Sardhatrisatikalottaragama
Based on the edition by N.R. Bhatt:
Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha.
Pondicherry : Institut Francais d'Indologie 1979.
(Publications de l'Institut Francais d'Indologie, 61)



Input by Dominic Goodall, corrected by Yang Mei



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









akāraṃ hyātmasambhavam Stk_2.6d
akārākṣarajaṃ viduḥ Stk_22.8b
agnikāryavidhiṃ kramāt Stk_6.1b
agniṃ srotasi saṃyojya Stk_21.5a
agnīṣomātmakaṃ sarvaṃ Stk_12.3a
aghorasteja ityukto Stk_22.12c
aghoraṃ ca makārajam Stk_22.8d
aghoraḥ sāmavedaḥ syād Stk_22.14a
aghoro rudradaivatya Stk_22.15c
aṅkurākāravatsthitā Stk_12.1d
aṅkurāstatra nirgatāḥ Stk_10.1d
aṅguṣṭhaṃ cāpyapaścimam Stk_1.17d
acireṇaiva kālena Stk_12.5c
ajñātvaitāni tattvāni Stk_8.5a
aṇimādiguṇaiśvaryaṃ Stk_15.2c
aṇimādiprasādhane Stk_19.12b
ataḥ parataraṃ nāsti Stk_20.8e
ataḥ paraṃ pravakṣyāmi Stk_3.1a
ataḥ paraṃ pravakṣyāmi Stk_6.1a
ataḥ paraṃ pravakṣyāmi Stk_7.1a
ataḥ paraṃ pravakṣyāmi Stk_16.1a
ataḥ paraṃ pravakṣyāmi Stk_21.1a
atha dīkṣāṃ pravakṣyāmi Stk_8.1a
atharvaḥ puruṣaḥ smṛtaḥ Stk_22.14b
athātaḥ sampravakṣyāmi Stk_1.4a
athātaḥ sampravakṣyāmi Stk_13.1a
adyāpi saṃśayo deva Stk_17.1a
adhastācchiṣyamātmānaṃ Stk_22.3c
adhastāvadvyavasthitaḥ Stk_20.2b
adhimāsamṛṇaṃ cāpi Stk_11.3c
adhimāso vijṛmbhikā Stk_11.4b
adhivāsaṃ tataḥ kṛtvā Stk_7.2a
adhonādasya kṣīṇasya Stk_19.9a
adhomukhamavasthitam Stk_11.15d
anagnijvalanaṃ caiva Stk_21.1c
anagnijvalane hitam Stk_21.4d
anantaṃ cāntagaṃ kuryāt Stk_5.2a
anirdiṣṭamasaṃjñaṃ ca Stk_8.29c
anuktaṃ yadbhavetkiṃcit Stk_7.11a
anugṛhṇāti vai śivaḥ Stk_13.22b
anuccāryamasandigdhaṃ Stk_19.12c
anuccāryaṃ prakīrtitam Stk_19.9d
anujñāto 'bhiṣiktaśca Stk_9.5e
anusvāravivarjitam Stk_1.10d
anusvāro bhavennetraṃ Stk_1.10a
antarjalagatāḥ sattvāste Stk_1.7a
antasthaṃ taṃ vijānīyād Stk_19.9c
antasthaḥ sarvataḥ sthitaḥ Stk_20.2d
antaḥkaraṇavinyāso Stk_2.1a
anyathā tu pṛthakpṛthak Stk_8.28b
anyathā naiva mucyante Stk_8.22a
apānayatyapānastu Stk_10.9a
apānastena kīrtitaḥ Stk_10.9d
apāno rātrirucayte Stk_11.8b
api nityaṃ bruvanti tam Stk_1.7b
abdamekaṃ sa jīvati Stk_18.3b
abhimantrya yathākramam Stk_4.1d
abhimantrya sakṛtsakṛt Stk_3.2d
abhiṣekaṃ tu kārayet Stk_9.4b
abhiṣekaṃ tu pañcabhiḥ Stk_4.4b
abhiṣekaṃ purā kṛtvā Stk_3.7a
abhiṣekaṃ pravakṣyāmi Stk_9.1a
amā caiva tṛtīyakā Stk_11.6d
amṛtaṃ yatparaṃ vatsa Stk_8.23a
amṛtaṃ sarvatomukham Stk_12.5b
amṛtaṃ sādhakottamaḥ Stk_12.2d
ayane savyāsavye dvau puṭakau yugmato viṣuvadāhuḥ Stk_10.23/a
ayute dve sahasraṃ tu Stk_11.10a
arghyaṃ dattvā tu mantrasya Stk_16.8c
arcanaṃ ca tataḥ kuryād Stk_8.17a
arcanaṃ prokṣaṇaṃ caiva Stk_8.16a
ardhamātrā parā sūkṣmā Stk_23.9a
alambuṣā kuhūścaiva Stk_10.4c
alpagranthaṃ mahārthaṃ ca Stk_1.3a
alpavīryālpabuddhayaḥ Stk_1.2b
alpasattvālpavittāśca Stk_1.2c
alpāyuṣastvime martyā Stk_1.2a
avijñāya tvidaṃ samyaṅ Stk_16.7c
aviditvā na mucyeta Stk_20.3c
avyaktaṃ paramaṃ sūkṣmaṃ Stk_13.15c
aṣṭatriṃśatkalopetaṃ Stk_22.2c
aṣṭadhā pratyayo yathā Stk_21.1b
aṣṭapatra sakarṇikam Stk_7.3d
aṣṭāvekaikayāhutīḥ Stk_8.10d
asādṛśyaguṇaiḥ sthitam Stk_22.16d
astrajaptena bhāgena Stk_3.4a
astra dikṣvatha vinyasya Stk_7.8c
astrabījena mantrajño Stk_8.11a
astrabījena śodhayet Stk_1.17b
astrabījena ṣaṇmukha Stk_4.2b
astraṃ ca śivasaṃyuktam Stk_2.3a
astraṃ na yojayeddehe Stk_3.7c
astreṇollekhanaṃ kuryād Stk_6.1c
asya mudrāṃ pravakṣyāmi Stk_1.15a
asyāntaṃ te pravakṣyāmi Stk_23.14a
aharekaṃ vrajedyasya Stk_18.3c
ahorātrapracāreṇa Stk_18.3a
ahorātraṃ sa jīvati Stk_18.4d
ahorātrāyanāni ca Stk_11.3b
ahorātreṇa yogīndro Stk_11.10c
ākarṣayeddhruvaṃ yukto Stk_16.5c
ākarṣaṃ kurute dhruvam Stk_16.7b
ākāśastu bhavedīśaḥ Stk_22.13a
ākāśasthamatha śṛṇu Stk_19.6d
ākāśaṃ dhārayetsadā Stk_2.3b
ākāśena tvalaṅkṛtam Stk_19.7d
ākrānto vāyurekaḥ sa jananamaraṇaiḥ krīḍati bhrāntasattvaiḥ Stk_10.14d
āgopālāṅganā bālā Stk_1.6c
āgneyyāṃ kārayetkuṇḍaṃ Stk_7.5c
āgneyyāṃ hṛdayaṃ nyasya Stk_7.7c
ācāryastu mahītale Stk_23.26b
ācāryaḥ pāśahā bhavet Stk_9.5f
ācāryaḥ saha śiṣyeṇa Stk_22.4c
ācāryaḥ susamāhitaḥ Stk_7.5b
ātmanā ca dhanena ca Stk_16.12d
ātmādhidevatā mantrāñ Stk_8.38a
ādāvante ca hṛdaya- Stk_16.5a
ādāvante ca hrasvasya Stk_16.4c
ādāvante ṣaḍānana Stk_14.4b
ādityagrahaṇaṃ budhaḥ Stk_11.9d
ādimasya dvitīyena Stk_8.26c
ādimaṃ tu punaryojyaṃ Stk_19.11a
ādimaṃ yojayetpunaḥ Stk_1.12d
ādiroṃ ca namaścānte Stk_21.4c
ādyā kuṇḍalinī tu yā Stk_12.1b
ādhāraḥ puramityuktam Stk_17.3a
ādhārādheyavitprājñaḥ Stk_17.2c
ādheyastvīśa ucyate Stk_17.3b
āptopadeśagamyo 'sau Stk_23.2c
āpyāyanavidhau hyeṣa Stk_21.9a
āpyāyane plutaścaiva Stk_16.2c
āyāmaḥ kriyate tasya Stk_11.19c
āyāmānte yadā cchinnaṃ Stk_8.31a
āyāme śaśinaḥ kramāt Stk_14.3b
āyāmo dehamadhyasthaḥ Stk_11.9a
āyāmo bhāskarasya tu Stk_8.41d
ālabdho mriyate drumaḥ Stk_21.7b
ālikhenmaṇḍalaṃ prājñaḥ Stk_7.2c
āvāhayettato devaṃ Stk_5.4a
āhāraṃ ca nṛṇāmadhaḥ Stk_10.9b
iḍā ca piṅgalā caiva Stk_10.3c
iḍā ca piṅgalā caiva Stk_11.6c
iḍā vāme prakīrtitā Stk_11.7b
iti khalu pudgalacāro nāḍīsadhānamaṇḍalaṃ mukhyam Stk_10.28/b
iti śāstrasya niścayaḥ Stk_2.9d
iti śāstrasya niścayaḥ Stk_16.11d
iti śāstrasya niścayaḥ Stk_18.4b
iti śāstrasya niścayaḥ Stk_23.12b
ityāha bhagavāñśivaḥ Stk_23.17d
ityetadvāyuvṛndaṃ hṛdi ca vinihitaṃ nābhicakrapratiṣṭhitam Stk_10.14a
ityevaṃ trividho jñeya Stk_23.26a
ityevaṃ pañca homayet Stk_8.9d
idaṃ ca yo 'bhyasedevam Stk_12.5a
indraścandro bṛhaspatiḥ Stk_22.5b
iyamiṣṭirna prakāśyā Stk_8.12c
iṣṭena tu prasādena Stk_22.10c
īkārādiḥ sa hau madhye Stk_21.10a
īkārādyantasaṃyuktaṃ Stk_21.12a
īkṣate hāṭakeśvaram Stk_16.15d
īśaṃ vijñāya medhāvī Stk_17.3c
īśānastu śikhātmajaḥ Stk_22.9b
īśānaḥ śivadaivatyo Stk_22.16a
īśānādyāstu sadyāntaṃ Stk_2.10c
īśānena śiraḥ snāyān Stk_4.3a
īśāntaṃ vahnito nyaset Stk_5.3b
īśvarayogādviṣuvatsaṃkrāntiścaiva siddhisaṃyogāt Stk_10.22/a
īśvaraḥ puruṣaḥ smṛtaḥ Stk_22.15d
īśvaraḥ prabhureva saḥ Stk_13.19d
īśvaraḥ śiva eva vā Stk_23.9d
ukārākṣarasambhavā Stk_13.4d
uktānuktaṃ ca yatkiñcit Stk_5.5c
uktānuktāni karmāṇi Stk_16.10c
uccārayettu praṇavaṃ Stk_11.11c
uttaraṃ dakṣiṇaṃ jñeyaṃ Stk_11.5a
utthāpane prayuñjīta Stk_21.13a
udaraṃ pūrayitvā tu Stk_11.12a
udāno nāma mārutaḥ Stk_10.11d
udāno vyāna eva ca Stk_10.5d
udgāre nāga ityuktaḥ Stk_10.13a
udghātāṣṭaśatena tu Stk_21.20d
udghātāṣṭaśatenaiva Stk_21.18a
udghātāṣṭaśatenaiva Stk_21.21e
udghātairayutena tu Stk_21.16d
udghātaiḥ pūrvavadguha Stk_8.39d
uddhāre prokṣaṇe caiva Stk_8.19c
udvejayati marmāṇi Stk_10.11c
uparicarī khalu śaktistāsāṃ prāgbhāvinī śivasya tataḥ Stk_10.19/a
upariṣṭātprasādena Stk_4.4c
upariṣṭānnirālambā Stk_20.7a
upasthānaṃ tu kārayet Stk_3.6d
upaspṛśya vidhānena Stk_3.6a
upāyaḥ sakalastadvad Stk_23.7c
upeyaścaiva niṣkalaḥ Stk_23.7d
ulkāhasto yathā kaścid Stk_23.5a
ūnarātraṃ kṣutaṃ jñeyam Stk_11.4a
ūnarātraṃ dhanaṃ tathā Stk_11.3d
ūrdhvanādasya kṣīṇasya Stk_19.7a
ūrdhvanālā hyadhomukhāḥ Stk_8.38d
ūrdhvaśūnyamadhaḥ śūnyaṃ Stk_20.7c
ūrdhvasroto bhavetpadmaṃ Stk_11.16c
ūrdhvasrotovyavasthitam Stk_11.17d
ūrdhvaṃ prāṇo hyahaḥ proktaḥ Stk_11.8a
ūrdhvaṃ yāvattu mastakam Stk_1.15d
ṛṇaṃ ca kāso vijñeyo Stk_11.4c
ekatra samatāṃ yānti Stk_8.28a
ekamastreṇa mantrayet Stk_3.3b
ekamātrastathaiva ca Stk_23.8d
ekameva tridhā sthitam Stk_13.13b
ekahastaṃ dvihastaṃ vā Stk_7.4a
ekāvaraṇametattu Stk_5.6a
ekaikasya pṛthak pṛthak Stk_14.4d
ekaikasya śataṃ homyam Stk_8.9c
etattatparamaṃ guhyam Stk_23.16c
etattatparamākṣaram Stk_23.16d
etatte śivasadbhāvaṃ Stk_23.19a
etatpāśupataṃ divyaṃ Stk_1.13c
etanme brūhi tattvena Stk_20.1c
ete cānye ca bahavo Stk_22.6c
ete bhedāḥ samākhyātā Stk_19.12a
ebhirmuktaḥ śivaṃ vrajet Stk_17.6f
ebhistu śodhitairvatsa Stk_8.21c
evamākarṣayetsādhyaṃ Stk_16.6a
evamāpyāyito mantraḥ Stk_16.10a
evaṃ jñātvā tu medhāvī Stk_23.22c
evaṃ jñātvā tu vidhivat Stk_21.3c
evaṃ mantrāstu pañcaite Stk_22.9c
evaṃ viditvā medhāvī Stk_16.7a
evaṃ vidhividhānajño Stk_7.11c
evaṃ viṃśatibhirlakṣaiḥ Stk_16.13a
evaṃ samāpyate dīkṣā Stk_8.11c
eṣa eva vidhikramaḥ Stk_8.21b
eṣa devo 'pi sargastho Stk_13.18c
eṣa saṃskāra uttamaḥ Stk_8.13b
eṣā mudrā mahāmudrā Stk_1.16a
eṣu saṃkrāntirucyate Stk_11.7d
aiśānyāṃ tu śirastathā Stk_7.7d
omityanena kamalaṃ Stk_2.6a
oṃkāraprathamāṃ rekhāṃ Stk_13.3a
oṃkāramāditaḥ kṛtvā Stk_21.19c
oṃkāramūrdhni madhyastha Stk_13.2c
oṃkāramūrdhni saṃyuktā Stk_13.6a
oṃkāravyāpakastathā Stk_13.2d
oṃkārasya ukārābhā Stk_13.4a
oṃkāraḥ sarvato 'dhastād Stk_21.6a
oṃkāro haṃ yakāreṇa Stk_21.16a
aukāramadhyasaṃyuktaḥ Stk_21.9c
kaṇṭhe viṣṇuḥ samāśritaḥ Stk_23.10d
kaṇṭhoṣṭhyaṃ cāṣṭamaṃ viduḥ Stk_19.2d
kaṇṭhoṣṭhyaṃ cāṣṭamaṃ smṛtam Stk_19.11d
kathayasva maheśvara Stk_8.26b
kathayasva maheśvara Stk_22.1d
kathayasva yathārthataḥ Stk_23.13b
kathayasva yathāvidhi Stk_8.14b
kathayāmi tavākhilam Stk_11.11b
kathayāmi na sandehaḥ Stk_11.2c
kathaṃ bhidyeta deveśa Stk_19.1c
kathaṃ mucyeta bandhanāt Stk_17.5d
kathaṃ yuñjīta sādhakaḥ Stk_12.6b
kathaṃ vā jñāyate jñānaṃ Stk_17.1c
kathaṃ vā jñeyamucyate Stk_17.1d
kathaṃ vyāpī adhaścordhvaṃ Stk_20.1a
kathitamiha siddhihetorboddhyavyaṃ yatnataḥ siddham Stk_10.28/c
kathito devadevena Stk_23.18c
kaniṣṭhāmāditaḥ kṛtvā Stk_1.17c
kamsinsthāne kathaṃ sthitāḥ Stk_8.25b
karanyāsaṃ purā kṛtvā Stk_1.16c
karṇikāyāṃ sadāśivam Stk_7.8d
kartavyaścāpyanukramāt Stk_8.19b
kartavyaṃ cānupūrvaśaḥ Stk_8.20b
kartavyaṃ tu yathākramam Stk_8.20d
kartavyaṃ dhāraṇāyutam Stk_8.22d
karma kuryādyathepsitam Stk_1.7d
karmayogyo bhavettataḥ Stk_16.10b
kalāḍhyaṃ khamalaṅkṛtam Stk_19.2b
kalāḍhyaṃ taṃ vijānīyād Stk_19.6c
kalāmutpādayāmāsa Stk_13.2a
kalpayecca yathākramam Stk_8.15d
kavacaṃ vāyugocare Stk_7.8b
kavacaṃ vāyunā saha Stk_2.2d
kasminsthāne tu vicchedyāḥ Stk_8.25c
kāruṇyāttvaṃ maheśvara Stk_20.1d
kālacakramiti khyātaṃ Stk_18.1c
kālacakravidhānaṃ tu Stk_18.1a
kālacakraṃ samākhyātaṃ Stk_18.5c
kiṃ tu rephavivarjitaḥ Stk_21.8d
kuṇṭhayitvā tataḥ snāyāc Stk_3.5a
kumbhakena nirodhitam Stk_11.16d
kurute nātra saṃśayaḥ Stk_16.3d
kūrma unmīlane smṛtaḥ Stk_10.13b
kṛkarastu kṣute caiva Stk_10.13c
kṛtvāntaḥkaraṇaṃ hyevaṃ Stk_2.15a
kena vā nīyate tu saḥ Stk_23.12d
ko na mucyeta bandhanāt Stk_8.37b
krameṇaiva ṣaḍānana Stk_5.2b
kriyāśaktiḥ parā hi sā Stk_13.17d
kṣapaṇaṃ ca tathāntasthaṃ Stk_19.2c
kṣipettadbahireva ca Stk_3.7d
kṣipraṃ nāśayati jvaram Stk_21.21f
kṣmādyānālokya manasā Stk_8.40a
khaśekharasamāyuktaṃ Stk_19.11c
khyātiḥ sarvatra jāyate Stk_21.3d
gatibhraṃśakare yoge Stk_14.2c
gatiṃ tasya nivartayet Stk_14.3d
gandhastasya tu niṣkalaḥ Stk_23.6b
gamāgamasya japataḥ Stk_15.2a
gamāgamaṃ viditvā tu Stk_15.3a
gamāgamaḥ kathaṃ tasya Stk_23.12c
garbhanyāsavidhiḥ prokto Stk_7.9a
garbhādhānaṃ tathaiva ca Stk_8.17b
garbhādhānādikaṃ kṛtvā Stk_6.3a
gāndhārī hastijihvā ca Stk_10.4a
gurutvaṃ jāyate yathā Stk_21.15b
gurudevāgnibhaktāya Stk_23.20c
guruvaktrāttu labhyeta Stk_23.3c
guhyaṃ vai guhyakena tu Stk_4.3d
guhyādguhyatamaṃ guhyaṃ Stk_23.19c
gūḍhastiṣṭhati śaṃkaraḥ Stk_13.14b
gūḍhaḥ sūkṣmo nirañjanaḥ Stk_13.18b
gūhanīyaṃ prayatnataḥ Stk_23.19d
gṛhastho brahmacārī ca Stk_23.23a
gṛhītvātmānamātmanā Stk_8.26d
gopanīyā prayatnataḥ Stk_8.12d
golakamiva helābhihatamutpatanaṃ nipātanaṃ kurute Stk_10.21/b
granthidvayayutāḥ sarve Stk_8.39a
granthiṃ bhittvā kṣaṇena tu Stk_11.18b
grahajvaravināśaśca Stk_21.3a
grahaṇaṃ pūrvavadbhavet Stk_8.42b
grahāṇāṃ nāśane mataḥ Stk_21.20b
cakravatyupacāreṇa Stk_3.5c
cakravatsaṃsthitā nāḍyaḥ Stk_10.3a
cakre bhramatyasau jīvo Stk_10.16a
cakṣuranyatra pātitam Stk_23.15d
caturaśraṃ samantataḥ Stk_7.3b
caturthādyena saṃyutam Stk_1.12b
caturhastamathāpi vā Stk_7.4b
catvāriṃśajjapāddevam Stk_16.15c
candanena vilepitam Stk_9.2b
candrāgniriva saṃyuktā Stk_12.1a
cintayā rahitaṃ yattu Stk_1.8c
cintayettu vicakṣaṇaḥ Stk_2.11d
cintayettu vicakṣaṇaḥ Stk_2.14d
cintayetparamaṃ dhāma Stk_2.8a
cintayedviparītaṃ tu Stk_12.3c
cumbākāreṇa vaktreṇa Stk_19.6a
codako darśayenmārgaṃ Stk_23.26c
codako bodhakaścaiva Stk_23.25c
chāyā tasya tu niṣkalā Stk_23.6d
chivatīrthasya madhyataḥ Stk_3.5b
jagatsarvaṃ ca tanmayam Stk_13.20d
jagatsthāvarajaṅgamam Stk_12.3b
jananaṃ cādhikāraṃ ca Stk_8.17c
jananādivivarjitā Stk_8.11d
janāḥ svasthānavāsinaḥ Stk_16.11b
japanpṛthvīṃ vaśaṃ nayet Stk_16.15b
japasaṃkhyāṃ karoti saḥ Stk_11.10d
japaṃ kuryādvicakṣaṇaḥ Stk_16.8d
japānte ghṛtahomastu Stk_16.9c
japedyaḥ satataṃ naraḥ Stk_15.1b
jalasnānaṃ purā kṛtvā Stk_4.2a
jīvasya puruṣākhyasya Stk_11.2a
jīvaṃ prāṇamayaṃ budhaḥ Stk_8.36b
jīvaḥ kevalatāṃ vrajet Stk_8.33b
jīvaḥ prayāti daśadhā Stk_10.17a
jīvedvarṣadvayaṃ tu saḥ Stk_18.2d
jīvo hyūrdhvaṃ tu recitaḥ Stk_11.18d
jñātameva sakṛdyena Stk_22.18a
jñātvā paramaniḥśreṇīṃ Stk_22.17c
jñātvā muktastu mocayet Stk_8.38b
jñānavijñānayoḥ sphuṭam Stk_17.1b
jñānaśaktiḥ parā hi sā Stk_13.16d
jñānaśaktyā ca bhagavān Stk_13.22a
jñānādevāsya śāstrasya Stk_23.24c
jñānāmṛtamanuttamam Stk_23.1b
jñānena jñeyamālokya Stk_23.5c
jñāyate 'dhyātmago yathā Stk_11.1b
jvalatyeva na saṃśayaḥ Stk_21.5d
tataścordhvatvamāyānti Stk_8.39c
tataḥ saṃdhyāṃ samācaret Stk_3.7b
tato 'ntaḥkaraṇaṃ kuru Stk_2.1d
tato vidyā niyuktā sā Stk_8.4a
tatkarma paricintayet Stk_12.4d
tatkāla eva mukto 'sau Stk_22.18c
tatkṣayātkṣapaṇaṃ smṛtam Stk_19.8d
tattrimārgaṃ tryadhiṣṭhānaṃ Stk_20.4a
tattvataḥ kathaya prabho Stk_19.1d
tattvaṃ tacchṛṇu ṣaṇmukha Stk_14.2d
tattvaṃ tattvena saṃdhayet Stk_8.42d
tattve tattve tvidaṃ karma Stk_8.21a
tattve tattve niyoktavyā Stk_8.40c
tatparaṃ parikīrtitam Stk_1.8d
tatparaṃ śāntamavyayam Stk_8.7b
tatprayogaṃ samācaret Stk_2.5b
tatra devaḥ śivaḥ sūkṣmo Stk_13.14a
tatra viṣṇuḥ svayaṃ bīje Stk_13.18a
tatrasthaṃ taṃ vijānīyād Stk_19.7c
tatrastho vyāpayetprabhuḥ Stk_23.15b
tatraiva modate mantrī Stk_16.16c
tatsarvaṃ mūlamāśrayet Stk_7.11b
tatsarvaṃ hṛdayena tu Stk_5.5d
tathācamanameva ca Stk_5.4d
tathā jñānaṃ parityajet Stk_23.5d
tathāpi yogināṃ yogo Stk_23.16a
tathaivāṅgāni yatnataḥ Stk_1.18b
tadantaṃ tadvijānīyāt Stk_23.15a
tadā cotkramate dhruvam Stk_8.31b
tadā sāyujyatāṃ yānti Stk_8.29a
tadūrdhvaṃ ca ṣaḍānana Stk_4.1b
tadūrdhvaṃ tu pratiṣṭhā syād Stk_8.3c
taddṛṣṭvā chedanaṃ kuryān Stk_8.32c
tadbījamaparaṃ brahmā Stk_13.17a
tadbījaṃ paramaṃ devaṃ Stk_13.14c
tadvakṣyāmyanupūrvaśaḥ Stk_8.15b
tadvajjīvo 'tra saṃsthitaḥ Stk_20.7b
tadviditvā mahāsena Stk_1.6a
tantravistāragocaraḥ Stk_13.22f
tanmayastallayo bhūtvā Stk_15.3c
tamuddiśya kṛtaṃ karma Stk_8.30a
talikāṃ hastapṛṣṭhaṃ ca Stk_1.17a
tasmātprāṇaḥ prakīrtitaḥ Stk_10.8d
tasminprāpya nivartate Stk_23.13d
tasya deho na vaktavyaḥ Stk_22.17a
tasyā ūrdhvaṃ parātparam Stk_23.9b
tasyānte tu paraṃ padam Stk_23.11d
tasyordhvaṃ vāmapārśve 'tha Stk_13.12c
taṃ viditvā mahāsena Stk_8.7c
taṃ viditvā mahāsena Stk_8.36a
tāḍanaṃ ca tathā param Stk_8.16b
tāḍane ca tathaiva ca Stk_8.19d
tāḍayitvā purā vatsa Stk_8.42a
tādṛgeva punaścāsau Stk_21.8c
tāmeva mṛttikāṃ paścād Stk_3.2c
tālumadhye sthito rudro Stk_23.11a
tāvadbhireva codghātair Stk_21.13c
tāvadbhramati saṃsāre Stk_20.5c
tiryak caiva kathaṃ bhavet Stk_20.1b
tiryagūrdhvamadhaścaiva Stk_10.2c
tileṣu ca yathā tailaṃ Stk_23.4a
turyātītaṃ sadāśivam Stk_2.7d
tulāpuruṣayogo 'yam Stk_21.16c
tuṣānkuṭṭayatīva saḥ Stk_12.6d
tṛṇāgraṃ yāvadāgatā Stk_20.6d
te janā vaśamāyānti Stk_16.12c
tejaśceto dvirabhyasya Stk_8.41c
tejasvī ca bubhukṣā pīḍā vā jāyate 'gnidikpatre Stk_10.25/b
tena cakraṃ prakīrtitam Stk_10.17b
tena cāpūritamidaṃ Stk_13.20c
te na budhyanti śaṅkaram Stk_15.4d
tenātmani na yojayet Stk_3.8b
tenāplāvitamātmānaṃ Stk_2.8c
trayo dvāveka eva ca Stk_2.4b
tripañcalakṣaṃ japato Stk_16.12a
trimātraśca dvimātraśca Stk_23.8c
trimārgāvasthito devaḥ Stk_20.3a
triśūnyaṃ yo vijānāti Stk_20.8a
triṃśallakṣajapādasya Stk_16.14c
trīṇyabdāni sa jīvati Stk_18.2b
tryahorātrapracāreṇa Stk_18.2a
dakṣiṇasthaṃ hi yadbījaṃ Stk_13.16c
dakṣiṇaṃ brahmayonistham Stk_13.13a
dadyātpūrṇāhutiṃ tataḥ Stk_8.18d
dadhno ghṛtamivoddhṛtam Stk_1.4d
darśanaṃ śṛṇu ṣaṇmukha Stk_11.2b
daśakoṭiḥ sahasrāṇāṃ Stk_22.10a
daśagrāmanivāsinaḥ Stk_16.12b
daśa prāṇavahā hyetā Stk_10.5a
daśalakṣāṇi japato Stk_16.11a
daśa sapta ca ye śodhyāḥ Stk_8.14c
daśasāhasriko bhavet Stk_16.9d
daśasthāneṣvanukramāt Stk_10.16b
daśāraṃ cakramettattu Stk_10.15c
dātāsya narakaṃ yāti Stk_23.21c
divyarūpamanaupamam Stk_12.4b
divyasiddhipradāyakam Stk_1.5d
divyena yogamārgeṇa Stk_8.35c
diśāṃ bandhaṃ tu kārayet Stk_3.4b
dīkṣākarma samācaret Stk_7.11d
dīkṣāprakaraṇe hyetad Stk_8.23c
dīkṣāyāṃ tu yathā vatsa Stk_2.5a
dīkṣitānāṃ gatibhraṃśaṃ Stk_14.1c
dīpādiva mahattejo Stk_13.8c
dīrghastūccāṭayetkṣipraṃ Stk_16.4a
dīrghā hyaṅgāni ṣaṇmukha Stk_1.9d
dīrgho mokṣaprado bhavet Stk_16.2b
duḥkhakṣapaṇamityuktaṃ Stk_19.8c
devadatto dhanaṃjayaḥ Stk_10.6b
devadatto vijṛmbhaṇe Stk_10.13d
devadevaḥ sadāśivaḥ Stk_2.11b
devadevaḥ sadāśivaḥ Stk_13.10d
devasya dakṣiṇe bhāge Stk_16.9a
deśadeśādhipānmantrī Stk_16.13c
deśikaḥ pāśahā bhavet Stk_1.6b
dehasthaḥ sakalo jñeyo Stk_23.2a
dehaṃ tyaktvā samārutaḥ Stk_19.4b
dehātītaṃ tu tadvidyān Stk_23.14c
dehātītaṃ tu taṃ vidyād Stk_11.9c
dravyamālokya tāṃ tyajet Stk_23.5b
draṣṭavyāni tu sādhakaiḥ Stk_8.2d
dvādaśānte tu te cchedyāḥ Stk_8.28c
dvādaśānte nirālambaṃ Stk_2.4c
dvāsaptatisahasrāṇi Stk_10.2a
dvitīyasyānucāreṇa Stk_18.4c
dvitīyaṃ brahmabhirvatsa Stk_3.3c
dvitīyātpañcamāccaiva Stk_1.12c
dvitīyāvaraṇe śṛṇu Stk_7.9b
dvirabhyāsapaderitam Stk_12.2b
dvyahorātrapracāreṇa Stk_18.2c
dhanaṃjayaḥ sthito ghoṣe Stk_10.13e
dhanyo 'bhiṣeka induḥ sauraḥ khalu vahnisaṃdhāne Stk_10.24/b
dharmaṃ jñānādimeva ca Stk_5.2d
dhaṃso devaḥ sadāśivaḥ Stk_23.3b
dhāraṇaṃ cāpyapaścimam Stk_8.13d
dhṛdayena tu bhāvayet Stk_19.5d
dhyānādyo viṣuvati ca prāgdalasaṃstho nṛpāvalepī syāt Stk_10.25/a
dhyāne snāne tathaiva ca Stk_2.14b
dhyāyanti paramaṃ haṃsaṃ Stk_22.7a
nakṣatre guruṇānvite Stk_7.2b
na jahāti paraṃ sthānaṃ Stk_13.11c
na tasya garbhasambhūtir Stk_20.5a
na tasya jāyate mṛtyur Stk_2.9c
na punarjanmatāṃ vrajet Stk_8.41b
na bhūyo janma cāpnuyāt Stk_11.19b
namo 'ntaṃ praṇavaṃ punaḥ Stk_21.12d
nayatyatra na saṃśayaḥ Stk_22.3d
nayettaṃ suvicakṣaṇaḥ Stk_8.27b
navānāmapi sa prabhuḥ Stk_10.6d
nākhyeyaṃ kathayāmi tat Stk_23.1d
nāgaḥ kūrmo 'tha kṛkaro Stk_10.6a
nāḍayaḥ parikīrtitāḥ Stk_10.5b
nāḍīcakramiti proktaṃ Stk_10.17c
nāḍīcakraṃ paraṃ sūkṣmaṃ Stk_10.1a
nāḍīcakraṃ yathāvasthaṃ Stk_10.15a
nāḍīvivarasambandhā Stk_8.38c
nātaḥ parataraṃ kiñcin Stk_23.17a
nātaḥ parataraṃ jñānam Stk_23.17c
nātaḥ parataraṃ śivam Stk_23.17b
nādabinduritīritam Stk_13.11b
nādākhyaṃ yatparaṃ bījaṃ Stk_1.5a
nānyasya tu kadācana Stk_11.19d
nāputrāya kadācana Stk_23.20b
nābhimadhye vyavasthitāḥ Stk_10.2b
nābheradhastādyatkandam Stk_10.1c
nābhau homaṃ prakalpayet Stk_2.13b
nāma vijñāya tattvataḥ Stk_16.6b
nāmnā tu vātulāttantrād Stk_1.4c
nāśiṣyāya pradātavyaṃ Stk_23.20a
nāsāgre tu śivaṃ vidyāt Stk_23.11c
nāsāgre dvādaśāṅgulam Stk_23.14d
nāsāvācārya ucyate Stk_22.2d
nikṣepaṃ tadanantaram Stk_8.16d
nigūḍhatvānna paśyanti Stk_13.19a
nityamāpūrayatyeṣa Stk_10.7c
nityasaṃskārakarmasu Stk_8.24b
nityaṃ nityālpajanmā vyasanayati paśuṃ yauvane bālabhāve Stk_10.14c
nityaṃ muktiratāya ca Stk_23.20d
nipatantī tridhā yāti Stk_13.9a
niyataṃ vaśamānayet Stk_16.13d
nirgato vyāpayettiryag- Stk_20.2c
nirbījakaraṇaṃ tathā Stk_21.2d
nirbījakaraṇe tathā Stk_21.18d
nirvāṇaṃ tattvavijñānaṃ Stk_13.22e
nivṛttirnāma sā kalā Stk_13.5d
nivṛttiśceti tāḥ kalāḥ Stk_13.9d
nivṛttiṃ hṛdayenaiva Stk_8.8a
nivṛttiḥ pṛthivī jñeyā Stk_8.6a
niśvāsayogayuktastu Stk_11.14c
niśvāsocchvasane hitvā Stk_19.5a
niśvāsocchvāsakāsaistu Stk_10.8a
niśvāsocchvāsakaiḥ śvasanapuramadhaḥ kampitāghūrṇitaiśca Stk_10.14b
niśvāsocchvāsavarjitaḥ Stk_11.13b
niśvāso dhanamucyate Stk_11.4d
niṣkalaṃ taṃ vijānīyāt Stk_19.4c
niṣkalena samanvitaḥ Stk_13.1d
niṣkale niṣkalastathā Stk_23.8b
niṣkale sakale sthitā Stk_13.7b
niṣkalo dehavarjitaḥ Stk_23.2b
niṣkṛtiṃ cāpyapaścimām Stk_6.3b
niṣkrāmati svayaṃ devo Stk_19.4a
niḥsattve kalahapriye Stk_14.2b
nṛttagītasamanvitaiḥ Stk_9.5d
netarebhyaḥ pradāpayet Stk_23.21b
netragātraprakopanaḥ Stk_10.11b
netraṃ dattvā tadāvāhyo Stk_2.11a
netraṃ pāśupataṃ ca yat Stk_1.14b
nairṛtyāṃ tu śikhā jñeyā Stk_7.8a
naiva tatphalamāpnuyāt Stk_8.5d
naiva siddhyate sarvadā Stk_16.7d
nyasedastraṃ ca mantrajño Stk_2.12c
nyūnā sādhyasya kīrtitā Stk_16.6d
pañcatattvavyavasthitām Stk_8.1b
pañcatriṃśacca lakṣāṇi Stk_16.15a
pañcadhā pañcadaivatyaḥ Stk_23.10a
pañcadhā bindudīpitaḥ Stk_21.9b
pañcapūrṇāhutīrdadyāt Stk_8.10a
pañcamantramahātanum Stk_22.2b
pañcamastu paraḥ sūkṣmo Stk_22.14c
pañcame viniyojayet Stk_1.11b
pañcalakṣaṃ sthito japet Stk_16.9b
pañcasaṃsthānagāminīm Stk_22.17d
pañcākṣaraprayogeṇa Stk_21.5c
pañcaitāni ca tattvāni Stk_8.2a
pañcodghātāśca catvāras Stk_2.4a
patatyeva na saṃśayaḥ Stk_21.11b
patitā bindunā saha Stk_13.10b
patrāntarālayogācchūnyamivātmā tato bhāti Stk_10.28/a
padārthānīkasaṃkulam Stk_1.3b
padmapatramathāpi vā Stk_9.2d
paramākṣaranirṇayaḥ Stk_23.18d
paramākṣaravit sadā Stk_23.23d
parameśena bhāṣitam Stk_9.1d
parasmāttu paraṃ nāsti Stk_23.12a
paripūrṇaṃ vicintayet Stk_2.8d
pavitrāṇi purā nyasya Stk_7.7a
paśūnāṃ caiva nirdeśaṃ Stk_8.26a
paśūnmocayate kṣaṇāt Stk_8.34b
paśorgrahaṇamokṣaṃ tu Stk_8.24c
paścātpadmavidhānaṃ tu Stk_6.4a
paścādādheyameva ca Stk_17.2b
paścādānantamāsanam Stk_5.1d
paścādguroḥ sādhakānāṃ Stk_2.10a
paścādbāhyaṃ tu ṣaṇmukha Stk_2.15b
paścādyajanamārabhet Stk_2.15d
pārthivīṃ dhārayetkramāt Stk_2.2b
pārśvabindudvayopetā Stk_13.13c
pāśacchedaṃ tathāstreṇa Stk_8.18c
pāśā ābhyantarā bāhyāḥ Stk_8.25a
pāśānāṃ stobhakārakaḥ Stk_21.10d
pāśānāṃ stobhanaṃ caiva Stk_21.2a
piṅgalā dakṣiṇe hyaṅge Stk_11.7c
pitṛdevāṃśca tarpayet Stk_3.9b
pidhāya sarvadvārāṇi Stk_11.13a
pītaṃ bhakṣitamāghrātaṃ Stk_10.10a
puṭadvayaviniḥsṛtam Stk_11.5d
puṇyapāpairna lipyate Stk_23.25b
putrasnehādviśeṣataḥ Stk_11.2d
putrasnehādviśeṣataḥ Stk_18.5d
punaścotthāpanaṃ tasya Stk_21.11c
puruṣastu śarīre 'smin Stk_23.4c
puryaṣṭakamudāhṛtam Stk_17.5b
puryaṣṭakasamāyukto Stk_17.4a
puryaṣṭakaṃ ca tanmātraṃ Stk_2.7c
puṣpaṃ tu sakalaṃ vidyād Stk_23.6a
puṣpe gandha iva sthitaḥ Stk_23.4b
pūrakeṇa tu pūritam Stk_11.16b
pūrako dehapūrakaḥ Stk_11.12d
pūrṇāhutipradānaṃ ca Stk_8.22c
pūrvamevaṃ pratijñātaṃ Stk_19.1a
pūrvavatsamprayukto 'yaṃ Stk_21.6c
pūrvavanmadhyasaṃsthaṃ ca Stk_21.14c
pūrvavanmanasālokya Stk_14.3c
pūrvādārabhya vaktrādīn Stk_7.6c
pūṣā caiva yaśāstathā Stk_10.4b
pṛthivyādyabjanāḍīrvai Stk_8.37c
pṛthivyāpastathā tejo Stk_8.1c
pṛṣṭāścātra tvayā guha Stk_8.14d
prakriyāntasthamamṛtaṃ Stk_2.5c
prakṣipejjātavedasam Stk_6.2d
prajāpatistathādityaḥ Stk_22.5c
praṇavādi tato huṃ phaṭ Stk_21.21a
praṇavenāgnimadhyastho Stk_21.4a
praṇavenāntadīpitaḥ Stk_21.9d
pratiṣṭhā āpa ucyate Stk_8.6b
pratiṣṭhā nāma sā jñeyā Stk_13.4c
pratiṣṭhāṃ śirasā guruḥ Stk_8.8b
pratyakṣaṃ sarvatomukhaḥ Stk_23.3d
pratyayo 'ṣṭavidhaḥ smṛtaḥ Stk_21.3b
prathamaṃ tasya tadbījaṃ Stk_13.11a
pradātavyamidaṃ śāstraṃ Stk_23.21a
pradhānā daśa tāsu yāḥ Stk_10.3b
prayāṇaṃ kurute yasmāt Stk_10.8c
prayogeṇātisūkṣmeṇa Stk_8.35a
prayoge vāruṇe mārge Stk_21.20c
prayogo bhuvi durlabhaḥ Stk_21.6d
prayogo viṣuvatkāle Stk_21.10c
pravakṣyāmyanupūrvaśaḥ Stk_10.1b
pravakṣyāmyanupūrvaśaḥ Stk_10.15b
pravakṣyāmyanupūrvaśaḥ Stk_18.1b
prasādārthaṃ mama prabho Stk_1.3d
prasādībhava śūladhṛk Stk_11.1d
prākṛtairguṇasambhavaiḥ Stk_22.17b
prāguktaṃ parikalpayet Stk_6.4b
prāṇasaṃśayakārakaḥ Stk_11.15b
prāṇastu prathamo vāyur Stk_10.6c
prāṇaḥ prāṇamayaḥ prāṇo Stk_10.7a
prāṇānusvārasandīptaṃ Stk_21.12c
prāṇāyāmaṃ samāsena Stk_11.11a
prāṇāyāmaḥ sa kumbhakaḥ Stk_11.13d
prāṇāyāmo bhavedeṣa Stk_11.12c
prāṇināmurasi sthitaḥ Stk_10.7d
prāṇo jīvasamāśritaḥ Stk_10.8b
prāṇo 'pānaḥ samānaśca Stk_10.5c
prāyaścittaviśuddhyartham Stk_8.10c
prāsādasya tu lakṣaṇam Stk_16.1b
prāsādasya ṣaḍānana Stk_16.13b
prāsādaṃ nādamutthāpya Stk_15.1a
prāsādaṃ nāmarūpataḥ Stk_22.7b
prāsādaṃ ye na budhyanti Stk_15.4c
prāsādaṃ yo na jānāti Stk_22.2a
prāsādaṃ vinyasetpaścād Stk_1.18c
prāsādaṃ ṣaṣṭhasaṃyuktaṃ Stk_19.3a
prāsādaṃ samyagajñātvā Stk_22.3a
prāsādaṃ sarvatomukham Stk_9.3d
prāsādaḥ kathito mayā Stk_15.4b
prāsādaḥ kīdṛśo jñeyo Stk_22.1a
prāsādātsambhavanti ye Stk_22.9d
prāsādābjaśikhāntastho Stk_22.4a
prāsādābjasamutpannāḥ Stk_22.11c
prāsādena tu ṣaṇmukha Stk_8.10b
prāsādena tu homayet Stk_8.9b
prāsādenaiva kārayet Stk_3.9d
prītervināśakaraṇo Stk_10.12c
plutena tu sadā vaśyaṃ Stk_16.3c
phaṭkāreṇa na saṃśayaḥ Stk_16.4b
phaṭkāro māraṇe smṛtaḥ Stk_16.4d
phaṭ phaṭ phaṭ phaṭ phaḍevaṃ syād Stk_21.21c
bahumaṅgalanirghoṣaiḥ Stk_9.5a
bindujaḥ puruṣo jñeya Stk_22.9a
bindunā mūrdhni bhūṣitaḥ Stk_16.2d
bindunā sahitā matā Stk_13.8b
binduṃ tadudare kṣiptvā Stk_13.12a
bījāṅkuraṃ purā śaktyā Stk_5.1c
buddhirmanastvahaṅkāraḥ Stk_17.5a
buddhyahaṅkāramīśvare Stk_17.6d
budhyante naiva mohitāḥ Stk_10.16d
bodhakaḥ sthānamādiśet Stk_23.26d
brahmaghoṣaiśca vividhair Stk_9.5c
brahmajaptena vigraham Stk_3.4d
brahmaṇi sparśaśabdau tu Stk_17.6a
brahmaṇo hṛdayaṃ sthānaṃ Stk_23.10c
brahmapatrapuṭaṃ vātha Stk_9.2c
brahmahatyāśvamedhādyaiḥ Stk_23.25a
brahmāṇi ca śivaṃ sāṅgaṃ Stk_1.14a
brahmāṇi vinyasettatra Stk_1.18a
brahmāṇi hrasvāḥ proktāni Stk_1.9c
brahmāṇḍe tu nivṛttirvai Stk_8.3a
brahmādyāñśrāvayedvatsa Stk_8.41a
brahmādyāste śivāntakāḥ Stk_8.27d
brahmā viṣṇuśca rudraśca Stk_22.5a
brahmā viṣṇuśca rudraśca Stk_23.9c
brūyadevaṃ jagadgurum Stk_19.8b
bhagavandevadeveśa Stk_1.1a
bhasmasnānaṃ pravakṣyāmi Stk_4.1a
bhāgatrayaṃ tataḥ kṛtvā Stk_3.3a
bhittvā kapāladvāraṃ tu Stk_11.18c
bhittvā cordhvaṃ viśeṣataḥ Stk_2.3d
bhittvārgalāṃ nyasedyoniṃ Stk_8.42c
bhūtaśuddhistathaiva ca Stk_2.1b
bhūtaśuddhiṃ purā kṛtvā Stk_2.1c
bhūmiśodhanaṃ kṛtvā Stk_7.1c
bhūya eva pravakṣyāmi Stk_21.15c
bhūyasścāpyāyanaṃ tasya Stk_21.7c
bhogaṃ caiva layaṃ tathā Stk_8.17d
bhrāmyati paṅkajamadhye kalācatuṣkātmapāśasaṃruddhaḥ Stk_10.21/a
makāro hyabhavattatra Stk_13.5c
maṇḍalaṃ sārvakāmikam Stk_7.1b
madhyamā ca tathaiva ca Stk_18.5b
madhye tu viṣuvatproktaṃ Stk_11.5c
madhye padmaṃ pratiṣṭhāpyam Stk_7.3c
manasā manasi cchinne Stk_8.33a
manasi grathitāḥ pāśāḥ Stk_8.31c
manastantuvitānitam Stk_8.32b
mano 'pyanyatra nikṣiptaṃ Stk_23.15c
mano binduṃ śive tyaktvā Stk_17.6e
manovṛttyā manaścchidā Stk_8.32d
mantratantraṃ carācaram Stk_13.15b
mantratantraṃ tvayā proktaṃ Stk_1.1c
mantramūrtiṃ sadāśivam Stk_1.11d
mantrasyārghyaṃ ca dāpayet Stk_16.8b
mantrāṇāmamitaujasām Stk_22.10b
mantraiḥ sarvaiḥ sakṛdbhasma Stk_4.1c
mantraiḥ sarvaiḥ sakṛdvatsa Stk_3.6c
mantroddhārastvayaṃ śubhaḥ Stk_1.14d
mayā proktaḥ samāsataḥ Stk_11.19f
malasnānaṃ purā kṛtvā Stk_3.2a
mahāpātakanāśanam Stk_21.2b
mātṛkāyāṃ śataṃ hutvā Stk_14.4c
mātṛvatparirakṣati Stk_13.12b
mātrādvādaśake sthitam Stk_1.9b
māyāvini śaṭhe krūre Stk_14.2a
mārutā nava śaktyādyā Stk_22.11a
muktidaṃ paramaṃ kiṃ ca Stk_1.5c
muktvā hṛdayapadmaṃ tu Stk_11.17c
mukhaṃ tatpuruṣeṇa tu Stk_4.3b
mucyate nātra saṃśayaḥ Stk_15.3b
mucyate nātra saṃśayaḥ Stk_20.6b
mucyate sa dhruvaṃ guha Stk_20.8b
muñcedvāyuṃ tataścordhvaṃ Stk_11.14a
mudrābandhaṃ tu kārayet Stk_1.16d
munayaḥ saṃśitavratāḥ Stk_22.6d
muṣṭinā yāvatsthānaṃ tan Stk_8.27a
muhūrte karaṇānvite Stk_9.4d
mūtraśuklamalānvāyur Stk_10.9c
mūrtestu grahaṇaṃ bhavet Stk_2.10b
mūrdhanyākrāna oṃkāre Stk_13.7c
mūrdhna ārabhya mantravit Stk_4.2d
mūrdhna ārabhya vinyaset Stk_2.10d
mūrdhni tasya bhavedyāsau Stk_13.5a
mṛṇmayaṃ kalaśaṃ hyekaṃ Stk_9.2a
mṛtasyāpi na muñcati Stk_10.13f
mṛdā astreṇa mantravit Stk_3.1d
mokṣa ityabhidhīyate Stk_19.12d
mokṣadaśca paraḥ smṛtaḥ Stk_23.25d
mokṣadastu paraṃ tattvaṃ Stk_23.26e
mokṣadaṃ tanna saṃśayaḥ Stk_8.30b
mlecchāḥ prākṛtabhāṣiṇaḥ Stk_1.6d
yakāreṇa ca dīpitaḥ Stk_21.17b
yajanaṃ saṃpravakṣyāmi Stk_5.1a
yajjñātvāmṛtamaśnute Stk_23.26f
yajñakarmavidhiṃ kuryāt Stk_7.6a
yataḥ pravartate sarvaṃ Stk_13.15a
yatkṛtaṃ tadvṛthā bhavet Stk_8.29d
yattattvaṃ parikīrtitam Stk_19.6b
yattaddhṛdi sadā padmam Stk_11.15c
yattvayoktaṃ purānagha Stk_8.24d
yatra gūḍhaḥ sa tiṣṭhati Stk_13.17b
yatra yatra sthito jñānī Stk_23.23c
yathāgnijvalane dṛṣṭo Stk_21.18c
yathā cādyā tathā vāmā Stk_18.5a
yathā tu sakalo devo Stk_13.1c
yathā tṛṇajalūkā nu Stk_20.6c
yathā devaḥ prabhāṣate Stk_20.5b
yathā deve tathā dehe Stk_2.14c
yathāpūrvaṃ tathaiva saḥ Stk_21.8b
yathā bhavati tacchṛṇu Stk_21.11d
yathārcane tathāgnau ca Stk_2.14a
yathāvidhyanupūrvaśaḥ Stk_5.1b
yathāsthāneṣvanukramāt Stk_2.12d
yadantaṃ parikīrtitam Stk_19.7b
yadantaṃ parikīrtitam Stk_19.9b
yadasyārohaṇe proktaṃ Stk_21.15a
yadā jñātaṃ hi tatpadam Stk_22.18d
yadyapyetallayo bhavet Stk_20.3d
yanna kasyacidākhyātaṃ Stk_23.1c
yastu dīkṣāṃ karoti saḥ Stk_22.4b
yasya yatkarma coddiṣṭaṃ Stk_12.4c
yasya yadbījamuktaṃ tu Stk_8.15a
yaṃ dhyātvāmṛtamaśnute Stk_22.7d
yaṃ buddhvā nābhijāyate Stk_13.16b
yā kalā rekhinī tatra Stk_13.10a
yāgaṃ kṛtvā tu pūrvoktam Stk_9.4a
yāgaṃ kṛtvā tu pūrvoktaṃ Stk_16.8a
yāti dehāntake śivam Stk_23.24b
yāmye yāmyo bhāvo nairṛtye nairṛto vinirdiṣṭaḥ Stk_10.26/a
yāvadavyaktagocaram Stk_8.3d
yāvadābhūtasamplavam Stk_16.16d
yāvadūrdhvaṃ sa recayet Stk_11.14d
yāvadetairna nirmuktaḥ Stk_17.5c
yāvaddehe sthito jantor Stk_20.2a
yāvadvidyeśvarāntikam Stk_8.4b
yāvadvyāptiṃ na vindati Stk_20.5d
yāṃ yāṃ diśamabhigacchati tadbhāvaṃ nikhilamāyāti Stk_10.27/b
ye cānye prāṇino devāḥ Stk_22.6a
yena kālaḥ prabudhyate Stk_18.1d
yena mokṣo dhruvaṃ bhavet Stk_8.34d
yena vijñātamātreṇa Stk_8.34a
yena saṃkrāmati hyasau Stk_10.17d
yena sṛṣṭaṃ carācaram Stk_13.19b
ye mantrāḥ parikīrtitāḥ Stk_22.11b
yairvyāptamakhilaṃ jagat Stk_8.2b
yoga ākarṣaṇe smṛtaḥ Stk_16.5b
yogadṛṣṭena mantravit Stk_8.35b
yogapīṭhaṃ tadā bhavet Stk_2.6b
yogayukto na saṃśayaḥ Stk_15.1d
yogaṃ tu viṣuvaṃ prāpya Stk_8.37a
yojanānāṃ śate sthitam Stk_16.5d
yojanīyaḥ prayatnataḥ Stk_21.13d
yojayecchāśvate pade Stk_8.36d
yojyaṃ sarvatra sarvadā Stk_8.23d
yo dīkṣāṃ kartumicchati Stk_8.5b
yo dīkṣāṃ kurute guruḥ Stk_22.3b
yoninyāsādikaṃ karmod- Stk_8.13c
yonibījaṃ tu hṛdaye Stk_8.15c
yo 'bhasedīdṛśaṃ martyaḥ Stk_2.9a
yo vettyevamimāṃ vyāptiṃ Stk_20.4c
yo vettyevaṃ sa vedavit Stk_11.8d
raktapittakaphādikam Stk_10.10b
rasaṃ vai keśave tyajet Stk_17.6b
raso gandhaśca pañcakam Stk_17.4d
rahasyaṃ sarvatantrāṇām Stk_8.13a
rātrimekāṃ tathaiva ca Stk_18.3d
rūpagandhau tyajedrudre Stk_17.6c
rekhā yā sampradṛśyate Stk_13.4b
rekheyaṃ vyomni nirvāṇā Stk_13.6c
recakastveṣa vikhyātaḥ Stk_11.15a
recakena tathā kṣiptaṃ Stk_11.17a
recito gacchati hyūrdhvaṃ Stk_11.18a
rephastasyordhvataḥ sthitaḥ Stk_21.6b
lakṣayenmantravitsadā Stk_16.1d
lakṣāṇāṃ pañcaviṃśatyā Stk_16.14a
lakṣāṇi japtvā pañcāśad- Stk_16.16a
laghutvaṃ jāyate yathā Stk_21.15d
labījaṃ jīvasaṃviṣṭaṃ Stk_21.14a
laya oṃkāramūrdhani Stk_13.6b
lalāṭastho maheśvaraḥ Stk_23.11b
lalāṭe tvīśvaraṃ dhyāyed Stk_2.13c
likhedāvaraṇatrayam Stk_7.4d
liṅgoddhāravidhāne ca Stk_8.24a
lokanātha jagatpate Stk_1.1b
lokapālānprapūjayet Stk_7.9d
lobhamohāsamanvitāḥ Stk_1.2d
vaktumarhasi devaiṣāṃ Stk_1.3c
varadaṃ sarvatomukham Stk_2.13d
vargātītaṃ ṣaḍantaṃ ca Stk_19.10c
varṇe varṇe vyavasthitā Stk_13.3d
varmaṇābhyukṣaṇaṃ tataḥ Stk_6.1d
vaśamāyānti te kṣipram Stk_16.11c
vaśo vai maṇḍalī bhavet Stk_16.14d
vaśyoccāṭanamāraṇe Stk_16.3b
vahnimadhyaṃ tataḥ param Stk_21.10b
vānaprastho 'tha bhaikṣukaḥ Stk_23.23b
vāmago 'tha paro binduḥ Stk_13.17c
vāmadakṣiṇasaṃsthitam Stk_11.5b
vāmadevo yajuḥ smṛtaḥ Stk_22.13d
vāmo viṣṇuḥ prakīrtitaḥ Stk_22.15b
vāmo hyāpaḥ prakīrtitaḥ Stk_22.12b
vāyunā yāvadīpsitam Stk_11.12b
vāyubindusamanvitam Stk_21.14d
vāyurākāśameva ca Stk_8.1d
vāyustatpuruṣaḥ smṛtaḥ Stk_22.12d
vāyuḥ śāntiḥ prakīrtitaḥ Stk_8.6d
vāruṇapatre vāruṇo mārutpatre gato marudbhāvam Stk_10.26/b
vāruṇena tu buddhimat Stk_21.17d
vāruṇena tu buddhimān Stk_21.21d
vāruṇe srotasi sthitam Stk_21.7d
vāhayetpaścimadvāram Stk_7.5a
vikasatyetadūrdhvaṃ tu Stk_11.16a
vighneṣu pāśajāleṣu Stk_3.8c
vicarettu yathāsukham Stk_23.22d
vijñānaṃ kevalaṃ sthitam Stk_2.4d
vijñāya pūrvamādhāraṃ Stk_17.2a
viditvā vyāpinaṃ jīvaṃ Stk_20.6a
vidyātattvamukāraṃ tu Stk_2.7a
vidyādukārajaṃ vāmam Stk_22.8c
vidyādharasamo bhavet Stk_16.16b
vidyā nāma kalā sā tu Stk_13.3c
vidyāṃ tejo vijānīyād Stk_8.6c
vidhānaṃ parikīrtitam Stk_7.10b
vidhāya mūrdhni kṣiptasya Stk_14.3a
vidhisnānaṃ tataḥ kuryān Stk_4.2c
vidhihīnāḥ ṣaḍānana Stk_8.22b
vidhiṃ prāpnoti puṣkalam Stk_8.21d
vinyasedanupūrvaśaḥ Stk_7.6d
vibhāgaṃ cāsya vakṣyāmi Stk_22.7c
vibhāgā daśa prāṇasya Stk_11.8c
vibhāgo jāyate yathā Stk_10.15d
viyuktā nirahaṃkṛtā Stk_8.40d
viśeṣo 'tra vidhīyate Stk_21.19b
viṣayaṃ vaśamānayet Stk_16.14b
viṣayī viṣayāsakto Stk_23.24a
viṣasaṃharaṇaṃ caiva Stk_21.2c
viṣaṃ saṃharati dhruvam Stk_21.18b
viṣuvatsamprayogeṇa Stk_8.27c
viṣuvatsamprayogeṇa Stk_8.36c
viṣuvadyogasaṃyutam Stk_8.30d
viṣṇubījaṃ pratiṣṭhitam Stk_13.12d
visargastena cocyate Stk_13.20b
visargaḥ pūraṇaṃ prati Stk_10.7b
visargācca bhavetsṛṣṭiḥ Stk_13.22c
visargājjāyate sṛṣṭir Stk_13.19c
visṛṣṭaṃ yena tadbījaṃ Stk_13.20a
visṛṣṭo yaḥ sa śambhunā Stk_13.18d
vistaraṃ tyaja deveśa Stk_8.33c
vistarādvastusādhanam Stk_1.1d
vistṛtaṃ tu tadeva tat Stk_22.18b
visphuliṅgaśikhānvitam Stk_13.8d
vṛkṣasyālabhanaṃ tathā Stk_21.1d
vṛkṣaṃ tu sakalaṃ vidyāc Stk_23.6c
vṛthā pariśramastasya Stk_8.5c
vairāgyaṃ ca tathaiśvaryam Stk_5.3a
vauṣaḍantena nikṣipet Stk_8.42f
vyāno vināmayatyaṅgaṃ Stk_10.12a
vyāno vyādhiprakopanaḥ Stk_10.12b
vyāpakaṃ vyāpakasya tu Stk_20.8f
vyāpanādvyāna ucyate Stk_10.12d
vyāpinaṃ sarvatomukham Stk_1.18d
vyāptaṃ nābheḥ samantataḥ Stk_10.2d
vyāptiścāsya mayā proktā Stk_20.8c
vyāptistasya ca kīdṛśī Stk_22.1b
vyāvṛtenaiva vaktreṇa Stk_19.8a
vyomavyāpī sadāśivaḥ Stk_22.14d
śaktigarbho maheśvaraḥ Stk_13.14d
śakticatuṣṭayapaṅkajamadhye puruṣo 'liriva sa līnaḥ Stk_10.19/b
śaktidehaṃ nirañjanam Stk_13.15d
śaktinyāsaṃ tato darbhair Stk_6.2a
śaktibhiḥ kesaravyūhaṃ Stk_5.3c
śaktibhiḥ sampuṭīkṛtya Stk_8.42e
śaktiraśmisamūhena Stk_13.21a
śaktireva śive pade Stk_8.4d
śaktiṃ yaḥ prerayettu tām Stk_8.35d
śaktyā tu nīyate jīvas Stk_23.13c
śaṅkhavāditraniḥsvanaiḥ Stk_9.5b
śaṅkhinī daśamī smṛtā Stk_10.4d
śatamaṣṭottaraṃ japtvā Stk_9.3c
śatarudrāvadhistathā Stk_8.3b
śataśo 'tha sahasraśaḥ Stk_13.21b
śataiḥ pañcabhirudghātair Stk_21.19a
śataiḥ pañcabhirudghātaiḥ Stk_21.11a
śataiḥ saptabhirudghātair Stk_21.7a
śabdastatra tu jāyate Stk_13.7d
śabdaḥ sparśaśca rūpaṃ ca Stk_17.4c
śabdādiguṇavāyubhiḥ Stk_8.37d
śarīraṃ kīdṛśaṃ tasya Stk_22.1c
śarīraṃ śoṣayedvatsa Stk_3.8a
śareṇāstreṇa saṃyutāḥ Stk_8.28d
śāntirvidyā pratiṣṭhā ca Stk_13.9c
śāntistadūrdhvamadhvānte Stk_8.4c
śāntiṃ vai kavacena tu Stk_8.8d
śāntyatītaṃ paraṃ vyoma Stk_8.9a
śāntyatītā bhavedvyoma Stk_8.7a
śāśvataṃ dhruvamavyayam Stk_13.11d
śāstradṛṣṭena karmaṇā Stk_7.1d
śāstraṃ paramadurlabham Stk_1.4b
śikhayā muktidaṃ smṛtam Stk_1.13b
śikhāṃ kavacameva ca Stk_2.12b
śiro 'psu tejasi śikhāṃ Stk_2.2c
śivajaptaṃ tṛtīyakam Stk_3.3d
śivajaptena tīrthaṃ tu Stk_3.4c
śivajñānāmṛtaṃ prāpya Stk_23.18a
śivatattvaṃ prakīrtitam Stk_19.3d
śivatattvaṃ makārajam Stk_2.7b
śivabhedo 'ṣṭadhā sthitaḥ Stk_19.1b
śivavaktrādviniḥsṛtam Stk_23.19b
śivavidyātmakairyathā Stk_13.9b
śivasāyujyamāpnuyāt Stk_22.4d
śivaṃ tattu vijānīyān Stk_1.11c
śivaṃ tvanādinidhanaṃ Stk_13.16a
śivāṅgāni nyasettataḥ Stk_7.7b
śivādisarvamantrāṃśca Stk_6.4c
śivāmṛtaṃ mayā khyātaṃ Stk_23.22a
śivo vidyāṃ tu śikhayā Stk_8.8c
śukraḥ skando bhṛgustathā Stk_22.5d
śubhanakṣatradivase Stk_9.4c
śūnyamarutsaṃdaṃśakagṛhītakaraṇātmako hyubhayato 'pi Stk_10.20/a
śūnyaṃ taṃ tu vijānīyād Stk_19.5c
śūnyaṃ dehāntarasthitam Stk_20.7d
śṛṇu ṣaṇmukha tattvataḥ Stk_23.14b
śṛṇu ṣaṇmukha tattvena Stk_8.34c
śṛṇu ṣaṇmukha tattvena Stk_23.1a
śodhanānukramaṃ deva Stk_8.14a
śvapacānapi dīkṣayet Stk_8.7d
śvāsenaikena yogavit Stk_11.14b
ṣaṭśatāni tathaiva ca Stk_11.10b
ṣaḍantena samanvitam Stk_19.3b
ṣaḍvarṇarahitaṃ śivam Stk_19.4d
ṣaṇmāsājjāyate mṛtyur Stk_18.4a
ṣaṇmāsātprāpnuyātsiddhiṃ Stk_15.1c
ṣaṇmāsātsiddhimāpnuyāt Stk_15.3d
ṣaṇmāsaistu na saṃśayaḥ Stk_15.2d
ṣaṣṭhamasya dvitīyaṃ tu Stk_1.12a
ṣaṣṭhaṃ tu yatparaṃ tattvam Stk_22.16c
ṣaṣṭhaṃ trayodaśāntaṃ ca Stk_1.11a
ṣaṣṭhaṃ vai prathamasya tu Stk_19.11b
sakalaṃ niṣkalaṃ śūnyaṃ Stk_19.2a
sakalaṃ sarvabhūtasthaṃ Stk_19.3c
sakalaḥ paripaṭhyate Stk_23.10b
sakale niṣkalo bhāvaḥ Stk_23.7a
sakale sakalo bhāvo Stk_23.8a
sakṛjjaptena saṃgṛhya Stk_3.1c
sakṛjjaptvā tu saṃhitām Stk_3.2b
sa jīvati punarvṛkṣo Stk_21.8a
sa jīvo jīvalokasya Stk_10.16c
sa jīvo jīvalokasya Stk_11.1a
sa jīvo jīvalokasya Stk_11.19e
satyaṃ satyamidaṃ tava Stk_23.22b
sadā yojyaṃ vicakṣaṇaiḥ Stk_3.8d
sadā yo nandati svayam Stk_17.3d
sadāśivapadaṃ gatvā Stk_11.19a
sadya utkramaṇaṃ katham Stk_8.25d
sadyastu pṛthivī jñeyo Stk_22.12a
sadyaḥ kalāṣṭasaṃyuktam Stk_22.8a
sadyaḥprāṇahareṇa tu Stk_11.17b
sadyojātastu ṛgvedo Stk_22.13c
sadyojātastu vai brahmā Stk_22.15a
saptamasya dvitīyakam Stk_19.10b
saptamāttricaturthakam Stk_19.10d
saptavargāṣṭamaṃ koṭiḥ Stk_19.10a
sabāhyantaraṃ kṛtvā Stk_2.15c
sabāhyābhyantaraṃ punaḥ Stk_8.40b
sabāhyābhyantare sthitaḥ Stk_23.4d
samayaiḥ parivarjitāḥ Stk_8.29b
samarthaḥ sarvakarmasu Stk_17.2d
samaṃ nayati gātreṣu Stk_10.10c
samādhiṃ mṛtyunāśanam Stk_2.9b
samāno nāma mārutaḥ Stk_10.10d
samāsātkathitaḥ sarvo Stk_1.14c
sampūrṇakumbhavattiṣṭhet Stk_11.13c
sarva iṣṭā na saṃśayaḥ Stk_22.10d
sarvakarmāṇi kārayet Stk_6.3d
sarvakāmārthasādhanam Stk_5.6b
sarvakāmārthasādhikā Stk_1.16b
sarvagandhopaśobhitam Stk_9.3b
sarvajñaṃ ca tadātmānaṃ Stk_2.11c
sarvajñāneṣu cottamam Stk_5.6d
sarvatattvāni tatraiva Stk_8.2c
sarvatantreṣu sāmānyaṃ Stk_5.6c
sarvataḥ kimapi sthitaḥ Stk_23.2d
sarvatraiva vyavasthitaḥ Stk_23.7b
sarvadeheṣu vartate Stk_20.3b
sarvadeheṣu vartate Stk_20.4b
sarvapāpakṣayo bhavet Stk_15.2b
sarvapāśanikṛntanam Stk_1.13d
sarvabhūteṣu tattvavit Stk_21.13b
sarvabhūteṣvavasthitam Stk_1.5b
sarvamantrapravartikām Stk_13.2b
sarvavyāpī na saṃśayaḥ Stk_20.4d
sarvasiddhipradaṃ śubham Stk_7.2d
sarvaṃ nigaditaṃ prabho Stk_14.1b
sarvāṅgāṇi tvajātena Stk_4.4a
sarvāvastho 'pi mānavaḥ Stk_23.24d
sarve cāmoghaśaktayaḥ Stk_22.11d
sarve proktāḥ prasādajāḥ Stk_22.6b
sarveṣāṃ copari sthitaḥ Stk_1.10b
sarvauṣadhiyutaṃ kṛtvā Stk_9.3a
savidyeśaḥ śivaḥ prokto Stk_13.10c
savisargaṃ bhavedastram Stk_1.10c
sa siddhiphalabhāgbhavet Stk_12.5d
sa hakāro vakāreṇa Stk_21.17a
sahasrodghātasaṃyutam Stk_21.5b
saṃkrāntiritaścetaśca gacchatastena samākhyātā Stk_10.23/b
saṃkrāntiṃ viṣuvaṃ caiva Stk_11.3a
saṃkrāntiḥ punarasyaiva Stk_11.6a
saṃkṣepātkathayasva me Stk_8.33d
saṃkṣepāt kathayasva me Stk_14.1d
saṃkṣepānna tu vistarāt Stk_9.1b
saṃkṣepānna tu vistarāt Stk_20.8d
saṃkṣepānna tu vistarāt Stk_23.18b
saṃkṣepeṇa mayā skanda Stk_7.10a
saṃdhānaṃ caiva tattvānāṃ Stk_8.20c
saṃdhānaṃ caiva saṃyogaṃ Stk_8.16c
saṃdhyāṃ vandeta sādhakaḥ Stk_3.6b
saṃyāti yatra neyaḥ śuṣkadalaṃ māruteneva Stk_10.20/b
saṃyogātsamprakāśeta Stk_13.7a
saṃyojakaviyojakaḥ Stk_13.21d
saṃśayo me mahādeva Stk_11.1c
saṃśayo me mahādeva Stk_23.13a
saṃhāraścaiva sṛṣṭiśca Stk_14.1a
saṃhārasampuṭaṃ kūṭam Stk_14.4a
saṃhāraṃ tasya tīrthasya Stk_3.9c
saṃhāro bindunā saha Stk_13.22d
sā kalā śāntirucyate Stk_13.6d
sādhakasya bhavedbahvī Stk_16.6c
sādhakā janmabandhanāt Stk_8.12b
sādhakānāṃ hitāya vai Stk_1.15b
sāntaṃ sarvagataṃ śūnyaṃ Stk_1.9a
sā rekhā madhyataḥ sthitā Stk_13.13d
sā śaktiḥ paramā sūkṣmā Stk_13.8a
siddhikāmaḥ samāhitaḥ Stk_12.3d
siddhiṃ yānti na saṃśayaḥ Stk_16.10d
siddhyecca na kadācana Stk_23.21d
sugandhāmalakādibhiḥ Stk_3.5d
suṣumnā ca tṛtīyakā Stk_10.3d
suṣumnābhinnamastakam Stk_2.8b
suṣumnā madhyame hyaṅge Stk_11.7a
susamiddhe hutāśane Stk_7.6b
sūkṣmarekhā nirañjanā Stk_13.5b
sūkṣmaṃ cintāmayaṃ bhavet Stk_1.8b
sūtreṇa sumitaṃ kṛtvā Stk_7.3a
sūtre maṇigaṇā iva Stk_8.31d
sūryamaṇḍalasaṃkāśam Stk_2.6c
sūryasya grahaṇe vatsa Stk_8.30c
sṛjati grasati hyeṣa Stk_13.21c
sṛjati prabhuḥ(?) Stk_13.3b
sṛṣṭinyāsamavijñāya Stk_12.6a
sṛṣṭinyāsaṃ nyasettatra Stk_12.2a
sṛṣṭiṃ mantralipeḥ kramāt Stk_13.1b
somagrahaṇamiṣyate Stk_11.9b
saumye saumyo bhāvastvaiśe tvaiśaḥ samākhyātaḥ Stk_10.27/a
sauraniyogāddakṣiṇamudagayanaṃ cāndrasaṃyogāt Stk_10.22/b
sauraḥ savyo mārgaścāndramasaścetaraḥ samākhyātaḥ Stk_10.24/a
sthāpanaṃ pādyamarghyaṃ ca Stk_5.4c
sthito dehe tu kāṣṭhavat Stk_19.5b
sthūlabhedāstrayaḥ proktā Stk_16.3a
sthūlaṃ śabda iti proktaṃ Stk_1.8a
sthūlaṃ sūkṣmaṃ paraṃ jñātvā Stk_1.7c
sthūlaḥ sūkṣmaḥ paraścaiva Stk_15.4a
snapanaṃ pūjanaṃ caiva Stk_5.5a
snānaṃ kurvīta ṣaṇmukha Stk_4.4d
snānaṃ pāpaharaṃ śubham Stk_3.1b
spandatyadharaṃ vaktraṃ Stk_10.11a
sravantaṃ cintayettataḥ Stk_2.5d
sravantaṃ cintayettasminn Stk_12.2c
sravantaṃ manasā smaret Stk_8.23b
svatattve cāhutiśataṃ Stk_8.18a
svatantravihitaṃ prājño Stk_7.4c
svadehaṃ cintayedvidvān Stk_12.4a
svayaṃ devo maheśvaraḥ Stk_22.13b
svareṇaikena yogavit Stk_11.11d
svasthānātsthāna eva ca Stk_11.6b
hakārādyantasaṃsthitam Stk_21.14b
hakāro hrīṃ tathaiva ca Stk_21.4b
hanti vighnāñśivāstreṇa Stk_1.13a
hanyānmuṣṭibhirākāśaṃ Stk_12.6c
hastamātrapramāṇataḥ Stk_7.5d
hastābhyāṃ saṃspṛśetpādād Stk_1.15c
haṃsa haṃseti yo brūyad Stk_23.3a
hitāya sādhakendrāṇāṃ Stk_9.1c
hutenaiva tu mucyante Stk_8.12a
humphaṭkārasamāyuktaṃ Stk_8.20a
humphaḍantena yojitāḥ Stk_8.39b
huṃ phaṭ huṃ phaṭ tathaiva ca Stk_21.21b
huṃphaḍantena paṭalaṃ Stk_2.3c
hṛtpadmādyāvattatpadmaṃ Stk_8.32a
hṛtpradeśe tu sā jñeyā Stk_12.1c
hṛdayaṃ karṇikā padmaṃ Stk_5.2c
hṛdayaṃ ca śiraścaiva Stk_2.12a
hṛdayaṃ bahurūpeṇa Stk_4.3c
hṛdayādāvavasthitaḥ Stk_22.16b
hṛdayena ca kalpayet Stk_5.3d
hṛdayena tato vidvān Stk_3.9a
hṛdayena tu kārayet Stk_5.5b
hṛdayena tu ṣaṇmukha Stk_5.4b
hṛdayena tu ṣaṇmukha Stk_8.18b
hṛdayenātra tūddhāraḥ Stk_8.19a
hṛdayenaiva kārayet Stk_6.2b
hṛdayenaiva mantrajñaḥ Stk_6.3c
hṛdaye paṅkajamarkendvagnihiraṇyadyotābhāḥ śaktayastasmin Stk_10.18/b
hṛdaye 'rcāvidhānaṃ tu Stk_2.13a
hṛdā pūrvaṃ samārabhya Stk_7.9c
hṛdā vai śaktigarbhe tu Stk_6.2c
hṛdbījaṃ pārthive yuktaṃ Stk_2.2a
hṛdvyomamadhye paṅkajamaṣṭadalaṃ karṇikā ca tasyāntaḥ Stk_10.18/a
homayedanupūrvaśaḥ Stk_6.4d
homayedanupūrvaśaḥ Stk_8.11b
hau ca madhye niyojitam Stk_21.12b
hyadha ūrdhvaṃ sa gacchati Stk_17.4b
hyavicchinnaḥ pravartate Stk_23.16b
hyaukāro haṃ namastathā Stk_21.16b
hyau madhye hlīṃ namaścānte Stk_21.17c
hrasvaṃ dīrghaṃ plutaṃ caiva Stk_16.1c
hrasvo dahati pāpāni Stk_16.2a
hrūṃkāraṃ tadanantaram Stk_21.19d
hrauṃ hrūṃ ca phaṇṇamaścānte Stk_21.20a