Sardhatrisatikalottaragama
Based on the edition by N.R. Bhatt:
Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha.
Pondicherry : Institut Francais d'Indologie 1979.
(Publications de l'Institut Francais d'Indologie, 61)



Input by Dominic Goodall, corrected by Yang Mei



[NOTE by D. Goodall:
The commentary has not been entered.
A small handful of suggested corrections to the edition has been incorporated
and the supplanted readings of the edition have been recorded. But this is not
a new edition of the text and many further corrections could have been suggested
on the basis of the Nepalese sources.]



PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







bhagavandevadeveśa lokanātha jagatpate /
mantratantraṃ tvayā proktaṃ vistarādvastusādhanam // Stk_1.1 //
alpāyuṣastvime martyā alpavīryālpabuddhayaḥ /
alpasattvālpavittāśca lobhamohāsamanvitāḥ // Stk_1.2 //
alpagranthaṃ mahārthaṃ ca padārthānīkasaṃkulam /
vaktumarhasi devaiṣāṃ prasādārthaṃ mama prabho // Stk_1.3 //
athātaḥ sampravakṣyāmi śāstraṃ paramadurlabham /
nāmnā tu vātulāttantrād dadhno ghṛtamivoddhṛtam // Stk_1.4 //
nādākhyaṃ yatparaṃ bījaṃ sarvabhūteṣvavasthitam /
muktidaṃ paramaṃ kiṃ ca divyasiddhipradāyakam // Stk_1.5 //
tadviditvā mahāsena deśikaḥ pāśahā bhavet /
āgopālāṅganā bālā mlecchāḥ prākṛtabhāṣiṇaḥ // Stk_1.6 //
antarjalagatāḥ sattvāste api nityaṃ bruvanti tam /
sthūlaṃ sūkṣmaṃ paraṃ jñātvā karma kuryādyathepsitam // Stk_1.7 //
sthūlaṃ śabda iti proktaṃ sūkṣmaṃ cintāmayaṃ bhavet /
cintayā rahitaṃ yattu tatparaṃ parikīrtitam // Stk_1.8 //
sāntaṃ sarvagataṃ śūnyaṃ mātrādvādaśake sthitam /
brahmāṇi hrasvāḥ proktāni dīrghā hyaṅgāni ṣaṇmukha // Stk_1.9 //
anusvāro bhavennetraṃ sarveṣāṃ copari sthitaḥ /
savisargaṃ bhavedastram anusvāravivarjitam // Stk_1.10 //
ṣaṣṭhaṃ trayodaśāntaṃ ca pañcame viniyojayet /
śivaṃ tattu vijānīyān mantramūrtiṃ sadāśivam // Stk_1.11 //
ṣaṣṭhamasya dvitīyaṃ tu caturthādyena saṃyutam /
dvitīyātpañcamāccaiva ādimaṃ yojayetpunaḥ // Stk_1.12 //
hanti vighnāñśivāstreṇa śikhayā muktidaṃ smṛtam /
etatpāśupataṃ divyaṃ sarvapāśanikṛntanam // Stk_1.13 //
brahmāṇi ca śivaṃ sāṅgaṃ netraṃ pāśupataṃ ca yat /
samāsātkathitaḥ sarvo mantroddhārastvayaṃ śubhaḥ // Stk_1.14 //
asya mudrāṃ pravakṣyāmi sādhakānāṃ hitāya vai /
hastābhyāṃ saṃspṛśetpādād ūrdhvaṃ yāvattu mastakam // Stk_1.15 //
eṣā mudrā mahāmudrā sarvakāmārthasādhikā /
karanyāsaṃ purā kṛtvā mudrābandhaṃ tu kārayet // Stk_1.16 //
talikāṃ hastapṛṣṭhaṃ ca astrabījena śodhayet /
kaniṣṭhāmāditaḥ kṛtvā aṅguṣṭhaṃ cāpyapaścimam // Stk_1.17 //
brahmāṇi vinyasettatra tathaivāṅgāni yatnataḥ /
prāsādaṃ vinyasetpaścād vyāpinaṃ sarvatomukham // Stk_1.18 //

prathamaḥ paṭalaḥ



antaḥkaraṇavinyāso bhūtaśuddhistathaiva ca /
bhūtaśuddhiṃ purā kṛtvā tato 'ntaḥkaraṇaṃ kuru // Stk_2.1 //
hṛdbījaṃ pārthive yuktaṃ pārthivīṃ dhārayetkramāt /
śiro 'psu tejasi śikhāṃ kavacaṃ vāyunā saha // Stk_2.2 //
astraṃ ca śivasaṃyuktam ākāśaṃ dhārayetsadā /
huṃphaḍantena paṭalaṃ bhittvā cordhvaṃ viśeṣataḥ // Stk_2.3 //
pañcodghātāśca catvāras trayo dvāveka eva ca /
dvādaśānte nirālambaṃ vijñānaṃ kevalaṃ sthitam // Stk_2.4 //
dīkṣāyāṃ tu yathā vatsa tatprayogaṃ samācaret /
prakriyāntasthamamṛtaṃ sravantaṃ cintayettataḥ // Stk_2.5 //
omityanena kamalaṃ yogapīṭhaṃ tadā bhavet /
sūryamaṇḍalasaṃkāśam akāraṃ hyātmasambhavam // Stk_2.6 //
vidyātattvamukāraṃ tu śivatattvaṃ makārajam /
puryaṣṭakaṃ ca tanmātraṃ turyātītaṃ sadāśivam // Stk_2.7 //
cintayetparamaṃ dhāma suṣumnābhinnamastakam /
tenāplāvitamātmānaṃ paripūrṇaṃ vicintayet // Stk_2.8 //
yo 'bhasedīdṛśaṃ martyaḥ samādhiṃ mṛtyunāśanam /
na tasya jāyate mṛtyur iti śāstrasya niścayaḥ // Stk_2.9 //
paścādguroḥ sādhakānāṃ mūrtestu grahaṇaṃ bhavet /
īśānādyāstu sadyāntaṃ mūrdhna ārabhya vinyaset // Stk_2.10 //
netraṃ dattvā tadāvāhyo devadevaḥ sadāśivaḥ /
sarvajñaṃ ca tadātmānaṃ cintayettu vicakṣaṇaḥ // Stk_2.11 //
hṛdayaṃ ca śiraścaiva śikhāṃ kavacameva ca /
nyasedastraṃ ca mantrajño yathāsthāneṣvanukramāt // Stk_2.12 //
hṛdaye 'rcāvidhānaṃ tu nābhau homaṃ prakalpayet /
lalāṭe tvīśvaraṃ dhyāyed varadaṃ sarvatomukham // Stk_2.13 //
yathārcane tathāgnau ca dhyāne snāne tathaiva ca /
yathā deve tathā dehe cintayettu vicakṣaṇaḥ // Stk_2.14 //
kṛtvāntaḥkaraṇaṃ hyevaṃ paścādbāhyaṃ tu ṣaṇmukha /
sabāhyantaraṃ kṛtvā paścādyajanamārabhet // Stk_2.15 //

antaḥkaraṇavinyāsapaṭalaḥ
iti dvitīyaḥ paṭalaḥ



ataḥ paraṃ pravakṣyāmi snānaṃ pāpaharaṃ śubham /
sakṛjjaptena saṃgṛhya mṛdā astreṇa mantravit // Stk_3.1 //
malasnānaṃ purā kṛtvā sakṛjjaptvā tu saṃhitām /
tāmeva mṛttikāṃ paścād abhimantrya sakṛtsakṛt // Stk_3.2 //
bhāgatrayaṃ tataḥ kṛtvā ekamastreṇa mantrayet /
dvitīyaṃ brahmabhirvatsa śivajaptaṃ tṛtīyakam // Stk_3.3 //
astrajaptena bhāgena diśāṃ bandhaṃ tu kārayet /
śivajaptena tīrthaṃ tu brahmajaptena vigraham // Stk_3.4 //
kuṇṭhayitvā tataḥ snāyāc chivatīrthasya madhyataḥ /
cakravatyupacāreṇa sugandhāmalakādibhiḥ // Stk_3.5 //
upaspṛśya vidhānena saṃdhyāṃ vandeta sādhakaḥ /
mantraiḥ sarvaiḥ sakṛdvatsa upasthānaṃ tu kārayet // Stk_3.6 //
abhiṣekaṃ purā kṛtvā tataḥ saṃdhyāṃ samācaret /
astraṃ na yojayeddehe kṣipettadbahireva ca // Stk_3.7 //
śarīraṃ śoṣayedvatsa tenātmani na yojayet /
vighneṣu pāśajāleṣu sadā yojyaṃ vicakṣaṇaiḥ // Stk_3.8 //
hṛdayena tato vidvān pitṛdevāṃśca tarpayet /
saṃhāraṃ tasya tīrthasya prāsādenaiva kārayet // Stk_3.9 //

vāruṇasnānaprakaraṇam iti tṛtīyaḥ paṭalaḥ



bhasmasnānaṃ pravakṣyāmi tadūrdhvaṃ ca ṣaḍānana /
mantraiḥ sarvaiḥ sakṛdbhasma abhimantrya yathākramam // Stk_4.1 //
jalasnānaṃ purā kṛtvā astrabījena ṣaṇmukha /
vidhisnānaṃ tataḥ kuryān mūrdhna ārabhya mantravit // Stk_4.2 //
īśānena śiraḥ snāyān mukhaṃ tatpuruṣeṇa tu /
hṛdayaṃ bahurūpeṇa guhyaṃ vai guhyakena tu // Stk_4.3 //
sarvāṅgāṇi tvajātena abhiṣekaṃ tu pañcabhiḥ /
upariṣṭātprasādena snānaṃ kurvīta ṣaṇmukha // Stk_4.4 //

bhasmasnānaprakaraṇam
iti caturthaḥ paṭalaḥ



yajanaṃ saṃpravakṣyāmi yathāvidhyanupūrvaśaḥ /
bījāṅkuraṃ purā śaktyā paścādānantamāsanam // Stk_5.1 //
anantaṃ cāntagaṃ kuryāt krameṇaiva ṣaḍānana /
hṛdayaṃ karṇikā padmaṃ dharmaṃ jñānādimeva ca // Stk_5.2 //
vairāgyaṃ ca tathaiśvaryam īśāntaṃ vahnito nyaset /
śaktibhiḥ kesaravyūhaṃ hṛdayena ca kalpayet // Stk_5.3 //
āvāhayettato devaṃ hṛdayena tu ṣaṇmukha /
sthāpanaṃ pādyamarghyaṃ ca tathācamanameva ca // Stk_5.4 //
snapanaṃ pūjanaṃ caiva hṛdayena tu kārayet /
uktānuktaṃ ca yatkiñcit tatsarvaṃ hṛdayena tu // Stk_5.5 //
ekāvaraṇametattu sarvakāmārthasādhanam /
sarvatantreṣu sāmānyaṃ sarvajñāneṣu cottamam // Stk_5.6 //

yajanaprakaraṇam
iti pañcamaḥ paṭalaḥ


ataḥ paraṃ pravakṣyāmi agnikāryavidhiṃ kramāt /
astreṇollekhanaṃ kuryād varmaṇābhyukṣaṇaṃ tataḥ // Stk_6.1 //
śaktinyāsaṃ tato darbhair hṛdayenaiva kārayet /
hṛdā vai śaktigarbhe tu prakṣipejjātavedasam // Stk_6.2 //
garbhādhānādikaṃ kṛtvā niṣkṛtiṃ cāpyapaścimām /
hṛdayenaiva mantrajñaḥ sarvakarmāṇi kārayet // Stk_6.3 //
paścātpadmavidhānaṃ tu prāguktaṃ parikalpayet /
śivādisarvamantrāṃśca homayedanupūrvaśaḥ // Stk_6.4 //

agnikāryaprakaraṇam
iti ṣaṣṭhaḥ paṭalaḥ


ataḥ paraṃ pravakṣyāmi maṇḍalaṃ sārvakāmikam /
bhūmiśodhanaṃ kṛtvā śāstradṛṣṭena karmaṇā // Stk_7.1 //
adhivāsaṃ tataḥ kṛtvā nakṣatre guruṇānvite /
ālikhenmaṇḍalaṃ prājñaḥ sarvasiddhipradaṃ śubham // Stk_7.2 //
sūtreṇa sumitaṃ kṛtvā caturaśraṃ samantataḥ /
madhye padmaṃ pratiṣṭhāpyam aṣṭapatra sakarṇikam // Stk_7.3 //
ekahastaṃ dvihastaṃ vā caturhastamathāpi vā /
svatantravihitaṃ prājño likhedāvaraṇatrayam // Stk_7.4 //
vāhayetpaścimadvāram ācāryaḥ susamāhitaḥ /
āgneyyāṃ kārayetkuṇḍaṃ hastamātrapramāṇataḥ // Stk_7.5 //
yajñakarmavidhiṃ kuryāt susamiddhe hutāśane /
pūrvādārabhya vaktrādīn vinyasedanupūrvaśaḥ // Stk_7.6 //
pavitrāṇi purā nyasya śivāṅgāni nyasettataḥ /
āgneyyāṃ hṛdayaṃ nyasya aiśānyāṃ tu śirastathā // Stk_7.7 //
nairṛtyāṃ tu śikhā jñeyā kavacaṃ vāyugocare /
astra dikṣvatha vinyasya karṇikāyāṃ sadāśivam // Stk_7.8 //
garbhanyāsavidhiḥ prokto dvitīyāvaraṇe śṛṇu /
hṛdā pūrvaṃ samārabhya lokapālānprapūjayet // Stk_7.9 //
[tṛtīyāvaraṇe 'strāṇi svamantreṇa prapūjayet|]
saṃkṣepeṇa mayā skanda vidhānaṃ parikīrtitam // Stk_7.10 //
anuktaṃ yadbhavetkiṃcit tatsarvaṃ mūlamāśrayet /
evaṃ vidhividhānajño dīkṣākarma samācaret // Stk_7.11 //

maṇḍalavidhānaprakaraṇam
iti sapatamaḥ paṭalaḥ


atha dīkṣāṃ pravakṣyāmi pañcatattvavyavasthitām /
pṛthivyāpastathā tejo vāyurākāśameva ca // Stk_8.1 //
pañcaitāni ca tattvāni yairvyāptamakhilaṃ jagat /
sarvatattvāni tatraiva draṣṭavyāni tu sādhakaiḥ // Stk_8.2 //
brahmāṇḍe tu nivṛttirvai śatarudrāvadhistathā /
tadūrdhvaṃ tu pratiṣṭhā syād yāvadavyaktagocaram // Stk_8.3 //
tato vidyā niyuktā sā yāvadvidyeśvarāntikam /
śāntistadūrdhvamadhvānte śaktireva śive pade // Stk_8.4 //
ajñātvaitāni tattvāni yo dīkṣāṃ kartumicchati /
vṛthā pariśramastasya naiva tatphalamāpnuyāt // Stk_8.5 //
nivṛttiḥ pṛthivī jñeyā pratiṣṭhā āpa ucyate /
vidyāṃ tejo vijānīyād vāyuḥ śāntiḥ prakīrtitaḥ // Stk_8.6 //
śāntyatītā bhavedvyoma tatparaṃ śāntamavyayam /
taṃ viditvā mahāsena śvapacānapi dīkṣayet // Stk_8.7 //
nivṛttiṃ hṛdayenaiva pratiṣṭhāṃ śirasā guruḥ /
śivo vidyāṃ tu śikhayā śāntiṃ vai kavacena tu // Stk_8.8 //
śāntyatītaṃ paraṃ vyoma prāsādena tu homayet /
ekaikasya śataṃ homyam ityevaṃ pañca homayet // Stk_8.9 //
pañcapūrṇāhutīrdadyāt prāsādena tu ṣaṇmukha /
prāyaścittaviśuddhyartham aṣṭāvekaikayāhutīḥ // Stk_8.10 //
astrabījena mantrajño homayedanupūrvaśaḥ /
evaṃ samāpyate dīkṣā jananādivivarjitā // Stk_8.11 //
hutenaiva tu mucyante sādhakā janmabandhanāt /
iyamiṣṭirna prakāśyā gopanīyā prayatnataḥ // Stk_8.12 //
rahasyaṃ sarvatantrāṇām eṣa saṃskāra uttamaḥ /
yoninyāsādikaṃ karmod- dhāraṇaṃ cāpyapaścimam // Stk_8.13 //
śodhanānukramaṃ deva kathayasva yathāvidhi /
daśa sapta ca ye śodhyāḥ pṛṣṭāścātra tvayā guha // Stk_8.14 //
yasya yadbījamuktaṃ tu tadvakṣyāmyanupūrvaśaḥ /
yonibījaṃ tu hṛdaye kalpayecca yathākramam // Stk_8.15 //
arcanaṃ prokṣaṇaṃ caiva tāḍanaṃ ca tathā param /
saṃdhānaṃ caiva saṃyogaṃ nikṣepaṃ tadanantaram // Stk_8.16 //
arcanaṃ ca tataḥ kuryād garbhādhānaṃ tathaiva ca /
jananaṃ cādhikāraṃ ca bhogaṃ caiva layaṃ tathā // Stk_8.17 //
svatattve cāhutiśataṃ hṛdayena tu ṣaṇmukha /
pāśacchedaṃ tathāstreṇa dadyātpūrṇāhutiṃ tataḥ // Stk_8.18 //
hṛdayenātra tūddhāraḥ kartavyaścāpyanukramāt /
uddhāre prokṣaṇe caiva tāḍane ca tathaiva ca // Stk_8.19 //
humphaṭkārasamāyuktaṃ kartavyaṃ cānupūrvaśaḥ /
saṃdhānaṃ caiva tattvānāṃ kartavyaṃ tu yathākramam // Stk_8.20 //
tattve tattve tvidaṃ karma eṣa eva vidhikramaḥ /
ebhistu śodhitairvatsa vidhiṃ prāpnoti puṣkalam // Stk_8.21 //
anyathā naiva mucyante vidhihīnāḥ ṣaḍānana /
pūrṇāhutipradānaṃ ca kartavyaṃ dhāraṇāyutam // Stk_8.22 //
amṛtaṃ yatparaṃ vatsa sravantaṃ manasā smaret /
dīkṣāprakaraṇe hyetad yojyaṃ sarvatra sarvadā // Stk_8.23 //
liṅgoddhāravidhāne ca nityasaṃskārakarmasu /
paśorgrahaṇamokṣaṃ tu yattvayoktaṃ purānagha // Stk_8.24 //
pāśā ābhyantarā bāhyāḥ kamsinsthāne kathaṃ sthitāḥ /
kasminsthāne tu vicchedyāḥ sadya utkramaṇaṃ katham // Stk_8.25 //
paśūnāṃ caiva nirdeśaṃ kathayasva maheśvara /
ādimasya dvitīyena gṛhītvātmānamātmanā // Stk_8.26 //
muṣṭinā yāvatsthānaṃ tan nayettaṃ suvicakṣaṇaḥ /
viṣuvatsamprayogeṇa brahmādyāste śivāntakāḥ // Stk_8.27 //
ekatra samatāṃ yānti anyathā tu pṛthakpṛthak /
dvādaśānte tu te cchedyāḥ śareṇāstreṇa saṃyutāḥ // Stk_8.28 //
tadā sāyujyatāṃ yānti samayaiḥ parivarjitāḥ /
anirdiṣṭamasaṃjñaṃ ca yatkṛtaṃ tadvṛthā bhavet // Stk_8.29 //
tamuddiśya kṛtaṃ karma mokṣadaṃ tanna saṃśayaḥ /
sūryasya grahaṇe vatsa viṣuvadyogasaṃyutam // Stk_8.30 //
āyāmānte yadā cchinnaṃ tadā cotkramate dhruvam /
manasi grathitāḥ pāśāḥ sūtre maṇigaṇā iva // Stk_8.31 //
hṛtpadmādyāvattatpadmaṃ manastantuvitānitam /
taddṛṣṭvā chedanaṃ kuryān manovṛttyā manaścchidā // Stk_8.32 //
manasā manasi cchinne jīvaḥ kevalatāṃ vrajet /
vistaraṃ tyaja deveśa saṃkṣepātkathayasva me // Stk_8.33 //
yena vijñātamātreṇa paśūnmocayate kṣaṇāt /
vijñātamātreṇa] conj; vijñānamātreṇa Bhatt
śṛṇu ṣaṇmukha tattvena yena mokṣo dhruvaṃ bhavet // Stk_8.34 //
prayogeṇātisūkṣmeṇa yogadṛṣṭena mantravit /
divyena yogamārgeṇa śaktiṃ yaḥ prerayettu tām // Stk_8.35 //
taṃ viditvā mahāsena jīvaṃ prāṇamayaṃ budhaḥ /
viṣuvatsamprayogeṇa yojayecchāśvate pade // Stk_8.36 //
yogaṃ tu viṣuvaṃ prāpya ko na mucyeta bandhanāt /
pṛthivyādyabjanāḍīrvai śabdādiguṇavāyubhiḥ // Stk_8.37 //
ātmādhidevatā mantrāñ jñātvā muktastu mocayet /
nāḍīvivarasambandhā ūrdhvanālā hyadhomukhāḥ // Stk_8.38 //
granthidvayayutāḥ sarve humphaḍantena yojitāḥ /
tataścordhvatvamāyānti udghātaiḥ pūrvavadguha // Stk_8.39 //
kṣmādyānālokya manasā sabāhyābhyantaraṃ punaḥ /
tattve tattve niyoktavyā viyuktā nirahaṃkṛtā // Stk_8.40 //
brahmādyāñśrāvayedvatsa na punarjanmatāṃ vrajet /
tejaśceto dvirabhyasya āyāmo bhāskarasya tu // Stk_8.41 //
tāḍayitvā purā vatsa grahaṇaṃ pūrvavadbhavet /
bhittvārgalāṃ nyasedyoniṃ tattvaṃ tattvena saṃdhayet /
śaktibhiḥ sampuṭīkṛtya vauṣaḍantena nikṣipet // Stk_8.42 //

dīkṣāprakaraṇam aṣṭamam


abhiṣekaṃ pravakṣyāmi saṃkṣepānna tu vistarāt /
hitāya sādhakendrāṇāṃ parameśena bhāṣitam // Stk_9.1 //
mṛṇmayaṃ kalaśaṃ hyekaṃ candanena vilepitam /
brahmapatrapuṭaṃ vātha padmapatramathāpi vā // Stk_9.2 //
sarvauṣadhiyutaṃ kṛtvā sarvagandhopaśobhitam /
śatamaṣṭottaraṃ japtvā prāsādaṃ sarvatomukham // Stk_9.3 //
yāgaṃ kṛtvā tu pūrvoktam abhiṣekaṃ tu kārayet /
śubhanakṣatradivase muhūrte karaṇānvite // Stk_9.4 //
bahumaṅgalanirghoṣaiḥ śaṅkhavāditraniḥsvanaiḥ /
brahmaghoṣaiśca vividhair nṛttagītasamanvitaiḥ /
anujñāto 'bhiṣiktaśca ācāryaḥ pāśahā bhavet // Stk_9.5 //

abhiṣekaprakaraṇaṃ navamam


nāḍīcakraṃ paraṃ sūkṣmaṃ pravakṣyāmyanupūrvaśaḥ /
nābheradhastādyatkandam aṅkurāstatra nirgatāḥ // Stk_10.1 //
dvāsaptatisahasrāṇi nābhimadhye vyavasthitāḥ /
tiryagūrdhvamadhaścaiva vyāptaṃ nābheḥ samantataḥ // Stk_10.2 //
cakravatsaṃsthitā nāḍyaḥ pradhānā daśa tāsu yāḥ /
iḍā ca piṅgalā caiva suṣumnā ca tṛtīyakā // Stk_10.3 //
gāndhārī hastijihvā ca pūṣā caiva yaśāstathā /
alambuṣā kuhūścaiva śaṅkhinī daśamī smṛtā // Stk_10.4 //
daśa prāṇavahā hyetā nāḍayaḥ parikīrtitāḥ /
prāṇo 'pānaḥ samānaśca udāno vyāna eva ca // Stk_10.5 //
nāgaḥ kūrmo 'tha kṛkaro devadatto dhanaṃjayaḥ /
prāṇastu prathamo vāyur navānāmapi sa prabhuḥ // Stk_10.6 //
prāṇaḥ prāṇamayaḥ prāṇo visargaḥ pūraṇaṃ prati /
nityamāpūrayatyeṣa prāṇināmurasi sthitaḥ // Stk_10.7 //
niśvāsocchvāsakāsaistu prāṇo jīvasamāśritaḥ /
prayāṇaṃ kurute yasmāt tasmātprāṇaḥ prakīrtitaḥ // Stk_10.8 //
apānayatyapānastu āhāraṃ ca nṛṇāmadhaḥ /
mūtraśuklamalānvāyur apānastena kīrtitaḥ // Stk_10.9 //
pītaṃ bhakṣitamāghrātaṃ raktapittakaphādikam /
read raktapittakaphānilam with the Nepalese MSS
and unpublished Nepalese MSS of Saptaśatika and Dviśatika recensions,
according to Sanderson (lecture notes on Tantrasāra)
samaṃ nayati gātreṣu samāno nāma mārutaḥ // Stk_10.10 //
spandatyadharaṃ vaktraṃ netragātraprakopanaḥ /
udvejayati marmāṇi udāno nāma mārutaḥ // Stk_10.11 //
vyāno vināmayatyaṅgaṃ vyāno vyādhiprakopanaḥ /
prītervināśakaraṇo vyāpanādvyāna ucyate // Stk_10.12 //
udgāre nāga ityuktaḥ kūrma unmīlane smṛtaḥ /
kṛkarastu kṣute caiva devadatto vijṛmbhaṇe /
dhanaṃjayaḥ sthito ghoṣe mṛtasyāpi na muñcati // Stk_10.13 //
ityetadvāyuvṛndaṃ hṛdi ca vinihitaṃ nābhicakrapratiṣṭhitam niśvāsocchvāsakaiḥ śvasanapuramadhaḥ kampitāghūrṇitaiśca /
nityaṃ nityālpajanmā vyasanayati paśuṃ yauvane bālabhāve ākrānto vāyurekaḥ sa jananamaraṇaiḥ krīḍati bhrāntasattvaiḥ // Stk_10.14 //
nāḍīcakraṃ yathāvasthaṃ pravakṣyāmyanupūrvaśaḥ /
daśāraṃ cakramettattu vibhāgo jāyate yathā // Stk_10.15 //
cakre bhramatyasau jīvo daśasthāneṣvanukramāt /
sa jīvo jīvalokasya budhyante naiva mohitāḥ // Stk_10.16 //
jīvaḥ prayāti daśadhā tena cakraṃ prakīrtitam /
nāḍīcakramiti proktaṃ yena saṃkrāmati hyasau // Stk_10.17 //
hṛdvyomamadhye paṅkajamaṣṭadalaṃ karṇikā ca tasyāntaḥ /*
hṛdaye paṅkajamarkendvagnihiraṇyadyotābhāḥ śaktayastasmin // Stk_10.18 //*
WHAT metre is this?? Bad (because of transmission) āryā.
uparicarī khalu śaktistāsāṃ prāgbhāvinī śivasya tataḥ /*
śakticatuṣṭayapaṅkajamadhye puruṣo 'liriva sa līnaḥ // Stk_10.19 //*
āryā metre
śūnyamarutsaṃdaṃśakagṛhītakaraṇātmako hyubhayato 'pi /*
saṃyāti yatra neyaḥ śuṣkadalaṃ māruteneva // Stk_10.20 //*
bhrāmyati paṅkajamadhye kalācatuṣkātmapāśasaṃruddhaḥ /*
golakamiva helābhihatamutpatanaṃ nipātanaṃ kurute // Stk_10.21 //*
īśvarayogādviṣuvatsaṃkrāntiścaiva siddhisaṃyogāt /*
sauraniyogāddakṣiṇamudagayanaṃ cāndrasaṃyogāt // Stk_10.22 //*
ayane savyāsavye dvau puṭakau yugmato viṣuvadāhuḥ /*
saṃkrāntiritaścetaśca gacchatastena samākhyātā // Stk_10.23 //*
sauraḥ savyo mārgaścāndramasaścetaraḥ samākhyātaḥ /*
dhanyo 'bhiṣeka induḥ sauraḥ khalu vahnisaṃdhāne // Stk_10.24 //*
dhyānādyo viṣuvati ca prāgdalasaṃstho nṛpāvalepī syāt /*
tejasvī ca bubhukṣā pīḍā vā jāyate 'gnidikpatre // Stk_10.25 //*
jāyate] conj; saṃjāyate Bhatt unmetrical
yāmye yāmyo bhāvo nairṛtye nairṛto vinirdiṣṭaḥ /*
nairṛtye] conj; nairṛte Bhatt unmetrical
vāruṇapatre vāruṇo mārutpatre gato marudbhāvam // Stk_10.26 //*
saumye saumyo bhāvastvaiśe tvaiśaḥ samākhyātaḥ /*
yāṃ yāṃ diśamabhigacchati tadbhāvaṃ nikhilamāyāti // Stk_10.27 //*
patrāntarālayogācchūnyamivātmā tato bhāti /*
iti khalu pudgalacāro nāḍīsadhānamaṇḍalaṃ mukhyam /*
kathitamiha siddhihetorboddhyavyaṃ yatnataḥ siddham // Stk_10.28 //*

nāḍīcakraprakaraṇaṃ daśamam



sa jīvo jīvalokasya jñāyate 'dhyātmago yathā /
saṃśayo me mahādeva prasādībhava śūladhṛk // Stk_11.1 //
jīvasya puruṣākhyasya darśanaṃ śṛṇu ṣaṇmukha /
kathayāmi na sandehaḥ putrasnehādviśeṣataḥ // Stk_11.2 //
saṃkrāntiṃ viṣuvaṃ caiva ahorātrāyanāni ca /
adhimāsamṛṇaṃ cāpi ūnarātraṃ dhanaṃ tathā // Stk_11.3 //
ūnarātraṃ kṣutaṃ jñeyam adhimāso vijṛmbhikā /
ṛṇaṃ ca kāso vijñeyo niśvāso dhanamucyate // Stk_11.4 //
uttaraṃ dakṣiṇaṃ jñeyaṃ vāmadakṣiṇasaṃsthitam /
madhye tu viṣuvatproktaṃ puṭadvayaviniḥsṛtam // Stk_11.5 //
saṃkrāntiḥ punarasyaiva svasthānātsthāna eva ca /
iḍā ca piṅgalā caiva amā caiva tṛtīyakā // Stk_11.6 //
suṣumnā madhyame hyaṅge iḍā vāme prakīrtitā /
piṅgalā dakṣiṇe hyaṅge eṣu saṃkrāntirucyate // Stk_11.7 //
ūrdhvaṃ prāṇo hyahaḥ proktaḥ apāno rātrirucayte /
8ab = Niśvāsa-uttarasūtra 5:17cd
vibhāgā daśa prāṇasya yo vettyevaṃ sa vedavit // Stk_11.8 //
āyāmo dehamadhyasthaḥ somagrahaṇamiṣyate /
dehātītaṃ tu taṃ vidyād ādityagrahaṇaṃ budhaḥ // Stk_11.9 //
ayute dve sahasraṃ tu ṣaṭśatāni tathaiva ca /
ahorātreṇa yogīndro japasaṃkhyāṃ karoti saḥ // Stk_11.10 //
prāṇāyāmaṃ samāsena kathayāmi tavākhilam /
uccārayettu praṇavaṃ svareṇaikena yogavit // Stk_11.11 //
udaraṃ pūrayitvā tu vāyunā yāvadīpsitam /
prāṇāyāmo bhavedeṣa pūrako dehapūrakaḥ // Stk_11.12 //
pidhāya sarvadvārāṇi niśvāsocchvāsavarjitaḥ /
sampūrṇakumbhavattiṣṭhet prāṇāyāmaḥ sa kumbhakaḥ // Stk_11.13 //
muñcedvāyuṃ tataścordhvaṃ śvāsenaikena yogavit /
niśvāsayogayuktastu yāvadūrdhvaṃ sa recayet // Stk_11.14 //
recakastveṣa vikhyātaḥ prāṇasaṃśayakārakaḥ /
yattaddhṛdi sadā padmam adhomukhamavasthitam // Stk_11.15 //
vikasatyetadūrdhvaṃ tu pūrakeṇa tu pūritam /
ūrdhvasroto bhavetpadmaṃ kumbhakena nirodhitam // Stk_11.16 //
recakena tathā kṣiptaṃ sadyaḥprāṇahareṇa tu /
cf. Kir 59:1
muktvā hṛdayapadmaṃ tu ūrdhvasrotovyavasthitam // Stk_11.17 //
recito gacchati hyūrdhvaṃ granthiṃ bhittvā kṣaṇena tu /
bhittvā kapāladvāraṃ tu jīvo hyūrdhvaṃ tu recitaḥ // Stk_11.18 //
sadāśivapadaṃ gatvā na bhūyo janma cāpnuyāt /
āyāmaḥ kriyate tasya nānyasya tu kadācana /
sa jīvo jīvalokasya mayā proktaḥ samāsataḥ // Stk_11.19 //

ityekādaśaḥ paṭalaḥ



candrāgniriva saṃyuktā ādyā kuṇḍalinī tu yā /
hṛtpradeśe tu sā jñeyā aṅkurākāravatsthitā // Stk_12.1 //
sṛṣṭinyāsaṃ nyasettatra dvirabhyāsapaderitam /
sravantaṃ cintayettasminn amṛtaṃ sādhakottamaḥ // Stk_12.2 //
agnīṣomātmakaṃ sarvaṃ jagatsthāvarajaṅgamam /
cintayedviparītaṃ tu siddhikāmaḥ samāhitaḥ // Stk_12.3 //
svadehaṃ cintayedvidvān divyarūpamanaupamam /
yasya yatkarma coddiṣṭaṃ tatkarma paricintayet // Stk_12.4 //
idaṃ ca yo 'bhyasedevam amṛtaṃ sarvatomukham /
acireṇaiva kālena sa siddhiphalabhāgbhavet // Stk_12.5 //
sṛṣṭinyāsamavijñāya kathaṃ yuñjīta sādhakaḥ /
hanyānmuṣṭibhirākāśaṃ tuṣānkuṭṭayatīva saḥ // Stk_12.6 //

iti dvādaśaḥ paṭalaḥ


athātaḥ sampravakṣyāmi sṛṣṭiṃ mantralipeḥ kramāt /
yathā tu sakalo devo niṣkalena samanvitaḥ // Stk_13.1 //
kalāmutpādayāmāsa sarvamantrapravartikām /
oṃkāramūrdhni madhyastha oṃkāravyāpakastathā // Stk_13.2 //
oṃkāraprathamāṃ rekhāṃ sṛjati prabhuḥ(?) /
vidyā nāma kalā sā tu varṇe varṇe vyavasthitā // Stk_13.3 //
oṃkārasya ukārābhā rekhā yā sampradṛśyate /
pratiṣṭhā nāma sā jñeyā ukārākṣarasambhavā // Stk_13.4 //
mūrdhni tasya bhavedyāsau sūkṣmarekhā nirañjanā /
makāro hyabhavattatra nivṛttirnāma sā kalā // Stk_13.5 //
oṃkāramūrdhni saṃyuktā laya oṃkāramūrdhani /
rekheyaṃ vyomni nirvāṇā sā kalā śāntirucyate // Stk_13.6 //
saṃyogātsamprakāśeta niṣkale sakale sthitā /
mūrdhanyākrāna oṃkāre śabdastatra tu jāyate // Stk_13.7 //
sā śaktiḥ paramā sūkṣmā bindunā sahitā matā /
dīpādiva mahattejo visphuliṅgaśikhānvitam // Stk_13.8 //
nipatantī tridhā yāti śivavidyātmakairyathā /
śāntirvidyā pratiṣṭhā ca nivṛttiśceti tāḥ kalāḥ // Stk_13.9 //
yā kalā rekhinī tatra patitā bindunā saha /
savidyeśaḥ śivaḥ prokto devadevaḥ sadāśivaḥ // Stk_13.10 //
prathamaṃ tasya tadbījaṃ nādabinduritīritam /
na jahāti paraṃ sthānaṃ śāśvataṃ dhruvamavyayam // Stk_13.11 //
binduṃ tadudare kṣiptvā mātṛvatparirakṣati /
tasyordhvaṃ vāmapārśve 'tha viṣṇubījaṃ pratiṣṭhitam // Stk_13.12 //
dakṣiṇaṃ brahmayonistham ekameva tridhā sthitam /
pārśvabindudvayopetā sā rekhā madhyataḥ sthitā // Stk_13.13 //
tatra devaḥ śivaḥ sūkṣmo gūḍhastiṣṭhati śaṃkaraḥ /
tadbījaṃ paramaṃ devaṃ śaktigarbho maheśvaraḥ // Stk_13.14 //
yataḥ pravartate sarvaṃ mantratantraṃ carācaram /
avyaktaṃ paramaṃ sūkṣmaṃ śaktidehaṃ nirañjanam // Stk_13.15 //
śivaṃ tvanādinidhanaṃ yaṃ buddhvā nābhijāyate /
dakṣiṇasthaṃ hi yadbījaṃ jñānaśaktiḥ parā hi sā // Stk_13.16 //
tadbījamaparaṃ brahmā yatra gūḍhaḥ sa tiṣṭhati /
vāmago 'tha paro binduḥ kriyāśaktiḥ parā hi sā // Stk_13.17 //
tatra viṣṇuḥ svayaṃ bīje gūḍhaḥ sūkṣmo nirañjanaḥ /
eṣa devo 'pi sargastho visṛṣṭo yaḥ sa śambhunā // Stk_13.18 //
nigūḍhatvānna paśyanti yena sṛṣṭaṃ carācaram /
visargājjāyate sṛṣṭir īśvaraḥ prabhureva saḥ // Stk_13.19 //
visṛṣṭaṃ yena tadbījaṃ visargastena cocyate /
tena cāpūritamidaṃ jagatsarvaṃ ca tanmayam // Stk_13.20 //
śaktiraśmisamūhena śataśo 'tha sahasraśaḥ /
sṛjati grasati hyeṣa saṃyojakaviyojakaḥ // Stk_13.21 //
jñānaśaktyā ca bhagavān anugṛhṇāti vai śivaḥ /
visargācca bhavetsṛṣṭiḥ saṃhāro bindunā saha /
nirvāṇaṃ tattvavijñānaṃ tantravistāragocaraḥ // Stk_13.22 //

mantrasṛṣṭiprakaraṇam


saṃhāraścaiva sṛṣṭiśca sarvaṃ nigaditaṃ prabho /
dīkṣitānāṃ gatibhraṃśaṃ saṃkṣepāt kathayasva me // Stk_14.1 //
māyāvini śaṭhe krūre niḥsattve kalahapriye /
gatibhraṃśakare yoge tattvaṃ tacchṛṇu ṣaṇmukha // Stk_14.2 //
vidhāya mūrdhni kṣiptasya āyāme śaśinaḥ kramāt /
pūrvavanmanasālokya gatiṃ tasya nivartayet // Stk_14.3 //
saṃhārasampuṭaṃ kūṭam ādāvante ṣaḍānana /
mātṛkāyāṃ śataṃ hutvā ekaikasya pṛthak pṛthak // Stk_14.4 //

gatibhraṃśaprakaraṇam


prāsādaṃ nādamutthāpya japedyaḥ satataṃ naraḥ /
ṣaṇmāsātprāpnuyātsiddhiṃ yogayukto na saṃśayaḥ // Stk_15.1 //
gamāgamasya japataḥ sarvapāpakṣayo bhavet /
aṇimādiguṇaiśvaryaṃ ṣaṇmāsaistu na saṃśayaḥ // Stk_15.2 //
gamāgamaṃ viditvā tu mucyate nātra saṃśayaḥ /
tanmayastallayo bhūtvā ṣaṇmāsātsiddhimāpnuyāt // Stk_15.3 //
sthūlaḥ sūkṣmaḥ paraścaiva prāsādaḥ kathito mayā /
prāsādaṃ ye na budhyanti te na budhyanti śaṅkaram // Stk_15.4 //

prāsādabhedaprakaraṇam



ataḥ paraṃ pravakṣyāmi prāsādasya tu lakṣaṇam /
hrasvaṃ dīrghaṃ plutaṃ caiva lakṣayenmantravitsadā // Stk_16.1 //
hrasvo dahati pāpāni dīrgho mokṣaprado bhavet /
āpyāyane plutaścaiva bindunā mūrdhni bhūṣitaḥ // Stk_16.2 //
sthūlabhedāstrayaḥ proktā vaśyoccāṭanamāraṇe /
plutena tu sadā vaśyaṃ kurute nātra saṃśayaḥ // Stk_16.3 //
dīrghastūccāṭayetkṣipraṃ phaṭkāreṇa na saṃśayaḥ /
ādāvante ca hrasvasya phaṭkāro māraṇe smṛtaḥ // Stk_16.4 //
ādāvante ca hṛdaya- yoga ākarṣaṇe smṛtaḥ /
ākarṣayeddhruvaṃ yukto yojanānāṃ śate sthitam // Stk_16.5 //
evamākarṣayetsādhyaṃ nāma vijñāya tattvataḥ /
sādhakasya bhavedbahvī nyūnā sādhyasya kīrtitā // Stk_16.6 //
evaṃ viditvā medhāvī ākarṣaṃ kurute dhruvam /
avijñāya tvidaṃ samyaṅ naiva siddhyate sarvadā // Stk_16.7 //
yāgaṃ kṛtvā tu pūrvoktaṃ mantrasyārghyaṃ ca dāpayet /
arghyaṃ dattvā tu mantrasya japaṃ kuryādvicakṣaṇaḥ // Stk_16.8 //
devasya dakṣiṇe bhāge pañcalakṣaṃ sthito japet /
japānte ghṛtahomastu daśasāhasriko bhavet // Stk_16.9 //
evamāpyāyito mantraḥ karmayogyo bhavettataḥ /
uktānuktāni karmāṇi siddhiṃ yānti na saṃśayaḥ // Stk_16.10 //
daśalakṣāṇi japato janāḥ svasthānavāsinaḥ /
vaśamāyānti te kṣipram iti śāstrasya niścayaḥ // Stk_16.11 //
tripañcalakṣaṃ japato daśagrāmanivāsinaḥ /
te janā vaśamāyānti ātmanā ca dhanena ca // Stk_16.12 //
evaṃ viṃśatibhirlakṣaiḥ prāsādasya ṣaḍānana /
deśadeśādhipānmantrī niyataṃ vaśamānayet // Stk_16.13 //
lakṣāṇāṃ pañcaviṃśatyā viṣayaṃ vaśamānayet /
triṃśallakṣajapādasya vaśo vai maṇḍalī bhavet // Stk_16.14 //
pañcatriṃśacca lakṣāṇi japanpṛthvīṃ vaśaṃ nayet /
catvāriṃśajjapāddevam īkṣate hāṭakeśvaram // Stk_16.15 //
lakṣāṇi japtvā pañcāśad- vidyādharasamo bhavet /
tatraiva modate mantrī yāvadābhūtasamplavam // Stk_16.16 //

prāsādalakṣaṇaprakaraṇaṃ ṣoḍaśam
iti ṣoḍaśaḥ paṭalaḥ


adyāpi saṃśayo deva jñānavijñānayoḥ sphuṭam /
kathaṃ vā jñāyate jñānaṃ kathaṃ vā jñeyamucyate // Stk_17.1 //
vijñāya pūrvamādhāraṃ paścādādheyameva ca /
ādhārādheyavitprājñaḥ samarthaḥ sarvakarmasu // Stk_17.2 //
ādhāraḥ puramityuktam ādheyastvīśa ucyate /
īśaṃ vijñāya medhāvī sadā yo nandati svayam // Stk_17.3 //
puryaṣṭakasamāyukto hyadha ūrdhvaṃ sa gacchati /
śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcakam // Stk_17.4 //
buddhirmanastvahaṅkāraḥ puryaṣṭakamudāhṛtam /
Note that this definition of the puryaṣṭaka is not
accepted by Ram without considerable distortion.
yāvadetairna nirmuktaḥ kathaṃ mucyeta bandhanāt // Stk_17.5 //
brahmaṇi sparśaśabdau tu rasaṃ vai keśave tyajet /
rūpagandhau tyajedrudre buddhyahaṅkāramīśvare /
mano binduṃ śive tyaktvā ebhirmuktaḥ śivaṃ vrajet // Stk_17.6 //

vijñānaprakaraṇam
iti saptadaśaḥ paṭalaḥ


kālacakravidhānaṃ tu pravakṣyāmyanupūrvaśaḥ /
kālacakramiti khyātaṃ yena kālaḥ prabudhyate // Stk_18.1 //
tryahorātrapracāreṇa trīṇyabdāni sa jīvati /
dvyahorātrapracāreṇa jīvedvarṣadvayaṃ tu saḥ // Stk_18.2 //
ahorātrapracāreṇa abdamekaṃ sa jīvati /
aharekaṃ vrajedyasya rātrimekāṃ tathaiva ca // Stk_18.3 //
ṣaṇmāsājjāyate mṛtyur iti śāstrasya niścayaḥ /
dvitīyasyānucāreṇa ahorātraṃ sa jīvati // Stk_18.4 //
yathā cādyā tathā vāmā madhyamā ca tathaiva ca /
kālacakraṃ samākhyātaṃ putrasnehādviśeṣataḥ // Stk_18.5 //

kālacakraprakaraṇam
iti aṣṭādaśaḥ paṭalaḥ


pūrvamevaṃ pratijñātaṃ śivabhedo 'ṣṭadhā sthitaḥ /
kathaṃ bhidyeta deveśa tattvataḥ kathaya prabho // Stk_19.1 //
sakalaṃ niṣkalaṃ śūnyaṃ kalāḍhyaṃ khamalaṅkṛtam /
kṣapaṇaṃ ca tathāntasthaṃ kaṇṭhoṣṭhyaṃ cāṣṭamaṃ viduḥ // Stk_19.2 //
This verse is NisMula 6:6 (f.21verso, line 2) [reading smṛtam for viduḥ]
prāsādaṃ ṣaṣṭhasaṃyuktaṃ ṣaḍantena samanvitam /
3b = NisMula 6:7b
sakalaṃ sarvabhūtasthaṃ śivatattvaṃ prakīrtitam // Stk_19.3 //
3cd = NisMula 6:7cd [with @dehasthaṃ for @bhūtasthaṃ]
niṣkrāmati svayaṃ devo dehaṃ tyaktvā samārutaḥ /
niṣkalaṃ taṃ vijānīyāt ṣaḍvarṇarahitaṃ śivam // Stk_19.4 //
4abcd = NisMula 6:8
niśvāsocchvasane hitvā sthito dehe tu kāṣṭhavat /
śūnyaṃ taṃ tu vijānīyād dhṛdayena tu bhāvayet // Stk_19.5 //
5abcd = NisMula 6:9
cumbākāreṇa vaktreṇa yattattvaṃ parikīrtitam /
kalāḍhyaṃ taṃ vijānīyād ākāśasthamatha śṛṇu // Stk_19.6 //
aiśa treatment of ṛ in śṛṇu [making the previous syllable long]
6acd = NisMula 6:10acd
ūrdhvanādasya kṣīṇasya yadantaṃ parikīrtitam /
tatrasthaṃ taṃ vijānīyād ākāśena tvalaṅkṛtam // Stk_19.7 //
7abcd = NisMula 6:11
vyāvṛtenaiva vaktreṇa brūyadevaṃ jagadgurum /
duḥkhakṣapaṇamityuktaṃ tatkṣayātkṣapaṇaṃ smṛtam // Stk_19.8 //
8abcd = NisMula 6:12
adhonādasya kṣīṇasya yadantaṃ parikīrtitam /
antasthaṃ taṃ vijānīyād anuccāryaṃ prakīrtitam // Stk_19.9 //
9abcd = NisMula 6:13
saptavargāṣṭamaṃ koṭiḥ saptamasya dvitīyakam /
vargātītaṃ ṣaḍantaṃ ca saptamāttricaturthakam // Stk_19.10 //
10 = NisMula 6:14
ādimaṃ tu punaryojyaṃ ṣaṣṭhaṃ vai prathamasya tu /
khaśekharasamāyuktaṃ kaṇṭhoṣṭhyaṃ cāṣṭamaṃ smṛtam // Stk_19.11 //
11 = NisMula 6:15
ete bhedāḥ samākhyātā aṇimādiprasādhane /
anuccāryamasandigdhaṃ mokṣa ityabhidhīyate // Stk_19.12 //

śivabhedāṣṭakapratipādanaprakaraṇam
ityekonaviṃśaḥ paṭalaḥ


kathaṃ vyāpī adhaścordhvaṃ tiryak caiva kathaṃ bhavet /
etanme brūhi tattvena kāruṇyāttvaṃ maheśvara // Stk_20.1 //
yāvaddehe sthito jantor adhastāvadvyavasthitaḥ /
nirgato vyāpayettiryag- antasthaḥ sarvataḥ sthitaḥ // Stk_20.2 //
trimārgāvasthito devaḥ sarvadeheṣu vartate /
aviditvā na mucyeta yadyapyetallayo bhavet // Stk_20.3 //
tattrimārgaṃ tryadhiṣṭhānaṃ sarvadeheṣu vartate /
yo vettyevamimāṃ vyāptiṃ sarvavyāpī na saṃśayaḥ // Stk_20.4 //
na tasya garbhasambhūtir yathā devaḥ prabhāṣate /
tāvadbhramati saṃsāre yāvadvyāptiṃ na vindati // Stk_20.5 //
viditvā vyāpinaṃ jīvaṃ mucyate nātra saṃśayaḥ /
yathā tṛṇajalūkā nu tṛṇāgraṃ yāvadāgatā // Stk_20.6 //
upariṣṭānnirālambā tadvajjīvo 'tra saṃsthitaḥ /
ūrdhvaśūnyamadhaḥ śūnyaṃ śūnyaṃ dehāntarasthitam // Stk_20.7 //
triśūnyaṃ yo vijānāti mucyate sa dhruvaṃ guha /
vyāptiścāsya mayā proktā saṃkṣepānna tu vistarāt /
ataḥ parataraṃ nāsti vyāpakaṃ vyāpakasya tu // Stk_20.8 //

vyāptiprakaraṇam
iti viṃśaḥ paṭalaḥ


ataḥ paraṃ pravakṣyāmi aṣṭadhā pratyayo yathā /
anagnijvalanaṃ caiva vṛkṣasyālabhanaṃ tathā // Stk_21.1 //
pāśānāṃ stobhanaṃ caiva mahāpātakanāśanam /
viṣasaṃharaṇaṃ caiva nirbījakaraṇaṃ tathā // Stk_21.2 //
grahajvaravināśaśca pratyayo 'ṣṭavidhaḥ smṛtaḥ /
evaṃ jñātvā tu vidhivat khyātiḥ sarvatra jāyate // Stk_21.3 //
praṇavenāgnimadhyastho hakāro hrīṃ tathaiva ca /
ādiroṃ ca namaścānte anagnijvalane hitam // Stk_21.4 //
agniṃ srotasi saṃyojya sahasrodghātasaṃyutam /
pañcākṣaraprayogeṇa jvalatyeva na saṃśayaḥ // Stk_21.5 //
oṃkāraḥ sarvato 'dhastād rephastasyordhvataḥ sthitaḥ /
pūrvavatsamprayukto 'yaṃ prayogo bhuvi durlabhaḥ // Stk_21.6 //
śataiḥ saptabhirudghātair ālabdho mriyate drumaḥ /
bhūyasścāpyāyanaṃ tasya vāruṇe srotasi sthitam // Stk_21.7 //
sa jīvati punarvṛkṣo yathāpūrvaṃ tathaiva saḥ /
tādṛgeva punaścāsau kiṃ tu rephavivarjitaḥ // Stk_21.8 //
āpyāyanavidhau hyeṣa pañcadhā bindudīpitaḥ /
aukāramadhyasaṃyuktaḥ praṇavenāntadīpitaḥ // Stk_21.9 //
īkārādiḥ sa hau madhye vahnimadhyaṃ tataḥ param /
prayogo viṣuvatkāle pāśānāṃ stobhakārakaḥ // Stk_21.10 //
śataiḥ pañcabhirudghātaiḥ patatyeva na saṃśayaḥ /
punaścotthāpanaṃ tasya yathā bhavati tacchṛṇu // Stk_21.11 //
īkārādyantasaṃyuktaṃ hau ca madhye niyojitam /
prāṇānusvārasandīptaṃ namo 'ntaṃ praṇavaṃ punaḥ // Stk_21.12 //
utthāpane prayuñjīta sarvabhūteṣu tattvavit /
tāvadbhireva codghātair yojanīyaḥ prayatnataḥ // Stk_21.13 //
labījaṃ jīvasaṃviṣṭaṃ hakārādyantasaṃsthitam /
pūrvavanmadhyasaṃsthaṃ ca vāyubindusamanvitam // Stk_21.14 //
yadasyārohaṇe proktaṃ gurutvaṃ jāyate yathā /
bhūya eva pravakṣyāmi laghutvaṃ jāyate yathā // Stk_21.15 //
oṃkāro haṃ yakāreṇa hyaukāro haṃ namastathā /
tulāpuruṣayogo 'yam udghātairayutena tu // Stk_21.16 //
sa hakāro vakāreṇa yakāreṇa ca dīpitaḥ /
hyau madhye hlīṃ namaścānte vāruṇena tu buddhimat // Stk_21.17 //
udghātāṣṭaśatenaiva viṣaṃ saṃharati dhruvam /
yathāgnijvalane dṛṣṭo nirbījakaraṇe tathā // Stk_21.18 //
śataiḥ pañcabhirudghātair viśeṣo 'tra vidhīyate /
oṃkāramāditaḥ kṛtvā hrūṃkāraṃ tadanantaram // Stk_21.19 //
hrauṃ hrūṃ ca phaṇṇamaścānte grahāṇāṃ nāśane mataḥ /
prayoge vāruṇe mārge udghātāṣṭaśatena tu // Stk_21.20 //
praṇavādi tato huṃ phaṭ huṃ phaṭ huṃ phaṭ tathaiva ca /
phaṭ phaṭ phaṭ phaṭ phaḍevaṃ syād vāruṇena tu buddhimān /
udghātāṣṭaśatenaiva kṣipraṃ nāśayati jvaram // Stk_21.21 //

pratyayaprakaraṇam
ityekaviṃśaḥ paṭalaḥ


prāsādaḥ kīdṛśo jñeyo vyāptistasya ca kīdṛśī /
śarīraṃ kīdṛśaṃ tasya kathayasva maheśvara // Stk_22.1 //
prāsādaṃ yo na jānāti pañcamantramahātanum /
aṣṭatriṃśatkalopetaṃ nāsāvācārya ucyate // Stk_22.2 //
prāsādaṃ samyagajñātvā yo dīkṣāṃ kurute guruḥ /
adhastācchiṣyamātmānaṃ nayatyatra na saṃśayaḥ // Stk_22.3 //
prāsādābjaśikhāntastho yastu dīkṣāṃ karoti saḥ /
ācāryaḥ saha śiṣyeṇa śivasāyujyamāpnuyāt // Stk_22.4 //
brahmā viṣṇuśca rudraśca indraścandro bṛhaspatiḥ /
prajāpatistathādityaḥ śukraḥ skando bhṛgustathā // Stk_22.5 //
ye cānye prāṇino devāḥ sarve proktāḥ prasādajāḥ /
ete cānye ca bahavo munayaḥ saṃśitavratāḥ // Stk_22.6 //
dhyāyanti paramaṃ haṃsaṃ prāsādaṃ nāmarūpataḥ /
vibhāgaṃ cāsya vakṣyāmi yaṃ dhyātvāmṛtamaśnute // Stk_22.7 //
sadyaḥ kalāṣṭasaṃyuktam akārākṣarajaṃ viduḥ /
vidyādukārajaṃ vāmam aghoraṃ ca makārajam // Stk_22.8 //
bindujaḥ puruṣo jñeya īśānastu śikhātmajaḥ /
evaṃ mantrāstu pañcaite prāsādātsambhavanti ye // Stk_22.9 //
daśakoṭiḥ sahasrāṇāṃ mantrāṇāmamitaujasām /
iṣṭena tu prasādena sarva iṣṭā na saṃśayaḥ // Stk_22.10 //
mārutā nava śaktyādyā ye mantrāḥ parikīrtitāḥ /
prāsādābjasamutpannāḥ sarve cāmoghaśaktayaḥ // Stk_22.11 //
sadyastu pṛthivī jñeyo vāmo hyāpaḥ prakīrtitaḥ /
aghorasteja ityukto vāyustatpuruṣaḥ smṛtaḥ // Stk_22.12 //
ākāśastu bhavedīśaḥ svayaṃ devo maheśvaraḥ /
sadyojātastu ṛgvedo vāmadevo yajuḥ smṛtaḥ // Stk_22.13 //
aghoraḥ sāmavedaḥ syād atharvaḥ puruṣaḥ smṛtaḥ /
pañcamastu paraḥ sūkṣmo vyomavyāpī sadāśivaḥ // Stk_22.14 //
sadyojātastu vai brahmā vāmo viṣṇuḥ prakīrtitaḥ /
aghoro rudradaivatya īśvaraḥ puruṣaḥ smṛtaḥ // Stk_22.15 //
īśānaḥ śivadaivatyo hṛdayādāvavasthitaḥ /
ṣaṣṭhaṃ tu yatparaṃ tattvam asādṛśyaguṇaiḥ sthitam // Stk_22.16 //
tasya deho na vaktavyaḥ prākṛtairguṇasambhavaiḥ /
jñātvā paramaniḥśreṇīṃ pañcasaṃsthānagāminīm // Stk_22.17 //
jñātameva sakṛdyena vistṛtaṃ tu tadeva tat /
tatkāla eva mukto 'sau yadā jñātaṃ hi tatpadam // Stk_22.18 //
prāsādanirṇayaprakaraṇam
iti dvāviṃśaḥ paṭalaḥ


śṛṇu ṣaṇmukha tattvena jñānāmṛtamanuttamam /
yanna kasyacidākhyātaṃ nākhyeyaṃ kathayāmi tat // Stk_23.1 //
dehasthaḥ sakalo jñeyo niṣkalo dehavarjitaḥ /
āptopadeśagamyo 'sau sarvataḥ kimapi sthitaḥ // Stk_23.2 //
haṃsa haṃseti yo brūyad dhaṃso devaḥ sadāśivaḥ /
guruvaktrāttu labhyeta pratyakṣaṃ sarvatomukhaḥ // Stk_23.3 //
tileṣu ca yathā tailaṃ puṣpe gandha iva sthitaḥ /
puruṣastu śarīre 'smin sabāhyābhyantare sthitaḥ // Stk_23.4 //
ulkāhasto yathā kaścid dravyamālokya tāṃ tyajet /
jñānena jñeyamālokya tathā jñānaṃ parityajet // Stk_23.5 //
puṣpaṃ tu sakalaṃ vidyād gandhastasya tu niṣkalaḥ /
vṛkṣaṃ tu sakalaṃ vidyāc chāyā tasya tu niṣkalā // Stk_23.6 //
sakale niṣkalo bhāvaḥ sarvatraiva vyavasthitaḥ /
upāyaḥ sakalastadvad upeyaścaiva niṣkalaḥ // Stk_23.7 //
sakale sakalo bhāvo niṣkale niṣkalastathā /
trimātraśca dvimātraśca ekamātrastathaiva ca // Stk_23.8 //
ardhamātrā parā sūkṣmā tasyā ūrdhvaṃ parātparam /
brahmā viṣṇuśca rudraśca īśvaraḥ śiva eva vā // Stk_23.9 //
pañcadhā pañcadaivatyaḥ sakalaḥ paripaṭhyate /
brahmaṇo hṛdayaṃ sthānaṃ kaṇṭhe viṣṇuḥ samāśritaḥ // Stk_23.10 //
tālumadhye sthito rudro lalāṭastho maheśvaraḥ /
nāsāgre tu śivaṃ vidyāt tasyānte tu paraṃ padam // Stk_23.11 //
nāsāgre MSS i,ī,u,mu; nādānte Bhatt
parasmāttu paraṃ nāsti iti śāstrasya niścayaḥ /
gamāgamaḥ kathaṃ tasya kena vā nīyate tu saḥ // Stk_23.12 //
saṃśayo me mahādeva kathayasva yathārthataḥ /
śaktyā tu nīyate jīvas tasminprāpya nivartate // Stk_23.13 //
asyāntaṃ te pravakṣyāmi śṛṇu ṣaṇmukha tattvataḥ /
dehātītaṃ tu tadvidyān nāsāgre dvādaśāṅgulam // Stk_23.14 //
tadantaṃ tadvijānīyāt tatrastho vyāpayetprabhuḥ /
mano 'pyanyatra nikṣiptaṃ cakṣuranyatra pātitam // Stk_23.15 //
tathāpi yogināṃ yogo hyavicchinnaḥ pravartate /
etattatparamaṃ guhyam etattatparamākṣaram // Stk_23.16 //
nātaḥ parataraṃ kiñcin nātaḥ parataraṃ śivam /
nātaḥ parataraṃ jñānam ityāha bhagavāñśivaḥ // Stk_23.17 //
śivajñānāmṛtaṃ prāpya saṃkṣepānna tu vistarāt /
kathito devadevena paramākṣaranirṇayaḥ // Stk_23.18 //
etatte śivasadbhāvaṃ śivavaktrādviniḥsṛtam /
guhyādguhyatamaṃ guhyaṃ gūhanīyaṃ prayatnataḥ // Stk_23.19 //
nāśiṣyāya pradātavyaṃ nāputrāya kadācana /
gurudevāgnibhaktāya nityaṃ muktiratāya ca // Stk_23.20 //
pradātavyamidaṃ śāstraṃ netarebhyaḥ pradāpayet /
dātāsya narakaṃ yāti siddhyecca na kadācana // Stk_23.21 //
śivāmṛtaṃ mayā khyātaṃ satyaṃ satyamidaṃ tava /
evaṃ jñātvā tu medhāvī vicarettu yathāsukham // Stk_23.22 //
gṛhastho brahmacārī ca vānaprastho 'tha bhaikṣukaḥ /
yatra yatra sthito jñānī paramākṣaravit sadā // Stk_23.23 //
viṣayī viṣayāsakto yāti dehāntake śivam /
jñānādevāsya śāstrasya sarvāvastho 'pi mānavaḥ // Stk_23.24 //
brahmahatyāśvamedhādyaiḥ puṇyapāpairna lipyate /
codako bodhakaścaiva mokṣadaśca paraḥ smṛtaḥ // Stk_23.25 //
ityevaṃ trividho jñeya ācāryastu mahītale /
codako darśayenmārgaṃ bodhakaḥ sthānamādiśet /
mokṣadastu paraṃ tattvaṃ yajjñātvāmṛtamaśnute // Stk_23.26 //

jñānāmṛtaprakaraṇam
iti trayoviṃśaḥ paṭalaḥ