Srikantha: Ratnatrayapariksa
Based on the ed. by Vajravallabha Dvivedi's edition:
Astaprakaranam
Varanasi : Sampurnanand Sanskrit University, 1988.
(Yogatantragranthamala, 12)


Input by Dominic Goodall
(not proofread)


PLAIN TEXT VERSION



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








namaḥ śivāya śaktyai ca bindave śāśvatāya ca /
gurave ca gaṇeśāya kārtikeyāya dhīmate // SRtp_1 //
binduśaktiśivākhyāni trīṇi siddhāntasāgarāt /
samuddhṛtya satāṃ dhartuṃ hṛtkaṇṭhaśravaṇe sadā // SRtp_2 //
ratnāni vāṅmayaiḥ sūtrair nibadhyante mayā tataḥ /
kṣantumarhanti tatsanto nāsūyā paricārake // SRtp_3 //
rañjanātsarvatattveṣu rāgādebhyo 'dhikārayoḥ /
īśvarāṇāṃ śivānāṃ ca dhāraṇīyatayā dhiyā // SRtp_4 //
puṃsāmapratighodāra- marīcinicayena ca /
ratnānīṣṭavidhānācca bindvādyāḥ śivaśāsane // SRtp_5 //
ratnatrayaṃ samāśritya vartate tattvasaṃhatiḥ /
adhvaitatprāpyate ṣoḍhā varṇyate parameṣṭhinā // SRtp_6 //
etadeva mataṃ bījaṃ trayaṃ dīkṣāpratiṣthayoḥ /
yogāśca vividhāḥ karma nityanaimittikaṃ tathā // SRtp_7 //
jñānāni siddhayo mokṣā api tasyāvabodhanāt /
etadeva parā kāṣṭhā mokṣākhyāṇorvicārataḥ // SRtp_8 //
śrotavyametadāptoktyā mantavyaṃ copapattibhiḥ /
dhyeyaṃ ca yogamārgeṇa śaktipātoditātmabhiḥ // SRtp_9 //
āptoktiratra siddhāntaḥ śiva evāptimān yataḥ /
na tābhyāṃ sadṛśaḥ kaścic chreya āptividhāyakaḥ // SRtp_10 //
siddhānta eva siddhāntaḥ pūrvapakṣāstataḥ pare /
āptastu śiva evaikaḥ śivānye tvaśivā matāḥ // SRtp_11 //
siddhāntaḥ sevyate sadbhiḥ śaktipātapavitritaiḥ /
kāmakāritayānyaistu nindyate paśuśāstravat // SRtp_12 //
na hi kastūrikāmodaḥ puruṣaiḥ pratihanyate /
hetubhiḥ sādhyate kintu dhanyairāghrāyate sadā // SRtp_13 //
vedāntaiśca kulāmnāyais tathānyaiḥ pratipādyate /
ānandavipralabdhānām ānandopahitā citiḥ // SRtp_14 //
cinmahodadhigāmbhīryam avasīyeta sūribhiḥ /
avagāhya parānanda- laharī yadi notkṣipet // SRtp_15 //
tadatra kathitaṃ sarva- srotasāṃ jyāyasi prabhoḥ /
udakṣeṇordhvavaktreṇa tatastadavadhārayet // SRtp_16 //
hetūnapi parīkṣāyai lakṣayet tasya śāstrataḥ /
na hyatra śemuṣī śuddhā vipulāpi pragalbhate // SRtp_17 //
alaukikāni sūkṣmāṇi gopitāni śivena ca /
trīṇi ratnāni ko vetti siddhāntena vinā svayam // SRtp_18 //
hetūnapi kutarkāndha- tamasārīn manīṣayā /
tadvadyogaṃ ca ko vetti sabījābījalakṣaṇam // SRtp_19 //
siddhāntaḥ sevitaḥ sadbhir api kāmān prayacchati /
sarvān sādhakacittasthān āptaścintāmaṇiryathā // SRtp_20 //
tamāsevya mayāpyeṣā binduśaktiśivāśrayā /
parīkṣā kriyate tatra bindurādau nirūpyate // SRtp_21 //
jāyate 'dhvā yataḥ śuddho vartate yatra līyate /
sa binduḥ paranādākhyaḥ nādabindvarṇakāraṇam // SRtp_22 //
uttīrṇamāyāmbudhayo bhagnakarmamahārgalāḥ /
aprāptaśivadhāmānas tridhā vijñānakevalāḥ // SRtp_23 //
vidyāvidyādhipatayaḥ paśupūrvāḥ sadāśivāḥ /
tatra vidyābhujaḥ pūrve mantrā vidyāśca nāmataḥ // SRtp_24 //
vidyeśvaraniyojyāste saṃkhyayā saptakoṭayaḥ /
teṣāṃ purāṇi viyāyāṃ vāmādīni yathottaram // SRtp_25 //
sphītāni nava jātāni tanubhogendriyādibhiḥ /
madhyāḥ praśāntakaluṣā vidyeśāḥ śivatejasaḥ // SRtp_26 //
adhikāramalopetās tattvamaiśaṃ samāśritāḥ /
śivārkakarasamparka- vikāsātmīyaśaktayaḥ // SRtp_27 //
aṣṭāvanantapūrvāste yathāpūrvaṃ guṇādhikāḥ /
tathā purāṇi tatraiṣām anantaḥ parameśvaraḥ // SRtp_28 //
tatrāṇavaḥ pureṣvāsan nāpyanye tadvibhūtayaḥ /
pare sadāśivasamāḥ patikṛtyādhikāriṇaḥ // SRtp_29 //
mūrdhānamadhvanaḥ prāptāḥ prasanne parameśvare /
tattvameṣāmasūtāṅga- purabhogādiśobhitam // SRtp_30 //
sadāśivamadhiṣṭhātṛ- nāmnā te 'pi sadāśivāḥ /
aṣṭādaśabhiradhvāyaṃ bhuvanaiḥ saha bhoktṛbhiḥ // SRtp_31 //
tribhiśca tattvairuddiṣṭo viśuddhaḥ śivakartṛkaḥ /
sadāśivāditattvaugho nityopādānakāraṇaḥ // SRtp_32 //
vikāritvādyathā kumbhas tathā caiṣa tatastathā /
pārthivo 'pi bhavetkumbho māyopādānakāraṇaḥ // SRtp_33 //
vināśotpattimattvābhyāṃ pariṇāmitayā tathā /
yadyadutpadyate vastu tanmāyeyaṃ yathā kalā // SRtp_34 //
utpattināśau māyeya- dharmāvāha maheśvaraḥ /
pariṇāmo hi vastūnāṃ pūrvāvasthāparicyuteḥ // SRtp_35 //
avasthāntarasamprāptiḥ kṣīrasya dadhibhāvavat /
dadhnaśca takravat tatra takrāvasthā nirūpyate // SRtp_36 //
na dadhno nāpi dugdhasya pūrvāvasthe hi te mate /
sadavasthaṃ hi vastvekaṃ pūrvaṃ kṣīraṃ tato dadhi // SRtp_37 //
paścāttakraṃ tathā māyā vicitrapariṇāmataḥ /
tattvatāttvikabhāvānām upādānamanaśvaram // SRtp_38 //
tato nidarśanaṃ sādhu prasiddhoktaviśeṣaṇam /
na māyā neśvaro nāṇur na śaktiḥ śuddhavartmanaḥ // SRtp_39 //
upādānamato binduḥ pariśeṣeṇa labhyate /
tathā hi māyā yā teṣāṃ kṣobhitānantatejasā // SRtp_40 //
jalādikṣitiparyantaṃ tattvajātamasūta sā /
aviśuddhajaḍatvena māyāmārgatayā tathā // SRtp_41 //
duḥkhānuṣaṅgānmāyeya- kārmāṇavamalānvayaiḥ /
sakalāṇūpabhogyatvāt pariṇāmodayairapi // SRtp_42 //
māyā jaḍāntaravyāptā pariṇāmavatī ca yat /
niṣpādane kalādīnāṃ śarīrādisamanvitam // SRtp_43 //
puruṣaṃ gamayedeva parādhīnamasaṃśayam /
suvarṇamiva karmāraṃ makuṭotpādakarmaṇi // SRtp_44 //
saiṣā vikalpavijñāna- gocaraiva satī ca yat /
kṣobhyate 'nantanāthena kumbhakāreṇa mṛd yathā // SRtp_45 //
savikalpakavijñānaṃ citeḥ śabdānuvedhataḥ /
sa tu śabdaścaturdhā vāg- vaikharyādivibhedataḥ // SRtp_46 //
jāyate bindusaṃkṣobhād anantasyārthadarśane /
vidyāśarīro bhagavān anantaḥ kṣobhako mataḥ // SRtp_47 //
māyāyāḥ sā ca vidvadbhir baindavaṃ tattvamucyate /
ato na māyopādānaṃ tathaivāyaṃ maheśvaraḥ // SRtp_48 //
cetanatvādavṛttitvāt pariṇāmāt tatastathā /
ātmā śaktiśca vijñeyau vistaro 'traiva vakṣyate // SRtp_49 //
ito 'pi lakṣyate bindur aṇuvaiṣamyadarśanāt /
dṛśyante pudgalāḥ kecid alpajñānakriyānvitāḥ // SRtp_50 //
tebhyo 'dhikāḥ pare 'nye tu sarvajñā balaśālinaḥ /
pudgalaścetano nityo vikārarahito mataḥ // SRtp_51 //
vikāritve jaḍānitya- bhāvaḥ syād ghaṭakuḍyavat /
tathaiva ca citiḥ śaktis tayorapyavikāriṇoḥ // SRtp_52 //
bahudhā yadavasthānaṃ tadupādhivaśād bhavet /
sampṛktā cidaṇoryena māyādyarthāvalokane // SRtp_53 //
yadupādhervicitrā ca sa bindurbahuvṛttikaḥ /
na karmaṇāṇorvaicitryam anapekṣeṇa jāyate // SRtp_54 //
vaicitryamapi bhogasya sāpekṣeṇaiva tena yat /
karmopabhogaṃ kurute vaicitryaṃ candanādayaḥ // SRtp_55 //
tadeva yadi tatkuryāt kiṃ tairiti vilupyatām /
pravṛttiḥ sarvabhūtānāṃ tyāgopādānakāraṇam // SRtp_56 //
kiñcātiśāyikaṃ prāhus tamambaramanaśvaram /
śivānāmasamaiśvarya- bhājāṃ bhogādhikārayoḥ // SRtp_57 //
jyotirgaṇānāmākāśam iva bhūtādikāraṇam /
bindureva vikalpākhyāṃ savikalpakabuddhiṣu // SRtp_58 //
svavṛttibhedasambhedair ullikhan labhate citim /
na cāyaṃ bhāvanāsaṃjñaḥ saṃskāro 'dhyakṣabhāvataḥ // SRtp_59 //
saṃskārāḥ smṛtiliṅgā hi nāsmatpratyakṣagocarāḥ /
na buddheḥ pariṇāmo vā māyordhvamapi sambhavāt // SRtp_60 //
tathā vidyeśvaro 'nanto māyāmākramya tejasā /
tataḥ sṛṣṭiṃ prakurute savikalpakabodhavān // SRtp_61 //
aṇutvea sati kartṛtvād asmatpreṣyo yathā janaḥ /
anye vṛttiparīṇāma- bhedavādaviśāradāḥ // SRtp_62 //
guravaḥ kathayantyenam anyathoktaviśeṣaṇam /
pariṇāmasya kartāyaṃ na tu vṛttestatastathā // SRtp_63 //
idamevaṃ mayā kṣubdham iṣṭaṃ sampādayed dhruvam /
iti jānāti yaḥ śaktaḥ sa kartā pariṇāminām // SRtp_64 //
pariṇāmiṣvayaṃ dharmo vṛttimatsvanyathā bhavet /
tathā hi sarvo nirdhūta- vikalpamavalokayan // SRtp_65 //
vastu loko vijānāti savikalpakamanyathā /
anantenāpi śabdānu- viddhavijñānapūrvakam // SRtp_66 //
sarvaṃ cediha vijñātam iṣyetaiṣa karoti ca /
savikalpaṃ vijānāmīty avabodhābhimānataḥ // SRtp_67 //
vṛttireva matā bindoḥ paṭasyeva kuṭī tataḥ /
nirvikalpakabodhe 'pi bindumīśo 'dhitiṣṭhati // SRtp_68 //
naivaṃ vidyeśvaro māyām eṣā hi pariṇāminī /
na vṛttipariṇāmābhyāṃ kartṛbhedo 'vadhāryate // SRtp_69 //
kurvato 'pi kuṭīṃ buddhiḥ savikalpā hi dṛśyate /
śabdatattvamaghoṣā vāg brahma kuṇḍalinī dhruvam // SRtp_70 //
vidyāśaktiḥ parā nādo mahāmāyeti deśikaiḥ /
bindurevaṃ samākhyāto vyomānāhatamityapi // SRtp_71 //
catasro vṛttayastasya yābhirvyāptāstridhāṇavaḥ /
vaikharī madhyamābhikhyā paśyantī sūkṣmasaṃjñitā // SRtp_72 //
tatra sā vaikharī śrotra- grāhyā yārthasya vācikā /
sthāneṣu vidhṛte vāyau kṛtavarṇaparigrahā // SRtp_73 //
prayoktṝṇāmiyaṃ prāyaḥ prāṇavṛttinibandhanā /
kevalaṃ buddhyupādānā kramād varṇānupāyinī // SRtp_74 //
antaḥsaṃjalparūpā tu na śrotramupasarpati /
prāṇavṛttimatikramya vartate madhyamāhvayā // SRtp_75 //
avibhāgena varṇānāṃ sarvataḥ saṃhṛtikramāt /
svayamprakāśā paśyantī māyūrāṇḍarasopamā // SRtp_76 //
svarūpajyotirevāntaḥ sūkṣmā vāganapāyinī /
yasyāṃ dṛṣṭasvarūpāyām adhikāro nivartate // SRtp_77 //
[Agh: tataśca tadviṣayavivekavijñānābhāvādeva śabdabrahmavādinaḥ puruṣasamavāyinīṃ tāṃ manyanta ityāha---]
puruṣe ṣoḍaśakale tāmāhuramṛtāhvayām /
kevalaḥ paramānando ghoro nityoditaḥ prabhuḥ // SRtp_78 //
nāstameti na codeti na śrānto na vikāravān /
sarvabhūtāntaracaraḥ śabdabrahmātmako raviḥ // SRtp_79 //
bhittvā yaṃ bodhakhaḍgena nirgacchantyaviśaṅkitāḥ /
[Agh/ atra siddhāntamāha---]
tāmeva vāṇīṃ sūkṣmākhyām āhurātmavido janāḥ // SRtp_80 //
pratyātmaniyatā etā vṛttayo bandhanātmikāḥ /
ābhyo viviktamātmānaṃ na hi paśyanti pudgalāḥ // SRtp_81 //
paramātmaiva vāgātmā vāgevātmeti ca śruteḥ /
vaikharī śrotraje bodhe madhyamā savikalpake // SRtp_82 //
paśyantī madhyamotpāda- samudyogeṣu lakṣyate /
yadāvṛttiraśeṣeṇa vilīnā cittasaṃśrayā // SRtp_83 //
tadā sūkṣmā viśuddheva cidābhātyavivekataḥ /
na so 'sti pratyayo 'ṇūnāṃ yaḥ śabdānugamādṛte // SRtp_84 //
anuviddhamiha jñānaṃ sarvaṃ śabdena jāyate /
Cf. Vākyapadīya I.131:
na so 'sti pratyayo loke yaḥ śabdānugamād ṛte |
anuviddham iva jñānaṃ sarvaṃ śabdena bhāsate |
saiṣā caturvidhā vṛttir nivṛttyādikalāśrayāt // SRtp_85 //
pañcadhā bhidyate bhūyaḥ kalāstā binduvṛttayaḥ /
nivṛttiśca pratiṣṭhā ca vidyā śāntiśca pañcamī // SRtp_86 //
śāntyatītāḥ kalā etā yābhivyāpto 'dhvapañcakam /
tattvādhvā bhuvanādhvā ca varṇādhvā ca padātmakaḥ // SRtp_87 //
mantrādhvā vyāpakasteṣāṃ kalādhvā bindumāśritaḥ /
tyaktvaikamekaṃ samprāpya kalādiṣvajarāmaram // SRtp_88 //
padamāsādyate pumbhir ato 'dhvānaḥ kalādayaḥ /
kalādhvā varṇitaḥ pūrvaṃ nivṛttyādivibhedataḥ // SRtp_89 //
vyāptiṃ tasyābhidhāsyāmi sādhārāṅkādhidevatām /
sākārakāraṇāmātma- binduśaktiśivāśrayām // SRtp_90 //

nivṛttikalā:---
nivṛttau pārthivaṃ tattvaṃ purāṇyaṣṭottaraṃ śatam /
teṣu kālānalādīnām anantāṇḍasya ṣaḍ bahiḥ // SRtp_91 //
prācyādiṣu daśasvāsann āśāsvekaikaśo daśa /
rudrāṇāṃ śatasaṃkhyānāṃ vīrabhadrasya copari // SRtp_92 //
bhadrakālyāśca bhuvane kṣakāro 'rṇeṣu kīrtitaḥ /
[Agh: tatra rudranāmānyeva bhuvanānāmapi nāmāni | bhuvanādayaśca paddhatyāmevāsmābhirvivicya darśitāḥ | Cross reference to his Paddhati, which means his commentary on this work may have been composed after 1157AD]
ekāśītipadā devī pratisargapadakramāt // SRtp_93 //
aṣṭāviṃśatisaṃkhyasitu padairatra pratiṣṭhitā /
mantrāvajātahṛdayau tatra sā tu parā kalā // SRtp_94 //
bhuvanādīnabhivyāpya pañca pañcasu vartate /
pītaiṣā caturaśrā ca kaṭhinā vajralāñchitā // SRtp_95 //
dhyātavyodyadanekārcir māṃsalā hṛdayāmbuje /
tatpralīnāṇusaṃghasya saṃkalpo vinivartate // SRtp_96 //
anāsādya phalaṃ tena nivṛttirabhidhīyate /
brahmātra kāraṇaṃ mantraḥ sadyojāto 'dhidevatā // SRtp_97 //

pratiṣṭhākalā:---
pratiṣṭhāyāṃ tu catvāri kalāyāmavanīṃ vinā /
bhūtāni pañca tanmātrāḥ pañca karmendriyāṇi ca // SRtp_98 //
pañca buddhīndriyāṇyāsan mano'haṅkārabuddhayaḥ /
avyaktamapi varṇāśca hādiṭāntā vilomataḥ // SRtp_99 //
trayoviṃśatirāmnātāḥ ṣaṭpañcāśat purāṇi ca /
jalatejo 'nilākāśa- buddhyavyakteṣvahaṅkṛtau // SRtp_100 //
aṣṭāvaṣṭau padānyeka- viṃśatistatra saṃkhyayā /
śiro vāmaśca mantrau dvau viṣṇuḥ kāraṇamucyate // SRtp_101 //
sā tu śuklārdhacandrābhā nīlotpaladalāṅkitā /
dhyātavyā galapadmāntar- bahulālokaśālinī // SRtp_102 //
tatpralīnāṇusaṃghasya saṃkalpo 'rthaprasiddhaye /
pratiṣṭhito yatastena pratiṣṭhā nāma sā kalā // SRtp_103 //
vāmadevo hyadhiṣṭhātā vācyamantrātmako mataḥ /

vidyākalā:---
vidyāyāṃ sapta puruṣo rāgo niyatisaṃyutaḥ // SRtp_104 //
vidyā kalā ca kālaśca māyātattvāni tatra tu /
māyādibhuvanānāṃ ca vijñeyāḥ saptaviṃśatiḥ // SRtp_105 //
ñādayo 'tra ghakārāntā varṇāḥ sapta vilomataḥ /
[i.e. gha, ṅa, ca, cha, ja, jha, and ña in vidyākalā]
padāni viṃśatirmantrau śikhāghorau vyavasthitau // SRtp_106 //
rudro 'tra kāraṇaṃ mantro bahurūpo 'dhidevatā /
sā tu sphuradanekārcis trikoṇā svastikāṅkitā // SRtp_107 //
dhyātavyā tālupadmāntar- nīlāñjanasamadyutiḥ /
tatpralīnāṇusaṃghasya saṃkalpo 'śeṣagocaraḥ // SRtp_108 //
savārthadyotako yena tena vidyeti gīyate /

śāntikalā:---
śāntau tu trīṇi tattvāni daśāṣṭau bhuvanāni ca // SRtp_109 //
kathitānyatra varṇāstu gādikāntāstrayo matāḥ /
[i.e. ka, kha, and ga; in śāntikalā]
padānyekādaśātrāsan mantrau vaktratanucchadau // SRtp_110 //
bhuvanādīnyabhivyāpya pañca ṣaḍbindulāñchitā /
ṣaṭkoṇoditamalpānta- sahasrakiraṇadyutiḥ // SRtp_111 //
dhyātavyā sā parā śaktir bhrūmadhyakamalodare /
tatpralīnāṇusaṃghasya dveṣarāgādyabhāvataḥ // SRtp_112 //
saṃkalpasya praśāntatvāc chāntireṣā nigadyate /
īśvaraḥ kāraṇaṃ tatra mantrastatpuruṣāhvayaḥ // SRtp_113 //
tadadhiṣṭhāyako jñeyaḥ puruṣastvadhidevatā /
atra ca trīṇi tattvāni pañcamī tu parā kalā // SRtp_114 //

śāntyatītakalā:---
śivatattvātmakaṃ tatra purāṇi daśa pañca ca /
varṇā visargapūrvā ye ṣoḍaśa svarasaṃjñitāḥ // SRtp_115 //
[i.e.: a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ aḥ = all vowels in śāntyatītakalā]
omityādyaṃ padaṃ mantrāḥ śivāstreśānaśabditāḥ /
śāntyatītā ca pañcādhva- garbhiṇī paramā kalā // SRtp_116 //
cintanīyā mahākāśa- svarūpā mūrdhapaṅkaje /
īśāno mantrarāḍenām adhitiṣṭhati kāraṇam // SRtp_117 //
devaḥ sadāśivastatra kalādhveti prakīrtitaḥ /
vyāpako bhuvanādīnām abhivyāptaḥ sa bindunā // SRtp_118 //
binduḥ śaktyā śivenaiṣā nānyena vyāpyate śivaḥ /
sa hi devaḥ samāvṛtya svaśaktyānanyabhūtayā // SRtp_119 //
sarvamākramya ca tayā vijānāti karoti ca /
anyasyānyatra sadbhāvaḥ sarvadāvyabhicāriṇī // SRtp_120 //
vyāptirāptapadārthātma- lābhasthitinibandhanam /
dvidhā sā sannidhāvekā paramātmavidhānataḥ // SRtp_121 //
tatra sannidhimātreṇa vidadhātyakhilaṃ citiḥ /
yathārko dinaceṣṭānāṃ sannidherupakārakaḥ // SRtp_122 //
bindurātmani nādādīn adhvanaḥ ṣaḍapi kramāt /
vicitraiḥ pariṇāmaistair vidadhāti śiveritaḥ // SRtp_123 //
yathā mṛtkalaśādīni kulālādhiṣṭhitā satī /
yena yad vyāpyate vastu pariṇāmitayā svayam // SRtp_124 //
sā tasya vikṛtiḥ proktā hemnastu makuṭo yathā /
bindunā vyāpyate yo 'sau ṣaḍvidho 'dhvā kalādikaḥ // SRtp_125 //
sā tasya vikṛtistena vyāptatvānnādabinduvat /
kecidācakṣate binduḥ samavaiti śive tataḥ // SRtp_126 //
dṛkśaktivat kriyāśaktir iyaṃ kuṇḍalinī parā /
dve śaktī samavāyinyau śive jñānakriyātmike // SRtp_127 //
ādyā tu saṃvid vijñānaṃ kriyā kuṇḍalinī parā /
jñānaśaktyā vijānāti kriyayā kurute jagat // SRtp_128 //
kriyā hi phaladā puṃsāṃ na jñānaṃ syāt phalapradam /
tābhyāṃ na virahastasya te ca na staḥ śivaṃ vinā // SRtp_129 //
tayoḥ prasaratoḥ sāmye tattvātmā syāt sadāśivaḥ /
īśādhikakriyāśaktyor vidyājñānātiriktayoḥ // SRtp_130 //
tattveṣu teṣu vijñāna- kevalānāṃ mahātmanām /
bhuvanāni vicitrāṇi svabhāvalalitāḥ priyāḥ // SRtp_131 //
bhogānapyaparimlānān aṅgāni karaṇāni ca /
vidadhāti śivaḥ śakter ananyāyāḥ kriyātmanaḥ // SRtp_132 //
nādādīnapi tenaiṣa kartā śuddhādhvano mataḥ /
ato nāyaṃ pṛthak śakteḥ śaktireva kriyātmikā // SRtp_133 //
samavetā śive bindur iti tatrābhidhīyate /
so 'yamātmani tattvaugham anekabhuvanāvalim // SRtp_134 //
vidadhad vividhānalpa- tanubhogendriyādikam /
bindurākhyāyate yuktyā pariṇāmī pradhānavat // SRtp_135 //
pariṇāmi ca yadvastu tadavaśyaṃ jaḍātmakam /
yathā kṣīraṃ jaḍatve 'sya samavāyaḥ kathaṃ śive // SRtp_136 //
sa hi tādātmyasambandho jaḍena jaḍimāvahaḥ /
śivasyānupamākhaṇḍa- cidghanaikasvarūpiṇaḥ // SRtp_137 //
yastvenaṃ manyate mohāj jaḍadhīrjaḍamīśvaram /
na tasya yuktiḥ śāstraṃ vā nātmā nāsti ca devatā // SRtp_138 //
sa varjanīyo vidvadbhiḥ sarvāstikabahiṣkṛtaḥ /
kriyayā hetubhūtatvāt kriyāśaktiścideva yat // SRtp_139 //
binduranyo na māyordhvam acidastīti cetanam /
jāyate 'dhvā kutaḥ śuddhaḥ kva vā līyeta kena vā // SRtp_140 //
ṣoḍhā bhavedayaṃ tattva- bhuvanādivibhedataḥ /
vijñānakevalāstredhā kathaṃ kasmācca te punaḥ // SRtp_141 //
vimucyerannṛte bindos tadvaicitryavidhāyinaḥ /
na hi cit pariṇāmena kurute tadaśeṣataḥ // SRtp_142 //
caitanyabhāvādityagre vakṣyate śaktinirṇaye /
Agh: sādhitaṃ cāsmābhistattvaprakāśavṛttau vistareṇa
The commentary on this work postdates tattvaprakāśavṛtti

parāśaṅkā--
syādeṣa kalpitāneka- bhedaḥ kāryaviśeṣataḥ // SRtp_143 //
eka eva śivo naika- śaktimāniti cenmatam /
māyeyo 'pi tathā tu syād adhvā yuktyaviśeṣataḥ // SRtp_144 //
yathāsvaṃ hetubhiḥ śāstraiḥ pratyakṣairapi yoginām /
prasiddhānadhvanaḥ śuddhān pratyācaṣṭe kathaṃ sudhīḥ // SRtp_145 //
viśiṣṭe paramodāra- dātarīśe yathāgamam /
pravṛttirupabhogāya mokṣāya ca nigadyate // SRtp_146 //
sadāśivapadaṃ yogāc caryāto vātha dīkṣayā /
prāpyate cittabhedena mokṣo vātha catuṣṭayāt // SRtp_147 //
[N.B. This is a quotation of Mat VP 26:63]
iti bhogaḥ samākhyātaḥ sadāśivapadaṃ mahat /
na tatra māyopādānaṃ tanubhogādi jāyate // SRtp_148 //
viśuddhatvādataḥ siddhaḥ śuddhādhvā copabhuktaye /
kiñca māyā prayojyena kartrā kenāpyadhiṣṭhitā // SRtp_149 //
upādānaṃ kalādīnāṃ kalāvyāptasvarūpiṇī /
yathā mṛtkalaśādīnāṃ kulālena tathā hyasau // SRtp_150 //
prayojyaḥ paśubhāvena kartā heturmaheśvaraḥ /
ajño janturanīśo 'yam ātmakārye 'pi kīrtitaḥ // SRtp_151 //

Cf. Vāyavīya pūrva 5:63:
ajño janturanīśo 'yamātmanaḥ sukhaduḥkhayoḥ | īśvaraprerito gacchet svargaṃ vā śvabhrameva vā || 63 ||
which is quoted in Sarvadarśanasaṃgraha under śaivadarśanam
on p.176 of 3rd Ed. of Abhyankar's text (BORI, 1978)
IT also occurs as Mahābhārata 3.31:27 and is cited
as Aagamaḍambara 3:30 and in Nyāyamañjarī I, p.511.
Cf. also Pauṣkara 1:86:
ajño janturanīśo 'yamātmā yasmād dvijarṣabhāḥ | so a.pi sāpekṣa eva syāt svapravṛttau ghaṭādivat || 86 ||

īśvarapreritaḥ kuryāc chubhaṃ vā yadi vāśubham /
prayojyatvāccharīrādi- yukto 'nantaḥ kulālavat // SRtp_152 //
māyāyāḥ kṣobhako yena śarīreṇendriyeṇa ca /
deśādinā sa siddho 'dhvā viśuddhaḥ śivaśāsane // SRtp_153 //
avasthāmapare bindor māyāmāhurvipaścitaḥ /
kalāvyāptasvarūpā ca pudgalādhiṣṭhitā ca yat // SRtp_154 //
tathaiva prakṛtisteṣāṃ sthūlā sūkṣmā paretyasau /
mahāmāyā bhavet tredhā tatra sthūlā guṇātmikā // SRtp_155 //
buddhyādibhogyajananī prakṛtiḥ puruṣasya sā /
sūkṣmā kalāditattvānām avibhāgasvarūpiṇī // SRtp_156 //
jananī mohinī māyā sarvāśuddhādhvakāraṇam /
mantrayoniḥ parā māyā nityā kuṇḍalinī tu yā // SRtp_157 //
upādānaṃ śarīrāṇāṃ vidyāvidyeśvarātmanām /
kāryātmikā sā māyeyaṃ pariṇāmavatī ca yat // SRtp_158 //
śarīrendriyasaṃyuktaṃ kartāraṃ sādhayet tataḥ /
viśuddhasyādhvanaḥ siddhir anivāryāvatiṣṭhate // SRtp_159 //
yeṣāṃ māyā mate 'nityā kalāvidyādikāraṇam /
na teṣāmasito mārgaḥ kalāśuddhyā viśuddhyati // SRtp_160 //
kalā hi śodhitāḥ pañca nivṛttyādyā viśuddhaye /
tattvādīnāmato bindoḥ kāryamadhvā viśeṣataḥ // SRtp_161 //
na tu vyāpakamātrāṇāṃ śuddhyā śuddhirmatādhvasu /
anupādānarūpāṇāṃ kalānāṃ nityaśuddhayoḥ // SRtp_162 //
śivaśaktyorviśuddhyaiva sadā śuddhiprasaṅgataḥ /
ityākhyātā mahāmāyā sarvādhvaprakṛtiḥ parā // SRtp_163 //
ācāryaistairaśeṣādhva- kāryavādavicakṣaṇaiḥ /
anye tu kathayantyatra māyāmadhvasvanaśvarīm // SRtp_164 //
upādānaṃ kalādīnām abhivyāptāṃ ca bindunā /
śuddhiśca tādṛśī jñeyā tayorāgamavedibhiḥ // SRtp_165 //
yayā vyāpakaśuddhyaiva viśuddhiritarāśrayā /
mantrayonirmahāmāyā yā parigrahavartinī // SRtp_166 //
śivasya śaktirākrāntā yayā sarve 'pi pudgalāḥ /
seyaṃ kriyātmikā śaktir īśvarī sarvadoditā // SRtp_167 //
vartamānā paśuṣveva pāśatvena vyavasthitā /
paśūn vartayate nityaṃ nānāyoniṣvaniścitā // SRtp_168 //
svaparāmarśavīryeṇa bhogamokṣau prayacchati /
sā bhogasādhanopāya- pratyayodayahetunā // SRtp_169 //
śabdānuvedhena sadā mohayedavivecitā /
sarvathaivāmṛtaprāpteḥ pṛthakkāraṃ pratanvatī // SRtp_170 //
tato 'bhūd viṣayābhoga- prītilālasacetasaḥ /
jñānaṃ parāmṛtopāya- hetuḥ parikaraḥ paśoḥ // SRtp_171 //
tacca śabdānuvedhena śabdarāśerabhūdasau /
śabdarāśiśca bindūttho bindurnādādasāvapi // SRtp_172 //
bindoranāhatādeṣa kāraṇaṃ śuddhavartmanaḥ /
tatra bhoktṛtayā bhogaiḥ śarīrendriyagocaraiḥ // SRtp_173 //
malaḥ karma ca māyā ca viśuddhamanumīyate /
māyaiva kāraṇaṃ śuddhā- śuddhayormalakarmaṇoḥ // SRtp_174 //
aśuddhayoraśuddhaiva māyāto dvividhā matā /
bindorviveke sahasā cchidyate malakambukaḥ // SRtp_175 //
māyāpuruṣaviveke tu dharmādharmatuṣakṣayaḥ /
uttirṇamāyamātmānaṃ mahāmāyānuṣaṅgiṇam // SRtp_176 //
uddiśya śaktirīśasya bindoḥ kṣobhāya vartate /
yathodadhiruparyeva vikarotyanileraṇāt // SRtp_177 //
tathaikadeśato binduḥ śaktervyāpnoti cākhilam /
evaṃ māyaikadeśena vikaroti tathākhilam // SRtp_178 //
vyāpnoti kāryamātmīyaṃ tathaivāvyaktamiṣyate /
tatrākṣubdhe bhavedbhogo bindāvānandarūpiṇi // SRtp_179 //
kṣubdhe 'dhikāro devasya layo 'tikrāntabindukaḥ /
ekaiva khalu cicchaktiḥ śivasya samavāyinī // SRtp_180 //
trividhopādhisambhedāl layabhogādhikāriṇī /
tayaitayābhisambandhād eko devastridhā bhavet // SRtp_181 //
śivaḥ sadāśivo 'dhīśo layabhogādhikāravān /
śaktirapratighodāra- marīcinicayātmikā // SRtp_182 //
nityoditānavacchinnā nirvikalpasvarūpiṇī /
nirāvaraṇavirdvandva- nirupādānavaibhavā // SRtp_183 //
vividhopādhisambandha- vivartabhidurodayā /
śāntoditaprapañcādi- binduvyāptipaṭīyasī // SRtp_184 //
parānapekṣānanyātma- prakāśyā sarvatomukhī /
ādimadhyāntarahitā rahitā sarvabandhanaiḥ // SRtp_185 //
niṣṭhā kāṣṭhā parā sūkṣmā vastumātrātilālasā /
citireva matāmlāna- mahimā parameṣṭhinaḥ // SRtp_186 //
śivasyānāhitāpūrva- viśeṣasyaiva sannidhau /
tayaitayābhisambandha- viśeṣānnityarūpayā // SRtp_187 //
vikaroti vicitrābhir vṛttibhiḥ sthagayanniva /
bindurāpūrayannādair āṇavaṃ cinnabho muhuḥ // SRtp_188 //
saridvānabhisambandhād indunārkasya sannidhau /
vikaroti yathā lolaiḥ kallolairnādayannabhaḥ // SRtp_189 //
saiṣā śivāśrayā śaktir amoghā balaśālinī /
ekānekavibhāgeva kāryabhedād vibhāvyate // SRtp_190 //
yathaikā savituḥ śaktir dānādānādikarmabhiḥ /
icchākāryamanicchāpi kurvāṇecchā cidavyayā // SRtp_191 //
jñānamajñānarūpaivam akriyāpi kriyā tathā /
yad yasyāḥ kāryamāmnāya- lokābhyāmavadhāritam // SRtp_192 //
tadetadrūpiṇī śaktiḥ kurute 'cintyavaibhavā /
kāmānapi bahūnekaḥ kalpavṛkṣaḥ prayacchati // SRtp_193 //
cintāmaṇiśca vividhān acintyamahimā yathā /
tathānāhitasaṃskāra- viśeṣaikasvarūpiṇī // SRtp_194 //
cidacintyā vibhoḥ śaktir aśeṣārthakriyāvidhau /
na jāyate na mriyate kṣīyate na ca vardhate // SRtp_195 //
citiḥ śaktiḥ prakāśatvād ajaḍatvācca yat punaḥ /
utpadyate naśyati vā cinotyapacinoti ca // SRtp_196 //
tadaprakāśarūpaṃ vā jaḍaṃ vā dṛśyate yathā /
śarīrādi tathā nāsau tasmānnaiṣā vikāriṇī // SRtp_197 //
tābhyāmevopadeśābhyāṃ pariṇāmo nirākṛtaḥ /
bodhaśakterabodhasya pariṇāmo hi dṛśyate // SRtp_198 //
pariṇāmāparimlānaṃ śāśvataṃ śivamāśritā /
samavāyena tādātmyān na hi cit pariṇāmiṇī // SRtp_199 //
nityaiṣāśeṣakāryāṇāṃ kāraṇatvād yatheśvaraḥ /
sattve kāraṇaśūnyatvād api binduvadiṣyate // SRtp_200 //
tathā hi tāṃ samāśritya santo 'nye śāśvatī satī /
yatsiddhau jagataḥ siddhir yadasiddhau na kiñcana // SRtp_201 //
tatsattā sādhyate kasya kena vā pratipādyate /
tāmetāmadvayāmeke kīrtayanti vipaścitaḥ // SRtp_202 //
citiṃ sadasadākāra- vivartollāsaśālinīm /
yathā rajjurahicchidra- mālāvibhramakāriṇī // SRtp_203 //
na tānutpādayatyarthān asataḥ prathayatyasau /
jñānamātraṃ tathaiveyam ekānekāyate bhramāt // SRtp_204 //
seyaṃ bhrāntiranālambā sarvanyāyavirodhinī /
vicārāllūnamūlatvād aheturbandhamokṣayoḥ // SRtp_205 //
tasmānna baddho bandho 'nyo bandhakaśca vicārataḥ /
nityamuktādvayānanta- saṃvidevāsti kevalam // SRtp_206 //
kathaṃ punarayaṃ bheda- pratibhāso 'pi dṛśyate /
vyavahārastu bhedātmā vijñeyo vaṭayakṣavat // SRtp_207 //
tathā hi bhedo bhāvānāṃ na pratyakṣo 'kṣadhīryataḥ /
bālamūkādivijñāna- tulyaivākalpanārthajā // SRtp_208 //
sā vidhātrī padārthānāṃ na niṣedhati kiñcana /
[Allusion, as Agh points out, to Brahmasiddhi 2:1:
āhurvidhātṛ pratyakṣaṃ | na niṣeddhṛ vipaścitaḥ |
yad viśeṣaṇavijñānaṃ śabdasaṃskārapūrvakam // SRtp_209 //
deśakālādyapekṣākṣair udapādi na tatpunaḥ /
arthasāmarthajaṃ jñānaṃ smṛtisaṅkalpavanmatam // SRtp_210 //
nānumānāgamau tatra pramāṇaṃ tadabhāvataḥ /
pratyakṣa eva tāvarthe vikalpaviṣayāvapi // SRtp_211 //
svotthairnibaddhyate tasmāc chaṅkāpāśairvimūḍhadhīḥ /
mucyate tebhya evāyaṃ bandhamokṣau na vastutaḥ // SRtp_212 //
ityadvaitagrahāviṣṭāḥ pralapanto dayālubhiḥ /
gurubhiḥ pratibodhyante siddhāntāgamadāyibhiḥ // SRtp_213 //
yadyadvayeyaṃ saṃvittiḥ pramāṇairvyāvahārikaiḥ /
sādhyeta taireva dṛḍhaṃ tasyāḥ syāt sadvitīyatā // SRtp_214 //
prasiddhāḥ pṛthagevālaṃ dharmidṛṣṭāntahetavaḥ /
aprasiddhasya dharmasya siddhyai vyāptyupabṛṃhitāḥ // SRtp_215 //
na siddhaḥ sādhyate dharmo nāsiddhairapi taistathā /
siddhyasiddhī ca sambhūya naikatra sthātumarhataḥ // SRtp_216 //
sapakṣapakṣayorbhede pramāṇamanumā bhavet /
aikye hi na tayorhetu- sādharmyaṃ tadabhāvataḥ // SRtp_217 //
kasya kena kathaṃ vyāptir ityadvaitaprasiddhaye /
prayukto bhedamākhyāti prayogaḥ svāṅgasiddhaye // SRtp_218 //
advayeti niṣedho 'pi citi yujyeta tanmate(?) /
dvaitabhāvastato 'nyatra siddhyet siddhāvapi dhruvam // SRtp_219 //
pratijñā bhajyate teṣām āśāmātravijṛmbhitā /
āgamo 'pi padaistaistaiḥ smāritārthaviśeṣataḥ // SRtp_220 //
padārthajātaṃ saṃsarga- viśiṣṭaṃ kathayet katham /
yadyadvayeyaṃ saṃvittiḥ svena syādabhidhitsitā // SRtp_221 //
āgamaḥ kathamadvaitam anumānaṃ ca sādhayet /
nivāryamāṇamaṅgaiḥ svair advaitakṣapaṇakṣamaiḥ // SRtp_222 //
kiñca śabdāḥ parityajya mukhyamarthaṃ virodhataḥ /
vartamānā hi dṛśyante gauṇe 'rthe lokavedayoḥ // SRtp_223 //
gaurbrāhmaṇo 'yamādityo yūpa ityevamādayaḥ /
naivaṃ heturadṛṣṭāyāṃ vyāptau sādhyaṃ na sādhayet // SRtp_224 //
ato hetubalākrāntāḥ śrutayo dvaitamātmanām /
mukhyamapyapahāyārthaṃ nutiṃ kurvanti saṃvidaḥ // SRtp_225 //
pratyakṣamapi gṛhṇāti vastuno nirvikalpakam /
bhedaṃ parebhyo vyāvṛtti- rūpaṃ yenopajāyate // SRtp_226 //
jāyamānena nāmādi- viśeṣasmṛtipūrvakam /
savikalpamasandigdhaṃ vyabhicāravivarjitam // SRtp_227 //
pratyakṣasaṃjñaṃ vijñānam anyathā nopapadyate /
agṛhītārthabhedasya tannāmādiviśeṣavat // SRtp_228 //
anumānasya sāphalyam api bhedagrahe sati /
vyāptigrahaṇasambandhe sāmānye siddhasādhanāt // SRtp_229 //
api cānyatvamadvaita- bhedayorabhyupaiti cet /
bhedaḥ siddhyedathānanya- bhāva evaṃ ca sādhyate // SRtp_230 //
na hi dṛṣṭāntamātreṇa sādhyasiddhirbhavedataḥ /
rajjūdāharaṇaṃ śiṣya- sammohāyaiva kevalam // SRtp_231 //
nāpi saṃvitsamā rajjor viśeṣānupalabdhitaḥ /
vivartamānā tairbhāvair jñānamātranivartakaiḥ // SRtp_232 //
sā tu saṃvedavijñātā taistairbhāvairvivartate /
maloparuddhadṛkśakter narasyevoḍurāṭ paśoḥ // SRtp_233 //
[N.B. jalacandra example, again for vivarta]
yathā taimiriko hetu- sahasreṇāpi tarkayan /
ekamindumanekāṃstān bhūyobhūyaḥ samīksate // SRtp_234 //
yathā vā pittasanduṣṭa- rasanaḥ svādu tarkayan /
api tiktaṃ vijānāti payaḥ karaṇadoṣataḥ // SRtp_235 //
yathā vāñjanasaṃyukte kvathyamāne ca vāriṇi /
viduṣāmapi nīloṣṇa- pratyayāvavivekataḥ // SRtp_236 //
tathā parīkṣitā samyag āgamaiḥ sopapattikaiḥ /
vivartamānā jāteti naṣṭeti vividheti ca // SRtp_237 //
jñānānivṛttiṃ gamayet kāraṇaṃ timirādivat /
tacchivapraṇidhānena śivaśāstroditena ca // SRtp_238 //
karmaṇaiva nivartyeta nānyathā jñānakoṭibhiḥ /
timirādiryathārogya- śāstroktenaiva karmaṇā // SRtp_239 //
deśakālanarānyatve 'pyanyathānavabhāsitaḥ /
abādhitaḥ pramāṇaiśca vivartaḥ syāt kathaṃ citeḥ // SRtp_240 //
prapañcaḥ kiñca māyeyaḥ pramāṇaireva sādhitaḥ /
tasmādvivartate saṃvid aṇūnāmeva bandhanāt // SRtp_241 //
vivartaḥ khalu cicchakter mithyāpariṇatiryayā /
atadrūpāpi tadrūpa- rūpiṇīvānubhūyate // SRtp_242 //
sa parasparasambaddhaś cidacidgocarastayoḥ /
anyonyādhyāsasādhyatvād avivekakṛtodayaḥ // SRtp_243 //
tatra cit svābhisambandha- buddhitattvāvivekataḥ /
āropyātmani tadvṛtti- vikārānavikāriṇī // SRtp_244 //
janmādīnanu jāteti naṣṭeti vividheti ca /
sasukheti saduḥkheti svātmānaṃ darśayatyaṇoḥ // SRtp_245 //
tadvajjaḍaṃ ca caitanyam āropyātmani cidguṇam /
avivekena jānati bālo 'haṃ kṛśa ityataḥ // SRtp_246 //
sarveṣāmaviveko 'yam aṇūnāṃ malahetukaḥ /
[sarveṣāmaviveko conj; sarveṣāmaviko edV unmetrical]
bhrāntipradhānasantāna- kandaścijjaḍavastunoḥ // SRtp_247 //
na hi saṃvidviśeṣāṇāṃ viśiṣṭairjaḍavastubhiḥ /
vivartabhedo yujyerann antarā dṛḍhabandhanam // SRtp_248 //
tathā hi dehe 'haṃbuddhir na loṣṭe sāpi kasyacit /
aṇoreva na sarveṣām ato bandhastayormataḥ // SRtp_249 //
yāni yasyendriyāṇāsan narasya jñānakarmaṇoḥ /
na tāni punaranyasya karaṇāni tayostathā // SRtp_250 //
viśiṣṭaiva vivartāya cidviśeṣasya vāryate /
buddhirna sarvā sarveṣāṃ tena bandhastayormataḥ // SRtp_251 //
buddhyārūḍhaṃ sukhaṃ duḥkhaṃ kiñcit kenacideva yat /
puṃsopabhujyate tena tayorbandho niyāmakaḥ // SRtp_252 //
aviveko niyantā cet sa tayoreva kiṅkṛtaḥ /
tena bandho 'sti bandhaśca pṛthageveśiturmataḥ // SRtp_253 //
bandhavartī vimūḍhātmā mokṣastadbandhamocanam /
galite sarvathā bandhe vimukte cāṇave male // SRtp_254 //
sarvārthadyotikā śaktiḥ śivasyaiva vijṛmbhate /
sarvāvaraṇanirmuktā śaktireṣā mahīyasī // SRtp_255 //
alpīyāṃsaṃ samāvṛtya viṣayaṃ sā tu darśayet /
parasaṃvitsvarūpāyāḥ śakterasati bandhane // SRtp_256 //
paramātraṃ prakāśeta muktāṇūnāmanāratam /
[Agh: malarahitatvena svaparaprakāśikāyā muktātmasaṃvidaḥ paramātraṃ parasya vastunaḥ sattāmātraṃ prakāśeta, na tu baddhātmavadasya viśeṣeṇa bhogyatayā prakāśata ityarthaḥ, tathātve muktasyāpi sukhaduḥkhādisaṃvedanena bhoktṛtvaprasaṅgāt]
ato vimuktāḥ sarvajñā na tu cinmātravedinaḥ // SRtp_257 //
sati bāhye tadajñānaṃ vastuni syāt tamaḥkṛtam /
tamasācchādyamānā hi na te muktā bhavanti ca // SRtp_258 //
vikalpo bindusaṃkṣobhāc chabdavedhena saṃvidām /
jāyate malaruddhānām aṇūnāmarthadarśane // SRtp_259 //
nirmalānāmasaṃkṣobhād bindostadbandhamokṣajā /
nirvikalpārthasaṃvittis tadaharjātabālavat // SRtp_260 //
yo yadā vartate bhāvo bhūto bhāvi ca tat tadā /
[syntax of this line unclear; do we have a masculine-neuter switch in the middle?]
yathārthasthitiṃ gṛḥnāti svasaṃvedyā cidavyayā // SRtp_261 //
na te viśvasya kartāraḥ kartāsya śiva eva yat /
na hi kartṛbahutvasya gamakaṃ vidyate kvacit // SRtp_262 //
nityamuktoditācintya- prabhāvā śaktisaṃjñitā /
saṃvidāśrayate śaśvac- chivaṃ paramakāraṇam // SRtp_263 //
sa tayā jaḍamākramya sṛjatyavati hanti ca /
tirodadhāti bhagavān anugṛhṇāti cātmanaḥ // SRtp_264 //
kṛtyeṣu teṣu kartāsau trividhaḥ pañcasūcyate /
śaktimānāhitodyogaḥ pravṛttaśceti deśikaiḥ // SRtp_265 //
[Allusion to śaktodyuktaḥ pravṛttaśca kartā trividha iṣyate, which is quoted in KirV 3, ad Mat VP 3:20, and as Śataratnasaṅgraha 14. And note that here too it is attributed to humans with deśikaiḥ.]
tatra śakto bhavedādyo niṣkalaḥ śivasaṃjñitaḥ /
tasmin mukulitevāste kriyākhyā śaktiraiśvarī // SRtp_266 //
saivonmiṣantī samprāpta- bindugarbhabharālasā /
patyurāviṣkarotyuccaiḥ paramānandasantatim // SRtp_267 //
sa tayā ramate nityaṃ samudyuktaḥ sadāśivaḥ /
pañcamantratanuḥ śrīmān devaḥ sakalaniṣkalaḥ // SRtp_268 //
mananāt sarvabhāvānāṃ trāṇāt saṃsārasāgarāt /
mantrarūpā hi tacchaktir mananatrāṇadharmiṇī // SRtp_269 //
[Agh: taduktam---`mananaṃ sarvaveditvaṃ trāṇaṃ saṃsāryanugrahaḥ | mananatrāṇadharmitvānmatra ityabhidhīyate' iti | eṣā ca vyutpattiḥ śivasya śaktervidyeśvarādīnāṃ ca samānaiva, ataśca vācakaśabdānāmupacāreṇa mantraśabdaprayogaḥ]
kāryabhedādadhiṣṭhāna- vaśādekaiva pañcadhā /
sā bhāti binduśāntyādi- pañcādhiṣṭheyagocarā // SRtp_270 //
binduḥ śāntiḥ kalā vidyā pratiṣṭhā sanivṛttikā /
bhogasthānāni pañcaiṣāṃ bindusaṃjñā śiveritā // SRtp_271 //
kalānāmavibhāgo 'yaṃ pañcānāṃ bindusaṃjñitaḥ /
tadgocarā parā mūrtir aparā kāryagocarā // SRtp_272 //
yā taysa vimalā śaktiḥ śivasya samavāyinī /
saiva mūrtiḥ kriyābhedāt sādākhyā tanurucyate // SRtp_273 //
mahāmāyā samākrāntā śivena balaśālinā /
bhogasthānaniviṣṭānāṃ nirmalānāṃ śivātmanām // SRtp_274 //
tanubhogendriyasthāna- vijñānādi karoti yat /
tatkāryaṃ sā kriyāśaktir asāvapi tathocyate // SRtp_275 //
sarvajñānakriyārūpā śaktirekā hi śūlinaḥ /
[QUOTATION of Moksa 25cd: sarvajñānakriyārūpā śaktirekaiva śūlinaḥ]
icchājñānakriyādyā yat prabhavāḥ karyayonayaḥ // SRtp_276 //
īśvarāṇāṃ śivānāṃ ca mahāmāyāmayāstathā /
dehendriyādayaḥ śuddhāḥ subhagāḥ svadhikārakāḥ // SRtp_277 //
seyaṃ kriyātmikā śaktiḥ śivasyāvyabhicāriṇī /
tatsambandhācchivo 'śeṣa- kāryāṇāṃ heturucyate // SRtp_278 //
sa bindoravatīryāṇu- sadāśivasamāvṛtaḥ /
patikṛtyādhikāreṣu sadāśivamaheśvarān // SRtp_279 //
sampreṣayannaśeṣādhva- mūrdhani bhrājate prabhuḥ /
pañcasrotomukhaḥ śāntaḥ prabhuḥ śaktiśirāḥ śivaḥ // SRtp_280 //
dṛkkriyecchāviśālākṣo vijñānendukalānvitaḥ /
īśānamūrdhā puṃvaktro daśadigbāhumaṇḍalaḥ // SRtp_281 //
aghorahṛdayo vāma- guhyo jātatanūjjvalaḥ /
pravṛttimānayaṃ devaḥ sakalaḥ sarvapāvanaḥ // SRtp_282 //
NOTE that this is the end of the commentary on the
half-verse śaktodyuktaḥ pravṛttaśca kartā trividha iṣyate,
which was allued to in 265.
NOTE also that these last two verses could be considered to be a
paraphrase of Parakhya 2:84--85b or of Mat VP 4:14c--15b.
eka eva śivastadvac chaktirapyavikāriṇī /
layabhogādhikāreṣu tau hi cinmātrarūpiṇau // SRtp_283 //
tathā hi vimalodāra- gabhīre cinmahodadhau /
svātmani pravilīyante tenaike samadhiṣṭhitāḥ // SRtp_284 //
śivena nibhṛtātmīya- śaktayo 'nye viśerate /
samāliṅgya mahāmāyām apare vṛttiśālinīm // SRtp_285 //
tatsamparkiasukhaikāgra- buddhayo bhogalampaṭāḥ /
tathā pare paravyoma samāśrityādhvamūrdhani // SRtp_286 //
kurvanti pañcakṛtyāni patyurājñānuvartinaḥ /
tataḥ sa teṣāmeko 'pi layabhogādhikāriṇām // SRtp_287 //
adhiṣṭhātṛtayā bhedam aupacārikamṛcchati /
tadvadeva matā śaktis tayorbhedo 'dhunocyate // SRtp_288 //
śuddhe 'dhvani śivaḥ kartā kāraṇaṃ śaktirāśritā /
[289a = Kir 3:26c]
samāśrayaḥ sa vijñeyaḥ svaniṣṭhaghanacinmayaḥ // SRtp_289 //
sā tu saṃvidaśeṣārtha- grahaṇe lampaṭodayā /
paramaiśvaryarūpā ca mahimā vyāptirūpiṇī // SRtp_290 //
maheśvaro mahāneṣa sarvārthavyāpakastayoḥ /
parānapekṣaṃ rūpaṃ yad vijñānaṃ śivasaṃjñitam // SRtp_291 //
tasya śaktiṃ parāpekṣaṃ rūpamāhurvipaścitaḥ /
ākāradvayasaṃvittir aśeṣasyāpi vastunaḥ // SRtp_292 //
parāpekṣānapekṣābhyām asti śaktiḥ śivāśrayā /
nityoditānavacchinna- vibhūterīśvarasya yat // SRtp_293 //
śeyādhiṣṭheyakāryādau na tu hetvādikaṃ param /
tena śaktiḥ parāpekṣaṃ rūpamīśasya yujyate // SRtp_294 //
na sarvasya parāpekṣaṃ rūpamātramasau bhavet /
kāryaputrādirūpāṇām anyathaivopalambhanāt // SRtp_295 //
na tu nirviṣayaṃ jñānaṃ tadeva viṣayagrahaḥ /
virodhenātha paryāyān naivamapyavināśi yat // SRtp_296 //
naśvarāṇāmayaṃ dharmo yaḥ kāle nānyathodayaḥ /
avināśi ca tannityam iṣṭamasmād vibhidyate // SRtp_297 //
śaktirāśayataḥ śambhoḥ sa ca tasyāstatastathā /
kāryopādhivaśācchakti- saṃjñā syādapi cidghane // SRtp_298 //
na tu śaktiḥ parāpekṣā vastuto 'stīti kecana /
karaṇena vinā kāryaṃ kurvan kartā bhavediti // SRtp_299 //
matireṣāmayuktaiva yuktipratyakṣabādhitā /
kiñcāgṛhītamapi ced upādhiḥ kāryamīśituḥ // SRtp_300 //
sadopahitabhāvena nirupādhiḥ kathaṃ śivaḥ /
kathaṃ vāyaṃ bhavet kartā kāraṇajñānavarjitaḥ // SRtp_301 //
puruṣo vā kathaṃ buddhiṃ paśyet śaktyā tayā vinā /
idamandhatamaḥ kṛtsnam antarā śaktidīpikām // SRtp_302 //
jāyetānyacca bhagavān aśaktaḥ kiṃ kariṣyati /
ananyāpi tathā śambhor vibhinnā śaktiriṣyate // SRtp_303 //
yathā masūrastvaṅguṣṭhān nāpi bhinnoktahetubhiḥ /
[edV prints: yathā masūrātva(rastva)ṅguṣṭhānnāpi bhinnoktahetubhiḥ]
Agh's first sentence: yathā masūrākhyo dhānyaviśeṣo 'ṅguṣṭhākhyastajjātīyo 'pi kenāpyākāreṇa bhidyate, evaṃ śivaśaktyorvastvantaratvābhāve 'pi dharmidharmatayā bhedaḥ siddhaḥ |
ananyāpi vibhinnātaḥ śambhoḥ sā samavāyinī // SRtp_304 //
svābhāvikī ca tanmūlā prabhā bhānorivāmalā /
na hyeṣa bhagavān śaktyā svātmano 'tyantabhinnayā // SRtp_305 //
kadācit kurute kiñcin nāpi jānāti kiñcana /
anāhitaviśeṣo 'pi heturdevo maheśvaraḥ // SRtp_306 //
kāryabhedo 'pi kāryasya syādavasthāviśeṣataḥ /
binduḥ pralīnakāryo 'sau śivaśaktisamīritaḥ // SRtp_307 //
sargāya sthitaye sraṣṭṛ- prapañcavilayāya ca /
cirasthāpitaviśvo hi bindureva pravartate // SRtp_308 //
avasthābhedamāsādya ghaṭamārabhate yathā /
mṛdavasthāntarāpattyā pūrvamevamasāvapi // SRtp_309 //
prabhuśaktisamākrāntas tattadvṛttiviśeṣataḥ /
kāryabhedāya ghaṭate nirvikāre 'pi śūlini // SRtp_310 //
anāpannavikāro 'pi yathoktakramabhāvinām /
bhedasaṃśoṣacūrṇānām avasthābhedajanmanām // SRtp_311 //
vidhātā kamalasyoṣṇa- gabhastiḥ syāt tathā śivaḥ /
kartā sargādikāryāṇām avikāro 'pi śaktimān // SRtp_312 //
yathā madhūcchiṣṭamṛdor anapekṣaḥ kṣaṇena ca /
dravatāśuṣkatāhetur avikāro 'pi bhāskaraḥ // SRtp_313 //
tathā samāsamātmīya- puṇyāpuṇyākhyakarmaṇām /
aṇūnāmavikāro 'pi bandhamokṣakaraḥ śivaḥ // SRtp_314 //
parasparavirodhena nivāritavipākayoḥ /
karmaṇoḥ sannipātena śaivī śaktiḥ patatyaṇoḥ // SRtp_315 //
A plain affirmation, in spite of what Agh's commentary may
say, of the karmasāmyapakṣa (not the malaparipākapakṣa).
tasyāṃ patitamātrāyāṃ nirdhūtaghanasaṃvṛtiḥ /
praśāntamalakāluṣyam ātmānamanupaśyati // SRtp_316 //
tadaiva hi vimukto 'sau yadāghrātaḥ śivecchayā /
nityanaimittikenaiṣa karmaṇā vartate param // SRtp_317 //
anenaiva śarīreṇa parāṃ vyāptimakhaṇḍitām /
prāpnuvanti mahādhīrā dhanyā hi śivayoginaḥ // SRtp_318 //
sa punāti dṛśā vācā caraṇena kareṇa ca /
nadījanapadodyāna- purādīni svalīlayā // SRtp_319 //
kiṃ punaḥ śaraṇāyātaṃ bhavabhītamimaṃ janam /
namastathāvidhāyāsmad- gurave śivatejase // SRtp_320 //
nidhaye yogaratnānām anantaphaladāyinām /
rāmakaṇṭhakṛtāloka- nirmalīkṛtacetasā // SRtp_321 //
ratnatrayaparīkṣeyaṃ kṛtā śrīkaṇṭhasūriṇā /
śrīrāmakaṇṭhasadvṛttiṃ mayaivamanukurvatā /
ratnatrayaparīkṣārthaḥ saṃkṣepeṇa prakāśitaḥ // SRtp_322 //

iti ratnatrayaparīkṣā samāptā