅmÃt­bhirv­ta÷ SvaT_10.117d bhaginÅ ÓubhakarÅ j¤eyà SvaT_15.13c bhaginyo baladarpitÃ÷ SvaT_15.3b bhadrakÃlÅti nÃmata÷ SvaT_10.1002b bhadrakÃlÅ vyavasthità SvaT_10.712b bhadrakÃlyÃlayastathà SvaT_10.759d bhadrakÃlyÃæ paro devo SvaT_10.737a bhadrasomà tathottare SvaT_10.182b bhadrÃkÃramiti j¤eyaæ SvaT_10.230a bhadrÃÓva÷ ketumÃlaÓca SvaT_10.278c bhayadÃtà ca hartà ca SvaT_6.55a bhayahÃnistu caï¬Ã vai SvaT_9.27a bhayÃpahÃriïÅ devÅ SvaT_9.29a bhayÃbhayapradÃtÃraæ SvaT_1.8c bharatastu pratÃpavÃn SvaT_10.281b bharatena prakÅrtitÃ÷ SvaT_10.283d bharturutsaÇgamÃgatÃ÷ SvaT_10.564b bhava ugrastathaiva ca SvaT_10.615d bhavagarbhe tu tatk­tvà SvaT_9.55a bhavatyunmattaka÷ sÃdhya SvaT_13.38a bhavatyeva tadÃj¤ayà SvaT_4.417b bhavatyevaiÓvarÅ vyÃptir SvaT_4.410a bhavanaÓca tathà bhavyo SvaT_10.1057a bhavanti tadadhi«ÂhitÃ÷ SvaT_11.270b bhavanti puru«ottame SvaT_12.67d bhavanti brahmavi«Âape SvaT_11.236d bhavamantramanusmaran SvaT_2.195d bhavi«yajj¤o bhavedvÃme SvaT_7.213c bhaveccÃtra priyÃgama÷ SvaT_7.200b bhaveccÃdharmace«Âitam SvaT_12.59b bhavetkÃlajayÃtsadà SvaT_7.212b bhavedvai varavarïini SvaT_7.35b bhavedvai sarvadehinÃm SvaT_7.88d bhavennirvÃïakÃrikà SvaT_10.704b bhavenmanvantaraæ puna÷ SvaT_11.219d bhaveÓena pracoditÃ÷ SvaT_10.901b bhavottÅrïa÷ sunirmala÷ SvaT_4.452d bhavo hyadhipatistatra SvaT_10.900c bhasmanà ca kuÓai÷ kramÃt SvaT_4.57b bhasmanà tìayenmÆrdhni SvaT_3.123c bhasmanà rocanÃdyaiÓca SvaT_3.205a bhasmani«Âhà japadhyÃnÃs SvaT_10.1170a bhasmasnÃnamata÷ param SvaT_2.17b bhasmÃntakak«ayÃntakau SvaT_10.626d bhasmÅbhÆtaæ tata÷ ÓÃntaæ SvaT_3.135c bhasmoddhÆlitadehastu SvaT_3.2a bhasmoddhÆlitadehastu SvaT_9.18a bhasmoddhÆlitavigrahÃ÷ SvaT_4.541b bhÃgadvayaæ tato 'streïa SvaT_2.3a bhÃgamekaæ tyajettu sa÷ SvaT_4.236b bhÃgÃrdhaæ yatsthitaæ pÆrvaæ SvaT_2.7c bhÃgÃrdhena kaÂiæ corÆ SvaT_2.3c bhÃnto vÃdirlakÃrÃnto SvaT_1.85a bhÃntyete kulaparvatÃ÷ SvaT_10.257b bhÃrataæ nÃma var«aæ tu SvaT_10.240a bhÃrataæ var«amuttamam SvaT_10.281d bhÃratÃkhye varÃnane SvaT_10.247b bhÃrate tva«ÂadvÅpe 'tra SvaT_10.282c bhÃrate varavarïini SvaT_10.255b bhÃrabhÆtiæ ca lÃkulam SvaT_10.854b bhÃrabhÆteÓvaro dhruva÷ SvaT_10.1085b bhÃraæ yÃnaæ vahannapi SvaT_12.60d bhÃvagrÃhyaæ na cÃk«u«am SvaT_10.14d bhÃvaj¤aÓcÃpi daiÓika÷ SvaT_4.418d bhÃvatatvendriye«u ca SvaT_4.310b bhÃvanÃttasya tattvasya SvaT_12.166c bhÃvapu«pairvarÃnane SvaT_3.105b bhÃvaprÃptivaÓÃtpuna÷ SvaT_4.233b bhÃvabhedÃn varÃnane SvaT_11.126d bhÃvabhedÃ÷ samÃkhyÃtÃ÷ SvaT_11.139c bhÃvabhedai÷ samanvità SvaT_11.68b bhÃvamÃtraæ tu bhÃvayet SvaT_6.14d bhÃvayitvà ca dÅk«ayet SvaT_4.142d bhÃvayitvÃbhimantryaitan SvaT_6.84a bhÃvayettrividhÃn pÃÓÃn SvaT_3.181a bhÃvayennava jihvÃsatu SvaT_2.265a bhÃvaÓuddhau dvijo bhavet SvaT_4.68b bhÃvaÓca mana ityuktaæ SvaT_4.358a bhÃvasaæj¤ÃpyabhÃvÃkhyà SvaT_10.1173c bhÃvaæ k­tvà nirÃÓrayam SvaT_4.278b bhÃvÃæÓaka÷ svabhÃvÃæÓa÷ SvaT_8.1c bhÃvitÃtmà mahÃsattvo SvaT_9.42a bhÃvitenÃntarÃtmanà SvaT_2.17d bhÃvena gandhapu«.pÃdyai÷ SvaT_4.34c bhÃskarasya varÃnane SvaT_7.172d bhÃskarodayanaæ caiva SvaT_4.8c bhÃsvaraæ yatsunirmalam SvaT_10.366d bhik«Ãæ vai saptamaæ vidu÷ SvaT_10.390b bhittau gairikalikhitaæ mantrÃrïavidarbhitaæ tadabhidhÃnam SvaT_13.23/a bhittvà krameïa sarvaïi SvaT_7.327c bhittvà caiva nirodhikÃm SvaT_11.303b bhittvà brahmabilaæ priye SvaT_11.304b bhittvà mok«o na saæÓaya÷ SvaT_6.5b bhittvà sarvamidaæ jagat SvaT_10.1234d bhitvà binduæ tato devi SvaT_4.377a bhitvà yÃti parÃæ gatim SvaT_4.386d bhitvà vai vyÃpinÅæ devi SvaT_4.387a bhitvà h­tpadmagranthiæ tu SvaT_4.370a bhidyataÓcÃrdhacandrasya SvaT_4.377c bhidyate ca yadà Óakti÷ SvaT_4.383c bhidyato brahmarandhrasya SvaT_4.382a bhidyante karmabhedata÷ SvaT_10.359d bhinÃdehà vis­jyante SvaT_4.115c bhindata÷ kaïÂhadeÓaæ tu SvaT_4.371c bhinnajÃtivibheditam SvaT_1.71b bhinnaÓca janmabhedaiÓca SvaT_10.870c bhinnäjanacayaprakhyaæ SvaT_9.9a bhinnäjananibhà ghorÃs SvaT_10.446a bhinnÃbhinnasvarÆpeïa SvaT_5.55c bhinnÃvasthaæ tu mantre«u SvaT_4.529a bhinnÃÓcÃraprabhedata÷ SvaT_7.12b bhinnodghÃtau yadà devi SvaT_5.59a bhÅtÃÓca parapŬÃyÃ÷ SvaT_10.507c bhÅmastatrÃdhipatyena SvaT_10.909a bhÅmecchÃcoditaæ mahat SvaT_10.909d bhuktakarmaphalÃÓe«Ã SvaT_4.126a bhuktimuktipradÃtà ca SvaT_10.1201a bhuktimuktipradÃtà ca SvaT_10.1249c bhuktimuktipradÃtÃraæ SvaT_1.7c bhuktimuktiphalaprada÷ SvaT_8.24b bhuktimuktiphalapradÃ÷ SvaT_6.28d bhuktimuktiphalÃrthinÃm SvaT_4.79d bhuktimuktiphalÃvÃptir SvaT_4.417a bhuktvà vrajedÆrdhvaæ SvaT_4.145a bhuÇkte caivÃdhvamadhyaga÷ SvaT_10.355d bhuÇkte tadbhÃvabhÃvita÷ SvaT_11.106b bhuÇkte tu vividhÃkÃraæ SvaT_11.111a bhuÇkte bhogaæ na cÃnyathà SvaT_3.188b bhuÇkte sa hyaïimÃdikÃn SvaT_4.144d bhuÇkte 'sau vi«ayÃn sadà SvaT_11.87b bhu¤jate kramaÓa÷ priye SvaT_7.156d bhu¤jate niraye sadà SvaT_11.178b bhuvanavyÃptità tattve«v SvaT_4.95c bhuvanasyÃsya deveÓi hy SvaT_10.755c bhuvanasyÃsya madhye tu SvaT_10.765a bhuvanasyÃsya madhye tu SvaT_10.857a bhuvanaæ ca nibodha me SvaT_10.828b bhuvanaæ cÃsya jÃjvalam SvaT_10.28b bhuvanaæ cintayedyastu SvaT_4.271a bhuvanaæ tasya devasya SvaT_10.742a bhuvanaæ tu varÃnane SvaT_10.724b bhuvanaæ bhuvanaæsthitam SvaT_10.611d bhuvanaæ varavarïini SvaT_10.799d bhuvanaæ varavarïini SvaT_10.1005d bhuvanÃdhipavÃsinÃm SvaT_10.1269b bhuvanÃdhipahomaæ ca SvaT_10.1269a bhuvanÃdhipÃæÓca bhuvane SvaT_10.871c bhuvanÃdhvÃnameva ca SvaT_5.86d bhuvanÃdhvà sa vij¤eyas SvaT_4.242c bhuvanÃnÃæ yathÃkramam SvaT_10.420b bhuvanÃnÃæ yathÃyogaæ SvaT_10.1269c bhuvanÃnÃæ varÃnane SvaT_10.523b bhuvanÃnÃæ varÃnane SvaT_10.1065b bhuvanÃnÃæ Óatadvayam SvaT_4.199b bhuvanÃni ca tÃnyeva SvaT_2.57c bhuvanÃni ca sarvadà SvaT_10.694d bhuvanÃni tadÅÓÃæÓca SvaT_10.736a bhuvanÃni tu sÆk«mÃïi SvaT_4.196c bhuvanÃni nibodha me SvaT_10.1069b bhuvanÃni pravak«yÃmi SvaT_10.674c bhuvanÃni pravak«yÃmi SvaT_10.896a bhuvanÃni pravak«yÃmi SvaT_10.1144c bhuvanÃni pravak«yÃmi SvaT_10.1245c bhuvanÃni varÃnane SvaT_10.687b bhuvanÃni vicitrÃïi SvaT_11.196c bhuvanÃni viÓodhayet SvaT_5.42d bhuvanÃnÅÓvare kramÃt SvaT_10.1171d bhuvanÃnekavistaram SvaT_10.675b bhuvanÃntaravÃsinÃm SvaT_10.10b bhuvanÃntarnivÃsÃæÓca SvaT_10.420a bhuvanÃnyatra me Ó­ïu SvaT_10.1151d bhuvanÃnyevamuktÃni SvaT_10.10a bhuvane 'tra varÃnane SvaT_10.735d bhuvane pa¤casaÇkhyayà SvaT_10.1225d bhuvaneÓatvamÃpnoti SvaT_4.271c bhuvaneÓapura÷sarÃ÷ SvaT_10.1044d bhuvaneÓà mayoditÃ÷ SvaT_10.1046b bhuvaneÓÃæstatra rudrÃn SvaT_10.883a bhuvane«u vicitre«u SvaT_10.9c bhuvane«u vicitre«u SvaT_10.1042a bhuvane«u vicitre«u SvaT_10.1138a bhuvanai÷ sphaÂikaprabhai÷ SvaT_10.983d bhuvarlokasya varÃnane SvaT_10.347d bhuvarlokaæ samantata÷ SvaT_10.500d bhuvÃnairupaÓobhitam SvaT_10.760b bhuvolokaæ nibodha me SvaT_10.422d bhÆkaÂÃha÷ samuddi«Âa÷ SvaT_10.121a bhÆkadambasamopetaæ SvaT_6.61c bhÆtakÃlaæ ca vettyata÷ SvaT_7.213b bhÆtatanmÃtravarjita÷ SvaT_12.75b bhÆtatanmÃtrasaæyuta÷ SvaT_7.5d bhÆtapÃlo bali÷priya÷ SvaT_10.639b bhÆtabhÃvavinirmuktas SvaT_11.87c bhÆtamÃtà pa¤cadaÓe SvaT_10.997a bhÆtaæ bhavyaæ bhavi«yacca SvaT_7.214c bhÆtaæ bhavyaæ bhavi«yacca SvaT_12.101a bhÆtÃdirvaik­taÓcaiva SvaT_11.76a bhÆtÃdiÓca t­tÅyaka÷ SvaT_11.136b bhÆtÃdiæ ca yathÃkramam SvaT_10.1097b bhÆtÃdi÷ sthÆla ucyate SvaT_10.14b bhÆtÃderyaddaÓaguïam SvaT_10.15a bhÆtÃde÷ parimÃïaæ ca SvaT_10.14c bhÆtÃnÃæ parameÓvari SvaT_11.298d bhÆtÃnÃæ prak­tikramÃt SvaT_12.35d bhÆtÃnÃæ siddhasenà tu SvaT_10.148a bhÆtà ye vividhÃkÃrà SvaT_3.207c bhÆtijà nÃma vai devà SvaT_10.959a bhÆteÓvara÷ kapÃlÅÓa÷ SvaT_10.1083c bhÆteÓvarÃïÃæ deveÓi SvaT_3.98a bhÆtairbhÆtagaïai rudrair SvaT_10.748a bhÆtvà tu sëÂadhà divyà SvaT_10.824c bhÆdharÃ÷ sapta vij¤eyÃs SvaT_10.256a bhÆdhÃtrÅ cakralächanà SvaT_6.58d bhÆparigrahaïe tathà SvaT_3.118d bhÆpÃtÃlakhavÃsinÃm SvaT_4.38b bhÆp­«ÂhadyÃvadÃdityaæ SvaT_10.423a bhÆp­«ÂhÃttu varÃnane SvaT_10.619d bhÆmibhiÓca sahasraÓa÷ SvaT_10.581b bhÆmirÃpo 'nalo vÃyur SvaT_10.1033a bhÆmiæ plavaviÓodhitÃm SvaT_1.28b bhÆmiæ saæÓodhya pÆrvavat SvaT_4.32d bhÆmau maï¬alakaæ k­tvà SvaT_3.109c bhÆyÃtsiddhistvadÃj¤Ãtas SvaT_4.499c bhÆyo 'gnau bhrÃmya tÃpayet SvaT_2.230b bhÆrjapatraæ samÃdÃya SvaT_9.78a bhÆrjapatraæ samÃdÃya SvaT_9.85c bhÆrjapatre varÃrohe SvaT_9.60c bhÆrbhuva÷sva÷padÃntikÃn SvaT_11.240d bhÆrlokastu samÃkhyÃto SvaT_10.422c bhÆrlokÃntaæ samÃrabhya SvaT_10.522c bhÆrloke tu viÓodhayet SvaT_10.354b bhÆlÃbho dharma aiÓvaryaæ SvaT_7.200a bhÆlokasamavasthitam SvaT_4.122d bhÆ«itastu virÃjate SvaT_10.963b bh­gu÷ Óikhi tathà ÓÆlÅ SvaT_10.1056a bh­go vahnau jale vÃpi SvaT_10.449a bh­gvaÇgirÃmarÅciÓca SvaT_10.506c bh­ÇgajÅmÆtavarïÃbhà SvaT_10.945c bh­ÇgÅ caï¬ÅÓvaraÓcaiva SvaT_10.1103a bhedatrayavibhÃgaÓa÷ SvaT_10.1129d bhedanaæ ca padÃrthÃnÃæ SvaT_4.233a bhedanaæ tu padÃrthÃnÃæ SvaT_4.403c bhedanÃt praïavasya tu SvaT_6.4b bhedayitvà kramÃt sarvaæ SvaT_3.23a bhedayejj¤ÃnaÓÆlena SvaT_4.335c bhedayettu nirodhinÅm SvaT_4.378b bhedayettu varÃnane SvaT_10.622b bhedayennÃdasaæsthÃnaæ SvaT_4.381c bhedayenmatraÓÆlena SvaT_4.357a bhedà dharmÃdaya÷ sthitÃ÷ SvaT_11.140b bhedÃnantyavisarpitam SvaT_1.5b bhedÃnantyavyavasthayà SvaT_11.172b bhedairÃnantyasambhavai÷ SvaT_11.271d bhedo j¤eya÷ sahasraÓa÷ SvaT_7.13b bherinÃdasvarìhyÃni SvaT_10.693c bherÅjhallari gomukhai÷ SvaT_10.745d bherÅpaÂahaÓaÇkhottho SvaT_12.18c bherÅm­daÇgavÃdyaiÓca SvaT_10.479a bhairavadhyÃnayogena SvaT_3.214c bhairavastu sm­to dhÃma SvaT_15.2a bhairavasya tu hotavyaæ SvaT_2.277a bhairavasya pradarÓayet SvaT_14.20b bhairavasya mukhÃni ca SvaT_1.46b bhairavasya vaco yathà SvaT_2.289d bhairavasya vaco yathà SvaT_9.46d bhairavasya vaco yathà SvaT_9.64b bhairavasya vaco yathà SvaT_9.93d bhairavasya vaco yathà SvaT_9.104d bhairavasya vaco yathà SvaT_11.125d bhairavasya vaco yathà SvaT_13.7d bhairavasya Óataæ homyam SvaT_3.117c bhairavasyÃmitÃtmikà SvaT_1.68d bhairavaæ kalaÓaæ cÃgniæ SvaT_4.480a bhairavaæ tatra pÆjayet SvaT_6.2d bhairavaæ tatra pÆjayet SvaT_9.72b bhairavaæ tamanusmaran SvaT_3.199d bhairavaæ tu prapÆjayet SvaT_2.263b bhairavaæ tu samuccÃrya SvaT_2.258a bhairavaæ parameÓvaram SvaT_5.36d bhairavaæ pÆjayitvà tu SvaT_2.115a bhairavaæ pÆjayitvà tu SvaT_2.274a bhairavaæ pÆjayitvÃtha SvaT_3.120c bhairavaæ pÆjayettatra SvaT_3.99c bhairavaæ pÆjayetpriye SvaT_9.19d bhairavaæ bhairavÅæ d­«Âvà SvaT_4.18a bhairavaæ madhyadeÓasthaæ SvaT_10.1274a bhairavaæ vigatÃmayam SvaT_1.1b bhairavaæ savinÃyakam SvaT_7.289d bhairava÷ samprakÅrtita÷ SvaT_1.83b bhairavÃgniæ samarcayet SvaT_10.1274b bhairavÃÇgasamÃlabdhÃ÷ SvaT_8.11c bhairavÃÇgasamopetà SvaT_1.76a bhairavÃÇgÃni vinyaset SvaT_3.133d bhairavÃdyÃ÷ sm­tà mantrÃ÷ SvaT_2.114a bhairavÃnapi saækalpya SvaT_2.32c bhairavÃpyÃyanÃrthÃya SvaT_2.278c bhairavà bhairavÃv«Âakam SvaT_7.236b bhairavÃya varÃnane SvaT_2.143d bhairavÃya Óataæ hutvà SvaT_3.156c bhairavÃvaraïaæ bahi÷ SvaT_3.17d bhairavÃvaraïairyuktÃæ SvaT_3.47a bhairavëÂakametaddhi SvaT_1.86c bhairavëÂakameva ca SvaT_2.129b bhairavëÂakameva ca SvaT_3.13d bhairavëÂakameva ca SvaT_3.18d bhairavëÂakarÆpeïa SvaT_2.125a bhairavëÂakalokeÓÃn SvaT_2.175c bhairavëÂakalokeÓÃn SvaT_2.277c bhairavëÂakavidyÃÇga- SvaT_2.165a bhairavÃstu sm­tÃ÷ sarve SvaT_8.12a bhairavÃstraæ samuccÃrya SvaT_2.26a bhairavÅ kÃdinà pÆjyà SvaT_1.34a bhairavÅyà ÓivÃvyayà SvaT_4.543b bhairavÅæ vismitek«aïÃm SvaT_2.116d bhairavecchÃsusaæpanna÷ SvaT_4.117a bhairaveïa pradÃpayet SvaT_2.268b bhairaveïa prapÆjayet SvaT_4.35b bhairaveïa vidhÃya tu SvaT_3.152b bhairaveïa ÓivÃmbhasà SvaT_2.200b bhairaveïa «a¬aÇgena SvaT_3.110c bhairaveïa samarpayet SvaT_3.148b bhairaveïa samÃj¤aptÃ÷ SvaT_15.35a bhairaveïa samuddharet SvaT_3.81b bhairaveïÃÇgayuktena SvaT_2.19c bhairaveïÃbhimantrayet SvaT_4.61b bhairaveïÃbhimantreta SvaT_4.460c bhairaveïÃbhimantrya evam SvaT_4.75a bhairaveïÃhutitrayam SvaT_3.150b bhairaveïÃhutitrayam SvaT_4.117d bhairaveïÃhutÅstisra÷ SvaT_3.173c bhairaveïÃhutÅstisra÷ SvaT_4.160c bhairaveïaiva mantreïÃ- SvaT_2.251c bhairaveÓamanusmaran SvaT_2.11b bhairaveÓamanusmaran SvaT_2.18d bhairaveÓaæ varÃnane SvaT_3.94b bhairavo 'tra varÃnane SvaT_8.24d bhairavo mantranÃyaka÷ SvaT_2.53b bhairavyÃstÃd­geva hi SvaT_2.115d bhokt­tvaæ vi«ayÃsaktir SvaT_4.127a bhokt­tvÃbhÃvastatraiva SvaT_4.127c bhogani«pattaye karma SvaT_4.119a bhogabhugvyÃdhitÃtmanÃm SvaT_4.87d bhogasthÃnaæ brahmaïa÷ syÃt SvaT_10.533a bhogasthÃnaæ samastaæ vai SvaT_10.1009a bhogahetuÓca karma syÃd SvaT_4.105c bhogÃbhÃvÃdvipadyante SvaT_4.130c bhogÃbhÃve sa hi sm­ta÷ SvaT_4.126d bhogÃrthaæ caivamÃtmana÷ SvaT_10.416d bhogino mandabhogÃÓca SvaT_10.241c bhogaiÓvaryayutÃni ca SvaT_10.894d bhogaiÓvaryasamutpannaæ SvaT_10.947a bhogo du÷khasukhÃtmaka÷ SvaT_4.120b bhojanodakapÃne tu SvaT_9.93a bhautikaæ saumikaæ tathà SvaT_10.395b bhautiko vìvaliÓcaiva SvaT_10.519c bhauteÓaæ pÃÓupatyaæ ca SvaT_10.391a bhaumÃdyÃÓca grahà hyevaæ SvaT_7.42a bhramate kÃkavat p­thvÅæ SvaT_6.76c bhramate kÃlavegata÷ SvaT_11.187d bhramadbhi÷ samupÃrjitam SvaT_1.44d bhramanti ghaÂayantravat SvaT_11.186b bhramayatyeva tÃnmÃyà hy SvaT_10.1141c bhramaro ma«akastathà SvaT_10.38b bhrÃjate tatsupu«pitam SvaT_10.190b bhrÃtaraæ pÃlakaæ vidu÷ SvaT_15.13b bhrÃmayeccaturo v­ttÃæÓ SvaT_5.24a bhrÃmayet savyata÷ pu«paæ SvaT_13.45a bhrÃmiïÅ mohanÅ tathà SvaT_1.57d bhrÃmyate ghaÂayantravat SvaT_12.82d bhrukuÂÅkarÃlavaktraæ ca SvaT_12.128c bhrukuÂÅkarÃlavadanÃn SvaT_3.162a bhruvormadhyaæ prakÅrtitam SvaT_4.345d bhruvormadhyaæ yadà gacchet SvaT_4.375a bhruvormadhye tu vij¤eyo SvaT_10.1195a bhruvormadhye sa uccÃras SvaT_4.352c bhrÆk«eponmadavibhramai÷ SvaT_10.1210b bhrÆbhaÇgataralek«aïÃ÷ SvaT_10.561d bhrÆbhaÇgalalitek«aïai÷ SvaT_10.7d bhrÆmadhyaæ ÓabdakÆÂaæ tat SvaT_3.50c bhrÆmadhye binduyogena SvaT_7.325a makarÃcca samÃrabhya SvaT_7.98c makarÃdi«u saækrÃntau SvaT_7.119a makarÃnmithunÃntikam SvaT_7.101b makÃramÃtrayà yukto SvaT_4.258c makÃraÓca t­tÅyaka÷ SvaT_6.23b makÃro bindureva ca SvaT_4.255b makÃro bindureva ca SvaT_4.430d makÃro rudravÃcaka÷ SvaT_4.264b makuÂÃdivibhÆ«ita÷ SvaT_10.948b maÇgalaæ cÃpyata÷ param SvaT_10.410d majjÃntre«u ca vij¤eyà SvaT_12.4a majjà pu«Âikara÷ sm­ta÷ SvaT_15.16b maïikäcanamaï¬itai÷ SvaT_10.804b maïerapi na kÃmitvaæ SvaT_11.318a maï¬apairatnacitrìhyai÷ SvaT_10.582a maï¬amapsu pralÅyate SvaT_11.279d maï¬alatritayaæ devä SvaT_2.164a maï¬alasthaprayogena SvaT_4.531a maï¬alasthasya savyena SvaT_4.47c maï¬alastha÷ p­thakp­thak SvaT_3.212d maï¬alasyÃgrato bhÆtvà SvaT_4.40c maï¬alaæ karaïÃtmakam SvaT_10.921b maï¬alaæ kuï¬asÃmÅpye SvaT_3.111a maï¬alaæ cakravartinÃm SvaT_10.733d maï¬alaæ candrasaænibham SvaT_10.790b maï¬alaæ tu prakalpayet SvaT_3.55d maï¬alaæ tu praveÓayet SvaT_4.60b maï¬alaæ parimaï¬alam SvaT_10.833b maï¬alaæ praïavena tu SvaT_3.147b maï¬alaæ praïavena tu SvaT_4.65b maï¬alaæ praviÓet tata÷ SvaT_4.42d maï¬alaæ praviÓettata÷ SvaT_4.50d maï¬alaæ prok«ya cÃsinà SvaT_4.40d maï¬alaæ raÓmisaækulam SvaT_10.808d maï¬alaæ somasÆryayo÷ SvaT_7.274d maï¬alÃgnau prapÃtayet SvaT_4.479d maï¬alÃdhipati÷ prabhu÷ SvaT_10.1042d maï¬alÃni viÓe«ata÷ SvaT_12.112b maï¬alÃn maï¬alÃdhipÃn SvaT_3.12b maï¬alÅ tvekavÅraka÷ SvaT_10.1084d maï¬ale karaïÃtmake SvaT_10.922b maï¬ale kalpite Ói«yaæ SvaT_4.57c maï¬ale 'gnau ca yatk­tam SvaT_4.52d maï¬alegnau praïamya ca SvaT_4.64b maï¬ale 'gnau ÓiÓoranta÷ SvaT_4.425c maï¬ale caruke tathà SvaT_3.31d maï¬ale tu praveÓayet SvaT_4.473b maï¬aleÓastadardhakam SvaT_4.535b maï¬ale«vadhipÃ÷ sm­tÃ÷ SvaT_2.73d maï¬ità ca vanairdivyair SvaT_10.481c mattadvipa ivÃndhastu SvaT_10.933a mattamÃtaÇgagÃmibhi÷ SvaT_10.109d mattamÃtaÇgavibhramÃ÷ SvaT_10.560d mattavÃraïakai ramyaiÓ SvaT_10.583a matto naiva viyujyase SvaT_10.1001d matprÃïe sa tu paÓvÃtmà SvaT_4.400a matysà jalacarà j¤eyà SvaT_15.4a matvà ceÓvaravij¤Ãnaæ SvaT_12.145c matsamo nÃsti du÷khita÷ SvaT_12.39b matsyamaï¬ÆkakÆrmÃæÓca SvaT_10.431c matsyamÃæsÃnyanekÃni SvaT_2.135a matsyaiÓcaivÃtra cihnitam SvaT_5.20d mada unmÃda eva ca SvaT_12.71b madÃlasai÷ pÃnamattair SvaT_10.321a madirodaÓca svÃdÆda÷ SvaT_10.286a madirodaæ vahantyetÃ÷ SvaT_10.318c mado har«aïameva ca SvaT_10.1100d madyaæ tu har«aïaæ j¤eyaæ SvaT_15.3c madyaæ mÃæsaæ tathà matsyÃn SvaT_5.48a madhukasya tu sÃraæ yan SvaT_9.104a madhukoÓajÃlakavat SvaT_10.685a madhuk«Åragh­taplutam SvaT_6.82d madhupÃnavighÆrïitÃ÷ SvaT_10.141b madhu yadvanmadhuvratÃ÷ SvaT_10.661b madhurÃmlarasaæ caiva SvaT_12.28a madhureïa samÃyukto SvaT_6.68a madhyak«Ãmai÷ prasannÃsyais SvaT_10.111a madhyajihvÃnusÃreïa SvaT_2.269c madhyadeÓe vyavasthita÷ SvaT_10.885d madhyadeÓesthito rudras tv SvaT_10.890c madhyapadmapramÃïena SvaT_9.17c madhyapÅÂhaæ viÓodhayet SvaT_5.41d madhyapradeÓe deveÓi SvaT_2.88a madhyaprÃgyÃmyasaumyakam SvaT_2.210b madhyamaæ sÃdhyarÆpiïam SvaT_8.19b madhyama÷ ÓivamÃrgastu SvaT_7.150a madhyamÃæ tarjanÅæ cordhvaæ SvaT_14.4c madhyamÃ÷ pa¤cama÷ priye SvaT_12.15b madhyame ko«Âhake sÆtraæ SvaT_5.21c madhyamenÃvaguïÂhità SvaT_10.153d madhyaÓÆnyaæ t­tÅyakam SvaT_4.289b madhyasÆtraæ ca dÃtavyaæ SvaT_5.25c madhyasthaÓcaiva pÃvaka÷ SvaT_7.154b madhyasthaæ bhairavaæ pÆjyam SvaT_9.23c madhyÃhnaÓcaiva vÃruïyÃæ SvaT_10.338a madhyÃhnastÃlumadhyata÷ SvaT_7.33d madhyÃhnÃrkasavarïÃni SvaT_10.698c madhyÃhne cÃrdharÃtre ca SvaT_7.48a madhyÃhne tu dvitÅyakam SvaT_7.168d madhye j¤eyaæ hiraïmayam SvaT_10.231d madhye tamastu vij¤eyaæ SvaT_7.151a madhye tamo vijÃnÅyÃd SvaT_2.66a madhye tu bhuvanasyÃsya SvaT_10.790a madhye tu maï¬alaæ divyaæ SvaT_10.875c madhyenottarato vahet SvaT_7.163d madhye pa¤cadaÓoktà yÃs SvaT_7.62c madhye padmaæ samÃlikhya SvaT_9.15e madhye pÅÂheÓakalpanà SvaT_5.39d madhye madhyapuÂasparÓÅ SvaT_7.198a madhye manonmanÅæ devÅæ SvaT_2.71a madhye yà saævyavasthità SvaT_4.321b madhye rudraÓivau proktau SvaT_7.152a madhye ÓaktyÃtmikà sm­tà SvaT_7.20b madhye ÓaÇkuæ praropya tam SvaT_5.29b madhye sandhyà bhavet sadà SvaT_11.223d madhye sampÆjayeddevaæ SvaT_5.37c madhye sampÆjya brahmÃïaæ SvaT_2.28c madhye sÆtraæ nidhÃpya tat SvaT_5.24d madhye sÆryasahasrÃbhÃæ SvaT_2.72a madhye srotovahà yathà SvaT_10.714d madhvasaædhÃnahetuta÷ SvaT_4.94d madhvasaædhau tu homayet SvaT_4.94b mananaæ cÃvalokanam SvaT_7.211d manaÓca kathitaæ hyetad SvaT_12.32a manaÓcintayate yÃni SvaT_12.163c manaÓcendriyagocarÃt SvaT_7.297d manaÓcordhvaæ na jÃyate SvaT_10.1256d manasà cintitÃvÃpti÷ SvaT_7.320c manasà tu manastyaktvà SvaT_4.387c manasà buddhikarmÃk«ais SvaT_2.42a manasÅnduæ tathaiva ca SvaT_12.96b manasaiva prakalpitai÷ SvaT_2.54d manastatra na kÃrayet SvaT_5.83b mana÷ pavanagÃmina÷ SvaT_10.446d mana÷ purya«ÂakÃæÓaæ tu SvaT_4.205a mana÷ ÓilÃbhaÇganibhair SvaT_10.953a mana÷ «o¬aÓakaæ sm­tam SvaT_10.1094d mana÷ saækalpa ucyate SvaT_4.394b mana÷saæj¤Ãæ namastathà SvaT_4.205d mana÷ sÃrathi codita÷ SvaT_12.142d manujÃnÃæ sukhÃvaha÷ SvaT_10.426b manujÃniva vÃraïa÷ SvaT_10.460d manuÓceti prakÅrtita÷ SvaT_10.1080d manu«yÃïÃæ tu bhaktÃnÃæ SvaT_10.1004c manu«yÃïÃæ hitÃya ca SvaT_10.1027b manu«yÃæÓca viÓodhayet SvaT_10.384b manojaæ nÃma bhuvanaæ SvaT_10.961a mano dharme niyojayet SvaT_10.69b mano na calate tasya SvaT_4.312c manonugastatho«ïaÓca SvaT_10.309a manonmanÅ kalà hyetà SvaT_1.58a manonmano mahÃdhÅra÷ SvaT_10.1114a mano 'pyanyatra nik«iptaæ SvaT_7.58a manobuddhyÃdinirmuktaæ SvaT_11.192a manobhavaÓarÃyÃsa SvaT_10.542c mano yasya vaÓe sthitam SvaT_10.71d manovÃkkÃyikaæ sadà SvaT_11.108b manovÃyusamÅritai÷ SvaT_10.479d manovij¤ÃnavaikalyÃt SvaT_4.215a manohaækÃranigraha÷ SvaT_10.64b manohaækÃrabuddhyÃkhyaæ SvaT_11.133a mantavyaæ paramaæ tattvaæ SvaT_3.48a mantÃstasya na siddhyanti SvaT_1.27a mantra Ãtmà tathà nìŠSvaT_4.303a mantrakaraïakriyÃyogÃd SvaT_4.400c mantrakalpÃk«asÆtraæ ca SvaT_4.498a mantragarbhaæ varÃnane SvaT_10.1214b mantragrahavrataæ ca yat SvaT_7.104d mantragrÃmaæ sujÃjvalam SvaT_3.142b mantratarpaïakaæ k­tvà SvaT_4.476c mantradravyakriyÃyogÃd SvaT_10.376c mantranyÃso yathÃpÆrvam SvaT_3.138c mantramÃrÃdhayettu ya÷ SvaT_7.132d mantramuccÃrayettÃvad SvaT_4.319c mantramuccÃrayeddevi SvaT_5.69c mantramuccÃrayedbudha÷ SvaT_6.36b mantramudrÃdhvadravyÃïÃæ SvaT_4.82a mantramÆrtimadhi«Âhitam SvaT_3.53d mantramevaæ japet sadà SvaT_6.52b mantrayitvÃÓnata÷ sadà SvaT_9.93b mantrayogakriyÃcÃryà SvaT_10.508c mantrayogÃtmikà divyÃæ SvaT_10.705a mantrarÃjaprabbhÃvata÷ SvaT_9.45d mantrarÃja÷ samÃkhyÃta÷ SvaT_1.43c mantrarÃjeÓvareÓvara÷ SvaT_6.94d mantrarÆpà bhavanti vai SvaT_11.62b mantrarÆpÃÓca vij¤eyà SvaT_6.43a mantravarïapadÃtmakÃ÷ SvaT_4.96b mantravidarbhitametajjapaÓatayuktaæ sutÃpitaæ rÃtrau SvaT_13.16/b mantraÓaktibhirugrÃbhi÷ SvaT_4.450a mantraÓaktyà vipacyante SvaT_4.115a mantrasandhÃnakaæ kuryÃn SvaT_3.83a mantrasandhÃnakaæ k­tvà SvaT_3.60c mantrasandhÃnakaæ pÆrvaæ SvaT_3.95c mantrasandhÃnakaæ prÃgvan SvaT_3.49c mantrasandhÃnapÆrvakam SvaT_3.47d mantrasandhÃnametaddhi SvaT_3.20a mantrasaækarapu«pÃïi SvaT_2.172c mantrasaædhÃnameva ca SvaT_4.58d mantrasaædhÃnasaæyutam SvaT_4.460b mantrasiddhiæ haret k«udra SvaT_1.22c mantrasiddhena và devi SvaT_5.88a mantrasiddhyarthamÃtmana÷ SvaT_7.105b mantrasiæhÃsanasthena SvaT_8.29a mantrasthaæ heyalak«aïam SvaT_4.432d mantraæ pha¬dvitayÃnvitam SvaT_9.71d mantraæ bindumatÅtaæ tu SvaT_7.293c mantraæ h­di niveÓayet SvaT_4.501b mantrà ekÃdaÓà j¤eyà SvaT_4.200a mantrà evaæ sthitÃ÷ prÃïe SvaT_4.257a mantrÃk«araæ tu viÓle«ya SvaT_8.20a mantrÃkhyaæ tu mahÃj¤Ãnam SvaT_11.45a mantrÃkhye ye prakÅrtitÃ÷ SvaT_4.89d mantrÃïÃæ ca Óivasya ca SvaT_4.228b mantrÃïÃæ tarpaïaæ k­tvà SvaT_2.16a mantrÃïÃæ tarpaïÃrthaæ ca SvaT_6.96c mantrÃïÃæ dÅpanaæ kuryÃd SvaT_3.157c mantrÃïÃæ dÅpanaæ sm­tam SvaT_3.159d mantrÃïÃæ parikalpayet SvaT_2.173b mantrÃïÃæ yà vyavasthitÃ÷ SvaT_10.1148d mantrÃtmani sthitÃ÷ sarve SvaT_6.45a mantrÃtmà tu taducyate SvaT_4.320b mantrÃdhvÃnaæ nibodha me SvaT_4.253d mantrÃn pÃrÓvavyavasthitÃn SvaT_4.525b mantrÃn sandÅpya yojayet SvaT_3.161b mantrÃnsaæÓodhayetpaÓcÃt SvaT_4.229a mantrà manthanavajj¤eyà SvaT_10.370a mantrÃrÃdhanatatpara÷ SvaT_4.84b mantrÃrÃdhanavarjità SvaT_4.144b mantrÃvasÃne vinyastaæ SvaT_6.76a mantrÃstasyÃsane sthitÃ÷ SvaT_10.1153d mantrÃæÓaka÷ sm­taÓcÃnyas tv SvaT_8.2a mantrÃæÓaæ gaïayitvà tu SvaT_8.18a mantrÃæÓca daÓabhÃgena SvaT_3.197c mantrÃæÓcaiva samÃsena SvaT_1.9a mantrÃ÷ karaïabhÆtÃstu SvaT_3.160a mantrÃ÷ kÃlÃnurÆpeïa SvaT_7.106c mantrikÃdaÓikà yà tu SvaT_4.254a mantriÓca mantrasiddhistu SvaT_4.273a mantrÅ yogaæ vijÃnÃti SvaT_7.144a mantre j¤eyo dvitÅyaka÷ SvaT_4.297b mantreïa saha jÃyate SvaT_7.133b mantreïëÂaÓataæ japet SvaT_6.84b mantreïëÂaÓatenaiva SvaT_3.107a mantrairdivyÃn viÓodhyaivaæ SvaT_3.7a mantraiÓca vidhicoditai÷ SvaT_4.131b mantrai÷ kavalanaæ dhruvam SvaT_4.152b mantroccaravolomena SvaT_4.214a mantro vai j¤ÃnaÓaktiÓca SvaT_4.357c mantrau dvÃveva vij¤eyau SvaT_4.103c mantrau dvau «a¬vidhÃdhvÃnaæ SvaT_4.173a mantrau dvau «a¬vidho 'dhvaivaæ SvaT_4.184c manthakastviha deveÓi SvaT_10.369a manthakasya vaÓÃtsphuÂam SvaT_10.366b manthakasya vaÓÃddevi SvaT_10.368c mandacÃre su«umnÃyÃæ SvaT_7.199c mandarastu mahÃdevi SvaT_10.182c mandare 'tha kadambaæ syÃn SvaT_10.189a mandalo darduro dhvani÷ SvaT_12.19b mannetrebhyo 'sravattoyaæ SvaT_10.175a manmathaæ paÓcime bhÃge SvaT_2.118c manmatha÷ kathito hye«a SvaT_1.81c manmathena yutaæ k­tvà SvaT_9.68c manvantaravyavasthayà SvaT_11.232d manvantare manvantare SvaT_10.730a manvantare vyatikrÃnte SvaT_11.223a mamatvavaÓavartinÃm SvaT_12.39d mamatvenaiva saæmƬho SvaT_12.82c mama netrÃdvini«krÃntà SvaT_10.482a mamanetrodakaæ caiva SvaT_10.174a mama patnÅ purà hi sà SvaT_10.173d mama vai mastakÃccyutà SvaT_10.484b mamÃpi ca purà dÅk«Ã SvaT_8.35c mamÃæÓaæ taæ vijÃnÅyÃ÷ SvaT_10.130a mayà ta varavarïini SvaT_11.136d mayà te parikÅrtitam SvaT_10.852b mayà te parikÅrtita÷ SvaT_7.41d mayà te varavarïini SvaT_7.203d mayÃpi tava deveÓi SvaT_8.36c mayÃpi tvavatÃritÃ÷ SvaT_10.1028b mayà sÃrdhaæ varÃnane SvaT_10.992b mayÆkhairiva bhÃskara÷ SvaT_10.648d mayÆkhairiva bhÃskara÷ SvaT_10.658b mayÆkhairiva bhÃskara÷ SvaT_10.750b mayÆrakokilÃrÃvÃn SvaT_10.749a mayÆrapittasaæyuktaæ SvaT_9.106c mayÆraÓavarohaïam SvaT_4.17b mayÆraÓikhayà yutà SvaT_6.65d marakatastambhasopÃnà SvaT_10.540a maraïaæ tasya deveÓi SvaT_7.187c maraïaæ tu samÃdiÓet SvaT_7.201b marutprÃïÃtmasaæsthitÃ÷ SvaT_7.22b martyalokaæ visarjaya SvaT_10.179b martyÃnÃæ hitakÃmyayà SvaT_10.178d malakarmakalÃdyaistu SvaT_10.372c malakarmakalÃdyaistu SvaT_11.89a malakarmakalÃnvitÃ÷ SvaT_11.62d malakarmakalÃviddhaæ SvaT_11.187c malakÃryaæ prakÅrtitam SvaT_4.127b maladharmaikayuktÃtmà SvaT_11.88a malanidrÃvimƬhÃtmà SvaT_11.93c malapradhvastacaitanyaæ SvaT_2.39c malayaæ ÓaÇkhasaæj¤akam SvaT_10.258b malaye bhÆdharottame SvaT_10.262b malayo nÃma parvata÷ SvaT_10.259b malasnÃnaæ prakartavyaæ SvaT_2.17c malasnÃnaæ bhavedevaæ SvaT_2.7a mala÷ karma nimittaæ tu SvaT_3.176a malÃ÷ karma ca saæsthitÃ÷ SvaT_4.104d malo j¤eyastu kÃlikà SvaT_10.376b maskarÅ pÆraïa÷ k­tsna÷ SvaT_10.1074c maskaryÃdibhadantÃntà SvaT_10.1077c mastake tu vyavasthitam SvaT_10.189b mahadbhi÷ puru«airvyÃpta÷ SvaT_10.1225a mahadvÃrapradeÓe tu SvaT_3.4c maharlokopari«ÂÃttu SvaT_10.518c maharloko varÃnane SvaT_10.517b mahallo rak«ako j¤eyaÓ SvaT_15.20a mahavÅto bahirn­pa÷ SvaT_10.324b mahÃkalpasya paryante SvaT_11.264a mahÃkalpa÷ sa ucyate SvaT_11.252d mahÃkÃyà mahoraskÃs SvaT_10.567c mahÃkÃyomahÃbhuja÷ SvaT_10.528b mahÃkÃlaÓca saævarto SvaT_10.1084c mahÃkÃlastathaikÃmram SvaT_10.248c mahÃkÃlaæ ca dak«iïe SvaT_2.25b mahÃkÃlaæ madhyamaæ ca SvaT_10.872c mahÃkrodhaÓca durjaya÷ SvaT_10.977d mahÃgrÃhastathà nakro SvaT_10.51c mahÃcakrapramÃïakai÷ SvaT_10.480d mahÃjyoti÷ pratÃpavÃn SvaT_10.1119b mahÃjvÃlÃæ vinik«ipet SvaT_11.234b mahÃtanurudÃh­tà SvaT_10.996b mahÃtalaæ ca sutalaæ SvaT_10.96c mahÃdevatrayaæ sthitam SvaT_10.1118d mahÃdevasamudbhavÃ÷ SvaT_10.444b mahÃdevastatheÓÃno SvaT_10.616a mahÃdevëÂakaæ vidu÷ SvaT_10.1043d mahÃdevëÂake ÓivÃ÷ SvaT_10.1045b mahÃdevena coditÃ÷ SvaT_10.914d mahÃdevogra eva ca SvaT_10.1032b mahÃdevo mahÃtejà SvaT_10.1044a mahÃdevo mahÃtejà SvaT_10.1119a mahÃnadÅæ tato gatvà SvaT_13.42a mahÃnsthÆlo vibhÃvyate SvaT_10.13d mahÃpadmopavi«Âasya SvaT_10.161a mahÃparivaho nÃma SvaT_10.465c mahÃpÃtakanÃÓanam SvaT_2.81b mahÃpÃtakanÃÓana÷ SvaT_1.86b mahÃpÃÓo÷ saævibhÃgaæ SvaT_4.15c mahÃpÅÂhe maïimaye SvaT_10.985c mahÃpÅÂhe«u suvrate SvaT_10.22d mahÃpuïyatamo bhavet SvaT_7.74b mahÃpuïyaphalodayà SvaT_10.249b mahÃpuru«arÆpÃïi SvaT_10.691a mahÃpralaya evokta÷ SvaT_11.302a mahÃpretavanaæ gatvà SvaT_6.88a mahÃpretaæ nyasetpaÓcÃt SvaT_2.81c mahÃbalaparÃkramÃ÷ SvaT_10.261d mahÃbalaparÃkramai÷ SvaT_10.105d mahÃbilëamÃlokya SvaT_11.107c mahÃbhadra iti sm­tÃ÷ SvaT_10.315d mahÃbhÆtai÷ samÃv­tai÷ SvaT_11.86d mahÃbhairavadevasya SvaT_9.2a mahÃbhyudayakÃrikà SvaT_7.96d mahÃmandÃkinÅ devÅ SvaT_10.482c mahÃmÃyäjanÃtÅtaæ SvaT_10.708a mahÃmÃyÃvimohitÃ÷ SvaT_6.9b mahÃmÃæsasya vikrayam SvaT_4.15b mahÃmegheti viÓrutà SvaT_10.163b mahÃmohatamo 'ndhÃnÃæ SvaT_10.682c mahÃmohavivarjitÃ÷ SvaT_10.1062d mahÃmbhodhivisÃriïà SvaT_10.758d mahÃyÃnaæ taducyate SvaT_7.273d mahÃratnasamujjvalai÷ SvaT_10.566b mahÃratnaiÓca sragdhÃma SvaT_10.814a mahÃraurava ete«Ãm SvaT_10.91a mahÃraurava eva ca SvaT_10.33b mahÃrauravake 'medhyÃn SvaT_10.92a mahÃrauravarÃjaÓca SvaT_10.80a mahÃrauravarÃje ca SvaT_10.89a mahÃrauravasaæj¤aæ cÃpy SvaT_10.82c mahÃvimÃnakoÂÅbhir SvaT_10.483a mahÃvimÃnakoÂÅbhir SvaT_10.1007a mahÃvimÃnarÆpÃïi SvaT_10.690a mahÃvÅrya iti Óruta÷ SvaT_10.652b mahÃvÅryaparÃkrama÷ SvaT_10.648b mahÃvÅryabalopetas SvaT_10.654c mahÃvÅryabalopetas SvaT_10.656c mahÃvÅryabalopetà SvaT_10.459a mahÃvÅryÃ÷ prakÅrtitÃ÷ SvaT_10.1068b mahÃv­«agajÃrƬhai÷ SvaT_10.572c mahÃvegavatÅ Óubhà SvaT_10.486b mahÃveïusvanÃni ca SvaT_10.694b mahÃvaitaraïÅ tathà SvaT_10.48d mahÃÓaÇkhÃk«asÆtraæ tu SvaT_2.152c mahÃÓÃntimavÃpnuyÃt SvaT_5.84d mahÃsenÃvÃsakavad SvaT_10.686c mahÃhÃravibhÆ«ita÷ SvaT_10.878b mahÃhÃravibhÆ«ita÷ SvaT_10.970b mahÃhÃravibhÆ«ità SvaT_10.768b mahÃhÃravibhÆ«ità SvaT_10.816d mahÃhÃravibhÆ«ità SvaT_10.986d mahÃhÃreïa dÅptena SvaT_10.862c mahimà prÃptireva ca SvaT_10.1072d mahimà prÃptireva ca SvaT_11.149d mahi«asya mahÃtmana÷ SvaT_10.725d mahi«asya vadhÃrthÃya SvaT_10.1003c mahi«a÷ kusumaÓcaiva SvaT_10.299c mahi«airu«Âragardabhai÷ SvaT_7.270b mahi«o rÃk«asastathà SvaT_10.45b mahi«olÆkakÃke«u SvaT_4.25a mahÅ dhÃtà ÓivÃpÃpà SvaT_10.305c mahendre malaye sahye SvaT_9.36c mahendro dinak­ccaiva SvaT_10.1049c mahendro bhuvaneÓvara÷ SvaT_10.956d mahendro malaya÷ sahya÷ SvaT_10.256c maheÓavadanek«aïÃt SvaT_10.1160d mahojanastapa÷saæj¤Ã÷ SvaT_11.241c mahotsÃhairbalotkaÂai÷ SvaT_10.596b mahodadhipariplutam SvaT_10.664d mÃkoÂaæ maï¬aleÓvaram SvaT_10.889b mÃtaÇgÃ÷ krÆrakarmiïa÷ SvaT_10.445d mÃtaraÓcumbako giri÷ SvaT_5.46b mÃtaraæ tanayà iva SvaT_10.991d mÃtara÷ sapta rÆpiïyo SvaT_10.1017c mÃtà dhÃtrÅti kathyate SvaT_15.12d mÃt­kÃntaritaæ nÃma SvaT_9.86a mÃt­kÃbhairavaæ devam SvaT_1.33c mÃt­kÃæ prastarettatra SvaT_1.31c mÃt­ïÃæ bhÆtasaæhate SvaT_3.97d mÃt­nandà purÅ sm­tà SvaT_10.140d mÃt­bhirbhairavaÓcaiva SvaT_4.17c mÃt­bhi÷ parivÃrita÷ SvaT_10.1030b mÃt­rudragaïai÷ saha SvaT_4.17d mÃt­vargai÷ prapÆjayet SvaT_1.34b mÃteva hitakÃriïÅ SvaT_10.730d mÃtraæ j¤eyaæ dvitÅyakam SvaT_4.316d mÃtrÃbindusamanvitam SvaT_8.20b mÃtrÃyogo yathà cÃsya SvaT_4.342a mÃtrÃrdhaæ hi sa ucyate SvaT_4.352b mÃtrÃsaækhyà ca yogaÓca SvaT_4.356a mÃtrÃsaækhyà ca yogaÓcÃ- SvaT_4.349a mÃtrÃsaækhyà tvathocyate SvaT_4.341d mÃnamitthaæ prakÅrtitam SvaT_11.255b mÃnametatprakÅrtitam SvaT_7.135d mÃnametadyuge yuge SvaT_11.219b mÃnavÃn saæs­jet puna÷ SvaT_11.248b mÃnavÃ÷ satataæ priye SvaT_10.245d mÃnasastu varÃnane SvaT_10.325d mÃnasaæ ca yaduktavÃn SvaT_3.34d mÃnasaæ tu sarovaram SvaT_10.186b mÃnasaæ vÃcikaæ caiva SvaT_12.76a mÃnasa÷ suvrataÓceti SvaT_10.298c mÃnasÅbhiÓca nÃrÅbhir SvaT_10.805c mÃnasÅbhiÓca nÃrÅbhir SvaT_10.840a mÃnasÅbhistu tatstrÅbhir SvaT_10.936c mÃnasena prayogeïa SvaT_3.105a mÃnasena prayogena SvaT_4.216a mÃnase mÃnasena tu SvaT_3.26b mÃnasai rudrasambhavai÷ SvaT_10.817d mÃnasottarasaæj¤ita÷ SvaT_10.322d mÃnaso 'sau prakÅrtita÷ SvaT_2.146b mÃnasyo divyanÃryastÃs SvaT_10.990a mÃnaæ caiva nibodha me SvaT_10.92d mÃnaæ manvantare priye SvaT_11.222b mÃnaæ manvantare sm­tam SvaT_11.220d mÃnÅ dambhasamÃyukto SvaT_12.69c mÃnu«a÷ kamalek«aïe SvaT_11.204d mÃnu«Ãk«inime«asya SvaT_11.201a mÃnu«e«u ca ti«Âhati SvaT_10.847b mÃnu«e«u tathÃnantà SvaT_11.172a mÃnu«e«u vyavasthitÃ÷ SvaT_11.166b mÃnenÃrdhatrayodaÓa SvaT_10.232d mÃntraæ vi«uvadityuktaæ SvaT_4.320c mÃntraæ vi«uvaducyate SvaT_4.319b mÃyÃkÃlaparÃrdhasya SvaT_11.300a mÃyà granthirduruttarà SvaT_12.119d mÃyäjanavinirmuktÃ÷ SvaT_10.1045c mÃyÃtattvaæ jagadbÅjaæ SvaT_11.59a mÃyÃtattvaæ tathà vidyà SvaT_11.27a mÃyÃtattvaæ prakÅrtitam SvaT_11.71d mÃyÃtattvaæ makÃreïa SvaT_5.7a mÃyÃtattvaæ samÃÓritya SvaT_4.345a mÃyÃtattvÃdhikÃriïa÷ SvaT_10.1137d mÃyÃtattvÃvadhi j¤eyaæ SvaT_4.211c mÃyÃtattve varÃnane SvaT_10.1125b mÃyÃtattve vyavasthitÃ÷ SvaT_10.1129b mÃyà tu koÂidhÃvyÃpya SvaT_10.671a mÃyÃtmako bhavedgranthir SvaT_2.58a mÃyÃdyavanigocare SvaT_10.354d mÃyÃdyavanigocare SvaT_11.104b mÃyÃdyavaniparyantam SvaT_11.114c mÃyÃdharmatirask­ta÷ SvaT_11.88b mÃyÃdharmavinirmuktà SvaT_10.1212a mÃyÃniyatiparyantais SvaT_8.33c mÃyÃntaæ tadvijÃnÅyÃt SvaT_5.15a mÃyÃnte ca vyavasthita÷ SvaT_11.49b mÃyÃnvita÷ ÓaÂha÷ krÆro SvaT_1.20c mÃyÃpradhvastagocaram SvaT_2.35b mÃyÃbÅjena suvrate SvaT_9.88d mÃyà mÃtsaryadharmaÓca SvaT_10.1101c mÃyÃmohojjhitaÓca ya÷ SvaT_11.89d mÃyà vidyà tatheÓaÓca SvaT_5.11c mÃyà vidyeÓvaraæ tattvaæ SvaT_9.45a mÃyà saæharate sarvaæ SvaT_11.299c mÃyÃsÃmyaniÓÃyÃæ vai SvaT_11.92a mÃyÃæ vÃgÅÓvarÅmapi SvaT_4.113b mÃyÃævyÃpya vyavasthità SvaT_10.671d mÃyÅyÃïavakarmajÃ÷ SvaT_3.175b mÃyÅyà bhuvanÃkÃrà SvaT_4.104c mÃyÅyÃ÷ parikÅrtitÃ÷ SvaT_4.105b mÃrakÃ÷ sarvadehinÃm SvaT_10.433b mÃraïaæ ca varÃrohe SvaT_2.283a mÃraïoccÃÂanÃdau tu SvaT_2.245a mÃrayetisamÃyogÃt SvaT_9.66a mÃrutaæ k­«ïarÆpeïa SvaT_12.94c mÃrutà nÃma vai devÃ÷ SvaT_10.878c mÃrutÃpÆritÃ÷ sarvà SvaT_7.11c mÃrutÃmbarayoriva SvaT_4.350b mÃrutÃ÷sukhasaæsparÓà SvaT_10.549c mÃrkaï¬Ãdyà vasanti vai SvaT_10.517d mÃrgatrayavyavasthita÷ SvaT_7.146d mÃrjanÃdiranukramÃt SvaT_2.14d mÃlayà raktapu«pasya SvaT_10.767a mÃlà ca mÃlinÅ caiva SvaT_10.1088a mÃlyavatpÆrvabhÃgena SvaT_10.219a mÃlyavÃngandhamÃdana÷ SvaT_10.207b mÃlyavÃnnÃma parvata÷ SvaT_10.785d 'mÃvasyÃrdhapratipadà SvaT_7.69d mÃsa eka÷ prakÅrtita÷ SvaT_7.134d mÃsa eko hrasettadà SvaT_7.201d mÃsamÃtreïa tejasvÅ SvaT_12.150a mÃsamekaæ gatÃyu«a÷ SvaT_7.280b mÃsamekaæ sa jÅvati SvaT_7.181d mÃsamekaæ sa jÅvati SvaT_7.279b mÃsamekaæ sa jÅvettu SvaT_7.188c mÃsavatsarasaækhyà tu SvaT_7.60a mÃsavÃraprayogeïa SvaT_10.500a mÃsastu varavarïini SvaT_7.51b mÃsaæ ca kathayÃmi te SvaT_7.61d mÃsa÷ pak«o dinaæ var«aæ SvaT_7.185a mÃsÃnÃmudayo bhavet SvaT_7.123b mÃsÃnte tu bhavenm­tyu÷ SvaT_7.203a mÃsÃrdhaæ caiva jÅvati SvaT_7.182b mÃsÃæstrÅnvai sa jÅvati SvaT_7.180d mÃsi rÃÓyudaye hye«a SvaT_7.93a mÃsenÃdhyÃtmikenaiva SvaT_7.50c mÃsenaikena paÓyetsa SvaT_12.139c mÃsaidvadaÓabhiÓcaiva SvaT_7.51c mÃhendra bhÅmama«Âamam SvaT_10.884b mÃhendraiÓvaryamucyate SvaT_11.163b mÃheyÅ kaïÂhadeÓe tu SvaT_7.300a mÃheÓvarÅ mahÃtejÃs SvaT_10.1020a mÃæ bhartÃraæ puna÷ prÃpya SvaT_10.1000c mÃæsaæ ca balavardhanam SvaT_15.4b mÃæse 'sthi«u tathà caiva SvaT_12.3c mitravisrambhaghÃtinÃm SvaT_10.56d mitraÓcaiva samÃkhyÃtas tv SvaT_10.494c mitraæ guïÃnÃæ jananaæ SvaT_15.14a mitro vasati tatraiva SvaT_10.146a mithunÃntaæ ca deveÓi SvaT_7.109c mithunÃntaæ ca suvrate SvaT_7.98d mÅnaÓaækhakulÃyÃbhaæ SvaT_10.685c mÅnÃdÃvÃrabhetsarvaæ SvaT_7.105a mÅne saækramate puna÷ SvaT_7.94d mÅnodarakharodarau SvaT_10.36d mÅmÃæsÃraïyakaæ tathà SvaT_10.531d mukuÂÃdivibhÆ«ita÷ SvaT_10.776d mukuÂÃdyairvibhÆ«ayet SvaT_2.104b mukuÂai ratnamaï¬itai÷ SvaT_10.107b mukuÂairujjvalai÷ Óubhai÷ SvaT_2.112d mukuÂai÷ kuï¬alaiÓcitrair SvaT_10.566a muktadvaità yatÃtmÃnas SvaT_10.1038c muktaæ prak­tibandhÃttaæ SvaT_12.51a muktÃdÃmanibhÃni ca SvaT_10.695d muktÃphalapratÅkÃÓà SvaT_10.1159c muktÃphalaprabhÃbhiÓca SvaT_10.581a muktÃphalÃvalÅhÃrair SvaT_10.567a muktÃvalivirÃjitÃ÷ SvaT_10.560b muktÃhaÇkÃrabandhanÃm SvaT_12.99b muktÃhÃrapralambitai÷ SvaT_10.575d muktÃhÃravibhÆ«ita÷ SvaT_10.957b muktÃhÃrasuvarcasam SvaT_10.961d muktÃhÃrairvibhÆ«ità SvaT_10.1159b muktikÃmasya dÅk«ÃyÃm SvaT_2.243c muktidÃÓca na saæÓaya÷ SvaT_6.49d muktimÃpnoti dÅk«ita÷ SvaT_4.200d muktirityabhimanyate SvaT_12.78d muktiÓcaiva bhavedÆrdhve SvaT_7.57c muktiæ ca labhate dhruvam SvaT_3.39b muktestu bhÃjanaæ ye 'tra SvaT_11.61a muktvà di÷khamanaÇgajam SvaT_10.8d mukhamudghÃÂya taæ Ói«yaæ SvaT_4.63c mukhamudghÃÂya darÓayet SvaT_3.127b mukharandhre vahedyadà SvaT_7.189d mukhah­tpÃdadeÓÃæstu SvaT_2.209a mukhaæ kuï¬apramÃïata÷ SvaT_2.264d mukhaæ tu pravicÃrakam SvaT_15.12b mukhaæ pracchÃdayettathà SvaT_3.125d mukhÃni kalpayetpaÓcÃn SvaT_2.47c mukhe«vevaæ trayaæ trayam SvaT_2.211d mukhyamÆrdhvaæ sm­taæ vaktraæ SvaT_2.243a mukhyà hyete sm­tÃ÷ pÃÓÃ÷ SvaT_4.158c mukhyÃ÷ pÃÓà ime sm­tÃ÷ SvaT_4.184d mucyate na tu sandeho SvaT_6.4a mucyate prÃk­tairguïai÷ SvaT_12.74b mucyate mocayatyapi SvaT_10.1280f mucyante pÃÓabandhanÃt SvaT_10.363d mu¤cadbhiÓca tathÃparai÷ SvaT_10.749b mu¤cennÃtmÃnamÃtmanà SvaT_10.360d muÂitvà sikthakenaiva SvaT_9.83a muï¬akhaÂvÃÇgadhÃriïam SvaT_2.91d muditaæ bhairavaæ d­«Âvà SvaT_1.4a mudità tu surà sm­tà SvaT_15.3d mudità nÃma rÃk«asÃ÷ SvaT_10.945b muditÃbhi÷ samÃkulam SvaT_10.936d mudgaraæ tu pravak«yÃmi SvaT_14.17a mudgara÷ kathito hye«a SvaT_14.17c mudgara÷ paraÓustathà SvaT_14.25d mudgareïa vicitreïa SvaT_2.93a mudrayà prÃgvidhÃnena SvaT_4.134c mudrà caiva kriyÃtmikà SvaT_4.357d mudrÃïaæ lak«aïaæ vak«ye SvaT_14.1a mudrÃïÃæ lak«aïaæ priye SvaT_14.28b mudrÃpÅÂhaæ samÃkhyÃtaæ SvaT_14.26a mudrÃbandhaæ varÃnane SvaT_3.198b mudrÃbhÃvayutena ca SvaT_4.357b mudrÃmantrasvarÆpeïa SvaT_11.13a mudrÃmantrÃæÓca dravyÃïi SvaT_3.15a mudrÃlaÇkÃrabhÆ«itam SvaT_3.95b mudrÃlaÇkÃrabhÆ«ita÷ SvaT_3.2b mudrÃlaÇkÃrabhÆ«ita÷ SvaT_9.18b mudrÃæ pradarÓayetpaÓcÃt SvaT_2.102c mudrÃæ pradarÓayetpaÓcÃt SvaT_2.136c mudrÃæ pradarÓayetpaÓcÃt SvaT_2.168c mudrÃæ baddhvà praïamyÃdau SvaT_4.51c mudrÃæ baddhvà h­dÃdÅni SvaT_3.76a munirdundubhinÃmà ca SvaT_10.309c munistÃrk«yastathaiva ca SvaT_10.1078d mumuk«urdvividha÷ prokto SvaT_4.87a mumuk«orgururicchÃta÷ SvaT_4.63a mumuk«ornirapek«atvÃt SvaT_4.141c mumuk«o÷ sÃdhakasya và SvaT_3.132b murajasphÃlanena ca SvaT_10.586b murajÃk­tÅni cÃnyÃni SvaT_10.690c mu«Âinà caiva hastÃbhyÃæ SvaT_4.422a mu«Âinà pÆritaæ nÅtvà SvaT_3.200a mu«ÂibhyÃæ saæg­hÅtvà vai SvaT_4.423a mu«Âiæ baddhvà kani«ÂhÃæ ca SvaT_14.5a mu«Âiæ baddhvà tu deveÓi SvaT_14.6a mu«Âiæ baddhvà prasÃryeta SvaT_14.9a mu«Âiæ baddhvà varÃrohe SvaT_14.8a musala÷ anÃtapaÓcaiva SvaT_10.46a muhÆrtaÓcÃpyahorÃtra÷ SvaT_4.283c muhÆrtastu punastriæÓad SvaT_11.203c muhÆrtastriæÓadeva tÃ÷ SvaT_11.203b mÆkatà kauïyapaÇgutvaæ SvaT_11.133c mÆtrak­cchraæ pramehaÓca SvaT_7.194c mÆtraæ raktaæ tathà keÓo SvaT_6.69c mÆtraæ snÃva ihocyate SvaT_15.16d mÆtroccÃravisarge«u SvaT_12.7a mÆrkhaÓcÃhaæ durÃk­ti÷ SvaT_12.38d mÆrcchanÃÇgaruhodvahà SvaT_10.837d mÆrcchanÃtÃnacitrÃÇgÅ SvaT_10.153a mÆrchanÃÓcaikaviæÓati÷ SvaT_12.16d mÆrtayaÓcaiva te cëÂÃv SvaT_7.44c mÆrtayastasya dhÅmata÷ SvaT_10.1031b mÆrtibrahmakalÃvyÆhaæ SvaT_3.13a mÆrtibhiÓca samanvita÷ SvaT_11.11d mÆrtibhi÷ s­«ÂimuttamÃm SvaT_10.1032d mÆrtibhÆtaæ prakalpayet SvaT_3.137d mÆrtibhÆtaæ prakalpayet SvaT_4.57d mÆrtibhÆtaæ prakalpyaivam SvaT_2.273a mÆrtibhÆtaæ ÓiÓuæ nyaset SvaT_4.464d mÆrtibhÆtÃæ nyasetsthÃlÅæ SvaT_3.104a mÆrtimantraæ samuccÃrya SvaT_3.137c mÆrtiravyabhicÃriïÅ SvaT_10.811b mÆrtirvai pÃrameÓvarÅ SvaT_10.843d mÆrtiæ nyasyÃnuvaktrÃïi SvaT_2.31c mÆrtiæ brahmakalÃjÃlaæ SvaT_2.164c mÆrtiæ haæsÃk«areïa tu SvaT_9.20b mÆrtiæ haæsÃk«areïaiva SvaT_1.39c mÆrtyÃdi pÆrvannyasyed SvaT_4.44a mÆrtyÆrdhve bhairavaæ devaæ SvaT_2.84a mÆrdhadvÃraæ samÃÓritya SvaT_7.326a mÆrdhamadhye tyajecchaktiæ SvaT_4.266c mÆrdhasthÃnagata÷ Óabdo SvaT_5.76c mÆrdhÃdicaraïaæ yÃvat SvaT_2.85c mÆrdhÃdicaraïÃvadhi SvaT_1.46d mÆrdhÃdicaraïÃvadhi SvaT_2.47d mÆrdhÃdyaÇgu«ÂhakÃvadhi SvaT_3.165b mÆrdhÃntaæ yÃvaduccaret SvaT_4.354b mÆrdhni gatvà nivartate SvaT_7.301d mÆrdhni vaktre ca kaïÂhake SvaT_2.51b mÆrdhni saæpÃtayetteja÷ SvaT_4.59c mÆrdhvadvÃraæ vibhindata÷ SvaT_7.327b mÆrdhvaæ deva÷ sadÃÓiva÷ SvaT_4.346d mÆlaprak­tikÃraïe SvaT_11.297b mÆlabÅjÃk«araæ mantra- SvaT_13.2a mÆlamadhyÃgradeÓata÷ SvaT_2.67b mÆlamantramanusmaran SvaT_2.13d mÆlamantramanusmaran SvaT_2.167d mÆlamantramanusmaran SvaT_3.75b mÆlamantramanusmaret SvaT_4.446d mÆlamantramanusm­tya SvaT_2.17a mÆlamantramanusm­tya SvaT_3.50a mÆlamantrasamopetam SvaT_9.94c mÆlamantrasulak«itam SvaT_2.46d mÆlamantrasvasaæj¤ayà SvaT_4.489b mÆlamantraæ samuccaran SvaT_3.158b mÆlamantraæ samuccaran SvaT_4.204b mÆlamantraæ samuccÃrya SvaT_2.138c mÆlamantraæ samuccÃrya SvaT_2.275c mÆlamantraæ samuccÃrya SvaT_2.278a mÆlamantraæ samuccÃrya SvaT_3.153a mÆlamantrëÂaÓatika- SvaT_4.94c mÆlamantreïa kartavyaæ SvaT_2.130c mÆlamantreïa kalpayet SvaT_4.202d mÆlamantreïa kÃrayet SvaT_3.113d mÆlamantreïa deveÓi SvaT_3.107c mÆlamantreïa suvrata÷ SvaT_4.510d mÆlamantreïa suvrate SvaT_4.448d mÆlamantreïa suvrate SvaT_5.9b mÆlamantreïa homayet SvaT_4.215d mÆlaæ Ói«yasya hastasthaæ SvaT_3.148c mÆle 'Çgu«Âhasya yojayet SvaT_14.7b mÆ«ikÃkÅÂasÃgara÷ SvaT_10.51d m­gapak«isamÃkulÃm SvaT_12.84b m­gÃïÃæ siæhameva ca SvaT_10.383d m­gÃmodasugandhibhi÷ SvaT_10.554d m­gÅæ baddhvà tilairhoma÷ SvaT_2.287c m­go dharma÷ prakÅrtita÷ SvaT_12.143d m­tanÃryà vÃmapadÃdudbaddhÃyÃstu pÃæsulÅæ samÃdÃya SvaT_13.12/a m­tastadbhuvanaæ vrajet SvaT_10.823b m­taæ caiva parÃÇmukham SvaT_15.4d m­tkiïvaæ tu tu«Ãïi ca SvaT_6.77b m­tyukÃle vice«Âitam SvaT_7.313d m­tyuj¤Ãnaæ nibodha me SvaT_7.186d m­tyudà ÓatrukÃrikà SvaT_2.266b m­tyun¤jayaæ pravak«yÃmi SvaT_9.77c m­tyuyogaæ ca me Ó­ïu SvaT_7.189b m­tyuyoga÷ samÃkhyÃto SvaT_7.203c m­tyurogairna bÃdhyate SvaT_9.85b m­tyurmÃyà bhayà jarà SvaT_1.56b m­tyuhantà ca raktÃk«o SvaT_10.977c m­tyuæ cÃÓubhameva ca SvaT_7.206b m­tyu÷ kÃpÃlikastathà SvaT_10.491d m­tyorjayaæ tathà ÓÃntiæ SvaT_7.115c m­daÇgapaïavotthita÷ SvaT_12.18d m­dubhi÷ kÃntimadbhiÓca SvaT_10.803a m­duæ ca kaÂhinaæ caiva SvaT_12.22c m­ddalaistaÂÂarÅbhiÓca SvaT_10.746c m­dbhasmagomayai÷ piï¬air SvaT_4.466a m­«ÂadhÆpena dhÆpayet SvaT_3.101d m­«ÂadhÆpena saædhÆpya SvaT_2.157c mekhalà dantakëÂhaæ ca SvaT_10.389c mekhalopari lokeÓÃn SvaT_2.222c meghanÃdÃvasÃne tu SvaT_9.71a meghanÃdÅ sunÃdÅ ca SvaT_10.633a meghanÃdeÓvaraæ tathà SvaT_2.118d meghanÃdeÓvaro hye«a SvaT_1.83a meghastanitani÷svanai÷ SvaT_10.587b meghÃnÃæ parirak«akÃ÷ SvaT_10.464b meghà vai padmajodbhavÃ÷ SvaT_10.459d meghà vai vÃyubhi÷ saha SvaT_10.466b meghà vai saæprati«ÂhitÃ÷ SvaT_10.439d meghÃÓca vaidyutÃstasmin SvaT_10.436a meghÃstÆpalavar«iïa÷ SvaT_10.435b meghÃste ca samÃÓritÃ÷ SvaT_10.462d meghÃ÷ sattvavahÃ÷ sm­tÃ÷ SvaT_10.431b medakaÓca varÃnane SvaT_10.37b medo vasÃæ vijÃnÅyÃt SvaT_15.16a medhà kÃnti÷ sudhà sthiti÷ SvaT_1.58d medhÃtithiÓcchandakaÓca SvaT_10.1115c medhÃtithe÷ sapta putrÃ÷ SvaT_10.291a medhÃbudhivivardhinÅ SvaT_10.850d medhà medhÃtithirvapu÷ SvaT_10.275d medhÃ÷ satro 'gnibÃhuÓca SvaT_10.276c merumadhyÃccaturdik«u SvaT_10.197c merumÆrdhni punargatà SvaT_10.180d meruæ gacchanti te narÃ÷ SvaT_10.171b meruæ pradak«iïÅk­tya SvaT_10.192a meru÷ khyÃta÷ samÃsata÷ SvaT_10.196d meru÷ puravarairv­ta÷ SvaT_10.165d merorbhÃsà prabhÃsitam SvaT_10.212d merorvÃyavyadigbhÃge SvaT_10.851c meroÓca mÆrdhanÅÓÃno SvaT_10.1035a meroÓcaiva samantata÷ SvaT_10.166b mero÷ samantato ramyam SvaT_10.210c mervardhÃdyÃvatsvÃdÆdaæ SvaT_10.329a melakaæ caiva saÇghÃta÷ SvaT_15.17c melakaæ tu varÃnane SvaT_15.36d mok«amÃrgapathasya ca SvaT_7.295b mok«amÃrgapradÃtrÅ ca SvaT_10.1240a mok«amÃrgaæ sudurbhidam SvaT_10.614b mok«aÓcaiva punarbhadre SvaT_7.86a mok«asiddhimabhÅpsatà SvaT_4.90b mok«asiddhimavÃpnuyÃt SvaT_7.121d mok«asiddhirdvayojjhità SvaT_7.120d mok«aæ gatvà tu nÃgacchet SvaT_7.122a mok«ÃbhyudayadÃyikà SvaT_10.606d mok«ÃbhyudayavÃdina÷ SvaT_10.267b mok«ÃvaraïamÆrdhvata÷ SvaT_10.1177b mok«aiÓvaryapradÃyaka÷ SvaT_10.1152d mocayejj¤ÃnabhÃvena SvaT_11.141c modayantyo gaïeÓvarÃn SvaT_10.563b mohakÃ÷ sarvajantÆnÃæ SvaT_11.179a mohanà caiva kÃntÃrÅ SvaT_6.65c mohanà vi«ïukrÃntà ca SvaT_6.70c mohanà sahadevà ca SvaT_6.58c mohaæ bhÆyi«ÂhamÃgate SvaT_11.236b moha÷ paiÓunyameva ca SvaT_10.1099d mohità malamohena SvaT_10.365a mauktikÃdyai÷ prapÆrayet SvaT_3.63b maundakÃhalaÂaÇkaiÓca SvaT_10.747a mausule kÃruke caiva SvaT_11.71c mriyate nÃtra saædeho SvaT_4.23a mriyate viraheïa sà SvaT_6.62b mriyate saptarÃtreïa SvaT_9.66c mriyante puru«ottamÃ÷ SvaT_10.449d mlÃnasragdÃmadhÃraïam SvaT_4.26d ya evaæ satataæ kuryÃd SvaT_3.31a yakÃrÃdivakÃrÃntÃ÷ SvaT_1.45c yakÃrÃdyantarodhitam SvaT_6.75d yakÃrÃdyantasaæruddhaæ SvaT_9.71c yak«ÃïÃmuttama÷ ÓrÅmÃn SvaT_10.157c yak«ÃïÃæ parameÓvari SvaT_8.38b yak«ÃæÓo dhanasaægrahÅ SvaT_8.5b yak«iïÅ vaÓamÃyÃti SvaT_2.286c yak«e«vardhena vai puna÷ SvaT_10.846b yak«airamitavikramai÷ SvaT_10.948d yacca vedyatayà sthitam SvaT_12.164b yacca saævatsare 'pyatha SvaT_7.140b yacche«aæ vyÃpinÅ bhavet SvaT_4.384b yajanaæ havanaæ caiva SvaT_1.9c yajanopÃyahetunà SvaT_6.19b yajamÃnasahasrÃïi SvaT_10.917c yajamÃnastu deveÓi SvaT_11.40a yajurveda÷ sÃmavedas tv SvaT_10.1051a yaj¤aÓcakraæ rathe tasmin SvaT_10.496c yaj¤Ã yaj¤aphalÃni ca SvaT_10.919b yataste tÃmasÃ÷ sm­tÃ÷ SvaT_11.179b yata÷ ÓivodbhavÃ÷ sarve hy SvaT_5.45a yata÷ ÓrÅkaïÂhanÃthastu SvaT_11.102a yata÷ sarvagato deva÷ SvaT_8.25c yata÷ sarvaæ prasÆyate SvaT_7.250d yata÷ sÆryasya madhye vai SvaT_2.256a yatirvai dak«iïÃÓirÃ÷ SvaT_3.203d yati÷ saækalpya dÅk«ayet SvaT_4.91b yatervai bhasmanà priye SvaT_3.203b yato g­ddhrÃndhÃrayati SvaT_10.426c yato 'tÅva sunirmalam SvaT_11.190d yato 'tÅva sunirmala÷ SvaT_10.373b yato yojayate devi SvaT_11.191a yato luptÃk«ad­kkriya÷ SvaT_11.95b yatkarma parikÅrtitam SvaT_10.414b yatkarmabhogyarÆpaæ tu SvaT_4.122a yatkÃlÃttu samÃrabhya SvaT_7.204c yatki¤cidvÃÇmayaæ loke SvaT_6.6a yatkumbhe 'dhvÃtra vinyasta÷ SvaT_4.425a yatk­taæ muktidaæ bhavet SvaT_7.166b yatk­taæ sÃdhakairdevi SvaT_7.75a yattatparamanirbhÃsam SvaT_9.21a yattatra paripÃÂyà tu SvaT_10.415c yattatsvÃbhijanaæ Óuddham SvaT_10.364c yattaddh­di sthitaæ padmam SvaT_10.1108a yatte«Ãæ paÓcimaæ pu«paæ SvaT_13.43a yattvayà kathitaæ mahyaæ SvaT_1.4c yattvayà paricoditam SvaT_1.11d yatnata÷ parameÓvari SvaT_5.76b yatrakÃmÃvasÃyità SvaT_11.158b yatrakÃmÃvasÃyitvam SvaT_10.1073c yatrakÃmÃvasÃyitvam SvaT_11.150c yatra gatvà na jÃyate SvaT_4.304b yatra tatra sthito deÓe SvaT_12.165a yatra tatrÃÓrame rata÷ SvaT_12.165b yatra devaÓcaturmukha÷ SvaT_10.532d yatra droïÃ÷ samÃÓritÃ÷ SvaT_10.463d yatra nÃsti dvidhÃbhÃvo SvaT_3.28a yatra brahmà svayaæ sthita÷ SvaT_10.524b yatra bhÃvÃ÷ k«ayaæ gatÃ÷ SvaT_4.293b yatra yatra ca nÃdÃdi- SvaT_4.294a yatra yatra caretprÃïas SvaT_4.385c yatra yatra nirÆpyeta SvaT_4.314c yatra yatra bhavedicchà SvaT_4.359a yatra yatra mano yÃti SvaT_4.313a yatra yatra sthito deÓe SvaT_3.35c yatra yatrÃvati«Âheta SvaT_4.386a yatra yukto na jÃyate SvaT_4.197d yatra Óabdo layaæ gata÷ SvaT_4.248d yatsadÃÓivaparyantaæ SvaT_10.1264c yatsvarÆpamanÃdimat SvaT_10.368b yathà ÃtmÃïavo devi SvaT_11.30c yathÃkramaniyogata÷ SvaT_1.37d yathà krameïa te«va«Âau SvaT_11.159a yathà caratyasau haæso SvaT_7.145c yathà j¤Ãyeta tattvata÷ SvaT_4.234b yathà dravyÃnusÃrata÷ SvaT_4.228d yathÃnukramayogata÷ SvaT_2.25d yathà n­patve saæprÃpte SvaT_4.443c yathà parïa palÃÓasya SvaT_7.10c yathÃpÆrvavyavasthayà SvaT_11.246d yathÃpÆrvaæ varÃnane SvaT_2.20d yathÃprak­ti saæyukto SvaT_6.7c yathà pravartate prÃïas tv SvaT_7.58c yathà bhavati tacch­ïu SvaT_2.35d yathà bhavati tacch­ïu SvaT_3.121b yathà bhavati tacch­ïu SvaT_10.13b yathà bhavati tacchruïu SvaT_4.506b yathà yathà tyajeddhÃrÃæ SvaT_4.428a yathÃyogaæ prakalpayet SvaT_3.15d yathÃvacca varÃnane SvaT_10.827d yathÃvatkathayÃmi te SvaT_4.281d yathÃvattaæ Ó­ïu«va me SvaT_4.235d yathÃvattÃnnibodha me SvaT_12.18b yathÃvatpravibhÃgaÓa÷ SvaT_2.48d yathÃvadanupÆrvaÓa÷ SvaT_1.53d yathÃvadanupÆrvaÓa÷ SvaT_2.1b yathÃvadanupÆrvaÓa÷ SvaT_2.123d yathÃvadanupÆrvaÓa÷ SvaT_3.1b yathÃvadanupÆrvaÓa÷ SvaT_5.17d yathÃvadanupÆrvaÓa÷ SvaT_6.58b yathÃvadanupÆrvaÓa÷ SvaT_10.59b yathÃvadanupÆrvaÓa÷ SvaT_10.81b yathÃvadanupÆrvaÓa÷ SvaT_10.389b yathÃvadanupÆrvaÓa÷ SvaT_10.1048b yathÃvadanupÆrvaÓa÷ SvaT_10.1144d yathÃvibhavavistarai÷ SvaT_4.534d yathÃÓakti prakalpayet SvaT_4.516d yathà ÓuddhyÃnti deveÓi SvaT_5.3c yathà Óodhyaæ varÃnane SvaT_5.14b yathà Óodhyaæ ÓivÃdhvare SvaT_10.380d yathà ÓodhyÃni pÃrvati SvaT_5.2d yathÃsthÃnaæ prakalpayet SvaT_3.15b yathÃsthÃnaæ prakalpayet SvaT_4.531d yathà svarÆpasaæsthÃna- SvaT_3.25c yathà hyekaæ tathà sarvaæ SvaT_11.32a yathecchaæ tu varÃnane SvaT_2.279d yathaiva vasudhà bhavet SvaT_12.85d yathotpannÃni ca kramÃt SvaT_11.285d yadadha÷ Óaktikuï¬alÅ SvaT_10.1263d yadarjitaæ mayà dravyaæ SvaT_11.115c yadarthaæ tÃrakÃdyaiÓca SvaT_10.825c yadà karoti s­«Âiæ ca SvaT_6.15a yadà kaÓcinnaro bhavet SvaT_9.99b yadÃkÃÓasamÃyogÃt SvaT_4.370c yadà guhyaæ sp­Óeddevi SvaT_15.29c yadà carati ÓarvarÅ SvaT_7.63d yadà jugupsate bhogÃn SvaT_11.113c yadà tasmin sthitvà devi SvaT_11.85a yadà tu kÃraïÃcchaktir SvaT_10.704a yadà dahati veÓmÃni SvaT_10.428c yadà prÃpta÷ paraæ sthÃnam SvaT_11.122c yadà bhavati suvrate SvaT_4.372b yadà bhÃvayate pumÃn SvaT_11.112d yadà m­tyuvaÓÃghrÃtaæ SvaT_9.58c yadÃrabhya nirÆpyeta SvaT_7.184c yadà var«anti te ghanÃ÷ SvaT_10.441b yadi ÓÃntiæ na kÃrayet SvaT_4.23b yadi syÃddarÓanaæ priye SvaT_15.29b yadÅcchecchivamÃtmana÷ SvaT_4.393b yadÅcchetsiddhimÃtmana÷ SvaT_12.102d yadÅccheduttamÃæ gatim SvaT_4.546b yaduktaæ tu mayà purà SvaT_10.379d yaduktaæ vidhipÆrvakam SvaT_3.37d yadÆrdhve caiva sauvarïaæ SvaT_10.116a yadaiva cÃmarÃvatyÃm SvaT_10.338c yadgatvà ni«kalo bhavet SvaT_11.274b yadg­hÅtaæ purÃtanam SvaT_7.102d yadbhÆrlokaæ samÃÓritam SvaT_10.417b yadyapyevaævidhÃnÃrya÷ SvaT_10.563c yadyasmiæstu paraæ vetti SvaT_7.232a yadvacchivasamÃyogÃt SvaT_11.319c yadvadabde prakÅrtitÃ÷ SvaT_7.128b yadvadvahniÓikhÃtÅtà SvaT_4.401c yanna kasyacidÃkhyÃtaæ SvaT_9.1c yanna d­«Âaæ paÓuj¤Ãnai÷ SvaT_10.675c yanna sÃækhyairna yogairvà SvaT_10.676a yanmayà prÃptamadbhutam SvaT_10.683b yan mayà prÃptamadbhutam SvaT_10.709b yamaniyamatohyete SvaT_10.507a yamarÃjasupÆjitÃ÷ SvaT_10.629d yamalÃdristathaiva ca SvaT_10.46b yamalokÃdapyacirÃdÃnayati balena pÆrvavat sÃdhyam SvaT_13.11/b yamasya paricÃrakÃ÷ SvaT_10.142b yamasya balamÃkramya SvaT_10.629a yama÷ krÆraÓca vikhyÃto SvaT_10.1083a yamunà tasya dak«iïe SvaT_10.796b yamo 'yam parikÅrtita÷ SvaT_7.252d yayà karoti deveÓa÷ SvaT_10.1205a yayà sarvamadhi«Âhitam SvaT_10.1204b yavatÅ kriyate n­ïÃm SvaT_10.735b yavasiddhÃrthadÆrvabhi÷ SvaT_3.72d yaÓca da«Âo mahoragai÷ SvaT_9.107d yaÓca nÃsti sa tatraiva tv SvaT_12.164c yaÓcaivaæ tu vidhiæ yajet SvaT_3.35d ya«Âavyo bhairavo vibhu÷ SvaT_2.154d yastvaæÓakaviÓuddha÷ syÃd SvaT_8.24c yastvetÃnbhajate bhÃvÃn SvaT_10.67c yasmÃcca jagadutpatti÷ SvaT_12.64a yasmÃt pralayakoÂyaÓca SvaT_11.294a yasmÃts­«Âi÷ prajÃyate SvaT_7.112b yasmÃdanyà na vidyate SvaT_4.395b yasmÃdevaæ vijÃnÃti SvaT_11.111c yasmÃnmok«aæ gami«yanti SvaT_11.185a yasmin deÓe ca kÃle ca SvaT_11.110a yasminnete sadà dharmà SvaT_12.67c yasminsa nipateddevi SvaT_8.21c yasminsthÃne sa ti«Âhati SvaT_4.379d yasmiæÓcÃre nirÆpyeta SvaT_7.195c yasya cittamasaæbhrÃntaæ SvaT_10.69c yasya j¤eyamayo bhÃva÷ SvaT_4.312a yasya nÃgraæ ca mÆlaæ ca SvaT_3.29c yasya nÃma varÃrohe SvaT_9.65c yasya nÃma samuddiÓya SvaT_6.75c yasya nÃmnà tu mantravit SvaT_13.45b yasya nÃmnà tu homayet SvaT_6.78d yasya prakÃÓitaæ sarvaæ SvaT_10.706a yasya buddhirasaæmƬhà SvaT_10.70c yasya buddhi÷ sthirà bhavet SvaT_10.72d yasya samprÃÓanÃddevi SvaT_15.37c yasya haæsastrimÃrgaga÷ SvaT_7.184b yasyÃkar«ettu taæ drutam SvaT_6.83b yasyÃæ jÃto na jÃyate SvaT_10.1132d yasyaitatspandanaæ na hi SvaT_7.272b yasyaivaæ sarvato bhÃva÷ SvaT_4.315c yasyai«Ã bhÃvanà sadà SvaT_7.259b yaæ gatvà phalamaÓnute SvaT_15.34d yaæ cÃdhiti«ÂhatyÃtmÃnaæ SvaT_11.267c yaæ j¤Ãtvà devadeveÓi SvaT_13.8c ya÷ kuryÃnmocayetk«aïÃt SvaT_9.98d ya÷ paÓyati dine dine SvaT_7.265b ya÷ ÓÃÇkaryunmanÃtÅta÷ SvaT_11.312c ya÷ satyÃdivivarjita÷ SvaT_1.27b ya÷ sa daæ«ÂrÃdyabhedya÷ syÃt SvaT_12.95a ya÷ suvegavaha÷ sm­ta÷ SvaT_5.79d yà kÃntimativartate SvaT_10.809d yà kÃntimativartate SvaT_10.834b yÃk«aæ vai bhuvanaæ mahat SvaT_10.946b yÃk«e caiva tadaj¤Ãnaæ SvaT_11.160a yÃgabÆmau svapet pÃÓcÃc SvaT_3.214a yÃgabhÆmau prakalpayet SvaT_3.90d yÃgaharmyasya aiÓÃnyÃæ SvaT_4.462c yÃgaharmyaæ viÓettata÷ SvaT_3.7b yÃgaharmyÃvalokinÅm SvaT_3.69b yÃgaæ tatraiva vinyaset SvaT_2.158d yÃgaæ tu parameÓvara SvaT_13.1b yÃgaæ nirvartayÃmyaham SvaT_3.87d yÃgÃdau kalaÓaæ nyaset SvaT_3.86d yÃgÃrtho dravyasaæghÃta÷ SvaT_2.159c yÃge niÓchidratÃstu na÷ SvaT_2.262d yÃcakÃÓcÃpi jÃyante SvaT_10.245a yÃcako du÷khadÃtà ca SvaT_12.59a yà tuÂistu vidhÅyate SvaT_7.68b yÃtudhÃnÃ÷ piÓÃcÃÓca SvaT_11.168c yà durgeti sm­tà loke SvaT_10.724c yÃd­Óaæ bhairavaæ rÆpaæ SvaT_2.115c yÃni kÃnÅha karmÃïi SvaT_13.6c yÃni j¤ÃnÃni suvrate SvaT_11.173d yÃnta ekÃrasaæyukta÷ SvaT_1.74a yÃnyÃnkÃmÃnsamÅhate SvaT_2.289b yà pÃtayati bhÆtÃni SvaT_12.119a yà prÃptà tapasÃrÃdhya SvaT_10.818c yÃme«vevaæ caratyasau SvaT_7.38b yÃmyasaumyamukhà tvekà SvaT_2.187*1c yÃmyasaumyamukhÅ caikà SvaT_2.187c yÃmyà saæyaminÅ purÅ SvaT_10.326d yÃmye 'ï¬asya mahÃkÃlo SvaT_10.650a yÃmye himÃcalendrasya SvaT_10.239c yÃmyottarÃyato bhÃti SvaT_10.206a yÃmyom­tyurharodhÃtà SvaT_10.628a yÃvaccÃnÃÓritaæ padam SvaT_10.358b yÃvacchaktau layaæ gata÷ SvaT_4.305d yÃvacchaktyantagocaram SvaT_11.281d yÃvatkarotyasau s­«Âim SvaT_12.80a yÃvat karma na bhujyate SvaT_10.418b yÃvatkoïaæ tu ÓÃÇkaram SvaT_3.80d yÃvattattvaæ na vindati SvaT_4.237b yÃvattattvaæ na vindati SvaT_6.32b yÃvattattvaæ paraæ gatam SvaT_5.70b yÃvattadgarbhamaiÓvaram SvaT_2.130b yÃvattadgarbhamaiÓvaram SvaT_3.19d yÃvatte ÓivaraÓmaya÷ SvaT_4.197b yÃvattriæÓaddinÃni tu SvaT_7.202d yÃvatpa¤cadaÓÅ tuÂi SvaT_7.80d yÃvatpa¤caÓataæ gatam SvaT_7.318b yÃvatprÃptastu suvrate SvaT_7.34d yÃvatyo nìayo devi SvaT_4.300c yÃvatyo romakoÂyastu SvaT_7.10a yÃvatsatyaæ varÃnane SvaT_10.522d yÃvat sÃdÃkhyagocaram SvaT_11.49d yÃvatsà samanà Óakti÷ SvaT_10.1276a yÃvat sikthakametat kapÃlalagnaæ vilÅyate tÃvat SvaT_13.22/a yÃvat s­«Âi÷ punarbhavet SvaT_11.239b yÃvadante vyavasthitÃ÷ SvaT_9.24d yÃvadardhaæ tu tatrasthaæ SvaT_7.163c yÃvadardhaæ vahettatra SvaT_7.165a yÃvadÃyurvarÃnane SvaT_7.89b yÃvadÃyurvaÓÅ sa tu SvaT_6.68b yÃvadÅÓÃnagocara÷ SvaT_10.334d yÃvaduccÃryate vÃcà SvaT_7.238c yÃvaddevaæ na vindati SvaT_12.51d yÃvaddhaæsaæ na vindati SvaT_6.33b yÃvadbrahmabilaæ gata÷ SvaT_4.347b yÃvadbrahmÃïamÆrdhvata÷ SvaT_10.1235b yÃvadbrahmà na budhyate SvaT_11.237d yÃvadbhÆmau samantÃttu SvaT_3.62a yÃvadvahnau prayujyate SvaT_4.438d yÃvadvai nidhanÃntikam SvaT_3.23b yÃvadvai nek«ate Óiva÷ SvaT_10.363b yÃvadvai nodaya puna÷ SvaT_11.92d yÃvadvai pravahet priye SvaT_7.32d yÃvanna s­jatÅÓvara÷ SvaT_12.78b yÃvannÃnyamanà bhavet SvaT_4.319d yÃvannirvÃïagocaram SvaT_3.21b yÃvannodayanaæ bhÆya÷ SvaT_11.237a yÃvanmantrÃrïamÃgatam SvaT_8.21b yÃvanmÃyà aharmukham SvaT_11.95d yÃvanmÃyÃntagocaram SvaT_11.280d yÃvallekhye 'pi ti«Âhati SvaT_7.238d yà vÃlmÅkau sthità devÅ SvaT_10.850a yà sà pÆrvaæ mayà khyÃtà SvaT_2.114c yà sà mok«apathe sthità SvaT_10.1239b yà sà Óakti÷ purà proktà SvaT_10.1265c yà strÅ rÆpeïa garvità SvaT_6.82b yà sthitÃparabhÃvena SvaT_10.844a yà sthità vyÃpya mÆrtibhi÷ SvaT_10.821b yÃsyÃmi yamasÃdanam SvaT_11.116d yuktaæ bhuvanamaï¬itam SvaT_11.279b yukta÷ sarvagato devi SvaT_4.249c yuktà vai merumadhyata÷ SvaT_10.342d yukto dhyÃnaparÃyaïa÷ SvaT_7.290b yugatrayamayÅ sthiti÷ SvaT_10.246d yugapat k«obhayetprabhu÷ SvaT_11.59d yugapattarpaïaæ te«Ãæ SvaT_3.155a yugapatparikalpayet SvaT_2.174b yugapatsarvagarbhe«u SvaT_4.116c yugapaddhomayeddevi SvaT_4.510c yugapadbhinnabhogÃni SvaT_4.114c yugapadbhairaveïa tu SvaT_4.515d yugapadv­ddhimÃgatÃ÷ SvaT_4.118d yugasya kathayÃmi te SvaT_11.214d yugaæ manvantaraæ tathà SvaT_4.284b yugÃdi«u yugÃnte«u SvaT_7.140a yugÃntÃgnisamatvi«Ãm SvaT_10.710d yugÃntÃgnisamaprabha÷ SvaT_10.737d yugÃntÃgnisamaprabha÷ SvaT_10.752b yugÃntÃnalasaænibha÷ SvaT_10.650b yugÃntÃmbudav­ndottha- SvaT_10.738a yugairmÃnaæ prakÅrtitam SvaT_11.220b yugmaæ yugmaæ prasÆyante SvaT_10.224a yujyate sa ÓubhÃÓubhai÷ SvaT_10.357b yutaæ koÂisahasreïa SvaT_10.741c yuddhaæ dyutaæ tathà mÃyÃæ SvaT_12.57a yÆkÃÓcëÂau yavo bhavet SvaT_10.18b ye kecidbhogyarÆpiïa÷ SvaT_4.125d ye grahÃste ca vai nÃgà SvaT_7.44a ye ca ÆrdhvÃdidiggatÃ÷ SvaT_10.645d ye ca pÃtÃlavÃsina÷ SvaT_11.235d ye caranti jitendriyÃ÷ SvaT_10.1169d ye ca vÃgdhÃraïÃæ dhyÃtvà SvaT_10.842c ye cÃnye tatravÃsina÷ SvaT_10.194b ye cÃnye pÃpakarmiïa÷ SvaT_11.188d ye cÃnye mok«avÃdina÷ SvaT_12.120d ye janÃstannivÃsina÷ SvaT_10.313b ye tatrÃbhiratà narÃ÷ SvaT_11.177d ye 'timÃrge vyavasthitÃ÷ SvaT_11.183d ye tu mÃheÓvaraæ yogaæ SvaT_10.1036c ye te noktà varÃnane SvaT_10.1065d ye te«vabhiratÃ÷ priye SvaT_11.188b ye dharmÃstasya cÃkhyÃtÃ÷ SvaT_12.167a ye 'dhomukhagatÃ÷ priye SvaT_4.364b yena caikena Ó­Çgeïa SvaT_10.726a yena jÅvati tatpuram SvaT_12.106b yena buddhyeta pudgala÷ SvaT_12.29b yena budhyeta pudgala÷ SvaT_12.22b yena budhyeta pudgala÷ SvaT_12.24d ye na bhaktà narÃdhamÃ÷ SvaT_10.1140d yena yatkarma vächitam SvaT_2.264b yena yena gurustu«yet SvaT_4.536c ye narà puïyabhÃrate SvaT_10.170d yena vyÃptamidaæ viÓvam SvaT_7.252a yenÃtmà pratibuddhyate SvaT_12.27d yenÃyaæ preryate sadà SvaT_10.933d yenÃsau budhyate k«etrÅ SvaT_12.30c yenedaæ tu nijaæ sarvaæ SvaT_1.82a yenedaæ raæjitaæ jagat SvaT_10.932d yenokto dharmak­nnara÷ SvaT_10.1091d yenmayÃvÃhito bhavÃn SvaT_4.518d ye 'nye rudrà vyavasthitÃ÷ SvaT_10.1114d ye padÃrthÃ÷ purà proktÃs SvaT_6.21a ye paÓyanti narÃdhamÃ÷ SvaT_4.414d ye pÆrvoktà guïà loke SvaT_10.255a ye 'pyanantÃ÷ prakÅrtitÃ÷ SvaT_10.68b ye proktÃste mayà purà SvaT_10.378d ye mayà parikÅrtitÃ÷ SvaT_6.49b ye yuktÃ÷ sarvapÃtakai÷ SvaT_1.70b ye rudrÃstÃnnibodha me SvaT_10.1064d ye rudrÃ÷ saævyavasthitÃ÷ SvaT_10.886d ye vidyÃpauru«e ye ca SvaT_10.447a ye«Ãæ sabÅjikà dÅk«Ã SvaT_4.454a ye«u ye«u pradeÓe«u SvaT_9.39c ye smaranti maheÓvaram SvaT_10.754b ye haranti k­taæ karma SvaT_10.445a yogaj¤Ãnaprati«Âhitam SvaT_11.181d yogadhÃritvajanma ca SvaT_4.186d yoganak«atrarÃÓaya÷ SvaT_11.269d yogapaÂÂaæ yathÃsukham SvaT_7.291b yogapÅÂhaæ tu kalpayet SvaT_2.269b yogapÅÂhaæ prakalpayet SvaT_3.93d yogapÅÂhaæ prakalpayet SvaT_4.469b yogamÃyÃpraticchannà SvaT_10.728a yogaÓÃstre paraæ padam SvaT_11.70d yogasiddhipradà nityaæ SvaT_10.606c yogasiddhimavÃpnuyÃt SvaT_4.274b yogasiddhiÓca jÃyeta SvaT_3.39a yogastridaÓapÆjita÷ SvaT_6.71d yogaæ caiva varÃnane SvaT_7.18d yogaæ bhogaæ layaæ caiva SvaT_10.350a yogaæ bhogaæ layaæ caiva SvaT_10.1268c yogÃjjÃnÃti yogÅndro SvaT_7.262a yogÃdyaæ layaparyantaæ SvaT_4.178a yogÃrthamÃhutitrayam SvaT_4.509d yogÃÓca karaïÃni ca SvaT_7.78d yogëÂakamathe«yate SvaT_10.1035b yogëÂakamanuttamam SvaT_10.982b yoginÃmadhipo bhavet SvaT_4.274d yoginÃmapi yanmana÷ SvaT_4.311d yoginÅyogakanyÃbhÅ SvaT_10.118a yogino j¤ÃninaÓcaiva SvaT_10.244c yogino divyacak«u«Ã SvaT_12.110b yoginyastu varapradÃ÷ SvaT_15.33d yogÅ yujyate tatpade SvaT_10.886b yogÅ yogavicintaka÷ SvaT_6.14b yogÅ vai bhavati priye SvaT_12.167d yogÅ sarvaj¤atÃæ vrajet SvaT_4.276d yogÅ svacchandayogena SvaT_7.260a yogenÃvÃhitasyÃpi SvaT_6.14c yogaiÓvaryaguïopeta÷ SvaT_10.94c yogaiÓvaryaguïopetÃ÷ SvaT_10.509a yogaiÓvaryapradÃyaka÷ SvaT_10.602d yogaiÓvaryapradÃyaka÷ SvaT_10.1157b yogaiÓvaryabalÃnvita÷ SvaT_10.613b yogaiÓvaryabalÃnvitÃ÷ SvaT_10.1121b yogaiÓvaryasamanvitai÷ SvaT_10.595d yogauko vyÃpya sarvaæ tu SvaT_3.85a yojakaÓca dhanaæjaya÷ SvaT_7.312d yojanaæ garbhadhÃritvaæ SvaT_4.162c yojanaæ ca pare pade SvaT_4.334d yojanÃnÃæ caturdik«u SvaT_10.211c yojanÃnÃæ tu lak«Ãïi SvaT_10.328c yojanÃnÃæ tu viæÓati÷ SvaT_10.120d yojanÃnÃæ tu v­ndaæ vai SvaT_10.673a yojanÃnÃæ parityajya SvaT_10.131c yojanÃnÃæ pramÃïata÷ SvaT_10.125b yojanÃnÃæ pramÃïata÷ SvaT_10.286d yojanÃnÃæ yaÓasvini SvaT_10.21d yojanÃnÃæ varÃnane SvaT_10.331b yojanÃnÃæ varÃnane SvaT_10.341d yojanÃnÃæ varÃnane SvaT_10.518b yojanÃnÃæ varÃnane SvaT_10.538b yojanÃnÃæ varÃrohe SvaT_10.13a yojanÃnÃæ varÃrohe SvaT_10.323c yojanÃnÃævarÃrohe tv SvaT_10.618a yojanÃnÃæ Óataæ pÆrïaæ SvaT_10.485c yojanÃnÃæ ÓatÃdÆrdhvaæ SvaT_10.429c yojanÃnÃæ ÓatÃdÆrdhvaæ SvaT_10.431a yojanÃnÃæ ÓatÃdÆrdhvaæ SvaT_10.432a yojanÃnÃæ samantata÷ SvaT_10.620b yojanÃnÃæ samÃkhyÃtaæ SvaT_10.829c yojanÃnÃæ samucchritÃ÷ SvaT_10.207d yojanÃnÃæ sahasraæ tu SvaT_10.254c yojanÃnÃæ sahasrÃïi SvaT_10.123a yojanÃnÃæ sahasrÃïi SvaT_10.229a yojanÃnÃæ sureÓvari SvaT_10.205d yojanÃnekakoÂaya÷ SvaT_10.897b yojanÃyatagandhibhi÷ SvaT_10.552d yojanÃyutavist­ta÷ SvaT_10.330d yojanÃæ tu pare tattve SvaT_5.69a yojanÅyaæ prayogaæ tu SvaT_4.230c yojane tu pare tattve SvaT_5.85c yojanyantÃdhvaÓuddhistu SvaT_4.54a yojanyavasare bhedo SvaT_4.486a yojayÃmi pare Óive SvaT_4.400d yojayecca ÓubhÃÓubhe SvaT_11.99d yojayecchÃÓvate pade SvaT_8.17b yojayettu pare tattve SvaT_5.42a yojayetparame tattve SvaT_5.68c yojayedbhavamudrayà SvaT_4.112d yojya Ãtmà pare tattve SvaT_5.9c yo na kasyacidÃkhyÃtas SvaT_7.287a yonayastu caturdaÓa SvaT_10.335d yonayo vividhÃ÷ sthitÃ÷ SvaT_4.108b yonirbÅjaæ tathà bhÃva SvaT_4.124a yonirvÃgÅÓvarÅ caiva SvaT_10.1132c yonirvai bhairavÅ sm­tà SvaT_1.33b yonisaæsthaæ cÃjyapÃtraæ SvaT_2.234a yoniæ caiva niveÓayet SvaT_10.345d yoniæ pracchÃdayedbudha÷ SvaT_2.200d yonau tu bÅjavatk«iptvà SvaT_2.200a yo 'nyaæ yÃgaæ samÃrabhet SvaT_3.32d yonyÃkÃre«u saæsthitÃ÷ SvaT_10.9d yonyÃkÃre«u saæsthitÃ÷ SvaT_10.1138b yo 'bdamekaæ tu cintayet SvaT_12.135b yo rak«Ãbhi÷ surak«ita÷ SvaT_9.66d yo 'vatÅryÃï¬amadhye tu SvaT_10.858c yo vivardhayate pu«Âim SvaT_10.425a yo vyÃpayeccharÅrÃïi SvaT_10.879c yo 'sau merurmahÃgiri÷ SvaT_10.772d yo 'sau sÆk«ma÷ paro deva÷ SvaT_11.2c raktacandanadhÆliæ tu SvaT_13.30c raktadhyÃnasamanvitam SvaT_9.69b raktapadmadalacchÃya÷ SvaT_10.861a raktapadmopamaæ vaktraæ SvaT_7.280c raktamÃgreyagocare SvaT_2.121b raktamÃlyÃnulepanam SvaT_4.25d raktamÃlyÃnulepana÷ SvaT_10.861d raktavarïaæ sutejaskaæ SvaT_2.82a raktaÓuklà virÃjate SvaT_12.101d raktasraganulepanam SvaT_7.268d raktaæ ca h­dayaæ tasyÃ÷ SvaT_12.102a raktaæ tu rÆpatanmÃtraæ SvaT_12.97a raktaæ tvam­tamityÃhu÷ SvaT_15.5a raktaæ vai Óatamantritam SvaT_13.44b raktaæ Óuklaæ vicintayet SvaT_2.65d raktÃk«Å strÅ ca yaæ svapne SvaT_4.22c raktÃÇgo 'tha karÃlaÓca SvaT_10.24a raktÃmbaradhara÷ ÓrÅmÃn SvaT_10.529a raktÃmbaradhara÷ ÓrÅmÃn SvaT_10.784c raktÃmbaradhara÷ ÓrÅmÃn SvaT_10.861c raktÃmbarÃïi k­«ïÃni SvaT_7.269a raktÃlaktakalikhitaæ sÃdhyatanau mantrayuktamabhidhÃnam SvaT_13.9/b raktà Óuklà ca pÅtakà SvaT_3.139d raktendÅvaramadhyastha÷ SvaT_10.534c raktotpalanibho divya SvaT_10.765c raktotpalasamadyuti SvaT_12.133d rak«aïÃrthaæ hi lokÃnÃæ SvaT_10.730c rak«Ã bhÃrabhareti ca SvaT_9.26b rak«ÃmetÃæ samÃlikhet SvaT_9.59b rak«ÃyÃÓca vidhÃnavÅt SvaT_9.42b rak«Ãrthamagnigarbhasya SvaT_2.203a rak«Ãrthaæ jÃtabÃlasya SvaT_2.223a rak«Ãæ kuryÃdasiæ smaran SvaT_3.204d rak«Ãæ pÆrvavadastreïa SvaT_3.7c rak«Ãæ pÆrvavadeva ca SvaT_3.213d rak«Ãæ m­tyuvinÃÓinÅm SvaT_9.89b rak«i"kà vighnanÃÓikà SvaT_2.50d rak«itaæ pihitaæ tathà SvaT_15.23d rak«obhirguhyakaiÓcaiva SvaT_10.477c rak«oæÓa÷ krÆranistriæÓo SvaT_8.8c racanÃdivibhÆ«itam SvaT_11.296b racitaiÓcitraÓÃstraj¤air SvaT_10.577a rajanÅ ca vidhÅyate SvaT_7.37d rajasaÓcopari«ÂÃttu SvaT_10.1053a rajasyÃdau tato devi SvaT_3.113a raja÷ sattvatamo 'bhidham SvaT_12.64d raja÷sattvasamÃvi«Âa÷ SvaT_11.248c raja÷sattvotkaÂà j¤eyà SvaT_11.169a rajà rak«Ã rati÷ pÃlyà SvaT_1.57a rajÃæsyapaharetpriye SvaT_4.532d rajodo«airviÓuddhyati SvaT_4.41d rajodharmÃæÓca me Ó­ïu SvaT_12.68b raïaÓastraghÃtapatitaæ narapiÓitaæ trimadhusaæyutaæ juhuyÃt SvaT_13.24/b ratistÃrÃtha rÆpiïÅ SvaT_9.26d ratnagarbhÃmbupÆritai÷ SvaT_4.456b ratnagarbhau«adhÅyuktaæ SvaT_3.74a ratnapadmavicitrite SvaT_10.1010d ratnapallavasaæyutai÷ SvaT_10.576d ratnamÃïikyamaï¬itam SvaT_10.1244d ratnamÃlà pralambità SvaT_10.195b ratnamÃlÃvanaddhÃÓca SvaT_2.113a ratnÃÇgÃbharaïÃdÅni SvaT_4.6a rathakÃraÓca lavaïo SvaT_10.303c rathacakrapramÃïaiÓca SvaT_10.804a rathyÃÂÂÃlakaparvatÃ÷ SvaT_12.12b rathyÃmÃrgavarÃrÃmai÷ SvaT_10.103a ramante kanyakÃsaktà SvaT_10.261c ramante tatra yo«ita÷ SvaT_10.723d ramante tatra vai vÅrà SvaT_10.9a ramante patyuricchayà SvaT_10.1136d rambhÃnibhÃbhirjaÇghÃbhir SvaT_10.556a ramyakaÓca hiraïmaya÷ SvaT_10.278d ramyakaæ ca hiraïmayam SvaT_10.235b ramyakaæ nÃma var«aæ tu SvaT_10.233c ramyakà ca tata÷ param SvaT_10.1071d ravibimbÃntare devi SvaT_7.70c ravestatra na kÃmità SvaT_11.317d raÓanÃsyà virÃjate SvaT_10.717b raÓanÃæ sà tu bibhratÅ SvaT_10.816b raÓmijÃlavibhÆ«ita÷ SvaT_10.718d raÓmibhirdarÓapa¤cabhi÷ SvaT_10.928d raÓmibhÆtà vyavasthitÃ÷ SvaT_3.85d raÓmimÃlÃkulaæ divyaæ SvaT_10.833a raÓmimÃlÃkulaæ divyaæ SvaT_10.876a raÓmivyÆhasamaprabhÃ÷ SvaT_10.964b rasatanmÃtra atraiva SvaT_10.798c rasatanmÃtrakaæ sitam SvaT_12.96d rasatanmÃtramaï¬alam SvaT_10.899d rasavanmantraÓaktistu SvaT_10.375a rasavahnisamÃyogÃt SvaT_10.373c rasasvedavasÃsu ca SvaT_12.4d rasaæ g­hïÃti saæsthitam SvaT_12.33d rasaæ purya«ÂakÃæÓaæ tu SvaT_4.167c rasaæ rasÃyanaæ divyaæ SvaT_10.108c rasÃtalamata÷ param SvaT_10.96d rasÃlÃæ ca dadhi k«Åram SvaT_2.134c raso gandhaÓca pa¤cama÷ SvaT_10.927d raso gandhaÓca pa¤cama÷ SvaT_10.1098d raso gandhaÓca pa¤cama÷ SvaT_11.77b raso gandhaÓca rÆpaæ ca SvaT_10.1092c raso j¤eyo 'm­topama÷ SvaT_10.191b raso 'sya vi«ayo hye«a SvaT_12.29a rahasyamidamuttamam SvaT_9.1b rahasyÃni tathaiva ca SvaT_10.532b rÃk«asastu bhayaÇkara÷ SvaT_15.6b rÃk«asaæ ca tathÃparam SvaT_10.382b rÃk«asà devakanyakÃ÷ SvaT_10.261b rÃk«asÃÓca vibhÃgata÷ SvaT_10.113b rÃk«aseÓasya kÅrtità SvaT_10.134b rÃk«Ãsaæ bhuvanaæ mahat SvaT_10.942b rÃgatattvÃnvitasya ca SvaT_5.5d rÃgatattve nibodha me SvaT_10.1113b rÃgatattve pravak«yÃmi SvaT_10.1114c rÃgadve«avinirmukto SvaT_7.243a rÃgadve«au na kutracit SvaT_10.264d rÃgadve«au prahÅyete SvaT_7.302c rÃgavidyÃkalopeta÷ SvaT_12.110c rÃgaæ tu raktavarïaæ vai SvaT_12.117a rÃgeïa ra¤jitÃtmÃna SvaT_2.40a rÃge raktÃstu vij¤eyà SvaT_10.1121c rÃgo dve«aÓca vaicittyaæ SvaT_10.1101a rÃgo vidyà kalà tathà SvaT_9.44d rÃgo vidyà kalà tathà SvaT_11.294d rÃgo 'sya ra¤jakatvena SvaT_11.98c rÃjate ca mahÃhÃra÷ SvaT_10.714a rÃjate 'trëÂabhi÷ siæhair SvaT_10.753c rÃjate bhagavÃn Óaila÷ SvaT_10.781c rÃjasaæ guïalak«aïam SvaT_12.70b rÃjahaæsagatispardhi SvaT_10.560c rÃjà krau¤ce 'tha jyoti«mÃn SvaT_10.289a rÃjÃÇgÃni hyaÓe«ata÷ SvaT_4.470d rÃjÃno dhÃrakÃ÷ sm­tÃ÷ SvaT_15.10b rÃjÃvartanibho devi SvaT_14.25c rÃjikà lavaïaæ caiva SvaT_6.82c rÃjikÃæ lavaïaæ tathà SvaT_13.30d rÃjÅvÃsanasaæsthita÷ SvaT_2.74d rÃjÅvÃsanasaæsthita÷ SvaT_2.138b rÃj¤Ãæ k«ayakaraæ caiva SvaT_10.440c rÃj¤Å putrasamopetà SvaT_2.286a rÃjyaæ k­tvà kramÃdyÃnti SvaT_11.232c rÃjyaæ k­tvà tu sÃmanta÷ SvaT_12.61c rÃjyÃrthà dÃhajananÅ SvaT_2.266a rÃtrirvai tatsamà bhavet SvaT_11.264d rÃtrirvai tatsamà bhavet SvaT_11.272d rÃtriÓcaturbhirvij¤eyà SvaT_7.29a rÃtrisaækhyà ca tÃvatÅ SvaT_11.251d rÃtriæ vai cchÃdikÃæ viddhi SvaT_15.7a rÃtrau vai dvÃdaÓa sm­tÃ÷ SvaT_7.168b rÃtryante ca s­jedbhÆya÷ SvaT_11.293a rÃtryante jÃyate bhÆyo SvaT_11.297c rÃtryante viÓvasambhava÷ SvaT_11.291b rÃdi÷ «a«ÂhakalÃnvita÷ SvaT_1.76d rÃdyo 'dho rudrayojita÷ SvaT_1.85b rÃmavallyà sahaikatra SvaT_6.59a rÃÓayaÓca grahÃ÷ sarve SvaT_7.155c rÃÓaya÷ «a¬ vyavasthitÃ÷ SvaT_7.90b rÃÓayo graha ­ksÃïi SvaT_7.78c rÃÓayo grahanak«atrÃïy SvaT_7.64a rÃÓibhi÷ saha nak«atrais SvaT_7.47c rÃhurÃdityacandrau ca SvaT_7.73a rÃhuÓca grasate tu tam SvaT_7.71d rÃhuÓcarati somena SvaT_7.43c ripunÃmasamanvitÃm SvaT_13.35d ripunÃmasamanvitÃm SvaT_13.37b ri«ÂÃnyanyÃni yÃni ca SvaT_7.261d rukmavarïo mahÃdyuti÷ SvaT_10.791b rugdo«Ã÷ prÃkpracoditÃ÷ SvaT_7.197b ruddhacaitanyad­kkriya÷ SvaT_11.93d ruddhÃnyatra bhavanti hi SvaT_4.363b rudrakanyÃkadambakai÷ SvaT_10.582d rudrakanyÃsamÃkÅrïà SvaT_10.1189a rudrakanyÃsamÃv­tÃ÷ SvaT_10.570d rudrakanyÃ÷ sarudrakÃ÷ SvaT_10.565b rudrakoÂibhirÃv­tam SvaT_10.573b rudrakoÂisahasrakai÷ SvaT_10.1135d rudrakoÂisahasraistu SvaT_10.1120c rudrakoÂyarbudÃnÅkai÷ SvaT_10.1252a rudrakoÂyarbudÃnvitam SvaT_10.1237b rudrakrŬÃvatÃre«u SvaT_10.822c rudrakrodhasamudbhava÷ SvaT_10.737b rudrakrodhasamudbhavai÷ SvaT_10.659b rudrak«etraj¤asaÇkulam SvaT_11.296d rudra ca dak«iïe sthÃpya SvaT_2.220c rudratve saæharet sarvaæ SvaT_11.67a rudrabÅjayutena ca SvaT_2.36d rudrabhakta÷ suÓÅlaÓca SvaT_8.4a rudramÃt­gaïÃv­ta÷ SvaT_10.604d rudramÆrtibhireko 'sau SvaT_11.57a rudralokavahÃ÷ sadà SvaT_10.551d rudralokasyacordhvata÷ SvaT_10.612b rudraloka÷ samÃkhyÃtas SvaT_10.611a rudralokÃdhipataya÷ SvaT_11.238a rudralokÃdhipastvamÅ SvaT_10.616b rudralokesthitorudra÷ SvaT_10.617a rudraloko vyavasthita÷ SvaT_10.547b rudraÓaktyÃtvadhi«ÂhitÃ÷ SvaT_10.467d rudraÓcaiva dine dine SvaT_11.272b rudrastÃlutale sthita÷ SvaT_4.345b rudrastejasi saæsthita÷ SvaT_11.38b rudrastrÅbhi÷ samantata÷ SvaT_10.601d rudrasya paramÃtmana÷ SvaT_10.859b rudrasya ya÷ paro bhÃvo SvaT_7.217a rudrasya samatÃæ vrajet SvaT_7.215b rudrasyaitaddinaæ bhavet SvaT_11.266b rudraæ dhyÃtvà varÃnane SvaT_2.80d rudra÷ kÃlÃgnivigraha÷ SvaT_11.21d rudra÷ paÓupatistatra SvaT_10.902c rudra÷ paÓupatistathà SvaT_10.1031d rudrà ete prakÅrtitÃ÷ SvaT_10.1126d rudrÃk«aÓaÇkhapadmÃk«a- SvaT_2.148a rudrÃÇkuÓamata÷ param SvaT_10.1134b rudrÃïÃmÅÓvarecchayà SvaT_8.34d rudrÃïÃæ ca mahÃtmanÃm SvaT_10.741d rudrÃïÃæ tannivÃsinÃm SvaT_10.562b rudrÃïÃæ tannivÃsinÃm SvaT_11.292b rudrÃïÃæ tu Óatairyukto SvaT_10.648a rudrÃïÃæ parivÃritam SvaT_10.764d rudrÃïÃæ paÓcime tasyà SvaT_10.141c rudrÃïÃæ bhÆritejasÃm SvaT_10.990d rudrÃïÃæ varavarïini SvaT_2.57d rudrÃïÃæ varavarïini SvaT_10.743b rudrÃïÅbhi÷ samanvitÃ÷ SvaT_10.893d rudrÃï¬a iti vikhyÃtaæ SvaT_10.759a rudrà dvÃdaÓa kÅrtitÃ÷ SvaT_10.1128d rudrÃloka iti priye SvaT_10.759b rudrà vai sÆryavarcasa÷ SvaT_10.865d rudrÃÓcÃmoghaÓaktaya÷ SvaT_10.332d rudrÃÓcëÂÃdaÓa bahi÷ SvaT_10.1197c rudrÃÓcaivaævidhÃkÃrà SvaT_10.565c rudrëÂakaæ samÃkhyÃtaæ SvaT_10.1182c rudrëÂÃdaÓakÃnvita÷ SvaT_10.1193d rudrÃæÓaæ ca nibodha me SvaT_8.3d rudrÃæÓÃpÃdanaæ tathà SvaT_4.124d rudrÃæÓÃpÃdane tathà SvaT_4.68d rudraikÃdaÓikÃnvita÷ SvaT_10.741b rudrairamitavikramai÷ SvaT_10.662b rudrai rudragaïaistathà SvaT_10.801b rudrairjvalitaÓÆlibhi÷ SvaT_10.28d rudrairdivyairmahÃvÅryai÷ SvaT_10.744c rudrairdvÃtriæÓatà sm­tà SvaT_10.1052d rudrairvasubhirÃdityai÷ SvaT_10.477a rudraiÓcaiva sakanyakai÷ SvaT_10.118b rudroÇkÃrastu pa¤caite SvaT_10.1184c rudroÇkÃrÃntamityetad SvaT_10.1185c rudro vyÃpya vyavasthita÷ SvaT_11.47b rudro hyadhipatistatra tv SvaT_10.912a rudhirÃlaktakarocanayà sÃdhyatanuæ mantrasaæyuktÃm SvaT_13.12/b rudhireïa samÃyuktaæ SvaT_6.87c rudhireïÃbhi«ecanam SvaT_4.4b rudhirendriyasaæyutam SvaT_6.61b rundhanÅ rodhanÅ raudrÅ SvaT_10.1221c ruroÓcaiva vadhÃrthÃya SvaT_10.1028a ruhà j¤eyà rajasvalà SvaT_15.6d rÆpatanmÃtramaï¬alam SvaT_10.901d rÆpatanmÃtrameva ca SvaT_11.130b rÆpayauvanagarvitai÷ SvaT_10.320d rÆpayauvanaÓÃlinÅ SvaT_12.123d rÆpayauvanasaæpannà SvaT_10.769c rÆpayauvanasaæpannÃ÷ SvaT_10.793a rÆpahÅno 'pi yo nara÷ SvaT_6.81b rÆpaæ g­hïÃtyupÃgatam SvaT_12.34b rÆpaæ ca tadanantaram SvaT_6.44d rÆpaæ tu sakalaæ tasya SvaT_6.19c rÆpaæ Óabdaæ ca me Ó­ïu SvaT_7.304b rÆpÃk­tiviviktÃni SvaT_12.27a rÆpÃkhyo vi«ayo hyasya SvaT_12.27c rÆpÃtteja÷ samutpannam SvaT_11.78c rÆpiïÅ paramà devÅ SvaT_10.811a rÆpiïÅ mardinÅ jvÃlà SvaT_10.1150c rÆpiïÅ svarabhÆ«ità SvaT_10.848b rÆpebhyaÓca samÃlikhya SvaT_1.43a rÆpaiÓvaryeïa tatsama÷ SvaT_7.215d rekhÃÇguligataæ taæ tu SvaT_8.22a rekhÃstisrastu pÆrvagÃ÷ SvaT_2.187*1b rekhÃ÷ pÆrvÃparÃstraya÷ SvaT_2.187b recakÃpÆrakeïa tu SvaT_4.531b recakeïa k«ipedvahnau SvaT_2.272c recakena tato gatvà SvaT_4.69c recakena tu saæg­hya SvaT_3.199c recakena prayogena SvaT_2.182a recakena viÓeddh­di SvaT_3.169d recakenÃtmano gatvà SvaT_4.110c recanÃtpÆraïÃdrodhÃt SvaT_7.295c recayitvà tu yojayet SvaT_4.177b recayettaæ Óanai÷ Óanai÷ SvaT_4.368b recayetpudgalaæ puna÷ SvaT_4.73b recitaæ bhÃvayecchuddhaæ SvaT_3.63a repheïa caiÓvaraæ tattvaæ SvaT_5.7c revatÅ bhogadÃyikà SvaT_9.25d raibhavaæ brÃhmameva ca SvaT_10.982d raivate tu mahÃtmÃna÷ SvaT_10.451c rogav­ddhiÓca jÃyate SvaT_7.190d rogai÷ sarvabhayojjhita÷ SvaT_7.211b rocanÃyà rasena tu SvaT_9.60d rocanÃyà varÃnane SvaT_9.85d rocayet pÆrayettata÷ SvaT_4.47b rocikà mocikà tathà SvaT_10.1226b roÂanairmukham­ddalai÷ SvaT_10.747d rodhayitvà vyavasthità SvaT_10.1239d rodhaæ ni«Âhurayà kuryÃn SvaT_2.167c rodhitaæ nayanÃk«arai÷ SvaT_9.61b rohaïam ca pravartanam SvaT_4.25b rohità nÃma käcanÅ SvaT_10.141d raudraÓaktisamÃyogÃd SvaT_11.275a raudrÅ ca bhrÃmaïÅ caiva SvaT_9.28a raudrÅ cecchà ca madhyasthà SvaT_7.153a raudrÅæ dak«iïapatre tu SvaT_2.68c raudryà adhi«ÂhitÃtmà vai SvaT_11.51a raupyÃbhÃstatra jantava÷ SvaT_10.236b rauravo mukuÂo visaraÓ SvaT_10.1198c lakucasya phalaæ prÃÓya SvaT_10.232a lakuleÓastathaiva ca SvaT_10.1057b lak«aïavya¤janopetà SvaT_10.153c lak«aïaæ guïa ÃkhyÃta÷ SvaT_4.338a lak«aïaæ tasya vak«yÃmi SvaT_7.124c lak«aïaæ tasya vai Ó­ïu SvaT_4.365b lak«aïÃni varÃnane SvaT_10.838d lak«aïÃni Ó­ïu priye SvaT_12.43d lak«advayena tasyordhvaæ SvaT_10.503a lak«advayena tasyordhve SvaT_10.503c lak«apatradalìhyaiÓca SvaT_10.552a lak«amÃtrasamutsedho SvaT_10.331a lak«amÃtrÃntarà j¤eyà SvaT_10.93c lak«amÃtreïa tu ­«Ån SvaT_10.505c lak«amekaæ pramÃïata÷ SvaT_10.423b lak«amekaæ saguggulam SvaT_13.5b lak«ayÃmau prakÅrtitau SvaT_10.201b lak«ayojanavistÅrïaæ SvaT_10.268a lak«ayojanavistÅrïaæ SvaT_10.268c lak«ayojanavist­tà SvaT_11.234d lak«Ãk«arajape rata÷ SvaT_9.40d lak«ÃïÃæ ca catu«Âayam SvaT_11.218b lak«ÃïÃæ caiva viæÓati÷ SvaT_11.225d lak«Ãïi dvÃdaÓaiva tu SvaT_11.216b lak«ÃïekonaviæÓati÷ SvaT_10.341b lak«ÃyutasahasraÓa÷ SvaT_10.1149b lak«Ãyutasahasraistu SvaT_10.573a lak«Ãrdhaæ tu samÃsata÷ SvaT_10.197d lak«enÃk«arasaækhyayà SvaT_6.51d lak«mÅratnadhara÷kÃmÅ SvaT_10.637a laÇkà tasyoparisthità SvaT_10.259d lajjÃlukà ca gorambhà SvaT_6.66c labdhaæ Óastrahataæ vidu÷ SvaT_15.22d labdhÃdhikÃro h­«ÂÃtmà SvaT_4.480c labdhÃnuj¤a÷ prah­«ÂÃtmà SvaT_4.55a labdhÃnuj¤ÃtamÃtmÃnaæ SvaT_4.226a labdhvà devebhya ÃdarÃt SvaT_4.15d labhate nÃtra saæÓaya÷ SvaT_4.296b labhate padamaiÓvaram SvaT_4.79b lambayà nityabhÆ«ità SvaT_10.767b lambo«Âho vajranÃsika÷ SvaT_10.49d laya÷ paramayà prÅtyà SvaT_4.120c layo ni«k­tireva ca SvaT_4.163d layo vai pÆrvavadbhavet SvaT_4.187b lalÃÂasthaæ virÃjate SvaT_10.718b lalÃÂaæ darÓayedyà tu SvaT_15.25a lalÃÂÃntamavasthita÷ SvaT_5.76d lalÃÂÃnte samuccaret SvaT_4.353d lalÃÂÃnmÆrdhaparyantaæ SvaT_4.265c lalÃÂe jhimijhimÃyate SvaT_4.377d lalita÷ siddharudraÓca SvaT_10.1199a lavaïaæ kaÂu tiktakam SvaT_12.28b lavaïÃnparikalpayet SvaT_2.133d lavaïÃmbha÷ sthitaæ bahi÷ SvaT_10.268d lavaïodadhiparyantaæ SvaT_10.198a lavaïodadhiparyantÃ÷ SvaT_10.202c lavadvayaæ nime«astu SvaT_11.202a lÃk«ÃrasasavarïÃni SvaT_10.696a lÃÇgaliÓcÃtidaï¬aka÷ SvaT_10.1056d lächayettu varÃnane SvaT_5.31b lÃdistrisvarasambhinno SvaT_1.74c lÃbhastasya bhavettadà SvaT_7.199b lÃbha÷ siddhacaroÓcaiva SvaT_4.11a lÃlà caiva varÃnane SvaT_6.69d lik«ÃÓcëÂau viduryÆkÃæ SvaT_10.18a lik«eti parikÅrtità SvaT_10.17d likhecca tadanantaram SvaT_9.88b liÇgadhyÃnaæ tu ya÷ kuryÃt SvaT_12.139a liÇgamÆrdhani tìayet SvaT_13.40d liÇgaæ santo«ajananaæ SvaT_15.8c liÇgÃrÃdhanatatparÃ÷ SvaT_10.608d liÇginastarpayettata÷ SvaT_4.534b liÇgino na jugupsayet SvaT_5.48d lÅnaæ Óuddhaæ vibhÃvayet SvaT_4.154b lÅnaæ saæti«Âhate jagat SvaT_11.288b lÅna÷ samarasÅgata÷ SvaT_4.400b lÅyate so 'pyananteÓe SvaT_11.306c lÅlayà sÃdhayet sarvÃn SvaT_11.190a lubdho garvitam­«ÂÃÓÅ SvaT_8.5c lepanaæ tena kÃrayet SvaT_2.185d leÓato vartitaæ mayà SvaT_4.224b lehyapeyÃni yÃni ca SvaT_2.135b lokadharmiïyatoïyathà SvaT_4.482b lokadharmiïyato 'nyathà SvaT_4.143b lokadharmiïyasau j¤eyà SvaT_4.144a lokapÃlayudhÃni vai SvaT_2.126b lokapÃlÃn prapÆjayet SvaT_3.90b lokapÃlëÂakaæ ca te SvaT_7.44b lokapÃlÃæstathoddh­tya SvaT_1.87a lokapÃlÃæstadastrÃïi SvaT_3.18a lokapÃlÃæstu saæpÆjya SvaT_4.30c lokapÃlÃæstu saæpÆjya SvaT_4.40a lokapÃlÃ÷ sthitÃstatra SvaT_10.332c lokapÃlÃ÷ sthitÃste vai SvaT_10.335a lokapÃlairv­to 'sau hi SvaT_10.129c lokÃk«a÷ sÆrya eva ca SvaT_10.1053d lokÃgnyantaæ vidhÃnata÷ SvaT_2.197d lokÃtÅtaæ tu tajj¤Ãnam SvaT_11.182c lokÃdhipÃÓca deveÓi SvaT_11.269a lokÃnÃæ caiva saptÃnÃæ SvaT_11.230c lokÃnÃæ tu hitÃrthÃya SvaT_10.180a lokÃnÃæ hitakÃmyayà SvaT_10.484d lokÃnugrahakÃraka÷ SvaT_4.411d lokÃnugrahakÃrakÃ÷ SvaT_10.1063d lokÃlokastvata÷ param SvaT_10.330b lokÃlokÃvasÃnaiÓca SvaT_10.786c lokÃlokopari«ÂÃttu SvaT_10.336c lokÃÓca paÓava÷ proktÃ÷ SvaT_11.183a loke tadupadiÓyate SvaT_7.72d loke«u ye sthità lokà SvaT_11.235c loke saæg­hya nÃgÃnÃæ SvaT_8.38a locanaæ k«urikÃæ tathà SvaT_2.165b locanÃstraæ prakalpayet SvaT_1.71d locane mÆrdhni saæsthitÃ÷ SvaT_7.310d lobhena ca samanvaya÷ SvaT_12.70d lomajvÃlÃ÷ sujÃjvalÃ÷ SvaT_10.24d lolÅbhÆtaæ vicintayet SvaT_4.299d lo«ÂakaïÂakavÃlukÃ÷ SvaT_12.11d lohacÆrïavimiÓritÃm SvaT_13.34d lohadaï¬akarodyatam SvaT_7.276d lohapa¤jara eva ca SvaT_10.47b lohaÓca ÓalmaliÓcaivÃpy SvaT_10.84a laukikaæ devi vij¤Ãnaæ SvaT_11.43c laukikÃdiÓivÃntÃni SvaT_8.30a laukikÃdye«u j¤Ãne«u SvaT_11.188a laukikÃdye«u ye sÃdhyà SvaT_11.189c laukikÃnÃæ puna÷ s­«Âi÷ SvaT_11.185c laukikena tu mÃnena SvaT_11.213a laukikena tu mÃnena SvaT_11.227a laukikena tu mÃnena SvaT_11.255c laukikena tu mÃnena tv SvaT_11.214a laukikai÷ kathayÃmi te SvaT_11.221b vakÃreïa tata÷ priye SvaT_9.87d vaktavyaæ deva saærak«a SvaT_9.81a vaktrajvÃlà jaÂÃjvÃlà SvaT_10.24c vaktrapa¤cakasaæyukto SvaT_10.1191c vaktrapa¤cakasaæyutà SvaT_1.76b vaktramantrÃstu vÃcakÃ÷ SvaT_5.12d vaktramudghÃÂayettata÷ SvaT_6.36d vaktrasaædhÃnakaæ vaktrair SvaT_2.240a vaktrasaædhiÓca vaktrabhyÃæ SvaT_2.274c vaktrasaædhi÷ prakÅrtita÷ SvaT_2.242d vaktrÃÇgÃnÃæ daÓÃæÓakam SvaT_2.277b vaktrÃïÃæ ni«k­tiæ tadvad SvaT_2.211a vaktrÃïÃæ pa¤cakaæ devi SvaT_2.170a vaktrÃïÃæ bhairaveïa tu SvaT_2.256d vaktrÃïi kalpayetpaÓcÃd SvaT_2.48a vaktrÃïi kalpayeddevi SvaT_2.85a vaktrÃïi ÓodhyÃnyasinà SvaT_2.217e vaktrÃïyuddhÃÂayetpaÓcÃd SvaT_2.217c vaktrÃbhighÃro vaktraistu SvaT_2.218a vaktreïaivÃhutitrayÃt SvaT_2.217d vaktre tu dak«iïe tasya SvaT_10.859a vaktre vaktre trayaæ trayam SvaT_2.218b vaktrevaktre prati«ÂhitÃ÷ SvaT_2.265b vaktre«veva niyojayet SvaT_1.49b vak«yante bhuvanÃdhvani SvaT_4.123d vak«yamÃïaikarÆpakam SvaT_4.271b vak«ye j¤ÃnÃm­tamidaæ SvaT_10.709c vagÅÓÅæ kalpayettatra SvaT_4.185c vacane«yÃrhatà bhavet SvaT_4.78b vajrakaïa÷ kaÂÃhaÓca SvaT_10.48a vajrakesarakarïike SvaT_10.812b vajratuï¬aÓca Óakuni÷ SvaT_10.36c vajradaï¬ak­tÃÂopaæ SvaT_2.92c vajradeha÷ prabhuÓcaiva SvaT_10.1107a vajradeha÷ pramardana÷ SvaT_10.624b vajraprÃkÃratoraïà SvaT_10.143b vajramudraæ nibodha me SvaT_14.14b vajramudrÃæ pradarÓayet SvaT_14.15d vajrametatprakÅrtitam SvaT_2.187d vajrametatprakÅrtitam SvaT_2.187*1d vajravai¬Æryamaï¬ità SvaT_10.260d vajravai¬Æryasaprabhai÷ SvaT_10.580b vajrasÃrÃdhikasÃraæ SvaT_10.621c vajrahastaæ sugarvitam SvaT_9.31b vajraæ cÃnekavarïìhyaæ SvaT_2.126c vajraæ pÅtaæ vicintayet SvaT_14.25b vajraæ Óaktistathà daï¬a÷ SvaT_2.125c vajrÃÇge 'pi tathà vÃyau SvaT_10.445c vajrÃÇgo nÃma vai vÃyu÷ SvaT_10.434c vajrÃtreyo viÓuddhaÓca SvaT_10.1081a vajrÅkaraïamastreïa SvaT_2.187a vajrÅkaraïamastreïa SvaT_2.187*1a vatsara÷ «aÇguïena tu SvaT_7.127d vatsarÃïÃæ Óate pÆrïe SvaT_11.273c vatsarÃrdhÃdvarÃrohe SvaT_9.36a vatsarÃrdhÃnmriyeta sa÷ SvaT_7.265d vatsarÃrdhe na saæÓaya÷ SvaT_12.151b vatsarÃste prakÅrtitÃ÷ SvaT_7.128d vadanaæ ÓabdamÅrayet SvaT_4.259d vadhikÃrÃnviÓodhayet SvaT_10.385b vanamÃlÃvibhÆ«itam SvaT_2.77b vanaæ pit­vanaæ nÃma SvaT_10.187c vane tarusamÆhavat SvaT_10.686d vanopavana«aï¬aiÓca SvaT_10.549a vandinÃæstotraÓabdena SvaT_10.587c vandibhiÓca guïÃste 'pi SvaT_4.444a vapu«mÃn kuÓasaæj¤ake SvaT_10.288d vapecca mohabhÃvena SvaT_11.108a 'vayavÃæÓca yathÃkramam SvaT_10.1270b vayasà yÃd­Óena ca SvaT_11.110b varada÷ sÃrvatomukha÷ SvaT_10.1154b varadà bhaktavatsalà SvaT_10.1004d varadÃbhayapÃïikam SvaT_9.8d varadÃbhayapÃïibh­t SvaT_10.27b varadÃbhayapÃïiÓca SvaT_10.599a varadÃbhayahastaÓca SvaT_10.1157c varadÃbhayahastaæ ca SvaT_2.91c varaÓcittaprasÃdena SvaT_14.24a varaæ dattaæ vibhÃvayet SvaT_4.521d vara÷ sarvÃrthasÃdhaka÷ SvaT_14.11d varÃbhayakarÃïi tu SvaT_2.108b varÃrohà ca saptamÅ SvaT_10.551b vari«Âhà varavarïinÅ SvaT_10.550d varuïaÓcÃnilo 'nala÷ SvaT_10.492d varuïasya tu dak«iïe SvaT_10.148b varuïasya parà tanu÷ SvaT_10.792b varuïasyÃpi cottare SvaT_10.148d varuïaæ sà vinirdiÓet SvaT_15.31d varuïÃntaæ prakalpayet SvaT_2.169d varuïÃÓca samÅraïa÷ SvaT_2.124b varuïendrasupÆjitÃ÷ SvaT_10.634b vareïyÃvaradÃcaiva SvaT_10.550c vargÃtÅtena k«urikÃm SvaT_2.50a varjanà paramÃtmatve SvaT_4.396c varïa eko 'tra saæsthita÷ SvaT_4.103b varïajÃtiprabhedena SvaT_10.242c varïatrayamidaæ proktaæ SvaT_6.23c varïamantrapadÃdhvÃnaæ SvaT_5.87a varïarÆpÃïyanekadhà SvaT_7.23d varïa÷ Óabdagata÷ te«Ãm SvaT_5.77a varïÃtmakÃni tÃnyatra SvaT_4.252c varïÃdhvÃnaæ nibodha me SvaT_4.246d varïÃdhvaivaæ samÃkhyÃta÷ SvaT_4.251c varïÃnÃæ traya eva ca SvaT_4.183d varïà mantrÃÓca ye sm­tÃ÷ SvaT_7.245d varïà ye kathità mayà SvaT_3.25d varïÃrdhaÓatikà sm­tà SvaT_4.199d varïÃæÓcaiva nibodha me SvaT_10.183d varïÃ÷ prÃïÃtmakÃ÷ sthitÃ÷ SvaT_4.252d varïÃ÷ ÓabdÃtmakÃ÷ sarve SvaT_4.247a varïÃ÷ «o¬aÓa kÅrtitÃ÷ SvaT_4.196b varïÃ÷ sapta prakÅrtitÃ÷ SvaT_4.172d varïai÷ kÃraïa«aÂkaæ tu SvaT_4.430a varïoccÃrakrameïa tu SvaT_3.22b varïoccÃro bhavetsphuÂa÷ SvaT_4.258d varïo bindustathà nÃdo SvaT_7.229a vartate naca nityaÓa÷ SvaT_12.77b vartate 'sÃvanÅÓvara÷ SvaT_12.62b vartante buddhiyogata÷ SvaT_12.14d vartikarpÆragandhaya÷ SvaT_10.549d vartulÃæ tu suÓobhanÃm SvaT_5.27b vartulena virÃjitam SvaT_2.93b vardhate kÃmakrodhena SvaT_11.109c varmaïà mÃyÃrÆpeïÃc SvaT_3.8a varmaïà ve«Âayet paÓcÃt SvaT_4.41a varma netre tathÃstraæ ca SvaT_9.22a varmabhÆtena suvrate SvaT_3.102b varmÃvaguïÂhitaæ k­tvà SvaT_2.158c var«advÃdaÓake caiva SvaT_7.140c var«anÃmÃni te«Ãæ vai SvaT_10.310a var«anÃmnà ca te 'ÇkitÃ÷ SvaT_10.304b var«anÃmnà tu te 'ÇkitÃ÷ SvaT_10.292b var«anÃmnaiva cÃÇkitÃ÷ SvaT_10.298d var«antamam­taæ divyaæ SvaT_7.222a var«anti ca vi«odakam SvaT_10.432d var«antyete ca durdine SvaT_10.431d var«amÃnena divyena SvaT_11.225a var«amÃnai÷ punaÓcaiva SvaT_11.221a var«amekaæ vidhÅyate SvaT_7.135b var«amekaæ sa jÅvati SvaT_7.271b var«amekaæ sa jÅvati SvaT_7.276b var«amekaæ sa jÅvati SvaT_7.283d var«ametat samÃkhyÃtaæ SvaT_7.52c var«av­ndÃni catvÃri tv SvaT_11.227c var«aæ kiæpuru«aæ nÃma SvaT_10.238a var«aæ caivÃtra kurvanti SvaT_10.441a var«aæ tu parigÅyate SvaT_11.207b var«aæ bhadrÃÓvasaæj¤aæ ca SvaT_10.219c var«aæ sarvaguïottamam SvaT_10.216d var«ÃïÃæ ca Óate pÆrïe SvaT_11.265c var«Ãïi kathayÃmi te SvaT_7.49d var«Ãïi sapta khyÃtÃni SvaT_10.292c var«e dve tu samÃkhyÃte SvaT_10.222c var«aikÃdaÓakaæ priye SvaT_7.179b var«aistu mÃnavairdevi SvaT_11.219a vallakÅnÃæ ca ni÷svanai÷ SvaT_10.479b vallakÅæ ca nibodha me SvaT_14.17d vaÓamÃyÃti bhÆnÃtha SvaT_13.33c vaÓameti na saæÓaya÷ SvaT_12.134b vaÓaæ yÃti varÃnane SvaT_2.286b vaÓitvaæ ca tathà param SvaT_11.150b vaÓitvaæ yadudÃh­tam SvaT_10.1073b vaÓÅkaraïamuttamam SvaT_6.59d vaÓÅkaraïamuttamam SvaT_6.60d vaÓÅkaraïamuttamam SvaT_6.65b vaÓÅkaraïamuttamam SvaT_6.66b vaÓÅkartryuccÃÂanÅ syÃd SvaT_2.266c va«aÂkÃrastathaiva ca SvaT_10.1060b va«a¬antaæ niyojayet SvaT_9.82d va«a¬jÃtiyutena ca SvaT_3.110d va«a¬jÃtisamanvitam SvaT_9.74b va«a¬jÃtisamanvitam SvaT_9.92d va«a¬jÃtisamopetÃæ SvaT_9.90a va«adÃpyÃyane Óastaæ SvaT_6.96a vasati tvapratÅghÃta÷ SvaT_10.488c vasatistatra kalpità SvaT_10.163d vasatÅndÅvaraÓyÃmà SvaT_10.712c vasanti kinnarÃstatra SvaT_10.150c vasanti tatra gandharvà SvaT_10.147a vasanti tena lokÃÓca SvaT_10.248a vasanti rÃk«asÃ÷ sadà SvaT_10.145b vasante siddhacÃraïÃ÷ SvaT_10.468b vasantyatra mahÃprabhÃ÷ SvaT_10.945d vasantyasmiæÓca mÃrute SvaT_10.430b vasantyÃyudhadevatÃ÷ SvaT_10.469b vasantyairÃvatÃdaya÷ SvaT_10.470b vasava÷ kathitÃhyete SvaT_10.493c vasavo '«Âau prakÅrtitÃ÷ SvaT_10.493b vasà maï¬amihocyate SvaT_15.11b vasÃmiÓrohyayastuï¬as SvaT_10.86c vasi«Âhà ca varÃhà ca SvaT_10.551a vasudhÃraprayogeïa SvaT_4.427a vasumÃt­divÃk­tÃm SvaT_8.37d vasurudradivÃkarÃ÷ SvaT_10.490b vasturÆpasvarÆpata÷ SvaT_11.14b vastuÓÆnyÃni suvrate SvaT_11.175d vastrapÆtena cÃmbhasà SvaT_3.73b vastrapÆtena Óuddhena SvaT_2.158a vastraæ samprok«ya cÃstreïa SvaT_3.125a vastraæ saæprok«ya toyena SvaT_4.60c vastrÃpadaæ rudrakoÂim SvaT_10.887a vahantÅ sà tu ÓuÓubhe SvaT_10.814c vahedvi«uvataikata÷ SvaT_7.200d vahnicaitanyakalpitam SvaT_2.268d vahnimaï¬alakaæ devi SvaT_2.73a vahniæ prajvÃlya copari SvaT_6.78b vahni÷ saæjÃyate tasmÃd SvaT_11.317c vahne÷ paÓcimadigbhÃge SvaT_10.139c vahnau naivedyadÃpanam SvaT_3.197d vahnyÃdhÃre tathà priye SvaT_10.376d vaæÓadhvanisamaprakhya÷ SvaT_12.149a vaæÓanÃdÃntasaænibha÷ SvaT_4.382d vaæÓavÃditranÃdaiÓca SvaT_10.479c vaæÓavÃditrani÷svanai÷ SvaT_10.723b vaæÓavÅïÃm­daÇgaiÓca SvaT_10.585a vaæÓavÅïÃvidhij¤ÃÓca SvaT_10.456c vaæÓaÓabdasama÷ Óabdas SvaT_4.381a vÃkpÃïipÃdapÃyuÓca SvaT_10.923a vÃkpÃïipÃdaæ pÃyuÓca SvaT_10.1093c vÃkpÃïipÃdaæ pÃyuÓca SvaT_11.80a vÃkpÃïipÃdaæ pÃyuæ ca SvaT_11.131c vÃgindriyaæ vadedvÃïÅæ SvaT_12.9c vÃgindriye tathà vahnir SvaT_12.90c vÃgÅÓastu dvitÅyake SvaT_12.150b vÃgÅÓÅti nigadyate SvaT_10.1143d vÃgÅÓÅ yonisaæsthÃnà SvaT_10.370c vÃgÅÓÅsaænidhÃpane SvaT_4.109d vÃgÅÓÅæ ca visarjayet SvaT_4.168b vÃgÅÓÅæ ca visarjyaivaæ SvaT_4.180c vÃgÅÓÅæ ca samÃhÆya SvaT_2.193a vÃgÅÓÅæ tadanantaram SvaT_4.207d vÃgÅÓÅæ pÆjayitvà tu SvaT_4.191c vÃgÅÓÅæ saænidhÃpayet SvaT_4.108d vÃgÅÓyÃvÃhanaæ tathà SvaT_10.1267b vÃÇniruddha÷ prasannÃtmà SvaT_4.538c vÃÇniruddha÷ prasannÃtmà SvaT_9.40c vÃÇnirudva÷ sucittÃtmà SvaT_2.138a vÃÇmayÃpÆrako bhavet SvaT_4.275b vÃcaka÷ parikÅrtita÷ SvaT_5.14d vÃcakÃn yojayet sadà SvaT_3.161d vÃcakÃste ca tattvÃnÃæ SvaT_5.4c vÃcÃkroÓÃbhibhavanaæ SvaT_7.197c vÃco và yaÓca gocara÷ SvaT_12.163b vÃcyarÆpÃn vicintayet SvaT_3.162b vÃcyavÃcakayogata÷ SvaT_4.96d vÃjapeyo 'tirÃtrastu SvaT_10.403c vÃtÃæÓaÓcapala÷ sm­ta÷ SvaT_8.5d vÃdajalpavitaï¬Ãbhi÷ SvaT_11.175a vÃdÃnÃæ tu Óatatrayam SvaT_10.680d vÃditraÓatani÷svanai÷ SvaT_10.764b vÃditrairvalgitaistÃlai SvaT_10.747c vÃdinÃæ bhrÃntacetasÃm SvaT_10.681b vÃdyagÅtasun­tyÃdyai÷ SvaT_4.517a vÃnaprasthaæ tato bhavet SvaT_10.408d vÃntaæ gh­taæ tathà reta÷ SvaT_6.69a vÃmadak«iïata÷ sthite SvaT_10.1231d vÃmadak«iïamadhye tu SvaT_3.51a vÃmadak«iïamadhye tu SvaT_4.303c vÃmadevabhavodbhavau SvaT_10.1044b vÃmadevastathà Óarvas SvaT_10.1106c vÃmadeve trayodaÓa SvaT_1.58b vÃmadevo yaju÷ sm­ta÷ SvaT_11.42b vÃmanaÓca mahÃgaja÷ SvaT_10.470d vÃmanÃsÃpuÂena tu SvaT_7.299b vÃmanÃsÃpuÂenaiva SvaT_7.193c vÃmabhÃge tu kumbhasya SvaT_3.77a vÃmamantramanusmaran SvaT_10.1274d vÃmavÃmetaretare SvaT_7.196b vÃmaÓaktyÃtvadhi«Âhita÷ SvaT_10.356b vÃmaÓaktyà niyantritÃ÷ SvaT_10.919d vÃmahastamadha÷ k­tvà SvaT_14.14c vÃmahastasya pÆrve ca SvaT_2.8a vÃmaæ caiva vicintayet SvaT_2.95d vÃmaæ bhujaæ prasÃryaiva SvaT_14.11a vÃmaæ vai p­«Âata÷ priye SvaT_4.422d vÃma÷ saumyastu ya÷ proktas SvaT_7.159a vÃmà jye«Âhà ca raudrÅ ca SvaT_10.1164c vÃmà jye«Âhà tathà raudrÅ SvaT_10.1145a vÃmÃdyairvibhupÆrvaiÓca SvaT_10.1202c vÃmÃæ pÆrvadale nyasya SvaT_2.68a vÃme dak«iïata÷ sthite SvaT_10.1203d vÃmenÃsitarÆpiïÅ SvaT_12.111d vÃme vi«ïusadÃÓivau SvaT_7.151d vÃme somo virÃjate SvaT_7.153d vÃme saumyaæ prakalpayet SvaT_2.250d vÃmo jye«ÂhaÓca raudraÓca SvaT_10.1117a vÃmo bhÅmastatheÓaÓca SvaT_10.1039c vÃmo vi«ïu÷ prakÅrtita÷ SvaT_11.40d vÃyati tapati sÆrya÷ SvaT_7.157c vÃyavÅ dhÃraïÃÇgu«Âhe SvaT_7.299c vÃyavo ghoravegina÷ SvaT_10.442b vÃyavo nìayaÓcaiva SvaT_7.18a vÃyavo ye vyavasthitÃ÷ SvaT_7.14b vÃyavyadalamÃÓritÃm SvaT_2.69d vÃyavyadiÓicÃï¬asya SvaT_10.653a vÃyavyaæ nÃbhasaæ caiva SvaT_11.25a vÃyavyaæ maï¬alaæ priye SvaT_10.904d vÃyavyÃæ tu karÃlinam SvaT_2.179d vÃyavyÃæ tu purÅ vÃyor SvaT_10.135a vÃyavye devi vinyasya SvaT_2.119a vÃyavye pÆjayeddevi SvaT_3.92c vÃyuputro bhadantaka÷ SvaT_10.1077b vÃyubhak«asya yatphalam SvaT_12.126b vÃyubhÆtÃ÷ khamÆrtaya÷ SvaT_10.882b vÃyumÆrtiæ mahÃdyutim SvaT_10.879b vÃyurÃkÃÓameva ca SvaT_11.129b vÃyurÃjasupÆjitÃ÷ SvaT_10.636b vÃyurucchvÃsani÷ÓvÃsa- SvaT_12.6c vÃyurebhi÷ sthito dehe SvaT_12.7c vÃyurogha÷ prakÅrtita÷ SvaT_10.432b vÃyurvego rathasya tu SvaT_10.498b vÃyurvai nìibhiÓcaran SvaT_7.7b vÃyuvadvicarellokÃn SvaT_7.320a vÃyuvarïa÷ sabinduka÷ SvaT_2.37d vÃyuvego mahÃbala÷ SvaT_10.653b vÃyuskandhÃnsthitÃæstvatra SvaT_10.512c vÃyuste«Ãæ samÃÓraya÷ SvaT_10.465d vÃyÆnÃæ ca jaya÷ katham SvaT_7.285d vÃyordak«iïato devi SvaT_10.150a vÃyostadvyÃpaka÷ para÷ SvaT_10.906d vÃyostu paramà tanu÷ SvaT_10.876d vÃyostu balamÃkramya SvaT_10.635c vÃyostu varavarïini SvaT_10.874b vÃyo÷ pÆrveïa gÃndharvÅ SvaT_10.151a vÃrÃhÅ tu pavargikà SvaT_1.35d vÃrÃhÅ paryupasthità SvaT_10.1023d vÃrÃho droïakaÇkatau SvaT_10.299b vÃriïÃpÆrayettata÷ SvaT_2.157d vÃriïà suviÓuddhÃtmà SvaT_3.1c vÃruïaæbalamÃkramya SvaT_10.633c vÃruïÅ ghaïÂikÃÓrayà SvaT_7.300b vÃruïÅ sà parà tanu÷ SvaT_10.799b vÃruïÅæ paramÃæ tanum SvaT_10.797d vÃruïyÃæ diÓi deveÓi SvaT_10.1023c vÃruïyÃæ saumyayamyÃyam SvaT_4.461c vÃrdhÃnÅæ maÇgalÃnvitÃm SvaT_3.78b vÃrdhÃnÅæ Óivakumbhaæ ca SvaT_3.43a vÃrdhÃnÅæ sthÃpayetpaÓcÃd SvaT_3.82a vÃrdhÃnyastrasya sarve te SvaT_3.85c vÃrdhÃnyastraæ tu saæhitam SvaT_3.86b vÃrdhÃnyÃ÷ kalpayedadha÷ SvaT_3.83d vÃlÃgramÃÓritaæ sparÓaæ SvaT_5.82a vÃlÃgraÓatabhÃgasya SvaT_12.108c vÃlÃgraæ tu vidhÅyate SvaT_10.17b vÃlÃgrÃïi tathÃtva«Âau SvaT_10.17c vÃlukÃÓarkarÃhÅne SvaT_7.288a vÃlmÅkiÓca guruÓre«Âha÷ SvaT_10.1076c vÃsanÃdeva mucyate SvaT_12.50b vÃsanÃbhedata÷ prÃpti÷ SvaT_4.81c vÃsanÃbhedata÷ sthità SvaT_4.484b vÃsanÃbhedato bhinna÷ SvaT_4.82c vÃsare tu caretsÆryo SvaT_7.41a vÃsare bhÅrukÃtara÷ SvaT_8.9b vÃsavena prayojitÃ÷ SvaT_10.448b vikacairvajrakesarai÷ SvaT_10.803d vikarÃlaæ tu nair­te SvaT_2.118b vikarÃlo mahÃdevi SvaT_9.67a vikarÃlo varÃnane SvaT_1.80b vikasanti samantata÷ SvaT_4.364d vikÃrÃn«o¬aÓÃkhyÃsye SvaT_10.1092a vikirÃïyabhimantrayet SvaT_3.65b vikirÃn saæhitÃn pÆrvaæ SvaT_3.83c vikurvadbhirmahÃtmabhi÷ SvaT_10.749d vik­taæ ca dvitÅyakam SvaT_6.20b vik­tÃtmà prapaÓyati SvaT_4.26b vikramaÓcad­¬haÓcaiva SvaT_10.594a vikhyÃtaÓca jvarastathà SvaT_10.491b vigrahëÂakamucyate SvaT_10.1088d vigraho bhÃskarasya tu SvaT_10.498d vighnajÃlamanantakam SvaT_2.27d vighnaproccÃÂanaæ bhavet SvaT_2.23b vighnaproccÃÂanÃya vai SvaT_3.6b vighnoccÃÂanadigbandhau SvaT_4.38a vighnoccÃÂanarak«aïam SvaT_4.29d vicarantimahÃdevà SvaT_10.625c vicarantimahÃdevà SvaT_10.627c vicarantimahÃdevà SvaT_10.629c vicarantimahÃdevà SvaT_10.631c vicarantimahÃdevà SvaT_10.634a vicarantimahÃdevà SvaT_10.636a vicarantimahÃdevà SvaT_10.640a vicarantimahÃdevà SvaT_10.642a vicarantimahÃdevà SvaT_10.644a vicarantimahÃdevÃ÷ SvaT_10.638a vicarantÅha sÃdhakÃ÷ SvaT_13.8d vicitrÃkÃramadbhutam SvaT_10.684b vicitrairmaïipadmaiÓca SvaT_10.806c vicitrairheturÆpakai÷ SvaT_3.177b vijayastvatha ni÷ÓvÃsa÷ SvaT_10.1198a vijayaæ nÃma viÓrutam SvaT_10.742b vijayÃgre mahÃbhÃgà SvaT_10.987a vij­mbhita÷ samÃkhyÃtà SvaT_10.1179a vij¤apetparameÓvaram SvaT_4.518b vij¤Ãtavyaæ na ki¤citsyÃt SvaT_6.11c vij¤Ãnaæ kuhakaæ Óilpaæ SvaT_11.197c vij¤Ãnaæ Óravaïaæ dÆrÃn SvaT_7.211c vij¤Ãnena dvayaæ tyaktvà SvaT_4.251a vij¤ÃnenordhvatÃæ vrajet SvaT_4.261b vij¤Ãpayeta paÓvarthaæ SvaT_4.52a vij¤Ãpya parameÓÃnaæ SvaT_4.499a vij¤Ãpya bhagavannevam SvaT_4.474a vij¤Ãpya bhairavaæ devaæ SvaT_6.89a vij¤Ãpyà bhaktibhÃvità SvaT_4.208b vij¤eyastu kali÷ priye SvaT_11.210d vij¤eyastu dvilak«aïa÷ SvaT_12.7d vij¤eyastu varÃnane SvaT_11.50b vij¤eyaæ tu guïatrayam SvaT_11.65d vij¤eyaæ tu caturyugam SvaT_11.209b vij¤eyaæ prÃgdiÓa÷ kramÃt SvaT_10.1182d vij¤eyà deÓikottamai÷ SvaT_4.28b viÂaÇkai÷sphaÂikaprabhai÷ SvaT_10.579d vitastistÃla ucyate SvaT_10.19b vitÃnacchatra«aï¬aiÓca SvaT_10.575c vitÃnamiva tadbhadram SvaT_10.756c vitÃnamiva deveÓi SvaT_10.898a vitÃnavatsthitaæ divyam SvaT_10.916c vitÃnavadraÓmidÅptaæ SvaT_10.911c vitÃnasad­ÓÃkÃraæ SvaT_10.908c vitÃnÃkÃrasad­Óaæ SvaT_10.905a vitÃnopariÓobhitam SvaT_1.29d vitÃnoparisaæchannaæ SvaT_4.463c vittanÃÓastathodvego SvaT_7.190c vittaÓÃÂhyavivarjita÷ SvaT_2.135d vittaÓÃÂhyavivarjita÷ SvaT_4.537b vitrastam­ganetrÃstu SvaT_10.564a vitrastam­galocanai÷ SvaT_10.541d vidite tu pare tattve SvaT_4.237c vidite tu pure tattve SvaT_6.32c viditvà samyagÃcÃrya÷ SvaT_3.35a vidyante vi«ayÅ tata÷ SvaT_11.105b vidyÃkhyasyÃpyukÃraka÷ SvaT_5.15b vidyÃÇgÃni tathà devÅæ SvaT_3.14a vidyÃÇgÃni punarnyasya SvaT_1.60c vidyÃÇgÃni vijÃnÅyÃt SvaT_1.64a vidyÃÇgà locanatrayam SvaT_2.49d vidyÃÇgà locanaæ caiva SvaT_2.87a vidyÃÇgÃvaraïaæ nyaset SvaT_4.492b vidyÃÇgai÷ Óaktibhiryuta÷ SvaT_11.11b vidyÃÇgai÷ sakalÅk­tya SvaT_4.492a vidyà caiva kalà tathà SvaT_11.26d vidyÃtattvamataÓcordhvaæ SvaT_10.1116c vidyÃtattvasamanvitÃm SvaT_5.6b vidyÃtattvaæ k«akÃrata÷ SvaT_5.7b vidyÃtattvaæ vinirdiÓet SvaT_4.213d vidyÃtattvÃtsadÃÓivam SvaT_4.183b vidyÃtattvÃspadaæ baddhvà SvaT_4.405a vidyÃtattve tathà vi«ïur SvaT_11.49c vidyÃtattve tu ya÷ k­ta÷ SvaT_4.214d vidyÃtattve tu homayet SvaT_4.213b vidyÃtatve tu hotavyaæ SvaT_4.212c vidyÃtatve niyojayet SvaT_4.393d vidyà tathaiÓvaraæ tattvaæ SvaT_11.47c vidyÃdarÓitagocara÷ SvaT_11.98b vidyÃdÅk«Ãta uttara÷ SvaT_4.483d vidyÃdÅk«Ã bhavetsà tu SvaT_4.484a vidyÃdehasya bhÃmini SvaT_1.63d vidyÃdehasvarÆpeïa SvaT_4.488a vidyÃdehaæ bhairavasya SvaT_4.526a vidyÃdharagaïà daÓa SvaT_10.463b vidyÃdharagaïÃ÷ sm­tÃ÷ SvaT_10.453d vidyÃdharagaïaistathà SvaT_10.476b vidyÃdharÃïÃmadhamà SvaT_10.446c vidyÃdharÃæÓaka÷ prÃïÅ SvaT_8.7c vidyÃdharÅ kuyyakaiÓca SvaT_2.287a vidyÃdharo nÃma rudra SvaT_10.655c vidyÃdhipo 'tha sarvaj¤o SvaT_10.638c vidyÃnÃmadhipaÓcaiva SvaT_10.1040a vidyÃpadmaæ mahÃdÅptaæ SvaT_2.58c vidyÃbhyÃsaÓca lajja ca SvaT_12.45a vidyÃmantragaïairyukta÷ SvaT_11.21a vidyÃmantragaïai÷ sÃrdhaæ SvaT_3.127c vidyÃyà ni«k­tirbhavet SvaT_4.178d vidyÃyà bhÃjanaæ tiryaÇ- SvaT_11.62a vidyÃyà vyÃptiri«yate SvaT_4.171d vidyÃyÃæ yojya Óodhayet SvaT_4.170b vidyÃyÃ÷ kathitaæ pÆrvaæ SvaT_8.33a vidyÃyÃ÷ punarÅÓvara÷ SvaT_11.54b vidyà rÃgastathaiva ca SvaT_11.63d vidyÃrÃjasthitÃnyapi SvaT_4.252b vidyÃrÃjasya ye varïà SvaT_5.4a vidyÃrÃjaæ karïikÃsthaæ SvaT_9.52c vidyÃrÃjaæ tathaiÓÃnyÃæ SvaT_2.119c vidyÃrÃja÷ samÃkhyÃto SvaT_1.86a vidyÃrÃja÷ sm­to hye«a SvaT_2.53a vidyÃrÃje tu ye varïà SvaT_5.18a vidyÃrÃj¤ya÷ samÃkhyÃtÃ÷ SvaT_10.1151a vidyÃrÆpai÷ svarÆpìhair SvaT_10.1209a vidyà ÓÃntistathà cordhve SvaT_4.244a vidyà ÓÃntistathaiva ca SvaT_1.55b vidyà ÓÃntistathaiva ca SvaT_10.1217b vidyà ÓÃntistathaiva ca SvaT_12.157b vidyà sà mÃt­kaiva tu SvaT_10.1144b vidyÃæ ÓÃntau niyojayet SvaT_4.181b vidyÃæ ÓyÃmÃæ sulocanÃm SvaT_12.117b vidyÃæ sÃtha vinirdiÓet SvaT_15.26b vidyutpu¤janibhÃni ca SvaT_10.697b vidyutpu¤janibhek«aïam SvaT_12.156b vidyudvaccalitÃn dhyÃtvà SvaT_4.525c vidyudvanto mÆkameghà SvaT_10.430a vidyeÓaÓca ÓaivaÓcaiva SvaT_10.1126a vidyeÓà ÅÓvarastathà SvaT_11.268d vidyeÓÃnastathaiva ca SvaT_10.1125d vidyeÓÃvaraïe dÅk«Ã SvaT_10.735a vidyeÓÃÓcakranÃyakÃ÷ SvaT_4.413b vidyeÓebhyastathÃdarÃt SvaT_8.33b vidyeÓvarÃtmakÃnpÃÓÃn SvaT_10.1104c vidyeÓvarÃnato vak«ye SvaT_10.1161a vidvaddvandvasahÃnà tu SvaT_4.88c vidvi«Âo vai bhavecchatru÷ SvaT_6.79a vidve«Å krodhanastathà SvaT_12.68d vidve«e stambhane tathà SvaT_2.245b vidhÃtÃkart­saæj¤aka÷ SvaT_10.628b vidhÃnamucyate sÆk«maæ SvaT_4.80a vidhÃnaæ pu«kalaæ samyak SvaT_4.53a vidhÃnaæ yatk­taæ mayà SvaT_4.520d vidhid­«Âena karmaïà SvaT_3.99d vidhinÃnena kÃrayet SvaT_4.507b vidhinÃrÃdhitaÓcaiva SvaT_10.614c vidhinyÆnamakÃmasya SvaT_4.519c vidhipÆrvaæ nivedanam SvaT_4.182b vidhime«Ãæ yathÃkramam SvaT_5.72b vidhire«a prakÅrtita÷ SvaT_2.175b vidhivatparikÅrtità SvaT_10.734d vidhivaikalyakarmÃrthaæ SvaT_4.212a vidhisthasya mama prabho SvaT_4.519b vidhisnÃnaæ tata÷ kuryÃd SvaT_2.18c vidhisnÃnaæ pracak«mahe SvaT_2.7b vidhernyÆnÃtiriktasya SvaT_3.196a vidhe÷ pÆrïÃtiriktasya SvaT_4.50a vinayo dehakarma syÃt SvaT_15.20c vinaÓyanti varÃnane SvaT_11.241b vinà praïavasaæyogÃj SvaT_6.7a vinà prasÃdÃdÅÓasya SvaT_10.703a vinÃyakÃnÃæ sà divyà SvaT_10.163c vinÃyakà mahÃdÅptà SvaT_10.164c vinÃyake Óataæ homyaæ SvaT_3.118c vinà yogo 'sti ÓÃÇkare SvaT_11.126b vinà ÓÃstreïa codanÃm SvaT_6.9d vinÃÓotpattisaæyutam SvaT_10.1265b viniyoga÷ prakÅrtita÷ SvaT_2.247b viniveÓyaæ varÃnane SvaT_2.106b viniveÓyaæ varÃnane SvaT_2.169b vindate hyatra yugapat SvaT_4.395c vindhyaparvatamÆrdhani SvaT_10.1005b vindhyaÓca pÃriyÃtraÓca SvaT_10.257a vindhye ÓrÅparvate caiva SvaT_9.37a vinyaseccaiva vÃmena SvaT_1.52a vinyasetkÃraïeÓvare SvaT_4.205b vinyasettu subhÃvita÷ SvaT_2.119d vinyasetpa¤ca vaktrÃïi SvaT_2.107a vinyaset pÆrvavaddhuti÷ SvaT_4.201b vinyasedaÇgapa¤cakam SvaT_2.32b vinyasedbhairavëÂakam SvaT_2.117b vinyasya pÆjayetpaÓcÃt SvaT_4.206a vinyasya bhÃvayeddevi SvaT_2.166a vinyasyedvÃruïe dale SvaT_2.69b vinyÃsaæ kathayÃmi te SvaT_5.18d viparÅtacakramudrÃæ baddhvà sÃdhyaæ tu nik«ipenmadhye SvaT_13.25/a vipÃÓà tridivà kumbhÅ SvaT_10.294c vipulaÓca supÃrÓvaÓca SvaT_10.183a vipulasya samÅpe tu SvaT_10.186c vipule 'pi tathÃÓvattha÷ SvaT_10.194c vipro nÃrÃyaïastathà SvaT_10.1051d vibhaktirnÃnayorasti SvaT_4.350a vibhÃgaæ kathayÃmi te SvaT_7.32b vibhÃgo rocaka÷ sm­ta÷ SvaT_15.21b vibhÃtyekà parà tanu÷ SvaT_10.880d vibhÆtinidhiravyayà SvaT_10.1143b vibhÆtiravyaya÷ ÓÃstà SvaT_10.624c vibhÆtirnÃma bhagavÃn SvaT_10.956c vibhÆti÷ saptame kalpe SvaT_10.994c vibhÆtyà parayà yutà SvaT_10.813d vibhÆtyà parayà yutÃ÷ SvaT_10.959b vibhÆ«itaæ gajendrasthai÷ SvaT_10.807a vimarda÷ kaÇkaÂastathà SvaT_10.593d vimarÓa÷ sÃdhakasya tu SvaT_4.486b vimalaÓca Óivastathà SvaT_10.1183d vimalaæ cÃÂÂahÃsaæ ca SvaT_10.884a vimala÷ Ói«ya ityukta SvaT_15.22a vimÃnakoÂirekà ca SvaT_10.990c vimÃnagamanaæ caiva SvaT_4.10c vimÃnanagarÃrÃmaiÓ SvaT_10.168c vimÃnamÃlÃkulitaæ SvaT_11.277c vimÃnarathagÃmibhi÷ SvaT_10.572b vimÃnaÓatakoÂÅbhir SvaT_10.1017a vimÃnaÓatamaï¬ità SvaT_10.481b vimÃnaÓatasaæghÃtair SvaT_10.800c vimÃnairmaïicihnitai÷ SvaT_10.450b vimÃnairvividhÃkÃrair SvaT_10.830c vimÃnaistÃnnayanti tÃ÷ SvaT_10.451b vimÃnai÷ pu«pakairyukto SvaT_10.548c viyogabhayavarjitÃ÷ SvaT_10.224b viraje nirmale Óubhe SvaT_10.1278d virajo vimalaæ ÓÃntaæ SvaT_11.123a viralo 'Óli«Âa ucyate SvaT_15.21d viraÓmiæ paÓyati raviæ SvaT_7.266a virujo vasudhÃmà ca SvaT_10.333a virÆpÃk«astathà jye«Âho SvaT_10.1051c virÆpo rÆpavÃæÓcaiva SvaT_10.44c vilayasthitakÃrakam SvaT_1.3b vilayaæ taæ vinirdiÓet SvaT_3.28d vilipyÃgurukarpÆrair SvaT_2.104a vilomena mahÃbhÃge SvaT_6.92a vilomena viÓeddh­di SvaT_3.52b viloladhavalek«aïai÷ SvaT_10.543b vivadantÅha vÃdina÷ SvaT_10.1139d vivadante hyaniÓcitÃ÷ SvaT_11.175b vivasvÃæÓcaiva parjanyo SvaT_10.495a vividhavarasiddhijÃtaæ vidadhati vicitrÃstathÃparÃ÷ siddhÅ÷ SvaT_13.28/a vividhairnÃmaparyayai÷ SvaT_10.1004b vividhairbhak«yabhojanai÷ SvaT_2.54b viv­ïoti ca brahmÃï¬e SvaT_10.614a viÓanaæ ca rasÃtale SvaT_4.19b viÓanti Óivamavyayam SvaT_12.122b viÓalyÃæ lak«aïairyuktÃæ SvaT_1.28c viÓÃla÷ kambala÷ k­«ïas SvaT_10.218c viÓuddhaæ pÃÓajÃlakam SvaT_4.140d viÓuddhe Óubhalak«aïe SvaT_9.12d viÓejjavanikÃntaram SvaT_3.126b viÓe«apÆjanaæ cÃrghaæ SvaT_3.198a viÓe«apÆjanaæ cÃrdhaæ SvaT_4.523a viÓe«apÆjanaæ homaæ SvaT_4.516c viÓe«apÆjÃmubhayor SvaT_3.82c viÓe«aphalasiddhyarthaæ SvaT_3.132a viÓe«asamayÃcÃrà SvaT_4.89c viÓe«asthÃpanaæ k­tvà SvaT_4.160a viÓe«ÃÓle«yÃstreïa kar«ayet SvaT_4.176b viÓodhyaivaæ prayatnena SvaT_10.976c viÓrama÷ parikÅrtita÷ SvaT_7.62b viÓle«akaraïaæ k­tvà SvaT_4.70c viÓle«akaraïÃya ca SvaT_4.128d viÓle«akaraïÃrthaæ tu SvaT_3.185a viÓle«apÃÓacchedÃdye SvaT_4.512c viÓle«apÃÓacchedÃbhyÃæ SvaT_4.203a viÓle«apÃÓacchedau ca SvaT_10.1270c viÓle«aÓca h­dà homya÷ SvaT_4.164c viÓle«aæ chedanaæ tathà SvaT_10.420d viÓle«aæ pÃÓachedaæ tu SvaT_4.188c viÓle«a÷ kriyate tasya SvaT_4.128a viÓle«ÃdÅni kÃrayet SvaT_4.165d viÓle«itaæ tu tattvaj¤air SvaT_10.374a viÓle«o dÅk«ayocyate SvaT_4.131d viÓle«o ni«k­terbhogÃt SvaT_4.126c viÓvayoni÷ svayambhavà SvaT_10.984d viÓvarÆpaparairdevair SvaT_10.967a viÓvarÆpo viÓvavarïo SvaT_10.966c viÓvÃtmà parivÃrita÷ SvaT_10.967b viÓvÃnÃæ bhÆritejasÃm SvaT_10.967d viÓvÃlaækÃrabhÆ«ita÷ SvaT_10.966d viÓvÃvasurviÓvaratha÷ SvaT_10.841a viÓve«Ãæ revatÅ purÅ SvaT_10.139d vi«agrahÃdi sarvaæ tu SvaT_12.130a vi«ayÃnandalak«aïa÷ SvaT_11.98d vi«ayÃnbudhyate yasmÃd SvaT_11.112a vi«ayà bhuvanÃkÃrà SvaT_4.125c vi«ayÃlocanaæ v­tti÷ SvaT_10.925a vi«ayÃÓca manaÓcaiva SvaT_11.25c vi«ayÃÓca samÃkhyÃtÃ÷ SvaT_10.1099a vi«ayÃæÓca kadÃcana SvaT_7.243d vi«ayÃ÷ paramityÃha SvaT_11.105c vi«aye«u ca sarve«u SvaT_4.314a vi«aye«vÅpsitÃæ siddhiæ SvaT_12.98a vi«ayairanura¤jita÷ SvaT_3.36d vi«ayo gandhasaæj¤ita÷ SvaT_12.30b vi«ayoragadÆ«itam SvaT_11.118b vi«araktÃnvitena tu SvaT_9.65b vi«asattvÃnnivÃrayet SvaT_12.85b vi«asattvÃnvinÃÓayet SvaT_12.86d vi«ÃÇgÃreïa bhÃvitam SvaT_6.87b vi«Ãïamiva pÃÓÃnÃæ SvaT_4.152a vi«ÃdaÓca bhayaæ caiva SvaT_10.1100c vi«ÃdÃnandavarjita÷ SvaT_7.243b vi«Ãvartaæ nÃvamiva SvaT_10.455c vi«Ãvarto nÃma vÃyu÷ SvaT_10.439a vi«uvaccÃratastathà SvaT_7.145b vi«uvajj¤asya mok«ada÷ SvaT_12.148d vi«uvattu nibodha me SvaT_4.316b vi«uvatte samÃkhyÃtaæ SvaT_4.334a vi«uvatsthena bhedayet SvaT_3.51b vi«uvatsthena helinà SvaT_5.28b vi«uvadevaævidhaæ j¤Ãtvà SvaT_4.333c vi«uvaddak«iïaæ tÃvad SvaT_7.165c vi«kambhÃdÆrdhvamucyate SvaT_10.757d vi«kambhÃÓca samÃkhyÃtÃ÷ SvaT_10.183c vi«Âarasya ca bÃhyata÷ SvaT_2.259b vi«Âaraæ tasya copari SvaT_2.192b vi«ÂhÃæ vidÆ«ikÃæ viddhi SvaT_15.16c vi«ïutulyabalaÓca sa÷ SvaT_7.213d vi«ïutve sthitikÃraka÷ SvaT_11.66d vi«ïunà tapasà pÆrvam SvaT_10.725a vi«ïunà prabhavi«ïunà SvaT_10.818d vi«ïunÃma tato nama÷ SvaT_2.260d vi«ïunà sahità devÅ SvaT_10.729a vi«ïubhaktÃÓca ye nityaæ SvaT_10.546a vi«ïurmadana evÃtha SvaT_10.1182a vi«ïurvai vai«ïave pure SvaT_10.616d vi«ïustatra vyavasthita÷ SvaT_4.344b vi«ïuæ paÓcimavi«Âare SvaT_2.220d vi«ïuæ saæsthÃpya pÆjayet SvaT_2.261b vi«ïu÷ kamalalocana÷ SvaT_10.543d vi«ïu÷ sadÃÓivo devo SvaT_11.53a vi«ïoraÇge prati«ÂhÃtà SvaT_10.819d vi«ïoramitavikramÃ÷ SvaT_10.546d vi«ïorÃyuryadevoktaæ SvaT_11.266a vi«ïorurasi vÃhinÅ SvaT_10.819b vi«ïorvai ÓrÅmatÅ purÅ SvaT_10.159b vi«ïoÓca taddinaæ proktaæ SvaT_11.264c vi«ïoÓcaiva purÅsm­tà SvaT_10.539b vi«ïostubalamÃkramya SvaT_10.641c vi«ïo÷ sadÃÓivaiÓvaryaæ SvaT_7.216c vi«ïvaæÓo vi«ïubhaktaÓca SvaT_8.4c visargÃntaæ pracÃÂayet SvaT_6.76b visargÃpÆraïaæ prati SvaT_7.25b visarjanavidhirhyevaæ SvaT_4.529c visarjayettato vi«ïuæ SvaT_4.168a visarjayettu svasthÃnaæ SvaT_2.226a visarjya rudradevatÃm SvaT_4.180b visarjyaivaæ kalà bhÃvyà SvaT_4.209c vis­jya sthaï¬ilacchivam SvaT_4.32b vis­«Âaæ sacarÃcaram SvaT_11.196b vistÃrastatra kÅrita÷ SvaT_10.239b vistÃra÷ pa¤caviæÓati÷ SvaT_10.323b vistÃrÃtpariïÃhÃcca SvaT_10.926c vistÃro 'syÃ÷ prakÅrtita÷ SvaT_10.485d vistÅrïaæ maï¬alaæ mahat SvaT_10.896d visrambhacchalaghÃtitÃm SvaT_12.57d viæÓatistu sahasrÃïi SvaT_7.138a vÅjatastu sadà ÓrÅmÃæÓ SvaT_10.602a vÅïìamaruhastaæ ca SvaT_2.92a vÅïìamaruhastaæ ca SvaT_12.136c vÅïÃmudrà prakÅrtità SvaT_14.18d vÅïÃveïum­daÇgÃdyair SvaT_10.723a vÅïÃæ caitatsamaprabhÃm SvaT_14.24d vÅtamÃyo nira¤jana÷ SvaT_10.1152b vÅthÅbhiÓca bhramÃntrakai÷ SvaT_10.578d vÅthyardhasammitÃæ devi SvaT_5.33c vÅrabhadraniketaÓca SvaT_10.759c vÅrabhadraæ mahÃdyutim SvaT_10.755b vÅrabhadro mahÃtejà SvaT_10.752a vÅrabhadro v­torudrair SvaT_10.658c vÅravÅreÓibhirv­tam SvaT_4.14d vÅravetÃlasiddhaiÓca SvaT_4.15a vÅraÓca prabbhavastathà SvaT_10.1115b vÅrasthÃnaratÃnÃæ hi SvaT_2.152a vÅrÃïÃæ varavarïini SvaT_2.152b vÅrÃÓcaiva bhaginyaÓca SvaT_5.46c vÅreÓasad­Óo bhavet SvaT_15.37d vÅreÓÃ÷ parikÅrtitÃ÷ SvaT_10.1114b vÅro yogÃsanasthita÷ SvaT_7.173d vÅryavanta÷ ÓubhÃstathà SvaT_10.164b vÅv­tà ca viv­ndà ca SvaT_10.300c v­kÃsyaÓca tathaiva ca SvaT_10.42d v­k«avÃhanayÃnebhya÷ SvaT_4.20a v­ta Ãtmasamairdvijai÷ SvaT_10.524d v­taÓcÃpsarasÃæ gaïai÷ SvaT_10.515b v­taæ caitadilÃv­tam SvaT_10.215d v­taæ bhÅmaparÃkramai÷ SvaT_10.753d v­taæ yÃtaæ g­ddhrakÃkair SvaT_7.270a v­tà bhÆtagaïeÓvarai÷ SvaT_10.839b v­to bhÆtagaïaistathà SvaT_10.1016b v­ttÃni caturaÓrÃïi SvaT_10.692c v­ttisaæj¤Ãprabhedena SvaT_7.23c v­trÃribhayasaætrastÃ÷ SvaT_10.269c v­ddhimeti krameïa tu SvaT_7.80b v­ddhau caiva dhanaæ bhavet SvaT_7.65d v­Ócikaæ tu parityajya SvaT_7.117c v­Ócika÷ kÃla eva ca SvaT_10.47d v­Ócike kramate puna÷ SvaT_7.116d v­ÓcikairagnivarïÃbhair SvaT_2.90a v­«ananditaÓabdena SvaT_10.588c v­«abhaira«Âabhirv­ta÷ SvaT_10.1011b v­«abho dundubhirdhÆmra÷ SvaT_10.270c v­«abho dharmatatpara÷ SvaT_10.280d v­«ov­«adharo 'nanta÷ SvaT_10.640c v­«Âisaæj¤Ã tathÃparà SvaT_11.147d v­«Âi÷ sÃrdhaæ ca tÃrayà SvaT_10.1069d veïukà cÃpyathek«Æ ca SvaT_10.318a veïugomukhaÓabdaÓca SvaT_12.19a veïughar«Ãtsamutthita÷ SvaT_10.864b veïurmaï¬ala eva ca SvaT_10.303b vetÃlakrÆrasatvÃnÃæ SvaT_4.21c vetÃlà rÃk«asÃdaya÷ SvaT_10.215b vetÃlo va¬avÃmukha÷ SvaT_10.37d vedanÃnÃdidharmasya SvaT_4.396a vedamaï¬alamucyate SvaT_10.915d vedayaj¤ÃÓca vividhà SvaT_10.918c vedayejj¤Ãnina÷ sadà SvaT_10.1160b veda lokÃæstata÷ sarvÃn SvaT_12.125a vedavratÃni catvÃri SvaT_10.394c vedahÆækÃrani÷svanÃ÷ SvaT_10.497b vedà yugÃÓca te caiva SvaT_2.65a vedÃæÓcaiva na nindayet SvaT_5.44d vedikÃratnabhÆ«itam SvaT_10.578b veditavyaæ prayatnata÷ SvaT_10.884d veditavyaæ prayatnena SvaT_14.28c veditavyo varÃnane SvaT_1.26d vedena brahmavÃdina÷ SvaT_11.289d vedopani«adaÓcaiva SvaT_10.531c velà vÃro bhavedyasya SvaT_7.43a ve«Âanaæ pÆrvavat kuryÃc SvaT_4.30a ve«Âayitvà varÃnane SvaT_9.57d ve«Âayeccaiva tadbhÆrjam SvaT_9.57a ve«Âayedasama¤jasam SvaT_11.102d vaikÃrikastataÓcordhvaæ SvaT_12.36a vaikÃrikaæ taijasaæ ca SvaT_10.1097a vaikÃrike tathà rudro SvaT_12.98c vaij¤ÃnakÅ prÃk­tÅ và SvaT_4.506c vaij¤ÃnikÅæ susÆk«mÃæ tu SvaT_4.507a vaitÃlÃdŤÓmaÓÃnata÷ SvaT_10.447b vaidikaæ vÃmadevÃttu SvaT_11.44a vaidÆryanÃlai÷ kamalair SvaT_10.480a vaidÆryanÃlai÷ kamalair SvaT_10.804c vaidyute 'psarasastasmin SvaT_10.448a vaidyuto nÃma viÓruta÷ SvaT_10.649b vaidyuto raivatastathà SvaT_10.441d vaidrumo hemanÃbhaÓca SvaT_10.304c vaibhrÃjaÓca kulÃdraya÷ SvaT_10.293d vaibhrÃjaæ tu mahÃvanam SvaT_10.186d vaimÃnà iti te 'nyathà SvaT_10.991b vairÃgyaæ ca tathaiÓvaryam SvaT_2.162a vairÃgyaæ tu samÃÓritya SvaT_12.55a vairÃgyaæ navadhà caiva SvaT_11.149a vairÃgyaæ navadhà caivam SvaT_11.143c vairÃgyÃtsantyajetputrÃn SvaT_12.52c vairÃgyeïaiva suvrate SvaT_11.180d vairiïo 'narthakÃriïa÷ SvaT_11.117b vaiÓvarÆpyeïa saæsthità SvaT_10.1123b vai«ïavaæ tvatha kaumÃram SvaT_10.983a vai«ïavÅti ca vikhyÃtà SvaT_10.1022c vaihÃyasaæ dhvaja caiva SvaT_8.14c vau«aÂkÃrastathà svÃhà SvaT_10.1060c vau«a¬jÃtiprayogeïa SvaT_9.61c vau«a¬jÃtiyutena ca SvaT_4.132d vau«atkÃrÃntasaæsthitam SvaT_6.95b vyakta÷ Óabdaprabhedata÷ SvaT_11.6b vyaktÃvyaktaæ tathà vyaktamavyaktaæ tu trirÆpakam SvaT_13.28/b vyaktÃvyaktÃni caiva hi SvaT_12.21b vyaktisthÃnaæ ÓivasyÃdhvà SvaT_2.150a vyakto vai d­kkriyÃtmaka÷ SvaT_11.8d vyajyante te ca sargÃdau SvaT_10.974c vyatÅtaæ prabhu cÃvyayam SvaT_11.192d vyatÅtÃÓca sahasraÓa÷ SvaT_11.294b vyadhanaæ Óilpayojanam SvaT_12.10d vyabhre vidyutpradarÓanam SvaT_7.278d vyÃghracarmapÃrÅdhÃnaæ SvaT_12.136a vyÃghravÃnaravakaiÓ ca SvaT_10.751c vyÃdhibhi÷ pŬyate sarvair SvaT_7.196a vyÃdhiÓokavivarjitÃ÷ SvaT_10.609d vyÃdhÅnm­tyuæ jarÃæ tyaktvà SvaT_7.225c vyÃnasyaitÃni karmÃïi SvaT_7.310a vyÃpakaÓca punardevi SvaT_11.20c vyÃpakastu Óiva÷ sÆk«ma÷ SvaT_11.33a vyÃpakaæ tu Óivaæ dhyÃyen SvaT_3.53c vyÃpakaæ paramaæ padam SvaT_10.702b vyÃpakaæ parameÓvari SvaT_10.903d vyÃpakaæ bhÃvayitvà tu SvaT_3.173a vyÃpakaæ vyomarÆpaæ ca SvaT_10.1246a vyÃpakaæ sarvatobhadraæ SvaT_7.231a vyÃpakaæ sarvalokÃnÃæ SvaT_10.910a vyÃpaka÷ paramo 'vyaya÷ SvaT_4.286d vyÃpaka÷ prabhurakhyaya÷ SvaT_12.162b vyÃpaka÷ ÓaktimÆrdhastho SvaT_11.17c vyÃpakÃni ca «aÂtriæÓat SvaT_4.96a vyÃpakÃnbhÃvayedyadà SvaT_4.435b vyÃpakena pareïa tu SvaT_3.96b vyÃparasahakÃraïam SvaT_4.119b vyÃpÃraæ mÃnasaæ tyaktvà SvaT_4.437a vyÃpikÃæ sarvayoni«u SvaT_4.107d vyÃpinaæ bodhayetprabhum SvaT_10.1262d vyÃpinÅ karaïaæ tasya SvaT_10.1263a vyÃpinÅkaraïÃnvita÷ SvaT_4.405d vyÃpinÅ ca tata÷ param SvaT_11.28d vyÃpinÅ catu÷«a«ÂyaæÓà SvaT_4.355a vyÃpinÅtyabhidhÅyate SvaT_4.307d vyÃpinÅ parataÓcaiva SvaT_5.81c vyÃpinÅ madhyato j¤eyà SvaT_10.1242c vyÃpinÅ vyomarÆpà cÃ- SvaT_10.1252c vyÃpinÅÓaktisaæyuta÷ SvaT_7.229b vyÃpinÅsamanonmanÃ÷ SvaT_5.71b vyÃpinÅ sarvamadhvÃnaæ SvaT_10.673c vyÃpinÅ sà tu vij¤eyà SvaT_5.66c vyÃpinÅ sà samuddi«Âà SvaT_5.82c vyÃpinÅæ ca tataÓcordhve SvaT_12.160c vyÃpinÅæ samanÃæ cordhvaæ SvaT_5.8c vyÃpinÅæ samanÃæ tyaktvà SvaT_4.261c vyÃpinÅæ samanonmane SvaT_3.22d vyÃpinÅæ sarvatattvÃnÃæ SvaT_4.217c vyÃpinÅæ sarvayoni«u SvaT_4.173d vyÃpinyante para÷ kÃla÷ SvaT_4.285 a vyÃpinyante vyavasthita÷ SvaT_5.60b vyÃpinyaæÓe prabuddhatà SvaT_4.239b vyÃpinyÃdiæ dharÃvadhim SvaT_11.310d vyÃpinyÃdyÃtmikà yÃÓca SvaT_4.245c vyÃpinyÃæ ca dvitÅyaka÷ SvaT_4.330d vyÃpinyÃæ pa¤cadhà caiva SvaT_6.38a vyÃpinyÃæ pa¤camaæ proktaæ SvaT_4.298a vyÃpÅ caiva sadÃÓiva÷ SvaT_11.20b vyÃpÅ vyomasvarÆpiïi SvaT_11.306b vyÃpÅÓasyÃpyaharmukham SvaT_11.305d vyÃpÅ sarvagato bhavet SvaT_4.276b vyÃptaÓca vÃmayà vi«ïur SvaT_11.51c vyÃptaæ caiveÓvareïa tu SvaT_11.47d vyÃptaæ sarvatra tantubhi÷ SvaT_7.10d vyÃptÃsÃvÅÓvareïa tu SvaT_10.672b vyÃptimÃlokya cÃdhvasthÃæ SvaT_4.195a vyÃptiæ tasyÃvalokayet SvaT_4.156b vyÃptiæ te«Ãæ pravak«yÃmi SvaT_10.81a vyÃptiæ dhyÃtvÃdhvasaæsthitÃm SvaT_4.101d vyÃptiæ Ó­ïu sureÓvari SvaT_4.404d vyÃpt­ sarvendriyÃïi tu SvaT_11.81d vyÃptyÃtmÃnaæ niyojayet SvaT_5.12b vyÃpya devi jagatsarvaæ SvaT_11.36a vyÃpyadevi vyavasthità SvaT_10.673d vyÃpya yà vai tvadhodhvÃnaæ SvaT_10.1123a vyÃpyavyÃpakabhedata÷ SvaT_4.95b vyÃpyavyÃpakabhedata÷ SvaT_4.245d vyÃpya sarvaæ vyavasthita÷ SvaT_10.869b vyÃpya sarvaæ vyavasthitÃ÷ SvaT_10.920d vyÃse caiva nirantaram SvaT_10.850b vyuhamÃkar«ameva ca SvaT_10.1134d vyoma tatrÃdhidhaivatam SvaT_15.30b vyomarÆpasvarÆpeïa SvaT_11.15a vyomarÆpÅ mahÃdevi SvaT_11.18c vyomarÆpÅÓvara÷ prokto SvaT_11.20a vyomavaccintayeddehaæ SvaT_3.136a vyomavadbindu[ccitsu]nirmala÷ SvaT_4.433b vyomavyÃpÅ mahÃdevo SvaT_10.1262c vyoma saæk«obhya lÅlayà SvaT_11.4b vyomasu vyomavatsthita÷ SvaT_11.36b vyomÃkÃrÃæ sujÃjvalÃm SvaT_2.160b vyomÃtÅte hyatÅndriye SvaT_10.1279b vyomni prÃpto yadà nÃda÷ SvaT_2.141a vyomnyÃtmÃnaæ nidhÃpayet SvaT_2.34b vyomnyÃtmÃnaæ yojayitvà SvaT_3.134a vrajedunmanayà Óivam SvaT_4.261d vratacaryÃdineritÃ÷ SvaT_7.106d vrataæ pÃÓupataæ divyaæ SvaT_10.1169c vratÃni niyamÃÓcaiva SvaT_10.62c vratÃni brahmacÃriïÃm SvaT_10.392b vrate pÃÓupate proktam SvaT_11.71a vrateÓvarÃstu catvÃro SvaT_10.395c ÓakÃrasya t­tÅyaæ tu SvaT_1.67a Óaktayastasya yÃ÷ proktÃ÷ SvaT_10.1207c Óaktayastu varÃnane SvaT_15.35b Óaktaya÷ samudÃh­tÃ÷ SvaT_10.1164d ÓaktÃm­tamahodadhau SvaT_7.220d ÓaktikÃlaparÃrdhasya SvaT_11.307a ÓaktigarbhÃdadha÷ s­«Âis SvaT_7.76a Óaktitattvadinak«aye SvaT_11.304d Óaktitattvaæ tata÷ param SvaT_11.28b Óaktitattvaæ samÃkhyÃtaæ SvaT_10.1243c Óaktitattve layaæ yÃti SvaT_4.261a Óaktitattve layaæ yÃti SvaT_11.304c Óaktitrayaæ tato nyasyed SvaT_2.87c Óaktitrayaæ paraæ devam SvaT_2.165c Óaktitrayaæ paraæ devam SvaT_3.14c Óaktitritayasaæyuta÷ SvaT_7.147d ÓaktinyÃsastato bhavet SvaT_2.38d ÓaktinyÃsaæ nyasetpÆrvaæ SvaT_3.136c ÓaktinyÃso bhavetpÆrvaæ SvaT_2.60a Óaktimadhyagata÷ prÃïo SvaT_4.382c Óaktimadhyagato nÃda÷ SvaT_4.306a Óaktimadhyagato nÃdo SvaT_4.326c ÓaktimÃn­k«aparvata÷ SvaT_10.256d ÓaktimÃæÓca harastathà SvaT_10.607d ÓaktiyuktÃstu te sarve SvaT_11.270a ÓaktirÆpadharairmantrair SvaT_10.595c ÓaktirÆpaæ tu grÃhayet SvaT_4.526d ÓaktirÆpaæ vyapakena SvaT_4.527a Óaktirmaïiriva sthità SvaT_11.318d ÓaktirvyÃpya vyavasthità SvaT_10.673b Óaktilak«aæ nibodha me SvaT_12.158b ÓaktivyÃpinÅsamanÃs SvaT_4.266a ÓaktiÓca vyÃpinÅ caiva SvaT_4.256a ÓaktiÓca vyÃpinÅ caiva SvaT_6.26a ÓaktiÓca vyÃpinÅ caiva SvaT_7.233c ÓaktiÓca vyÃpinÅ hyetÃ÷ SvaT_4.431c ÓaktiÓcÃpararÆpeïa SvaT_10.607c ÓaktiÓcaiva parà sm­tà SvaT_10.1256b ÓaktiÓcaivëÂamÅ sm­tà SvaT_7.235d Óaktisthaæ pa¤cadhà puna÷ SvaT_6.37d Óaktisthaæ sparÓagaæ caiva SvaT_6.40c ÓaktisthÃ÷ ÓaktidÃ÷ proktÃ÷ SvaT_6.47c Óaktihastaæ sadà smaret SvaT_9.32b Óaktiæ kamaï¬aluæ padmam SvaT_4.12c Óaktiæ tattvaæ ca bhuvanaæ SvaT_10.345c Óaktiæ nyasya tataÓcÃdau SvaT_2.160a Óaktiæ prÃpya budho j¤eya÷ SvaT_4.239a Óaktiæ bhitvà tato devi SvaT_4.384a Óaktiæ vai viÓati prÃïe SvaT_7.68a Óaktiæ hemasamaprabhÃm SvaT_2.126d Óakti÷ prabhvÅti sà sm­tà SvaT_12.159b ÓaktÅÓcÃpi ÓivÃntakam SvaT_2.164b ÓaktermadhyordhvabhÃge tu SvaT_7.69a Óaktestu parata÷sthità SvaT_4.355b Óaktyadho yÃvaddh­tpadmaæ SvaT_7.137a Óaktyadho h­daye haæsa÷ SvaT_7.112c Óaktyantaæ yÃvadadhvÃnaæ SvaT_7.98a Óaktyante ca caturthastu SvaT_7.35c Óaktyante taæ parityajet SvaT_4.284d Óaktyante tu t­tÅyakam SvaT_4.236d Óaktyante 'dhvani saæsthitam SvaT_4.216b ÓaktyavasÃnaæ deveÓi SvaT_9.53a Óaktyà cÃdho yadà gacched SvaT_4.238a ÓaktyÃtmà tu vidhÅyate SvaT_4.306b ÓaktyÃdhÃramanantaæ ca SvaT_3.10c ÓaktyÃdhÃrastu hÆhuka÷ SvaT_11.24b ÓaktyÃdhÃrÃÓrayaireva SvaT_10.6c ÓaktyupÃdhiæ nibodha me SvaT_4.326b Óakyaæ prÃptuæ varÃnane SvaT_10.732d ÓakracÃpanibhaæ devi SvaT_2.71c ÓakracÃpamiva sthitam SvaT_10.756b ÓakracÃpasavarïÃni SvaT_10.699c Óakreïa pak«Ã ye cchinnÃ÷ SvaT_10.460a ÓaÇkaraÓca tathaiva ca SvaT_10.1083d ÓaÇkutrayaæ padmamekaæ SvaT_11.257a ÓaÇkunà sÃdhayet priye SvaT_5.28d ÓaÇkubhirdaÓabhi÷ padmaæ SvaT_11.262a ÓaÇkuÓcaiva triÓaÇkuÓca SvaT_10.521c ÓaÇku÷ syÃddaÓa tÃni tu SvaT_11.261d ÓaÇkhakÃhalani÷svanai÷ SvaT_10.169d ÓaÇkhakundendudhavalaæ SvaT_2.79a ÓaÇkhakundendudhavalà SvaT_10.1024a ÓaÇkhagok«iradhavalaæ SvaT_10.874c ÓaÇkhagok«Åradhavalaæ SvaT_10.955c ÓaÇkhagok«Årasannibham SvaT_10.968d ÓaÇkhagok«ÅrasaækÃÓà tv SvaT_10.1019c ÓaÇkhagok«Årasaænibha÷ SvaT_10.782b ÓaÇkhacakragadÃdharam SvaT_2.76d ÓaÇkhacakragadÃpÃïi÷ SvaT_10.160a ÓaÇkhadundubhipÅlukai÷ SvaT_10.746b ÓaÇkhapÃï¬uravarïÃni SvaT_10.701a ÓaÇkhabherÅraveïa ca SvaT_10.585d ÓaÇkhÃkÃre«u saæsthitÃ÷ SvaT_10.1042b ÓaÇkhÃrghapÃtrahastastu SvaT_9.19a ÓaÂhÃnÃæ pÃpinÃæ tathà SvaT_10.54d ÓatakoÂiguïenaiva SvaT_10.672a ÓatakoÂipravistarà SvaT_4.102b ÓatakoÂipravistÅrïaæ SvaT_1.5a ÓatakoÂisahasraistu SvaT_10.948c ÓatakoÂyo mahÃbalÃ÷ SvaT_10.878d Óatajaptaæ tu kÃrayet SvaT_13.40b ÓatajaptÃæ tu tÃæ k­tvà SvaT_13.37c Óatadvayaæ saptakaæ ca SvaT_10.1065a Óatadhà kalpitasya tu SvaT_12.108d ÓatadhÃguïitasya ca SvaT_11.300b ÓatapatrÃÇkitaiÓcaiva SvaT_10.599c ÓatapatrÃbjabhÃkÃrai÷ SvaT_10.1167c ÓatabÃhurmahÃtejà SvaT_10.738c Óatabhukpa¤ca vai dadyÃd SvaT_4.535c Óatama«Âottaraæ te«Ãæ SvaT_13.40a Óatama«Âottaraæ priye SvaT_4.212d Óatama«ÂottarÃvadhi SvaT_4.102d Óatamekaæ japedyÃvat SvaT_13.33a Óatamekaæ tadarthaæ và SvaT_4.512a ÓatayojanavistÅrïe SvaT_10.768c ÓatayojanavistÅrïe SvaT_10.811c ÓatayojanavistÅrïe SvaT_10.986a ÓatayojanavistÅrïe SvaT_10.1009c ÓatayojanasÃhasraæ SvaT_10.790c Óatarudradinak«ayÃt SvaT_11.273d ÓatarudrabhuvanÃni SvaT_10.894c Óatarudrà iti khyÃtà SvaT_10.645a ÓatarudrÃdyanantagÃ÷ SvaT_4.117b ÓatarudrÃdyanantÃntaæ SvaT_4.108a ÓatarudrÃnato vak«ye SvaT_10.622c ÓatarudrÃvadhij¤eyaæ SvaT_10.621a ÓatarudrÃstu deveÓi SvaT_11.275c ÓatarudrÃ÷ samÃkhyÃtÃs SvaT_10.893a Óatarudrairv­ta÷ so 'pi SvaT_10.652c Óatarudrairv­ta÷ so 'pi SvaT_10.656a Óatarudrairv­to devi SvaT_10.650c ÓatarudraiÓca suvrate SvaT_10.660b ÓataÓ­ÇgÃk­tÅni ca SvaT_10.691b ÓataÓo 'tha sahasraÓa÷ SvaT_11.196d ÓatasiæhÃsanÃkÅrïaæ SvaT_10.578a Óatahomaæ sahasraæ và SvaT_4.77c Óataæ tatra varÃnane SvaT_10.32b Óataæ daÓaguïaæ k­tvà SvaT_11.259a Óataæ daÓaguïaæ tu tat SvaT_11.258d ÓatÃni catvÃri k­te tv SvaT_11.211c ÓatÃni trÅïyahotrÃtrÃ÷ SvaT_7.52a ÓatÃni nava vai haæsa SvaT_7.170c ÓatÃni pa¤ca vij¤eyaæ SvaT_10.251c Óatena ca v­ta÷ ÓrÅmÃæs SvaT_10.653c Óatena tu gh­taæ cÃtra SvaT_10.406c ÓatenaparivÃrita÷ SvaT_10.651b ÓatenaparivÃrita÷ SvaT_10.654b Óataistu parivÃrita÷ SvaT_10.649d Óatai÷ samÃv­to rudra SvaT_10.658a ÓatravaÓca mayà jitÃ÷ SvaT_12.37d ÓatrunÃma tato 'ntagam SvaT_6.92b ÓatrurvyÃdhinipŬita÷ SvaT_6.76d Óatruæ niÓcitamÃtmana÷ SvaT_6.85d Óatruæ me vinipÃtaya SvaT_6.89b ÓatrÆïÃæ garvitÃtmanÃm SvaT_6.72b Óatro÷ pratik­tiæ k­tvà SvaT_6.77c ÓadbÃdivi«ayà yasmÃd SvaT_11.105a ÓanairvimocayedvÃyuæ SvaT_7.299a ÓabdatanmÃtramaï¬alam SvaT_10.907d ÓabdadhyÃnÃcca ÓabdÃtmà SvaT_4.275a Óabdasaævedanaæ tasya SvaT_7.108c ÓabdasiddhipradÃyakÃn SvaT_6.47b ÓabdasparÓo tyajet tasmin SvaT_4.137c Óabdaæ ca ÓabdatanmÃtraæ SvaT_12.35a Óabdaæ na Ó­ïuyÃt sphuÂam SvaT_7.279d Óabda÷ ÓumaÓumÃyate SvaT_4.382b Óabda÷ simisimÃyate SvaT_4.378d Óabda÷ sparÓaÓca rÆpaæ ca SvaT_11.77a Óabda÷ sparÓastathà rÆpaæ SvaT_10.927c Óabda÷ sparÓastathà rÆpaæ SvaT_10.1098c ÓabdÃtÅto varÃrohe SvaT_4.249a ÓabdÃtprÃïa÷ samÃkhyÃtas SvaT_4.248a ÓabdÃtmakaæ guïaæ h yetat SvaT_12.9a ÓabdÃdyak«apravartakam SvaT_10.929b ÓabdÃdvyoma samutpannaæ SvaT_11.78a ÓabdÃvabodharÆpeïa SvaT_11.14a Óabdo ghumaghumÃyate SvaT_4.372d Óabdo jyoti÷ tato mantrÃ÷ SvaT_4.270a Óabdo dhugadhugÃyate SvaT_4.371d Óabdo dhumadhumÃyate SvaT_4.375d Óabdo 'sya vi«ayo hye«a SvaT_12.22a Óabdo haæsa÷ prakÅrtita÷ SvaT_4.341b ÓamanÃk­«Âipau«Âikam SvaT_2.282d ÓayyÃvastrÃsane«u ca SvaT_4.23d ÓarakuntÃsighÃtÃdi SvaT_12.23c ÓarakuntÃsimudgarÃ÷ SvaT_3.84b Óaraccandranibhaæ Óubham SvaT_10.832d Óaraccandranibhaæ Óubham SvaT_10.961b Óaraccandrasamaprabham SvaT_10.875d Óaraccandrasahasrasya SvaT_10.834a Óaraïaæ tvÃmupÃgatam SvaT_9.81b Óaratkundendusannibham SvaT_10.955d Óaratkundendusaprabham SvaT_10.874d Óaradindunibhaæ divyaæ SvaT_10.808c ÓaradindunibhÃnÃryo SvaT_10.553c ÓaraÓÃrÇgavihastaÓca SvaT_10.26c ÓaraÓÃrÇgÃvatÃnitam SvaT_9.8b Óarahastaæ pinÃkinam SvaT_2.91b ÓarÃvÃk­tÅni cÃnyÃni SvaT_10.689c ÓarÅrakaraïÃkÃrÃ÷ SvaT_4.130a ÓarÅrabhuvanÃkÃrà SvaT_4.105a ÓarÅrabhuvanÃdikam SvaT_3.176d ÓarÅraÓe«abhaÇgena SvaT_4.132a ÓarÅraæ ghaÂitaæ tÃbhir SvaT_10.510a ÓarÅraæ ca vinirmitam SvaT_2.44b ÓarÅraæ darÓayeddevi SvaT_15.32a ÓarÅraæ bhÃti bhÃsvaram SvaT_10.27d ÓarÅraæ Óo«yate tÃbhis SvaT_4.450c ÓarÅraæ sarvajantÆnÃæ SvaT_7.11a ÓarÅrÃïi sahasradhà SvaT_4.130d ÓarÅrÃïyadhvani s­jet SvaT_4.113d ÓarÅreïa tu yatk­tam SvaT_4.127d ÓarÅre tu yathÃkramam SvaT_1.52b Óarkaraæ ca gabhastimat SvaT_10.96b ÓarvarÅvÃruïodaye SvaT_10.717d ÓarvarÅ sà tu vij¤eyà SvaT_2.141c ÓarvaÓca daÓama÷ prokta÷ SvaT_10.1197a Óarva÷ sarvagaïairiva SvaT_10.949b Óarva÷ sureÓo jye«ÂhaÓca SvaT_10.639a ÓarvÃdyÃbhiÓca tanubhir SvaT_10.1036a ÓarveÓena pracodità SvaT_10.899b Óarvo bhavaÓca bhagavÃn SvaT_10.1031c Óarvorudrastathà bhÅmo SvaT_10.615c Óarvo hyadhipatistatra SvaT_10.898c ÓalmaliÓca pha¬istathà SvaT_10.46d Óavalo nÅla eva ca SvaT_10.50b ÓavÃntaæ parikalpayet SvaT_1.39b ÓaÓÃÇkak­tabhÆ«aïam SvaT_2.80b ÓaÓÃÇkak­taÓekharam SvaT_9.6d ÓaÓÃÇkak­taÓekhara÷ SvaT_10.1251b ÓaÓÃÇkamukuÂai÷ saha SvaT_2.107d ÓaÓÃÇkaÓatasaprabbha÷ SvaT_10.1237d ÓaÓÃÇkaÓekhara÷ ÓrÅmÃn SvaT_10.1231a ÓaÓÃÇkÃÇkitamaulina÷ SvaT_10.733b Óa«kulÅrmodakÃæstathà SvaT_2.131d Óastraæ vibhÃgajananaæ SvaT_15.9a ÓaækhapÃt kardamastathà SvaT_10.333b ÓaækhÃvarte bhujÃmadhye SvaT_7.271c ÓaækhinÅ daÓamÅ sm­tà SvaT_7.16b ÓaæbhurvibhurgaïÃdhyak«as SvaT_10.642c ÓÃkagomedavÃsinÃm SvaT_10.290b ÓÃkadvÅpe tu ye lokÃ÷ SvaT_10.296a ÓÃkadvÅpe 'bhi«ecitÃ÷ SvaT_10.291b ÓÃkabhak«a÷ phalÃhÃrÅ SvaT_9.41a ÓÃkalyaÓca samÃkhyÃto SvaT_10.1076a ÓÃke medhÃtithirnÃma SvaT_10.288c ÓÃkre cÃpi tadardhena SvaT_10.845a ÓÃkhÃpa¤caÓatocchritam SvaT_10.189d ÓÃÇkhaæ ÓÃmbÆkaæ Óauktaæ và SvaT_2.156a ÓÃntanÃdastu sa sm­ta÷ SvaT_12.149b ÓÃnta÷ ÓumaÓumastata÷ SvaT_4.383d ÓÃntikarma varÃnane SvaT_2.282b ÓÃntikaæ pau«Âikaæ caiva SvaT_2.246a ÓÃntike mÃnaso japya SvaT_2.145a ÓÃntike saumya uttara÷ SvaT_7.161d ÓÃntiæ paÓcÃccaturthake SvaT_4.490d ÓÃntiæ paÓcÃttu g­hïÅyÃt SvaT_4.495c ÓÃnti÷ ÓÃntikarÅ tathà SvaT_10.1087d ÓÃnto dÃnta÷ suh­«ÂÃtmà tv SvaT_10.60c ÓÃnto 'bhayastvaÓiÓira÷ SvaT_10.291c ÓÃntyatÅtasya suvrate SvaT_10.1217d ÓÃntyatÅtaæ ghaÂaæ paÓcÃd SvaT_4.495a ÓÃntyatÅtÃkrameïaiva SvaT_3.183c ÓÃntyatÅtà tvadhi«Âhikà SvaT_4.244b ÓÃntyatÅtÃdikà j¤eyÃs SvaT_3.140a ÓÃntyatÅtÃdibhedena SvaT_3.182a ÓÃntyatÅtÃdyanukramÃt SvaT_3.178d ÓÃntyatÅtà layaæ gatà SvaT_4.209d ÓÃntyatÅtà vyavasthità SvaT_10.1218b ÓÃntyatÅtÃæ pa¤came ca SvaT_4.490c ÓÃntyatÅtÃæ samÃvÃhya SvaT_4.194c ÓÃntyatÅte tu bhÃvayet SvaT_4.196d ÓÃntyatÅte tu yojayet SvaT_4.192b ÓÃntyatÅto mahÃdyuti÷ SvaT_10.1215d ÓÃntyante bhÆtidÅk«Ã ca SvaT_4.481c ÓÃntyarthe hitakÃrakam SvaT_6.95d ÓÃntyà tu saæpuÂÅk­tya SvaT_4.491a ÓÃpÃnugrahakÃrakÃ÷ SvaT_10.507b ÓÃpÃnugrahakÃriïa÷ SvaT_10.267d ÓÃpÃnugrahak­d bhavet SvaT_6.55b ÓÃradÃbhrairivÃæÓumÃn SvaT_10.971b ÓÃrÅraæ karma yatk­tam SvaT_12.76b ÓÃlmalÃvabhi«ecitÃ÷ SvaT_10.308d ÓÃlmalau dyutimÃnsm­ta÷ SvaT_10.289b ÓÃlyodanaæ mudgasÆpam SvaT_2.132c ÓÃÓvatÅ saæsthiti÷ paÓcÃt SvaT_4.516a ÓÃstrad­«Âena karmaïà SvaT_2.274b ÓÃstrabhakto d­¬havrata÷ SvaT_1.19b ÓÃstrahÅne na siddhi÷ syÃd SvaT_1.24c ÓÃstraæ vÃnyasamudbhavam SvaT_5.44b ÓÃstraæ ÓabdÃtmakaæ sarvaæ SvaT_4.341a ÓÃstrÃïi vividhÃni ca SvaT_11.197b ÓÃstre«vÃnantyakoÂi«u SvaT_4.247d Óikhaï¬Å caikanetraÓca SvaT_10.1104a Óikhayà kÃrayet tata÷ SvaT_2.205b Óikhayà ca trirÃhutim SvaT_2.205d Óikhayà cchedayecchikhÃm SvaT_4.218d Óikhayà varmaïà k«Åram SvaT_3.57c Óikhayà ÓatahomÃttu SvaT_4.178c ÓikhÃcchedaæ tu kalpayet SvaT_4.216d ÓikhÃcchedÃvasÃnakam SvaT_4.223d Óikhà d­Óyeta cÃmbare SvaT_4.398b ÓikhÃbandhaæ varÃnane SvaT_3.204b Óikhà h­di sthità yà tu SvaT_2.272a ÓikhÃæ cchitvà samarpyaitÃæ SvaT_10.1271c ÓikhÃæ devÅæ vicintayet SvaT_2.110b ÓikhÃæ baddhvà ÓikhÃæ sm­tvà SvaT_2.21c ÓikhÃæ samarpya cÃnyasya SvaT_4.219a ÓikhÃæ saæsp­Óate yà tu SvaT_15.24a ÓikhikaïÂhanibha÷ ki¤cit SvaT_10.739c ÓikhikaïÂhanibhaistathà SvaT_10.744b ÓikhivÃhanasaæj¤astu SvaT_1.78a Óikhi«aÂpadasevitai÷ SvaT_10.103d ÓikhedasahiteÓvarÃ÷ SvaT_10.1067d ÓikhyÃhvena tu deveÓi SvaT_9.62a ÓitaÓastrapÃtarahitadhvajanaraÓÅr«aæ prag­hya lak«amayutam SvaT_13.26/b ÓiraÓcaiva bhujÃvatha SvaT_1.52d ÓiraÓchedena và m­tÃ÷ SvaT_10.754d Óirasà cÃhutitrayam SvaT_2.214d Óirasà cÃhutitrayÃt SvaT_2.208b ÓirasÅndudhara÷ ÓyÃmo SvaT_10.739a ÓirasaiÓÃnasaæsthitÃm SvaT_2.195b Óira÷ pÃïyÃdibhiryutÃn SvaT_6.46b Óira÷ pradarÓayedyà tu SvaT_15.24c Óira÷prabh­ti pÃdÃntam SvaT_2.5c ÓirÃæsi pa¤cÃhutyaiva SvaT_2.209c Óiro gorocanaprabham SvaT_2.109d Óiro vaktraæ ca h­dguhyaæ SvaT_2.19a Óilpavij¤Ãninastathà SvaT_10.244b Óilpaæ ca sarvakarmÃïi SvaT_7.307a Óiva ÃcÃryarÆpeïa SvaT_4.411c Óiva eko bhaveddevi SvaT_4.402c Óivakumbhavadabhyarcya SvaT_4.456a Óivakumbhaæ ca sthaï¬ilam SvaT_4.30d Óivakumbhaæ prakalpayet SvaT_3.70b Óivakumbhaæ prapÆjayet SvaT_4.40b Óivakumbhaæ samarcayet SvaT_10.1273d ÓivakumbhÃgnimadhyasthaæ SvaT_3.145a Óivaj¤Ãnamahodadhau SvaT_11.200b Óivaj¤ÃnavivarjitÃ÷ SvaT_5.77d Óivaj¤Ãnaæ ca tatrasthaæ SvaT_6.6c Óivaj¤Ãne prati«Âhitam SvaT_6.6b Óivaj¤Ãne mahodaye SvaT_11.190b Óivaj¤Ãne Óivasya ca SvaT_4.412d ÓivatattvagatÃÓca ye SvaT_4.195b Óivatattvagato haæso SvaT_4.262a ÓivatattvaguïÃmodÃc SvaT_4.433c Óivatattvavido janÃ÷ SvaT_6.39b Óivatattvasya vÃcaka÷ SvaT_5.16b Óivatattvaæ gato yadà SvaT_4.250b Óivatattvaæ varÃnane SvaT_10.674b Óivatattvaæ Ó­ïu priye SvaT_10.1243d ÓivatattvÃtmakaæ mukhe SvaT_2.151b ÓivatattvÃrthakathanaæ SvaT_4.475c Óivatattve tathà rudro SvaT_11.50a Óivatattve vyavasthitam SvaT_10.1246d Óivatattve vyavasthitÃ÷ SvaT_4.195d ÓivatulyaÓca jÃyate SvaT_7.321d Óivatvaæ kalpitaæ tu yai÷ SvaT_4.391d Óivatvaæ yÃti nirmalam SvaT_10.377d ÓivadÅk«Ãsinà cchinnà SvaT_10.1142a Óivadharmiïyasau j¤eyà SvaT_4.482a Óivadharmiïyasau dÅk«Ã SvaT_4.143a Óivadharmiïyasau ye«Ãæ SvaT_4.482c Óivadharme niyojitÃ÷ SvaT_4.540d Óivadharmyekata÷ sthita÷ SvaT_4.83b ÓivadhÃmaphalaprada÷ SvaT_2.140d ÓivadhÃmaphalaprada÷ SvaT_4.481b ÓivanÃmÃÇkitaæ vahniæ SvaT_2.225c ÓivapÆjÃgnikÃryÃdau SvaT_3.145c ÓivabhaktiracÃpalam SvaT_10.61d Óivabhaktivivarjita÷ SvaT_1.21b Óivabhakto varÃnane SvaT_8.7b ÓivabhÃvanayÃnayà SvaT_7.246b ÓivamantraviÓuddhÃdhvà SvaT_4.83c ÓivamuccÃrya nik«ipet SvaT_3.144b ÓivayÃge subhÃvitÃ÷ SvaT_3.208b ÓivayogÃdanantaram SvaT_4.455b ÓivarÆpeïa kartavyÃ÷ SvaT_4.164a ÓivarÆpo yata÷ sm­ta÷ SvaT_3.160d ÓivavaktrÃgnivaktrayo÷ SvaT_2.274d ÓivavyÃptirata÷ param SvaT_4.390d ÓivavyÃptirbhavede«Ã SvaT_4.435c ÓivavyÃptistato 'nyathà SvaT_4.434d ÓivaÓaktinipÃtÃttu SvaT_10.363c ÓivaÓaktimayà mantrà SvaT_2.63a ÓivaÓaktisamÃvi«ÂÃs SvaT_11.56c ÓivaÓaktyÃtvadhi«Âhita÷ SvaT_10.511d ÓivaÓaktyà tvadhi«Âhita÷ SvaT_10.1236b ÓivaÓÃstrarata÷ sadà SvaT_8.4b ÓivaÓÃstraratà ye tu SvaT_10.74c ÓivaÓÃstravidhÃnaj¤aæ SvaT_1.13c ÓivaÓÃstrasya dÆ«iïÃm SvaT_10.55d ÓivaÓÃstre«u bhÃvitam SvaT_1.15b ÓivaÓca suÓivaÓcaiva SvaT_10.1110a ÓivaÓcÃrurathÃnuga÷ SvaT_10.1081b ÓivaÓceti sa pa¤cama÷ SvaT_10.1131b ÓivaÓcaiko hyanÃdimÃn SvaT_11.271b Óivastatra vyavasthita÷ SvaT_4.347d Óivasya tu makÃraka÷ SvaT_5.15d Óivasya paramÃtmana÷ SvaT_10.1206b Óivasya purata÷ shita÷ SvaT_4.475d Óivasyaikà mahÃÓakti÷ SvaT_11.271a Óivasyordhve Óivo j¤eyo SvaT_4.197c Óivahastaæ prakalpayet SvaT_3.49b Óivahasta÷ pradÃtavyo SvaT_4.59a ÓivahastÃnupÆjanam SvaT_4.221d Óivahastena cÃlabhet SvaT_3.143b Óivahaste vibhuæ dhyÃtvà SvaT_3.142a Óivaæ dhyÃtvà tu tanmaya÷ SvaT_4.271d Óivaæ nyÃsÃÇgasahitaæ SvaT_3.124c Óivaæ paramanirmalam SvaT_11.61d ÓivaæyÃnti tataÓcordhvaæ SvaT_10.610c ÓivaæyÃntitanuk«aye SvaT_10.571b Óiva÷ paramakÃraïam SvaT_4.399d Óiva÷ paramakÃraïam SvaT_6.15d Óiva÷ paramakÃraïam SvaT_10.1258d Óiva÷ paramakÃraïam SvaT_11.35d Óiva÷ paramakÃraïam SvaT_11.57b Óiva÷ prabhurvÃmadevaÓ SvaT_10.1048c Óiva÷ Óarvastathaiva ca SvaT_10.1039d Óiva÷ ÓÃntaÓca paÂhyate SvaT_4.436b Óiva÷ sarvamaheÓvara÷ SvaT_10.706d Óiva÷ sphaÂikasannibhÃ÷ SvaT_10.1111b ÓivÃgnisÃdhakebhyaÓca SvaT_3.114c ÓivÃgni÷ kÃraïaæ param SvaT_10.858b ÓivÃgni÷ sarvasiddhida÷ SvaT_2.258b ÓivÃgnernÃma kalpayet SvaT_2.224b ÓivÃgnestarpaïÃya tu SvaT_2.227d ÓivÃgnau kalaÓe gurau SvaT_4.451d ÓivÃgnau ca prapÆjayet SvaT_3.190d ÓivÃgnau tÃpyamastreïa SvaT_2.233a ÓivÃgnau bhrÃmayettridhà SvaT_2.228d ÓivÃcÃraratÃnÃæ tu SvaT_10.68c ÓivÃtparamakÃraïÃt SvaT_8.27d ÓivÃdyavÅcimadhyagÃ÷ SvaT_10.248b ÓivÃdhÃrÃæ tu sarvagÃm SvaT_2.160d ÓivÃntamÃsanaæ dadyÃt SvaT_3.12c ÓivÃntaæ varavarïini SvaT_5.37b ÓivÃntaæ surasundari SvaT_5.41b ÓivÃm­taæ tatsaæcintya SvaT_3.61a ÓivÃmbhasà tu prak«Ãlya SvaT_3.101a ÓivÃmbhasà tu samprok«ya SvaT_3.77c ÓivÃmbhasà tu samprok«ya SvaT_3.202c ÓivÃmbhasà mÃrjayitvà SvaT_2.230c ÓivÃmbhasÃstramantreïa SvaT_2.23a ÓivÃmbhasÃstramantreïa SvaT_3.91c ÓivÃmbhasÃstrayuktena SvaT_3.65a ÓivÃmbha÷ Óivahastaæ ca SvaT_4.39c ÓivÃmbho 'streïa prok«ayet SvaT_2.196d ÓivÃmbho 'streïa prok«ayet SvaT_2.228b ÓivÃmbho 'streïa prok«ayet SvaT_3.71b ÓivÃmbho 'streïa samprok«ya SvaT_3.164a ÓivÃmbho 'streïa samprok«ya SvaT_3.168c ÓivÃmbho 'streïa saætìya SvaT_4.57a ÓivÃya praïipÃtayet SvaT_4.63d ÓivÃyÃgraæ nivedayet SvaT_3.114d ÓivÃrÃdhanatatparÃ÷ SvaT_10.509b ÓivÃrÃdhanasaktà ye SvaT_10.107c ÓivÃrÃvastata÷ para÷ SvaT_10.50d ÓivÃrÃvai÷ subhÅ«aïai÷ SvaT_2.178b ÓivÃvaraïamÆrdhvaæ tu SvaT_10.1176c ÓivÃveÓÅ guru÷ k«aïÃt SvaT_4.152d ÓivÅkÃryastathÃtmaiva SvaT_2.35c ÓivÅbhavati sarvaga÷ SvaT_4.442d Óivecchayà prapadyeta SvaT_10.704c ÓivecchÃvidhicodita÷ SvaT_10.1171b ÓivecchÃvidhicoditÃ÷ SvaT_10.1189d Óivena paramÃtmanà SvaT_8.28d Óivena paramÃtmanà SvaT_10.1022d Óivena parikÅrtitam SvaT_3.53b Óivena samadhi«Âhitam SvaT_11.16b Óivena samadhi«Âhità SvaT_10.1258b Óivena sahacÃritvÃd SvaT_4.409a ÓivenÃnantarÆpiïà SvaT_10.706b ÓivenëÂaÓatÃhutyà SvaT_10.419c Óive paramakÃraïe SvaT_4.513d Óive paramakÃraïe SvaT_5.42b Óivo j¤eya÷ ÓivÃgame SvaT_11.15d Óivo dharmeïa haæsastu SvaT_7.29c Óivo hi bhÃvito nityaæ SvaT_7.259c ÓiÓuæ saæsnÃpayedguru÷ SvaT_10.1271d ÓiÓorapi vidhiæ k­tvà SvaT_10.1273c ÓiÓo÷ karma prakartavyaæ SvaT_3.121a ÓiÓo÷ Óo«yà tanu÷ priye SvaT_3.134b ÓiÓne prajÃpatiæ ÓyÃmaæ SvaT_12.92c Ói«yacaitanyavat yogÃd SvaT_4.509a Ói«yadehasthitÃæ nìÅæ SvaT_3.167a Ói«yadehÃdvinirgatà SvaT_3.149b Ói«.yadehe tu ye mantrÃ÷ SvaT_3.154a Ói«yadehe 'dhvakalpanam SvaT_4.156d Ói«yadehe niveÓyaitan SvaT_4.135c Ói«yadehe 'valambayet SvaT_4.91d Ói«yadehe viÓeddh­di SvaT_4.69d Ói«yadehe viÓeddh­di SvaT_4.175d Ói«yamÃhÆya prok«ayet SvaT_4.226d Ói«yamÆrdhni karaæ nyaset SvaT_3.142d Ói«yamÆrdhni nipÃtayet SvaT_4.449b Ói«yaÓca ÓucirÃcÃnta÷ SvaT_4.2a Ói«yasya tu viÓodhayet SvaT_5.54d Ói«yasya dak«iïe haste SvaT_3.86a Ói«yasya pÆrvavatkarma SvaT_8.16c Ói«yasya stabdhadehasya SvaT_3.165c Ói«yasya h­dayaæ puna÷ SvaT_3.168d Ói«yasya h­daye sak­t SvaT_3.150d Ói«yasya h­di yojayet SvaT_4.74d Ói«yasyÃtha ÓirobhÆmau SvaT_3.152a Ói«yahastÃviyogata÷ SvaT_3.146d Ói«yaæ tasminniveÓayet SvaT_3.122b Ói«yaæ tu svÃpayettata÷ SvaT_3.205d Ói«yaæ bhÆmiæ ca kÅd­ÓÅm SvaT_1.8d Ói«yaæ saæprok«ya cÃstreïa SvaT_4.110a Ói«yaæ saæyojayÃmyaham SvaT_4.225d Ói«yÃcÃryavaÓÃdbhaved SvaT_4.145d Ói«yÃïÃæ guruïà sadà SvaT_4.150b Ói«yÃïÃæ ca gurostathà SvaT_4.82d Ói«yÃtmÃnaæ guruvara SvaT_5.84a Ói«yÃtmÃnaæ g­hÅtvà tam SvaT_5.53c Ói«yÃtmÃnaæ tu saæg­hya SvaT_4.299a Ói«yÃdÃtmani cintayet SvaT_5.63d Ói«ye ÓayyÃæ prakalpayet SvaT_3.202d Ói«yo dayÃnvito dhÅro SvaT_1.18c ÓÅghrolaghurvÃyuvega÷ SvaT_10.634c ÓÅtadurdinadÃ÷ sm­tÃ÷ SvaT_10.455b ÓÅtÃghÃraæ ca homayet SvaT_3.110b ÓÅrïatà caiva gÃtrasya SvaT_11.134c ÓukraÓoïitasambhÆtaæ SvaT_11.118a Óukraæ candra÷ samÃkhyÃta÷ SvaT_15.5c Óukre ca saægrahe caiva SvaT_12.5a Óukro bh­gvagirà rÃmo SvaT_10.1080a ÓuklagandhÃnulepanà SvaT_10.793d Óuklapak«e vidhirhye«a SvaT_2.254c Óuklapak«odayo bhavet SvaT_7.75d Óuklapadmasthasaumyad­k SvaT_10.969b Óuklapu«pÃïi mu¤cantÅæ SvaT_3.68c Óuklayaj¤opavÅtà ca SvaT_10.794a Óuklayaj¤opavÅtÅ ca SvaT_10.970a ÓuklaraktasitÃpÅta- SvaT_10.897c ÓuklaraktÃsitaæ pÅtaæ SvaT_10.921c ÓuklahÃropaÓobhità SvaT_10.794b ÓuklÃni sphaÂikÃbhÃni SvaT_10.695a ÓuklÃbhrakanibhaæ dÅptaæ SvaT_10.961c ÓuklÃmbaradhara÷ Óubha÷ SvaT_10.785b ÓuklÃmbaradhara÷ ÓrÅmä SvaT_10.969c ÓuklÃmbaradhara÷ ÓrÅmäc SvaT_10.957c ÓuklÃmbaradhara÷ ÓrÅmÃn SvaT_10.779a ÓuklÃmbaradhara÷ ÓrÅmÃn SvaT_10.782c ÓuklÃmbaradharà devÅ SvaT_10.793c Óukle himavata÷ Ó­Çge SvaT_10.716c ÓuklainaivÃtapatreïa SvaT_10.794c Óuklo dÃsa÷ sudÃsaÓca SvaT_10.1053c ÓucisthÃnÃnm­daæ pÆrvaæ SvaT_2.2a Óuciæ Ói«yaæ niveÓayet SvaT_4.56d ÓuddhatattvÃgrasaæsthaæ tac SvaT_4.133a ÓuddhamuccÃrayedhrasvam SvaT_4.153c Óuddhavij¤Ãnakevala÷ SvaT_4.389b ÓuddhasÃmarthyavigrahÃ÷ SvaT_10.1186d ÓuddhasphaÂikanirmalam SvaT_7.219d ÓuddhasphaÂikanirmalam SvaT_10.885b ÓuddhasphaÂikanirmalÃ÷ SvaT_10.1063b ÓuddhasphaÂikasaÇkÃÓaæ SvaT_12.140a ÓuddhasphaÂikasaÇkÃÓa÷ SvaT_10.1192a ÓuddhasphaÂikasaÇkÃÓà SvaT_10.1187a ÓuddhasphaÂikasaÇkÃÓÃ÷ SvaT_10.1121a ÓuddhasphaÂikasaprabham SvaT_10.1006d ÓuddhasphaÂikasaækÃÓaÓ SvaT_10.547c ÓuddhasphaÂikasaækÃÓaæ SvaT_3.27a ÓuddhasphaÂikasaækÃÓa÷ SvaT_10.785a ÓuddhasphaÂikasaækÃÓa÷ SvaT_10.962c ÓuddhasphaÂikasaækÃÓÃ÷ SvaT_1.70c ÓuddhasphaÂikasaænibha÷ SvaT_10.527d ÓuddhahÃrenduraÓmibhi÷ SvaT_10.1167d ÓuddhÃjyenÃhutiÓatam SvaT_2.276c ÓuddhÃtmà tu tato bhavet SvaT_5.83d ÓuddhÃtmà tÆnmanà tathà SvaT_6.42b ÓuddhÃvaraïamÆrdhvaæ tu SvaT_10.1172c Óuddhe 'tha pÃrthive tattve SvaT_5.62a ÓuddhenÃpÆrayettanum SvaT_2.33d Óuddho buddha÷ prabuddhaÓca SvaT_10.1109c Óuddhyante saptatriæÓaka÷ SvaT_10.407b Óubhakarmaratà lokà SvaT_10.58c ÓubhakarmÃïi k­«ïe ca SvaT_7.67c ÓubhanÃryavagÆhanam SvaT_4.6d Óubhaæ và yadi vÃÓubham SvaT_10.247d ÓubhÃnyabhyudayÃni ca SvaT_7.76d ÓubhÃn svapnÃn pravak«yÃmi SvaT_4.3a ÓubhÃÓubhaphalÃrjanam SvaT_10.246b ÓubhÃstatrÃnumedyÃstu SvaT_4.28c ÓubhÃæÓcaivÃÓubhÃæstathà SvaT_11.113d ÓubhÃ÷ svapnà mayÃkhyÃtà SvaT_4.18c ÓubhenÃpyaÓubhena và SvaT_11.115d Óubhaikastho 'Óubhojjhita÷ SvaT_4.85d Óu«kagomayamÃsanam SvaT_2.189b Óu«katarkÃvalaæbina÷ SvaT_10.1141b Óu«katÃlvo«ÂhakaïÂhaÓced SvaT_7.264a Óu«kaparïamiva k«ipta÷ SvaT_10.726c Óu«kav­k«avivarjite SvaT_7.288b ÓÆddhasphaÂikasaÇkÃÓÃs SvaT_10.1166a ÓÆdraÓcÃnye 'thavà priye SvaT_4.540b ÓÆdrà vai vÅravandite SvaT_4.413d ÓÆnyatrayaæ calaæ hyetat SvaT_4.289c ÓÆnyadhyÃnÃcca ÓÆnyÃtmà SvaT_4.276a ÓÆnyabhÃvastvathocyate SvaT_4.288d ÓÆnyabhÃva÷ samÃkhyÃta÷ SvaT_4.296c ÓÆnyabhÆtÃæ samÃlokya SvaT_11.246a ÓÆnyabhÆte«u loke«u SvaT_11.239c ÓÆnyasthà vyÃpakÃ÷ sm­tÃ÷ SvaT_6.47d ÓÆnyaæ cÃbhÃva ucyate SvaT_4.292d ÓÆnyaæ samarasaæ j¤eyaæ SvaT_4.232c ÓÆnyÃtÅtà tu samanà SvaT_6.42a ÓÆnyÃtsparÓasamudbhava÷ SvaT_11.5b ÓÆrÃÓcÃtibalotkaÂÃ÷ SvaT_10.279d ÓÆrÃ÷ ÓÃstravicÃraïe SvaT_10.507d ÓÆlapÃïiranekadhà SvaT_11.57d ÓÆlapÃïirjaÂÃdhara÷ SvaT_10.1228d ÓÆlaÓaktÅ«umudgarÃ÷ SvaT_10.469d ÓÆlahastaæ trilocanam SvaT_2.79b ÓÆlaæ dÃho 'Çgabha¤janam SvaT_7.309d ÓÆlaæ vidyutsamaprabham SvaT_2.128b ÓÆlaæ visphoÂikà du÷kham SvaT_7.193a ÓÆlibhirjaÂibhistryak«air SvaT_10.1015c Ó­ÇgavÃniti viÓruta÷ SvaT_10.777b Ó­ÇgavÃæÓcandrakanibha÷ SvaT_10.203c Ó­ïu devi vadÃmyaham SvaT_5.69b Ó­ïu dehe yathà sthità SvaT_12.3b Ó­ïu dhyÃnÃdhidaivatam SvaT_12.83b Ó­ïu vai bhuvanottamam SvaT_10.853b Ó­ïu «a¬viæÓatiæ purÅ÷ SvaT_10.136d Ó­ïu«va kathayÃmi te SvaT_11.231b Ó­ïu«vÃvahità priye SvaT_10.778b Ó­ïu«vÃvahità priye SvaT_10.860d Ó­ïu«vaikamanà devi SvaT_10.684a Ó­ïu«vaikamanÃ÷ puna÷ SvaT_10.896b Ó­ïu«vaikamanÃ÷ priye SvaT_10.709d Ó­ïu«vaikamanÃ÷ priye SvaT_10.736d Óe«anirdahanÃdibhi÷ SvaT_4.450b Óe«ÃbhyÃæ v­ïuyÃdghrÃïe SvaT_12.153a Óe«Ã lopyà varÃrohe SvaT_5.32c Óe«Ã varïairyathÃkramam SvaT_5.40d Óe«Ãsyai÷ saæprakalpyaivaæ SvaT_2.213c Óe«Ã÷ pustakavÃcakÃ÷ SvaT_10.73b Óe«Ã÷ pÆrvÃdita÷ kramÃt SvaT_10.1242d ÓailÃ÷ sÅmantagÃstvime SvaT_10.317b Óaivaæ j¤Ãnaæ paraæ sm­tam SvaT_11.195b ÓaivÃnÃæ tu paraæ padam SvaT_11.74d Óoddhyaæ tadavanÅtale SvaT_10.380b ÓodhanÅyà varÃrohe SvaT_4.197a ÓodhanÅyÃ÷ prayatnata÷ SvaT_10.1099b ÓodhanÅyÃ÷ ÓivÃdhvare SvaT_10.352b Óodhayitvà krameïaiva SvaT_5.9a Óodhayitvà krameïaiva SvaT_5.16c Óodhayitvà tataÓcordhvaæ SvaT_10.1256a Óodhayitvà tu vidhivad SvaT_5.12a Óodhayecca prak­tyÃdi- SvaT_5.41a Óodhayet tatkrameïa tu SvaT_5.13b Óodhayettaæ ÓivÃdhvare SvaT_10.1236d Óodhayettu ÓivÃmbhasà SvaT_3.54d ÓodhayedanupÆrvaÓa÷ SvaT_10.347b ÓodhayedanupÆrvaÓa÷ SvaT_10.1098b ÓodhayenmukhyapÃÓÃæÓca SvaT_10.378c Óodhite toyasaæghÃte SvaT_5.64a ÓodhyÃdhvÃnaæ tu vinyasyed SvaT_2.273c ÓodhyÃdhvÃnaæ prakalpayet SvaT_2.49b ÓodhyÃdhvÃnaæ prakalpayet SvaT_2.86b ÓodhyÃstva«Âau prakÅrtitÃ÷ SvaT_10.387d Óobhate tu mahÃdyuti÷ SvaT_10.944b Óobhane paryupÃsate SvaT_10.968b ÓobhÃæ caiva prakalpayet SvaT_5.33d Óobhitaæ bhuvaneÓaiÓca SvaT_10.801a ÓobhitÃsau bhagavatÅ SvaT_10.483c Óo«aïastrÃsanastathà SvaT_7.311d Óo«ayecca kalevaram SvaT_7.314d Óaucaæ k­tvà tata÷ snÃnaæ SvaT_2.1c Óaucaæ caivamanÃyÃso SvaT_10.410c Óaucaæ santo«a Ãrjavam SvaT_10.1091b Óaucaæ santo«a Ãrjavam SvaT_11.144d Óaucaæ snÃnamakalkatà SvaT_10.59d ÓaucÃcÃranivartinÃm SvaT_10.57b ÓaucÃdyÃn purrvavatkramÃt SvaT_4.1b ÓmaÓÃnacÅrake baddhvà SvaT_13.35a ÓmaÓÃnapaÂamadhyagam SvaT_9.64d ÓmaÓÃnaæ ¬Ãmaraæ j¤eyaæ SvaT_15.6a ÓmaÓÃnÃgnimathopari SvaT_6.74b ÓmaÓÃnÃdalinà lekhyaæ SvaT_9.65a ÓmaÓÃnÃdhipatiæ vibhum SvaT_2.177b ÓmaÓÃne nikhanettÃæ tu SvaT_6.78a ÓmaÓÃne nikhaned drutam SvaT_13.37d ÓmaÓÃneÓÃ÷ prakÅrtitÃ÷ SvaT_2.180b ÓmaÓÃnai÷ sakabandhaiÓca SvaT_2.177c ÓyÃmavarïena vij¤eyà SvaT_12.111a ÓyÃmaæ cÃparadigbhÃge SvaT_2.122a ÓyÃmaæ vÃruïadigbhÃge SvaT_9.33c ÓyÃmÃpu«panibhÃ÷ snigdhÃ÷ SvaT_10.224c ÓyÃmo 'mbikeyo meruÓca SvaT_10.317a ÓravaïÃk«imalaæ lÃlà SvaT_6.61a Óravaïe 'dhyayane home SvaT_4.78c Óravaïendriyayogata÷ SvaT_12.21d ÓrÃvaïÃæ tasya kÃrayet SvaT_4.139b ÓrÃvaïÅyà vipaÓcità SvaT_4.505b ÓrÃvaïyÃgrÃyaïÅ tathà SvaT_10.399b ÓriyÃpu«pai÷ supÆjita÷ SvaT_10.591b ÓrÅkaïÂha iti nÃmnà ca SvaT_10.1035c ÓrÅkaïÂhaÓca Óikhaï¬Å ca SvaT_10.1162c ÓrÅkaïÂhaÓca Óivottama÷ SvaT_10.1103d ÓrÅkaïÂhasyecchayà sarve SvaT_10.571a ÓrÅkaïÂhena niveÓita÷ SvaT_10.11b ÓrÅkaïÂhena purà dattaæ SvaT_8.36a ÓrÅkaïÂhenasamÅk«itÃ÷ SvaT_10.610d ÓrÅkaïÂheneÓvarÃtprÃptaæ SvaT_8.34a ÓrÅkaïÂho viÓvanÃyaka÷ SvaT_11.293b ÓrÅgirau ca viÓe«eïa SvaT_10.823a ÓrÅniketa iti khyÃtaæ SvaT_10.800a ÓrÅparïÅcandanodbhavam SvaT_4.464b ÓrÅpuraæ tu samÃkhyÃtaæ SvaT_10.827c ÓrÅmäcchuklÃmbarodvaha÷ SvaT_10.962d ÓrÅrÃm­tÃrïavÃvastha- SvaT_7.220a ÓrÅrivottamarÆpiïÅ SvaT_10.987b ÓrÅ svayaæ lokabhÃvinÅ SvaT_10.809b ÓrutaÓÅlasamÃcÃrÃn SvaT_4.454c Óreyaskartà hyahaæ param SvaT_12.38b Órotraæ tvakcak«u«Å jihvà SvaT_10.924c Órotraæ tvakcak«u«Å jihvà SvaT_10.1094a Órotraæ tvakcak«u«Å jihvà SvaT_11.132a Órotraæ tvakcak«u«au jihvà SvaT_11.81a Órotrendriye diÓaÓcitrà SvaT_12.93c Óli«ÂaÓÃkho varÃnane SvaT_14.10b ÓvagomÃyukasÆkarai÷ SvaT_7.269d Óvavaktro 'tha davÃgniÓca SvaT_10.43c Óvasato 'sya svayambhuva÷ SvaT_10.865b ÓvÃsasaækocanacchedà SvaT_7.313a Óveta ­gveda eva ca SvaT_10.1050d Óvetatoyà tathà k­«ïà SvaT_10.300a Óvetapadmakarà devÅ SvaT_10.1232c ÓvetapadmÃsanasthita÷ SvaT_10.1192d Óvetapadmoparisthita÷ SvaT_10.1230d ÓvetalohitajÅmÆtà SvaT_10.298a ÓvetavastrÃnulepanam SvaT_4.4d ÓvetaÓ­ÇgavatoÓcaiva SvaT_10.231c ÓvetaÓca hemakÆÂaÓca SvaT_10.201c ÓvetasragdÃma bhÆ«aïam SvaT_4.5b Óvetaæ raktaæ tathà pÅtaæ SvaT_10.891a ÓvetÃtapatraæ mÆrdhasthaæ SvaT_4.5a ÓvetÃtapatrÅ tejasvÅ SvaT_10.776a ÓvetÃravindairÃjyÃktai÷ SvaT_2.281c ÓvetÃrkamÆlaæ ma¤ji«Âhà SvaT_6.64a Óveto 'tha jayabhadraÓca SvaT_10.632c Óveto nÃma mahÃgiri÷ SvaT_10.776b Óveto vai nÃma nÃmata÷ SvaT_10.647d Óveto«ïÅ«avibhÆ«ita÷ SvaT_10.958d «a aÇgaparimÃhutÅn SvaT_4.443b «aÂkoÓÃnvi«ayÃn pa¤ca SvaT_4.159c «aÂtattvÅ tvÃtmasaæbaddhà SvaT_2.43c «aÂtyÃgÃtsaptame laya÷ SvaT_4.246b «aÂtyÃgÃtsaptame laya÷ SvaT_4.267b «aÂtyÃgÃtsaptame laya÷ SvaT_4.430b «aÂtriæÓattattvamadhyastho SvaT_3.188a «aÂtriæÓattattvamÃkhyÃtaæ SvaT_5.10c «aÂtriæÓattattvamukhyÃni SvaT_5.2c «aÂtriæÓattu sahasrÃïi SvaT_11.291c «aÂtriæÓatparisaækhyayà SvaT_10.404b «aÂtriæÓadaÇgulaÓcÃro SvaT_4.234c «aÂtriæÓÃnte samuccaret SvaT_4.354d «aÂpa¤cakÃstithÅnÃæ ye SvaT_7.92a «aÂpa¤cÃÓadguïaæ tacca SvaT_11.162a «aÂpa¤cÃÓadbhuvanikà SvaT_4.157c «aÂpadÃrthaparÃyaïai÷ SvaT_10.678d «aÂprakÃro varÃnane SvaT_4.425b «aÂviæÓattattvakalpità SvaT_4.407b «a ÓatÃni varÃrohe SvaT_7.54c «a ÓÆnyÃni parityajya SvaT_4.291c «a¬aÇgÃnÅtihÃsÃÓca SvaT_10.531a «a¬aÇgÃvaraïopetaæ SvaT_4.460a «a¬aÇgulÃdadhastÃttu SvaT_7.118a «a¬aÇgulÃni tyaktvà tu SvaT_7.116c «a¬aÇgulÃni saætyajya SvaT_7.97c «a¬aÇgulÃni saætyajya SvaT_7.113a «a¬aÇgulÃnyadhastyaktvà SvaT_7.94a «a¬aÇgulaistu pa¤cÃbdÃ÷ SvaT_7.136a «a¬aÇgulai÷ punastyaktai÷ SvaT_7.113c «a¬aÇgenaiva saæpÆjya SvaT_2.198c «a¬adhvà caikato j¤eya÷ SvaT_4.198a «a¬antena samanvita÷ SvaT_1.78d «a¬ete sÃmayÃ÷ sthitÃ÷ SvaT_4.290d «a¬eva tu mahÅdharÃ÷ SvaT_10.200d «a¬jÃkhyar«abhagÃndhÃra- SvaT_12.15a «a¬bindupaÂakharjÆra- SvaT_9.106a «a¬bhirmÃsairasandeha÷ SvaT_12.127c «a¬bhi÷ «a¬var«ameva ca SvaT_7.177d «a¬rasÃsvÃdanerita÷ SvaT_7.107d «a¬vidhas­«ÂikÃraka÷ SvaT_10.536b «a¬vidhasyÃdhvamÃrgasya SvaT_4.93c «a¬vidhÃdhvamayastu sa÷ SvaT_4.428d «a¬vidhÃdhvavibhÃgaæ tu SvaT_4.231c «a¬vidhÃæ kurute s­«Âiæ SvaT_11.246c «a¬vidhedhvani nÃto 'nya÷ SvaT_4.429a «a¬viæÓakasya rudrasya SvaT_11.288c «a¬viæÓakaæ ca deveÓi SvaT_11.70c «a¬viæÓatisahasraistu SvaT_10.157a «aïïavati÷ sahasrÃïi SvaT_11.216a «aïïavatyà sahasraistu SvaT_11.226c «aïmÃsÃnatha jÅvati SvaT_7.180b «aïmÃsÃnm­tyumÃpnuyÃt SvaT_7.264d «aïmÃsÃnso 'pi jÅvati SvaT_7.267d «aïmÃsÃbhyÃsayogena SvaT_12.103c «aïmÃsena prajÃyate SvaT_12.140d «aïmÃsena vinirdiÓet SvaT_7.187d «aïmukhaÓcaturÃnana÷ SvaT_10.1059b «aïmukhÅkaraïaæ k­tvà SvaT_12.152a «aïmukhe kila baddhadhÅ÷ SvaT_12.153b «a«Âireva tathÃdhikà SvaT_7.52b «a«Âiæ kanakabÅjÃni SvaT_6.62c «a«Âi÷ saævatsarÃ÷ sm­tÃ÷ SvaT_7.53d «a«Âyabda udayanti te SvaT_7.136b «a«ÂyabdÃstu varÃnane SvaT_7.131b «a«Âyabde te tvahorÃtrÃ÷ SvaT_7.134a «a«Âyabde 'tha varÃnane SvaT_7.140d «a«Âyabde ye tvahorÃtrÃ÷ SvaT_7.137c «a«Âyabdodaya ÃkhyÃta÷ SvaT_7.139a «a«Âyabdodayamatraiva SvaT_7.130c «a«Âhayuktastu kÅrtita÷ SvaT_1.77d «a«Âhayuktaæ sabindukam SvaT_1.67b «a«ÂhaÓca pa¤camaÓcaiva SvaT_6.17a «a«ÂhaÓcordhvavaho j¤eya÷ SvaT_6.10a «a«Âhasvarayuto 'pyadha÷ SvaT_1.80d «a«Âhasvaravibhedita÷ SvaT_1.69b «a«ÂhasvarasamÃyogÃd SvaT_6.16c «a«Âhasvarasamopeta÷ SvaT_1.75a «a«Âhaæ bÅjaæ niyojitam SvaT_6.13b «a«Âhaæ mÃnu«ayonikam SvaT_10.353b «a«Âhaæ vai kÃla ucyate SvaT_4.317d «a«Âhaæ samarasaæ tyaktvà SvaT_4.309a «a«Âhe caiva gaïÃmbikà SvaT_10.994b «a«Âhe vÃyupathe devi SvaT_10.472c «ÃÂkoÓikastu yo deho SvaT_7.5c «ÃdirlÃntavibhedita÷ SvaT_1.74b «utt­Ât­«ïÃstathaiva ca SvaT_10.1100b «uvadrÃÓyantaraæ tathà SvaT_7.4b «o¬aÓa maïicandrikÃ÷ SvaT_6.62d «o¬aÓaæ rÃk«asaæ sm­tam SvaT_11.164b «o¬aÓÃÇgulasammitÃm SvaT_5.29d «o¬aÓÃntarhatà sà tu SvaT_2.50c «o¬aÓe cottamà sm­tà SvaT_10.997b «o¬aÓaiva sahasrÃïi SvaT_10.123c sa udghÃta iti prokto SvaT_7.302a sa ekadhà sa bahudhà SvaT_10.869a sa eka÷ saævyavasthita÷ SvaT_7.24d sa eko bahudhà gata÷ SvaT_10.907b sa eva ca punardvidhà SvaT_11.13b sa eva cÃk«aroccÃro SvaT_5.60a sa eva tu mahÃdevi SvaT_10.860a sa eva pak«advitayaæ SvaT_7.61c sa eva mok«aæ vrajati SvaT_10.706c sa eva homavinyÃsa÷ SvaT_13.3c sa evÃpararÆpeïa SvaT_10.1206c sa evÃpararÆpeïa SvaT_11.12a sa evÃpararÆpeïa SvaT_11.314c sa kathaæ g­hyate sÆk«ma SvaT_6.12c sakani«ÂhÃmanÃmikÃm SvaT_14.4b sakalavyÃpikÃæ sÆk«mÃæ SvaT_2.160c sakalavyÃpi conmanam SvaT_3.23d sakalaæ ni«kalaæ rÆpaæ SvaT_4.528c sakalaæ parikalpayet SvaT_2.84b sakalaæ bhairavaæ nyasya SvaT_2.47a sakalÃkalavarjitam SvaT_7.230d sakalÃdyÃni tattvÃni SvaT_7.46a sakalÃdyairv­to deva÷ SvaT_10.1195c sakalÃdyai÷ samanvita÷ SvaT_10.1193b sakalÃvadhi tajj¤eyaæ SvaT_5.15c sakalÅkaraïatvena SvaT_4.230a sakalÅkaraïaæ k­tvà SvaT_3.211c sakalÅkaraïaæ k­tvà SvaT_4.1c sakalÅkaraïaæ k­tvà SvaT_10.1273a sakalÅkaraïaæ tata÷ SvaT_4.493d sakalÅkaraïaæ tata÷ SvaT_7.292b sakalÅkaraïaæ tathà SvaT_3.9d sakalÅkaraïaæ bhavet SvaT_4.497b sakalÅkaraïÃdikam SvaT_4.37b sakalÅkaraïÃdikam SvaT_4.227b sakalÅkaraïÃdikam SvaT_5.36b sakalÅkaraïÃdikam SvaT_10.1272b sakalÅkaraïÃdikà SvaT_4.53d sakalÅkaraïe vidhim SvaT_3.131d sakalÅkaraïe sthitÃn SvaT_4.229b sakalÅk­tadehastu SvaT_2.22a sakalÅk­tavigraha÷ SvaT_3.145d sakalÅk­tavigraha÷ SvaT_9.19b sakale japyamÃne tu SvaT_6.18c sakale ni«kale vÃpi SvaT_4.145c sakalo grahasaæyukto SvaT_6.18a sakalo ni«kala÷ ÓÆnya÷ SvaT_10.1194a sakalo mantravigraha÷ SvaT_10.1200b sakÃraæ ca k«akÃraæ ca SvaT_9.88a sa kÃla÷ sarvalokÃnÃæ SvaT_7.74a sa kÃla÷ sÃmyasaæj¤aÓca SvaT_11.309a sakiÇkiïÅnitambaiÓca SvaT_10.111c sa ki¤jalkaraja÷ prabha÷ SvaT_10.1224d sak­jjaptena pu«peïa SvaT_13.40c sak­jjaptvà tu mantravit SvaT_13.42d sak­t sampÆjya mucyeta SvaT_3.37a sak­dÃhutiyogena SvaT_4.229c sak­duktaæ ca g­hïÃti SvaT_12.94a sak­duccÃrayogena SvaT_2.239c sak­duccÃralak«aïà SvaT_4.515b sak­duccÃrito devi SvaT_1.44a sa k«aïÃt stambhito bhavet SvaT_13.36b sakhÅ sarvÃrthasÃdhikà SvaT_15.13d saguïaæ paryupÃsate SvaT_10.1036d saguïa÷ sakalo j¤eyo SvaT_6.17c saguïÃdhÃraparyanta- SvaT_11.296c sa guru÷ Óivatulyastu SvaT_4.481a saÇkhyÃtÃstu varÃnane SvaT_7.138d saÇkhyÃæ te«u vadÃmyaham SvaT_7.137d sa ca candrodayo devi SvaT_7.37c sacaturviæÓati j¤eyaæ SvaT_4.199a sa caretpraharadvayam SvaT_7.43b sa careddhi sadà Óubhe SvaT_7.40d sa ca saptadaÓo j¤eya÷ SvaT_4.285 c sa ca sarve«u bhÆte«u SvaT_4.310a sa cÃÇgÅ parikÅrtita÷ SvaT_10.388d sa cÃdha÷ kalayet sarvaæ SvaT_11.310c sa cÃnantyÃya kalpate SvaT_12.109b sacetanÃni sarvÃïi SvaT_2.45c sa caiva daÓadhà j¤eyo SvaT_11.9c sa jalÃnnopaÓÃmyati SvaT_10.429b sa jÅva iti vikhyÃto SvaT_12.106a sa jÅvetpraharadvayam SvaT_7.183d saÂÃvikaÂabhÃsvarÃ÷ SvaT_10.595b satataæ paryupÃsate SvaT_10.793b satataæ vidhipÆrvakam SvaT_2.166b satatÃbhyÃsayogena SvaT_15.37a sa tadaÇgÅ tyajettu tam SvaT_4.285 b satÅ cëÂadaÓe purà SvaT_10.997d satÅÓÃnÃdvini÷s­tà SvaT_10.1002d sa tejastejasÃæ yoni÷ SvaT_10.869c sattÃmÃtrasvarÆpaka÷ SvaT_4.388d sattÃmÃtraæ paraæ ÓÃntaæ SvaT_4.293c sattÃmÃtrÃstu te sarve SvaT_11.236c sattvani«Âho jagatpati÷ SvaT_11.249b sattvavadvÅryasampannaæ SvaT_1.14c sattvasya copari«ÂÃttu SvaT_10.1058a sattvaæ prakÃÓajanakaæ SvaT_11.65a sattvaæ brahmà rajo vi«ïus SvaT_11.66a sattvaæ rajastamaÓcaiva SvaT_11.64c sattvÃ÷ krŬantyaÓaÇkitÃ÷ SvaT_10.263b sattvenÃdhi«Âhità devà SvaT_11.167c satpathaæ tu parityajya SvaT_10.1140a satyaloka÷ samÃkhyÃto SvaT_10.524a satyaloko 'pi suvrate SvaT_11.241d satyalokordhvata÷ priye SvaT_10.533d satyavÃdid­¬havratam SvaT_1.14b satyaÓaucavivarjita÷ SvaT_1.17d satyaæ k«Ãntirahiæsà ca SvaT_10.59c satyaæ ca ma¤cakaæ tasya SvaT_10.498a satyaæ Óaucaæ ca dÃnaæ ca SvaT_12.44c satyena ca damena ca SvaT_10.1037b satsvanye«vapi bhÃge«u tv SvaT_10.823c sadà cÃnugrahe sthita÷ SvaT_10.369d sadÃpu«paphalÃnvitai÷ SvaT_10.103b sadÃpramudikà caiva SvaT_10.1072a sadÃpramuditaæ tathà SvaT_11.146d sadà bhÃvyaæ varÃnane SvaT_2.142d sadÃÓivatanau nyaset SvaT_4.487d sadÃÓivatanau sthitvà SvaT_4.165c sadÃÓivapadÃtmikà SvaT_4.481d sadÃÓivamathÃvÃhya SvaT_4.204a sadÃÓivaÓivau tathà SvaT_5.11d sadÃÓivaæ cottare 'tha SvaT_2.221a sadÃÓivaæ hakÃreïety SvaT_5.39a sadÃÓiva÷ ÓivÃddevi SvaT_11.53c sadÃÓiva÷ sa vij¤eya÷ SvaT_12.149c sadÃÓivÃntagÃ÷ sarvÃ÷ SvaT_2.244c sadÃÓivÃntamadhvÃnaæ SvaT_4.213c sadÃÓivo 'pi jÃnÃti SvaT_3.39c sadÃÓivo '«Âabhedena SvaT_12.147a sadevÃsuramÃnu«e SvaT_10.537d sadya eva varÃnane SvaT_7.203b sadya÷ sÆtakaÓuddhaye SvaT_2.217b sadyena kalpayeddevi SvaT_1.53a sadyojÃtakalÃstvevam SvaT_1.59a sadyojÃtastathà jhiïÂhi SvaT_10.1059a sadyojÃtastu ­gvedo SvaT_11.42a sadyojÃtastu vai brahmà SvaT_11.40c sadyojÃtaæ ca vÃmaæ ca SvaT_3.16a sadyojÃtÃdvinirgatam SvaT_11.43d sadyonirvÃïadà dÅk«Ã SvaT_4.148c sadyo m­tyurbhavettasya SvaT_7.184a sadhÆmo 'gnirivÃsau vai SvaT_10.932a sanakaÓcasanandaÓca SvaT_10.521a sanatkumÃragautamav SvaT_10.1075a sanatkumÃra÷ sanandana÷ SvaT_10.521b sa nityo vyÃpako 'vyaya÷ SvaT_11.312d santÃna÷ Óarva eva ca SvaT_10.1199b santÃpaæ krodhane vindyÃc SvaT_1.22a sandaæÓa÷ vajrakÃyaÓca SvaT_10.37a sandhyÃkarma varÃnane SvaT_5.50d sandhyÃkÃla÷ prakÅrtita÷ SvaT_11.226d sandhyà koÂitrayaæ caiva SvaT_11.228c sandhyÃdvayasya mÃnaæ tu SvaT_11.211a sandhyÃmÃnamidaæ sm­tam SvaT_11.212d sandhyÃmÃnavihÅnaæ tu SvaT_11.220a sandhyà rÃtrÅ ca vikhyÃtà SvaT_10.312a sandhyÃruïasamacchÃyaæ SvaT_10.904c sandhyÃruïasamacchÃyo SvaT_10.938c sandhyÃruïasamadyuti÷ SvaT_10.931d sandhyÃruïasamaprabham SvaT_10.936b sandhyÃruïasamaprÃbhÃ÷ SvaT_10.937b sandhyÃv­ta ivÃæÓumÃn SvaT_10.781d sannidhÃnasya hetave SvaT_3.173d sannidhÃnaæ tathaiva ca SvaT_2.167b sannidhÃnaæ sadà tubhyam SvaT_3.88a sannidhÃnÃya pÃÓÃnÃm SvaT_3.184a sannidhÃnÃhutÅstisra÷ SvaT_3.168a sa pa¤capraïavÃtmaka÷ SvaT_6.29b sapatnÅka÷ sanandana÷ SvaT_10.488b saparÃÓaragÃlava÷ SvaT_10.1076d saparvatavanÃkÅrïÃæ SvaT_12.84a saparvatavanodyÃna- SvaT_11.277a saptak­tvo 'stramantreïa SvaT_3.65c sapta koÂayastu mantrÃïÃæ SvaT_15.26c sapta koÂÅstu mantrÃïÃæ SvaT_11.55a saptakoÂyastadÆrdhvaæ vai SvaT_10.547a saptacchadaæ sthÃvarÃïÃæ SvaT_10.383a saptajaptÃæ catu«pathe SvaT_13.35b sapta tattvÃni bhuvana- SvaT_4.172a sapta dyutimatà putrÃ÷ SvaT_10.308c sapta dvÅpÃni pÃrvati SvaT_10.284d saptadvÅpe«u ye Óe«Ã SvaT_10.277a saptadhà saptadhà caiva SvaT_10.880a saptadhà saptadhà so 'pi SvaT_10.907a sapta pÃkamakhÃ÷ kramÃt SvaT_10.399d saptapÃtÃlanÃyaka÷ SvaT_11.21b saptapÃtÃlavÃsina÷ SvaT_10.115d sapta putrà niveÓitÃ÷ SvaT_10.297d saptabhÃgÅk­taæ tattu SvaT_5.20a saptabhi÷ sapta var«Ãïi SvaT_7.178a saptama tattvavi«uvat SvaT_4.318a saptamastu vidhÅyate SvaT_4.298d saptamaæ tÃtvvamucyate SvaT_4.331d saptamaæ tu tato vrajet SvaT_4.309b saptame tu praÓÃntaæ vai SvaT_4.324a saptame tu layaæ kuru SvaT_4.291d saptame vyomagaÇgà tu SvaT_10.473c saptayÃmapravÃheïa SvaT_7.180a saptarÃtraprayogeïa SvaT_9.75a saptarÃtreïa deveÓi SvaT_6.93c saptalokanivÃsibhi÷ SvaT_11.278d saptalokavyavasthitÃ÷ SvaT_1.36d saptalokaæ sabrahmÃï¬aæ SvaT_9.43c saptalokÃntagocaram SvaT_11.233b saptaloke«u ye rudrà SvaT_10.615a saptavÃrÃnvarÃrohe SvaT_2.5a saptavÃrÃbhimantritam SvaT_3.54b saptavÃrÃstramantreïa SvaT_2.202a saptavÃrÃæstu mantrayet SvaT_2.8d saptaviæÓatibhi÷ kuryÃd SvaT_2.150c saptaviæÓatireva ca SvaT_4.172b sapta«a«Âistu lak«Ãïi SvaT_11.221c saptasaÇkhyÃstadÅÓvarÃ÷ SvaT_10.1150d saptasÃgaramÃnaæ tu SvaT_10.342a sapta sÅmantaparvatÃ÷ SvaT_10.299d saptasvaratanu÷ Óubhà SvaT_10.837b saptasvaraprati«ÂhÃni SvaT_12.21a saptasvarapramukhyaiÓca SvaT_10.591c saptasvarÃstrayo grÃmà SvaT_12.16c saptÃnÃæ sapta tu kramÃt SvaT_10.310b saptÃbhimantritaæ k­tvà SvaT_2.26c saptÃÓvÃÓca svarÃ÷ sapta SvaT_10.497a saptÃhÃdvaÓamÃyÃti SvaT_6.82a saptÃhÃdvaÓamÃyÃti SvaT_9.70c saptaitÃni tu d­«ÂÃni SvaT_10.392a saptaitÃstu saridvarÃ÷ SvaT_10.300d saptaitÃ÷ sarita÷ srutÃ÷ SvaT_10.306b saptaite tu kulÃdraya÷ SvaT_10.305b saptaite pÃvanÃ÷ priye SvaT_10.402b saptaiva saæsthitÃstatra SvaT_10.176a saprasvaravibhÆ«ità SvaT_10.152b sa priye '«ÂÃdaÓa÷ prabhu÷ SvaT_4.329d sabÃhyÃbhyantaraæ k­tvà SvaT_2.155a sabÃhyÃbhyantaraæ chÃdyaæ SvaT_2.188c sabÃhyÃbhyantaraæ nyÃsaæ SvaT_4.58c sabÃhyÃbhyantaraæ puna÷ SvaT_3.141d sabÃhyÃbhyantaraæ priye SvaT_4.376d sabÃhyÃbhyantaraæ sthita÷ SvaT_11.33b sabÃhyÃbhyantaraæ sthitÃ÷ SvaT_3.154b sabÃhyÃbhyantaraæ smaret SvaT_4.449d sabÃhyÃbhyantareïaiva SvaT_7.292a sabÅjà kÅrtità priye SvaT_4.88d sabÅjà sà tuvij¤eyà SvaT_4.90c sa buddhau sà ca gahane SvaT_11.286c sa bhavetkÃlarÆpÅ vai SvaT_7.210c sabhÃmaï¬alanirbharai÷ SvaT_10.582b sabhÃyà brahmaïo 'dhastÃt SvaT_10.131a samakÃlam­tutvena SvaT_4.108c samakÃlam­tutvena SvaT_4.174a samadhÃto÷ svabhÃvata÷ SvaT_7.170b samadhi«ÂhÃya saæsthita÷ SvaT_11.19b samadhi«Âhitavigraha÷ SvaT_7.6d samanadhyÃnayogena SvaT_4.276c samanà unmanà caiva SvaT_11.29a samanà ca tata÷ param SvaT_4.431d samanà conmanà cordhvam SvaT_4.355c samanà conmanà tata÷ SvaT_4.348b samanÃtmà ca ni«kala÷ SvaT_6.26b samanÃtmà tathonmanà SvaT_7.233d samanà tvadhvamÆrdhani SvaT_10.1265d samanà nÃma yà Óakti÷ SvaT_10.1260a samanà nÃma sà j¤eyà SvaT_10.1256c samanÃni«kalÃtmano÷ SvaT_6.38b samanÃntaÓcarà tu sà SvaT_4.406b samanÃntaæ varÃrohe SvaT_4.432a samanÃnte tu taæ tyajet SvaT_4.286b samanÃmunmanÃæ coktÃæ SvaT_12.161c samanÃyÃæ ca pa¤camam SvaT_4.290b samanÃyÃæ tato hyÃtmà SvaT_5.67a samanÃyÃæ tu «a«Âhakam SvaT_4.298b samanÃyÃæ manastyajet SvaT_4.387b samanÃvadhiparyanta÷ SvaT_7.229c samanà ÓÆnyameva ca SvaT_6.44b samanÃsthà varÃnane SvaT_6.48b samanÃæ unmanÃæ tyaktvà SvaT_4.267a samanimnonnatÃÓcaiva SvaT_12.11c samanaikÃdaÓÅ sm­tà SvaT_4.256b samanonmana eva ca SvaT_11.15b sa manobuddhyahaÇkÃra- SvaT_7.6a samantÃttu varÃnane SvaT_10.121b samantÃtparimaï¬alam SvaT_10.711d samantÃtparimaï¬alam SvaT_10.790d samantÃtparimaï¬alam SvaT_10.905b samantÃtparimaï¬alam SvaT_10.908d samantÃtparimaï¬alam SvaT_10.911d samantÃtparimaï¬alam SvaT_10.916b samantÃtparimaï¬alam SvaT_10.931b samantÃtparimaï¬alam SvaT_10.947b samantÃtparimaï¬alà SvaT_10.474d samantÃtparimaï¬alà SvaT_10.486d samantÃtparivÃritam SvaT_10.744d samantÃtparivÃritam SvaT_10.1244b samantÃtparivÃrita÷ SvaT_10.117b samantÃtparivÃritÃ÷ SvaT_10.1120d samantÃtparyavasthitÃ÷ SvaT_10.1018b samantÃtsamalaÇk­tam SvaT_10.804d samantÃtsamalaæk­tam SvaT_10.663b samantÃtsaævicintayet SvaT_7.222b samantÃdupaÓobhita÷ SvaT_10.1250b samantÃdupaÓobhita÷ SvaT_10.1252b samantÃdvyÃpnuyÃdyasmÃd SvaT_4.307c sa mantra÷ siddhyate tasya SvaT_8.13c sa mantra÷ siddhyate tasya SvaT_8.15a samantrÅ sapurohita÷ SvaT_2.285d samapÃdaæ stabdhakÃyaæ SvaT_3.122c samapÃdo vyavasthita÷ SvaT_4.420b samayadivivarjità SvaT_4.88b samayÃcÃrapÃÓaæ tu SvaT_4.147c samayÃcÃrapÃÓaæ hi SvaT_4.146c samayÃcÃrayuktasya SvaT_6.1a samayÃcÃrayuktasya SvaT_15.33a samayÃcÃrasaæyutà SvaT_4.89b samayÃn pÃlayannityam SvaT_5.52a samayÃnpÃhi yatnata÷ SvaT_4.504d samayÃn ÓrÃvayetpaÓcÃt SvaT_5.43c samayÃnsÃdhanÃni ca SvaT_1.10d samayÃvaraïaæ cordhve SvaT_10.1183a samayinastu varÃnane SvaT_4.541d samayÅ kÃntadehastu SvaT_15.3a samayÅ saæsk­to hyevaæ SvaT_4.78a samavÃyastu yo bhavet SvaT_10.16b samastÃdhvapadÃtÅta÷ SvaT_4.389a samastÃstÃrayi«yati SvaT_4.418b sama÷ Óatrau ca mitre ca SvaT_7.244a samÃdhau jÃgradeva và SvaT_3.214d samÃna÷ samatÃæ nayet SvaT_7.308d samÃnena nirodhayet SvaT_4.300b samÃnena samÃk­«Âà SvaT_4.301a samÃlikhya mahÃdevi SvaT_5.22a samÃlokya varÃnane SvaT_11.58b samÃv­to rudraÓatai÷ SvaT_10.657c samÃsÃt kathayi«yÃmi SvaT_5.2a samÃsÃt kathitaæ tava SvaT_11.79b samÃsÃtkathitÃstava SvaT_10.891d samÃsÃttava bhairavi SvaT_14.8d samÃsÃttava suvrate SvaT_11.218d samÃsÃt parameÓvari SvaT_11.147b samÃsÃtparikÅrtitam SvaT_10.76d samÃsÃtparikÅrtitÃ÷ SvaT_10.312b samÃsÃtparikÅrtitÃ÷ SvaT_10.633b samÃsÃtsurasattama SvaT_10.172d samÃsÃnna tu vistarÃt SvaT_9.12b samÃsena k­Óodari SvaT_10.622d samÃsena prakÅrtitam SvaT_10.888b samÃsena mayÃnaghe SvaT_10.1279d samÃsena varÃnane SvaT_10.83b samÃsena varÃnane SvaT_10.1119d samidho dantakëÂhaæ ca SvaT_3.43c samÅkaraïamastreïa SvaT_3.63c samÅkaraïameva ca SvaT_2.185b samÅk«yakÃrità nityaæ SvaT_10.64a samuddhÆlyaæ yathÃkramam SvaT_2.19d samudragasarittÅre SvaT_13.4c samudrasya ca pÆrvata÷ SvaT_10.216b samudrasyÃpareïa tu SvaT_10.219b samudrà dvÅpasaæsthitÃ÷ SvaT_10.287d samudrëÂakaæ ca deveÓi SvaT_10.797a samudrÃæstava suvrate SvaT_10.285b samudrÃ÷ sapta kÅrtitÃ÷ SvaT_10.286b samaistu saæhatairekaæ SvaT_2.151a sampÃtastena kÅrtita÷ SvaT_3.155b sampÃtaæ mantrasaæhitÃm SvaT_3.111d sampÃtaæ sarvamantraistu SvaT_3.152c sampÃta÷ Óivacodita÷ SvaT_3.153d sampŬitakarasampuÂavihvalavaktraæ karÃntare dhyÃtvà SvaT_13.25/b sampuÂya h­dayena tu SvaT_3.172b sampÆjya sthÃpayettata÷ SvaT_3.61b sampÆjyÃvaraïasthitim SvaT_3.60b sampÆrya sarvataÓchannaæ SvaT_3.73c sampradÃya÷ prakÃÓita÷ SvaT_5.85b samprasÃrya pradeÓinÅm SvaT_14.8b samprok«ya ca ÓivÃmbhobhir SvaT_3.78a samprok«ya tvavaguïÂhayet SvaT_3.91d sambhavenna kadÃcana SvaT_3.29b sammataæ samayaæ vidu÷ SvaT_15.19d samyag dÅk«Ãphalaæ labhet SvaT_3.32b sa yÃti paramÃællokÃn SvaT_10.70a sarasvatyà ca saæstuta÷ SvaT_10.591d sarahasyamudÃh­tam SvaT_2.144d sarÅs­pÃdyà vij¤eyÃ÷ SvaT_11.171a sa rudra÷ parikÅrtita÷ SvaT_11.51b sarobhirmÃnasairdivyair SvaT_10.801c sarpakaÇkaïanÆpuram SvaT_9.5d sarpakuï¬alabhÆ«itam SvaT_9.5b sarpagonÃsamaï¬itam SvaT_2.89d sarpamekhalamaï¬itam SvaT_9.6b sarpavisrambhagÃmÅ syÃn SvaT_8.6a sarpahÃrak­tÃÂopaæ SvaT_9.5c sarpÃïÃæ vÃsukiæ tathà SvaT_10.383b sarpairlalallambamÃnai÷ SvaT_9.96a sarvakarmaïi santyajet SvaT_12.145d sarvakarmÃïi kÃrayet SvaT_5.86b sarvakÃmaguïodayam SvaT_10.1245b sarvakÃmaprado homas SvaT_2.280a sarvakÃmaphalapradam SvaT_2.97b sarvakÃmaphalapradam SvaT_2.152d sarvakÃmaphalapradam SvaT_10.230b sarvakÃmaphalapradÃ÷ SvaT_3.25b sarvakÃmaphalodayÃ÷ SvaT_10.492b sarvakÃmasamanvitam SvaT_10.97b sarvakÃmasamanvitam SvaT_10.663d sarvakÃmasam­ddhÃÓca SvaT_10.320a sarvakÃmasamopetà SvaT_10.539c sarvakÃmasukhodayÃ÷ SvaT_10.314b sarvakÃmasusaæpÆrïa÷ SvaT_7.321a sarvakÃmÃrthasÃdhaka÷ SvaT_1.73b sarvakÃmÃrthasÃdhikÃm SvaT_1.28d sarvakÃmai÷ sametÃni SvaT_10.99c sarvakÃraïakÃraïam SvaT_4.217d sarvakÃraïakÃraïam SvaT_10.1259d sarvakÃraïamadhyak«a÷ SvaT_10.1200c sarvakÃraïavarjita÷ SvaT_11.33d sarvakÃlaæ tu kÃlasya SvaT_4.286c sarvakÃlairna bÃdhyate SvaT_7.226d sarvakilvi«anÃÓanam SvaT_2.76b sarvagastu bhavediha SvaT_4.251b sarvajantunibandhakam SvaT_12.52b sarvajantuvimohinÅ SvaT_10.1138d sarvaj¤atvaæ ca jÃyate SvaT_7.330b sarvaj¤atvaæ pravartate SvaT_7.209b sarvaj¤atvÃvabodhena SvaT_4.406a sarvaj¤aæ ca tamevÃhur SvaT_11.69a sarvaj¤aæ sarvagaæ ÓÃntaæ SvaT_11.193c sarvaj¤aæ sarvatomukham SvaT_11.123d sarvaj¤a÷ kÃmarÆpavÃn SvaT_12.137d sarvaj¤a÷ parameÓvara÷ SvaT_10.1248b sarvaj¤a÷ parit­ptaÓca SvaT_7.255a sarvaj¤a÷ sarvakartà ca SvaT_10.1128a sarvaj¤a÷ sarvakartà ca SvaT_11.314a sarvaj¤Ã devapÆjità SvaT_10.851b sarvaj¤ÃnadharÅ sà tu SvaT_10.851a sarvaj¤ÃnapadÃtÅtaæ SvaT_11.195a sarvaj¤ÃnamayÅ ca dhÆ÷ SvaT_10.496d sarvaj¤ÃnugatÃ÷ sarvÃ÷ SvaT_10.1147c sarvaj¤ÃmoghaÓaktaya÷ SvaT_10.1212d sarvaj¤ÃyetyapaÓcimam SvaT_4.447b sarvaj¤ÃÓconmane pade SvaT_6.48d sarvaj¤Ã÷ sarvakÃmadà SvaT_10.1165d sarvaj¤Ã÷ sarvagÃÓcaiva SvaT_10.1063c sarvaj¤Ã÷ sarvadeÓvarÃ÷ SvaT_10.1188b sarvaj¤e parame tattve SvaT_10.1279a sarvaj¤o vai bhava svÃhà SvaT_4.445a sarvaj¤yÃdiguïà ye 'rthà SvaT_4.435a sarvatattvasamanvita÷ SvaT_7.228d sarvatattvÃdhvavarjitam SvaT_4.407d sarvatattvÃni bhÆtÃni SvaT_7.245c sarvatattvÃlayÃlayam SvaT_11.276d sarvatattve«u d­Óyate SvaT_11.198b sarvatattvaistathà devai÷ SvaT_7.6c sarvatarkÃgamÃtÅtaæ SvaT_11.193a sarvata÷ parimaï¬alam SvaT_10.789d sarvata÷ parimaï¬alam SvaT_10.898b sarvata÷ Óarva uccaret SvaT_1.42b sarvata÷ Óarva sarvebhyo SvaT_1.62a sarvata÷ samupasthitÃ÷ SvaT_10.989b sarvata÷ sarvadà sthitÃ÷ SvaT_10.1147b sarvato dÅptimudvahat SvaT_10.856b sarvato raÓmimaï¬alam SvaT_10.926d sarvatra ÓraddadhÃnatvam SvaT_10.63a sarvatrÃdhvani saæsthita÷ SvaT_4.484d sarvathaiva sadà smaret SvaT_7.245b sarvadastu guru÷ sm­ta÷ SvaT_15.2b sarvadà ca tathà varà SvaT_9.27b sarvadà sarvamadhvani SvaT_10.1205b sarvadevamayaæ Óubham SvaT_2.59d sarvadevarata÷ ÓÃnto SvaT_8.5a sarvadevasamanvita÷ SvaT_10.496b sarvadaiva varÃnane SvaT_4.505d sarvado«avinirmuktaæ SvaT_3.72a sarvadvandvavivarjita÷ SvaT_7.321b sarvadvÃrÃïi rodhayet SvaT_4.362d sarvadhÃtumayÅ citrà SvaT_10.156c sarvanìÅsamanvità SvaT_3.166b sarvanìÅ÷ pravÃhayan SvaT_7.23b sarvapÃpapraïÃÓinÅ SvaT_10.487d sarvabÅjaprarohakam SvaT_6.30b sarvabhÃvasamanvitam SvaT_10.1026b sarvabhÆtaguïÃdhÃraæ SvaT_11.276c sarvabhÆtadamanaÓca SvaT_10.1118a sarvabhÆtadamanÅæ ca SvaT_2.70c sarvabhÆte«vathÃdarÃt SvaT_3.206d sarvabhÆte«vapÃtakÅ SvaT_10.70d sarvabhÆte«vavasthita÷ SvaT_7.208b sarvabhÆte«vavasthita÷ SvaT_11.8b sarvabhogagaïopetà SvaT_10.126a sarvamantrairalaæk­tam SvaT_3.27b sarvamÅÓvarakÃraïam SvaT_12.145b sarvametatsamÃkhyÃtam SvaT_7.331a sarvametadyathÃkramam SvaT_1.53b sarvametanna jÃnati SvaT_11.95a sarvameva pravartate SvaT_7.109b sarvameva vicintayet SvaT_7.224d sarvayoni«u dehÃste SvaT_4.118c sarvaratnamayÃni ca SvaT_10.687d sarvaratnamayÅ divyà SvaT_10.717a sarvaratnamayÅ bhÆmir SvaT_10.225a sarvaratnavicitrìhyair SvaT_10.579a sarvaratnasamanvita÷ SvaT_10.323d sarvaratnasamujjvalà SvaT_10.539d sarvaratnasamujjvalÃ÷ SvaT_10.167b sarvaratnasamujjvalai÷ SvaT_10.102b sarvaratnasamopeto SvaT_10.331c sarvaratnasuÓobhìhyà SvaT_10.125c sarvarÆpaÓca ÓÃntaÓca SvaT_10.780a sarvartukusumojjvalai÷ SvaT_10.549b sarvartukusumopetaæ SvaT_10.128a sarvalak«aïasampanna÷ SvaT_10.1148a sarvalak«aïasaæpannÃ÷ SvaT_10.1166c sarvalak«aïasaæpannai÷ SvaT_10.1209c sarvalak«aïasaæpÆrïa÷ SvaT_10.597a sarvalak«aïasaæpÆrïa÷ SvaT_10.1156a sarvalak«aïasaæpÆrïà SvaT_10.606a sarvalak«aïasaæpÆrïÃæ SvaT_2.194a sarvalak«aïasaæyutÃm SvaT_3.68d sarvalak«aïasaæyutai÷ SvaT_10.106b sarvavajranibhaæ mahat SvaT_10.742d sarvavajramayaæ divyaæ SvaT_10.789a sarvavajramayaæ mahat SvaT_10.752d sarvavajramaye divye SvaT_10.715c sarvavajramaye pÅÂhe SvaT_10.863c sarvavidyÃtmaka÷ sm­ta÷ SvaT_11.43b sarvavidyÃdharÃïÃæ tu SvaT_10.149c sarvavidyÃbhavodbhavà SvaT_10.1142d sarvavidyÃsamÃsrità SvaT_10.1158b sarvavedamayaæ priye SvaT_15.32b sarvavyÃpinira¤janam SvaT_2.98d sarvavyÃpÅ tata÷ puna÷ SvaT_5.67d sarvavyÃpÅ Óivo 'vyaya÷ SvaT_5.71d sarvaÓaktyÃtmakaæ hyekaæ SvaT_11.194a sarvaÓalyavivarjite SvaT_6.2b sarvasandhau tathaiva ca SvaT_7.303d sarvasaæpatkaraæ ÓrÅmac- SvaT_10.589c sarvasaæbhÃrakai÷ kramÃt SvaT_4.459d sarvasiddhikarÅ sm­tà SvaT_7.300d sarvasiddhipradà madhye SvaT_2.267a sarvasiddhiphalapradÃ÷ SvaT_8.12b sarvasiddhiphalodayà SvaT_2.142b sarvasiddhairadhi«ÂhitÃ÷ SvaT_10.468d sarvas­«ÂiprakÃÓikà SvaT_1.66d sarvasaukhyapradÃtà ca SvaT_10.604c sarvasya jagata÷ Óubhà SvaT_10.839d sarvahomeÓvara÷ para÷ SvaT_10.867d sarvaæ kÃlaæ tyajetprÃïe SvaT_4.281c sarvaæ carati vÃÇmayam SvaT_4.282d sarvaæ jÃnÃti madhyata÷ SvaT_7.214d sarvaæ tattve«u boddhavyaæ SvaT_11.198a sarvaæ tanmayatÃæ vrajet SvaT_4.307b sarvaæ tenaiva kartavyam SvaT_9.23a sarvaæ mithyeti bhëate SvaT_12.60b sarvaæ var«ati tatpuna÷ SvaT_7.103b sarvaæ vyÃpya vyavasthitam SvaT_4.294d sarvaæ vyÃpya vyavasthitam SvaT_6.38d sarvaæ vyÃpya vyavasthitam SvaT_6.42d sarvaæ vyÃpya vyavasthita÷ SvaT_6.27b sarvaæ vyÃpya vyavasthita÷ SvaT_11.48b sarvaæ vyÃpya vyavasthita÷ SvaT_11.50d sarvaæ Óaktimayaæ tatra SvaT_4.306c sarvaæ Óivamayaæ yata÷ SvaT_4.313d sarvaæ Óivamayaæ smaret SvaT_7.244d sarvaæ samarasÅbhavet SvaT_4.306d sarvaæ siddhyatyanÃyÃsÃn SvaT_9.45c sarvaæ hastendriye sthitam SvaT_12.11b sarvÃÇge«u yathÃkramam SvaT_1.59d sarvÃïi ÓuddhimÃyÃnti SvaT_10.10c sarvÃïyadhvagatÃni tu SvaT_4.485b sarvÃtiÓayanirmuktam SvaT_11.194c sarvÃtiÓayanirmukta÷ SvaT_11.33c sarvÃtÅtaæ paraæ tattvaæ SvaT_6.42c sarvÃtÅta÷ para÷ Óiva÷ SvaT_7.152b sarvÃtmanà tu te tasminn SvaT_10.1034a sarvÃtmà tu brahmaÓiro SvaT_1.64c sarvÃdityÃÓca dÅpakÃ÷ SvaT_10.592d sarvÃdhvasamatÅtaÓca SvaT_11.89c sarvÃdhvÃno yato devi SvaT_7.251a sarvÃdhvÃno vini«krÃntaæ SvaT_11.74c sarvÃdhvopÃdhivarjità SvaT_4.391b sarvÃdhvopÃdhivarjità SvaT_7.241d sarvÃnandamanoharà SvaT_10.810d sarvÃnugrahakartà ca SvaT_10.1249a sarvÃnugrahak­dvara÷ SvaT_10.1008d sarvÃn kÃmÃnavÃpnoti SvaT_1.37a sarvÃnta÷ sarvatomukham SvaT_7.231b sarvÃpek«Ãvivarjita÷ SvaT_7.249d sarvÃbharaïacitrÃÇgÅ SvaT_10.988c sarvÃbharaïabhÆ«ita÷ SvaT_10.597b sarvÃbharaïabhÆ«ita÷ SvaT_10.1156b sarvÃbharaïabhÆ«ità SvaT_10.606b sarvÃbharaïabhÆ«ità SvaT_10.1023b sarvÃbharaïabhÆ«ità SvaT_10.1025b sarvÃbharaïabhÆ«itÃ÷ SvaT_10.1147d sarvÃbharaïabhÆ«itÃ÷ SvaT_10.1166d sarvÃbharaïabhÆ«itÃ÷ SvaT_10.1188d sarvÃbharaïabhÆ«itai÷ SvaT_10.1209d sarvÃbharaïasaæyuktai÷ SvaT_10.110a sarvÃyudhadharastathà SvaT_10.599b sarvÃrambhavinirmukta÷ SvaT_11.121a sarvÃrambhavivarjita÷ SvaT_7.242d sarvÃlaækÃrabhÆ«ità SvaT_10.987d sarvÃvayavabhÆ«itam SvaT_1.13b sarvÃvayavabhÆ«itÃm SvaT_2.194b sarvÃvasthÃgataÓcaiva SvaT_3.36c sarvÃvasthÃgatasya tu SvaT_4.312d sarvÃvasthÃvivarjitam SvaT_4.292b sarvÃsÃmeva nìÅnÃæ SvaT_4.321a sarvÃsÃæ tu vidhirhye«a SvaT_9.30a sarvÃstÃ÷ saæbh­tÃ÷ priye SvaT_10.166d sarvÃ÷ pÃpaharÃ÷ priye SvaT_10.306d sarve kuÇkumasaækÃÓÃ÷ SvaT_10.1041c sarve jaÂÃdharÃ÷ proktà SvaT_4.541a sarve te ca vyavasthitÃ÷ SvaT_7.46d sarve te na Óubhà devi SvaT_1.27c sarve te mÆlamantreïa SvaT_4.187c sarve te samadharmÃïa÷ SvaT_4.540c sarve te sukhinastatra SvaT_10.325a sarve devà varÃnane SvaT_8.11d sarvendriyamanotÅtas tv SvaT_4.277c sarvebhya÷ padamanyacca SvaT_1.42c sarve«Ãmeva mantrÃïÃæ SvaT_2.175a sarve«Ãmeva vÃdinÃm SvaT_10.666b sarve«Ãæ kÃraïÃnÃæ ca SvaT_10.1257c sarve«Ãæ tu pradÃpayet SvaT_2.181b sarve«Ãæ nÃyaka÷ sm­ta÷ SvaT_10.617b sarve«Ãæ parata÷ sthitam SvaT_4.333b sarve«Ãæ prakriyÃï¬ÃnÃæ SvaT_11.32c sarve«Ãæ bhuvanÃni tu SvaT_10.1064b sarve«Ãæ bhÆtasaæghÃnÃæ SvaT_2.16c sarve«Ãæ vyÃpaka÷ sm­ta÷ SvaT_11.7d sarve«ÆdayakÃrakÃ÷ SvaT_7.47b sarve«vantargata÷ sm­ta÷ SvaT_8.25d sarve«vÃvaraïe«vevaæ SvaT_3.24c sarve sarvagatà mantrÃ÷ SvaT_10.1165c sarve sarvaguïopetÃ÷ SvaT_10.1188a sarvaiÓvaryaguïÃvÃptir SvaT_7.212a sarvaiÓvaryasamanvitam SvaT_10.128d sarvaiÓvaryasamanvitam SvaT_10.830b sarvaiÓvaryasamanvitÃ÷ SvaT_10.297b sarvaiÓvaryasamanvitÃ÷ SvaT_10.1148b sarvaiÓvaryasukhÃvaham SvaT_10.609b sarvaiÓvaryasusampÆrïÃÓ SvaT_10.1167a sarvaiÓvaryasusaæpÆrïÃ÷ SvaT_10.167a sarvaiÓvaryasvarÆpìhyai÷ SvaT_10.106a sarvo 'dhvà varïita÷ priye SvaT_11.31d sarvopÃdhivinirmuktam SvaT_4.278c savanastatra nÃyaka÷ SvaT_10.321d savana÷ pu«kare tathà SvaT_10.289d savana÷ satra eva ca SvaT_10.276b sa vaÓyo bhavati k«ipraæ SvaT_6.85a savÃsà và digambara÷ SvaT_3.2d saviturdak«iïÃyanam SvaT_10.336d savitraæÓaÓca tejasvÅ SvaT_8.10a sa vai nÃÓayate v­k«Ãn SvaT_10.427c sa vai prerayate bhÆyas tv SvaT_10.1261c sa vai ÓivÃgni÷ paÂhita÷ SvaT_10.867c savyenaiva virecayet SvaT_7.294d saÓaboccÃrayogena SvaT_4.211a saÓabdaÓcÃbhicÃre 'sau SvaT_2.145c sa ÓabdastÃluke devi SvaT_5.75a saÓabda÷ sa udÃh­ta÷ SvaT_2.147b sa Óiva÷ parigÅyate SvaT_11.52d saÓÆlodbandhabhÅ«aïai÷ SvaT_2.177d sa sÃttvikastu vij¤eya÷ SvaT_12.68a sa s­jetsaæharejjagat SvaT_7.207d sa svacchandapade yukta÷ SvaT_7.260c sasvaraæ hyak«aroccÃraæ SvaT_5.56a sahajaæ taæ vijÃnata SvaT_8.2d saha tenaiva lÅyate SvaT_11.285b sahadevÃdibhirgaïai÷ SvaT_3.74b sahastrÃnekadhà bhavet SvaT_7.100b sahasradalasammitam SvaT_10.1153b sahasradvayavist­tam SvaT_10.22b sahasradvayavist­tÃ÷ SvaT_10.202d sahasradhÃrà saptadaÓe SvaT_10.997c sahasranavakotsedham SvaT_10.98a sahasranavati÷ sm­tau SvaT_10.201d sahasraparisaækhyayà SvaT_10.98d sahasrabÃhucaraïa÷ SvaT_10.1008a sahasrabhÆmikÃbhiÓca SvaT_10.548a sahasramucchritaæ tasya SvaT_10.22c sahasrayojanÃyÃmaæ SvaT_10.189c sahasravadanek«aïa÷ SvaT_10.1008b sahasraviæÓatirj¤eyaæ SvaT_11.222a sahasraÓ­ÇgÃvartÃni SvaT_10.691c sahasraæ tasya vist­ti÷ SvaT_10.206b sahasraæ daÓaguïitam SvaT_11.259c sahasraæ parikÅrtitam SvaT_10.251b sahasraæ parikÅrtitam SvaT_11.259b sahasraæ và Óataæ vÃpi SvaT_4.502c sahasraæ «aÂÓatÃdhikam SvaT_7.138b sahasrÃïi caturdaÓa SvaT_10.131b sahasrÃïi ca viæÓati÷ SvaT_11.213d sahasrÃïi tathaiva ca SvaT_11.229b sahasrÃïi tu catvÃri SvaT_7.129c sahasrÃïi tu «o¬aÓa SvaT_10.1112b sahasrÃïya«ÂaviæÓati÷ SvaT_11.215b sahasrÃïyekaviæÓati÷ SvaT_7.54d sahasrÃdityakÃntimat SvaT_10.1006b sahasrÃdityasaækÃÓaæ SvaT_10.911a sahasrÃÓÅtireva tu SvaT_10.202b sahasreïa Óatena và SvaT_3.100b sahasreïa Óatena và SvaT_3.197b sahasreïaiva var«ÃïÃæ SvaT_11.210c sahasraistu yathÃkramam SvaT_11.209d sahasrai÷ pa¤cadaÓabhi÷ SvaT_10.780c sahaæso binduÓaktistha÷ SvaT_7.110a sahÃyai÷ parivarjita÷ SvaT_13.4d sahÃyai÷ sahito vÅra SvaT_3.212a saækalpa÷ kramato j¤Ãnam SvaT_4.394c saækalpe ca vikalpe ca SvaT_12.31a saækalpya kalpanÃlak«yaæ SvaT_7.294a saækalpya ca yathÃnyÃyaæ SvaT_3.15c saækrametkarkaÂe priye SvaT_7.112d saækramenmithune puna÷ SvaT_7.97d saækrÃntayo dvÃdaÓÃtra SvaT_7.128a saækrÃntipa¤cakaæ prÃïo SvaT_7.189c saækrÃntirmakare sthità SvaT_7.93d saækrÃntirmithune sm­tà SvaT_7.98b saækrÃntÅÓca trayodaÓa SvaT_7.193d saækrÃntya«ÂakavÃhena SvaT_7.192a saækrÃntyà vi«uvaddvayam SvaT_7.160d saækrÃntyutkrÃntikarmaïi SvaT_7.318d saækrÃntyekà varÃrohe SvaT_7.202a saækrÃntyekà vahedyadà SvaT_7.198d saækrÃmansa varÃnane SvaT_7.164d saækrÃmettu yadottaram SvaT_7.163b saækrÃmetparadehe«u SvaT_7.329a saækri¬ante puravarai÷ SvaT_10.1189c saæk«ubdhaæ samavÃyata÷ SvaT_11.4d saæk«epeïa tu tattvasya SvaT_4.404c saækhyoddhÃtai÷ prasiddhyati SvaT_7.301b saæg­hya kusumÃni tu SvaT_13.41d saæg­hya mantrasaæghÃtaæ SvaT_4.531c saægrahaÓca kapÃlaÓca SvaT_10.38c saægrÃmabahulaæ tathà SvaT_10.440b saægrÃmastridaÓeÓvarai÷ SvaT_10.825d saægrÃme«vanivartakÃ÷ SvaT_10.449b saæcarantaæ vibhÃgena SvaT_4.235c saæcaranti Óivecchayà SvaT_10.500b saæcarante samantata÷ SvaT_7.22d saæjÅvanasujÅvanau SvaT_10.33d saæj¤Ãbhedo varÃnane SvaT_7.12d saæj¤Ãv­ttÅrnibodha me SvaT_7.14d saæj¤ÃsvÃhÃntameva ca SvaT_4.206b saæj¤Ãæ samuccareddevi SvaT_9.76c saætarpya ca visarjayet SvaT_4.140b saæti«Âhate mahÃtejà SvaT_10.651c saædhÃnakÅlakÃÓcaiva SvaT_2.64c saædhÃnakÅlakÃæÓcaiva SvaT_2.163a saædhÃnaæ tu k­taæ bhavet SvaT_2.241b saædhÃnaæ tu samÃcaret SvaT_2.240d saædhÃnaæ mantranÃyake SvaT_2.128d saædhÃnÃrthaæ tu mÆlena SvaT_4.181c saædhÃya caivaæ jihvÃbhyÃæ SvaT_2.275a saædhyÃyà vandanaæ kuryÃc SvaT_2.6c saædhyÃyà vandanaæ kuryÃd SvaT_2.20c saædhyÃæ prÃgiva vandayet SvaT_2.18b saædhyÃæ vahnerupÃsÃæ ca SvaT_10.390a saænaddhà duratikramÃ÷ SvaT_10.508d saænidhÃnaæ ca deveÓi SvaT_2.101c saænidhÃnÃya mantravit SvaT_2.196b saænidhÃpya trimadhure SvaT_9.74c saænidhÃvÃhutitrayam SvaT_4.104b saæniruddhe tu vai prÃïe SvaT_7.301c saæpÃtaæ juhuyÃt sak­t SvaT_3.188d saæpÃtaæ pÃtya vartmanà SvaT_2.249b saæpÃtÃbhihutiæ k­tvà SvaT_4.66a saæpuÂenÃbhi«ecayet SvaT_4.495d saæpuÂya ca bhavena tu SvaT_4.74b saæpuÂyaiva dhruveïa tu SvaT_4.72b saæpÆjya kusumÃdayistu SvaT_4.201c saæpÆjya kusumÃdibhi÷ SvaT_10.348b saæpÆjya gandhapu«pÃdyair SvaT_2.24a saæpÆjya parameÓÃnaæ SvaT_4.51a saæpÆjya bhairavaæ tata÷ SvaT_4.473d saæpÆjya hutvà saætarpya SvaT_4.190a saæpÆjyÃvaraïaæ sarvaæ SvaT_2.128c saæpÆjyaivaæ vidhÃnena SvaT_4.462a saæpÆrïaÓca bhavettasyÃæ SvaT_7.82a saæpÆrïaæ saphalaæ bhavet SvaT_7.81d saæpÆrïÃvayavaæ candraæ SvaT_7.219a saæbh­taæ rudrakanyÃbhÅ SvaT_10.28c saæmantryëÂaÓatenaiva SvaT_4.492c saæmukhaæ trÅæstathaiva ca SvaT_2.236b saæyukta÷ kÃraïai÷ «a¬bhi÷ SvaT_7.228c saæyoktà ca viyoktà ca SvaT_10.628c saæyogajaviyogotthÃ÷ SvaT_12.20a saæyojya tasyÃæ caitanyaæ SvaT_4.113c saæyojya manasÃtmÃnaæ SvaT_10.841c saæyojya mantrayetpaÓcÃt SvaT_3.59a saæyojya vi«uvadbhavet SvaT_4.318d saæruddhaæ vÃmayà tattu SvaT_10.917a saælak«yaivaæ prayatnena SvaT_7.185c saævatsaraÓataæ pÆrïam SvaT_11.205a saævatsarastu vij¤eyo SvaT_11.204c saævartakaÓca bhasmeÓa÷ SvaT_10.1061a saævartaÓca vi«Ãvarto SvaT_10.442a saævartastvekavÅraÓca SvaT_10.977a saævartÃnÃma vai ghanÃ÷ SvaT_10.465b saævarte 'pi mahÃvÃyau SvaT_10.453c saævarte rogadà meghÃs SvaT_10.438a saævÃhaÓcavivÃhaÓca SvaT_10.643a saævibhÃgÅ ca satataæ SvaT_12.65c saæve«ÂayëÂau diÓo devi SvaT_9.79c saæÓayocchittikÃrikà SvaT_12.100d saæÓobhitaæ vicitraistair SvaT_10.803c saæsaredyat puna÷ puna÷ SvaT_11.104d saæsÃracakramÃrƬhà SvaT_11.186a saæsÃrapaÇkamagnÃnÃæ SvaT_10.682a saæsÃrapÃÓanirmuktÃ÷ SvaT_10.1062c saæsÃrabandhanirmukta÷ SvaT_7.321c saæsÃrabhayavarjitÃ÷ SvaT_10.570b saæsÃrabhÃjanaæ ye tu SvaT_11.62c saæsÃramaï¬alaæ devi SvaT_10.380a saæsÃramanuvartinÃm SvaT_12.47b saæsÃrasya pravartakam SvaT_12.63d saæsÃra÷ procyate tasmÃt SvaT_10.355a saæsÃrà daÓacatvÃra÷ SvaT_4.123a saæsÃrÃdduratikramÃt SvaT_11.120b saæsÃrÃrïavamagnÃnÃæ SvaT_10.707c saæsÃrÅ procyate tasmÃt SvaT_11.104c saæsÃre k«ipyate punÃ÷ SvaT_12.80d saæsÃre ghorasÃgare SvaT_12.81b saæsÃre du÷khasÃgare SvaT_10.610b saæsÃre d­¬habandhanai÷ SvaT_12.40b saæsevyate sa bhagavÃn SvaT_10.543c saæsevyate sa bhagavÃn SvaT_10.545c saæskÃrà a«Âabhi÷ saha SvaT_4.123b saæskÃrÃÓca samÃsata÷ SvaT_10.411d saæskÃraikonatriæÓakam SvaT_10.402d saæskubhya sarasÅk­tya SvaT_4.73a saæsk­ta÷ prÃk­to rava÷ SvaT_12.20d saæsk­tà prÃk­tÅ caiva SvaT_12.10a saæsthÃnÃni yathÃkramam SvaT_10.736b saæsthÃpya vidhivaddevam SvaT_2.100c saæsthÃpya sakalÅk­tya SvaT_4.469c saæsthitaÓcÃmbhaso mÆrdhni SvaT_11.24a saæsthitaæ kathayÃmi te SvaT_4.241d saæsthita÷ pÆrvatastasya SvaT_10.527a saæsthita÷ prabhuravyaya÷ SvaT_10.1254d saæsthita÷ somanandana÷ SvaT_10.503d saæsthità devayoni«u SvaT_11.165d saæsthitÃn kathayÃmi te SvaT_11.159b saæsthità somamaï¬ale SvaT_10.177b saæsthitÃste yathÃkramam SvaT_10.80d saæsthito bhÆminandana÷ SvaT_10.503b saæsthito rudrarÃjasya SvaT_10.1177a saæsparÓaæ ca tato 'param SvaT_4.269d saæsmarannÃtmajaæ prÃïaæ SvaT_7.174a saæharantaæ durÃdhar«am SvaT_12.115a saæharanti ca deveÓi SvaT_11.284a saæharecca dinak«aye SvaT_11.251b saæhareta kramÃt priye SvaT_4.522b saæhÃrakramayogena SvaT_10.352a saæhÃramudrayà yojyaæ SvaT_3.172c saæhÃramudrayà samyak SvaT_4.72c saæhÃramudrayoddh­tya SvaT_4.74c saæhÃrayoga ucyate SvaT_6.35d saæhÃraæ ca dinÃnte vai SvaT_11.272c saæhÃraæ ca punardevi SvaT_11.231a saæhÃra÷ «a«Âhasaæyukta÷ SvaT_1.78c saæhÃra÷ sa tu vij¤eya÷ SvaT_2.140c saæhÃra÷ saæk«ayo bhavet SvaT_7.66d saæhÃriïyà ca saæg­hya SvaT_4.525a saæhÃriïyà tu saæg­hya SvaT_4.527c saæhÃreïa yabhinnena SvaT_2.36c saæhÃreïa samÃyutÃ÷ SvaT_1.45d saæhÃreïa samopetau SvaT_1.33a saæhitÃæ cintayennityaæ SvaT_5.50a saæh­tya parameÓvara÷ SvaT_11.92b sà eva paramà devÅ SvaT_10.1143c sÃk«Ãdvai bhairava÷ sm­ta÷ SvaT_1.32b sÃk«ÃsÆtrakamaï¬alu SvaT_12.131d sÃk«ÃsÆtrakamaï¬alu SvaT_12.136b sÃgaratrayameva ca SvaT_11.257b sÃgarÃntaritÃ÷ priye SvaT_10.250d sÃgarairdaÓabhirmadhyam SvaT_11.262c sÃgramÃcÃryajaÇghayo÷ SvaT_3.148d sÃÇkhyaj¤Ãnaæ mayà proktaæ SvaT_12.50c sÃÇkhyaj¤Ãnaæ mayà proktaæ SvaT_12.83a sÃÇkhyaj¤Ãnena mohita÷ SvaT_12.81d sÃÇkhyaj¤Ãnena ye siddhÃ÷ SvaT_11.289c sÃÇkhyaj¤Ãnena saæmÆdho SvaT_12.78c sÃÇkhyavedapurÃïaj¤Ã SvaT_12.120a sà ca binduæ vinirdiÓet SvaT_15.24d sà ca vÃïÅ caturvidhà SvaT_12.9d sà ca sarvagatà j¤eyà SvaT_4.308c sà ca haæse vyavasthità SvaT_4.254b sÃcÃrÃÓca nirÃcÃrÃæl SvaT_5.48c sà cecchà devadevasya SvaT_10.1206a sà caiva trividhà sm­tà SvaT_4.360d sà caivaæ saævidhÅyate SvaT_7.162d sà tattvÃdhvaparà tanu÷ SvaT_4.408b sà tanu÷ pÃrameÓvarÅ SvaT_10.818b sà tasya karaïaæ sm­tam SvaT_10.1260b sà taæ vinÃÓÃyeddevÅ SvaT_10.727a sà tu Óaktiæ vinirdiÓet SvaT_15.24b sÃttviko rÃjasaÓcaiva SvaT_11.75c sà dahennarakÃn devi SvaT_11.240a sÃdÃkhyaparabhÃvena SvaT_10.1224a sÃdÃkhyamÆrdhvamadhvÃnaæ SvaT_11.50c sÃdÃkhyastu samÃkhyÃta÷ SvaT_10.1200a sÃdÃkhyaæ koÂisÃhasraæ SvaT_10.672c sÃdÃkhyaæ vatsaratrayam SvaT_4.415b sÃdÃkhyaæ Óaktigocaram SvaT_9.45b sÃdÃkhye tu dinadvaye SvaT_11.302b sà devÅ sarvadevÅnÃæ SvaT_10.727c sÃdhakatve niyojayet SvaT_4.483b sÃdhakastu girirj¤eya÷ SvaT_15.2c sÃdhakasya tu bhÆtyarthaæ SvaT_4.142a sÃdhakasya tu bhÆtyarthaæ SvaT_4.487a sÃdhakasya varÃnane SvaT_6.1b sÃdhakasya varÃnane SvaT_15.1d sÃdhakasya sumedhasa÷ SvaT_6.97b sÃdhakasyÃdhikÃrÃrtham SvaT_4.497c sÃdhakasyÃbhiyogina÷ SvaT_7.85d sÃdhakasyÃbhi«eko 'yam SvaT_4.496a sÃdhakasyÃbhi«eko 'yaæ SvaT_4.483c sÃdhakaæ ca maheÓvara SvaT_1.8b sÃdhakaæ tatra saæsthÃpya SvaT_4.493c sÃdhaka÷ paratattvavit SvaT_7.56b sÃdhakÃdyai÷ k­taæ yacca SvaT_7.100a sÃdhakÃnÃæ kriyÃvatÃm SvaT_10.1201b sÃdhakÃnÃæ tathà bhavet SvaT_4.542b sÃdhakÃnÃæ prakÅrtità SvaT_4.482d sÃdhakÃnÃæ bhavediha SvaT_7.48d sÃdhakÃnÃæ hitÃya tam SvaT_10.1d sÃdhakÃnÃæ hitÃya vai SvaT_8.12d sÃdhakÃnÃæ hitÃya vai SvaT_10.2b sÃdhakÃnÃæ hitÃya vai SvaT_13.1d sÃdhakÃnÃæ hitÃvahÃ÷ SvaT_7.20d sÃdhakebhyastu yacche«aæ SvaT_3.118a sÃdhakebhyast­tÅyakam SvaT_3.115b sÃdhakai÷ surakinnarai÷ SvaT_10.605d sÃdhako dvividhastatra SvaT_4.83a sÃdhako 'yaæ mayà k­ta÷ SvaT_4.499b sÃdhako vidhisaæsthita÷ SvaT_2.288d sÃdhanaæ kÃraïaæ tathà SvaT_10.1089d sÃdhanaæ tu japa÷ sm­ta÷ SvaT_15.20d sÃdhanaæ yat k­taæ tatra SvaT_7.115a sÃdhanÃni p­thak p­thak SvaT_8.29d sÃdhane vigrahaæ smaran SvaT_4.272b sÃdhayanti na saæÓaya÷ SvaT_6.43d sÃdhayanti na saæÓaya÷ SvaT_15.36b sÃdhayanti mahÃdevi SvaT_14.27c sÃdhayitvà tata÷ siddhÃs SvaT_10.447c sÃdhayitvà mahÃtmÃna÷ SvaT_10.452c sÃdhayetsacarÃcaram SvaT_9.42d sÃdhayedvividhÃnkÃmÃn SvaT_2.154a sÃdhayennÃtra saædeho SvaT_9.46c sÃdhayennÃtra saæÓaya÷ SvaT_2.287b sÃdhayenmanasepsitam SvaT_8.17d sÃdhÃraïagatasya tu SvaT_4.93d sÃdhÃraïavikalpita÷ SvaT_4.425d sÃdhikÃraæ samarpitam SvaT_8.36d sÃdhitavyaæ mahÃtmanà SvaT_14.28d sÃdhu sÃdhu mahÃbhÃge SvaT_1.11c sÃdhyanÃma varÃnane SvaT_9.68d sÃdhyanÃma varÃnane SvaT_9.87b sÃdhyanÃma vidarbhayet SvaT_9.62b sÃdhyanÃma samÃlikhet SvaT_9.79b sÃdhyanÃmnastu deveÓi SvaT_9.67c sÃdhyamantraniyojita÷ SvaT_4.83d sÃdhyamantrapracodità SvaT_4.81d sÃdhyamantrasya tarpaïam SvaT_4.502d sÃdhyamantraæ tu vinyaset SvaT_4.491d sÃdhyamantraæ dadetpaÓcÃt SvaT_4.500a sÃdhyamantreïa secayet SvaT_4.494b sÃdhyamabhidhÃnalikhitaæ bhÆmitale gairikeïa raktena SvaT_13.17/b sÃdhyaÓcaiva dvitÅyake SvaT_8.22d sÃdhyasyÃbhimukho bhÆtvà SvaT_13.32c sÃdhyÃnÃæ rÃjatÅ divyà SvaT_10.139a sÃdhyÃbhimukho rÃtrau vÃmakarÃkrÃntamatha japan kruddha÷ SvaT_13.23/b sÃdhyÃrïe«u niyojayet SvaT_9.62d sÃdhyairviÓvairmarudgaïai÷ SvaT_10.476d sÃntaæ dÅrghasvarai÷ «a¬bhir SvaT_1.71a sÃnta÷ ÓÃdyena saæyukta÷ SvaT_1.80c sÃnto binduradho hyagni÷ SvaT_1.77c sÃpÃÓrayaæ sÃrdhacandraæ SvaT_7.291a sà purÅ parikÅrtità SvaT_10.149d sà bandha evamuktÃnÃm SvaT_10.827a sà bhramantÅva saæti«Âhet SvaT_10.486c sà bhrÃntà nabhaso madhye SvaT_10.474c sÃmantyÃdgrÃmabhugbhavet SvaT_12.61d sÃmayà api siddhidÃ÷ SvaT_4.291b sÃmarasyaæ nibodha me SvaT_4.296d sÃmarasyaæ Óivena ca SvaT_4.439d sÃmarasyena saæsthita÷ SvaT_4.311b sÃmarasyena saæsthità SvaT_4.308d sÃmavedaraveïa ca SvaT_10.587d sÃmaveda÷ sanÃtana÷ SvaT_10.528d sÃmÃnyà bahirete tu SvaT_7.296a sÃmÅraindradiÓorapi SvaT_2.170d sà muktidÅk«Ã paramà SvaT_10.734c sÃmudraæ bhuvanaæ mahat SvaT_10.788d sà mÆrtirbhairavÃtmikà SvaT_2.272d sÃmprataæ kathayÃmi te SvaT_1.12b sÃyujyaæ tu dvitÅyake SvaT_12.151d sÃrasÃrÃvasaæghu«Âa- SvaT_10.104c sÃrasvatamiti khyÃtaæ SvaT_10.828c sÃrasvataæ tu bhuvanaæ SvaT_10.852c sÃraæ yadasya tantrasya SvaT_13.1a sÃrvaj¤yÃdiguïÃn parÃn SvaT_4.395d sÃrvaj¤yÃdiguïÃnvita÷ SvaT_4.402b sÃrvabhaumo 'pi cëÂama÷ SvaT_10.471d sÃrvaratnamayaæ divyaæ SvaT_10.830a sÃrvalak«aïasaæpÆrïÃ÷ SvaT_10.1188c sÃvatÅryÃï¬amadhye tu SvaT_10.992a sà varïavyÃpinÅ sm­tà SvaT_12.122d sÃvitrÅæ praïavena tu SvaT_2.226b sà vai ti«Âhati bhÃgaÓa÷ SvaT_10.846d sà Óaktirbhidyate devi SvaT_11.271c sà Óvetena virÃjate SvaT_10.719b sà sabÅjà prakÅrtità SvaT_4.147b sÃstrÃnsamparikalpayet SvaT_1.87d sÃstrÃnsaæparikalpayet SvaT_2.123b sÃstrÃnsaæparikalpayet SvaT_2.175d sÃstreïaiva ÓivÃmbhasà SvaT_2.218d sà sthità sarvaÓÃstre«u SvaT_10.849c sÃækhyaj¤ÃnaratÃnnarÃn SvaT_11.141d sÃækhyaj¤Ãnaæ hi pÃrvati SvaT_11.181b sÃækhyaæ yogaæ päcarÃtraæ SvaT_5.44c siktà rÃgÃmbunà bh­Óam SvaT_11.109d sikthena muÂayetpaÓcÃt SvaT_9.58a sitacandanakarpÆraæ SvaT_3.41a sitacandanalepitai÷ SvaT_4.455d sitapatraiÓca suvrate SvaT_10.806d sitapadmamukhodgÃraiÓ SvaT_4.457a sitapadmairvibhÆ«itÃ÷ SvaT_10.552b sitamÆrdhvaæ sadà dhyÃyec SvaT_12.135c sitaraktapÅtak­«ïaÓ SvaT_10.23c sitaraktapÅtak­«ïà SvaT_2.62a sitaraktapÅtak­«ïà SvaT_12.123a sitaraktapÅtak­«ïÃæ SvaT_1.28a sitaraktapÅtak­«ïai÷ SvaT_2.282c sitaraktaprapÅtÃni SvaT_2.67a sitavarïaæ sutejasam SvaT_2.270d sitavarïÃæ kalÃæ dhyÃyec SvaT_12.117c sitavastreïa bhÆ«ayet SvaT_3.76d sitasÆtreïa saæve«Âya SvaT_3.73a sitaæ caiva haridrÃbhaæ SvaT_10.184a sitaæ trinayanaæ devi SvaT_12.131c sitaæ padmaæ vijÃnÅyÃt SvaT_2.66c sitaæ raktaæ ca pÅtaæ ca SvaT_12.25c sitaæ raktaæ ca pÅtaæ ca SvaT_12.154a sitaæ subahulaæ sÃndram SvaT_7.223a sitaæ haritak­«ïaæ ca SvaT_7.265c sita÷ Óveto virÃjate SvaT_10.203d sitÃdyaÓvÃgamodita÷ SvaT_4.35d sità raktÃstathà k­«ïà SvaT_10.892a sitodaæ tasya madhye tu SvaT_10.187a siddha e«a prayogastu SvaT_13.34a siddhadaityorageÓinÃm SvaT_6.54d siddhadravyasamairmantraiÓ SvaT_10.118c siddhadravyaæ labhanti te SvaT_10.108d siddhamantrasya darÓanam SvaT_4.10d siddhameva na saæÓaya÷ SvaT_13.39b siddharatnakaraï¬akam SvaT_8.39b siddharÆpa÷ susiddhaÓca SvaT_8.24a siddhavidyaÓca jÃyate SvaT_12.124d siddhavidyÃdharÃkÅrïà SvaT_10.126c siddhavidyÃdharairgaïai÷ SvaT_4.7b siddhavidyÃdharoragai÷ SvaT_11.278b siddhavidyÃsam­ddhaæ vai SvaT_10.119a siddhaÓca samatÃæ vrajet SvaT_12.131b siddhaÓcÃÓcaryakÃraka÷ SvaT_12.89b siddhaÓcaiva svatantraÓca SvaT_12.103a siddhaæ caiva susiddhaæ ca SvaT_8.19c siddhà caiva kumudvatÅ SvaT_10.311d siddhà nÃmnà purÅ sm­tà SvaT_10.150b siddhÃnte yadvyavasthitam SvaT_5.47b siddhÃndevÃæÓca paÓyati SvaT_7.320b siddhÃmaraniveÓane SvaT_10.334b siddhÃrthadadhitoyaiÓca SvaT_4.466c siddhÃrtharocanÃdyaiÓca SvaT_3.204c siddhÃrthÃn khaÂikÃæ tathà SvaT_3.42b siddhÃrthai÷ siddhakanyakà SvaT_2.284d siddhÃlaktakasaæyutÃm SvaT_9.51d siddhà vai saæprati«ÂhitÃ÷ SvaT_10.451d siddhÃÓca patayaÓcaiva SvaT_10.466c siddhÃste kÃmarÆpiïa÷ SvaT_10.452d siddhidvÃrairadhomukha÷ SvaT_7.110b siddhinte nÃtra saæÓaya÷ SvaT_7.77b siddhimuktiprasÃdhakÃ÷ SvaT_7.107b siddhimuktiphalaprada÷ SvaT_7.56d siddhimuktÅ na dÆrata÷ SvaT_1.15d siddhir­ddhirdyutirlak«mÅr SvaT_1.58c siddhirmuktirdhruvaæ bhavet SvaT_4.546d siddhisandohalak«aïam SvaT_11.197d siddhistasya prajÃyate SvaT_12.138d siddhistu mÃnu«e loke SvaT_12.140c siddhistu mÃnu«e loke SvaT_12.151a siddhiste«u yathà bhavet SvaT_12.2b siddhiæ prÃpya Óivo bhavet SvaT_12.133b siddhi÷ «ÃïmÃsikÅ bhavet SvaT_12.138b siddhÅstu vividhÃÓca yÃ÷ SvaT_2.244b siddhe«u ca tadardhena SvaT_10.845c siddhe«vapi ca sà devÅ SvaT_10.825a siddhairudragaïairdivyair SvaT_10.117c siddhyate mucyate 'pi ca SvaT_12.168d siddhyatyatra na saæÓaya÷ SvaT_4.18b siddhyanti japalak«ata÷ SvaT_6.57d siddhyante nÃtra saæÓaya÷ SvaT_9.110b siddhyantyatra na saæÓaya÷ SvaT_4.273d siddhyarthaæ sÃdhakasya tu SvaT_4.500d siddhya«ÂakamudÃh­tam SvaT_10.1072b sindÆrakuÇkumÃbhÃni SvaT_10.700a sindhu÷ samarasÅbhavet SvaT_4.440d siæhacarmaparÅdhÃnaæ SvaT_2.80a siæhacarmaparÅdhÃnaæ SvaT_2.93c siæhacarmaparÅdhÃnaæ SvaT_9.6a siæhadvÃrai÷ sutoraïai÷ SvaT_10.573d siæhanÃdapragu¤jitai÷ SvaT_10.586d siæhanÃdastathaiva ca SvaT_10.51b siæharÆpÃ÷sutejaskÃ÷ SvaT_10.595a siæhavÃjisuvÃhanai÷ SvaT_10.572d siæhëÂakayute Óubhe SvaT_10.985d siæhÃsanaæ mahÃdÅptaæ SvaT_10.22a siæhÃsanaæ rathaæ yÃnaæ SvaT_4.5c siæhÃsanopavi«Âastu SvaT_10.1192c siæhe vai saækrametpuna÷ SvaT_7.113b siæhairamitavikramai÷ SvaT_10.715b sÅmantamaïijÃlakai÷ SvaT_10.558b sÅmantaæ dak«iïÃsyena SvaT_2.206c sÅmanto jÃtakarma ca SvaT_10.386d sÅmantonnayanaæ bhavet SvaT_2.207d sÅmantonnayanaæ hyevaæ SvaT_2.215a sukumÃro marÅcaka÷ SvaT_10.315b suk­tà cÃnasÆyà ca SvaT_10.294a sukhadu÷khakaraæ tathà SvaT_10.1089b sukhadu÷khaphalodayà SvaT_11.109b sukhadu÷khaphalodaye SvaT_11.245b sukhadu÷khavinÃÓÃya SvaT_12.129c sukhadu÷khavivarjita÷ SvaT_11.84d sukhadu÷khaæ prayacchati SvaT_12.112d sukhadu÷khÃdikarmaïÃm SvaT_11.237b sukhadu÷khÃdike 'pyalam SvaT_4.120d sukhadu÷khÃdivarjitam SvaT_11.70b sukhadu÷khÃdyabhÃvaÓca hy SvaT_11.93a sukhadu÷khÃni vetti ca SvaT_12.107b sukhadu÷khobhaye k«Åïe SvaT_11.236a sukhado nandaka÷ Óiva÷ SvaT_10.291d sukhaæ du÷khaæ tathà mohaæ SvaT_10.355c sukhÃsÅna÷ saæyatÃtmà SvaT_12.165c sukhÃhvà vÃruïÅ caiva SvaT_10.327a sukhÅ samudre vasati SvaT_10.429a sugatiÓca supÃlana÷ SvaT_10.1056b sugandhÃmalakÃdibhi÷ SvaT_2.12b sugandhigandhaliptÃÇga÷ SvaT_3.3a sugandhigandhaliptÃÇgai÷ SvaT_10.112a sugandhigandhasaæyuktÃæ SvaT_1.29a sughÆrïitamadÃyÃsa- SvaT_10.543a sucÃrviti tu vikhyÃtaæ SvaT_10.1006a sutapto jatupaÇkaÓca SvaT_10.41a sutÃrà ca sunetrà ca SvaT_10.1070a sutÃrà ca supÃrà ca SvaT_11.148a sutÅvrÃ÷ karamadhyagÃ÷ SvaT_10.25b sut­ptÃnÃdisambuddhaæ SvaT_11.124a sut­ptÃ÷ smarapŬitÃ÷ SvaT_10.307d sutejaskà mahÃbalÃ÷ SvaT_10.1243b sudÅrgho bindusaæyuta÷ SvaT_5.58b sudhÃdhÃrÃpravar«aïai÷ SvaT_10.501d sudhÆpaæ sitavÃsasÅ SvaT_3.41b sudhÆpÃmodabahalÃæ SvaT_1.29c sudhÆpita÷ prasannÃtmà SvaT_1.30c sudhÆpita÷ sutÃmbÆlaÓ SvaT_3.4a sunandà ca manoharà SvaT_10.988d sunandà paÓcime bhÃge SvaT_10.182a sunirvÃïaæ paraæ Óuddhaæ SvaT_4.240c sunirvÃïaæ paraæ Óuddhaæ SvaT_10.1277a suniÓcitamate÷ samyag SvaT_13.30a sunÅlaæ maï¬alaæ vyomni SvaT_7.265a sunetrà ca parà sm­tà SvaT_11.148b suparij¤ÃtamaiÓvaram SvaT_10.680b supte pitÃmahe devi SvaT_11.233c supratÅko gajendraÓca SvaT_10.471a supradÅpte yathà vahnau SvaT_4.398a suprabuddhaæ tu me Ó­ïu SvaT_11.121d suprabuddhaæ sanÃtanam SvaT_11.124d suprabuddha÷ sa evokto SvaT_11.125c suprabhà vimalà Óivà SvaT_10.1220d suprabhedaÓca daÓamo SvaT_10.1107c supraÓaste bhÆpradeÓe SvaT_7.287c supraÓÃnta iti Óruta÷ SvaT_7.298b supraÓÃntastadà ti«Âhet SvaT_7.174c suprasanna varapradÃ÷ SvaT_10.568d suprasanna÷ subhÃvita÷ SvaT_3.3d suprasanne vibho tvayi SvaT_4.521b subalo balabhadraÓca SvaT_10.115a subodhaæ parameÓvaram SvaT_10.708d subhagatvamavÃpnoti SvaT_6.81a subhaga÷ samprajÃyate SvaT_6.80b subhagà durbhagÃ÷ pare SvaT_10.241b subhago gaïikÃpriya÷ SvaT_8.8b subhadranÃmottarata÷ SvaT_10.654a subhadro nÃma yak«aràSvaT_10.947d subhÆtiÓcëÂame tathà SvaT_10.994d subhrÆlalÃÂavadanÃ÷ SvaT_10.554a sumukhÅ ca t­tÅyakà SvaT_10.294b suyoge sudine priye SvaT_7.2d surapatimapyÃkar«ati japaÓatayogÃnnime«amÃtreïa SvaT_13.22/b surabhirdivyagandhaÓca SvaT_12.29c surayà susugandhayà SvaT_2.136b surasiddhanamask­tam SvaT_10.130b surasiddhanamask­ta÷ SvaT_1.81d surasiddhanamask­tà SvaT_10.172b surasiddhanutÃ÷sarve SvaT_10.568c surÃcÃryo 'pi tasyordhve SvaT_10.504a surÃsurÃïÃæ devena SvaT_6.19a surÆpà mandarÆpÃÓca SvaT_10.241a surÆpà vyÃdhivarjitÃ÷ SvaT_10.320b surÆpÃstejasotkaÂÃ÷ SvaT_10.307b surÆpÃ÷ puru«Ã÷ striya÷ SvaT_10.224d surÆpÃ÷ priyadarÓanÃ÷ SvaT_10.296d surÆpÃ÷ priyavÃdina÷ SvaT_10.313d surÆpÃ÷ sthirayauvanÃ÷ SvaT_2.113d surÆpo nÃma vai priye SvaT_10.950d surÆpo rÆpavardhana÷ SvaT_10.1113d suvarïabhÆmihartÌïÃæ SvaT_10.57a suvahà dak«iïena tu SvaT_10.181d suvÃrakaraïe lagne SvaT_7.2c suvÅthÅ uttare tasya SvaT_10.339c suv­ttai÷ pÅnapÃrÓvaiÓca SvaT_10.559c suÓÃntaæ ni«kalaæ devaæ SvaT_2.98c suÓÃntendriyasaæyuta÷ SvaT_1.19d suÓivaÓcaiva kÃleÓa÷ SvaT_10.1196c suÓivà dvÃdaÓa sthitÃ÷ SvaT_10.1039b suÓivà dvÃdaÓa sm­tÃ÷ SvaT_10.1041b suÓivÃvaraïaæ khyÃtaæ SvaT_10.1214a suÓivÃvaraïaæ cordhve SvaT_10.1190c suÓuddhaæ suprabhÃnvitam SvaT_8.28b suÓuddhÃvaraïaæ cordhve SvaT_10.1175c suÓuddhe bhÆpradeÓe tu SvaT_6.2a suÓli«ÂajÃnugulphaiÓca SvaT_10.600c su«irÃtmakaæ tu vij¤eyaæ SvaT_12.8c su«irÃtmakaæ svadehaæ tu SvaT_12.89c su«ireïa samÃyuktaæ SvaT_14.16c su«uptaæ jÃyate tatra SvaT_7.325c su«uptÃvastha eva ca SvaT_7.151b su«umïà tatra saæsthità SvaT_10.1229d su«umïà tu varÃrohe SvaT_10.1232a su«umïeÓa÷ sthitastatra SvaT_10.1230a su«umnà ca t­tÅyakà SvaT_7.15b su«umnà nÃma sà j¤eyà SvaT_4.321c su«umnÃntargataæ priye SvaT_7.174b su«umnà madhyata÷ sthità SvaT_7.149b su«umnà madhyamà nìŠSvaT_3.166a su«umnÃæ madhyamÃrgasthÃæ SvaT_2.250a susamaæ tu varÃnane SvaT_9.51b susaæyatamanà yogÅ SvaT_7.173c susÆk«mÃbhÃvasaæsthite SvaT_4.210b susÆtritaæ samaæ k­tvà SvaT_9.14c susthitÃæ pÅtavarïÃbhÃm SvaT_12.84c susnigdhadeÓe bhÆbhÃge SvaT_9.39a susvaratvaæ prapadyate SvaT_4.259b suhutaæ cÃnalaæ dÅptaæ SvaT_4.16c suh­tsvajanabÃndhavÃ÷ SvaT_11.115b suh­dg­havinÃÓaÓca SvaT_7.191a suh­dbhogadhanÃni ca SvaT_12.53b suh­«Âa÷ suprah­«ÂaÓca SvaT_10.1113c suhotra ekapÃdaÓca SvaT_10.1054a sÆk«macÆrïaæ tu kÃrayet SvaT_9.106b sÆk«madÅk«Ã prakÅrtità SvaT_4.516b sÆk«mapÃÓÃnanekÃæÓca SvaT_4.185a sÆk«marÆpa÷ sutejasa÷ SvaT_10.1196d sÆk«marÆpo 'vyayo nityo SvaT_10.885c sÆk«mavij¤Ãnata÷ k­tvà SvaT_4.77a sÆk«maÓabdÃ÷ sm­tà hyete SvaT_12.17c sÆk«maÓcÃnantavigraha÷ SvaT_12.108b sÆk«masÆk«matarairbhÃvair SvaT_4.267c sÆk«mastanmÃtradharmo 'yaæ SvaT_12.35c sÆk«mastÅk«ïo bhayÃnaka÷ SvaT_10.634d sÆk«maæ liÇgaæ tanÆpari SvaT_12.139d sÆk«mà caiva susÆk«mà ca SvaT_10.1242a sÆk«mÃnantarvibhÃvayet SvaT_4.158d sÆk«mÃvaraïamÆrdhve 'ta÷ SvaT_10.1164a sÆk«mo 'tyantaæ paro bhÃvas tv SvaT_4.268c sÆcità na tu varïità SvaT_11.1d sÆcito na tu varïita÷ SvaT_10.1b sÆcÅmukha÷ mahÃkÃya÷ SvaT_10.34c sÆtakaæ m­takaæ tyaktvà SvaT_7.241a sÆtrasthaÓcÃpi caikatra SvaT_4.93a sÆtrasthÃne na vigrahe SvaT_3.174d sÆtrasthÃæstìayetpu«pai÷ SvaT_3.186a sÆtraæ dhyÃtvà parÃæ Óaktim SvaT_2.149c sÆtrÃgraæ tu tato bhrÃmyam SvaT_5.25a sÆtre granthÅn pradÃpayet SvaT_3.187b sÆtreïa tu samÃlikhet SvaT_5.21b sÆtreïa ve«Âayet kaïÂhe SvaT_3.102a sÆtre nìÅprakalpite SvaT_3.172d sÆtre pÃÓÃæÓtu tarpayet SvaT_3.183b sÆtre saæg­hya yojayet SvaT_3.167b sÆryakÃntendukÃntau ca SvaT_10.226a sÆryakoÂinibhÃni ca SvaT_10.698d sÆryakoÂipratÅkÃÓaæ SvaT_10.127c sÆryakoÂisamadyuti÷ SvaT_10.1007d sÆryakoÂisamaprabham SvaT_9.96d sÆryakoÂisamaprabha÷ SvaT_11.9b sÆryakoÂisamaprabhÃ÷ SvaT_10.1041d sÆryakoÂisahasrÃïÃæ SvaT_10.935a sÆryakoÂyayutaprabhai÷ SvaT_10.1225b sÆryakoÂyarbudaprabha÷ SvaT_10.1249d sÆryamaï¬alamucyate SvaT_10.910d sÆryamaï¬alarÆpÃbhyÃæ SvaT_10.713a sÆryamaï¬alasannibhe SvaT_10.1012b sÆryamaï¬alasaækÃÓe SvaT_10.815c sÆryasomau ca te sarve SvaT_7.156c sÆryasya grahaïaæ bhavet SvaT_7.70b sÆryasya sa bhavetpuna÷ SvaT_7.40b sÆryÃdhvamaï¬alaæ patre SvaT_2.72c sÆryÃyutapratÅkÃÓÃs SvaT_10.8a sÆryÃstasmÃdvini«krÃntÃ÷ SvaT_10.912c sÆryà haæsa÷ prabhÃnvita÷ SvaT_7.29d s­jate ca punarbhÆya SvaT_11.301c s­jate saæharatyapi SvaT_12.134d s­janti ca parasparam SvaT_11.284b s­jejj¤ÃnakriyÃtmikÃ÷ SvaT_11.55b s­jeddevÃn salokÃæÓca SvaT_11.249c s­jenmunivareÓvaram SvaT_11.248d s­«ÂinyÃsena tÆccÃra÷ SvaT_6.35c s­«Âire«Ã samÃkhyÃtà SvaT_2.142a s­«Âirna vidyate te«Ãæ SvaT_11.184c s­«ÂisaæhÃrakartÃraæ SvaT_1.3a s­«ÂisaæhÃrakartÃraæ SvaT_9.2c s­«ÂisaæhÃrakÃraka÷ SvaT_10.1200d s­«ÂisaæhÃrakÃraka÷ SvaT_10.1248d s­«ÂisaæhÃrakÃraïam SvaT_2.151d s­«ÂisaæhÃranirmukta÷ SvaT_7.239c s­«ÂisaæhÃranirmukta÷ SvaT_11.34a s­«ÂisaæhÃravarjita÷ SvaT_12.79d s­«ÂisaæhÃravartmani SvaT_10.356d s­«ÂisaæhÃravartmani SvaT_11.183b s­«ÂisthitisamÃhÃraæ SvaT_10.1259a s­«Âi÷ sthitiÓca saæhÃras SvaT_12.1a secanaæ kuÂÂanaæ caiva SvaT_2.185c setubandhaæ ca taæ mÃrgaæ SvaT_4.304a senÃnÅrvÃyurucyate SvaT_10.429d sendriyÃïi yathÃkramam SvaT_11.286b saivÃtra darbhabhÆtà tu SvaT_3.149c so 'kÃmÃt s­jate jagat SvaT_11.315d soccÃroccÃravarjita÷ SvaT_11.12d socchvÃsaÓca nirucchvÃsa÷ SvaT_10.42c socchvÃsaÓca nirucchvÃsa÷ SvaT_10.84c so 'trÃnugrahabhÃjanam SvaT_1.20b so 'trÃrha÷ ÓivasÃdhaka÷ SvaT_4.84d so 'nÃthe so 'pyanÃÓrite SvaT_11.306d so 'nÃdirbhavavarjita÷ SvaT_11.313d so 'pi cëÂÃdaÓo devi SvaT_4.286a so 'pi yÃti paraæ sthÃnaæ SvaT_11.274a so 'pi yÃti paraæ sthÃnaæ SvaT_11.308c so 'pi yÃti pare layam SvaT_11.265d so 'pi vidyutprabhairudra SvaT_10.649c so 'pi sarvagato bhavet SvaT_4.315d somaka ­«abhaÓcaiva SvaT_10.293c somagrahaïamucyate SvaT_7.84b somateja÷ samudbhavÃ÷ SvaT_10.964d somabhÃgastu somÃya SvaT_2.252c somabhÃge bhavetsÆryo hy SvaT_2.255a somamaï¬alamucyate SvaT_10.913b somarÃjasupÆjitÃ÷ SvaT_10.638b somarÃjaæ tathottare SvaT_2.119b somarÃja÷ kuberaÓca SvaT_2.124c somarÃjena deveÓi SvaT_9.73c somaÓca yajamÃnaÓcety SvaT_10.1033c somasaæsthÃ÷ samÃkhyÃtÃ÷ SvaT_10.404a somasÆryapathÃntarà SvaT_3.21d somasÆryÃgnimadhyagam SvaT_1.38d somasÆryÃgnimadhyaga÷ SvaT_7.148b somasÆryÃtmakaæ yasmÃj SvaT_7.158a somasÆryÃtmakÃste vai SvaT_7.157a somasÆryÃtma vi«uvat SvaT_7.159c somasya grahaïaæ bhavet SvaT_7.83d somasya tu vibhÃvarÅ SvaT_10.327b somasya paÓcÃtpramadà SvaT_10.155c somaæ vai lak«mavarjitam SvaT_7.266b somaæ saæyojya kesare SvaT_2.72d somÃccaiva vini÷ s­tya SvaT_10.177c somÃdiguïasambhavam SvaT_7.154d somÃrkamaï¬alaæ dehe SvaT_7.272c somÃrkau cak«u«Å syÃtÃæ SvaT_12.142a somÃhvÃmÆlasaæyutam SvaT_9.100d so 'm­tatvÃya kalpate SvaT_10.67d someÓvara÷ samÃkhyÃto SvaT_1.84a somo var«ati cÃm­tam SvaT_7.157d somo vi«ïuÓca suvrate SvaT_11.39b so 'vaÓyaæ mriyate nara÷ SvaT_7.273b so 'vaÓyaæ mriyate nara÷ SvaT_7.275b so 'vaÓyaæ vadhamÃyÃti SvaT_7.272a so '«ÂabhedÃÇgasaæyuta÷ SvaT_11.10d so 'hamasmi malÃkÅrïe SvaT_11.119a sau,yadeho jaÂÃdhara÷ SvaT_10.636d sautrÃmaïirata÷ param SvaT_10.401d saubhÃgyÃkar«aïÃni ca SvaT_2.246b saubhÃgyÃrohasiddhiæ tu SvaT_2.246c saumyajÃtiyutÃn saumye SvaT_3.162c saumyamaindraæ tathaiva ca SvaT_10.381d saumyarÆpÃn vicintayet SvaT_3.162d saumyasya balamÃkramya SvaT_10.637c saumyaæ tathà ca prÃjeÓaæ SvaT_10.351c saumyaæ tathaiva prÃjeÓaæ SvaT_10.972a saumyaæ somasya maï¬alam SvaT_10.928b saumyÃgrÃnpÆrvavÃruïyo÷ SvaT_2.219c saumyÃnanak­täjalim SvaT_3.122d saumyÃsyo dak«iïe sthita÷ SvaT_3.62b saumye vai parikÅrtitam SvaT_11.162d saumye sÆryodaya÷ sm­ta÷ SvaT_10.338b saura e«a prakÅrtita÷ SvaT_7.4d saurabhaÓca tathaivaca SvaT_10.1178b sauraÓca dak«iïo mÃrgas tv SvaT_7.161a sauraÓcÃdhyÃtmika÷ priye SvaT_7.2b sauri÷ sarpati lÅlayà SvaT_10.505b sauro dak«iïamÃrgastu SvaT_7.158c sauvarïama«Âamaæ j¤eyaæ SvaT_10.97a sauvarïaÓca varÃnane SvaT_10.122b sauvarïaæ parivartulam SvaT_10.621b sauvarïaæ rÃjataæ tathà SvaT_2.155d sauvarïÅ vaidrumÅ tathà SvaT_2.148d sauvarïÅ siddhasaÇghÃnÃæ SvaT_10.137c sauvarïo hemakÆÂaÓca SvaT_10.204c skandasyÃnucarÃ÷ sm­tÃ÷ SvaT_10.443b skandhadeÓe niveÓayet SvaT_14.3b skandhau ca bhaÇgamÃyÃta÷ SvaT_7.264c skhaladbhirm­duvibhramai÷ SvaT_10.542b stadbhÃvagatamÃnasÃn SvaT_10.119d stanabhÃrasamÃnatai÷ SvaT_10.110d stanÃbhyÃmantare sthita÷ SvaT_10.714b stambhanÅ ro«aïÅ caiva SvaT_9.28c stambhai÷sopÃnabaddhaiÓca SvaT_10.580a stìyo viÓle«ya eva ca SvaT_10.348d stÃlÆrdhve tu vyavasthitÃ÷ SvaT_10.1179b stimito niÓcala÷ sm­ta÷ SvaT_4.324d stutibhirmaÇgalairgÅtair SvaT_10.745a stutibhi÷ pÆjayeddharam SvaT_4.517b stutimaÇgalavÃdibhi÷ SvaT_10.807b stuvadbhiÓca japadbhiÓca SvaT_10.478a stÆyamÃnaæ maheÓÃnaæ SvaT_1.2c steyamabrahmacaryaæ ca SvaT_11.152c stotraæ vÃdyaæ tata÷ k­tvà SvaT_3.198c strÅïÃæ tu parivÃrità SvaT_10.720b strÅbhi÷ surÆpiïÅbhiÓca SvaT_10.832a strÅrajo h­nmalaæ tathà SvaT_6.69b strÅsahasrakadambìhyÃ÷ SvaT_10.553a strÅsahasraparÅvÃrair SvaT_10.451a strÅsahasrasamanvità SvaT_10.125d strÅsahasrasamÃkÅrïaæ SvaT_10.128c sthaï¬ilasthaÓivÃlÅnam SvaT_2.276a sthaï¬ilasthaæ ca vandayan SvaT_3.145b sthaï¬ile vinivedayet SvaT_3.189b sthaï¬iloktavidhÃnena SvaT_2.263c sthanatrayamidaæ devi SvaT_4.379a sthalaæ pa¤ca jalaæ tathà SvaT_10.251d sthÃïumatyambikà parà SvaT_10.1150b sthÃïva«Âakaæ samÃkhyÃtaæ SvaT_10.890a sthÃnatrayamidaæ devi SvaT_4.385a sthÃnabhÃvÃnurÆpata÷ SvaT_4.374d sthÃnam aindraæ ca pÃrvati SvaT_10.954d sthÃnaæ te«Ãæ nibodha me SvaT_10.80b sthÃnaæ rÆpaæ ca Óabdaæ ca SvaT_7.286a sthÃnÃt saæg­hya yojayet SvaT_3.180d sthÃnÃtsthÃnÃntaraæ vrajet SvaT_7.190b sthÃnÃni gaïitasya tu SvaT_11.263d sthÃnÃnyeva purÃïi tu SvaT_10.972d sthÃpanaæ pÆjanaæ caiva SvaT_10.1267c sthÃpanaæ saænidhÃnaæ ca SvaT_9.22c sthÃpanÅ ghorasaæj¤Ã ca SvaT_9.26a sthÃpayitvà saæpÆjya SvaT_4.170c sthÃpayeccÃstrarak«itam SvaT_4.522d sthÃpayetkuï¬amadhyata÷ SvaT_2.194d sthÃpayettÃvadhomukhau SvaT_2.231b sthÃpayettÃæ varÃnane SvaT_2.2d sthÃpayettu vidhÃnavit SvaT_10.1266d sthÃpayetpÆjayetpuna÷ SvaT_4.194d sthÃpayetsurasundari SvaT_9.74d sthÃlÅmÃjyopaliptÃæ tu SvaT_3.110a sthÃlÅæ saæg­hya nirvraïÃm SvaT_3.100d sthÃlyÃæ tasyopari nyasya SvaT_3.111c sthÃvaraæ jaÇgamaæ caiva SvaT_4.310c sthÃvaraæ pa¤camaæ caiva SvaT_10.353a sthÃvaraæ mÃnu«aæ tathà SvaT_10.382d sthÃvarÃntaæ vyavasthitÃ÷ SvaT_11.166d sthÃvarÃntÃstu suvrate SvaT_11.171b sthÃvarÃÓca sarÅs­pÃ÷ SvaT_11.170b sthitaÓcandrÃrdhaÓekhara÷ SvaT_10.596d sthitaÓcÃdhvani dhÃraka÷ SvaT_11.22b sthitastvatra dvitÅyaka÷ SvaT_10.657b sthitaæ tejo«Âakaæ mahat SvaT_10.979b sthitaæ nak«atramaï¬alam SvaT_10.502d sthitaæ vitÃnavaddevi SvaT_10.897a sthitaæ vai maï¬alÃk­ti SvaT_10.269b sthita÷ paÓcimadigbhÃge SvaT_10.528c sthita÷ sa sÃgaredbhistu SvaT_4.440c sthità ÃpaÓcaturguïÃ÷ SvaT_12.5b sthità jÅvasya devatà SvaT_12.111b sthità daÓa daÓaiva tu SvaT_10.646d sthitÃni paratastviha SvaT_7.46b sthità vai nÃbhimadhyata÷ SvaT_7.7d sthità vai paramà tanu÷ SvaT_10.795b sthità vai ÓrÅrivÃparà SvaT_10.1019b sthità sarvaæ carÃcaram SvaT_10.671b sthità sÃk«ÃtsarasvatÅ SvaT_10.833d sthitÃstatra piÓÃcÃstu SvaT_10.937a sthità sthitirivÃbhÃti SvaT_10.839c sthitÃ÷ pa¤caÓatà bhedai÷ SvaT_4.247c sthitire«Ã prakÅrtità SvaT_11.230d sthitisaæhÃrakartà vai SvaT_10.1152c sthiti÷ saæhÃra ucyate SvaT_11.200d sthitaistvatra varÃnane SvaT_10.657d sthito jihvÃsvarÆpeïa SvaT_10.859c sthito dak«iïatastathà SvaT_10.530b sthito nityaæ tridhà tridhà SvaT_10.858d sthito vai pÆrvato 'ï¬asya SvaT_10.647c sthito vai hÆhuka÷ prabhu÷ SvaT_11.22d sthitvà prÃgiva bhÃvita÷ SvaT_3.4d sthitvà mantre tu prÃgdiÓa÷ SvaT_3.65d sthira÷ pÆrïa÷ samantata÷ SvaT_4.312b sthira÷ pÆrïa÷ samantata÷ SvaT_4.325b sthÆla utpÃtakÃraka÷ SvaT_1.25d sthÆlakÃyà mahodarÅ SvaT_12.118d sthÆlaÓirà bÃlakhilyo SvaT_10.1080c sthÆlasÆk«maprabhedena SvaT_4.295c sthÆlastasyÃparo mata÷ SvaT_4.269b sthÆlasthÆlatarairbhÃvair SvaT_4.268a sthÆla÷ sÆk«ma÷ paraÓcaiva SvaT_11.14c sthÆlà anye 'pi saæsthitÃ÷ SvaT_4.294b sthÆlÃæÓcaiva pravak«yÃmi SvaT_12.18a sthÆleÓvarasthaleÓvarau SvaT_10.889d sthÆlo 'kasmÃcca jÃyeta SvaT_7.275c sthÆlopÃdhivaÓÃtpriye SvaT_4.295b snÃta udvÃhayedbhÃryÃæ SvaT_10.397a snÃtamÃtrasya tatk«aïÃt SvaT_7.277d snÃtvà tu vidhivad devi SvaT_5.35c snÃnadÃnena yaj¤aiÓca SvaT_7.141a snÃnamuddhÆlanaæ vÃtha SvaT_4.220a snÃnaæ dhyÃnaæ tathà dÃnaæ SvaT_7.99c snÃnaæ samÃcarecchi«ya÷ SvaT_4.219c snÃnÃdi pÆrvamantrai÷ SvaT_4.37a snÃnÃdhivÃsanÃdyaæ yan SvaT_4.52c snÃne vilepane madye SvaT_6.84c snÃpayetpÆrvadiÇmukham SvaT_4.494d snÃyÃdrÃjopacÃreïa SvaT_2.12a snÃyulomanakhe«u ca SvaT_12.3d snÃyu÷ sÆtraæ prakÅrtitam SvaT_15.5d snigdhakaÇku«Âasaprabhà SvaT_10.712d snigdhanÅlotpalanibhà SvaT_10.1021c sparÓatanmÃtramaï¬alam SvaT_10.904b sparÓadvÃyustathà puna÷ SvaT_11.78b sparÓadhyÃnÃcca sparÓÃtmà SvaT_4.275c sparÓanavyÆhalak«aïa÷ SvaT_12.6d sparÓanaæ ca tvagindriyam SvaT_12.24b sparÓanÃtsmaraïÃdapi SvaT_4.409d sparÓaÓcaiva tathà Óabdo SvaT_6.44c sparÓastatra bhaveddevi SvaT_5.81a sparÓaæ caiva sa vindati SvaT_7.310b sparÓa÷ ÓabdaÓca pa¤caiva SvaT_11.130c sparÓa÷ Óabdastathaivaca SvaT_10.1092d sparÓo yadvatpipÅlikà SvaT_4.384d sparÓo 'sya vi«ayo hye«a SvaT_12.24c sphaÂikÃbhaæ tathaiÓÃnyÃæ SvaT_9.35a sphaÂikÃbhaæ manoramam SvaT_12.154d sphaÂikÃbhaæ vicintayet SvaT_2.94d sphaÂikÃbhà tathà k­«ïà SvaT_3.139c sphaÂikÃbhà manoramà SvaT_12.159d sphaÂikÃbho 'bhaya÷ sm­ta÷ SvaT_14.23d spharaste kathito mayà SvaT_14.5d spharaæ raktaæ pinÃkaæ ca SvaT_14.22c sphÃÂikÅ maïiratnotthà SvaT_2.148c sphuÂaæ tatra bhavedyata÷ SvaT_7.108d sphuratkiraïabhÃsvaram SvaT_2.61b sphuratta¬idivojjvalam SvaT_2.84d sphurattÃrakasannibham SvaT_3.170d sphuratsÆryasahasrÃbha- SvaT_10.1266a sphuratsÆryÃæÓudÅptÃbhaæ SvaT_10.902a sphuranmayÆkhacalane SvaT_10.815a sphuranmayÆkhasaæghÃta- SvaT_10.836c sphuranmayÆkhasaæghÃtÃæ SvaT_10.816a sphuranmayÆkhasaæghÃte SvaT_10.1012c sphuranmÃïikyamaï¬ita÷ SvaT_10.1216d sphuranmÃïikyamaï¬itÃ÷ SvaT_2.120d sphuranmÃïikyamukuÂaæ SvaT_9.5a sphuranmukuÂamÃïikyaæ SvaT_2.77c sphuranmukuÂamÃïikya÷ SvaT_10.1250a sphuranvai dÅptatejasà SvaT_10.1192b sphuritÃdharabhÃsvaram SvaT_9.9b sphoÂayedbilvayantrÃïi SvaT_6.56a sphoÂaÓabdastu jÃyate SvaT_4.375b sphoÂÃkhyo dhvanireva ca SvaT_11.6d smaraïÃnnÃÓayeddeva÷ SvaT_9.10c smaraïÃnnÃÓayeddevi SvaT_1.45a smaraïÃnnÃÓayeddevi SvaT_6.57a smaranvai pÆrvabÅjena SvaT_12.100a smÃrtaæ dharmaæ na nindettu SvaT_5.45c sragdÃmadhÃrakaÓcitram SvaT_10.529c sra«Âà ca sarvabhÆtÃnÃæ SvaT_10.537c srukstruvau saæpratÃpyÃgnau SvaT_2.228a sruksruvÃbhyÃæ tato mÆlaæ SvaT_2.231a sruksruvau darbhapustakam SvaT_4.471b srucastu pÆraïaæ yÃvat SvaT_4.441c srucà dhÃrÃæ vinik«ipet SvaT_4.426d sruco 'gre tu ÓikhÃæ k­tvà SvaT_10.1272c sruco randhreïa taddravyaæ SvaT_4.438c srucyadhvÃnaæ tamÃropya SvaT_4.426a srucyupari sruvaæ devi SvaT_4.421a sruvamÃpÆrayetpuna÷ SvaT_4.438b sruvamÃpÆrya homayet SvaT_2.251b sruvamÃpÆrya homayet SvaT_2.254b sruveïa juhuyÃt priye SvaT_3.109b sruveïÃjyÃhutiæ k«ipet SvaT_2.252b sruveïÃjyÃhutiæ k«ipet SvaT_2.253b svakarmaparira¤jitÃ÷ SvaT_10.336b svakarmabhogasaæsiddhÃ÷ SvaT_10.468c svakarmasaæj¤Ã deveÓi SvaT_10.144a svakÃntà nÃma gandharvÃÓ SvaT_10.953c svakÃrye parakÃrye và SvaT_10.72c svakÅye tu pade sthitÃ÷ SvaT_11.270d svacchandagaticÃriïà SvaT_7.260b svacchandabhairavaæ devaæ SvaT_2.97a svacchandaÓcaiva svacchanda÷ SvaT_7.261a svacchandasad­Óo bhavet SvaT_6.54b svacchandasamatÃæ vrajet SvaT_7.260d svacchandasahitÃæ devi SvaT_9.89c svacchandaæ japamÃnastu SvaT_13.45c svacchandaæ tadanantaram SvaT_9.81d svacchandaæ parameÓvara SvaT_1.4d svacchandaæ parameÓvaram SvaT_5.37d svacchandaæ parameÓvaram SvaT_9.20d svacchandaæ parameÓvaram SvaT_9.48d svacchandaæ parikalpayet SvaT_1.40d svacchandaæ parikalpayet SvaT_2.31d svacchandaæ parikÅrtayet SvaT_9.10b svacchandaæ paryupÃsÅnÃ÷ SvaT_10.1029a svacchandaæ pÆjayettata÷ SvaT_6.88b svacchandaæ viÓvanÃyakam SvaT_2.105d svacchandaæ samanusm­tya SvaT_12.166a svacchanda÷ kÃlavaccaret SvaT_7.210d svacchandÃviÓvagà devÃ÷ SvaT_10.646a svacchandÃstu parÃÓcÃnyÃ÷ SvaT_10.1028c svacchandena k­Óodari SvaT_9.79d svacchandena vinirmitÃ÷ SvaT_9.109b svacchandeneti sarvaæ hi SvaT_9.110c svacchandotsaÇgagÃminÅ SvaT_1.75d svacchando ni«kala÷ sm­ta÷ SvaT_1.69d svacchando vicaretsadà SvaT_7.261b svacchamauktikasaækÃÓa- SvaT_10.574a svacchodakasamaprabham SvaT_10.908b svatantraæ nityameva hi SvaT_11.124b svatantrÃnÃthanÃdimat SvaT_11.194b svatantro 'luptasÃmarthyas tv SvaT_7.255c svatejasà varÃrohe SvaT_11.4a svadeÓabhëÃyuktÃni SvaT_10.243c svadehasthÃniva kramÃt SvaT_3.186b svadhà ca parikÅrtita÷ SvaT_10.1060d svadhyÃnaguïasaæyuktaæ SvaT_3.95a svadhyÃnaguïasaæyutam SvaT_2.52b svadhyÃnaguïasaæyutam SvaT_2.170b svadhyÃnajapahomata÷ SvaT_8.11b svadhyÃnena namontagam SvaT_2.190b svadhyÃnena maheÓvari SvaT_2.85b svanadÅbhi÷ samÃv­tam SvaT_10.797b svanando nÃma vikrÃnta÷ SvaT_10.938a svanÃmak­tavinyÃsà SvaT_14.27a svanÃmajÃtiphaÂkÃra- SvaT_3.184c svanÃmapadacihnitam SvaT_2.221b svanÃmapadajÃtikÃ÷ SvaT_3.168b svanÃmapadamuccaran SvaT_4.194b svanÃmapadavinyÃsÃn SvaT_3.89a svanÃmapadasaæyuktaæ SvaT_2.190a svanÃmapraïavÃdikÃn SvaT_1.87b svanÃmapraïavÃdyena SvaT_3.178c svanÃmapraïavÃhvÃna- SvaT_4.137a svanÃmÃvÃhanÃdyasya SvaT_4.161a svanÃmnà ca sak­tsak­t SvaT_3.186d svanÃmnà praïavÃdyaæ tu SvaT_4.190c svanÃmnà praïavÃdyena SvaT_4.189c svanÃmnÃvÃhanaæ ÓÃnter SvaT_4.182a svanÃmnoccÃrayedvi«ïuæ SvaT_4.166c svapÃrÓvasya samÅpata÷ SvaT_10.187d svapnav­ttistato bhavet SvaT_7.324d svapnastho vÃmato raja÷ SvaT_7.150d svapne ca paÓyate yo vai SvaT_7.271a svapne paÓyati vai yadà SvaT_7.269b svapne«u madirÃpÃnam SvaT_4.3c svapne saæpaÓyate yo vai SvaT_7.267c svaprav­tto halÃk­ti÷ SvaT_4.257d svabÅjadhyÃnayogena SvaT_12.121c svabÅjadhyÃnarÆpaj¤a÷ SvaT_12.115c svabÅjena tu bÅjita÷ SvaT_12.88b svabÅjena tu sà dhyeyà SvaT_12.124a svabhÃvamukhasaæsthita÷ SvaT_6.10b svabhÃvavÃdibhirnÃpi SvaT_10.676c svabhÃvaÓca bhavecce«Âà SvaT_8.3a svabhÃvasusugandhìhyai÷ SvaT_10.557c svabhÃvÃæÓa÷ samÃkhyÃta÷ SvaT_8.12c svabhÃvenaiva saæti«Âhad SvaT_7.257c svabhyastaæ vai pura÷sthitam SvaT_2.29d svamaï¬alasya sà divyair SvaT_10.880c svamantreïa tu sarve«Ãm SvaT_2.172a svamantrairgomayÃdikam SvaT_3.58d svamÃnena ca saæharet SvaT_11.301b svamÃæsotkartanaæ bandhaæ SvaT_4.27a svamudrÃmantrasaæyuktÃn SvaT_2.174a svayamuccarate haæsa÷ SvaT_7.59c svayameva carÃcaram SvaT_11.281b svayameva vyavasthita÷ SvaT_10.592b svayameva sadÃÓiva÷ SvaT_10.369b svayameva svamÃtmÃnaæ SvaT_10.363a svayambhÆÓcÃgnivÅraràSvaT_10.1198b svayaæ deva÷ sadÃÓiva÷ SvaT_8.31d svayaæ deva÷ sadÃÓiva÷ SvaT_11.40b svayaæ deva÷ sadÃÓiva÷ SvaT_11.41d svayaæbhÆrnÅlalohita÷ SvaT_10.859d svayaæbhÆrbhagavächiva÷ SvaT_9.39d svaraktendriyasaæyutam SvaT_6.64d svarÃæstu smaratastasya SvaT_10.848c svarÃ÷ sapta prakÅrtitÃ÷ SvaT_12.15d svarÆpadharmaæ vak«yÃmi SvaT_12.32c svarÆparÆpakadhyÃnaæ SvaT_12.168a svarÆpaÓca catu«kala÷ SvaT_10.1222b svarÆpaæ te«vanusmaret SvaT_2.222b svarÆpaæ yatsunirmalam SvaT_10.364b svarÆpà kÃmarÆpà ca SvaT_10.821c svarÆpÃlokanaæ hi yat SvaT_4.434b svarebhyastu vini«krÃntà SvaT_10.849a svarairantarÅtaæ kuru SvaT_9.86d svargaæ mok«aæ ca ko gata÷ SvaT_12.59d svargëÂakaæ samuddi«Âaæ SvaT_10.132a svarge caivapuna÷ sà vai SvaT_10.177a svarïÃk«aæ sthÃïuma«Âamam SvaT_10.887d svarlokasyoparisÂÃttu SvaT_10.516c svarlokaæ tu narà yÃnti SvaT_10.516a svarloka÷ parikÅrtita÷ SvaT_10.514b svalpaÓÃstrÃrthavistaram SvaT_1.7b svavyÃptyÃnuguïai÷ saha SvaT_5.3b svaÓaktyÃdhÃraparyante SvaT_4.210a svaÓaktyÃÓrita÷ sa bhavÃæs SvaT_11.23a svasaævedyo bhaveccÃro SvaT_7.143a svasiddhe÷ phaladÃ÷ sarve SvaT_8.11a svasu dik«u vyavasthitÃ÷ SvaT_10.472b svastikÃdivibhÆ«itam SvaT_4.463b svastikÃdyaiÓcÃrcayitvà SvaT_3.72c svastikai÷ patravalyìhyaiÓ SvaT_10.577c svasthÃnasthaæ tu bhÃvayet SvaT_4.528b svasthÃne«u nirodhayet SvaT_7.317b svasvanÃæ tuhinaprabhÃm SvaT_1.40b svasvarÆpaæ prapaÓyeta SvaT_10.366c svasvarÆpeïa suvrate SvaT_11.32d svahaste sthaï¬ile liÇge SvaT_3.31c svaæ svaæ gacchati tatpadam SvaT_11.73d svà ityagnau prapÃtayet SvaT_3.153b svÃkyÃdhipatayo nityaæ SvaT_10.925c svÃgataæ cÃrdhyapÃdyaæ ca SvaT_2.167a svÃgataæ tadanantaram SvaT_2.101b svÃgatÃsanapÃdyÃrghai÷ SvaT_2.261c svÃtmanyÃtmà vyavasthita÷ SvaT_4.390b svÃdÆdo 'nte vyavasthita÷ SvaT_10.327d svÃdhyÃyaÓca tridaædhyatà SvaT_10.62d svÃbdÃnÃæ tu Óatak«aye SvaT_11.275d svÃmÅyamapyayaæ dehaæ SvaT_11.117c svÃyaæbhuvo manurnÃma SvaT_10.274c svÃhÃkÃraprayogeïa SvaT_4.447c svÃhÃkÃraprayogena SvaT_4.138a svÃhÃkÃrava«aÂkÃrau SvaT_10.532a svÃhÃkÃrasamÃyogÃt SvaT_3.209a svÃhà caiva svadhà tathà SvaT_10.1088b svÃhÃntaæ vaÓakarmaïi SvaT_6.96b svÃhÃnte dhÃma cÃdita÷ SvaT_2.253d svÃhÃnte buddhimarpayet SvaT_4.190d svÃhetyante samuccaran SvaT_2.252d svÃæ tanuæ tvajahÃ÷ purà SvaT_10.998d svecchayà kurute prabhu÷ SvaT_10.1127d svecchayà parameÓvara÷ SvaT_11.54d svedaÓca romahar«aÓca SvaT_7.309c sveda÷ kampaÓca jÃyate SvaT_7.322d sve sve vi«ayagocare SvaT_8.30d sve sve vi«ayagocare SvaT_11.250d shtaï¬ile Óivakumbhe ca SvaT_3.190c hakÃrastu sm­ta÷ prÃïa÷ SvaT_4.257c hakÃra÷ prÃïaÓaktyÃtmà SvaT_4.263a hakÃreïa sadÃÓiva÷ SvaT_5.7d hakÃrokÃrasaæyukta- SvaT_6.35a 'haÇkÃrasya prakÅrtita÷ SvaT_12.40d haÂhatpraveÓayellokÃæ SvaT_10.119c hatam­tyurjarÃæ tyaktvà SvaT_7.211a hatvà prÃïisahasrÃïi SvaT_12.132c hatvà vai raÓmibhistama÷ SvaT_10.367d hara Åma akÃraÓca SvaT_1.73c hararÃdisamÃyukta÷ SvaT_1.82c haralabdhavarÃst­ptà SvaT_10.569a harÃdayo dhruvÃntÃÓca SvaT_10.1086a harikeÓo mahÃtanu÷ SvaT_10.530d haritaæ cÃpi varïata÷ SvaT_10.921d haritaæ marakataÓyÃmaæ SvaT_10.900a haritaæ sphaÂikaprabham SvaT_10.897d haritÃlanibhÃni ca SvaT_10.699b haritÃlanibhaistathà SvaT_10.953b haritena samÃlikhet SvaT_9.52b harito vaidyutastathà SvaT_10.298b harivar«aæ samÃkhyÃtaæ SvaT_10.236a hariÓcandraæ ca ÓrÅÓailaæ SvaT_10.872a hariÓcaiva ilÃv­ta÷ SvaT_10.278b harervasvekasÃrÃkhyà SvaT_10.326c haro jhiïÂhÅ pratodaÓca SvaT_10.1082a harmyamÃlÃbhirÆrjita÷ SvaT_10.548b harmyasyÃrohaïaæ caiva SvaT_4.9c haviryaj¤Ã÷ samÃkhyÃtÃ÷ SvaT_10.402a havyarÃja÷ sutÃnsapta SvaT_10.314c hasanaæ valganaæ svapne SvaT_4.26c hastapÃdai÷ sukomalai÷ SvaT_10.599d hastamÃtrapramÃïata÷ SvaT_2.227b hastÃbhyÃæ taæ g­hÅtvÃtha SvaT_3.126a hastau dvau samprasÃrayet SvaT_14.17b hastau pÃdau ca k«Ãlayet SvaT_2.21b hastau prasÃrayeddevi SvaT_14.18a hastyaÓvarathayÃnÃni SvaT_12.53a hastyaÓvaÓivikÃdyÃæÓca SvaT_4.470c haæsakÃraï¬avÃkÅrïaiÓ SvaT_10.104a haæsakundendunirmalai÷ SvaT_10.548d haæsabodhapradÅptastu SvaT_7.108a haæsayoga÷ purÃkhyÃta÷ SvaT_4.341c haæsasÃrasacakrÃhva- SvaT_4.17a haæsasya samudÃh­ta÷ SvaT_6.34d haæsasvacchandamabhyaset SvaT_7.293b haæsaæ và sakaleÓvaram SvaT_7.207b haæsa÷ puru«a ucyate SvaT_4.260b haæsa÷ praïavasaæyuta÷ SvaT_6.6d haæsa÷ prÃïayuta÷ sadà SvaT_6.24d haæsÃk«arasamuccÃra÷ SvaT_5.58a haæsÃkhyo bindusaæyukta÷ SvaT_1.69a haæsena saha saæyukta÷ SvaT_6.5d haæsoccÃrastathocyate SvaT_4.257b haæsoccÃraæ tu varïaiÓca SvaT_4.232a haæsoccÃra÷ samÃkhyÃta÷ SvaT_4.262c haæso bindusamÃyukta÷ SvaT_1.74d haæso raÓmibhirÃk­«ya SvaT_7.102a hÃÂaka÷ parameÓvara÷ SvaT_10.116d hÃÂaka÷ parameÓvara÷ SvaT_11.20d hÃÂakeÓasya mandiram SvaT_10.119b hÃntaæ binduvibhÆ«itam SvaT_1.66b hÃntenÃdhoniyojita÷ SvaT_1.84d hÃnto yÃdiryakÃrÃnto SvaT_1.76c hÃrakuï¬alamaï¬ità SvaT_10.1024b hÃrakuï¬alamaï¬aità SvaT_10.1021d hÃrakeyÆrakaÂakai÷ SvaT_10.558a hÃrakeyÆrabhÆ«ita÷ SvaT_10.877b hÃrakeyÆrabhÆ«ita÷ SvaT_10.939b hÃrakeyÆrabhÆ«ita÷ SvaT_10.1011d hÃrakeyÆrabhÆ«ità SvaT_10.988b hÃrakeyÆrabhÆ«ità SvaT_10.1020d hÃrakeyÆrabhÆ«itÃ÷ SvaT_2.113b hÃrakeyÆravächveta÷ SvaT_10.958c hÃrakeyÆraÓobhitai÷ SvaT_10.111d hÃreïa tu virÃjitam SvaT_2.90b hÃvabhÃvavidhij¤Ãstu SvaT_10.722c hÃvabhÃvavilÃsìhya- SvaT_10.806a hÃsyalÃsyavilÃsìhya- SvaT_10.561c hÃsyalÃsyavilÃsìhyair SvaT_10.1210a hÃhà hÆhÆÓcitrarathas SvaT_10.840c hitÃya sarvalokÃnÃæ SvaT_10.865c hitÃrthaæ tu prajÃnÃæ vai SvaT_10.464c himavatastvathottare SvaT_10.237d himavÃniti te traya÷ SvaT_10.199d himavÃniti vikhyÃto SvaT_10.783c himavÃn Ó­ÇgavÃæÓcaiva SvaT_10.202a himavÃlukayà cità SvaT_10.225b himÃbho himavÃniti SvaT_10.204d hiraïyagarbha eva ca SvaT_10.405b hiraïyajihvastacch­Çgo SvaT_10.406a hiraïyapÃda÷ prathamas SvaT_10.404c hiraïyame¬hro hiraïyanÃbhir SvaT_10.405a hiraïyaromà parjanya÷ SvaT_10.333c hiraïyavarïaæ puru«aæ SvaT_7.267a hiraïyaÓrotro hiraïyatvag SvaT_10.405c hiæsà cÃsatyameva ca SvaT_11.152b hÅnamadhyasamutk­«Âaæ SvaT_8.18c hÅnaæ Óatruæ vijÃnÅyÃn SvaT_8.19a hu¬uÇkÃrÃÂÂahÃsaiÓca SvaT_10.588a hu¬¬uÇkÃranamaskÃrÃn SvaT_2.182c hutÅstisra÷ prapÃtayet SvaT_4.155d hutvà tu jananaæ kÃryaæ SvaT_4.118a hutvà nirgamya cÃcamyÃ- SvaT_4.221a hutvà pÆrïÃhutiæ k«ipet SvaT_4.49b hutvà pÆrïÃhutiæ guru÷ SvaT_4.477b hutvà pÆrïÃhutiæ tata÷ SvaT_4.77d hutvÃvalokayettatra SvaT_4.140c hutvà snÃyÃdanantaram SvaT_10.1272d hutvedaæ k«amayettata÷ SvaT_4.191b humphaÂkÃraprayogeïa SvaT_3.5c humphaÂkÃravidarbhitam SvaT_6.87d humphaÂkÃrÃntajÃtinà SvaT_3.171b humphaÂkÃrÃntajÃtinà SvaT_3.178b humpha¬dvayaæ samuccÃrya SvaT_6.92c huækÃradvayamadhye tu SvaT_3.158a huækÃroccÃrayogena SvaT_3.169c huæpha.kÃrÃntayogenÃ- SvaT_3.179c huæphaÂkÃraprayogeïa SvaT_10.622a huæphaÂkÃrayutena tu SvaT_4.175b huæphaÂkÃravidarbhiïa÷ SvaT_9.67d huæphaÂkÃravidarbhitam SvaT_9.65d huæ va«a pha krameïa tu SvaT_1.72d hÆyate tadvidai÷ sadà SvaT_10.868b h­ccakre tu samÃkhyÃtÃ÷ SvaT_7.20c h­cchiraÓca Óikhà varma SvaT_1.71c h­cchiraÓca Óikhà varma SvaT_2.109a h­cchiraÓca ÓikhÃæ tathà SvaT_9.21d h­tkaïÂhatÃlubhrÆmadhya- SvaT_2.99c h­tkaïÂhatÃlumadhyagam SvaT_3.50b h­tpadmasaædhimadhye tu SvaT_7.83c h­tpadmaæ tu yadà prÃpta÷ SvaT_7.39a h­tpadmaæ darÓayedyà tu SvaT_15.28a h­tpadmaæ yÃvadÃgata÷ SvaT_7.57b h­tpadmaæ «o¬aÓacchadam SvaT_7.218b h­tpadmÃtsarvato vrajet SvaT_7.111b h­tpadmÃdÆrdhvaparyantaæ SvaT_7.90a h­tpadmÃdyÃvadayanaæ SvaT_4.236a h­tpadmÃdyÃvaÓaktita÷ SvaT_4.234d h­tpadmÃdyÃva Óaktita÷ SvaT_7.90d h­tpadmÃdyÃva ÓaktyÆrdhvaæ SvaT_7.136c h­tpadmÃntaæ tu vai haæsaÓ SvaT_7.118c h­tpadme viniveÓayet SvaT_3.24b h­tvà tva«ÂaÓataæ devi SvaT_6.80a h­tsthaæ chittvÃstrakha¬gena SvaT_3.171a h­tsthaæ tatsaæsmaretpriye SvaT_4.529b h­dantaæ kalpayedyÃvat SvaT_2.56a h­dabjaæ yÃvadÃgata÷ SvaT_2.141d h­dayaæ guhyamityuktaæ SvaT_15.15c h­dayaæ madhyadeÓe tu SvaT_4.343a h­dayaæ yasya roditi SvaT_7.281b h­dayaæ raktavarïÃbhaæ SvaT_2.109c h­dayaæ lak«aïaæ caiva SvaT_10.1134c h­dayaæ Óu«yate yasya SvaT_7.277c h­dayÃttu vinirgata÷ SvaT_9.2d h­dayÃtsaæpravartate SvaT_4.350d h­dayÃdÅæstata÷ pa¤ca SvaT_3.17a h­dayÃdudayasthÃnÃt SvaT_7.93c h­daye nÃbhideÓe ca SvaT_2.51c h­dayenaiva pÆjayet SvaT_2.192d h­dayordhve tu kaïÂhÃdho SvaT_7.32c h­dà trirÃhutiæ dattvà SvaT_2.204a h­dÃdÅnÃæ ca sarve«Ãæ SvaT_3.159a h­dÃdau daÓakaæ huti÷ SvaT_3.156d h­dÃdyÃni yathÃkramam SvaT_2.214b h­dÃdyÃvaraïasthÃnÃæ SvaT_3.116c h­dÃdyà vÃcakÃstÃsÃæ SvaT_4.97c h­dÃdyai÷ pa¤cabhiÓcÃÇgair SvaT_4.478c h­dà vai jalabinduæ tu SvaT_2.204c h­dà saækalpya vÃgÅÓÅæ SvaT_4.107c h­di grÅvÃæsap­«Âhe tu SvaT_1.50a h­di citsaæh­tà bhavet SvaT_3.169b h­di tyÃgo bhavettasya SvaT_4.263c h­dgata÷ punarutti«Âhed SvaT_4.238c h­dgude nÃbhikaïÂhe ca SvaT_7.303c heti Ói«yasya Óirasi SvaT_3.153c hetukartà maheÓÃna÷ SvaT_10.1259c hetud­«ÂÃntavÃdibhi÷ SvaT_10.679b hetuni«ÂhÃni vÃkyÃni SvaT_11.175c hetuvÃdavivarjitam SvaT_11.192b hetuÓÃstraparà ye tu SvaT_11.188c hetuÓÃstraæ ca yalloke SvaT_11.174c hemakÆÂasya yÃmyena SvaT_10.237c hemakÆÂasya saumyena SvaT_10.235c hemakÆÂo mahÃtejÃs SvaT_10.781a hemacÅnÃmbaradharo SvaT_10.1011c hemacÅnÃmbara÷ Óubha÷ SvaT_10.939d hematvaæ pratipadyate SvaT_10.374b hemapaÂÂaparÅdhÃnà SvaT_10.835c hemapatrai÷ sugandhibhi÷ SvaT_10.480b hemaprÃkÃraracitaæ SvaT_10.1244c hemaprÃkÃraÓikharaiÓ SvaT_10.100a hemavarïa÷ prakÅrtita÷ SvaT_10.331d hemaÓyÃmÃÓca yo«ita÷ SvaT_10.721b hemasaæj¤Ã vasÆnÃæ tu SvaT_10.148c hemÃï¬aæ tu purÃs­«Âaæ SvaT_10.667a hemÃbhaæ prÃkcatu«kaæ tad SvaT_9.30c hemÃbhà pÅtavasanà SvaT_10.816c hemÃbhÃ÷ ÓaÇkarÃ÷ proktÃ÷ SvaT_10.1111a heyÃdhvÃnamadha÷ kurvan SvaT_10.1275c heyopÃdeyata÷ sthitÃ÷ SvaT_4.429d heyopÃdeyapÃÓÃnÃæ SvaT_4.515c helÃdaï¬ÃhatÃyÃÓca SvaT_11.60a haimÅ citrarathasya tu SvaT_10.151b hairaïyamatulaæ prÃptà SvaT_10.762c hotavyÃni na saæÓaya÷ SvaT_10.394d hotavyÃni varÃnane SvaT_10.394b hotavyà ni«k­tirbhinnà SvaT_4.511c hotà jÃgara eva ca SvaT_10.1079b homayedyastu sÃdhaka÷ SvaT_8.14d homayennaramÃæsasya SvaT_13.5a homayennÃmasammiÓraæ SvaT_6.83a homaæ k­tvà varÃnane SvaT_10.1269d homaæ k­tvà visarjayet SvaT_4.139d homa÷ sÃdhÃraïa÷ sm­ta÷ SvaT_4.82b homÃttacca tritattvakam SvaT_2.209b homÃtsiddhi÷ parà bhavet SvaT_2.245d homitaæ siddhijananaæ SvaT_15.21a homena ca japena ca SvaT_9.77b homenaiva tu saæÓodhya SvaT_10.420c homaireva tribhistribhi÷ SvaT_2.226d hrasetsaækrÃntirekaikà SvaT_7.201c hrasvakoÂisamanvitau SvaT_7.322b hrasvadÅrghaprayogata÷ SvaT_4.168d hrasvadÅrghaplutÃnvitam SvaT_3.20d hrasvadÅrghavibhÃgena SvaT_4.181a hrasvadÅrghavibhÃgena SvaT_4.192c hrasvaæ dÅrghaæ plutaæ param SvaT_5.69d hrasvaæ dÅrghaæ plutaæ sÆk«mam SvaT_6.4c hrasva÷ putravinÃÓana÷ SvaT_1.25b hlÃdayantÅva gÃtrÃïi SvaT_10.562a