Sardhatrisatikalottaragama Based on the edition by N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) Input by Dominic Goodall, corrected by Yang Mei PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकारं ह्यात्मसम्भवम् Stk_2.6d अकाराक्षरजं विदुः Stk_22.8b अग्निकार्यविधिं क्रमात् Stk_6.1b अग्निं स्रोतसि संयोज्य Stk_21.5a अग्नीषोमात्मकं सर्वं Stk_12.3a अघोरस्तेज इत्युक्तो Stk_22.12c अघोरं च मकारजम् Stk_22.8d अघोरः सामवेदः स्याद् Stk_22.14a अघोरो रुद्रदैवत्य Stk_22.15c अङ्कुराकारवत्स्थिता Stk_12.1d अङ्कुरास्तत्र निर्गताः Stk_10.1d अङ्गुष्ठं चाप्यपश्चिमम् Stk_1.17d अचिरेणैव कालेन Stk_12.5c अज्ञात्वैतानि तत्त्वानि Stk_8.5a अणिमादिगुणैश्वर्यं Stk_15.2c अणिमादिप्रसाधने Stk_19.12b अतः परतरं नास्ति Stk_20.8e अतः परं प्रवक्ष्यामि Stk_3.1a अतः परं प्रवक्ष्यामि Stk_6.1a अतः परं प्रवक्ष्यामि Stk_7.1a अतः परं प्रवक्ष्यामि Stk_16.1a अतः परं प्रवक्ष्यामि Stk_21.1a अथ दीक्षां प्रवक्ष्यामि Stk_8.1a अथर्वः पुरुषः स्मृतः Stk_22.14b अथातः सम्प्रवक्ष्यामि Stk_1.4a अथातः सम्प्रवक्ष्यामि Stk_13.1a अद्यापि संशयो देव Stk_17.1a अधस्ताच्छिष्यमात्मानं Stk_22.3c अधस्तावद्व्यवस्थितः Stk_20.2b अधिमासमृणं चापि Stk_11.3c अधिमासो विजृम्भिका Stk_11.4b अधिवासं ततः कृत्वा Stk_7.2a अधोनादस्य क्षीणस्य Stk_19.9a अधोमुखमवस्थितम् Stk_11.15d अनग्निज्वलनं चैव Stk_21.1c अनग्निज्वलने हितम् Stk_21.4d अनन्तं चान्तगं कुर्यात् Stk_5.2a अनिर्दिष्टमसंज्ञं च Stk_8.29c अनुक्तं यद्भवेत्किंचित् Stk_7.11a अनुगृह्णाति वै शिवः Stk_13.22b अनुच्चार्यमसन्दिग्धं Stk_19.12c अनुच्चार्यं प्रकीर्तितम् Stk_19.9d अनुज्ञातो ऽभिषिक्तश्च Stk_9.5e अनुस्वारविवर्जितम् Stk_1.10d अनुस्वारो भवेन्नेत्रं Stk_1.10a अन्तर्जलगताः सत्त्वास्ते Stk_1.7a अन्तस्थं तं विजानीयाद् Stk_19.9c अन्तस्थः सर्वतः स्थितः Stk_20.2d अन्तःकरणविन्यासो Stk_2.1a अन्यथा तु पृथक्पृथक् Stk_8.28b अन्यथा नैव मुच्यन्ते Stk_8.22a अपानयत्यपानस्तु Stk_10.9a अपानस्तेन कीर्तितः Stk_10.9d अपानो रात्रिरुचय्ते Stk_11.8b अपि नित्यं ब्रुवन्ति तम् Stk_1.7b अब्दमेकं स जीवति Stk_18.3b अभिमन्त्र्य यथाक्रमम् Stk_4.1d अभिमन्त्र्य सकृत्सकृत् Stk_3.2d अभिषेकं तु कारयेत् Stk_9.4b अभिषेकं तु पञ्चभिः Stk_4.4b अभिषेकं पुरा कृत्वा Stk_3.7a अभिषेकं प्रवक्ष्यामि Stk_9.1a अमा चैव तृतीयका Stk_11.6d अमृतं यत्परं वत्स Stk_8.23a अमृतं सर्वतोमुखम् Stk_12.5b अमृतं साधकोत्तमः Stk_12.2d अयने सव्यासव्ये द्वौ पुटकौ युग्मतो विषुवदाहुः Stk_10.23/a अयुते द्वे सहस्रं तु Stk_11.10a अर्घ्यं दत्त्वा तु मन्त्रस्य Stk_16.8c अर्चनं च ततः कुर्याद् Stk_8.17a अर्चनं प्रोक्षणं चैव Stk_8.16a अर्धमात्रा परा सूक्ष्मा Stk_23.9a अलम्बुषा कुहूश्चैव Stk_10.4c अल्पग्रन्थं महार्थं च Stk_1.3a अल्पवीर्याल्पबुद्धयः Stk_1.2b अल्पसत्त्वाल्पवित्ताश्च Stk_1.2c अल्पायुषस्त्विमे मर्त्या Stk_1.2a अविज्ञाय त्विदं सम्यङ् Stk_16.7c अविदित्वा न मुच्येत Stk_20.3c अव्यक्तं परमं सूक्ष्मं Stk_13.15c अष्टत्रिंशत्कलोपेतं Stk_22.2c अष्टधा प्रत्ययो यथा Stk_21.1b अष्टपत्र सकर्णिकम् Stk_7.3d अष्टावेकैकयाहुतीः Stk_8.10d असादृश्यगुणैः स्थितम् Stk_22.16d अस्त्रजप्तेन भागेन Stk_3.4a अस्त्र दिक्ष्वथ विन्यस्य Stk_7.8c अस्त्रबीजेन मन्त्रज्ञो Stk_8.11a अस्त्रबीजेन शोधयेत् Stk_1.17b अस्त्रबीजेन षण्मुख Stk_4.2b अस्त्रं च शिवसंयुक्तम् Stk_2.3a अस्त्रं न योजयेद्देहे Stk_3.7c अस्त्रेणोल्लेखनं कुर्याद् Stk_6.1c अस्य मुद्रां प्रवक्ष्यामि Stk_1.15a अस्यान्तं ते प्रवक्ष्यामि Stk_23.14a अहरेकं व्रजेद्यस्य Stk_18.3c अहोरात्रप्रचारेण Stk_18.3a अहोरात्रं स जीवति Stk_18.4d अहोरात्रायनानि च Stk_11.3b अहोरात्रेण योगीन्द्रो Stk_11.10c आकर्षयेद्ध्रुवं युक्तो Stk_16.5c आकर्षं कुरुते ध्रुवम् Stk_16.7b आकाशस्तु भवेदीशः Stk_22.13a आकाशस्थमथ शृणु Stk_19.6d आकाशं धारयेत्सदा Stk_2.3b आकाशेन त्वलङ्कृतम् Stk_19.7d आक्रान्तो वायुरेकः स जननमरणैः क्रीडति भ्रान्तसत्त्वैः Stk_10.14d आगोपालाङ्गना बाला Stk_1.6c आग्नेय्यां कारयेत्कुण्डं Stk_7.5c आग्नेय्यां हृदयं न्यस्य Stk_7.7c आचार्यस्तु महीतले Stk_23.26b आचार्यः पाशहा भवेत् Stk_9.5f आचार्यः सह शिष्येण Stk_22.4c आचार्यः सुसमाहितः Stk_7.5b आत्मना च धनेन च Stk_16.12d आत्माधिदेवता मन्त्र्ठStk_8.38a आदावन्ते च हृदय- Stk_16.5a आदावन्ते च ह्रस्वस्य Stk_16.4c आदावन्ते षडानन Stk_14.4b आदित्यग्रहणं बुधः Stk_11.9d आदिमस्य द्वितीयेन Stk_8.26c आदिमं तु पुनर्योज्यं Stk_19.11a आदिमं योजयेत्पुनः Stk_1.12d आदिरों च नमश्चान्ते Stk_21.4c आद्या कुण्डलिनी तु या Stk_12.1b आधारः पुरमित्युक्तम् Stk_17.3a आधाराधेयवित्प्राज्ञः Stk_17.2c आधेयस्त्वीश उच्यते Stk_17.3b आप्तोपदेशगम्यो ऽसौ Stk_23.2c आप्यायनविधौ ह्येष Stk_21.9a आप्यायने प्लुतश्चैव Stk_16.2c आयामः क्रियते तस्य Stk_11.19c आयामान्ते यदा च्छिन्नं Stk_8.31a आयामे शशिनः क्रमात् Stk_14.3b आयामो देहमध्यस्थः Stk_11.9a आयामो भास्करस्य तु Stk_8.41d आलब्धो म्रियते द्रुमः Stk_21.7b आलिखेन्मण्डलं प्राज्ञः Stk_7.2c आवाहयेत्ततो देवं Stk_5.4a आहारं च नृणामधः Stk_10.9b इडा च पिङ्गला चैव Stk_10.3c इडा च पिङ्गला चैव Stk_11.6c इडा वामे प्रकीर्तिता Stk_11.7b इति खलु पुद्गलचारो नाडीसधानमण्डलं मुख्यम् Stk_10.28/b इति शास्त्रस्य निश्चयः Stk_2.9d इति शास्त्रस्य निश्चयः Stk_16.11d इति शास्त्रस्य निश्चयः Stk_18.4b इति शास्त्रस्य निश्चयः Stk_23.12b इत्याह भगवाञ्शिवः Stk_23.17d इत्येतद्वायुवृन्दं हृदि च विनिहितं नाभिचक्रप्रतिष्ठितम् Stk_10.14a इत्येवं त्रिविधो ज्ञेय Stk_23.26a इत्येवं पञ्च होमयेत् Stk_8.9d इदं च यो ऽभ्यसेदेवम् Stk_12.5a इन्द्रश्चन्द्रो बृहस्पतिः Stk_22.5b इयमिष्टिर्न प्रकाश्या Stk_8.12c इष्टेन तु प्रसादेन Stk_22.10c ईकारादिः स हौ मध्ये Stk_21.10a ईकाराद्यन्तसंयुक्तं Stk_21.12a ईक्षते हाटकेश्वरम् Stk_16.15d ईशं विज्ञाय मेधावी Stk_17.3c ईशानस्तु शिखात्मजः Stk_22.9b ईशानः शिवदैवत्यो Stk_22.16a ईशानाद्यास्तु सद्यान्तं Stk_2.10c ईशानेन शिरः स्नायान् Stk_4.3a ईशान्तं वह्नितो न्यसेत् Stk_5.3b ईश्वरयोगाद्विषुवत्संक्रान्तिश्चैव सिद्धिसंयोगात् Stk_10.22/a ईश्वरः पुरुषः स्मृतः Stk_22.15d ईश्वरः प्रभुरेव सः Stk_13.19d ईश्वरः शिव एव वा Stk_23.9d उकाराक्षरसम्भवा Stk_13.4d उक्तानुक्तं च यत्किञ्चित् Stk_5.5c उक्तानुक्तानि कर्माणि Stk_16.10c उच्चारयेत्तु प्रणवं Stk_11.11c उत्तरं दक्षिणं ज्ञेयं Stk_11.5a उत्थापने प्रयुञ्जीत Stk_21.13a उदरं पूरयित्वा तु Stk_11.12a उदानो नाम मारुतः Stk_10.11d उदानो व्यान एव च Stk_10.5d उद्गारे नाग इत्युक्तः Stk_10.13a उद्घाताष्टशतेन तु Stk_21.20d उद्घाताष्टशतेनैव Stk_21.18a उद्घाताष्टशतेनैव Stk_21.21e उद्घातैरयुतेन तु Stk_21.16d उद्घातैः पूर्ववद्गुह Stk_8.39d उद्धारे प्रोक्षणे चैव Stk_8.19c उद्वेजयति मर्माणि Stk_10.11c उपरिचरी खलु शक्तिस्तासां प्राग्भाविनी शिवस्य ततः Stk_10.19/a उपरिष्टात्प्रसादेन Stk_4.4c उपरिष्टान्निरालम्बा Stk_20.7a उपस्थानं तु कारयेत् Stk_3.6d उपस्पृश्य विधानेन Stk_3.6a उपायः सकलस्तद्वद् Stk_23.7c उपेयश्चैव निष्कलः Stk_23.7d उल्काहस्तो यथा कश्चिद् Stk_23.5a ऊनरात्रं क्षुतं ज्ञेयम् Stk_11.4a ऊनरात्रं धनं तथा Stk_11.3d ऊर्ध्वनादस्य क्षीणस्य Stk_19.7a ऊर्ध्वनाला ह्यधोमुखाः Stk_8.38d ऊर्ध्वशून्यमधः शून्यं Stk_20.7c ऊर्ध्वस्रोतो भवेत्पद्मं Stk_11.16c ऊर्ध्वस्रोतोव्यवस्थितम् Stk_11.17d ऊर्ध्वं प्राणो ह्यहः प्रोक्तः Stk_11.8a ऊर्ध्वं यावत्तु मस्तकम् Stk_1.15d ऋणं च कासो विज्ञेयो Stk_11.4c एकत्र समतां यान्ति Stk_8.28a एकमस्त्रेण मन्त्रयेत् Stk_3.3b एकमात्रस्तथैव च Stk_23.8d एकमेव त्रिधा स्थितम् Stk_13.13b एकहस्तं द्विहस्तं वा Stk_7.4a एकावरणमेतत्तु Stk_5.6a एकैकस्य पृथक् पृथक् Stk_14.4d एकैकस्य शतं होम्यम् Stk_8.9c एतत्तत्परमं गुह्यम् Stk_23.16c एतत्तत्परमाक्षरम् Stk_23.16d एतत्ते शिवसद्भावं Stk_23.19a एतत्पाशुपतं दिव्यं Stk_1.13c एतन्मे ब्रूहि तत्त्वेन Stk_20.1c एते चान्ये च बहवो Stk_22.6c एते भेदाः समाख्याता Stk_19.12a एभिर्मुक्तः शिवं व्रजेत् Stk_17.6f एभिस्तु शोधितैर्वत्स Stk_8.21c एवमाकर्षयेत्साध्यं Stk_16.6a एवमाप्यायितो मन्त्रः Stk_16.10a एवं ज्ञात्वा तु मेधावी Stk_23.22c एवं ज्ञात्वा तु विधिवत् Stk_21.3c एवं मन्त्रास्तु पञ्चैते Stk_22.9c एवं विदित्वा मेधावी Stk_16.7a एवं विधिविधानज्ञो Stk_7.11c एवं विंशतिभिर्लक्षैः Stk_16.13a एवं समाप्यते दीक्षा Stk_8.11c एष एव विधिक्रमः Stk_8.21b एष देवो ऽपि सर्गस्थो Stk_13.18c एष संस्कार उत्तमः Stk_8.13b एषा मुद्रा महामुद्रा Stk_1.16a एषु संक्रान्तिरुच्यते Stk_11.7d ऐशान्यां तु शिरस्तथा Stk_7.7d ओमित्यनेन कमलं Stk_2.6a ओंकारप्रथमां रेखां Stk_13.3a ओंकारमादितः कृत्वा Stk_21.19c ओंकारमूर्ध्नि मध्यस्थ Stk_13.2c ओंकारमूर्ध्नि संयुक्ता Stk_13.6a ओंकारव्यापकस्तथा Stk_13.2d ओंकारस्य उकाराभा Stk_13.4a ओंकारः सर्वतो ऽधस्ताद् Stk_21.6a ओंकारो हं यकारेण Stk_21.16a औकारमध्यसंयुक्तः Stk_21.9c कण्ठे विष्णुः समाश्रितः Stk_23.10d कण्ठोष्ठ्यं चाष्टमं विदुः Stk_19.2d कण्ठोष्ठ्यं चाष्टमं स्मृतम् Stk_19.11d कथयस्व महेश्वर Stk_8.26b कथयस्व महेश्वर Stk_22.1d कथयस्व यथार्थतः Stk_23.13b कथयस्व यथाविधि Stk_8.14b कथयामि तवाखिलम् Stk_11.11b कथयामि न सन्देहः Stk_11.2c कथं भिद्येत देवेश Stk_19.1c कथं मुच्येत बन्धनात् Stk_17.5d कथं युञ्जीत साधकः Stk_12.6b कथं वा ज्ञायते ज्ञानं Stk_17.1c कथं वा ज्ञेयमुच्यते Stk_17.1d कथं व्यापी अधश्चोर्ध्वं Stk_20.1a कथितमिह सिद्धिहेतोर्बोद्ध्यव्यं यत्नतः सिद्धम् Stk_10.28/c कथितो देवदेवेन Stk_23.18c कनिष्ठामादितः कृत्वा Stk_1.17c कम्सिन्स्थाने कथं स्थिताः Stk_8.25b करन्यासं पुरा कृत्वा Stk_1.16c कर्णिकायां सदाशिवम् Stk_7.8d कर्तव्यश्चाप्यनुक्रमात् Stk_8.19b कर्तव्यं चानुपूर्वशः Stk_8.20b कर्तव्यं तु यथाक्रमम् Stk_8.20d कर्तव्यं धारणायुतम् Stk_8.22d कर्म कुर्याद्यथेप्सितम् Stk_1.7d कर्मयोग्यो भवेत्ततः Stk_16.10b कलाढ्यं खमलङ्कृतम् Stk_19.2b कलाढ्यं तं विजानीयाद् Stk_19.6c कलामुत्पादयामास Stk_13.2a कल्पयेच्च यथाक्रमम् Stk_8.15d कवचं वायुगोचरे Stk_7.8b कवचं वायुना सह Stk_2.2d कस्मिन्स्थाने तु विच्छेद्याः Stk_8.25c कारुण्यात्त्वं महेश्वर Stk_20.1d कालचक्रमिति ख्यातं Stk_18.1c कालचक्रविधानं तु Stk_18.1a कालचक्रं समाख्यातं Stk_18.5c किं तु रेफविवर्जितः Stk_21.8d कुण्ठयित्वा ततः स्नायाच् Stk_3.5a कुम्भकेन निरोधितम् Stk_11.16d कुरुते नात्र संशयः Stk_16.3d कूर्म उन्मीलने स्मृतः Stk_10.13b कृकरस्तु क्षुते चैव Stk_10.13c कृत्वान्तःकरणं ह्येवं Stk_2.15a केन वा नीयते तु सः Stk_23.12d को न मुच्येत बन्धनात् Stk_8.37b क्रमेणैव षडानन Stk_5.2b क्रियाशक्तिः परा हि सा Stk_13.17d क्षपणं च तथान्तस्थं Stk_19.2c क्षिपेत्तद्बहिरेव च Stk_3.7d क्षिप्रं नाशयति ज्वरम् Stk_21.21f क्ष्माद्यानालोक्य मनसा Stk_8.40a खशेखरसमायुक्तं Stk_19.11c ख्यातिः सर्वत्र जायते Stk_21.3d गतिभ्रंशकरे योगे Stk_14.2c गतिं तस्य निवर्तयेत् Stk_14.3d गन्धस्तस्य तु निष्कलः Stk_23.6b गमागमस्य जपतः Stk_15.2a गमागमं विदित्वा तु Stk_15.3a गमागमः कथं तस्य Stk_23.12c गर्भन्यासविधिः प्रोक्तो Stk_7.9a गर्भाधानं तथैव च Stk_8.17b गर्भाधानादिकं कृत्वा Stk_6.3a गान्धारी हस्तिजिह्वा च Stk_10.4a गुरुत्वं जायते यथा Stk_21.15b गुरुदेवाग्निभक्ताय Stk_23.20c गुरुवक्त्रात्तु लभ्येत Stk_23.3c गुह्यं वै गुह्यकेन तु Stk_4.3d गुह्याद्गुह्यतमं गुह्यं Stk_23.19c गूढस्तिष्ठति शंकरः Stk_13.14b गूढः सूक्ष्मो निरञ्जनः Stk_13.18b गूहनीयं प्रयत्नतः Stk_23.19d गृहस्थो ब्रह्मचारी च Stk_23.23a गृहीत्वात्मानमात्मना Stk_8.26d गोपनीया प्रयत्नतः Stk_8.12d गोलकमिव हेलाभिहतमुत्पतनं निपातनं कुरुते Stk_10.21/b ग्रन्थिद्वययुताः सर्वे Stk_8.39a ग्रन्थिं भित्त्वा क्षणेन तु Stk_11.18b ग्रहज्वरविनाशश्च Stk_21.3a ग्रहणं पूर्ववद्भवेत् Stk_8.42b ग्रहाणां नाशने मतः Stk_21.20b चक्रवत्युपचारेण Stk_3.5c चक्रवत्संस्थिता नाड्यः Stk_10.3a चक्रे भ्रमत्यसौ जीवो Stk_10.16a चक्षुरन्यत्र पातितम् Stk_23.15d चतुरश्रं समन्ततः Stk_7.3b चतुर्थाद्येन संयुतम् Stk_1.12b चतुर्हस्तमथापि वा Stk_7.4b चत्वारिंशज्जपाद्देवम् Stk_16.15c चन्दनेन विलेपितम् Stk_9.2b चन्द्राग्निरिव संयुक्ता Stk_12.1a चिन्तया रहितं यत्तु Stk_1.8c चिन्तयेत्तु विचक्षणः Stk_2.11d चिन्तयेत्तु विचक्षणः Stk_2.14d चिन्तयेत्परमं धाम Stk_2.8a चिन्तयेद्विपरीतं तु Stk_12.3c चुम्बाकारेण वक्त्रेण Stk_19.6a चोदको दर्शयेन्मार्गं Stk_23.26c चोदको बोधकश्चैव Stk_23.25c छाया तस्य तु निष्कला Stk_23.6d छिवतीर्थस्य मध्यतः Stk_3.5b जगत्सर्वं च तन्मयम् Stk_13.20d जगत्स्थावरजङ्गमम् Stk_12.3b जननं चाधिकारं च Stk_8.17c जननादिविवर्जिता Stk_8.11d जनाः स्वस्थानवासिनः Stk_16.11b जपन्पृथ्वीं वशं नयेत् Stk_16.15b जपसंख्यां करोति सः Stk_11.10d जपं कुर्याद्विचक्षणः Stk_16.8d जपान्ते घृतहोमस्तु Stk_16.9c जपेद्यः सततं नरः Stk_15.1b जलस्नानं पुरा कृत्वा Stk_4.2a जीवस्य पुरुषाख्यस्य Stk_11.2a जीवं प्राणमयं बुधः Stk_8.36b जीवः केवलतां व्रजेत् Stk_8.33b जीवः प्रयाति दशधा Stk_10.17a जीवेद्वर्षद्वयं तु सः Stk_18.2d जीवो ह्यूर्ध्वं तु रेचितः Stk_11.18d ज्ञातमेव सकृद्येन Stk_22.18a ज्ञात्वा परमनिःश्रेणीं Stk_22.17c ज्ञात्वा मुक्तस्तु मोचयेत् Stk_8.38b ज्ञानविज्ञानयोः स्फुटम् Stk_17.1b ज्ञानशक्तिः परा हि सा Stk_13.16d ज्ञानशक्त्या च भगवान् Stk_13.22a ज्ञानादेवास्य शास्त्रस्य Stk_23.24c ज्ञानामृतमनुत्तमम् Stk_23.1b ज्ञानेन ज्ञेयमालोक्य Stk_23.5c ज्ञायते ऽध्यात्मगो यथा Stk_11.1b ज्वलत्येव न संशयः Stk_21.5d ततश्चोर्ध्वत्वमायान्ति Stk_8.39c ततः संध्यां समाचरेत् Stk_3.7b ततो ऽन्तःकरणं कुरु Stk_2.1d ततो विद्या नियुक्ता सा Stk_8.4a तत्कर्म परिचिन्तयेत् Stk_12.4d तत्काल एव मुक्तो ऽसौ Stk_22.18c तत्क्षयात्क्षपणं स्मृतम् Stk_19.8d तत्त्रिमार्गं त्र्यधिष्ठानं Stk_20.4a तत्त्वतः कथय प्रभो Stk_19.1d तत्त्वं तच्छृणु षण्मुख Stk_14.2d तत्त्वं तत्त्वेन संधयेत् Stk_8.42d तत्त्वे तत्त्वे त्विदं कर्म Stk_8.21a तत्त्वे तत्त्वे नियोक्तव्या Stk_8.40c तत्परं परिकीर्तितम् Stk_1.8d तत्परं शान्तमव्ययम् Stk_8.7b तत्प्रयोगं समाचरेत् Stk_2.5b तत्र देवः शिवः सूक्ष्मो Stk_13.14a तत्र विष्णुः स्वयं बीजे Stk_13.18a तत्रस्थं तं विजानीयाद् Stk_19.7c तत्रस्थो व्यापयेत्प्रभुः Stk_23.15b तत्रैव मोदते मन्त्री Stk_16.16c तत्सर्वं मूलमाश्रयेत् Stk_7.11b तत्सर्वं हृदयेन तु Stk_5.5d तथाचमनमेव च Stk_5.4d तथा ज्ञानं परित्यजेत् Stk_23.5d तथापि योगिनां योगो Stk_23.16a तथैवाङ्गानि यत्नतः Stk_1.18b तदन्तं तद्विजानीयात् Stk_23.15a तदा चोत्क्रमते ध्रुवम् Stk_8.31b तदा सायुज्यतां यान्ति Stk_8.29a तदूर्ध्वं च षडानन Stk_4.1b तदूर्ध्वं तु प्रतिष्ठा स्याद् Stk_8.3c तद्दृष्ट्वा छेदनं कुर्यान् Stk_8.32c तद्बीजमपरं ब्रह्मा Stk_13.17a तद्बीजं परमं देवं Stk_13.14c तद्वक्ष्याम्यनुपूर्वशः Stk_8.15b तद्वज्जीवो ऽत्र संस्थितः Stk_20.7b तद्विदित्वा महासेन Stk_1.6a तन्त्रविस्तारगोचरः Stk_13.22f तन्मयस्तल्लयो भूत्वा Stk_15.3c तमुद्दिश्य कृतं कर्म Stk_8.30a तलिकां हस्तपृष्ठं च Stk_1.17a तस्मात्प्राणः प्रकीर्तितः Stk_10.8d तस्मिन्प्राप्य निवर्तते Stk_23.13d तस्य देहो न वक्तव्यः Stk_22.17a तस्या ऊर्ध्वं परात्परम् Stk_23.9b तस्यान्ते तु परं पदम् Stk_23.11d तस्योर्ध्वं वामपार्श्वे ऽथ Stk_13.12c तं विदित्वा महासेन Stk_8.7c तं विदित्वा महासेन Stk_8.36a ताडनं च तथा परम् Stk_8.16b ताडने च तथैव च Stk_8.19d ताडयित्वा पुरा वत्स Stk_8.42a तादृगेव पुनश्चासौ Stk_21.8c तामेव मृत्तिकां पश्चाद् Stk_3.2c तालुमध्ये स्थितो रुद्रो Stk_23.11a तावद्भिरेव चोद्घातैर् Stk_21.13c तावद्भ्रमति संसारे Stk_20.5c तिर्यक् चैव कथं भवेत् Stk_20.1b तिर्यगूर्ध्वमधश्चैव Stk_10.2c तिलेषु च यथा तैलं Stk_23.4a तुर्यातीतं सदाशिवम् Stk_2.7d तुलापुरुषयोगो ऽयम् Stk_21.16c तुषान्कुट्टयतीव सः Stk_12.6d तृणाग्रं यावदागता Stk_20.6d ते जना वशमायान्ति Stk_16.12c तेजश्चेतो द्विरभ्यस्य Stk_8.41c तेजस्वी च बुभुक्षा पीडा वा जायते ऽग्निदिक्पत्रे Stk_10.25/b तेन चक्रं प्रकीर्तितम् Stk_10.17b तेन चापूरितमिदं Stk_13.20c ते न बुध्यन्ति शङ्करम् Stk_15.4d तेनात्मनि न योजयेत् Stk_3.8b तेनाप्लावितमात्मानं Stk_2.8c त्रयो द्वावेक एव च Stk_2.4b त्रिपञ्चलक्षं जपतो Stk_16.12a त्रिमात्रश्च द्विमात्रश्च Stk_23.8c त्रिमार्गावस्थितो देवः Stk_20.3a त्रिशून्यं यो विजानाति Stk_20.8a त्रिंशल्लक्षजपादस्य Stk_16.14c त्रीण्यब्दानि स जीवति Stk_18.2b त्र्यहोरात्रप्रचारेण Stk_18.2a दक्षिणस्थं हि यद्बीजं Stk_13.16c दक्षिणं ब्रह्मयोनिस्थम् Stk_13.13a दद्यात्पूर्णाहुतिं ततः Stk_8.18d दध्नो घृतमिवोद्धृतम् Stk_1.4d दर्शनं शृणु षण्मुख Stk_11.2b दशकोटिः सहस्राणां Stk_22.10a दशग्रामनिवासिनः Stk_16.12b दश प्राणवहा ह्येता Stk_10.5a दशलक्षाणि जपतो Stk_16.11a दश सप्त च ये शोध्याः Stk_8.14c दशसाहस्रिको भवेत् Stk_16.9d दशस्थानेष्वनुक्रमात् Stk_10.16b दशारं चक्रमेत्तत्तु Stk_10.15c दातास्य नरकं याति Stk_23.21c दिव्यरूपमनौपमम् Stk_12.4b दिव्यसिद्धिप्रदायकम् Stk_1.5d दिव्येन योगमार्गेण Stk_8.35c दिशां बन्धं तु कारयेत् Stk_3.4b दीक्षाकर्म समाचरेत् Stk_7.11d दीक्षाप्रकरणे ह्येतद् Stk_8.23c दीक्षायां तु यथा वत्स Stk_2.5a दीक्षितानां गतिभ्रंशं Stk_14.1c दीपादिव महत्तेजो Stk_13.8c दीर्घस्तूच्चाटयेत्क्षिप्रं Stk_16.4a दीर्घा ह्यङ्गानि षण्मुख Stk_1.9d दीर्घो मोक्षप्रदो भवेत् Stk_16.2b दुःखक्षपणमित्युक्तं Stk_19.8c देवदत्तो धनंजयः Stk_10.6b देवदत्तो विजृम्भणे Stk_10.13d देवदेवः सदाशिवः Stk_2.11b देवदेवः सदाशिवः Stk_13.10d देवस्य दक्षिणे भागे Stk_16.9a देशदेशाधिपान्मन्त्री Stk_16.13c देशिकः पाशहा भवेत् Stk_1.6b देहस्थः सकलो ज्ञेयो Stk_23.2a देहं त्यक्त्वा समारुतः Stk_19.4b देहातीतं तु तद्विद्यान् Stk_23.14c देहातीतं तु तं विद्याद् Stk_11.9c द्रव्यमालोक्य तां त्यजेत् Stk_23.5b द्रष्टव्यानि तु साधकैः Stk_8.2d द्वादशान्ते तु ते च्छेद्याः Stk_8.28c द्वादशान्ते निरालम्बं Stk_2.4c द्वासप्ततिसहस्राणि Stk_10.2a द्वितीयस्यानुचारेण Stk_18.4c द्वितीयं ब्रह्मभिर्वत्स Stk_3.3c द्वितीयात्पञ्चमाच्चैव Stk_1.12c द्वितीयावरणे शृणु Stk_7.9b द्विरभ्यासपदेरितम् Stk_12.2b द्व्यहोरात्रप्रचारेण Stk_18.2c धनंजयः स्थितो घोषे Stk_10.13e धन्यो ऽभिषेक इन्दुः सौरः खलु वह्निसंधाने Stk_10.24/b धर्मं ज्ञानादिमेव च Stk_5.2d धंसो देवः सदाशिवः Stk_23.3b धारणं चाप्यपश्चिमम् Stk_8.13d धृदयेन तु भावयेत् Stk_19.5d ध्यानाद्यो विषुवति च प्राग्दलसंस्थो नृपावलेपी स्यात् Stk_10.25/a ध्याने स्नाने तथैव च Stk_2.14b ध्यायन्ति परमं हंसं Stk_22.7a नक्षत्रे गुरुणान्विते Stk_7.2b न जहाति परं स्थानं Stk_13.11c न तस्य गर्भसम्भूतिर् Stk_20.5a न तस्य जायते मृत्युर् Stk_2.9c न पुनर्जन्मतां व्रजेत् Stk_8.41b न भूयो जन्म चाप्नुयात् Stk_11.19b नमो ऽन्तं प्रणवं पुनः Stk_21.12d नयत्यत्र न संशयः Stk_22.3d नयेत्तं सुविचक्षणः Stk_8.27b नवानामपि स प्रभुः Stk_10.6d नाख्येयं कथयामि तत् Stk_23.1d नागः कूर्मो ऽथ कृकरो Stk_10.6a नाडयः परिकीर्तिताः Stk_10.5b नाडीचक्रमिति प्रोक्तं Stk_10.17c नाडीचक्रं परं सूक्ष्मं Stk_10.1a नाडीचक्रं यथावस्थं Stk_10.15a नाडीविवरसम्बन्धा Stk_8.38c नातः परतरं किञ्चिन् Stk_23.17a नातः परतरं ज्ञानम् Stk_23.17c नातः परतरं शिवम् Stk_23.17b नादबिन्दुरितीरितम् Stk_13.11b नादाख्यं यत्परं बीजं Stk_1.5a नान्यस्य तु कदाचन Stk_11.19d नापुत्राय कदाचन Stk_23.20b नाभिमध्ये व्यवस्थिताः Stk_10.2b नाभेरधस्ताद्यत्कन्दम् Stk_10.1c नाभौ होमं प्रकल्पयेत् Stk_2.13b नाम विज्ञाय तत्त्वतः Stk_16.6b नाम्ना तु वातुलात्तन्त्राद् Stk_1.4c नाशिष्याय प्रदातव्यं Stk_23.20a नासाग्रे तु शिवं विद्यात् Stk_23.11c नासाग्रे द्वादशाङ्गुलम् Stk_23.14d नासावाचार्य उच्यते Stk_22.2d निक्षेपं तदनन्तरम् Stk_8.16d निगूढत्वान्न पश्यन्ति Stk_13.19a नित्यमापूरयत्येष Stk_10.7c नित्यसंस्कारकर्मसु Stk_8.24b नित्यं नित्याल्पजन्मा व्यसनयति पशुं यौवने बालभावे Stk_10.14c नित्यं मुक्तिरताय च Stk_23.20d निपतन्ती त्रिधा याति Stk_13.9a नियतं वशमानयेत् Stk_16.13d निर्गतो व्यापयेत्तिर्यग्- Stk_20.2c निर्बीजकरणं तथा Stk_21.2d निर्बीजकरणे तथा Stk_21.18d निर्वाणं तत्त्वविज्ञानं Stk_13.22e निवृत्तिर्नाम सा कला Stk_13.5d निवृत्तिश्चेति ताः कलाः Stk_13.9d निवृत्तिं हृदयेनैव Stk_8.8a निवृत्तिः पृथिवी ज्ञेया Stk_8.6a निश्वासयोगयुक्तस्तु Stk_11.14c निश्वासोच्छ्वसने हित्वा Stk_19.5a निश्वासोच्छ्वासकासैस्तु Stk_10.8a निश्वासोच्छ्वासकैः श्वसनपुरमधः कम्पिताघूर्णितैश्च Stk_10.14b निश्वासोच्छ्वासवर्जितः Stk_11.13b निश्वासो धनमुच्यते Stk_11.4d निष्कलं तं विजानीयात् Stk_19.4c निष्कलेन समन्वितः Stk_13.1d निष्कले निष्कलस्तथा Stk_23.8b निष्कले सकले स्थिता Stk_13.7b निष्कलो देहवर्जितः Stk_23.2b निष्कृतिं चाप्यपश्चिमाम् Stk_6.3b निष्क्रामति स्वयं देवो Stk_19.4a निःसत्त्वे कलहप्रिये Stk_14.2b नृत्तगीतसमन्वितैः Stk_9.5d नेतरेभ्यः प्रदापयेत् Stk_23.21b नेत्रगात्रप्रकोपनः Stk_10.11b नेत्रं दत्त्वा तदावाह्यो Stk_2.11a नेत्रं पाशुपतं च यत् Stk_1.14b नैरृत्यां तु शिखा ज्ञेया Stk_7.8a नैव तत्फलमाप्नुयात् Stk_8.5d नैव सिद्ध्यते सर्वदा Stk_16.7d न्यसेदस्त्रं च मन्त्रज्ञो Stk_2.12c न्यूना साध्यस्य कीर्तिता Stk_16.6d पञ्चतत्त्वव्यवस्थिताम् Stk_8.1b पञ्चत्रिंशच्च लक्षाणि Stk_16.15a पञ्चधा पञ्चदैवत्यः Stk_23.10a पञ्चधा बिन्दुदीपितः Stk_21.9b पञ्चपूर्णाहुतीर्दद्यात् Stk_8.10a पञ्चमन्त्रमहातनुम् Stk_22.2b पञ्चमस्तु परः सूक्ष्मो Stk_22.14c पञ्चमे विनियोजयेत् Stk_1.11b पञ्चलक्षं स्थितो जपेत् Stk_16.9b पञ्चसंस्थानगामिनीम् Stk_22.17d पञ्चाक्षरप्रयोगेण Stk_21.5c पञ्चैतानि च तत्त्वानि Stk_8.2a पञ्चोद्घाताश्च चत्वारस् Stk_2.4a पतत्येव न संशयः Stk_21.11b पतिता बिन्दुना सह Stk_13.10b पत्रान्तरालयोगाच्छून्यमिवात्मा ततो भाति Stk_10.28/a पदार्थानीकसंकुलम् Stk_1.3b पद्मपत्रमथापि वा Stk_9.2d परमाक्षरनिर्णयः Stk_23.18d परमाक्षरवित् सदा Stk_23.23d परमेशेन भाषितम् Stk_9.1d परस्मात्तु परं नास्ति Stk_23.12a परिपूर्णं विचिन्तयेत् Stk_2.8d पवित्राणि पुरा न्यस्य Stk_7.7a पशूनां चैव निर्देशं Stk_8.26a पशून्मोचयते क्षणात् Stk_8.34b पशोर्ग्रहणमोक्षं तु Stk_8.24c पश्चात्पद्मविधानं तु Stk_6.4a पश्चादाधेयमेव च Stk_17.2b पश्चादानन्तमासनम् Stk_5.1d पश्चाद्गुरोः साधकानां Stk_2.10a पश्चाद्बाह्यं तु षण्मुख Stk_2.15b पश्चाद्यजनमारभेत् Stk_2.15d पार्थिवीं धारयेत्क्रमात् Stk_2.2b पार्श्वबिन्दुद्वयोपेता Stk_13.13c पाशच्छेदं तथास्त्रेण Stk_8.18c पाशा आभ्यन्तरा बाह्याः Stk_8.25a पाशानां स्तोभकारकः Stk_21.10d पाशानां स्तोभनं चैव Stk_21.2a पिङ्गला दक्षिणे ह्यङ्गे Stk_11.7c पितृदेवांश्च तर्पयेत् Stk_3.9b पिधाय सर्वद्वाराणि Stk_11.13a पीतं भक्षितमाघ्रातं Stk_10.10a पुटद्वयविनिःसृतम् Stk_11.5d पुण्यपापैर्न लिप्यते Stk_23.25b पुत्रस्नेहाद्विशेषतः Stk_11.2d पुत्रस्नेहाद्विशेषतः Stk_18.5d पुनश्चोत्थापनं तस्य Stk_21.11c पुरुषस्तु शरीरे ऽस्मिन् Stk_23.4c पुर्यष्टकमुदाहृतम् Stk_17.5b पुर्यष्टकसमायुक्तो Stk_17.4a पुर्यष्टकं च तन्मात्रं Stk_2.7c पुष्पं तु सकलं विद्याद् Stk_23.6a पुष्पे गन्ध इव स्थितः Stk_23.4b पूरकेण तु पूरितम् Stk_11.16b पूरको देहपूरकः Stk_11.12d पूर्णाहुतिप्रदानं च Stk_8.22c पूर्वमेवं प्रतिज्ञातं Stk_19.1a पूर्ववत्सम्प्रयुक्तो ऽयं Stk_21.6c पूर्ववन्मध्यसंस्थं च Stk_21.14c पूर्ववन्मनसालोक्य Stk_14.3c पूर्वादारभ्य वक्त्रादीन् Stk_7.6c पूषा चैव यशास्तथा Stk_10.4b पृथिव्याद्यब्जनाडीर्वै Stk_8.37c पृथिव्यापस्तथा तेजो Stk_8.1c पृष्टाश्चात्र त्वया गुह Stk_8.14d प्रक्रियान्तस्थममृतं Stk_2.5c प्रक्षिपेज्जातवेदसम् Stk_6.2d प्रजापतिस्तथादित्यः Stk_22.5c प्रणवादि ततो हुं फट् Stk_21.21a प्रणवेनाग्निमध्यस्थो Stk_21.4a प्रणवेनान्तदीपितः Stk_21.9d प्रतिष्ठा आप उच्यते Stk_8.6b प्रतिष्ठा नाम सा ज्ञेया Stk_13.4c प्रतिष्ठां शिरसा गुरुः Stk_8.8b प्रत्यक्षं सर्वतोमुखः Stk_23.3d प्रत्ययो ऽष्टविधः स्मृतः Stk_21.3b प्रथमं तस्य तद्बीजं Stk_13.11a प्रदातव्यमिदं शास्त्रं Stk_23.21a प्रधाना दश तासु याः Stk_10.3b प्रयाणं कुरुते यस्मात् Stk_10.8c प्रयोगेणातिसूक्ष्मेण Stk_8.35a प्रयोगे वारुणे मार्गे Stk_21.20c प्रयोगो भुवि दुर्लभः Stk_21.6d प्रयोगो विषुवत्काले Stk_21.10c प्रवक्ष्याम्यनुपूर्वशः Stk_10.1b प्रवक्ष्याम्यनुपूर्वशः Stk_10.15b प्रवक्ष्याम्यनुपूर्वशः Stk_18.1b प्रसादार्थं मम प्रभो Stk_1.3d प्रसादीभव शूलधृक् Stk_11.1d प्राकृतैर्गुणसम्भवैः Stk_22.17b प्रागुक्तं परिकल्पयेत् Stk_6.4b प्राणसंशयकारकः Stk_11.15b प्राणस्तु प्रथमो वायुर् Stk_10.6c प्राणः प्राणमयः प्राणो Stk_10.7a प्राणानुस्वारसन्दीप्तं Stk_21.12c प्राणायामं समासेन Stk_11.11a प्राणायामः स कुम्भकः Stk_11.13d प्राणायामो भवेदेष Stk_11.12c प्राणिनामुरसि स्थितः Stk_10.7d प्राणो जीवसमाश्रितः Stk_10.8b प्राणो ऽपानः समानश्च Stk_10.5c प्रायश्चित्तविशुद्ध्यर्थम् Stk_8.10c प्रासादस्य तु लक्षणम् Stk_16.1b प्रासादस्य षडानन Stk_16.13b प्रासादं नादमुत्थाप्य Stk_15.1a प्रासादं नामरूपतः Stk_22.7b प्रासादं ये न बुध्यन्ति Stk_15.4c प्रासादं यो न जानाति Stk_22.2a प्रासादं विन्यसेत्पश्चाद् Stk_1.18c प्रासादं षष्ठसंयुक्तं Stk_19.3a प्रासादं सम्यगज्ञात्वा Stk_22.3a प्रासादं सर्वतोमुखम् Stk_9.3d प्रासादः कथितो मया Stk_15.4b प्रासादः कीदृशो ज्ञेयो Stk_22.1a प्रासादात्सम्भवन्ति ये Stk_22.9d प्रासादाब्जशिखान्तस्थो Stk_22.4a प्रासादाब्जसमुत्पन्नाः Stk_22.11c प्रासादेन तु षण्मुख Stk_8.10b प्रासादेन तु होमयेत् Stk_8.9b प्रासादेनैव कारयेत् Stk_3.9d प्रीतेर्विनाशकरणो Stk_10.12c प्लुतेन तु सदा वश्यं Stk_16.3c फट्कारेण न संशयः Stk_16.4b फट्कारो मारणे स्मृतः Stk_16.4d फट् फट् फट् फट् फडेवं स्याद् Stk_21.21c बहुमङ्गलनिर्घोषैः Stk_9.5a बिन्दुजः पुरुषो ज्ञेय Stk_22.9a बिन्दुना मूर्ध्नि भूषितः Stk_16.2d बिन्दुना सहिता मता Stk_13.8b बिन्दुं तदुदरे क्षिप्त्वा Stk_13.12a बीजाङ्कुरं पुरा शक्त्या Stk_5.1c बुद्धिर्मनस्त्वहङ्कारः Stk_17.5a बुद्ध्यहङ्कारमीश्वरे Stk_17.6d बुध्यन्ते नैव मोहिताः Stk_10.16d बोधकः स्थानमादिशेत् Stk_23.26d ब्रह्मघोषैश्च विविधैर् Stk_9.5c ब्रह्मजप्तेन विग्रहम् Stk_3.4d ब्रह्मणि स्पर्शशब्दौ तु Stk_17.6a ब्रह्मणो हृदयं स्थानं Stk_23.10c ब्रह्मपत्रपुटं वाथ Stk_9.2c ब्रह्महत्याश्वमेधाद्यैः Stk_23.25a ब्रह्माणि च शिवं साङ्गं Stk_1.14a ब्रह्माणि विन्यसेत्तत्र Stk_1.18a ब्रह्माणि ह्रस्वाः प्रोक्तानि Stk_1.9c ब्रह्माण्डे तु निवृत्तिर्वै Stk_8.3a ब्रह्माद्याञ्श्रावयेद्वत्स Stk_8.41a ब्रह्माद्यास्ते शिवान्तकाः Stk_8.27d ब्रह्मा विष्णुश्च रुद्रश्च Stk_22.5a ब्रह्मा विष्णुश्च रुद्रश्च Stk_23.9c ब्रूयदेवं जगद्गुरुम् Stk_19.8b भगवन्देवदेवेश Stk_1.1a भस्मस्नानं प्रवक्ष्यामि Stk_4.1a भागत्रयं ततः कृत्वा Stk_3.3a भित्त्वा कपालद्वारं तु Stk_11.18c भित्त्वा चोर्ध्वं विशेषतः Stk_2.3d भित्त्वार्गलां न्यसेद्योनिं Stk_8.42c भूतशुद्धिस्तथैव च Stk_2.1b भूतशुद्धिं पुरा कृत्वा Stk_2.1c भूमिशोधनं कृत्वा Stk_7.1c भूय एव प्रवक्ष्यामि Stk_21.15c भूयस्श्चाप्यायनं तस्य Stk_21.7c भोगं चैव लयं तथा Stk_8.17d भ्राम्यति पङ्कजमध्ये कलाचतुष्कात्मपाशसंरुद्धः Stk_10.21/a मकारो ह्यभवत्तत्र Stk_13.5c मण्डलं सार्वकामिकम् Stk_7.1b मध्यमा च तथैव च Stk_18.5b मध्ये तु विषुवत्प्रोक्तं Stk_11.5c मध्ये पद्मं प्रतिष्ठाप्यम् Stk_7.3c मनसा मनसि च्छिन्ने Stk_8.33a मनसि ग्रथिताः पाशाः Stk_8.31c मनस्तन्तुवितानितम् Stk_8.32b मनो ऽप्यन्यत्र निक्षिप्तं Stk_23.15c मनो बिन्दुं शिवे त्यक्त्वा Stk_17.6e मनोवृत्त्या मनश्च्छिदा Stk_8.32d मन्त्रतन्त्रं चराचरम् Stk_13.15b मन्त्रतन्त्रं त्वया प्रोक्तं Stk_1.1c मन्त्रमूर्तिं सदाशिवम् Stk_1.11d मन्त्रस्यार्घ्यं च दापयेत् Stk_16.8b मन्त्राणाममितौजसाम् Stk_22.10b मन्त्रैः सर्वैः सकृद्भस्म Stk_4.1c मन्त्रैः सर्वैः सकृद्वत्स Stk_3.6c मन्त्रोद्धारस्त्वयं शुभः Stk_1.14d मया प्रोक्तः समासतः Stk_11.19f मलस्नानं पुरा कृत्वा Stk_3.2a महापातकनाशनम् Stk_21.2b मातृकायां शतं हुत्वा Stk_14.4c मातृवत्परिरक्षति Stk_13.12b मात्राद्वादशके स्थितम् Stk_1.9b मायाविनि शठे क्रूरे Stk_14.2a मारुता नव शक्त्याद्या Stk_22.11a मुक्तिदं परमं किं च Stk_1.5c मुक्त्वा हृदयपद्मं तु Stk_11.17c मुखं तत्पुरुषेण तु Stk_4.3b मुच्यते नात्र संशयः Stk_15.3b मुच्यते नात्र संशयः Stk_20.6b मुच्यते स ध्रुवं गुह Stk_20.8b मुञ्चेद्वायुं ततश्चोर्ध्वं Stk_11.14a मुद्राबन्धं तु कारयेत् Stk_1.16d मुनयः संशितव्रताः Stk_22.6d मुष्टिना यावत्स्थानं तन् Stk_8.27a मुहूर्ते करणान्विते Stk_9.4d मूत्रशुक्लमलान्वायुर् Stk_10.9c मूर्तेस्तु ग्रहणं भवेत् Stk_2.10b मूर्धन्याक्रान ओंकारे Stk_13.7c मूर्ध्न आरभ्य मन्त्रवित् Stk_4.2d मूर्ध्न आरभ्य विन्यसेत् Stk_2.10d मूर्ध्नि तस्य भवेद्यासौ Stk_13.5a मृण्मयं कलशं ह्येकं Stk_9.2a मृतस्यापि न मुञ्चति Stk_10.13f मृदा अस्त्रेण मन्त्रवित् Stk_3.1d मोक्ष इत्यभिधीयते Stk_19.12d मोक्षदश्च परः स्मृतः Stk_23.25d मोक्षदस्तु परं तत्त्वं Stk_23.26e मोक्षदं तन्न संशयः Stk_8.30b म्लेच्छाः प्राकृतभाषिणः Stk_1.6d यकारेण च दीपितः Stk_21.17b यजनं संप्रवक्ष्यामि Stk_5.1a यज्ज्ञात्वामृतमश्नुते Stk_23.26f यज्ञकर्मविधिं कुर्यात् Stk_7.6a यतः प्रवर्तते सर्वं Stk_13.15a यत्कृतं तद्वृथा भवेत् Stk_8.29d यत्तत्त्वं परिकीर्तितम् Stk_19.6b यत्तद्धृदि सदा पद्मम् Stk_11.15c यत्त्वयोक्तं पुरानघ Stk_8.24d यत्र गूढः स तिष्ठति Stk_13.17b यत्र यत्र स्थितो ज्ञानी Stk_23.23c यथाग्निज्वलने दृष्टो Stk_21.18c यथा चाद्या तथा वामा Stk_18.5a यथा तु सकलो देवो Stk_13.1c यथा तृणजलूका नु Stk_20.6c यथा देवः प्रभाषते Stk_20.5b यथा देवे तथा देहे Stk_2.14c यथापूर्वं तथैव सः Stk_21.8b यथा भवति तच्छृणु Stk_21.11d यथार्चने तथाग्नौ च Stk_2.14a यथाविध्यनुपूर्वशः Stk_5.1b यथास्थानेष्वनुक्रमात् Stk_2.12d यदन्तं परिकीर्तितम् Stk_19.7b यदन्तं परिकीर्तितम् Stk_19.9b यदस्यारोहणे प्रोक्तं Stk_21.15a यदा ज्ञातं हि तत्पदम् Stk_22.18d यद्यप्येतल्लयो भवेत् Stk_20.3d यन्न कस्यचिदाख्यातं Stk_23.1c यस्तु दीक्षां करोति सः Stk_22.4b यस्य यत्कर्म चोद्दिष्टं Stk_12.4c यस्य यद्बीजमुक्तं तु Stk_8.15a यं ध्यात्वामृतमश्नुते Stk_22.7d यं बुद्ध्वा नाभिजायते Stk_13.16b या कला रेखिनी तत्र Stk_13.10a यागं कृत्वा तु पूर्वोक्तम् Stk_9.4a यागं कृत्वा तु पूर्वोक्तं Stk_16.8a याति देहान्तके शिवम् Stk_23.24b याम्ये याम्यो भावो नैरृत्ये नैरृतो विनिर्दिष्टः Stk_10.26/a यावदव्यक्तगोचरम् Stk_8.3d यावदाभूतसम्प्लवम् Stk_16.16d यावदूर्ध्वं स रेचयेत् Stk_11.14d यावदेतैर्न निर्मुक्तः Stk_17.5c यावद्देहे स्थितो जन्तोर् Stk_20.2a यावद्विद्येश्वरान्तिकम् Stk_8.4b यावद्व्याप्तिं न विन्दति Stk_20.5d यां यां दिशमभिगच्छति तद्भावं निखिलमायाति Stk_10.27/b ये चान्ये प्राणिनो देवाः Stk_22.6a येन कालः प्रबुध्यते Stk_18.1d येन मोक्षो ध्रुवं भवेत् Stk_8.34d येन विज्ञातमात्रेण Stk_8.34a येन संक्रामति ह्यसौ Stk_10.17d येन सृष्टं चराचरम् Stk_13.19b ये मन्त्राः परिकीर्तिताः Stk_22.11b यैर्व्याप्तमखिलं जगत् Stk_8.2b योग आकर्षणे स्मृतः Stk_16.5b योगदृष्टेन मन्त्रवित् Stk_8.35b योगपीठं तदा भवेत् Stk_2.6b योगयुक्तो न संशयः Stk_15.1d योगं तु विषुवं प्राप्य Stk_8.37a योजनानां शते स्थितम् Stk_16.5d योजनीयः प्रयत्नतः Stk_21.13d योजयेच्छाश्वते पदे Stk_8.36d योज्यं सर्वत्र सर्वदा Stk_8.23d यो दीक्षां कर्तुमिच्छति Stk_8.5b यो दीक्षां कुरुते गुरुः Stk_22.3b योनिन्यासादिकं कर्मोद्- Stk_8.13c योनिबीजं तु हृदये Stk_8.15c यो ऽभसेदीदृशं मर्त्यः Stk_2.9a यो वेत्त्येवमिमां व्याप्तिं Stk_20.4c यो वेत्त्येवं स वेदवित् Stk_11.8d रक्तपित्तकफादिकम् Stk_10.10b रसं वै केशवे त्यजेत् Stk_17.6b रसो गन्धश्च पञ्चकम् Stk_17.4d रहस्यं सर्वतन्त्राणाम् Stk_8.13a रात्रिमेकां तथैव च Stk_18.3d रूपगन्धौ त्यजेद्रुद्रे Stk_17.6c रेखा या सम्प्रदृश्यते Stk_13.4b रेखेयं व्योम्नि निर्वाणा Stk_13.6c रेचकस्त्वेष विख्यातः Stk_11.15a रेचकेन तथा क्षिप्तं Stk_11.17a रेचितो गच्छति ह्यूर्ध्वं Stk_11.18a रेफस्तस्योर्ध्वतः स्थितः Stk_21.6b लक्षयेन्मन्त्रवित्सदा Stk_16.1d लक्षाणां पञ्चविंशत्या Stk_16.14a लक्षाणि जप्त्वा पञ्चाशद्- Stk_16.16a लघुत्वं जायते यथा Stk_21.15d लबीजं जीवसंविष्टं Stk_21.14a लय ओंकारमूर्धनि Stk_13.6b ललाटस्थो महेश्वरः Stk_23.11b ललाटे त्वीश्वरं ध्यायेद् Stk_2.13c लिखेदावरणत्रयम् Stk_7.4d लिङ्गोद्धारविधाने च Stk_8.24a लोकनाथ जगत्पते Stk_1.1b लोकपालान्प्रपूजयेत् Stk_7.9d लोभमोहासमन्विताः Stk_1.2d वक्तुमर्हसि देवैषां Stk_1.3c वरदं सर्वतोमुखम् Stk_2.13d वर्गातीतं षडन्तं च Stk_19.10c वर्णे वर्णे व्यवस्थिता Stk_13.3d वर्मणाभ्युक्षणं ततः Stk_6.1d वशमायान्ति ते क्षिप्रम् Stk_16.11c वशो वै मण्डली भवेत् Stk_16.14d वश्योच्चाटनमारणे Stk_16.3b वह्निमध्यं ततः परम् Stk_21.10b वानप्रस्थो ऽथ भैक्षुकः Stk_23.23b वामगो ऽथ परो बिन्दुः Stk_13.17c वामदक्षिणसंस्थितम् Stk_11.5b वामदेवो यजुः स्मृतः Stk_22.13d वामो विष्णुः प्रकीर्तितः Stk_22.15b वामो ह्यापः प्रकीर्तितः Stk_22.12b वायुना यावदीप्सितम् Stk_11.12b वायुबिन्दुसमन्वितम् Stk_21.14d वायुराकाशमेव च Stk_8.1d वायुस्तत्पुरुषः स्मृतः Stk_22.12d वायुः शान्तिः प्रकीर्तितः Stk_8.6d वारुणपत्रे वारुणो मारुत्पत्रे गतो मरुद्भावम् Stk_10.26/b वारुणेन तु बुद्धिमत् Stk_21.17d वारुणेन तु बुद्धिमान् Stk_21.21d वारुणे स्रोतसि स्थितम् Stk_21.7d वाहयेत्पश्चिमद्वारम् Stk_7.5a विकसत्येतदूर्ध्वं तु Stk_11.16a विघ्नेषु पाशजालेषु Stk_3.8c विचरेत्तु यथासुखम् Stk_23.22d विज्ञानं केवलं स्थितम् Stk_2.4d विज्ञाय पूर्वमाधारं Stk_17.2a विदित्वा व्यापिनं जीवं Stk_20.6a विद्यातत्त्वमुकारं तु Stk_2.7a विद्यादुकारजं वामम् Stk_22.8c विद्याधरसमो भवेत् Stk_16.16b विद्या नाम कला सा तु Stk_13.3c विद्यां तेजो विजानीयाद् Stk_8.6c विधानं परिकीर्तितम् Stk_7.10b विधाय मूर्ध्नि क्षिप्तस्य Stk_14.3a विधिस्नानं ततः कुर्यान् Stk_4.2c विधिहीनाः षडानन Stk_8.22b विधिं प्राप्नोति पुष्कलम् Stk_8.21d विन्यसेदनुपूर्वशः Stk_7.6d विभागं चास्य वक्ष्यामि Stk_22.7c विभागा दश प्राणस्य Stk_11.8c विभागो जायते यथा Stk_10.15d वियुक्ता निरहंकृता Stk_8.40d विशेषो ऽत्र विधीयते Stk_21.19b विषयं वशमानयेत् Stk_16.14b विषयी विषयासक्तो Stk_23.24a विषसंहरणं चैव Stk_21.2c विषं संहरति ध्रुवम् Stk_21.18b विषुवत्सम्प्रयोगेण Stk_8.27c विषुवत्सम्प्रयोगेण Stk_8.36c विषुवद्योगसंयुतम् Stk_8.30d विष्णुबीजं प्रतिष्ठितम् Stk_13.12d विसर्गस्तेन चोच्यते Stk_13.20b विसर्गः पूरणं प्रति Stk_10.7b विसर्गाच्च भवेत्सृष्टिः Stk_13.22c विसर्गाज्जायते सृष्टिर् Stk_13.19c विसृष्टं येन तद्बीजं Stk_13.20a विसृष्टो यः स शम्भुना Stk_13.18d विस्तरं त्यज देवेश Stk_8.33c विस्तराद्वस्तुसाधनम् Stk_1.1d विस्तृतं तु तदेव तत् Stk_22.18b विस्फुलिङ्गशिखान्वितम् Stk_13.8d वृक्षस्यालभनं तथा Stk_21.1d वृक्षं तु सकलं विद्याच् Stk_23.6c वृथा परिश्रमस्तस्य Stk_8.5c वैराग्यं च तथैश्वर्यम् Stk_5.3a वौषडन्तेन निक्षिपेत् Stk_8.42f व्यानो विनामयत्यङ्गं Stk_10.12a व्यानो व्याधिप्रकोपनः Stk_10.12b व्यापकं व्यापकस्य तु Stk_20.8f व्यापनाद्व्यान उच्यते Stk_10.12d व्यापिनं सर्वतोमुखम् Stk_1.18d व्याप्तं नाभेः समन्ततः Stk_10.2d व्याप्तिश्चास्य मया प्रोक्ता Stk_20.8c व्याप्तिस्तस्य च कीदृशी Stk_22.1b व्यावृतेनैव वक्त्रेण Stk_19.8a व्योमव्यापी सदाशिवः Stk_22.14d शक्तिगर्भो महेश्वरः Stk_13.14d शक्तिचतुष्टयपङ्कजमध्ये पुरुषो ऽलिरिव स लीनः Stk_10.19/b शक्तिदेहं निरञ्जनम् Stk_13.15d शक्तिन्यासं ततो दर्भैर् Stk_6.2a शक्तिभिः केसरव्यूहं Stk_5.3c शक्तिभिः सम्पुटीकृत्य Stk_8.42e शक्तिरश्मिसमूहेन Stk_13.21a शक्तिरेव शिवे पदे Stk_8.4d शक्तिं यः प्रेरयेत्तु ताम् Stk_8.35d शक्त्या तु नीयते जीवस् Stk_23.13c शङ्खवादित्रनिःस्वनैः Stk_9.5b शङ्खिनी दशमी स्मृता Stk_10.4d शतमष्टोत्तरं जप्त्वा Stk_9.3c शतरुद्रावधिस्तथा Stk_8.3b शतशो ऽथ सहस्रशः Stk_13.21b शतैः पञ्चभिरुद्घातैर् Stk_21.19a शतैः पञ्चभिरुद्घातैः Stk_21.11a शतैः सप्तभिरुद्घातैर् Stk_21.7a शब्दस्तत्र तु जायते Stk_13.7d शब्दः स्पर्शश्च रूपं च Stk_17.4c शब्दादिगुणवायुभिः Stk_8.37d शरीरं कीदृशं तस्य Stk_22.1c शरीरं शोषयेद्वत्स Stk_3.8a शरेणास्त्रेण संयुताः Stk_8.28d शान्तिर्विद्या प्रतिष्ठा च Stk_13.9c शान्तिस्तदूर्ध्वमध्वान्ते Stk_8.4c शान्तिं वै कवचेन तु Stk_8.8d शान्त्यतीतं परं व्योम Stk_8.9a शान्त्यतीता भवेद्व्योम Stk_8.7a शाश्वतं ध्रुवमव्ययम् Stk_13.11d शास्त्रदृष्टेन कर्मणा Stk_7.1d शास्त्रं परमदुर्लभम् Stk_1.4b शिखया मुक्तिदं स्मृतम् Stk_1.13b शिखां कवचमेव च Stk_2.12b शिरो ऽप्सु तेजसि शिखां Stk_2.2c शिवजप्तं तृतीयकम् Stk_3.3d शिवजप्तेन तीर्थं तु Stk_3.4c शिवज्ञानामृतं प्राप्य Stk_23.18a शिवतत्त्वं प्रकीर्तितम् Stk_19.3d शिवतत्त्वं मकारजम् Stk_2.7b शिवभेदो ऽष्टधा स्थितः Stk_19.1b शिववक्त्राद्विनिःसृतम् Stk_23.19b शिवविद्यात्मकैर्यथा Stk_13.9b शिवसायुज्यमाप्नुयात् Stk_22.4d शिवं तत्तु विजानीयान् Stk_1.11c शिवं त्वनादिनिधनं Stk_13.16a शिवाङ्गानि न्यसेत्ततः Stk_7.7b शिवादिसर्वमन्त्रांश्च Stk_6.4c शिवामृतं मया ख्यातं Stk_23.22a शिवो विद्यां तु शिखया Stk_8.8c शुक्रः स्कन्दो भृगुस्तथा Stk_22.5d शुभनक्षत्रदिवसे Stk_9.4c शून्यमरुत्संदंशकगृहीतकरणात्मको ह्युभयतो ऽपि Stk_10.20/a शून्यं तं तु विजानीयाद् Stk_19.5c शून्यं देहान्तरस्थितम् Stk_20.7d शृणु षण्मुख तत्त्वतः Stk_23.14b शृणु षण्मुख तत्त्वेन Stk_8.34c शृणु षण्मुख तत्त्वेन Stk_23.1a शोधनानुक्रमं देव Stk_8.14a श्वपचानपि दीक्षयेत् Stk_8.7d श्वासेनैकेन योगवित् Stk_11.14b षट्शतानि तथैव च Stk_11.10b षडन्तेन समन्वितम् Stk_19.3b षड्वर्णरहितं शिवम् Stk_19.4d षण्मासाज्जायते मृत्युर् Stk_18.4a षण्मासात्प्राप्नुयात्सिद्धिं Stk_15.1c षण्मासात्सिद्धिमाप्नुयात् Stk_15.3d षण्मासैस्तु न संशयः Stk_15.2d षष्ठमस्य द्वितीयं तु Stk_1.12a षष्ठं तु यत्परं तत्त्वम् Stk_22.16c षष्ठं त्रयोदशान्तं च Stk_1.11a षष्ठं वै प्रथमस्य तु Stk_19.11b सकलं निष्कलं शून्यं Stk_19.2a सकलं सर्वभूतस्थं Stk_19.3c सकलः परिपठ्यते Stk_23.10b सकले निष्कलो भावः Stk_23.7a सकले सकलो भावो Stk_23.8a सकृज्जप्तेन संगृह्य Stk_3.1c सकृज्जप्त्वा तु संहिताम् Stk_3.2b स जीवति पुनर्वृक्षो Stk_21.8a स जीवो जीवलोकस्य Stk_10.16c स जीवो जीवलोकस्य Stk_11.1a स जीवो जीवलोकस्य Stk_11.19e सत्यं सत्यमिदं तव Stk_23.22b सदा योज्यं विचक्षणैः Stk_3.8d सदा यो नन्दति स्वयम् Stk_17.3d सदाशिवपदं गत्वा Stk_11.19a सद्य उत्क्रमणं कथम् Stk_8.25d सद्यस्तु पृथिवी ज्ञेयो Stk_22.12a सद्यः कलाष्टसंयुक्तम् Stk_22.8a सद्यःप्राणहरेण तु Stk_11.17b सद्योजातस्तु ऋग्वेदो Stk_22.13c सद्योजातस्तु वै ब्रह्मा Stk_22.15a सप्तमस्य द्वितीयकम् Stk_19.10b सप्तमात्त्रिचतुर्थकम् Stk_19.10d सप्तवर्गाष्टमं कोटिः Stk_19.10a सबाह्यन्तरं कृत्वा Stk_2.15c सबाह्याभ्यन्तरं पुनः Stk_8.40b सबाह्याभ्यन्तरे स्थितः Stk_23.4d समयैः परिवर्जिताः Stk_8.29b समर्थः सर्वकर्मसु Stk_17.2d समं नयति गात्रेषु Stk_10.10c समाधिं मृत्युनाशनम् Stk_2.9b समानो नाम मारुतः Stk_10.10d समासात्कथितः सर्वो Stk_1.14c सम्पूर्णकुम्भवत्तिष्ठेत् Stk_11.13c सर्व इष्टा न संशयः Stk_22.10d सर्वकर्माणि कारयेत् Stk_6.3d सर्वकामार्थसाधनम् Stk_5.6b सर्वकामार्थसाधिका Stk_1.16b सर्वगन्धोपशोभितम् Stk_9.3b सर्वज्ञं च तदात्मानं Stk_2.11c सर्वज्ञानेषु चोत्तमम् Stk_5.6d सर्वतत्त्वानि तत्रैव Stk_8.2c सर्वतन्त्रेषु सामान्यं Stk_5.6c सर्वतः किमपि स्थितः Stk_23.2d सर्वत्रैव व्यवस्थितः Stk_23.7b सर्वदेहेषु वर्तते Stk_20.3b सर्वदेहेषु वर्तते Stk_20.4b सर्वपापक्षयो भवेत् Stk_15.2b सर्वपाशनिकृन्तनम् Stk_1.13d सर्वभूतेषु तत्त्ववित् Stk_21.13b सर्वभूतेष्ववस्थितम् Stk_1.5b सर्वमन्त्रप्रवर्तिकाम् Stk_13.2b सर्वव्यापी न संशयः Stk_20.4d सर्वसिद्धिप्रदं शुभम् Stk_7.2d सर्वं निगदितं प्रभो Stk_14.1b सर्वाङ्गाणि त्वजातेन Stk_4.4a सर्वावस्थो ऽपि मानवः Stk_23.24d सर्वे चामोघशक्तयः Stk_22.11d सर्वे प्रोक्ताः प्रसादजाः Stk_22.6b सर्वेषां चोपरि स्थितः Stk_1.10b सर्वौषधियुतं कृत्वा Stk_9.3a सविद्येशः शिवः प्रोक्तो Stk_13.10c सविसर्गं भवेदस्त्रम् Stk_1.10c स सिद्धिफलभाग्भवेत् Stk_12.5d स हकारो वकारेण Stk_21.17a सहस्रोद्घातसंयुतम् Stk_21.5b संक्रान्तिरितश्चेतश्च गच्छतस्तेन समाख्याता Stk_10.23/b संक्रान्तिं विषुवं चैव Stk_11.3a संक्रान्तिः पुनरस्यैव Stk_11.6a संक्षेपात्कथयस्व मे Stk_8.33d संक्षेपात् कथयस्व मे Stk_14.1d संक्षेपान्न तु विस्तरात् Stk_9.1b संक्षेपान्न तु विस्तरात् Stk_20.8d संक्षेपान्न तु विस्तरात् Stk_23.18b संक्षेपेण मया स्कन्द Stk_7.10a संधानं चैव तत्त्वानां Stk_8.20c संधानं चैव संयोगं Stk_8.16c संध्यां वन्देत साधकः Stk_3.6b संयाति यत्र नेयः शुष्कदलं मारुतेनेव Stk_10.20/b संयोगात्सम्प्रकाशेत Stk_13.7a संयोजकवियोजकः Stk_13.21d संशयो मे महादेव Stk_11.1c संशयो मे महादेव Stk_23.13a संहारश्चैव सृष्टिश्च Stk_14.1a संहारसम्पुटं कूटम् Stk_14.4a संहारं तस्य तीर्थस्य Stk_3.9c संहारो बिन्दुना सह Stk_13.22d सा कला शान्तिरुच्यते Stk_13.6d साधकस्य भवेद्बह्वी Stk_16.6c साधका जन्मबन्धनात् Stk_8.12b साधकानां हिताय वै Stk_1.15b सान्तं सर्वगतं शून्यं Stk_1.9a सा रेखा मध्यतः स्थिता Stk_13.13d सा शक्तिः परमा सूक्ष्मा Stk_13.8a सिद्धिकामः समाहितः Stk_12.3d सिद्धिं यान्ति न संशयः Stk_16.10d सिद्ध्येच्च न कदाचन Stk_23.21d सुगन्धामलकादिभिः Stk_3.5d सुषुम्ना च तृतीयका Stk_10.3d सुषुम्नाभिन्नमस्तकम् Stk_2.8b सुषुम्ना मध्यमे ह्यङ्गे Stk_11.7a सुसमिद्धे हुताशने Stk_7.6b सूक्ष्मरेखा निरञ्जना Stk_13.5b सूक्ष्मं चिन्तामयं भवेत् Stk_1.8b सूत्रेण सुमितं कृत्वा Stk_7.3a सूत्रे मणिगणा इव Stk_8.31d सूर्यमण्डलसंकाशम् Stk_2.6c सूर्यस्य ग्रहणे वत्स Stk_8.30c सृजति ग्रसति ह्येष Stk_13.21c सृजति प्रभुः(?) Stk_13.3b सृष्टिन्यासमविज्ञाय Stk_12.6a सृष्टिन्यासं न्यसेत्तत्र Stk_12.2a सृष्टिं मन्त्रलिपेः क्रमात् Stk_13.1b सोमग्रहणमिष्यते Stk_11.9b सौम्ये सौम्यो भावस्त्वैशे त्वैशः समाख्यातः Stk_10.27/a सौरनियोगाद्दक्षिणमुदगयनं चान्द्रसंयोगात् Stk_10.22/b सौरः सव्यो मार्गश्चान्द्रमसश्चेतरः समाख्यातः Stk_10.24/a स्थापनं पाद्यमर्घ्यं च Stk_5.4c स्थितो देहे तु काष्ठवत् Stk_19.5b स्थूलभेदास्त्रयः प्रोक्ता Stk_16.3a स्थूलं शब्द इति प्रोक्तं Stk_1.8a स्थूलं सूक्ष्मं परं ज्ञात्वा Stk_1.7c स्थूलः सूक्ष्मः परश्चैव Stk_15.4a स्नपनं पूजनं चैव Stk_5.5a स्नानं कुर्वीत षण्मुख Stk_4.4d स्नानं पापहरं शुभम् Stk_3.1b स्पन्दत्यधरं वक्त्रं Stk_10.11a स्रवन्तं चिन्तयेत्ततः Stk_2.5d स्रवन्तं चिन्तयेत्तस्मिन्न् Stk_12.2c स्रवन्तं मनसा स्मरेत् Stk_8.23b स्वतत्त्वे चाहुतिशतं Stk_8.18a स्वतन्त्रविहितं प्राज्ञो Stk_7.4c स्वदेहं चिन्तयेद्विद्वान् Stk_12.4a स्वयं देवो महेश्वरः Stk_22.13b स्वरेणैकेन योगवित् Stk_11.11d स्वस्थानात्स्थान एव च Stk_11.6b हकाराद्यन्तसंस्थितम् Stk_21.14b हकारो ह्रीं तथैव च Stk_21.4b हन्ति विघ्नाञ्शिवास्त्रेण Stk_1.13a हन्यान्मुष्टिभिराकाशं Stk_12.6c हस्तमात्रप्रमाणतः Stk_7.5d हस्ताभ्यां संस्पृशेत्पादाद् Stk_1.15c हंस हंसेति यो ब्रूयद् Stk_23.3a हिताय साधकेन्द्राणां Stk_9.1c हुतेनैव तु मुच्यन्ते Stk_8.12a हुम्फट्कारसमायुक्तं Stk_8.20a हुम्फडन्तेन योजिताः Stk_8.39b हुं फट् हुं फट् तथैव च Stk_21.21b हुंफडन्तेन पटलं Stk_2.3c हृत्पद्माद्यावत्तत्पद्मं Stk_8.32a हृत्प्रदेशे तु सा ज्ञेया Stk_12.1c हृदयं कर्णिका पद्मं Stk_5.2c हृदयं च शिरश्चैव Stk_2.12a हृदयं बहुरूपेण Stk_4.3c हृदयादाववस्थितः Stk_22.16b हृदयेन च कल्पयेत् Stk_5.3d हृदयेन ततो विद्वान् Stk_3.9a हृदयेन तु कारयेत् Stk_5.5b हृदयेन तु षण्मुख Stk_5.4b हृदयेन तु षण्मुख Stk_8.18b हृदयेनात्र तूद्धारः Stk_8.19a हृदयेनैव कारयेत् Stk_6.2b हृदयेनैव मन्त्रज्ञः Stk_6.3c हृदये पङ्कजमर्केन्द्वग्निहिरण्यद्योताभाः शक्तयस्तस्मिन् Stk_10.18/b हृदये ऽर्चाविधानं तु Stk_2.13a हृदा पूर्वं समारभ्य Stk_7.9c हृदा वै शक्तिगर्भे तु Stk_6.2c हृद्बीजं पार्थिवे युक्तं Stk_2.2a हृद्व्योममध्ये पङ्कजमष्टदलं कर्णिका च तस्यान्तः Stk_10.18/a होमयेदनुपूर्वशः Stk_6.4d होमयेदनुपूर्वशः Stk_8.11b हौ च मध्ये नियोजितम् Stk_21.12b ह्यध ऊर्ध्वं स गच्छति Stk_17.4b ह्यविच्छिन्नः प्रवर्तते Stk_23.16b ह्यौकारो हं नमस्तथा Stk_21.16b ह्यौ मध्ये ह्लीं नमश्चान्ते Stk_21.17c ह्रस्वं दीर्घं प्लुतं चैव Stk_16.1c ह्रस्वो दहति पापानि Stk_16.2a ह्रूंकारं तदनन्तरम् Stk_21.19d ह्रौं ह्रूं च फण्णमश्चान्ते Stk_21.20a