Sardhatrisatikalottaragama
Based on the edition by N.R. Bhatt:
Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha.
Pondicherry : Institut Francais d'Indologie 1979.
(Publications de l'Institut Francais d'Indologie, 61)



Input by Dominic Goodall, corrected by Yang Mei


[NOTE by D. Goodall:
The commentary has not been entered.
A small handful of suggested corrections to the edition has been incorporated
and the supplanted readings of the edition have been recorded. But this is not
a new edition of the text and many further corrections could have been suggested
on the basis of the Nepalese sources.]



TEXT WITH PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


bhagavandevadeveśa $ lokanātha jagatpate &
mantratantraṃ tvayā proktaṃ % vistarādvastusādhanam // Stk_1.1 //
alpāyuṣastvime martyā $ alpavīryālpabuddhayaḥ &
alpasattvālpavittāśca % lobhamohāsamanvitāḥ // Stk_1.2 //
alpagranthaṃ mahārthaṃ ca $ padārthānīkasaṃkulam &
vaktumarhasi devaiṣāṃ % prasādārthaṃ mama prabho // Stk_1.3 //
athātaḥ sampravakṣyāmi $ śāstraṃ paramadurlabham &
nāmnā tu vātulāttantrād % dadhno ghṛtamivoddhṛtam // Stk_1.4 //
nādākhyaṃ yatparaṃ bījaṃ $ sarvabhūteṣvavasthitam &
muktidaṃ paramaṃ kiṃ ca % divyasiddhipradāyakam // Stk_1.5 //
tadviditvā mahāsena $ deśikaḥ pāśahā bhavet &
āgopālāṅganā bālā % mlecchāḥ prākṛtabhāṣiṇaḥ // Stk_1.6 //
antarjalagatāḥ sattvāste $ api nityaṃ bruvanti tam &
sthūlaṃ sūkṣmaṃ paraṃ jñātvā % karma kuryādyathepsitam // Stk_1.7 //
sthūlaṃ śabda iti proktaṃ $ sūkṣmaṃ cintāmayaṃ bhavet &
cintayā rahitaṃ yattu % tatparaṃ parikīrtitam // Stk_1.8 //
sāntaṃ sarvagataṃ śūnyaṃ $ mātrādvādaśake sthitam &
brahmāṇi hrasvāḥ proktāni % dīrghā hyaṅgāni ṣaṇmukha // Stk_1.9 //
anusvāro bhavennetraṃ $ sarveṣāṃ copari sthitaḥ &
savisargaṃ bhavedastram % anusvāravivarjitam // Stk_1.10 //
ṣaṣṭhaṃ trayodaśāntaṃ ca $ pañcame viniyojayet &
śivaṃ tattu vijānīyān % mantramūrtiṃ sadāśivam // Stk_1.11 //
ṣaṣṭhamasya dvitīyaṃ tu $ caturthādyena saṃyutam &
dvitīyātpañcamāccaiva % ādimaṃ yojayetpunaḥ // Stk_1.12 //
hanti vighnāñśivāstreṇa $ śikhayā muktidaṃ smṛtam &
etatpāśupataṃ divyaṃ % sarvapāśanikṛntanam // Stk_1.13 //
brahmāṇi ca śivaṃ sāṅgaṃ $ netraṃ pāśupataṃ ca yat &
samāsātkathitaḥ sarvo % mantroddhārastvayaṃ śubhaḥ // Stk_1.14 //
asya mudrāṃ pravakṣyāmi $ sādhakānāṃ hitāya vai &
hastābhyāṃ saṃspṛśetpādād % ūrdhvaṃ yāvattu mastakam // Stk_1.15 //
eṣā mudrā mahāmudrā $ sarvakāmārthasādhikā &
karanyāsaṃ purā kṛtvā % mudrābandhaṃ tu kārayet // Stk_1.16 //
talikāṃ hastapṛṣṭhaṃ ca $ astrabījena śodhayet &
kaniṣṭhāmāditaḥ kṛtvā % aṅguṣṭhaṃ cāpyapaścimam // Stk_1.17 //
brahmāṇi vinyasettatra $ tathaivāṅgāni yatnataḥ &
prāsādaṃ vinyasetpaścād % vyāpinaṃ sarvatomukham // Stk_1.18 //

prathamaḥ paṭalaḥ



antaḥkaraṇavinyāso $ bhūtaśuddhistathaiva ca &
bhūtaśuddhiṃ purā kṛtvā % tato 'ntaḥkaraṇaṃ kuru // Stk_2.1 //
hṛdbījaṃ pārthive yuktaṃ $ pārthivīṃ dhārayetkramāt &
śiro 'psu tejasi śikhāṃ % kavacaṃ vāyunā saha // Stk_2.2 //
astraṃ ca śivasaṃyuktam $ ākāśaṃ dhārayetsadā &
huṃphaḍantena paṭalaṃ % bhittvā cordhvaṃ viśeṣataḥ // Stk_2.3 //
pañcodghātāśca catvāras $ trayo dvāveka eva ca &
dvādaśānte nirālambaṃ % vijñānaṃ kevalaṃ sthitam // Stk_2.4 //
dīkṣāyāṃ tu yathā vatsa $ tatprayogaṃ samācaret &
prakriyāntasthamamṛtaṃ % sravantaṃ cintayettataḥ // Stk_2.5 //
omityanena kamalaṃ $ yogapīṭhaṃ tadā bhavet &
sūryamaṇḍalasaṃkāśam % akāraṃ hyātmasambhavam // Stk_2.6 //
vidyātattvamukāraṃ tu $ śivatattvaṃ makārajam &
puryaṣṭakaṃ ca tanmātraṃ % turyātītaṃ sadāśivam // Stk_2.7 //
cintayetparamaṃ dhāma $ suṣumnābhinnamastakam &
tenāplāvitamātmānaṃ % paripūrṇaṃ vicintayet // Stk_2.8 //
yo 'bhasedīdṛśaṃ martyaḥ $ samādhiṃ mṛtyunāśanam &
na tasya jāyate mṛtyur % iti śāstrasya niścayaḥ // Stk_2.9 //
paścādguroḥ sādhakānāṃ $ mūrtestu grahaṇaṃ bhavet &
īśānādyāstu sadyāntaṃ % mūrdhna ārabhya vinyaset // Stk_2.10 //
netraṃ dattvā tadāvāhyo $ devadevaḥ sadāśivaḥ &
sarvajñaṃ ca tadātmānaṃ % cintayettu vicakṣaṇaḥ // Stk_2.11 //
hṛdayaṃ ca śiraścaiva $ śikhāṃ kavacameva ca &
nyasedastraṃ ca mantrajño % yathāsthāneṣvanukramāt // Stk_2.12 //
hṛdaye 'rcāvidhānaṃ tu $ nābhau homaṃ prakalpayet &
lalāṭe tvīśvaraṃ dhyāyed % varadaṃ sarvatomukham // Stk_2.13 //
yathārcane tathāgnau ca $ dhyāne snāne tathaiva ca &
yathā deve tathā dehe % cintayettu vicakṣaṇaḥ // Stk_2.14 //
kṛtvāntaḥkaraṇaṃ hyevaṃ $ paścādbāhyaṃ tu ṣaṇmukha &
sabāhyantaraṃ kṛtvā % paścādyajanamārabhet // Stk_2.15 //

antaḥkaraṇavinyāsapaṭalaḥ
iti dvitīyaḥ paṭalaḥ



ataḥ paraṃ pravakṣyāmi $ snānaṃ pāpaharaṃ śubham &
sakṛjjaptena saṃgṛhya % mṛdā astreṇa mantravit // Stk_3.1 //
malasnānaṃ purā kṛtvā $ sakṛjjaptvā tu saṃhitām &
tāmeva mṛttikāṃ paścād % abhimantrya sakṛtsakṛt // Stk_3.2 //
bhāgatrayaṃ tataḥ kṛtvā $ ekamastreṇa mantrayet &
dvitīyaṃ brahmabhirvatsa % śivajaptaṃ tṛtīyakam // Stk_3.3 //
astrajaptena bhāgena $ diśāṃ bandhaṃ tu kārayet &
śivajaptena tīrthaṃ tu % brahmajaptena vigraham // Stk_3.4 //
kuṇṭhayitvā tataḥ snāyāc $ chivatīrthasya madhyataḥ &
cakravatyupacāreṇa % sugandhāmalakādibhiḥ // Stk_3.5 //
upaspṛśya vidhānena $ saṃdhyāṃ vandeta sādhakaḥ &
mantraiḥ sarvaiḥ sakṛdvatsa % upasthānaṃ tu kārayet // Stk_3.6 //
abhiṣekaṃ purā kṛtvā $ tataḥ saṃdhyāṃ samācaret &
astraṃ na yojayeddehe % kṣipettadbahireva ca // Stk_3.7 //
śarīraṃ śoṣayedvatsa $ tenātmani na yojayet &
vighneṣu pāśajāleṣu % sadā yojyaṃ vicakṣaṇaiḥ // Stk_3.8 //
hṛdayena tato vidvān $ pitṛdevāṃśca tarpayet &
saṃhāraṃ tasya tīrthasya % prāsādenaiva kārayet // Stk_3.9 //

vāruṇasnānaprakaraṇam iti tṛtīyaḥ paṭalaḥ



bhasmasnānaṃ pravakṣyāmi $ tadūrdhvaṃ ca ṣaḍānana &
mantraiḥ sarvaiḥ sakṛdbhasma % abhimantrya yathākramam // Stk_4.1 //
jalasnānaṃ purā kṛtvā $ astrabījena ṣaṇmukha &
vidhisnānaṃ tataḥ kuryān % mūrdhna ārabhya mantravit // Stk_4.2 //
īśānena śiraḥ snāyān $ mukhaṃ tatpuruṣeṇa tu &
hṛdayaṃ bahurūpeṇa % guhyaṃ vai guhyakena tu // Stk_4.3 //
sarvāṅgāṇi tvajātena $ abhiṣekaṃ tu pañcabhiḥ &
upariṣṭātprasādena % snānaṃ kurvīta ṣaṇmukha // Stk_4.4 //

bhasmasnānaprakaraṇam
iti caturthaḥ paṭalaḥ



yajanaṃ saṃpravakṣyāmi $ yathāvidhyanupūrvaśaḥ &
bījāṅkuraṃ purā śaktyā % paścādānantamāsanam // Stk_5.1 //
anantaṃ cāntagaṃ kuryāt $ krameṇaiva ṣaḍānana &
hṛdayaṃ karṇikā padmaṃ % dharmaṃ jñānādimeva ca // Stk_5.2 //
vairāgyaṃ ca tathaiśvaryam $ īśāntaṃ vahnito nyaset &
śaktibhiḥ kesaravyūhaṃ % hṛdayena ca kalpayet // Stk_5.3 //
āvāhayettato devaṃ $ hṛdayena tu ṣaṇmukha &
sthāpanaṃ pādyamarghyaṃ ca % tathācamanameva ca // Stk_5.4 //
snapanaṃ pūjanaṃ caiva $ hṛdayena tu kārayet &
uktānuktaṃ ca yatkiñcit % tatsarvaṃ hṛdayena tu // Stk_5.5 //
ekāvaraṇametattu $ sarvakāmārthasādhanam &
sarvatantreṣu sāmānyaṃ % sarvajñāneṣu cottamam // Stk_5.6 //

yajanaprakaraṇam
iti pañcamaḥ paṭalaḥ


ataḥ paraṃ pravakṣyāmi $ agnikāryavidhiṃ kramāt &
astreṇollekhanaṃ kuryād % varmaṇābhyukṣaṇaṃ tataḥ // Stk_6.1 //
śaktinyāsaṃ tato darbhair $ hṛdayenaiva kārayet &
hṛdā vai śaktigarbhe tu % prakṣipejjātavedasam // Stk_6.2 //
garbhādhānādikaṃ kṛtvā $ niṣkṛtiṃ cāpyapaścimām &
hṛdayenaiva mantrajñaḥ % sarvakarmāṇi kārayet // Stk_6.3 //
paścātpadmavidhānaṃ tu $ prāguktaṃ parikalpayet &
śivādisarvamantrāṃśca % homayedanupūrvaśaḥ // Stk_6.4 //

agnikāryaprakaraṇam
iti ṣaṣṭhaḥ paṭalaḥ


ataḥ paraṃ pravakṣyāmi $ maṇḍalaṃ sārvakāmikam &
bhūmiśodhanaṃ kṛtvā % śāstradṛṣṭena karmaṇā // Stk_7.1 //
adhivāsaṃ tataḥ kṛtvā $ nakṣatre guruṇānvite &
ālikhenmaṇḍalaṃ prājñaḥ % sarvasiddhipradaṃ śubham // Stk_7.2 //
sūtreṇa sumitaṃ kṛtvā $ caturaśraṃ samantataḥ &
madhye padmaṃ pratiṣṭhāpyam % aṣṭapatra sakarṇikam // Stk_7.3 //
ekahastaṃ dvihastaṃ vā $ caturhastamathāpi vā &
svatantravihitaṃ prājño % likhedāvaraṇatrayam // Stk_7.4 //
vāhayetpaścimadvāram $ ācāryaḥ susamāhitaḥ &
āgneyyāṃ kārayetkuṇḍaṃ % hastamātrapramāṇataḥ // Stk_7.5 //
yajñakarmavidhiṃ kuryāt $ susamiddhe hutāśane &
pūrvādārabhya vaktrādīn % vinyasedanupūrvaśaḥ // Stk_7.6 //
pavitrāṇi purā nyasya $ śivāṅgāni nyasettataḥ &
āgneyyāṃ hṛdayaṃ nyasya % aiśānyāṃ tu śirastathā // Stk_7.7 //
nairṛtyāṃ tu śikhā jñeyā $ kavacaṃ vāyugocare &
astra dikṣvatha vinyasya % karṇikāyāṃ sadāśivam // Stk_7.8 //
garbhanyāsavidhiḥ prokto $ dvitīyāvaraṇe śṛṇu &
hṛdā pūrvaṃ samārabhya % lokapālānprapūjayet // Stk_7.9 //
[tṛtīyāvaraṇe 'strāṇi svamantreṇa prapūjayet|]
saṃkṣepeṇa mayā skanda $ vidhānaṃ parikīrtitam // Stk_7.10 //
anuktaṃ yadbhavetkiṃcit $ tatsarvaṃ mūlamāśrayet &
evaṃ vidhividhānajño % dīkṣākarma samācaret // Stk_7.11 //
maṇḍalavidhānaprakaraṇam
iti sapatamaḥ paṭalaḥ


atha dīkṣāṃ pravakṣyāmi $ pañcatattvavyavasthitām &
pṛthivyāpastathā tejo % vāyurākāśameva ca // Stk_8.1 //
pañcaitāni ca tattvāni $ yairvyāptamakhilaṃ jagat &
sarvatattvāni tatraiva % draṣṭavyāni tu sādhakaiḥ // Stk_8.2 //
brahmāṇḍe tu nivṛttirvai $ śatarudrāvadhistathā &
tadūrdhvaṃ tu pratiṣṭhā syād % yāvadavyaktagocaram // Stk_8.3 //
tato vidyā niyuktā sā $ yāvadvidyeśvarāntikam &
śāntistadūrdhvamadhvānte % śaktireva śive pade // Stk_8.4 //
ajñātvaitāni tattvāni $ yo dīkṣāṃ kartumicchati &
vṛthā pariśramastasya % naiva tatphalamāpnuyāt // Stk_8.5 //
nivṛttiḥ pṛthivī jñeyā $ pratiṣṭhā āpa ucyate &
vidyāṃ tejo vijānīyād % vāyuḥ śāntiḥ prakīrtitaḥ // Stk_8.6 //
śāntyatītā bhavedvyoma $ tatparaṃ śāntamavyayam &
taṃ viditvā mahāsena % śvapacānapi dīkṣayet // Stk_8.7 //
nivṛttiṃ hṛdayenaiva $ pratiṣṭhāṃ śirasā guruḥ &
śivo vidyāṃ tu śikhayā % śāntiṃ vai kavacena tu // Stk_8.8 //
śāntyatītaṃ paraṃ vyoma $ prāsādena tu homayet &
ekaikasya śataṃ homyam % ityevaṃ pañca homayet // Stk_8.9 //
pañcapūrṇāhutīrdadyāt $ prāsādena tu ṣaṇmukha &
prāyaścittaviśuddhyartham % aṣṭāvekaikayāhutīḥ // Stk_8.10 //
astrabījena mantrajño $ homayedanupūrvaśaḥ &
evaṃ samāpyate dīkṣā % jananādivivarjitā // Stk_8.11 //
hutenaiva tu mucyante $ sādhakā janmabandhanāt &
iyamiṣṭirna prakāśyā % gopanīyā prayatnataḥ // Stk_8.12 //
rahasyaṃ sarvatantrāṇām $ eṣa saṃskāra uttamaḥ &
yoninyāsādikaṃ karmod- % dhāraṇaṃ cāpyapaścimam // Stk_8.13 //
śodhanānukramaṃ deva $ kathayasva yathāvidhi &
daśa sapta ca ye śodhyāḥ % pṛṣṭāścātra tvayā guha // Stk_8.14 //
yasya yadbījamuktaṃ tu $ tadvakṣyāmyanupūrvaśaḥ &
yonibījaṃ tu hṛdaye % kalpayecca yathākramam // Stk_8.15 //
arcanaṃ prokṣaṇaṃ caiva $ tāḍanaṃ ca tathā param &
saṃdhānaṃ caiva saṃyogaṃ % nikṣepaṃ tadanantaram // Stk_8.16 //
arcanaṃ ca tataḥ kuryād $ garbhādhānaṃ tathaiva ca &
jananaṃ cādhikāraṃ ca % bhogaṃ caiva layaṃ tathā // Stk_8.17 //
svatattve cāhutiśataṃ $ hṛdayena tu ṣaṇmukha &
pāśacchedaṃ tathāstreṇa % dadyātpūrṇāhutiṃ tataḥ // Stk_8.18 //
hṛdayenātra tūddhāraḥ $ kartavyaścāpyanukramāt &
uddhāre prokṣaṇe caiva % tāḍane ca tathaiva ca // Stk_8.19 //
humphaṭkārasamāyuktaṃ $ kartavyaṃ cānupūrvaśaḥ &
saṃdhānaṃ caiva tattvānāṃ % kartavyaṃ tu yathākramam // Stk_8.20 //
tattve tattve tvidaṃ karma $ eṣa eva vidhikramaḥ &
ebhistu śodhitairvatsa % vidhiṃ prāpnoti puṣkalam // Stk_8.21 //
anyathā naiva mucyante $ vidhihīnāḥ ṣaḍānana &
pūrṇāhutipradānaṃ ca % kartavyaṃ dhāraṇāyutam // Stk_8.22 //
amṛtaṃ yatparaṃ vatsa $ sravantaṃ manasā smaret &
dīkṣāprakaraṇe hyetad % yojyaṃ sarvatra sarvadā // Stk_8.23 //
liṅgoddhāravidhāne ca $ nityasaṃskārakarmasu &
paśorgrahaṇamokṣaṃ tu % yattvayoktaṃ purānagha // Stk_8.24 //
pāśā ābhyantarā bāhyāḥ $ kamsinsthāne kathaṃ sthitāḥ &
kasminsthāne tu vicchedyāḥ % sadya utkramaṇaṃ katham // Stk_8.25 //
paśūnāṃ caiva nirdeśaṃ $ kathayasva maheśvara &
ādimasya dvitīyena % gṛhītvātmānamātmanā // Stk_8.26 //
muṣṭinā yāvatsthānaṃ tan $ nayettaṃ suvicakṣaṇaḥ &
viṣuvatsamprayogeṇa % brahmādyāste śivāntakāḥ // Stk_8.27 //
ekatra samatāṃ yānti $ anyathā tu pṛthakpṛthak &
dvādaśānte tu te cchedyāḥ % śareṇāstreṇa saṃyutāḥ // Stk_8.28 //
tadā sāyujyatāṃ yānti $ samayaiḥ parivarjitāḥ &
anirdiṣṭamasaṃjñaṃ ca % yatkṛtaṃ tadvṛthā bhavet // Stk_8.29 //
tamuddiśya kṛtaṃ karma $ mokṣadaṃ tanna saṃśayaḥ &
sūryasya grahaṇe vatsa % viṣuvadyogasaṃyutam // Stk_8.30 //
āyāmānte yadā cchinnaṃ $ tadā cotkramate dhruvam &
manasi grathitāḥ pāśāḥ % sūtre maṇigaṇā iva // Stk_8.31 //
hṛtpadmādyāvattatpadmaṃ $ manastantuvitānitam &
taddṛṣṭvā chedanaṃ kuryān % manovṛttyā manaścchidā // Stk_8.32 //
manasā manasi cchinne $ jīvaḥ kevalatāṃ vrajet &
vistaraṃ tyaja deveśa % saṃkṣepātkathayasva me // Stk_8.33 //
yena vijñātamātreṇa $ paśūnmocayate kṣaṇāt &
vijñātamātreṇa] conj; vijñānamātreṇa Bhatt
śṛṇu ṣaṇmukha tattvena % yena mokṣo dhruvaṃ bhavet // Stk_8.34 //
prayogeṇātisūkṣmeṇa $ yogadṛṣṭena mantravit &
divyena yogamārgeṇa % śaktiṃ yaḥ prerayettu tām // Stk_8.35 //
taṃ viditvā mahāsena $ jīvaṃ prāṇamayaṃ budhaḥ &
viṣuvatsamprayogeṇa % yojayecchāśvate pade // Stk_8.36 //
yogaṃ tu viṣuvaṃ prāpya $ ko na mucyeta bandhanāt &
pṛthivyādyabjanāḍīrvai % śabdādiguṇavāyubhiḥ // Stk_8.37 //
ātmādhidevatā mantrāñ $ jñātvā muktastu mocayet &
nāḍīvivarasambandhā % ūrdhvanālā hyadhomukhāḥ // Stk_8.38 //
granthidvayayutāḥ sarve $ humphaḍantena yojitāḥ &
tataścordhvatvamāyānti % udghātaiḥ pūrvavadguha // Stk_8.39 //
kṣmādyānālokya manasā $ sabāhyābhyantaraṃ punaḥ &
tattve tattve niyoktavyā % viyuktā nirahaṃkṛtā // Stk_8.40 //
brahmādyāñśrāvayedvatsa $ na punarjanmatāṃ vrajet &
tejaśceto dvirabhyasya % āyāmo bhāskarasya tu // Stk_8.41 //
tāḍayitvā purā vatsa $ grahaṇaṃ pūrvavadbhavet &
bhittvārgalāṃ nyasedyoniṃ % tattvaṃ tattvena saṃdhayet \
śaktibhiḥ sampuṭīkṛtya # vauṣaḍantena nikṣipet // Stk_8.42 //

dīkṣāprakaraṇam aṣṭamam


abhiṣekaṃ pravakṣyāmi $ saṃkṣepānna tu vistarāt &
hitāya sādhakendrāṇāṃ % parameśena bhāṣitam // Stk_9.1 //
mṛṇmayaṃ kalaśaṃ hyekaṃ $ candanena vilepitam &
brahmapatrapuṭaṃ vātha % padmapatramathāpi vā // Stk_9.2 //
sarvauṣadhiyutaṃ kṛtvā $ sarvagandhopaśobhitam &
śatamaṣṭottaraṃ japtvā % prāsādaṃ sarvatomukham // Stk_9.3 //
yāgaṃ kṛtvā tu pūrvoktam $ abhiṣekaṃ tu kārayet &
śubhanakṣatradivase % muhūrte karaṇānvite // Stk_9.4 //
bahumaṅgalanirghoṣaiḥ $ śaṅkhavāditraniḥsvanaiḥ &
brahmaghoṣaiśca vividhair % nṛttagītasamanvitaiḥ \
anujñāto 'bhiṣiktaśca # ācāryaḥ pāśahā bhavet // Stk_9.5 //

abhiṣekaprakaraṇaṃ navamam


nāḍīcakraṃ paraṃ sūkṣmaṃ $ pravakṣyāmyanupūrvaśaḥ &
nābheradhastādyatkandam % aṅkurāstatra nirgatāḥ // Stk_10.1 //
dvāsaptatisahasrāṇi $ nābhimadhye vyavasthitāḥ &
tiryagūrdhvamadhaścaiva % vyāptaṃ nābheḥ samantataḥ // Stk_10.2 //
cakravatsaṃsthitā nāḍyaḥ $ pradhānā daśa tāsu yāḥ &
iḍā ca piṅgalā caiva % suṣumnā ca tṛtīyakā // Stk_10.3 //
gāndhārī hastijihvā ca $ pūṣā caiva yaśāstathā &
alambuṣā kuhūścaiva % śaṅkhinī daśamī smṛtā // Stk_10.4 //
daśa prāṇavahā hyetā $ nāḍayaḥ parikīrtitāḥ &
prāṇo 'pānaḥ samānaśca % udāno vyāna eva ca // Stk_10.5 //
nāgaḥ kūrmo 'tha kṛkaro $ devadatto dhanaṃjayaḥ &
prāṇastu prathamo vāyur % navānāmapi sa prabhuḥ // Stk_10.6 //
prāṇaḥ prāṇamayaḥ prāṇo $ visargaḥ pūraṇaṃ prati &
nityamāpūrayatyeṣa % prāṇināmurasi sthitaḥ // Stk_10.7 //
niśvāsocchvāsakāsaistu $ prāṇo jīvasamāśritaḥ &
prayāṇaṃ kurute yasmāt % tasmātprāṇaḥ prakīrtitaḥ // Stk_10.8 //
apānayatyapānastu $ āhāraṃ ca nṛṇāmadhaḥ &
mūtraśuklamalānvāyur % apānastena kīrtitaḥ // Stk_10.9 //
pītaṃ bhakṣitamāghrātaṃ $ raktapittakaphādikam &
read raktapittakaphānilam with the Nepalese MSS
and unpublished Nepalese MSS of Saptaśatika and Dviśatika recensions,
according to Sanderson (lecture notes on Tantrasāra)
samaṃ nayati gātreṣu % samāno nāma mārutaḥ // Stk_10.10 //
spandatyadharaṃ vaktraṃ $ netragātraprakopanaḥ &
udvejayati marmāṇi % udāno nāma mārutaḥ // Stk_10.11 //
vyāno vināmayatyaṅgaṃ $ vyāno vyādhiprakopanaḥ &
prītervināśakaraṇo % vyāpanādvyāna ucyate // Stk_10.12 //
udgāre nāga ityuktaḥ $ kūrma unmīlane smṛtaḥ &
kṛkarastu kṣute caiva % devadatto vijṛmbhaṇe \
dhanaṃjayaḥ sthito ghoṣe # mṛtasyāpi na muñcati // Stk_10.13 //
ityetadvāyuvṛndaṃ hṛdi ca vinihitaṃ nābhicakrapratiṣṭhitam $ niśvāsocchvāsakaiḥ śvasanapuramadhaḥ kampitāghūrṇitaiśca &
nityaṃ nityālpajanmā vyasanayati paśuṃ yauvane bālabhāve % ākrānto vāyurekaḥ sa jananamaraṇaiḥ krīḍati bhrāntasattvaiḥ // Stk_10.14 //
nāḍīcakraṃ yathāvasthaṃ $ pravakṣyāmyanupūrvaśaḥ &
daśāraṃ cakramettattu % vibhāgo jāyate yathā // Stk_10.15 //
cakre bhramatyasau jīvo $ daśasthāneṣvanukramāt &
sa jīvo jīvalokasya % budhyante naiva mohitāḥ // Stk_10.16 //
jīvaḥ prayāti daśadhā $ tena cakraṃ prakīrtitam &
nāḍīcakramiti proktaṃ % yena saṃkrāmati hyasau // Stk_10.17 //
hṛdvyomamadhye paṅkajamaṣṭadalaṃ karṇikā ca tasyāntaḥ /*
hṛdaye paṅkajamarkendvagnihiraṇyadyotābhāḥ śaktayastasmin // Stk_10.18 //*
WHAT metre is this?? Bad (because of transmission) āryā.
uparicarī khalu śaktistāsāṃ prāgbhāvinī śivasya tataḥ /*
śakticatuṣṭayapaṅkajamadhye puruṣo 'liriva sa līnaḥ // Stk_10.19 //*
āryā metre
śūnyamarutsaṃdaṃśakagṛhītakaraṇātmako hyubhayato 'pi /*
saṃyāti yatra neyaḥ śuṣkadalaṃ māruteneva // Stk_10.20 //*
bhrāmyati paṅkajamadhye kalācatuṣkātmapāśasaṃruddhaḥ /*
golakamiva helābhihatamutpatanaṃ nipātanaṃ kurute // Stk_10.21 //*
īśvarayogādviṣuvatsaṃkrāntiścaiva siddhisaṃyogāt /*
sauraniyogāddakṣiṇamudagayanaṃ cāndrasaṃyogāt // Stk_10.22 //*
ayane savyāsavye dvau puṭakau yugmato viṣuvadāhuḥ /*
saṃkrāntiritaścetaśca gacchatastena samākhyātā // Stk_10.23 //*
sauraḥ savyo mārgaścāndramasaścetaraḥ samākhyātaḥ /*
dhanyo 'bhiṣeka induḥ sauraḥ khalu vahnisaṃdhāne // Stk_10.24 //*
dhyānādyo viṣuvati ca prāgdalasaṃstho nṛpāvalepī syāt /*
tejasvī ca bubhukṣā pīḍā vā jāyate 'gnidikpatre // Stk_10.25 //*
jāyate] conj; saṃjāyate Bhatt unmetrical
yāmye yāmyo bhāvo nairṛtye nairṛto vinirdiṣṭaḥ /*
nairṛtye] conj; nairṛte Bhatt unmetrical
vāruṇapatre vāruṇo mārutpatre gato marudbhāvam // Stk_10.26 //*
saumye saumyo bhāvastvaiśe tvaiśaḥ samākhyātaḥ /*
yāṃ yāṃ diśamabhigacchati tadbhāvaṃ nikhilamāyāti // Stk_10.27 //*
patrāntarālayogācchūnyamivātmā tato bhāti /*
iti khalu pudgalacāro nāḍīsadhānamaṇḍalaṃ mukhyam /*
kathitamiha siddhihetorboddhyavyaṃ yatnataḥ siddham // Stk_10.28 //*

nāḍīcakraprakaraṇaṃ daśamam



sa jīvo jīvalokasya $ jñāyate 'dhyātmago yathā &
saṃśayo me mahādeva % prasādībhava śūladhṛk // Stk_11.1 //
jīvasya puruṣākhyasya $ darśanaṃ śṛṇu ṣaṇmukha &
kathayāmi na sandehaḥ % putrasnehādviśeṣataḥ // Stk_11.2 //
saṃkrāntiṃ viṣuvaṃ caiva $ ahorātrāyanāni ca &
adhimāsamṛṇaṃ cāpi % ūnarātraṃ dhanaṃ tathā // Stk_11.3 //
ūnarātraṃ kṣutaṃ jñeyam $ adhimāso vijṛmbhikā &
ṛṇaṃ ca kāso vijñeyo % niśvāso dhanamucyate // Stk_11.4 //
uttaraṃ dakṣiṇaṃ jñeyaṃ $ vāmadakṣiṇasaṃsthitam &
madhye tu viṣuvatproktaṃ % puṭadvayaviniḥsṛtam // Stk_11.5 //
saṃkrāntiḥ punarasyaiva $ svasthānātsthāna eva ca &
iḍā ca piṅgalā caiva % amā caiva tṛtīyakā // Stk_11.6 //
suṣumnā madhyame hyaṅge $ iḍā vāme prakīrtitā &
piṅgalā dakṣiṇe hyaṅge % eṣu saṃkrāntirucyate // Stk_11.7 //
ūrdhvaṃ prāṇo hyahaḥ proktaḥ $ apāno rātrirucayte &
8ab = Niśvāsa-uttarasūtra 5:17cd
vibhāgā daśa prāṇasya % yo vettyevaṃ sa vedavit // Stk_11.8 //
āyāmo dehamadhyasthaḥ $ somagrahaṇamiṣyate &
dehātītaṃ tu taṃ vidyād % ādityagrahaṇaṃ budhaḥ // Stk_11.9 //
ayute dve sahasraṃ tu $ ṣaṭśatāni tathaiva ca &
ahorātreṇa yogīndro % japasaṃkhyāṃ karoti saḥ // Stk_11.10 //
prāṇāyāmaṃ samāsena $ kathayāmi tavākhilam &
uccārayettu praṇavaṃ % svareṇaikena yogavit // Stk_11.11 //
udaraṃ pūrayitvā tu $ vāyunā yāvadīpsitam &
prāṇāyāmo bhavedeṣa % pūrako dehapūrakaḥ // Stk_11.12 //
pidhāya sarvadvārāṇi $ niśvāsocchvāsavarjitaḥ &
sampūrṇakumbhavattiṣṭhet % prāṇāyāmaḥ sa kumbhakaḥ // Stk_11.13 //
muñcedvāyuṃ tataścordhvaṃ $ śvāsenaikena yogavit &
niśvāsayogayuktastu % yāvadūrdhvaṃ sa recayet // Stk_11.14 //
recakastveṣa vikhyātaḥ $ prāṇasaṃśayakārakaḥ &
yattaddhṛdi sadā padmam % adhomukhamavasthitam // Stk_11.15 //
vikasatyetadūrdhvaṃ tu $ pūrakeṇa tu pūritam &
ūrdhvasroto bhavetpadmaṃ % kumbhakena nirodhitam // Stk_11.16 //
recakena tathā kṣiptaṃ $ sadyaḥprāṇahareṇa tu &
cf. Kir 59:1
muktvā hṛdayapadmaṃ tu % ūrdhvasrotovyavasthitam // Stk_11.17 //
recito gacchati hyūrdhvaṃ $ granthiṃ bhittvā kṣaṇena tu &
bhittvā kapāladvāraṃ tu % jīvo hyūrdhvaṃ tu recitaḥ // Stk_11.18 //
sadāśivapadaṃ gatvā $ na bhūyo janma cāpnuyāt &
āyāmaḥ kriyate tasya % nānyasya tu kadācana \
sa jīvo jīvalokasya # mayā proktaḥ samāsataḥ // Stk_11.19 //

ityekādaśaḥ paṭalaḥ



candrāgniriva saṃyuktā $ ādyā kuṇḍalinī tu yā &
hṛtpradeśe tu sā jñeyā % aṅkurākāravatsthitā // Stk_12.1 //
sṛṣṭinyāsaṃ nyasettatra $ dvirabhyāsapaderitam &
sravantaṃ cintayettasminn % amṛtaṃ sādhakottamaḥ // Stk_12.2 //
agnīṣomātmakaṃ sarvaṃ $ jagatsthāvarajaṅgamam &
cintayedviparītaṃ tu % siddhikāmaḥ samāhitaḥ // Stk_12.3 //
svadehaṃ cintayedvidvān $ divyarūpamanaupamam &
yasya yatkarma coddiṣṭaṃ % tatkarma paricintayet // Stk_12.4 //
idaṃ ca yo 'bhyasedevam $ amṛtaṃ sarvatomukham &
acireṇaiva kālena % sa siddhiphalabhāgbhavet // Stk_12.5 //
sṛṣṭinyāsamavijñāya $ kathaṃ yuñjīta sādhakaḥ &
hanyānmuṣṭibhirākāśaṃ % tuṣānkuṭṭayatīva saḥ // Stk_12.6 //

iti dvādaśaḥ paṭalaḥ


athātaḥ sampravakṣyāmi $ sṛṣṭiṃ mantralipeḥ kramāt &
yathā tu sakalo devo % niṣkalena samanvitaḥ // Stk_13.1 //
kalāmutpādayāmāsa $ sarvamantrapravartikām &
oṃkāramūrdhni madhyastha % oṃkāravyāpakastathā // Stk_13.2 //
oṃkāraprathamāṃ rekhāṃ $ sṛjati prabhuḥ(?) &
vidyā nāma kalā sā tu % varṇe varṇe vyavasthitā // Stk_13.3 //
oṃkārasya ukārābhā $ rekhā yā sampradṛśyate &
pratiṣṭhā nāma sā jñeyā % ukārākṣarasambhavā // Stk_13.4 //
mūrdhni tasya bhavedyāsau $ sūkṣmarekhā nirañjanā &
makāro hyabhavattatra % nivṛttirnāma sā kalā // Stk_13.5 //
oṃkāramūrdhni saṃyuktā $ laya oṃkāramūrdhani &
rekheyaṃ vyomni nirvāṇā % sā kalā śāntirucyate // Stk_13.6 //
saṃyogātsamprakāśeta $ niṣkale sakale sthitā &
mūrdhanyākrāna oṃkāre % śabdastatra tu jāyate // Stk_13.7 //
sā śaktiḥ paramā sūkṣmā $ bindunā sahitā matā &
dīpādiva mahattejo % visphuliṅgaśikhānvitam // Stk_13.8 //
nipatantī tridhā yāti $ śivavidyātmakairyathā &
śāntirvidyā pratiṣṭhā ca % nivṛttiśceti tāḥ kalāḥ // Stk_13.9 //
yā kalā rekhinī tatra $ patitā bindunā saha &
savidyeśaḥ śivaḥ prokto % devadevaḥ sadāśivaḥ // Stk_13.10 //
prathamaṃ tasya tadbījaṃ $ nādabinduritīritam &
na jahāti paraṃ sthānaṃ % śāśvataṃ dhruvamavyayam // Stk_13.11 //
binduṃ tadudare kṣiptvā $ mātṛvatparirakṣati &
tasyordhvaṃ vāmapārśve 'tha % viṣṇubījaṃ pratiṣṭhitam // Stk_13.12 //
dakṣiṇaṃ brahmayonistham $ ekameva tridhā sthitam &
pārśvabindudvayopetā % sā rekhā madhyataḥ sthitā // Stk_13.13 //
tatra devaḥ śivaḥ sūkṣmo $ gūḍhastiṣṭhati śaṃkaraḥ &
tadbījaṃ paramaṃ devaṃ % śaktigarbho maheśvaraḥ // Stk_13.14 //
yataḥ pravartate sarvaṃ $ mantratantraṃ carācaram &
avyaktaṃ paramaṃ sūkṣmaṃ % śaktidehaṃ nirañjanam // Stk_13.15 //
śivaṃ tvanādinidhanaṃ $ yaṃ buddhvā nābhijāyate &
dakṣiṇasthaṃ hi yadbījaṃ % jñānaśaktiḥ parā hi sā // Stk_13.16 //
tadbījamaparaṃ brahmā $ yatra gūḍhaḥ sa tiṣṭhati &
vāmago 'tha paro binduḥ % kriyāśaktiḥ parā hi sā // Stk_13.17 //
tatra viṣṇuḥ svayaṃ bīje $ gūḍhaḥ sūkṣmo nirañjanaḥ &
eṣa devo 'pi sargastho % visṛṣṭo yaḥ sa śambhunā // Stk_13.18 //
nigūḍhatvānna paśyanti $ yena sṛṣṭaṃ carācaram &
visargājjāyate sṛṣṭir % īśvaraḥ prabhureva saḥ // Stk_13.19 //
visṛṣṭaṃ yena tadbījaṃ $ visargastena cocyate &
tena cāpūritamidaṃ % jagatsarvaṃ ca tanmayam // Stk_13.20 //
śaktiraśmisamūhena $ śataśo 'tha sahasraśaḥ &
sṛjati grasati hyeṣa % saṃyojakaviyojakaḥ // Stk_13.21 //
jñānaśaktyā ca bhagavān $ anugṛhṇāti vai śivaḥ &
visargācca bhavetsṛṣṭiḥ % saṃhāro bindunā saha \
nirvāṇaṃ tattvavijñānaṃ # tantravistāragocaraḥ // Stk_13.22 //

mantrasṛṣṭiprakaraṇam


saṃhāraścaiva sṛṣṭiśca $ sarvaṃ nigaditaṃ prabho &
dīkṣitānāṃ gatibhraṃśaṃ % saṃkṣepāt kathayasva me // Stk_14.1 //
māyāvini śaṭhe krūre $ niḥsattve kalahapriye &
gatibhraṃśakare yoge % tattvaṃ tacchṛṇu ṣaṇmukha // Stk_14.2 //
vidhāya mūrdhni kṣiptasya $ āyāme śaśinaḥ kramāt &
pūrvavanmanasālokya % gatiṃ tasya nivartayet // Stk_14.3 //
saṃhārasampuṭaṃ kūṭam $ ādāvante ṣaḍānana &
mātṛkāyāṃ śataṃ hutvā % ekaikasya pṛthak pṛthak // Stk_14.4 //

gatibhraṃśaprakaraṇam



prāsādaṃ nādamutthāpya $ japedyaḥ satataṃ naraḥ &
ṣaṇmāsātprāpnuyātsiddhiṃ % yogayukto na saṃśayaḥ // Stk_15.1 //
gamāgamasya japataḥ $ sarvapāpakṣayo bhavet &
aṇimādiguṇaiśvaryaṃ % ṣaṇmāsaistu na saṃśayaḥ // Stk_15.2 //
gamāgamaṃ viditvā tu $ mucyate nātra saṃśayaḥ &
tanmayastallayo bhūtvā % ṣaṇmāsātsiddhimāpnuyāt // Stk_15.3 //
sthūlaḥ sūkṣmaḥ paraścaiva $ prāsādaḥ kathito mayā &
prāsādaṃ ye na budhyanti % te na budhyanti śaṅkaram // Stk_15.4 //

prāsādabhedaprakaraṇam



ataḥ paraṃ pravakṣyāmi $ prāsādasya tu lakṣaṇam &
hrasvaṃ dīrghaṃ plutaṃ caiva % lakṣayenmantravitsadā // Stk_16.1 //
hrasvo dahati pāpāni $ dīrgho mokṣaprado bhavet &
āpyāyane plutaścaiva % bindunā mūrdhni bhūṣitaḥ // Stk_16.2 //
sthūlabhedāstrayaḥ proktā $ vaśyoccāṭanamāraṇe &
plutena tu sadā vaśyaṃ % kurute nātra saṃśayaḥ // Stk_16.3 //
dīrghastūccāṭayetkṣipraṃ $ phaṭkāreṇa na saṃśayaḥ &
ādāvante ca hrasvasya % phaṭkāro māraṇe smṛtaḥ // Stk_16.4 //
ādāvante ca hṛdaya- $ yoga ākarṣaṇe smṛtaḥ &
ākarṣayeddhruvaṃ yukto % yojanānāṃ śate sthitam // Stk_16.5 //
evamākarṣayetsādhyaṃ $ nāma vijñāya tattvataḥ &
sādhakasya bhavedbahvī % nyūnā sādhyasya kīrtitā // Stk_16.6 //
evaṃ viditvā medhāvī $ ākarṣaṃ kurute dhruvam &
avijñāya tvidaṃ samyaṅ % naiva siddhyate sarvadā // Stk_16.7 //
yāgaṃ kṛtvā tu pūrvoktaṃ $ mantrasyārghyaṃ ca dāpayet &
arghyaṃ dattvā tu mantrasya % japaṃ kuryādvicakṣaṇaḥ // Stk_16.8 //
devasya dakṣiṇe bhāge $ pañcalakṣaṃ sthito japet &
japānte ghṛtahomastu % daśasāhasriko bhavet // Stk_16.9 //
evamāpyāyito mantraḥ $ karmayogyo bhavettataḥ &
uktānuktāni karmāṇi % siddhiṃ yānti na saṃśayaḥ // Stk_16.10 //
daśalakṣāṇi japato $ janāḥ svasthānavāsinaḥ &
vaśamāyānti te kṣipram % iti śāstrasya niścayaḥ // Stk_16.11 //
tripañcalakṣaṃ japato $ daśagrāmanivāsinaḥ &
te janā vaśamāyānti % ātmanā ca dhanena ca // Stk_16.12 //
evaṃ viṃśatibhirlakṣaiḥ $ prāsādasya ṣaḍānana &
deśadeśādhipānmantrī % niyataṃ vaśamānayet // Stk_16.13 //
lakṣāṇāṃ pañcaviṃśatyā $ viṣayaṃ vaśamānayet &
triṃśallakṣajapādasya % vaśo vai maṇḍalī bhavet // Stk_16.14 //
pañcatriṃśacca lakṣāṇi $ japanpṛthvīṃ vaśaṃ nayet &
catvāriṃśajjapāddevam % īkṣate hāṭakeśvaram // Stk_16.15 //
lakṣāṇi japtvā pañcāśad- $ vidyādharasamo bhavet &
tatraiva modate mantrī % yāvadābhūtasamplavam // Stk_16.16 //

prāsādalakṣaṇaprakaraṇaṃ ṣoḍaśam
iti ṣoḍaśaḥ paṭalaḥ


adyāpi saṃśayo deva $ jñānavijñānayoḥ sphuṭam &
kathaṃ vā jñāyate jñānaṃ % kathaṃ vā jñeyamucyate // Stk_17.1 //
vijñāya pūrvamādhāraṃ $ paścādādheyameva ca &
ādhārādheyavitprājñaḥ % samarthaḥ sarvakarmasu // Stk_17.2 //
ādhāraḥ puramityuktam $ ādheyastvīśa ucyate &
īśaṃ vijñāya medhāvī % sadā yo nandati svayam // Stk_17.3 //
puryaṣṭakasamāyukto $ hyadha ūrdhvaṃ sa gacchati &
śabdaḥ sparśaśca rūpaṃ ca % raso gandhaśca pañcakam // Stk_17.4 //
buddhirmanastvahaṅkāraḥ $ puryaṣṭakamudāhṛtam &
Note that this definition of the puryaṣṭaka is not
accepted by Ram without considerable distortion.
yāvadetairna nirmuktaḥ % kathaṃ mucyeta bandhanāt // Stk_17.5 //
brahmaṇi sparśaśabdau tu $ rasaṃ vai keśave tyajet &
rūpagandhau tyajedrudre % buddhyahaṅkāramīśvare \
mano binduṃ śive tyaktvā # ebhirmuktaḥ śivaṃ vrajet // Stk_17.6 //

vijñānaprakaraṇam
iti saptadaśaḥ paṭalaḥ


kālacakravidhānaṃ tu $ pravakṣyāmyanupūrvaśaḥ &
kālacakramiti khyātaṃ % yena kālaḥ prabudhyate // Stk_18.1 //
tryahorātrapracāreṇa $ trīṇyabdāni sa jīvati &
dvyahorātrapracāreṇa % jīvedvarṣadvayaṃ tu saḥ // Stk_18.2 //
ahorātrapracāreṇa $ abdamekaṃ sa jīvati &
aharekaṃ vrajedyasya % rātrimekāṃ tathaiva ca // Stk_18.3 //
ṣaṇmāsājjāyate mṛtyur $ iti śāstrasya niścayaḥ &
dvitīyasyānucāreṇa % ahorātraṃ sa jīvati // Stk_18.4 //
yathā cādyā tathā vāmā $ madhyamā ca tathaiva ca &
kālacakraṃ samākhyātaṃ % putrasnehādviśeṣataḥ // Stk_18.5 //

kālacakraprakaraṇam
iti aṣṭādaśaḥ paṭalaḥ


pūrvamevaṃ pratijñātaṃ $ śivabhedo 'ṣṭadhā sthitaḥ &
kathaṃ bhidyeta deveśa % tattvataḥ kathaya prabho // Stk_19.1 //
sakalaṃ niṣkalaṃ śūnyaṃ $ kalāḍhyaṃ khamalaṅkṛtam &
kṣapaṇaṃ ca tathāntasthaṃ % kaṇṭhoṣṭhyaṃ cāṣṭamaṃ viduḥ // Stk_19.2 //
This verse is NisMula 6:6 (f.21verso, line 2) [reading smṛtam for viduḥ]
prāsādaṃ ṣaṣṭhasaṃyuktaṃ $ ṣaḍantena samanvitam &
3b = NisMula 6:7b
sakalaṃ sarvabhūtasthaṃ % śivatattvaṃ prakīrtitam // Stk_19.3 //
3cd = NisMula 6:7cd [with @dehasthaṃ for @bhūtasthaṃ]
niṣkrāmati svayaṃ devo $ dehaṃ tyaktvā samārutaḥ &
niṣkalaṃ taṃ vijānīyāt % ṣaḍvarṇarahitaṃ śivam // Stk_19.4 //
4abcd = NisMula 6:8
niśvāsocchvasane hitvā $ sthito dehe tu kāṣṭhavat &
śūnyaṃ taṃ tu vijānīyād % dhṛdayena tu bhāvayet // Stk_19.5 //
5abcd = NisMula 6:9
cumbākāreṇa vaktreṇa $ yattattvaṃ parikīrtitam &
kalāḍhyaṃ taṃ vijānīyād % ākāśasthamatha śṛṇu // Stk_19.6 //
aiśa treatment of ṛ in śṛṇu [making the previous syllable long]
6acd = NisMula 6:10acd
ūrdhvanādasya kṣīṇasya $ yadantaṃ parikīrtitam &
tatrasthaṃ taṃ vijānīyād % ākāśena tvalaṅkṛtam // Stk_19.7 //
7abcd = NisMula 6:11
vyāvṛtenaiva vaktreṇa $ brūyadevaṃ jagadgurum &
duḥkhakṣapaṇamityuktaṃ % tatkṣayātkṣapaṇaṃ smṛtam // Stk_19.8 //
8abcd = NisMula 6:12
adhonādasya kṣīṇasya $ yadantaṃ parikīrtitam &
antasthaṃ taṃ vijānīyād % anuccāryaṃ prakīrtitam // Stk_19.9 //
9abcd = NisMula 6:13
saptavargāṣṭamaṃ koṭiḥ $ saptamasya dvitīyakam &
vargātītaṃ ṣaḍantaṃ ca % saptamāttricaturthakam // Stk_19.10 //
10 = NisMula 6:14
ādimaṃ tu punaryojyaṃ $ ṣaṣṭhaṃ vai prathamasya tu &
khaśekharasamāyuktaṃ % kaṇṭhoṣṭhyaṃ cāṣṭamaṃ smṛtam // Stk_19.11 //
11 = NisMula 6:15
ete bhedāḥ samākhyātā $ aṇimādiprasādhane &
anuccāryamasandigdhaṃ % mokṣa ityabhidhīyate // Stk_19.12 //

śivabhedāṣṭakapratipādanaprakaraṇam
ityekonaviṃśaḥ paṭalaḥ


kathaṃ vyāpī adhaścordhvaṃ $ tiryak caiva kathaṃ bhavet &
etanme brūhi tattvena % kāruṇyāttvaṃ maheśvara // Stk_20.1 //
yāvaddehe sthito jantor $ adhastāvadvyavasthitaḥ &
nirgato vyāpayettiryag- % antasthaḥ sarvataḥ sthitaḥ // Stk_20.2 //
trimārgāvasthito devaḥ $ sarvadeheṣu vartate &
aviditvā na mucyeta % yadyapyetallayo bhavet // Stk_20.3 //
tattrimārgaṃ tryadhiṣṭhānaṃ $ sarvadeheṣu vartate &
yo vettyevamimāṃ vyāptiṃ % sarvavyāpī na saṃśayaḥ // Stk_20.4 //
na tasya garbhasambhūtir $ yathā devaḥ prabhāṣate &
tāvadbhramati saṃsāre % yāvadvyāptiṃ na vindati // Stk_20.5 //
viditvā vyāpinaṃ jīvaṃ $ mucyate nātra saṃśayaḥ &
yathā tṛṇajalūkā nu % tṛṇāgraṃ yāvadāgatā // Stk_20.6 //
upariṣṭānnirālambā $ tadvajjīvo 'tra saṃsthitaḥ &
ūrdhvaśūnyamadhaḥ śūnyaṃ % śūnyaṃ dehāntarasthitam // Stk_20.7 //
triśūnyaṃ yo vijānāti $ mucyate sa dhruvaṃ guha &
vyāptiścāsya mayā proktā % saṃkṣepānna tu vistarāt \
ataḥ parataraṃ nāsti # vyāpakaṃ vyāpakasya tu // Stk_20.8 //

vyāptiprakaraṇam
iti viṃśaḥ paṭalaḥ


ataḥ paraṃ pravakṣyāmi $ aṣṭadhā pratyayo yathā &
anagnijvalanaṃ caiva % vṛkṣasyālabhanaṃ tathā // Stk_21.1 //
pāśānāṃ stobhanaṃ caiva $ mahāpātakanāśanam &
viṣasaṃharaṇaṃ caiva % nirbījakaraṇaṃ tathā // Stk_21.2 //
grahajvaravināśaśca $ pratyayo 'ṣṭavidhaḥ smṛtaḥ &
evaṃ jñātvā tu vidhivat % khyātiḥ sarvatra jāyate // Stk_21.3 //
praṇavenāgnimadhyastho $ hakāro hrīṃ tathaiva ca &
ādiroṃ ca namaścānte % anagnijvalane hitam // Stk_21.4 //
agniṃ srotasi saṃyojya $ sahasrodghātasaṃyutam &
pañcākṣaraprayogeṇa % jvalatyeva na saṃśayaḥ // Stk_21.5 //
oṃkāraḥ sarvato 'dhastād $ rephastasyordhvataḥ sthitaḥ &
pūrvavatsamprayukto 'yaṃ % prayogo bhuvi durlabhaḥ // Stk_21.6 //
śataiḥ saptabhirudghātair $ ālabdho mriyate drumaḥ &
bhūyasścāpyāyanaṃ tasya % vāruṇe srotasi sthitam // Stk_21.7 //
sa jīvati punarvṛkṣo $ yathāpūrvaṃ tathaiva saḥ &
tādṛgeva punaścāsau % kiṃ tu rephavivarjitaḥ // Stk_21.8 //
āpyāyanavidhau hyeṣa $ pañcadhā bindudīpitaḥ &
aukāramadhyasaṃyuktaḥ % praṇavenāntadīpitaḥ // Stk_21.9 //
īkārādiḥ sa hau madhye $ vahnimadhyaṃ tataḥ param &
prayogo viṣuvatkāle % pāśānāṃ stobhakārakaḥ // Stk_21.10 //
śataiḥ pañcabhirudghātaiḥ $ patatyeva na saṃśayaḥ &
punaścotthāpanaṃ tasya % yathā bhavati tacchṛṇu // Stk_21.11 //
īkārādyantasaṃyuktaṃ $ hau ca madhye niyojitam &
prāṇānusvārasandīptaṃ % namo 'ntaṃ praṇavaṃ punaḥ // Stk_21.12 //
utthāpane prayuñjīta $ sarvabhūteṣu tattvavit &
tāvadbhireva codghātair % yojanīyaḥ prayatnataḥ // Stk_21.13 //
labījaṃ jīvasaṃviṣṭaṃ $ hakārādyantasaṃsthitam &
pūrvavanmadhyasaṃsthaṃ ca % vāyubindusamanvitam // Stk_21.14 //
yadasyārohaṇe proktaṃ $ gurutvaṃ jāyate yathā &
bhūya eva pravakṣyāmi % laghutvaṃ jāyate yathā // Stk_21.15 //
oṃkāro haṃ yakāreṇa $ hyaukāro haṃ namastathā &
tulāpuruṣayogo 'yam % udghātairayutena tu // Stk_21.16 //
sa hakāro vakāreṇa $ yakāreṇa ca dīpitaḥ &
hyau madhye hlīṃ namaścānte % vāruṇena tu buddhimat // Stk_21.17 //
udghātāṣṭaśatenaiva $ viṣaṃ saṃharati dhruvam &
yathāgnijvalane dṛṣṭo % nirbījakaraṇe tathā // Stk_21.18 //
śataiḥ pañcabhirudghātair $ viśeṣo 'tra vidhīyate &
oṃkāramāditaḥ kṛtvā % hrūṃkāraṃ tadanantaram // Stk_21.19 //
hrauṃ hrūṃ ca phaṇṇamaścānte $ grahāṇāṃ nāśane mataḥ &
prayoge vāruṇe mārge % udghātāṣṭaśatena tu // Stk_21.20 //
praṇavādi tato huṃ phaṭ $ huṃ phaṭ huṃ phaṭ tathaiva ca &
phaṭ phaṭ phaṭ phaṭ phaḍevaṃ syād % vāruṇena tu buddhimān \
udghātāṣṭaśatenaiva # kṣipraṃ nāśayati jvaram // Stk_21.21 //
pratyayaprakaraṇam
ityekaviṃśaḥ paṭalaḥ


prāsādaḥ kīdṛśo jñeyo $ vyāptistasya ca kīdṛśī &
śarīraṃ kīdṛśaṃ tasya % kathayasva maheśvara // Stk_22.1 //
prāsādaṃ yo na jānāti $ pañcamantramahātanum &
aṣṭatriṃśatkalopetaṃ % nāsāvācārya ucyate // Stk_22.2 //
prāsādaṃ samyagajñātvā $ yo dīkṣāṃ kurute guruḥ &
adhastācchiṣyamātmānaṃ % nayatyatra na saṃśayaḥ // Stk_22.3 //
prāsādābjaśikhāntastho $ yastu dīkṣāṃ karoti saḥ &
ācāryaḥ saha śiṣyeṇa % śivasāyujyamāpnuyāt // Stk_22.4 //
brahmā viṣṇuśca rudraśca $ indraścandro bṛhaspatiḥ &
prajāpatistathādityaḥ % śukraḥ skando bhṛgustathā // Stk_22.5 //
ye cānye prāṇino devāḥ $ sarve proktāḥ prasādajāḥ &
ete cānye ca bahavo % munayaḥ saṃśitavratāḥ // Stk_22.6 //
dhyāyanti paramaṃ haṃsaṃ $ prāsādaṃ nāmarūpataḥ &
vibhāgaṃ cāsya vakṣyāmi % yaṃ dhyātvāmṛtamaśnute // Stk_22.7 //
sadyaḥ kalāṣṭasaṃyuktam $ akārākṣarajaṃ viduḥ &
vidyādukārajaṃ vāmam % aghoraṃ ca makārajam // Stk_22.8 //
bindujaḥ puruṣo jñeya $ īśānastu śikhātmajaḥ &
evaṃ mantrāstu pañcaite % prāsādātsambhavanti ye // Stk_22.9 //
daśakoṭiḥ sahasrāṇāṃ $ mantrāṇāmamitaujasām &
iṣṭena tu prasādena % sarva iṣṭā na saṃśayaḥ // Stk_22.10 //
mārutā nava śaktyādyā $ ye mantrāḥ parikīrtitāḥ &
prāsādābjasamutpannāḥ % sarve cāmoghaśaktayaḥ // Stk_22.11 //
sadyastu pṛthivī jñeyo $ vāmo hyāpaḥ prakīrtitaḥ &
aghorasteja ityukto % vāyustatpuruṣaḥ smṛtaḥ // Stk_22.12 //
ākāśastu bhavedīśaḥ $ svayaṃ devo maheśvaraḥ &
sadyojātastu ṛgvedo % vāmadevo yajuḥ smṛtaḥ // Stk_22.13 //
aghoraḥ sāmavedaḥ syād $ atharvaḥ puruṣaḥ smṛtaḥ &
pañcamastu paraḥ sūkṣmo % vyomavyāpī sadāśivaḥ // Stk_22.14 //
sadyojātastu vai brahmā $ vāmo viṣṇuḥ prakīrtitaḥ &
aghoro rudradaivatya % īśvaraḥ puruṣaḥ smṛtaḥ // Stk_22.15 //
īśānaḥ śivadaivatyo $ hṛdayādāvavasthitaḥ &
ṣaṣṭhaṃ tu yatparaṃ tattvam % asādṛśyaguṇaiḥ sthitam // Stk_22.16 //
tasya deho na vaktavyaḥ $ prākṛtairguṇasambhavaiḥ &
jñātvā paramaniḥśreṇīṃ % pañcasaṃsthānagāminīm // Stk_22.17 //
jñātameva sakṛdyena $ vistṛtaṃ tu tadeva tat &
tatkāla eva mukto 'sau % yadā jñātaṃ hi tatpadam // Stk_22.18 //

prāsādanirṇayaprakaraṇam
iti dvāviṃśaḥ paṭalaḥ


śṛṇu ṣaṇmukha tattvena $ jñānāmṛtamanuttamam &
yanna kasyacidākhyātaṃ % nākhyeyaṃ kathayāmi tat // Stk_23.1 //
dehasthaḥ sakalo jñeyo $ niṣkalo dehavarjitaḥ &
āptopadeśagamyo 'sau % sarvataḥ kimapi sthitaḥ // Stk_23.2 //
haṃsa haṃseti yo brūyad $ dhaṃso devaḥ sadāśivaḥ &
guruvaktrāttu labhyeta % pratyakṣaṃ sarvatomukhaḥ // Stk_23.3 //
tileṣu ca yathā tailaṃ $ puṣpe gandha iva sthitaḥ &
puruṣastu śarīre 'smin % sabāhyābhyantare sthitaḥ // Stk_23.4 //
ulkāhasto yathā kaścid $ dravyamālokya tāṃ tyajet &
jñānena jñeyamālokya % tathā jñānaṃ parityajet // Stk_23.5 //
puṣpaṃ tu sakalaṃ vidyād $ gandhastasya tu niṣkalaḥ &
vṛkṣaṃ tu sakalaṃ vidyāc % chāyā tasya tu niṣkalā // Stk_23.6 //
sakale niṣkalo bhāvaḥ $ sarvatraiva vyavasthitaḥ &
upāyaḥ sakalastadvad % upeyaścaiva niṣkalaḥ // Stk_23.7 //
sakale sakalo bhāvo $ niṣkale niṣkalastathā &
trimātraśca dvimātraśca % ekamātrastathaiva ca // Stk_23.8 //
ardhamātrā parā sūkṣmā $ tasyā ūrdhvaṃ parātparam &
brahmā viṣṇuśca rudraśca % īśvaraḥ śiva eva vā // Stk_23.9 //
pañcadhā pañcadaivatyaḥ $ sakalaḥ paripaṭhyate &
brahmaṇo hṛdayaṃ sthānaṃ % kaṇṭhe viṣṇuḥ samāśritaḥ // Stk_23.10 //
tālumadhye sthito rudro $ lalāṭastho maheśvaraḥ &
nāsāgre tu śivaṃ vidyāt % tasyānte tu paraṃ padam // Stk_23.11 //
nāsāgre MSS i,ī,u,mu; nādānte Bhatt
parasmāttu paraṃ nāsti $ iti śāstrasya niścayaḥ &
gamāgamaḥ kathaṃ tasya % kena vā nīyate tu saḥ // Stk_23.12 //
saṃśayo me mahādeva $ kathayasva yathārthataḥ &
śaktyā tu nīyate jīvas % tasminprāpya nivartate // Stk_23.13 //
asyāntaṃ te pravakṣyāmi $ śṛṇu ṣaṇmukha tattvataḥ &
dehātītaṃ tu tadvidyān % nāsāgre dvādaśāṅgulam // Stk_23.14 //
tadantaṃ tadvijānīyāt $ tatrastho vyāpayetprabhuḥ &
mano 'pyanyatra nikṣiptaṃ % cakṣuranyatra pātitam // Stk_23.15 //
tathāpi yogināṃ yogo $ hyavicchinnaḥ pravartate &
etattatparamaṃ guhyam % etattatparamākṣaram // Stk_23.16 //
nātaḥ parataraṃ kiñcin $ nātaḥ parataraṃ śivam &
nātaḥ parataraṃ jñānam % ityāha bhagavāñśivaḥ // Stk_23.17 //
śivajñānāmṛtaṃ prāpya $ saṃkṣepānna tu vistarāt &
kathito devadevena % paramākṣaranirṇayaḥ // Stk_23.18 //
etatte śivasadbhāvaṃ $ śivavaktrādviniḥsṛtam &
guhyādguhyatamaṃ guhyaṃ % gūhanīyaṃ prayatnataḥ // Stk_23.19 //
nāśiṣyāya pradātavyaṃ $ nāputrāya kadācana &
gurudevāgnibhaktāya % nityaṃ muktiratāya ca // Stk_23.20 //
pradātavyamidaṃ śāstraṃ $ netarebhyaḥ pradāpayet &
dātāsya narakaṃ yāti % siddhyecca na kadācana // Stk_23.21 //
śivāmṛtaṃ mayā khyātaṃ $ satyaṃ satyamidaṃ tava &
evaṃ jñātvā tu medhāvī % vicarettu yathāsukham // Stk_23.22 //
gṛhastho brahmacārī ca $ vānaprastho 'tha bhaikṣukaḥ &
yatra yatra sthito jñānī % paramākṣaravit sadā // Stk_23.23 //
viṣayī viṣayāsakto $ yāti dehāntake śivam &
jñānādevāsya śāstrasya % sarvāvastho 'pi mānavaḥ // Stk_23.24 //
brahmahatyāśvamedhādyaiḥ $ puṇyapāpairna lipyate &
codako bodhakaścaiva % mokṣadaśca paraḥ smṛtaḥ // Stk_23.25 //
ityevaṃ trividho jñeya $ ācāryastu mahītale &
codako darśayenmārgaṃ % bodhakaḥ sthānamādiśet \
mokṣadastu paraṃ tattvaṃ # yajjñātvāmṛtamaśnute // Stk_23.26 //

jñānāmṛtaprakaraṇam
iti trayoviṃśaḥ paṭalaḥ