Sardhatrisatikalottaragama Based on the edition by N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) Input by Dominic Goodall, corrected by Yang Mei [NOTE by D. Goodall: The commentary has not been entered. A small handful of suggested corrections to the edition has been incorporated and the supplanted readings of the edition have been recorded. But this is not a new edition of the text and many further corrections could have been suggested on the basis of the Nepalese sources.] TEXT WITH PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // भगवन्देवदेवेश $ लोकनाथ जगत्पते & मन्त्रतन्त्रं त्वया प्रोक्तं % विस्तराद्वस्तुसाधनम् ॥ Stk_1.1 ॥ अल्पायुषस्त्विमे मर्त्या $ अल्पवीर्याल्पबुद्धयः & अल्पसत्त्वाल्पवित्ताश्च % लोभमोहासमन्विताः ॥ Stk_1.2 ॥ अल्पग्रन्थं महार्थं च $ पदार्थानीकसंकुलम् & वक्तुमर्हसि देवैषां % प्रसादार्थं मम प्रभो ॥ Stk_1.3 ॥ अथातः सम्प्रवक्ष्यामि $ शास्त्रं परमदुर्लभम् & नाम्ना तु वातुलात्तन्त्राद् % दध्नो घृतमिवोद्धृतम् ॥ Stk_1.4 ॥ नादाख्यं यत्परं बीजं $ सर्वभूतेष्ववस्थितम् & मुक्तिदं परमं किं च % दिव्यसिद्धिप्रदायकम् ॥ Stk_1.5 ॥ तद्विदित्वा महासेन $ देशिकः पाशहा भवेत् & आगोपालाङ्गना बाला % म्लेच्छाः prÃk­tabhëiïa÷ // Stk_1.6 // अन्तर्जलगताः सत्त्वास्ते $ अपि नित्यं ब्रुवन्ति तम् & स्थूलं सूक्ष्मं परं ज्ञात्वा % कर्म कुर्याद्यथेप्सितम् ॥ Stk_1.7 ॥ स्थूलं शब्द इति प्रोक्तं $ सूक्ष्मं चिन्तामयं भवेत् & चिन्तया रहितं यत्तु % तत्परं परिकीर्तितम् ॥ Stk_1.8 ॥ सान्तं सर्वगतं शून्यं $ मात्राद्वादशके स्थितम् & ब्रह्माणि ह्रस्वाः प्रोक्तानि % दीर्घा ह्यङ्गानि षण्मुख ॥ Stk_1.9 ॥ अनुस्वारो भवेन्नेत्रं $ सर्वेषां चोपरि स्थितः & सविसर्गं भवेदस्त्रम् % अनुस्वारविवर्जितम् ॥ Stk_1.10 ॥ षष्ठं त्रयोदशान्तं च $ पञ्चमे विनियोजयेत् & शिवं तत्तु विजानीयान् % मन्त्रमूर्तिं सदाशिवम् ॥ Stk_1.11 ॥ षष्ठमस्य द्वितीयं तु $ चतुर्थाद्येन संयुतम् & द्वितीयात्पञ्चमाच्चैव % आदिमं योजयेत्पुनः ॥ Stk_1.12 ॥ हन्ति vighnäÓivÃstreïa $ शिखया मुक्तिदं स्मृतम् & एतत्पाशुपतं दिव्यं % सर्वपाशनिकृन्तनम् ॥ Stk_1.13 ॥ ब्रह्माणि च शिवं साङ्गं $ नेत्रं पाशुपतं च यत् & समासात्कथितः सर्वो % मन्त्रोद्धारस्त्वयं शुभः ॥ Stk_1.14 ॥ अस्य मुद्रां प्रवक्ष्यामि $ साधकानां हिताय वै & हस्ताभ्यां संस्पृशेत्पादाद् % ऊर्ध्वं यावत्तु मस्तकम् ॥ Stk_1.15 ॥ एषा मुद्रा महामुद्रा $ सर्वकामार्थसाधिका & करन्यासं पुरा कृत्वा % मुद्राबन्धं तु कारयेत् ॥ Stk_1.16 ॥ तलिकां हस्तपृष्ठं च $ अस्त्रबीजेन शोधयेत् & कनिष्ठामादितः कृत्वा % अङ्गुष्ठं चाप्यपश्चिमम् ॥ Stk_1.17 ॥ ब्रह्माणि विन्यसेत्तत्र $ तथैवाङ्गानि यत्नतः & प्रासादं विन्यसेत्पश्चाद् % व्यापिनं सर्वतोमुखम् ॥ Stk_1.18 ॥ प्रथमः पटलः अन्तःकरणविन्यासो $ भूतशुद्धिस्तथैव च & भूतशुद्धिं पुरा कृत्वा % ततो ऽन्तःकरणं कुरु ॥ Stk_2.1 ॥ हृद्बीजं पार्थिवे युक्तं $ पार्थिवीं धारयेत्क्रमात् & शिरो ऽप्सु तेजसि शिखां % कवचं वायुना सह ॥ Stk_2.2 ॥ अस्त्रं च शिवसंयुक्तम् $ आकाशं धारयेत्सदा & हुंफडन्तेन पटलं % भित्त्वा चोर्ध्वं विशेषतः ॥ Stk_2.3 ॥ पञ्चोद्घाताश्च चत्वारस् $ त्रयो द्वावेक एव च & द्वादशान्ते निरालम्बं % विज्ञानं केवलं स्थितम् ॥ Stk_2.4 ॥ दीक्षायां तु यथा वत्स $ तत्प्रयोगं समाचरेत् & प्रक्रियान्तस्थममृतं % स्रवन्तं चिन्तयेत्ततः ॥ Stk_2.5 ॥ ओमित्यनेन कमलं $ योगपीठं तदा भवेत् & सूर्यमण्डलसंकाशम् % अकारं ह्यात्मसम्भवम् ॥ Stk_2.6 ॥ विद्यातत्त्वमुकारं तु $ शिवतत्त्वं मकारजम् & पुर्यष्टकं च तन्मात्रं % तुर्यातीतं सदाशिवम् ॥ Stk_2.7 ॥ चिन्तयेत्परमं धाम $ सुषुम्नाभिन्नमस्तकम् & तेनाप्लावितमात्मानं % परिपूर्णं विचिन्तयेत् ॥ Stk_2.8 ॥ यो ऽभसेदीदृशं मर्त्यः $ समाधिं मृत्युनाशनम् & न तस्य जायते मृत्युर् % इति शास्त्रस्य निश्चयः ॥ Stk_2.9 ॥ पश्चाद्गुरोः साधकानां $ मूर्तेस्तु ग्रहणं भवेत् & ईशानाद्यास्तु सद्यान्तं % मूर्ध्न आरभ्य विन्यसेत् ॥ Stk_2.10 ॥ नेत्रं दत्त्वा तदावाह्यो $ देवदेवः सदाशिवः & सर्वज्ञं च तदात्मानं % चिन्तयेत्तु विचक्षणः ॥ Stk_2.11 ॥ हृदयं च शिरश्चैव $ शिखां कवचमेव च & न्यसेदस्त्रं च मन्त्रज्ञो % यथास्थानेष्वनुक्रमात् ॥ Stk_2.12 ॥ हृदये ऽर्चाविधानं तु $ नाभौ होमं प्रकल्पयेत् & ललाटे त्वीश्वरं ध्यायेद् % वरदं सर्वतोमुखम् ॥ Stk_2.13 ॥ यथार्चने तथाग्नौ च $ ध्याने स्नाने तथैव च & यथा देवे तथा देहे % चिन्तयेत्तु विचक्षणः ॥ Stk_2.14 ॥ कृत्वान्तःकरणं ह्येवं $ पश्चाद्बाह्यं तु षण्मुख & सबाह्यन्तरं कृत्वा % पश्चाद्यजनमारभेत् ॥ Stk_2.15 ॥ अन्तःकरणविन्यासपटलः इति द्वितीयः पटलः अतः परं प्रवक्ष्यामि $ स्नानं पापहरं शुभम् & सकृज्जप्तेन संगृह्य % मृदा अस्त्रेण मन्त्रवित् ॥ Stk_3.1 ॥ मलस्नानं पुरा कृत्वा $ सकृज्जप्त्वा तु संहिताम् & तामेव मृत्तिकां पश्चाद् % अभिमन्त्र्य सकृत्सकृत् ॥ Stk_3.2 ॥ भागत्रयं ततः कृत्वा $ एकमस्त्रेण मन्त्रयेत् & द्वितीयं ब्रह्मभिर्वत्स % शिवजप्तं तृतीयकम् ॥ Stk_3.3 ॥ अस्त्रजप्तेन भागेन $ दिशां बन्धं तु कारयेत् & शिवजप्तेन तीर्थं तु % ब्रह्मजप्तेन विग्रहम् ॥ Stk_3.4 ॥ कुण्ठयित्वा ततः स्नायाच् $ छिवतीर्थस्य मध्यतः & चक्रवत्युपचारेण % सुगन्धामलकादिभिः ॥ Stk_3.5 ॥ उपस्पृश्य विधानेन $ संध्यां वन्देत साधकः & मन्त्रैः सर्वैः सकृद्वत्स % उपस्थानं तु कारयेत् ॥ Stk_3.6 ॥ अभिषेकं पुरा कृत्वा $ ततः संध्यां समाचरेत् & अस्त्रं न योजयेद्देहे % क्षिपेत्तद्बहिरेव च ॥ Stk_3.7 ॥ शरीरं शोषयेद्वत्स $ तेनात्मनि न योजयेत् & विघ्नेषु पाशजालेषु % सदा योज्यं विचक्षणैः ॥ Stk_3.8 ॥ हृदयेन ततो विद्वान् $ पितृदेवांश्च तर्पयेत् & संहारं तस्य तीर्थस्य % प्रासादेनैव कारयेत् ॥ Stk_3.9 ॥ वारुणस्नानप्रकरणम् इति तृतीयः पटलः भस्मस्नानं प्रवक्ष्यामि $ तदूर्ध्वं च षडानन & मन्त्रैः सर्वैः सकृद्भस्म % अभिमन्त्र्य यथाक्रमम् ॥ Stk_4.1 ॥ जलस्नानं पुरा कृत्वा $ अस्त्रबीजेन षण्मुख & विधिस्नानं ततः कुर्यान् % मूर्ध्न आरभ्य मन्त्रवित् ॥ Stk_4.2 ॥ ईशानेन शिरः स्नायान् $ मुखं तत्पुरुषेण तु & हृदयं बहुरूपेण % गुह्यं वै गुह्यकेन तु ॥ Stk_4.3 ॥ सर्वाङ्गाणि त्वजातेन $ अभिषेकं तु पञ्चभिः & उपरिष्टात्प्रसादेन % स्नानं कुर्वीत षण्मुख ॥ Stk_4.4 ॥ भस्मस्नानप्रकरणम् इति चतुर्थः पटलः यजनं संप्रवक्ष्यामि $ यथाविध्यनुपूर्वशः & बीजाङ्कुरं पुरा शक्त्या % पश्चादानन्तमासनम् ॥ Stk_5.1 ॥ अनन्तं चान्तगं कुर्यात् $ क्रमेणैव षडानन & हृदयं कर्णिका पद्मं % धर्मं ज्ञानादिमेव च ॥ Stk_5.2 ॥ वैराग्यं च तथैश्वर्यम् $ ईशान्तं वह्नितो न्यसेत् & शक्तिभिः केसरव्यूहं % हृदयेन च कल्पयेत् ॥ Stk_5.3 ॥ आवाहयेत्ततो देवं $ हृदयेन तु षण्मुख & स्थापनं पाद्यमर्घ्यं च % तथाचमनमेव च ॥ Stk_5.4 ॥ स्नपनं पूजनं चैव $ हृदयेन तु कारयेत् & उक्तानुक्तं च यत्किञ्चित् % तत्सर्वं हृदयेन तु ॥ Stk_5.5 ॥ एकावरणमेतत्तु $ सर्वकामार्थसाधनम् & सर्वतन्त्रेषु सामान्यं % सर्वज्ञानेषु चोत्तमम् ॥ Stk_5.6 ॥ यजनप्रकरणम् इति पञ्चमः पटलः अतः परं प्रवक्ष्यामि $ अग्निकार्यविधिं क्रमात् & अस्त्रेणोल्लेखनं कुर्याद् % वर्मणाभ्युक्षणं ततः ॥ Stk_6.1 ॥ शक्तिन्यासं ततो दर्भैर् $ हृदयेनैव कारयेत् & हृदा वै शक्तिगर्भे तु % प्रक्षिपेज्जातवेदसम् ॥ Stk_6.2 ॥ गर्भाधानादिकं कृत्वा $ निष्कृतिं चाप्यपश्चिमाम् & हृदयेनैव मन्त्रज्ञः % सर्वकर्माणि कारयेत् ॥ Stk_6.3 ॥ पश्चात्पद्मविधानं तु $ प्रागुक्तं परिकल्पयेत् & शिवादिसर्वमन्त्रांश्च % होमयेदनुपूर्वशः ॥ Stk_6.4 ॥ अग्निकार्यप्रकरणम् इति षष्ठः पटलः अतः परं प्रवक्ष्यामि $ मण्डलं सार्वकामिकम् & भूमिशोधनं कृत्वा % शास्त्रदृष्टेन कर्मणा ॥ Stk_7.1 ॥ अधिवासं ततः कृत्वा $ नक्षत्रे गुरुणान्विते & आलिखेन्मण्डलं प्राज्ञः % सर्वसिद्धिप्रदं शुभम् ॥ Stk_7.2 ॥ सूत्रेण सुमितं कृत्वा $ चतुरश्रं समन्ततः & मध्ये पद्मं प्रतिष्ठाप्यम् % अष्टपत्र सकर्णिकम् ॥ Stk_7.3 ॥ एकहस्तं द्विहस्तं वा $ चतुर्हस्तमथापि वा & स्वतन्त्रविहितं प्राज्ञो % लिखेदावरणत्रयम् ॥ Stk_7.4 ॥ वाहयेत्पश्चिमद्वारम् $ आचार्यः सुसमाहितः & आग्नेय्यां कारयेत्कुण्डं % हस्तमात्रप्रमाणतः ॥ Stk_7.5 ॥ यज्ञकर्मविधिं कुर्यात् $ सुसमिद्धे हुताशने & पूर्वादारभ्य वक्त्रादीन् % विन्यसेदनुपूर्वशः ॥ Stk_7.6 ॥ पवित्राणि पुरा न्यस्य $ शिवाङ्गानि न्यसेत्ततः & आग्नेय्यां हृदयं न्यस्य % ऐशान्यां तु शिरस्तथा ॥ Stk_7.7 ॥ नैरृत्यां तु शिखा ज्ञेया $ कवचं वायुगोचरे & अस्त्र दिक्ष्वथ विन्यस्य % कर्णिकायां सदाशिवम् ॥ Stk_7.8 ॥ गर्भन्यासविधिः प्रोक्तो $ द्वितीयावरणे शृणु & हृदा पूर्वं समारभ्य % लोकपालान्प्रपूजयेत् ॥ Stk_7.9 ॥ [तृतीयावरणे ऽस्त्राणि स्वमन्त्रेण प्रपूजयेत्|] संक्षेपेण मया स्कन्द $ विधानं परिकीर्तितम् ॥ Stk_7.10 ॥ अनुक्तं यद्भवेत्किंचित् $ तत्सर्वं मूलमाश्रयेत् & एवं विधिविधानज्ञो % दीक्षाकर्म समाचरेत् ॥ Stk_7.11 ॥ मण्डलविधानप्रकरणम् इति सपतमः पटलः अथ दीक्षां प्रवक्ष्यामि $ पञ्चतत्त्वव्यवस्थिताम् & पृथिव्यापस्तथा तेजो % वायुराकाशमेव च ॥ Stk_8.1 ॥ पञ्चैतानि च तत्त्वानि $ यैर्व्याप्तमखिलं जगत् & सर्वतत्त्वानि तत्रैव % द्रष्टव्यानि तु साधकैः ॥ Stk_8.2 ॥ ब्रह्माण्डे तु निवृत्तिर्वै $ शतरुद्रावधिस्तथा & तदूर्ध्वं तु प्रतिष्ठा स्याद् % यावदव्यक्तगोचरम् ॥ Stk_8.3 ॥ ततो विद्या नियुक्ता सा $ यावद्विद्येश्वरान्तिकम् & शान्तिस्तदूर्ध्वमध्वान्ते % शक्तिरेव शिवे पदे ॥ Stk_8.4 ॥ अज्ञात्वैतानि तत्त्वानि $ यो दीक्षां कर्तुमिच्छति & वृथा परिश्रमस्तस्य % नैव तत्फलमाप्नुयात् ॥ Stk_8.5 ॥ निवृत्तिः पृथिवी ज्ञेया $ प्रतिष्ठा आप उच्यते & विद्यां तेजो विजानीयाद् % वायुः शान्तिः प्रकीर्तितः ॥ Stk_8.6 ॥ शान्त्यतीता भवेद्व्योम $ तत्परं शान्तमव्ययम् & तं विदित्वा महासेन % श्वपचानपि दीक्षयेत् ॥ Stk_8.7 ॥ निवृत्तिं हृदयेनैव $ प्रतिष्ठां शिरसा गुरुः & शिवो विद्यां तु शिखया % शान्तिं वै कवचेन तु ॥ Stk_8.8 ॥ शान्त्यतीतं परं व्योम $ प्रासादेन तु होमयेत् & एकैकस्य शतं होम्यम् % इत्येवं पञ्च होमयेत् ॥ Stk_8.9 ॥ पञ्चपूर्णाहुतीर्दद्यात् $ प्रासादेन तु षण्मुख & प्रायश्चित्तविशुद्ध्यर्थम् % अष्टावेकैकयाहुतीः ॥ Stk_8.10 ॥ अस्त्रबीजेन मन्त्रज्ञो $ होमयेदनुपूर्वशः & एवं समाप्यते दीक्षा % जननादिविवर्जिता ॥ Stk_8.11 ॥ हुतेनैव तु मुच्यन्ते $ साधका जन्मबन्धनात् & इयमिष्टिर्न प्रकाश्या % गोपनीया प्रयत्नतः ॥ Stk_8.12 ॥ रहस्यं सर्वतन्त्राणाम् $ एष संस्कार उत्तमः & योनिन्यासादिकं कर्मोद्- % धारणं चाप्यपश्चिमम् ॥ Stk_8.13 ॥ शोधनानुक्रमं देव $ कथयस्व यथाविधि & दश सप्त च ये शोध्याः % पृष्टाश्चात्र त्वया गुह ॥ Stk_8.14 ॥ यस्य यद्बीजमुक्तं तु $ तद्वक्ष्याम्यनुपूर्वशः & योनिबीजं तु हृदये % कल्पयेच्च यथाक्रमम् ॥ Stk_8.15 ॥ अर्चनं प्रोक्षणं चैव $ tìanaæ च तथा परम् & संधानं चैव संयोगं % निक्षेपं तदनन्तरम् ॥ Stk_8.16 ॥ अर्चनं च ततः कुर्याद् $ गर्भाधानं तथैव च & जननं चाधिकारं च % भोगं चैव लयं तथा ॥ Stk_8.17 ॥ स्वतत्त्वे चाहुतिशतं $ हृदयेन तु षण्मुख & पाशच्छेदं तथास्त्रेण % दद्यात्पूर्णाहुतिं ततः ॥ Stk_8.18 ॥ हृदयेनात्र तूद्धारः $ कर्तव्यश्चाप्यनुक्रमात् & उद्धारे प्रोक्षणे चैव % tìane च तथैव च ॥ Stk_8.19 ॥ हुम्फट्कारसमायुक्तं $ कर्तव्यं चानुपूर्वशः & संधानं चैव तत्त्वानां % कर्तव्यं तु यथाक्रमम् ॥ Stk_8.20 ॥ तत्त्वे तत्त्वे त्विदं कर्म $ एष एव विधिक्रमः & एभिस्तु शोधितैर्वत्स % विधिं प्राप्नोति पुष्कलम् ॥ Stk_8.21 ॥ अन्यथा नैव मुच्यन्ते $ विधिहीनाः षडानन & पूर्णाहुतिप्रदानं च % कर्तव्यं धारणायुतम् ॥ Stk_8.22 ॥ अमृतं यत्परं वत्स $ स्रवन्तं मनसा स्मरेत् & दीक्षाप्रकरणे ह्येतद् % योज्यं सर्वत्र सर्वदा ॥ Stk_8.23 ॥ लिङ्गोद्धारविधाने च $ नित्यसंस्कारकर्मसु & पशोर्ग्रहणमोक्षं तु % यत्त्वयोक्तं पुरानघ ॥ Stk_8.24 ॥ पाशा आभ्यन्तरा बाह्याः $ कम्सिन्स्थाने कथं स्थिताः & कस्मिन्स्थाने तु विच्छेद्याः % सद्य उत्क्रमणं कथम् ॥ Stk_8.25 ॥ पशूनां चैव निर्देशं $ कथयस्व महेश्वर & आदिमस्य द्वितीयेन % गृहीत्वात्मानमात्मना ॥ Stk_8.26 ॥ मुष्टिना यावत्स्थानं तन् $ नयेत्तं सुविचक्षणः & विषुवत्सम्प्रयोगेण % ब्रह्माद्यास्ते शिवान्तकाः ॥ Stk_8.27 ॥ एकत्र समतां यान्ति $ अन्यथा तु पृथक्पृथक् & द्वादशान्ते तु ते च्छेद्याः % शरेणास्त्रेण संयुताः ॥ Stk_8.28 ॥ तदा सायुज्यतां यान्ति $ समयैः परिवर्जिताः & अनिर्दिष्टमसंज्ञं च % यत्कृतं तद्वृथा भवेत् ॥ Stk_8.29 ॥ तमुद्दिश्य कृतं कर्म $ मोक्षदं तन्न संशयः & सूर्यस्य ग्रहणे वत्स % विषुवद्योगसंयुतम् ॥ Stk_8.30 ॥ आयामान्ते यदा च्छिन्नं $ तदा चोत्क्रमते ध्रुवम् & मनसि ग्रथिताः पाशाः % सूत्रे मणिगणा इव ॥ Stk_8.31 ॥ हृत्पद्माद्यावत्तत्पद्मं $ मनस्तन्तुवितानितम् & तद्दृष्ट्वा छेदनं कुर्यान् % मनोवृत्त्या मनश्च्छिदा ॥ Stk_8.32 ॥ मनसा मनसि च्छिन्ने $ जीवः केवलतां व्रजेत् & विस्तरं त्यज देवेश % संक्षेपात्कथयस्व मे ॥ Stk_8.33 ॥ येन विज्ञातमात्रेण $ पशून्मोचयते क्षणात् & विज्ञातमात्रेण] चोन्ज्; विज्ञानमात्रेण भत्त् शृणु षण्मुख तत्त्वेन % येन मोक्षो ध्रुवं भवेत् ॥ Stk_8.34 ॥ प्रयोगेणातिसूक्ष्मेण $ योगदृष्टेन मन्त्रवित् & दिव्येन योगमार्गेण % शक्तिं यः प्रेरयेत्तु ताम् ॥ Stk_8.35 ॥ तं विदित्वा महासेन $ जीवं प्राणमयं बुधः & विषुवत्सम्प्रयोगेण % योजयेच्छाश्वते पदे ॥ Stk_8.36 ॥ योगं तु विषुवं प्राप्य $ को न मुच्येत बन्धनात् & p­thivyÃdyabjanìÅrvai % शब्दादिगुणवायुभिः ॥ Stk_8.37 ॥ आत्माधिदेवता manträ $ ज्ञात्वा मुक्तस्तु मोचयेत् & nìÅvivarasambandhà % ऊर्ध्वनाला ह्यधोमुखाः ॥ Stk_8.38 ॥ ग्रन्थिद्वययुताः सर्वे $ हुम्फडन्तेन योजिताः & ततश्चोर्ध्वत्वमायान्ति % उद्घातैः पूर्ववद्गुह ॥ Stk_8.39 ॥ क्ष्माद्यानालोक्य मनसा $ सबाह्याभ्यन्तरं पुनः & तत्त्वे तत्त्वे नियोक्तव्या % वियुक्ता निरहंकृता ॥ Stk_8.40 ॥ brahmÃdyäÓrÃvayedvatsa $ न पुनर्जन्मतां व्रजेत् & तेजश्चेतो द्विरभ्यस्य % आयामो भास्करस्य तु ॥ Stk_8.41 ॥ tìayitvà पुरा वत्स $ ग्रहणं पूर्ववद्भवेत् & भित्त्वार्गलां न्यसेद्योनिं % तत्त्वं तत्त्वेन संधयेत् \ शक्तिभिः सम्पुटीकृत्य # वौषडन्तेन निक्षिपेत् ॥ Stk_8.42 ॥ दीक्षाप्रकरणम् अष्टमम् अभिषेकं प्रवक्ष्यामि $ संक्षेपान्न तु विस्तरात् & हिताय साधकेन्द्राणां % परमेशेन bhëitam ॥ Stk_9.1 // मृण्मयं कलशं ह्येकं $ चन्दनेन विलेपितम् & ब्रह्मपत्रपुटं वाथ % पद्मपत्रमथापि वा ॥ Stk_9.2 ॥ सर्वौषधियुतं कृत्वा $ सर्वगन्धोपशोभितम् & शतमष्टोत्तरं जप्त्वा % प्रासादं सर्वतोमुखम् ॥ Stk_9.3 ॥ यागं कृत्वा तु पूर्वोक्तम् $ अभिषेकं तु कारयेत् & शुभनक्षत्रदिवसे % मुहूर्ते करणान्विते ॥ Stk_9.4 ॥ बहुमङ्गलनिर्घोषैः $ शङ्खवादित्रनिःस्वनैः & ब्रह्मघोषैश्च विविधैर् % नृत्तगीतसमन्वितैः \ अनुज्ञातो ऽभिषिक्तश्च # आचार्यः पाशहा भवेत् ॥ Stk_9.5 ॥ अभिषेकप्रकरणं नवमम् nìÅcakraæ परं सूक्ष्मं $ प्रवक्ष्याम्यनुपूर्वशः & नाभेरधस्ताद्यत्कन्दम् % अङ्कुरास्तत्र निर्गताः ॥ Stk_10.1 ॥ द्वासप्ततिसहस्राणि $ नाभिमध्ये व्यवस्थिताः & तिर्यगूर्ध्वमधश्चैव % व्याप्तं नाभेः समन्ततः ॥ Stk_10.2 ॥ चक्रवत्संस्थिता nìya÷ $ प्रधाना दश तासु याः & इडा च पिङ्गला चैव % सुषुम्ना च तृतीयका ॥ Stk_10.3 ॥ गान्धारी हस्तिजिह्वा च $ पूषा चैव यशास्तथा & अलम्बुषा कुहूश्चैव % शङ्खिनी दशमी स्मृता ॥ Stk_10.4 ॥ दश प्राणवहा ह्येता $ nìaya÷ परिकीर्तिताः & प्राणो ऽपानः समानश्च % उदानो व्यान एव च ॥ Stk_10.5 ॥ नागः कूर्मो ऽथ कृकरो $ देवदत्तो धनंजयः & प्राणस्तु प्रथमो वायुर् % नवानामपि स प्रभुः ॥ Stk_10.6 ॥ प्राणः प्राणमयः प्राणो $ विसर्गः पूरणं प्रति & नित्यमापूरयत्येष % प्राणिनामुरसि स्थितः ॥ Stk_10.7 ॥ निश्वासोच्छ्वासकासैस्तु $ प्राणो जीवसमाश्रितः & प्रयाणं कुरुते यस्मात् % तस्मात्प्राणः प्रकीर्तितः ॥ Stk_10.8 ॥ अपानयत्यपानस्तु $ आहारं च नृणामधः & मूत्रशुक्लमलान्वायुर् % अपानस्तेन कीर्तितः ॥ Stk_10.9 ॥ पीतं भक्षितमाघ्रातं $ रक्तपित्तकफादिकम् & read raktapittakaphÃnilam with the Nepalese MSS and unpublished Nepalese MSS of SaptaÓatika and DviÓatika recensions, according to Sanderson (lecture notes on तन्त्रसार) समं नयति गात्रेषु % समानो नाम मारुतः ॥ Stk_10.10 ॥ स्पन्दत्यधरं वक्त्रं $ नेत्रगात्रप्रकोपनः & उद्वेजयति मर्माणि % उदानो नाम मारुतः ॥ Stk_10.11 ॥ व्यानो विनामयत्यङ्गं $ व्यानो व्याधिप्रकोपनः & प्रीतेर्विनाशकरणो % व्यापनाद्व्यान उच्यते ॥ Stk_10.12 ॥ उद्गारे नाग इत्युक्तः $ कूर्म उन्मीलने स्मृतः & कृकरस्तु क्षुते चैव % देवदत्तो विजृम्भणे \ धनंजयः स्थितो घोषे # मृतस्यापि न मुञ्चति ॥ Stk_10.13 ॥ इत्येतद्वायुवृन्दं हृदि च विनिहितं नाभिचक्रप्रतिष्ठितम् $ निश्वासोच्छ्वासकैः श्वसनपुरमधः कम्पिताघूर्णितैश्च & नित्यं नित्याल्पजन्मा व्यसनयति पशुं यौवने बालभावे % आक्रान्तो वायुरेकः स जननमरणैः krŬati भ्रान्तसत्त्वैः ॥ Stk_10.14 ॥ nìÅcakraæ यथावस्थं $ प्रवक्ष्याम्यनुपूर्वशः & दशारं चक्रमेत्तत्तु % विभागो जायते यथा ॥ Stk_10.15 ॥ चक्रे भ्रमत्यसौ जीवो $ दशस्थानेष्वनुक्रमात् & स जीवो जीवलोकस्य % बुध्यन्ते नैव मोहिताः ॥ Stk_10.16 ॥ जीवः प्रयाति दशधा $ तेन चक्रं प्रकीर्तितम् & nìÅcakramiti प्रोक्तं % येन संक्रामति ह्यसौ ॥ Stk_10.17 ॥ हृद्व्योममध्ये पङ्कजमष्टदलं कर्णिका च तस्यान्तः /* हृदये पङ्कजमर्केन्द्वग्निहिरण्यद्योताभाः शक्तयस्तस्मिन् ॥ Stk_10.18 ॥* WHAT metre is this?? Bad (because of transmission) आर्या. उपरिचरी खलु शक्तिस्तासां प्राग्भाविनी शिवस्य ततः /* शक्तिचतुष्टयपङ्कजमध्ये पुरुषो ऽलिरिव स लीनः ॥ Stk_10.19 ॥* आर्या मेत्रे शून्यमरुत्संदंशकगृहीतकरणात्मको ह्युभयतो ऽपि /* संयाति यत्र नेयः शुष्कदलं मारुतेनेव ॥ Stk_10.20 ॥* भ्राम्यति पङ्कजमध्ये कलाचतुष्कात्मपाशसंरुद्धः /* गोलकमिव हेलाभिहतमुत्पतनं निपातनं कुरुते ॥ Stk_10.21 ॥* ईश्वरयोगाद्विषुवत्संक्रान्तिश्चैव सिद्धिसंयोगात् /* सौरनियोगाद्दक्षिणमुदगयनं चान्द्रसंयोगात् ॥ Stk_10.22 ॥* अयने सव्यासव्ये द्वौ पुटकौ युग्मतो विषुवदाहुः /* संक्रान्तिरितश्चेतश्च गच्छतस्तेन समाख्याता ॥ Stk_10.23 ॥* सौरः सव्यो मार्गश्चान्द्रमसश्चेतरः समाख्यातः /* धन्यो ऽभिषेक इन्दुः सौरः खलु वह्निसंधाने ॥ Stk_10.24 ॥* ध्यानाद्यो विषुवति च प्राग्दलसंस्थो नृपावलेपी स्यात् /* तेजस्वी च बुभुक्षा pŬà वा जायते ऽग्निदिक्पत्रे ॥ Stk_10.25 ॥* जायते] conj; saæjÃyate Bhatt unmetrical याम्ये याम्यो भावो नैरृत्ये नैरृतो विनिर्दिष्टः /* नैरृत्ये] चोन्ज्; नैरृते Bhatt unmetrical वारुणपत्रे वारुणो मारुत्पत्रे गतो मरुद्भावम् ॥ Stk_10.26 ॥* सौम्ये सौम्यो भावस्त्वैशे त्वैशः समाख्यातः /* यां यां दिशमभिगच्छति तद्भावं निखिलमायाति ॥ Stk_10.27 ॥* पत्रान्तरालयोगाच्छून्यमिवात्मा ततो भाति /* इति खलु पुद्गलचारो nìÅsadhÃnamaï¬alaæ मुख्यम् /* कथितमिह सिद्धिहेतोर्बोद्ध्यव्यं यत्नतः सिद्धम् ॥ Stk_10.28 ॥* nìÅcakraprakaraïaæ दशमम् स जीवो जीवलोकस्य $ ज्ञायते ऽध्यात्मगो यथा & संशयो मे महादेव % प्रसादीभव शूलधृक् ॥ Stk_11.1 ॥ जीवस्य पुरुषाख्यस्य $ दर्शनं शृणु षण्मुख & कथयामि न सन्देहः % पुत्रस्नेहाद्विशेषतः ॥ Stk_11.2 ॥ संक्रान्तिं विषुवं चैव $ अहोरात्रायनानि च & अधिमासमृणं चापि % ऊनरात्रं धनं तथा ॥ Stk_11.3 ॥ ऊनरात्रं क्षुतं ज्ञेयम् $ अधिमासो विजृम्भिका & ऋणं च कासो विज्ञेयो % निश्वासो धनमुच्यते ॥ Stk_11.4 ॥ उत्तरं दक्षिणं ज्ञेयं $ वामदक्षिणसंस्थितम् & मध्ये तु विषुवत्प्रोक्तं % पुटद्वयविनिःसृतम् ॥ Stk_11.5 ॥ संक्रान्तिः पुनरस्यैव $ स्वस्थानात्स्थान एव च & इडा च पिङ्गला चैव % अमा चैव तृतीयका ॥ Stk_11.6 ॥ सुषुम्ना मध्यमे ह्यङ्गे $ इडा वामे प्रकीर्तिता & पिङ्गला दक्षिणे ह्यङ्गे % एषु संक्रान्तिरुच्यते ॥ Stk_11.7 ॥ ऊर्ध्वं प्राणो ह्यहः प्रोक्तः $ अपानो रात्रिरुचय्ते & 8ab = निश्वास-उत्तरसूत्र 5:17cd विभागा दश प्राणस्य % यो वेत्त्येवं स वेदवित् ॥ Stk_11.8 ॥ आयामो देहमध्यस्थः $ सोमग्रहणमिष्यते & देहातीतं तु तं विद्याद् % आदित्यग्रहणं बुधः ॥ Stk_11.9 ॥ अयुते द्वे सहस्रं तु $ षट्शतानि तथैव च & अहोरात्रेण योगीन्द्रो % जपसंख्यां करोति सः ॥ Stk_11.10 ॥ प्राणायामं समासेन $ कथयामि तवाखिलम् & उच्चारयेत्तु प्रणवं % स्वरेणैकेन योगवित् ॥ Stk_11.11 ॥ उदरं पूरयित्वा तु $ वायुना यावदीप्सितम् & प्राणायामो भवेदेष % पूरको देहपूरकः ॥ Stk_11.12 ॥ पिधाय सर्वद्वाराणि $ निश्वासोच्छ्वासवर्जितः & सम्पूर्णकुम्भवत्तिष्ठेत् % प्राणायामः स कुम्भकः ॥ Stk_11.13 ॥ मुञ्चेद्वायुं ततश्चोर्ध्वं $ श्वासेनैकेन योगवित् & निश्वासयोगयुक्तस्तु % यावदूर्ध्वं स रेचयेत् ॥ Stk_11.14 ॥ रेचकस्त्वेष विख्यातः $ प्राणसंशयकारकः & यत्तद्धृदि सदा पद्मम् % अधोमुखमवस्थितम् ॥ Stk_11.15 ॥ विकसत्येतदूर्ध्वं तु $ पूरकेण तु पूरितम् & ऊर्ध्वस्रोतो भवेत्पद्मं % कुम्भकेन निरोधितम् ॥ Stk_11.16 ॥ रेचकेन तथा क्षिप्तं $ सद्यःप्राणहरेण तु & cf. Kir 59:1 मुक्त्वा हृदयपद्मं तु % ऊर्ध्वस्रोतोव्यवस्थितम् ॥ Stk_11.17 ॥ रेचितो गच्छति ह्यूर्ध्वं $ ग्रन्थिं भित्त्वा क्षणेन तु & भित्त्वा कपालद्वारं तु % जीवो ह्यूर्ध्वं तु रेचितः ॥ Stk_11.18 ॥ सदाशिवपदं गत्वा $ न भूयो जन्म चाप्नुयात् & आयामः क्रियते तस्य % नान्यस्य तु कदाचन \ स जीवो जीवलोकस्य # मया प्रोक्तः समासतः ॥ Stk_11.19 ॥ इत्येकादशः पटलः चन्द्राग्निरिव संयुक्ता $ आद्या कुण्डलिनी तु या & हृत्प्रदेशे तु सा ज्ञेया % अङ्कुराकारवत्स्थिता ॥ Stk_12.1 ॥ सृष्टिन्यासं न्यसेत्तत्र $ द्विरभ्यासपदेरितम् & स्रवन्तं चिन्तयेत्तस्मिन्न् % अमृतं साधकोत्तमः ॥ Stk_12.2 ॥ अग्नीषोमात्मकं सर्वं $ जगत्स्थावरजङ्गमम् & चिन्तयेद्विपरीतं तु % सिद्धिकामः समाहितः ॥ Stk_12.3 ॥ स्वदेहं चिन्तयेद्विद्वान् $ दिव्यरूपमनौपमम् & यस्य यत्कर्म चोद्दिष्टं % तत्कर्म परिचिन्तयेत् ॥ Stk_12.4 ॥ इदं च यो ऽभ्यसेदेवम् $ अमृतं सर्वतोमुखम् & अचिरेणैव कालेन % स सिद्धिफलभाग्भवेत् ॥ Stk_12.5 ॥ सृष्टिन्यासमविज्ञाय $ कथं युञ्जीत साधकः & हन्यान्मुष्टिभिराकाशं % तुषान्कुट्टयतीव सः ॥ Stk_12.6 ॥ इति द्वादशः पटलः अथातः सम्प्रवक्ष्यामि $ सृष्टिं मन्त्रलिपेः क्रमात् & यथा तु सकलो देवो % निष्कलेन समन्वितः ॥ Stk_13.1 ॥ कलामुत्पादयामास $ सर्वमन्त्रप्रवर्तिकाम् & ओंकारमूर्ध्नि मध्यस्थ % ओंकारव्यापकस्तथा ॥ Stk_13.2 ॥ ओंकारप्रथमां रेखां $ सृजति प्रभुः(?) & विद्या नाम कला सा तु % वर्णे वर्णे व्यवस्थिता ॥ Stk_13.3 ॥ ओंकारस्य उकाराभा $ रेखा या सम्प्रदृश्यते & प्रतिष्ठा नाम सा ज्ञेया % उकाराक्षरसम्भवा ॥ Stk_13.4 ॥ मूर्ध्नि तस्य भवेद्यासौ $ सूक्ष्मरेखा निरञ्जना & मकारो ह्यभवत्तत्र % निवृत्तिर्नाम सा कला ॥ Stk_13.5 ॥ ओंकारमूर्ध्नि संयुक्ता $ लय ओंकारमूर्धनि & रेखेयं व्योम्नि निर्वाणा % सा कला शान्तिरुच्यते ॥ Stk_13.6 ॥ संयोगात्सम्प्रकाशेत $ निष्कले सकले स्थिता & मूर्धन्याक्रान ओंकारे % शब्दस्तत्र तु जायते ॥ Stk_13.7 ॥ सा शक्तिः परमा सूक्ष्मा $ बिन्दुना सहिता मता & दीपादिव महत्तेजो % विस्फुलिङ्गशिखान्वितम् ॥ Stk_13.8 ॥ निपतन्ती त्रिधा याति $ शिवविद्यात्मकैर्यथा & शान्तिर्विद्या प्रतिष्ठा च % निवृत्तिश्चेति ताः कलाः ॥ Stk_13.9 ॥ या कला रेखिनी तत्र $ पतिता बिन्दुना सह & सविद्येशः शिवः प्रोक्तो % देवदेवः सदाशिवः ॥ Stk_13.10 ॥ प्रथमं तस्य तद्बीजं $ नादबिन्दुरितीरितम् & न जहाति परं स्थानं % शाश्वतं ध्रुवमव्ययम् ॥ Stk_13.11 ॥ बिन्दुं तदुदरे क्षिप्त्वा $ मातृवत्परिरक्षति & तस्योर्ध्वं वामपार्श्वे ऽथ % विष्णुबीजं प्रतिष्ठितम् ॥ Stk_13.12 ॥ दक्षिणं ब्रह्मयोनिस्थम् $ एकमेव त्रिधा स्थितम् & पार्श्वबिन्दुद्वयोपेता % सा रेखा मध्यतः स्थिता ॥ Stk_13.13 ॥ तत्र देवः शिवः सूक्ष्मो $ gƬhasti«Âhati शंकरः & तद्बीजं परमं देवं % शक्तिगर्भो महेश्वरः ॥ Stk_13.14 ॥ यतः प्रवर्तते सर्वं $ मन्त्रतन्त्रं चराचरम् & अव्यक्तं परमं सूक्ष्मं % शक्तिदेहं निरञ्जनम् ॥ Stk_13.15 ॥ शिवं त्वनादिनिधनं $ यं बुद्ध्वा नाभिजायते & दक्षिणस्थं हि यद्बीजं % ज्ञानशक्तिः परा हि सा ॥ Stk_13.16 ॥ तद्बीजमपरं ब्रह्मा $ यत्र gƬha÷ स तिष्ठति & वामगो ऽथ परो बिन्दुः % क्रियाशक्तिः परा हि सा ॥ Stk_13.17 ॥ तत्र विष्णुः स्वयं बीजे $ gƬha÷ सूक्ष्मो निरञ्जनः & एष देवो ऽपि सर्गस्थो % विसृष्टो यः स शम्भुना ॥ Stk_13.18 ॥ nigƬhatvÃnna पश्यन्ति $ येन सृष्टं चराचरम् & विसर्गाज्जायते सृष्टिर् % ईश्वरः प्रभुरेव सः ॥ Stk_13.19 ॥ विसृष्टं येन तद्बीजं $ विसर्गस्तेन चोच्यते & तेन चापूरितमिदं % जगत्सर्वं च तन्मयम् ॥ Stk_13.20 ॥ शक्तिरश्मिसमूहेन $ शतशो ऽथ सहस्रशः & सृजति ग्रसति ह्येष % संयोजकवियोजकः ॥ Stk_13.21 ॥ ज्ञानशक्त्या च भगवान् $ अनुगृह्णाति वै शिवः & विसर्गाच्च भवेत्सृष्टिः % संहारो बिन्दुना सह \ निर्वाणं तत्त्वविज्ञानं # तन्त्रविस्तारगोचरः ॥ Stk_13.22 ॥ मन्त्रसृष्टिप्रकरणम् संहारश्चैव सृष्टिश्च $ सर्वं निगदितं प्रभो & दीक्षितानां गतिभ्रंशं % संक्षेपात् कथयस्व मे ॥ Stk_14.1 ॥ मायाविनि शठे क्रूरे $ निःसत्त्वे कलहप्रिये & गतिभ्रंशकरे योगे % तत्त्वं तच्छृणु षण्मुख ॥ Stk_14.2 ॥ विधाय मूर्ध्नि क्षिप्तस्य $ आयामे शशिनः क्रमात् & पूर्ववन्मनसालोक्य % गतिं तस्य निवर्तयेत् ॥ Stk_14.3 ॥ संहारसम्पुटं कूटम् $ आदावन्ते षडानन & मातृकायां शतं हुत्वा % एकैकस्य पृथक् पृथक् ॥ Stk_14.4 ॥ गतिभ्रंशप्रकरणम् प्रासादं नादमुत्थाप्य $ जपेद्यः सततं नरः & षण्मासात्प्राप्नुयात्सिद्धिं % योगयुक्तो न संशयः ॥ Stk_15.1 ॥ गमागमस्य जपतः $ सर्वपापक्षयो भवेत् & अणिमादिगुणैश्वर्यं % षण्मासैस्तु न संशयः ॥ Stk_15.2 ॥ गमागमं विदित्वा तु $ मुच्यते नात्र संशयः & तन्मयस्तल्लयो भूत्वा % षण्मासात्सिद्धिमाप्नुयात् ॥ Stk_15.3 ॥ स्थूलः सूक्ष्मः परश्चैव $ प्रासादः कथितो मया & प्रासादं ये न बुध्यन्ति % ते न बुध्यन्ति शङ्करम् ॥ Stk_15.4 ॥ प्रासादभेदप्रकरणम् अतः परं प्रवक्ष्यामि $ प्रासादस्य तु लक्षणम् & ह्रस्वं दीर्घं प्लुतं चैव % लक्षयेन्मन्त्रवित्सदा ॥ Stk_16.1 ॥ ह्रस्वो दहति पापानि $ दीर्घो मोक्षप्रदो भवेत् & आप्यायने प्लुतश्चैव % बिन्दुना मूर्ध्नि भूषितः ॥ Stk_16.2 ॥ स्थूलभेदास्त्रयः प्रोक्ता $ वश्योच्चाटनमारणे & प्लुतेन तु सदा वश्यं % कुरुते नात्र संशयः ॥ Stk_16.3 ॥ दीर्घस्तूच्चाटयेत्क्षिप्रं $ फट्कारेण न संशयः & आदावन्ते च ह्रस्वस्य % फट्कारो मारणे स्मृतः ॥ Stk_16.4 ॥ आदावन्ते च हृदय- $ योग आकर्षणे स्मृतः & आकर्षयेद्ध्रुवं युक्तो % योजनानां शते स्थितम् ॥ Stk_16.5 ॥ एवमाकर्षयेत्साध्यं $ नाम विज्ञाय तत्त्वतः & साधकस्य भवेद्बह्वी % न्यूना साध्यस्य कीर्तिता ॥ Stk_16.6 ॥ एवं विदित्वा मेधावी $ आकर्षं कुरुते ध्रुवम् & अविज्ञाय त्विदं सम्यङ् % नैव सिद्ध्यते सर्वदा ॥ Stk_16.7 ॥ यागं कृत्वा तु पूर्वोक्तं $ मन्त्रस्यार्घ्यं च दापयेत् & अर्घ्यं दत्त्वा तु मन्त्रस्य % जपं कुर्याद्विचक्षणः ॥ Stk_16.8 ॥ देवस्य दक्षिणे भागे $ पञ्चलक्षं स्थितो जपेत् & जपान्ते घृतहोमस्तु % दशसाहस्रिको भवेत् ॥ Stk_16.9 ॥ एवमाप्यायितो मन्त्रः $ कर्मयोग्यो भवेत्ततः & उक्तानुक्तानि कर्माणि % सिद्धिं यान्ति न संशयः ॥ Stk_16.10 ॥ दशलक्षाणि जपतो $ जनाः स्वस्थानवासिनः & वशमायान्ति ते क्षिप्रम् % इति शास्त्रस्य निश्चयः ॥ Stk_16.11 ॥ त्रिपञ्चलक्षं जपतो $ दशग्रामनिवासिनः & ते जना वशमायान्ति % आत्मना च धनेन च ॥ Stk_16.12 ॥ एवं विंशतिभिर्लक्षैः $ प्रासादस्य षडानन & देशदेशाधिपान्मन्त्री % नियतं वशमानयेत् ॥ Stk_16.13 ॥ लक्षाणां पञ्चविंशत्या $ विषयं वशमानयेत् & त्रिंशल्लक्षजपादस्य % वशो वै मण्डली भवेत् ॥ Stk_16.14 ॥ पञ्चत्रिंशच्च लक्षाणि $ जपन्पृथ्वीं वशं नयेत् & चत्वारिंशज्जपाद्देवम् % ईक्षते हाटकेश्वरम् ॥ Stk_16.15 ॥ लक्षाणि जप्त्वा पञ्चाशद्- $ विद्याधरसमो भवेत् & तत्रैव मोदते मन्त्री % यावदाभूतसम्प्लवम् ॥ Stk_16.16 ॥ प्रासादलक्षणप्रकरणं षोडशम् इति षोडशः पटलः अद्यापि संशयो देव $ ज्ञानविज्ञानयोः स्फुटम् & कथं वा ज्ञायते ज्ञानं % कथं वा ज्ञेयमुच्यते ॥ Stk_17.1 ॥ विज्ञाय पूर्वमाधारं $ पश्चादाधेयमेव च & आधाराधेयवित्प्राज्ञः % समर्थः सर्वकर्मसु ॥ Stk_17.2 ॥ आधारः पुरमित्युक्तम् $ आधेयस्त्वीश उच्यते & ईशं विज्ञाय मेधावी % सदा यो नन्दति स्वयम् ॥ Stk_17.3 ॥ पुर्यष्टकसमायुक्तो $ ह्यध ऊर्ध्वं स गच्छति & शब्दः स्पर्शश्च रूपं च % रसो गन्धश्च पञ्चकम् ॥ Stk_17.4 ॥ बुद्धिर्मनस्त्वहङ्कारः $ पुर्यष्टकमुदाहृतम् & Note that this definition of the purya«Âaka is not accepted by Ram without considerable distortion. यावदेतैर्न निर्मुक्तः % कथं मुच्येत बन्धनात् ॥ Stk_17.5 ॥ ब्रह्मणि स्पर्शशब्दौ तु $ रसं वै केशवे त्यजेत् & रूपगन्धौ त्यजेद्रुद्रे % बुद्ध्यहङ्कारमीश्वरे \ मनो बिन्दुं शिवे त्यक्त्वा # एभिर्मुक्तः शिवं व्रजेत् ॥ Stk_17.6 ॥ विज्ञानप्रकरणम् इति सप्तदशः पटलः कालचक्रविधानं तु $ प्रवक्ष्याम्यनुपूर्वशः & कालचक्रमिति ख्यातं % येन कालः प्रबुध्यते ॥ Stk_18.1 ॥ त्र्यहोरात्रप्रचारेण $ त्रीण्यब्दानि स जीवति & द्व्यहोरात्रप्रचारेण % जीवेद्वर्षद्वयं तु सः ॥ Stk_18.2 ॥ अहोरात्रप्रचारेण $ अब्दमेकं स जीवति & अहरेकं व्रजेद्यस्य % रात्रिमेकां तथैव च ॥ Stk_18.3 ॥ षण्मासाज्जायते मृत्युर् $ इति शास्त्रस्य निश्चयः & द्वितीयस्यानुचारेण % अहोरात्रं स जीवति ॥ Stk_18.4 ॥ यथा चाद्या तथा वामा $ मध्यमा च तथैव च & कालचक्रं समाख्यातं % पुत्रस्नेहाद्विशेषतः ॥ Stk_18.5 ॥ कालचक्रप्रकरणम् इति अष्टादशः पटलः पूर्वमेवं प्रतिज्ञातं $ शिवभेदो ऽष्टधा स्थितः & कथं भिद्येत देवेश % तत्त्वतः कथय प्रभो ॥ Stk_19.1 ॥ सकलं निष्कलं शून्यं $ kalìhyaæ खमलङ्कृतम् & क्षपणं च तथान्तस्थं % कण्ठोष्ठ्यं cëÂamaæ विदुः ॥ Stk_19.2 ॥ This verse is NisMula 6:6 (f.21verso, line 2) [reading स्मृतम् for विदुः] प्रासादं षष्ठसंयुक्तं $ षडन्तेन समन्वितम् & 3b = निस्मुल 6:7b सकलं सर्वभूतस्थं % शिवतत्त्वं प्रकीर्तितम् ॥ Stk_19.3 ॥ 3cd = NisMula 6:7cd [with @देहस्थं for @भूतस्थं] निष्क्रामति स्वयं देवो $ देहं त्यक्त्वा समारुतः & निष्कलं तं विजानीयात् % षड्वर्णरहितं शिवम् ॥ Stk_19.4 ॥ 4अब्च्द् = निस्मुल 6:8 निश्वासोच्छ्वसने हित्वा $ स्थितो देहे तु këÂhavat & शून्यं तं तु विजानीयाद् % धृदयेन तु भावयेत् ॥ Stk_19.5 ॥ 5अब्च्द् = निस्मुल 6:9 चुम्बाकारेण वक्त्रेण $ यत्तत्त्वं परिकीर्तितम् & kalìhyaæ तं विजानीयाद् % आकाशस्थमथ शृणु ॥ Stk_19.6 ॥ ऐश treatment of ­ in Ó­ïu [making the previous syllable long] 6acd = NisMula 6:10acd ऊर्ध्वनादस्य क्षीणस्य $ यदन्तं परिकीर्तितम् & तत्रस्थं तं विजानीयाद् % आकाशेन त्वलङ्कृतम् ॥ Stk_19.7 ॥ 7अब्च्द् = निस्मुल 6:11 व्यावृतेनैव वक्त्रेण $ ब्रूयदेवं जगद्गुरुम् & दुःखक्षपणमित्युक्तं % तत्क्षयात्क्षपणं स्मृतम् ॥ Stk_19.8 ॥ 8अब्च्द् = निस्मुल 6:12 अधोनादस्य क्षीणस्य $ यदन्तं परिकीर्तितम् & अन्तस्थं तं विजानीयाद् % अनुच्चार्यं प्रकीर्तितम् ॥ Stk_19.9 ॥ 9अब्च्द् = निस्मुल 6:13 saptavargëÂamaæ कोटिः $ सप्तमस्य द्वितीयकम् & वर्गातीतं षडन्तं च % सप्तमात्त्रिचतुर्थकम् ॥ Stk_19.10 ॥ 10 = निस्मुल 6:14 आदिमं तु पुनर्योज्यं $ षष्ठं वै प्रथमस्य तु & खशेखरसमायुक्तं % कण्ठोष्ठ्यं cëÂamaæ स्मृतम् ॥ Stk_19.11 ॥ 11 = निस्मुल 6:15 एते भेदाः समाख्याता $ अणिमादिप्रसाधने & अनुच्चार्यमसन्दिग्धं % मोक्ष इत्यभिधीयते ॥ Stk_19.12 ॥ ÓivabhedëÂakapratipÃdanaprakaraïam इत्येकोनविंशः पटलः कथं व्यापी अधश्चोर्ध्वं $ तिर्यक् चैव कथं भवेत् & एतन्मे ब्रूहि तत्त्वेन % कारुण्यात्त्वं महेश्वर ॥ Stk_20.1 ॥ यावद्देहे स्थितो जन्तोर् $ अधस्तावद्व्यवस्थितः & निर्गतो व्यापयेत्तिर्यग्- % अन्तस्थः सर्वतः स्थितः ॥ Stk_20.2 ॥ त्रिमार्गावस्थितो देवः $ सर्वदेहेषु वर्तते & अविदित्वा न मुच्येत % यद्यप्येतल्लयो भवेत् ॥ Stk_20.3 ॥ तत्त्रिमार्गं त्र्यधिष्ठानं $ सर्वदेहेषु वर्तते & यो वेत्त्येवमिमां व्याप्तिं % सर्वव्यापी न संशयः ॥ Stk_20.4 ॥ न तस्य गर्भसम्भूतिर् $ यथा देवः prabhëate & तावद्भ्रमति संसारे % यावद्व्याप्तिं न विन्दति ॥ Stk_20.5 ॥ विदित्वा व्यापिनं जीवं $ मुच्यते नात्र संशयः & यथा तृणजलूका नु % तृणाग्रं यावदागता ॥ Stk_20.6 ॥ उपरिष्टान्निरालम्बा $ तद्वज्जीवो ऽत्र संस्थितः & ऊर्ध्वशून्यमधः शून्यं % शून्यं देहान्तरस्थितम् ॥ Stk_20.7 ॥ त्रिशून्यं यो विजानाति $ मुच्यते स ध्रुवं गुह & व्याप्तिश्चास्य मया प्रोक्ता % संक्षेपान्न तु विस्तरात् \ अतः परतरं नास्ति # व्यापकं व्यापकस्य तु ॥ Stk_20.8 ॥ व्याप्तिप्रकरणम् इति विंशः पटलः अतः परं प्रवक्ष्यामि $ अष्टधा प्रत्ययो यथा & अनग्निज्वलनं चैव % वृक्षस्यालभनं तथा ॥ Stk_21.1 ॥ पाशानां स्तोभनं चैव $ महापातकनाशनम् & विषसंहरणं चैव % निर्बीजकरणं तथा ॥ Stk_21.2 ॥ ग्रहज्वरविनाशश्च $ प्रत्ययो ऽष्टविधः स्मृतः & एवं ज्ञात्वा तु विधिवत् % ख्यातिः सर्वत्र जायते ॥ Stk_21.3 ॥ प्रणवेनाग्निमध्यस्थो $ हकारो ह्रीं तथैव च & आदिरों च नमश्चान्ते % अनग्निज्वलने हितम् ॥ Stk_21.4 ॥ अग्निं स्रोतसि संयोज्य $ सहस्रोद्घातसंयुतम् & पञ्चाक्षरप्रयोगेण % ज्वलत्येव न संशयः ॥ Stk_21.5 ॥ ओंकारः सर्वतो ऽधस्ताद् $ रेफस्तस्योर्ध्वतः स्थितः & पूर्ववत्सम्प्रयुक्तो ऽयं % प्रयोगो भुवि दुर्लभः ॥ Stk_21.6 ॥ शतैः सप्तभिरुद्घातैर् $ आलब्धो म्रियते द्रुमः & भूयस्श्चाप्यायनं तस्य % वारुणे स्रोतसि स्थितम् ॥ Stk_21.7 ॥ स जीवति पुनर्वृक्षो $ यथापूर्वं तथैव सः & तादृगेव पुनश्चासौ % किं तु रेफविवर्जितः ॥ Stk_21.8 ॥ आप्यायनविधौ ह्येष $ पञ्चधा बिन्दुदीपितः & औकारमध्यसंयुक्तः % प्रणवेनान्तदीपितः ॥ Stk_21.9 ॥ ईकारादिः स हौ मध्ये $ वह्निमध्यं ततः परम् & प्रयोगो विषुवत्काले % पाशानां स्तोभकारकः ॥ Stk_21.10 ॥ शतैः पञ्चभिरुद्घातैः $ पतत्येव न संशयः & पुनश्चोत्थापनं तस्य % यथा भवति तच्छृणु ॥ Stk_21.11 ॥ ईकाराद्यन्तसंयुक्तं $ हौ च मध्ये नियोजितम् & प्राणानुस्वारसन्दीप्तं % नमो ऽन्तं प्रणवं पुनः ॥ Stk_21.12 ॥ उत्थापने प्रयुञ्जीत $ सर्वभूतेषु तत्त्ववित् & तावद्भिरेव चोद्घातैर् % योजनीयः प्रयत्नतः ॥ Stk_21.13 ॥ लबीजं जीवसंविष्टं $ हकाराद्यन्तसंस्थितम् & पूर्ववन्मध्यसंस्थं च % वायुबिन्दुसमन्वितम् ॥ Stk_21.14 ॥ यदस्यारोहणे प्रोक्तं $ गुरुत्वं जायते यथा & भूय एव प्रवक्ष्यामि % लघुत्वं जायते यथा ॥ Stk_21.15 ॥ ओंकारो हं यकारेण $ ह्यौकारो हं नमस्तथा & तुलापुरुषयोगो ऽयम् % उद्घातैरयुतेन तु ॥ Stk_21.16 ॥ स हकारो वकारेण $ यकारेण च दीपितः & ह्यौ मध्ये ह्लीं नमश्चान्ते % वारुणेन तु बुद्धिमत् ॥ Stk_21.17 ॥ udghÃtëÂaÓatenaiva $ विषं संहरति ध्रुवम् & यथाग्निज्वलने दृष्टो % निर्बीजकरणे तथा ॥ Stk_21.18 ॥ शतैः पञ्चभिरुद्घातैर् $ विशेषो ऽत्र विधीयते & ओंकारमादितः कृत्वा % ह्रूंकारं तदनन्तरम् ॥ Stk_21.19 ॥ ह्रौं ह्रूं च फण्णमश्चान्ते $ ग्रहाणां नाशने मतः & प्रयोगे वारुणे मार्गे % udghÃtëÂaÓatena तु ॥ Stk_21.20 ॥ प्रणवादि ततो हुं फ $ हुं फ हुं फ तथैव च & फ फ फ फ फडेवं स्याद् % वारुणेन तु बुद्धिमान् \ udghÃtëÂaÓatenaiva # क्षिप्रं नाशयति ज्वरम् ॥ Stk_21.21 ॥ प्रत्ययप्रकरणम् इत्येकविंशः पटलः प्रासादः कीदृशो ज्ञेयो $ व्याप्तिस्तस्य च कीदृशी & शरीरं कीदृशं तस्य % कथयस्व महेश्वर ॥ Stk_22.1 ॥ प्रासादं यो न जानाति $ पञ्चमन्त्रमहातनुम् & अष्टत्रिंशत्कलोपेतं % नासावाचार्य उच्यते ॥ Stk_22.2 ॥ प्रासादं सम्यगज्ञात्वा $ यो दीक्षां कुरुते गुरुः & अधस्ताच्छिष्यमात्मानं % नयत्यत्र न संशयः ॥ Stk_22.3 ॥ प्रासादाब्जशिखान्तस्थो $ यस्तु दीक्षां करोति सः & आचार्यः सह शिष्येण % शिवसायुज्यमाप्नुयात् ॥ Stk_22.4 ॥ ब्रह्मा विष्णुश्च रुद्रश्च $ इन्द्रश्चन्द्रो बृहस्पतिः & प्रजापतिस्तथादित्यः % शुक्रः स्कन्दो भृगुस्तथा ॥ Stk_22.5 ॥ ये चान्ये प्राणिनो देवाः $ सर्वे प्रोक्ताः प्रसादजाः & एते चान्ये च बहवो % मुनयः संशितव्रताः ॥ Stk_22.6 ॥ ध्यायन्ति परमं हंसं $ प्रासादं नामरूपतः & विभागं चास्य वक्ष्यामि % यं ध्यात्वामृतमश्नुते ॥ Stk_22.7 ॥ सद्यः kalëÂasaæyuktam $ अकाराक्षरजं विदुः & विद्यादुकारजं वामम् % अघोरं च मकारजम् ॥ Stk_22.8 ॥ बिन्दुजः पुरुषो ज्ञेय $ ईशानस्तु शिखात्मजः & एवं मन्त्रास्तु पञ्चैते % प्रासादात्सम्भवन्ति ये ॥ Stk_22.9 ॥ दशकोटिः सहस्राणां $ मन्त्राणाममितौजसाम् & इष्टेन तु प्रसादेन % सर्व इष्टा न संशयः ॥ Stk_22.10 ॥ मारुता नव शक्त्याद्या $ ये मन्त्राः परिकीर्तिताः & प्रासादाब्जसमुत्पन्नाः % सर्वे चामोघशक्तयः ॥ Stk_22.11 ॥ सद्यस्तु पृथिवी ज्ञेयो $ वामो ह्यापः प्रकीर्तितः & अघोरस्तेज इत्युक्तो % वायुस्तत्पुरुषः स्मृतः ॥ Stk_22.12 ॥ आकाशस्तु भवेदीशः $ स्वयं देवो महेश्वरः & सद्योजातस्तु ऋग्वेदो % वामदेवो यजुः स्मृतः ॥ Stk_22.13 ॥ अघोरः सामवेदः स्याद् $ अथर्वः पुरुषः स्मृतः & पञ्चमस्तु परः सूक्ष्मो % व्योमव्यापी सदाशिवः ॥ Stk_22.14 ॥ सद्योजातस्तु वै ब्रह्मा $ वामो विष्णुः प्रकीर्तितः & अघोरो रुद्रदैवत्य % ईश्वरः पुरुषः स्मृतः ॥ Stk_22.15 ॥ ईशानः शिवदैवत्यो $ हृदयादाववस्थितः & षष्ठं तु यत्परं तत्त्वम् % असादृश्यगुणैः स्थितम् ॥ Stk_22.16 ॥ तस्य देहो न वक्तव्यः $ प्राकृतैर्गुणसम्भवैः & ज्ञात्वा परमनिःश्रेणीं % पञ्चसंस्थानगामिनीम् ॥ Stk_22.17 ॥ ज्ञातमेव सकृद्येन $ विस्तृतं तु तदेव तत् & तत्काल एव मुक्तो ऽसौ % यदा ज्ञातं हि तत्पदम् ॥ Stk_22.18 ॥ प्रासादनिर्णयप्रकरणम् इति द्वाविंशः पटलः शृणु षण्मुख तत्त्वेन $ ज्ञानामृतमनुत्तमम् & यन्न कस्यचिदाख्यातं % नाख्येयं कथयामि तत् ॥ Stk_23.1 ॥ देहस्थः सकलो ज्ञेयो $ निष्कलो देहवर्जितः & आप्तोपदेशगम्यो ऽसौ % सर्वतः किमपि स्थितः ॥ Stk_23.2 ॥ हंस हंसेति यो ब्रूयद् $ धंसो देवः सदाशिवः & गुरुवक्त्रात्तु लभ्येत % प्रत्यक्षं सर्वतोमुखः ॥ Stk_23.3 ॥ तिलेषु च यथा तैलं $ पुष्पे गन्ध इव स्थितः & पुरुषस्तु शरीरे ऽस्मिन् % सबाह्याभ्यन्तरे स्थितः ॥ Stk_23.4 ॥ उल्काहस्तो यथा कश्चिद् $ द्रव्यमालोक्य तां त्यजेत् & ज्ञानेन ज्ञेयमालोक्य % तथा ज्ञानं परित्यजेत् ॥ Stk_23.5 ॥ पुष्पं तु सकलं विद्याद् $ गन्धस्तस्य तु निष्कलः & वृक्षं तु सकलं विद्याच् % छाया तस्य तु निष्कला ॥ Stk_23.6 ॥ सकले निष्कलो भावः $ सर्वत्रैव व्यवस्थितः & उपायः सकलस्तद्वद् % उपेयश्चैव निष्कलः ॥ Stk_23.7 ॥ सकले सकलो भावो $ निष्कले निष्कलस्तथा & त्रिमात्रश्च द्विमात्रश्च % एकमात्रस्तथैव च ॥ Stk_23.8 ॥ अर्धमात्रा परा सूक्ष्मा $ तस्या ऊर्ध्वं परात्परम् & ब्रह्मा विष्णुश्च रुद्रश्च % ईश्वरः शिव एव वा ॥ Stk_23.9 ॥ पञ्चधा पञ्चदैवत्यः $ सकलः परिपठ्यते & ब्रह्मणो हृदयं स्थानं % कण्ठे विष्णुः समाश्रितः ॥ Stk_23.10 ॥ तालुमध्ये स्थितो रुद्रो $ ललाटस्थो महेश्वरः & नासाग्रे तु शिवं विद्यात् % तस्यान्ते तु परं पदम् ॥ Stk_23.11 ॥ नासाग्रे MSS i,Å,u,मु; नादान्ते भत्त् परस्मात्तु परं नास्ति $ इति शास्त्रस्य निश्चयः & गमागमः कथं तस्य % केन वा नीयते तु सः ॥ Stk_23.12 ॥ संशयो मे महादेव $ कथयस्व यथार्थतः & शक्त्या तु नीयते जीवस् % तस्मिन्प्राप्य निवर्तते ॥ Stk_23.13 ॥ अस्यान्तं ते प्रवक्ष्यामि $ शृणु षण्मुख तत्त्वतः & देहातीतं तु तद्विद्यान् % नासाग्रे द्वादशाङ्गुलम् ॥ Stk_23.14 ॥ तदन्तं तद्विजानीयात् $ तत्रस्थो व्यापयेत्प्रभुः & मनो ऽप्यन्यत्र निक्षिप्तं % चक्षुरन्यत्र पातितम् ॥ Stk_23.15 ॥ तथापि योगिनां योगो $ ह्यविच्छिन्नः प्रवर्तते & एतत्तत्परमं गुह्यम् % एतत्तत्परमाक्षरम् ॥ Stk_23.16 ॥ नातः परतरं किञ्चिन् $ नातः परतरं शिवम् & नातः परतरं ज्ञानम् % इत्याह bhagaväÓiva÷ ॥ Stk_23.17 // शिवज्ञानामृतं प्राप्य $ संक्षेपान्न तु विस्तरात् & कथितो देवदेवेन % परमाक्षरनिर्णयः ॥ Stk_23.18 ॥ एतत्ते शिवसद्भावं $ शिववक्त्राद्विनिःसृतम् & गुह्याद्गुह्यतमं गुह्यं % गूहनीयं प्रयत्नतः ॥ Stk_23.19 ॥ नाशिष्याय प्रदातव्यं $ नापुत्राय कदाचन & गुरुदेवाग्निभक्ताय % नित्यं मुक्तिरताय च ॥ Stk_23.20 ॥ प्रदातव्यमिदं शास्त्रं $ नेतरेभ्यः प्रदापयेत् & दातास्य नरकं याति % सिद्ध्येच्च न कदाचन ॥ Stk_23.21 ॥ शिवामृतं मया ख्यातं $ सत्यं सत्यमिदं तव & एवं ज्ञात्वा तु मेधावी % विचरेत्तु यथासुखम् ॥ Stk_23.22 ॥ गृहस्थो ब्रह्मचारी च $ वानप्रस्थो ऽथ भैक्षुकः & यत्र यत्र स्थितो ज्ञानी % परमाक्षरवित् सदा ॥ Stk_23.23 ॥ विषयी विषयासक्तो $ याति देहान्तके शिवम् & ज्ञानादेवास्य शास्त्रस्य % सर्वावस्थो ऽपि मानवः ॥ Stk_23.24 ॥ ब्रह्महत्याश्वमेधाद्यैः $ पुण्यपापैर्न लिप्यते & चोदको बोधकश्चैव % मोक्षदश्च परः स्मृतः ॥ Stk_23.25 ॥ इत्येवं त्रिविधो ज्ञेय $ आचार्यस्तु महीतले & चोदको दर्शयेन्मार्गं % बोधकः स्थानमादिशेत् \ मोक्षदस्तु परं तत्त्वं # यज्ज्ञात्वामृतमश्नुते ॥ Stk_23.26 ॥ ज्ञानामृतप्रकरणम् इति त्रयोविंशः पटलः