Srikantha: Ratnatrayapariksa
Based on the ed. by Vajravallabha Dvivedi's edition:
Astaprakaranam
Varanasi : Sampurnanand Sanskrit University, 1988.
(Yogatantragranthamala, 12)


Input by Dominic Goodall
(not proofread)


PADA INDEX



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









akriyāpi kriyā tathā SRtp_192b
agṛhītārthabhedasya SRtp_228c
aghorahṛdayo vāma- SRtp_282a
aṅgāni karaṇāni ca SRtp_132b
acidastīti cetanam SRtp_140b
acintyamahimā yathā SRtp_194b
ajaḍatvācca yat punaḥ SRtp_196b
ajño janturanīśo 'yam SRtp_151c
aṇutvea sati kartṛtvād SRtp_62a
aṇuvaiṣamyadarśanāt SRtp_50b
aṇūnāmarthadarśane SRtp_259d
aṇūnāmavikāro 'pi SRtp_314c
aṇūnāmeva bandhanāt SRtp_241d
aṇūnāṃ malahetukaḥ SRtp_247b
aṇoreva na sarveṣām SRtp_249c
atadrūpāpi tadrūpa- SRtp_242c
ato 'dhvānaḥ kalādayaḥ SRtp_89b
ato na māyopādānaṃ SRtp_48c
ato nāyaṃ pṛthak śakteḥ SRtp_133c
ato bandhastayormataḥ SRtp_249d
ato vimuktāḥ sarvajñā SRtp_257c
ato hetubalākrāntāḥ SRtp_225a
atra ca trīṇi tattvāni SRtp_114c
advayeti niṣedho 'pi SRtp_219a
advaitakṣapaṇakṣamaiḥ SRtp_222d
adhikāramalopetās SRtp_27a
adhikāro nivartate SRtp_77d
adhitiṣṭhati kāraṇam SRtp_117d
adhiṣṭhātṛtayā bhedam SRtp_288a
adhvanaḥ ṣaḍapi kramāt SRtp_123b
adhvā yuktyaviśeṣataḥ SRtp_144d
adhvaitatprāpyate ṣoḍhā SRtp_6c
anantaphaladāyinām SRtp_321b
anantasyārthadarśane SRtp_47b
anantaḥ kṣobhako mataḥ SRtp_47d
anantaḥ parameśvaraḥ SRtp_28d
anantāṇḍasya ṣaḍ bahiḥ SRtp_91d
anantenāpi śabdānu- SRtp_66c
ananyāpi tathā śambhor SRtp_303c
ananyāpi vibhinnātaḥ SRtp_304c
ananyāyāḥ kriyātmanaḥ SRtp_132d
anapekṣaḥ kṣaṇena ca SRtp_313b
anapekṣeṇa jāyate SRtp_54d
anāpannavikāro 'pi SRtp_311a
anāsādya phalaṃ tena SRtp_97a
anāhitaviśeṣo 'pi SRtp_306c
anivāryāvatiṣṭhate SRtp_159d
anugṛhṇāti cātmanaḥ SRtp_264d
anupādānarūpāṇāṃ SRtp_162c
anumānasya sāphalyam SRtp_229a
anumānaṃ ca sādhayet SRtp_222b
anuviddhamiha jñānaṃ SRtp_85a
anekabhuvanāvalim SRtp_134d
anenaiva śarīreṇa SRtp_318a
antarā dṛḍhabandhanam SRtp_248d
antarā śaktidīpikām SRtp_302d
antaḥsaṃjalparūpā tu SRtp_75a
anyathā nopapadyate SRtp_228b
anyathaivopalambhanāt SRtp_295d
anyathoktaviśeṣaṇam SRtp_63b
anyasyānyatra sadbhāvaḥ SRtp_120c
anye tu kathayantyatra SRtp_164c
anye vṛttiparīṇāma- SRtp_62c
anyonyādhyāsasādhyatvād SRtp_243c
aparā kāryagocarā SRtp_272d
apare vṛttiśālinīm SRtp_285d
api kāmān prayacchati SRtp_20b
api cānyatvamadvaita- SRtp_230a
api tasyāvabodhanāt SRtp_8b
api tiktaṃ vijānāti SRtp_235c
api binduvadiṣyate SRtp_200d
api bhedagrahe sati SRtp_229b
aprasiddhasya dharmasya SRtp_215c
aprāptaśivadhāmānas SRtp_23c
abādhitaḥ pramāṇaiśca SRtp_240c
abhivyāptaḥ sa bindunā SRtp_118d
abhivyāptāṃ ca bindunā SRtp_165b
amoghā balaśālinī SRtp_190b
arthasāmarthajaṃ jñānaṃ SRtp_210c
alaukikāni sūkṣmāṇi SRtp_18a
alpajñānakriyānvitāḥ SRtp_50d
alpīyāṃsaṃ samāvṛtya SRtp_256a
avagāhya parānanda- SRtp_15c
avabodhābhimānataḥ SRtp_67d
avasīyeta sūribhiḥ SRtp_15b
avasthāntarasamprāptiḥ SRtp_36a
avasthābhedajanmanām SRtp_311d
avasthābhedamāsādya SRtp_309a
avasthāmapare bindor SRtp_154a
avikāro 'pi bhāskaraḥ SRtp_313d
avikāro 'pi śaktimān SRtp_312d
avināśi ca tannityam SRtp_297c
avibhāgasvarūpiṇī SRtp_156d
avibhāgena varṇānāṃ SRtp_76a
avivekakṛtodayaḥ SRtp_243d
avivekena jānati SRtp_246c
aviveko niyantā cet SRtp_253a
aviśuddhajaḍatvena SRtp_41c
avyaktamapi varṇāśca SRtp_99c
aśaktaḥ kiṃ kariṣyati SRtp_303b
aśuddhayoraśuddhaiva SRtp_175a
aśeṣasyāpi vastunaḥ SRtp_292d
aśeṣārthakriyāvidhau SRtp_195b
aṣṭādaśabhiradhvāyaṃ SRtp_31c
aṣṭāvanantapūrvāste SRtp_28a
aṣṭāvaṣṭau padānyeka- SRtp_101a
aṣṭāviṃśatisaṃkhyasitu SRtp_94a
asataḥ prathayatyasau SRtp_204b
asāvapi tathocyate SRtp_275d
asti śaktiḥ śivāśrayā SRtp_293b
asmatpreṣyo yathā janaḥ SRtp_62b
aheturbandhamokṣayoḥ SRtp_205d
ākāradvayasaṃvittir SRtp_292c
āgamaḥ kathamadvaitam SRtp_222a
āgamaiḥ sopapattikaiḥ SRtp_237b
āgamo 'pi padaistaistaiḥ SRtp_220c
ācāryaistairaśeṣādhva- SRtp_164a
āṇavaṃ cinnabho muhuḥ SRtp_188d
ātmakārye 'pi kīrtitaḥ SRtp_151d
ātmānamanupaśyati SRtp_316d
ātmā śaktiśca vijñeyau SRtp_49c
ādimadhyāntarahitā SRtp_185c
ādyā tu saṃvid vijñānaṃ SRtp_128a
ānandavipralabdhānām SRtp_14c
ānandopahitā citiḥ SRtp_14d
āptaścintāmaṇiryathā SRtp_20d
āptastu śiva evaikaḥ SRtp_11c
āptoktiratra siddhāntaḥ SRtp_10a
ābhyo viviktamātmānaṃ SRtp_81c
āropyātmani cidguṇam SRtp_246b
āropyātmani tadvṛtti- SRtp_244c
āśāmātravijṛmbhitā SRtp_220b
āśāsvekaikaśo daśa SRtp_92b
āhurātmavido janāḥ SRtp_80d
icchākāryamanicchāpi SRtp_191c
icchājñānakriyādyā yat SRtp_276c
iti jānāti yaḥ śaktaḥ SRtp_64c
iti tatrābhidhīyate SRtp_134b
iti bhogaḥ samākhyātaḥ SRtp_148a
ito 'pi lakṣyate bindur SRtp_50a
ityadvaitagrahāviṣṭāḥ SRtp_213a
ityadvaitaprasiddhaye SRtp_218b
ityākhyātā mahāmāyā SRtp_163c
idamandhatamaḥ kṛtsnam SRtp_302c
idamevaṃ mayā kṣubdham SRtp_64a
indunārkasya sannidhau SRtp_189b
iyaṃ kuṇḍalinī parā SRtp_127b
iva bhūtādikāraṇam SRtp_58b
iṣṭamasmād vibhidyate SRtp_297d
iṣṭaṃ sampādayed dhruvam SRtp_64b
iṣyetaiṣa karoti ca SRtp_67b
īśādhikakriyāśaktyor SRtp_130c
īśānamūrdhā puṃvaktro SRtp_281c
īśāno mantrarāḍenām SRtp_117c
īśvarapreritaḥ kuryāc SRtp_152a
īśvaraḥ kāraṇaṃ tatra SRtp_113c
īśvarāṇāṃ śivānāṃ ca SRtp_4c
īśvarāṇāṃ śivānāṃ ca SRtp_277a
īśvarī sarvadoditā SRtp_167d
uttirṇamāyamātmānaṃ SRtp_176c
uttīrṇamāyāmbudhayo SRtp_23a
utpattināśau māyeya- SRtp_35a
utpadyate naśyati vā SRtp_196c
udakṣeṇordhvavaktreṇa SRtp_16c
udapādi na tatpunaḥ SRtp_210b
uddiśya śaktirīśasya SRtp_177a
upādānamato binduḥ SRtp_40a
upādānamanaśvaram SRtp_38d
upādānaṃ kalādīnām SRtp_165a
upādānaṃ kalādīnāṃ SRtp_150a
upādānaṃ śarīrāṇāṃ SRtp_158a
upādhiḥ kāryamīśituḥ SRtp_300d
ullikhan labhate citim SRtp_59b
eka eva śivastadvac SRtp_283a
eka eva śivo naika- SRtp_144a
ekamindumanekāṃstān SRtp_234c
ekānekavibhāgeva SRtp_190c
ekānekāyate bhramāt SRtp_204d
ekāśītipadā devī SRtp_93c
ekaiva khalu cicchaktiḥ SRtp_180c
eko devastridhā bhavet SRtp_181d
etadeva parā kāṣṭhā SRtp_8c
etadeva mataṃ bījaṃ SRtp_7a
evaṃ māyaikadeśena SRtp_178c
eṣā hi pariṇāminī SRtp_69b
aikye hi na tayorhetu- SRtp_217c
omityādyaṃ padaṃ mantrāḥ SRtp_116a
aupacārikamṛcchati SRtp_288b
kaṭhinā vajralāñchitā SRtp_95d
kathaṃ kasmācca te punaḥ SRtp_141d
kathaṃ vāyaṃ bhavet kartā SRtp_301c
kathitānyatra varṇāstu SRtp_110a
kadācit kurute kiñcin SRtp_306a
kandaścijjaḍavastunoḥ SRtp_247d
karaṇāni tayostathā SRtp_250d
karaṇena vinā kāryaṃ SRtp_299c
kartāraṃ sādhayet tataḥ SRtp_159b
kartā śuddhādhvano mataḥ SRtp_133b
kartā sargādikāryāṇām SRtp_312c
kartāsya śiva eva yat SRtp_262b
kartā heturmaheśvaraḥ SRtp_151b
kartṛbhedo 'vadhāryate SRtp_69d
kartrā kenāpyadhiṣṭhitā SRtp_149d
karmaṇā vartate param SRtp_317d
karmaṇaiva nivartyeta SRtp_239a
karmaṇoḥ sannipātena SRtp_315c
karmopabhogaṃ kurute SRtp_55c
kalādiṣvajarāmaram SRtp_88d
kalādhvā bindumāśritaḥ SRtp_88b
kalādhvā varṇitaḥ pūrvaṃ SRtp_89c
kalādhveti prakīrtitaḥ SRtp_118b
kalānāmavibhāgo 'yaṃ SRtp_272a
kalānāṃ nityaśuddhayoḥ SRtp_162d
kalāyāmavanīṃ vinā SRtp_98b
kalāvidyādikāraṇam SRtp_160b
kalāvyāptasvarūpā ca SRtp_154c
kalāvyāptasvarūpiṇī SRtp_150b
kalāśuddhyā viśuddhyati SRtp_160d
kalāstā binduvṛttayaḥ SRtp_86b
kalā hi śodhitāḥ pañca SRtp_161a
kalpavṛkṣaḥ prayacchati SRtp_193d
kallolairnādayannabhaḥ SRtp_189d
kasya kena kathaṃ vyāptir SRtp_218a
kāmakāritayānyaistu SRtp_12c
kāmānapi bahūnekaḥ SRtp_193c
kāraṇajñānavarjitaḥ SRtp_301d
kāraṇatvād yatheśvaraḥ SRtp_200b
kāraṇaṃ timirādivat SRtp_238b
kāraṇaṃ śaktirāśritā SRtp_289b
kāraṇaṃ śuddhavartmanaḥ SRtp_173b
kārtikeyāya dhīmate SRtp_1d
kārmāṇavamalānvayaiḥ SRtp_42b
kāryaputrādirūpāṇām SRtp_295c
kāryabhedādadhiṣṭhāna- SRtp_270a
kāryabhedād vibhāvyate SRtp_190d
kāryabhedāya ghaṭate SRtp_310c
kāryabhedo 'pi kāryasya SRtp_307a
kāryamadhvā viśeṣataḥ SRtp_161d
kāryavādavicakṣaṇaiḥ SRtp_164b
kāryāṇāṃ heturucyate SRtp_278d
kāryātmikā sā māyeyaṃ SRtp_158c
kāryopādhivaśācchakti- SRtp_298c
kiñca māyā prayojyena SRtp_149c
kiñca śabdāḥ parityajya SRtp_223a
kiñcāgṛhītamapi ced SRtp_300c
kiñcātiśāyikaṃ prāhus SRtp_57a
kiñcit kenacideva yat SRtp_252b
kiṃ tairiti vilupyatām SRtp_56b
kiṃ punaḥ śaraṇāyātaṃ SRtp_320a
kīrtayanti vipaścitaḥ SRtp_202d
kumbhakāreṇa mṛd yathā SRtp_45d
kurute 'cintyavaibhavā SRtp_193b
kurute tadaśeṣataḥ SRtp_142d
kurvato 'pi kuṭīṃ buddhiḥ SRtp_70a
kurvan kartā bhavediti SRtp_299d
kurvanti pañcakṛtyāni SRtp_287a
kurvāṇecchā cidavyayā SRtp_191d
kulālādhiṣṭhitā satī SRtp_124b
kulālena tathā hyasau SRtp_150d
kṛtavarṇaparigrahā SRtp_73d
kṛtā śrīkaṇṭhasūriṇā SRtp_322b
kṛtyeṣu teṣu kartāsau SRtp_265a
kecidācakṣate binduḥ SRtp_126c
kena vā pratipādyate SRtp_202b
kevalaṃ buddhyupādānā SRtp_74c
kevalaḥ paramānando SRtp_78c
kevalānāṃ mahātmanām SRtp_131b
kramād varṇānupāyinī SRtp_74d
kriyayā kurute jagat SRtp_128d
kriyayā hetubhūtatvāt SRtp_139c
kriyā kuṇḍalinī parā SRtp_128b
kriyākhyā śaktiraiśvarī SRtp_266d
kriyāśaktiścideva yat SRtp_139d
kriyā hi phaladā puṃsāṃ SRtp_129a
kvathyamāne ca vāriṇi SRtp_236b
kva vā līyeta kena vā SRtp_140d
kṣakāro 'rṇeṣu kīrtitaḥ SRtp_93b
kṣantumarhanti tatsanto SRtp_3c
kṣīyate na ca vardhate SRtp_195d
kṣīrasya dadhibhāvavat SRtp_36b
kṣubdhe 'dhikāro devasya SRtp_180a
kṣobhitānantatejasā SRtp_40d
kṣobhyate 'nantanāthena SRtp_45c
gabhastiḥ syāt tathā śivaḥ SRtp_312b
gabhīre cinmahodadhau SRtp_284b
gamakaṃ vidyate kvacit SRtp_262d
garbhiṇī paramā kalā SRtp_116d
galite sarvathā bandhe SRtp_254c
gādikāntāstrayo matāḥ SRtp_110b
guravaḥ kathayantyenam SRtp_63a
gurave ca gaṇeśāya SRtp_1c
gurave śivatejase SRtp_320d
gurubhiḥ pratibodhyante SRtp_213c
guhyo jātatanūjjvalaḥ SRtp_282b
gocaraiva satī ca yat SRtp_45b
gopitāni śivena ca SRtp_18b
gauṇe 'rthe lokavedayoḥ SRtp_223d
gaurbrāhmaṇo 'yamādityo SRtp_224a
grahaṇe lampaṭodayā SRtp_290b
grāhyā yārthasya vācikā SRtp_73b
ghaṭamārabhate yathā SRtp_309b
ghoro nityoditaḥ prabhuḥ SRtp_78d
catasro vṛttayastasya SRtp_72a
caraṇena kareṇa ca SRtp_319b
caryāto vātha dīkṣayā SRtp_147b
citi yujyeta tanmate(?) SRtp_219b
citireva matāmlāna- SRtp_186c
citiṃ sadasadākāra- SRtp_203a
citiḥ śaktiḥ prakāśatvād SRtp_196a
citeḥ śabdānuvedhataḥ SRtp_46b
cidacidgocarastayoḥ SRtp_243b
cidacintyā vibhoḥ śaktir SRtp_195a
cidābhātyavivekataḥ SRtp_84b
cidghanaikasvarūpiṇaḥ SRtp_137d
cidviśeṣasya vāryate SRtp_251b
cinotyapacinoti ca SRtp_196d
cintanīyā mahākāśa- SRtp_117a
cintāmaṇiśca vividhān SRtp_194a
cinmahodadhigāmbhīryam SRtp_15a
cirasthāpitaviśvo hi SRtp_308c
cetanatvādavṛttitvāt SRtp_49a
caitanyabhāvādityagre SRtp_143a
cchidyate malakambukaḥ SRtp_175d
chaktirapyavikāriṇī SRtp_283b
chaṅkāpāśairvimūḍhadhīḥ SRtp_212b
chabdavedhena saṃvidām SRtp_259b
chāntireṣā nigadyate SRtp_113b
chivaṃ paramakāraṇam SRtp_263d
chubhaṃ vā yadi vāśubham SRtp_152b
chreya āptividhāyakaḥ SRtp_10d
jaḍadhīrjaḍamīśvaram SRtp_138b
jaḍaṃ vā dṛśyate yathā SRtp_197b
jaḍena jaḍimāvahaḥ SRtp_137b
jananī mohinī māyā SRtp_157a
janmādīnanu jāteti SRtp_245a
jalatejo 'nilākāśa- SRtp_100c
jalādikṣitiparyantaṃ SRtp_41a
jāyate 'dhvā kutaḥ śuddhaḥ SRtp_140c
jāyate 'dhvā yataḥ śuddho SRtp_22a
jāyate bindusaṃkṣobhād SRtp_47a
jāyate malaruddhānām SRtp_259c
jāyamānena nāmādi- SRtp_227a
jāyetānyacca bhagavān SRtp_303a
jñānamajñānarūpaivam SRtp_192a
jñānamātranivartakaiḥ SRtp_232d
jñānamātraṃ tathaiveyam SRtp_204c
jñānaśaktyā vijānāti SRtp_128c
jñānaṃ parāmṛtopāya- SRtp_171c
jñānānivṛttiṃ gamayet SRtp_238a
jñānāni siddhayo mokṣā SRtp_8a
jyotirgaṇānāmākāśam SRtp_58a
ñādayo 'tra ghakārāntā SRtp_106a
takrāvasthā nirūpyate SRtp_36d
tacca śabdānuvedhena SRtp_172a
tacchivapraṇidhānena SRtp_238c
tatastadavadhārayet SRtp_16d
tataḥ sa teṣāmeko 'pi SRtp_287c
tataḥ sṛṣṭiṃ prakurute SRtp_61c
tato nidarśanaṃ sādhu SRtp_39a
tato 'bhūd viṣayābhoga- SRtp_171a
tatkāryaṃ sā kriyāśaktir SRtp_275c
tattadvṛttiviśeṣataḥ SRtp_310b
tattvajātamasūta sā SRtp_41b
tattvatāttvikabhāvānām SRtp_38c
tattvameṣāmasūtāṅga- SRtp_30c
tattvamaiśaṃ samāśritāḥ SRtp_27b
tattvātmā syāt sadāśivaḥ SRtp_130b
tattvādīnāmato bindoḥ SRtp_161c
tattvādhvā bhuvanādhvā ca SRtp_87c
tattveṣu teṣu vijñāna- SRtp_131a
tatpralīnāṇusaṃghasya SRtp_96c
tatpralīnāṇusaṃghasya SRtp_103a
tatpralīnāṇusaṃghasya SRtp_108c
tatpralīnāṇusaṃghasya SRtp_112c
tatra cit svābhisambandha- SRtp_244a
tatra bhoktṛtayā bhogaiḥ SRtp_173c
tatra vidyābhujaḥ pūrve SRtp_24c
tatra śakto bhavedādyo SRtp_266a
tatra sannidhimātreṇa SRtp_122a
tatra sā tu parā kalā SRtp_94d
tatra sā vaikharī śrotra- SRtp_73a
tatra sthūlā guṇātmikā SRtp_155d
tatrākṣubdhe bhavedbhogo SRtp_179c
tatrāṇavaḥ pureṣvāsan SRtp_29a
tatsattā sādhyate kasya SRtp_202a
tatsamparkiasukhaikāgra- SRtp_286a
tatsambandhācchivo 'śeṣa- SRtp_278c
tathā caiṣa tatastathā SRtp_33b
tathānāhitasaṃskāra- SRtp_194c
tathānyaiḥ pratipādyate SRtp_14b
tathā parīkṣitā samyag SRtp_237a
tathā pare paravyoma SRtp_286c
tathā purāṇi tatraiṣām SRtp_28c
tathā vidyeśvaro 'nanto SRtp_61a
tathā samāsamātmīya- SRtp_314a
tathā hi tāṃ samāśritya SRtp_201a
tathā hi dehe 'haṃbuddhir SRtp_249a
tathā hi bhedo bhāvānāṃ SRtp_208a
tathā hi māyā yā teṣāṃ SRtp_40c
tathā hi vimalodāra- SRtp_284a
tathā hi sarvo nirdhūta- SRtp_65c
tathaikadeśato binduḥ SRtp_178a
tathaiva ca citiḥ śaktis SRtp_52c
tathaiva prakṛtisteṣāṃ SRtp_155a
tathaivāyaṃ maheśvaraḥ SRtp_48d
tathaivāvyaktamiṣyate SRtp_179b
tadatra kathitaṃ sarva- SRtp_16a
tadadhiṣṭhāyako jñeyaḥ SRtp_114a
tadaprakāśarūpaṃ vā SRtp_197a
tadavaśyaṃ jaḍātmakam SRtp_136b
tadaharjātabālavat SRtp_260d
tadā sūkṣmā viśuddheva SRtp_84a
tadupādhivaśād bhavet SRtp_53b
tadetadrūpiṇī śaktiḥ SRtp_193a
tadeva yadi tatkuryāt SRtp_56a
tadeva viṣayagrahaḥ SRtp_296b
tadaiva hi vimukto 'sau SRtp_317a
tadgocarā parā mūrtir SRtp_272c
tadvajjaḍaṃ ca caitanyam SRtp_246a
tadvadeva matā śaktis SRtp_288c
tadvadyogaṃ ca ko vetti SRtp_19c
tadvaicitryavidhāyinaḥ SRtp_142b
tanubhogādi jāyate SRtp_148d
tanubhogendriyasthāna- SRtp_275a
tanubhogendriyādikam SRtp_135b
tanubhogendriyādibhiḥ SRtp_26b
tannāmādiviśeṣavat SRtp_228d
tanmāyeyaṃ yathā kalā SRtp_34d
tamambaramanaśvaram SRtp_57b
tamasācchādyamānā hi SRtp_258c
tamasārīn manīṣayā SRtp_19b
tamāsevya mayāpyeṣā SRtp_21a
tayaitayābhisambandha- SRtp_187c
tayaitayābhisambandhād SRtp_181c
tayorapyavikāriṇoḥ SRtp_52d
tayorāgamavedibhiḥ SRtp_165d
tayorbandho niyāmakaḥ SRtp_252d
tayorbhedo 'dhunocyate SRtp_288d
tayoḥ prasaratoḥ sāmye SRtp_130a
tasmādvivartate saṃvid SRtp_241c
tasmānna baddho bandho 'nyo SRtp_206a
tasmānnaiṣā vikāriṇī SRtp_197d
tasmin mukulitevāste SRtp_266c
tasya śaktiṃ parāpekṣaṃ SRtp_292a
tasyāṃ patitamātrāyāṃ SRtp_316a
tasyāḥ syāt sadvitīyatā SRtp_214d
tābhyāmevopadeśābhyāṃ SRtp_198a
tābhyāṃ na virahastasya SRtp_129c
tāmāhuramṛtāhvayām SRtp_78b
tāmetāmadvayāmeke SRtp_202c
tāmeva vāṇīṃ sūkṣmākhyām SRtp_80c
timirādiryathārogya- SRtp_239c
tirodadhāti bhagavān SRtp_264c
tulyaivākalpanārthajā SRtp_208d
te ca na staḥ śivaṃ vinā SRtp_129d
tena bandhastayormataḥ SRtp_251d
tena bandho 'sti bandhaśca SRtp_253c
tena vidyeti gīyate SRtp_109b
tena śaktiḥ parāpekṣaṃ SRtp_294c
tenaike samadhiṣṭhitāḥ SRtp_284d
tebhyo 'dhikāḥ pare 'nye tu SRtp_51a
teṣāṃ purāṇi viyāyāṃ SRtp_25c
teṣu kālānalādīnām SRtp_91c
taistairbhāvairvivartate SRtp_233b
tau hi cinmātrarūpiṇau SRtp_283d
tyaktvaikamekaṃ samprāpya SRtp_88c
tyāgopādānakāraṇam SRtp_56d
trayaṃ dīkṣāpratiṣthayoḥ SRtp_7b
trayoviṃśatirāmnātāḥ SRtp_100a
trāṇāt saṃsārasāgarāt SRtp_269b
trikoṇā svastikāṅkitā SRtp_107d
tridhā vijñānakevalāḥ SRtp_23d
tribhiśca tattvairuddiṣṭo SRtp_32a
trividhaḥ pañcasūcyate SRtp_265b
trividhopādhisambhedāl SRtp_181a
trīṇi ratnāni ko vetti SRtp_18c
trīṇi siddhāntasāgarāt SRtp_2b
dadhnaśca takravat tatra SRtp_36c
daśadigbāhumaṇḍalaḥ SRtp_281d
daśāṣṭau bhuvanāni ca SRtp_109d
dātarīśe yathāgamam SRtp_146b
dānādānādikarmabhiḥ SRtp_191b
duḥkhānuṣaṅgānmāyeya- SRtp_42a
dṛkkriyecchāviśālākṣo SRtp_281a
dṛkśaktivat kriyāśaktir SRtp_127a
dṛśyante pudgalāḥ kecid SRtp_50c
devaḥ sakalaniṣkalaḥ SRtp_268d
devaḥ sadāśivastatra SRtp_118a
deśakālanarānyatve SRtp_240a
deśakālādyapekṣākṣair SRtp_210a
deśādinā sa siddho 'dhvā SRtp_153c
dehendriyādayaḥ śuddhāḥ SRtp_277c
dravatāśuṣkatāhetur SRtp_313c
dvidhā sā sannidhāvekā SRtp_121c
dve śaktī samavāyinyau SRtp_127c
dveṣarāgādyabhāvataḥ SRtp_112d
dvaitabhāvastato 'nyatra SRtp_219c
dhanyā hi śivayoginaḥ SRtp_318d
dhanyairāghrāyate sadā SRtp_13d
dharmādharmatuṣakṣayaḥ SRtp_176b
dharmāvāha maheśvaraḥ SRtp_35b
dharmidṛṣṭāntahetavaḥ SRtp_215b
dhāraṇīyatayā dhiyā SRtp_4d
dhyātavyā galapadmāntar- SRtp_102c
dhyātavyā tālupadmāntar- SRtp_108a
dhyātavyā sā parā śaktir SRtp_112a
dhyātavyodyadanekārcir SRtp_96a
dhyeyaṃ ca yogamārgeṇa SRtp_9c
na karmaṇāṇorvaicitryam SRtp_54c
na cāyaṃ bhāvanāsaṃjñaḥ SRtp_59c
na jāyate na mriyate SRtp_195c
na jñānaṃ syāt phalapradam SRtp_129b
na tatra māyopādānaṃ SRtp_148c
na tasya yuktiḥ śāstraṃ vā SRtp_138c
na tāni punaranyasya SRtp_250c
na tānutpādayatyarthān SRtp_204a
na tābhyāṃ sadṛśaḥ kaścic SRtp_10c
na tu cinmātravedinaḥ SRtp_257d
na tu nirviṣayaṃ jñānaṃ SRtp_296a
na tu vṛttestatastathā SRtp_63d
na tu vyāpakamātrāṇāṃ SRtp_162a
na tu śaktiḥ parāpekṣā SRtp_299a
na tu hetvādikaṃ param SRtp_294b
na te muktā bhavanti ca SRtp_258d
na te viśvasya kartāraḥ SRtp_262a
na teṣāmasito mārgaḥ SRtp_160c
na dadhno nāpi dugdhasya SRtp_37a
nadījanapadodyāna- SRtp_319c
na niṣedhati kiñcana SRtp_209b
na pratyakṣo 'kṣadhīryataḥ SRtp_208b
na buddheḥ pariṇāmo vā SRtp_60c
namastathāvidhāyāsmad- SRtp_320c
namaḥ śivāya śaktyai ca SRtp_1a
na māyā neśvaro nāṇur SRtp_39c
narasya jñānakarmaṇoḥ SRtp_250b
narasyevoḍurāṭ paśoḥ SRtp_233d
na loṣṭe sāpi kasyacit SRtp_249b
na vṛttipariṇāmābhyāṃ SRtp_69c
na śaktiḥ śuddhavartmanaḥ SRtp_39d
na śrānto na vikāravān SRtp_79b
na śrotramupasarpati SRtp_75b
naśvarāṇāmayaṃ dharmo SRtp_297a
naṣṭeti vividheti ca SRtp_237d
naṣṭeti vividheti ca SRtp_245b
na sarvasya parāpekṣaṃ SRtp_295a
na siddhaḥ sādhyate dharmo SRtp_216a
na so 'sti pratyayo 'ṇūnāṃ SRtp_84c
na hi kartṛbahutvasya SRtp_262c
na hi kastūrikāmodaḥ SRtp_13a
na hi cit pariṇāmiṇī SRtp_199d
na hi cit pariṇāmena SRtp_142c
na hi dṛṣṭāntamātreṇa SRtp_231a
na hi paśyanti pudgalāḥ SRtp_81d
na hi saṃvidviśeṣāṇāṃ SRtp_248a
na hyatra śemuṣī śuddhā SRtp_17c
na hyeṣa bhagavān śaktyā SRtp_305c
nātmā nāsti ca devatā SRtp_138d
nādabindvarṇakāraṇam SRtp_22d
nādādīnapi tenaiṣa SRtp_133a
nānāyoniṣvaniścitā SRtp_168d
nānumānāgamau tatra SRtp_211a
nānyathā jñānakoṭibhiḥ SRtp_239b
nānyena vyāpyate śivaḥ SRtp_119b
nāpi jānāti kiñcana SRtp_306b
nāpi bhinnoktahetubhiḥ SRtp_304b
nāpi saṃvitsamā rajjor SRtp_232a
nāpyanye tadvibhūtayaḥ SRtp_29b
nāmnā te 'pi sadāśivāḥ SRtp_31b
nāsiddhairapi taistathā SRtp_216b
nāsūyā paricārake SRtp_3d
nāstameti na codeti SRtp_79a
nāsmatpratyakṣagocarāḥ SRtp_60b
nityanaimittikaṃ tathā SRtp_7d
nityanaimittikenaiṣa SRtp_317c
nityamuktādvayānanta- SRtp_206c
nityamuktoditācintya- SRtp_263a
nityā kuṇḍalinī tu yā SRtp_157d
nityaiṣāśeṣakāryāṇāṃ SRtp_200a
nityoditānavacchinna- SRtp_293c
nityoditānavacchinnā SRtp_183a
nityopādānakāraṇaḥ SRtp_32d
nidhaye yogaratnānām SRtp_321a
nindyate paśuśāstravat SRtp_12d
nibadhyante mayā tataḥ SRtp_3b
nirāvaraṇavirdvandva- SRtp_183c
nirupādānavaibhavā SRtp_183d
nirupādhiḥ kathaṃ śivaḥ SRtp_301b
nirgacchantyaviśaṅkitāḥ SRtp_80b
nirdhūtaghanasaṃvṛtiḥ SRtp_316b
nirmalānāmasaṃkṣobhād SRtp_260a
nirmalānāṃ śivātmanām SRtp_274d
nirmalīkṛtacetasā SRtp_321d
nirvikalpakabodhe 'pi SRtp_68c
nirvikalpasvarūpiṇī SRtp_183b
nirvikalpārthasaṃvittis SRtp_260c
nirvikāre 'pi śūlini SRtp_310d
nivāritavipākayoḥ SRtp_315b
nivāryamāṇamaṅgaiḥ svair SRtp_222c
nivṛttirabhidhīyate SRtp_97b
nivṛttiśca pratiṣṭhā ca SRtp_86c
nivṛttau pārthivaṃ tattvaṃ SRtp_91a
nivṛttyādikalāśrayāt SRtp_85d
nivṛttyādivibhedataḥ SRtp_89d
nivṛttyādyā viśuddhaye SRtp_161b
niṣkalaḥ śivasaṃjñitaḥ SRtp_266b
niṣṭhā kāṣṭhā parā sūkṣmā SRtp_186a
niṣpādane kalādīnāṃ SRtp_43c
nīlāñjanasamadyutiḥ SRtp_108b
nīlotpaladalāṅkitā SRtp_102b
nutiṃ kurvanti saṃvidaḥ SRtp_225d
naikatra sthātumarhataḥ SRtp_216d
naivamapyavināśi yat SRtp_296d
naivaṃ vidyeśvaro māyām SRtp_69a
naivaṃ heturadṛṣṭāyāṃ SRtp_224c
pañca karmendriyāṇi ca SRtp_98d
pañcadhā bhidyate bhūyaḥ SRtp_86a
pañca pañcasu vartate SRtp_95b
pañca buddhīndriyāṇyāsan SRtp_99a
pañcamantratanuḥ śrīmān SRtp_268c
pañcamī tu parā kalā SRtp_114d
pañca ṣaḍbindulāñchitā SRtp_111b
pañcasrotomukhaḥ śāntaḥ SRtp_280c
pañcādhiṣṭheyagocarā SRtp_270d
pañcānāṃ bindusaṃjñitaḥ SRtp_272b
paṭasyeva kuṭī tataḥ SRtp_68b
patikṛtyādhikāriṇaḥ SRtp_29d
patikṛtyādhikāreṣu SRtp_279c
patyurājñānuvartinaḥ SRtp_287b
patyurāviṣkarotyuccaiḥ SRtp_267c
padamāsādyate pumbhir SRtp_89a
padāni viṃśatirmantrau SRtp_106c
padānyekādaśātrāsan SRtp_110c
padārthajātaṃ saṃsarga- SRtp_221a
padairatra pratiṣṭhitā SRtp_94b
payaḥ karaṇadoṣataḥ SRtp_235d
paramātmavidhānataḥ SRtp_121d
paramātmaiva vāgātmā SRtp_82a
paramātraṃ prakāśeta SRtp_257a
paramānandasantatim SRtp_267d
paramaiśvaryarūpā ca SRtp_290c
parasaṃvitsvarūpāyāḥ SRtp_256c
parasparavirodhena SRtp_315a
parādhīnamasaṃśayam SRtp_44b
parānapekṣaṃ rūpaṃ yad SRtp_291c
parānapekṣānanyātma- SRtp_185a
parāpekṣānapekṣābhyām SRtp_293a
parāṃ vyāptimakhaṇḍitām SRtp_318b
pariṇāmavatī ca yat SRtp_43b
pariṇāmavatī ca yat SRtp_158d
pariṇāmasya kartāyaṃ SRtp_63c
pariṇāmāt tatastathā SRtp_49b
pariṇāmāparimlānaṃ SRtp_199a
pariṇāmi ca yadvastu SRtp_136a
pariṇāmitayā tathā SRtp_34b
pariṇāmitayā svayam SRtp_124d
pariṇāmiṣvayaṃ dharmo SRtp_65a
pariṇāmī pradhānavat SRtp_135d
pariṇāmodayairapi SRtp_42d
pariṇāmo nirākṛtaḥ SRtp_198b
pariṇāmo hi dṛśyate SRtp_198d
pariṇāmo hi vastūnāṃ SRtp_35c
pariśeṣeṇa labhyate SRtp_40b
parīkṣā kriyate tatra SRtp_21c
pare sadāśivasamāḥ SRtp_29c
paśupūrvāḥ sadāśivāḥ SRtp_24b
paśūn vartayate nityaṃ SRtp_168c
paścāttakraṃ tathā māyā SRtp_38a
paśyantī madhyamotpāda- SRtp_83a
paśyantī sūkṣmasaṃjñitā SRtp_72d
paśyet śaktyā tayā vinā SRtp_302b
pārthivo 'pi bhavetkumbho SRtp_33c
pāśatvena vyavasthitā SRtp_168b
pītaiṣā caturaśrā ca SRtp_95c
puṇyāpuṇyākhyakarmaṇām SRtp_314b
pudgalaścetano nityo SRtp_51c
pudgalādhiṣṭhitā ca yat SRtp_154d
purabhogādiśobhitam SRtp_30d
purāṇi daśa pañca ca SRtp_115b
purāṇyaṣṭottaraṃ śatam SRtp_91b
purādīni svalīlayā SRtp_319d
puruṣastvadhidevatā SRtp_114b
puruṣaṃ gamayedeva SRtp_44a
puruṣe ṣoḍaśakale SRtp_78a
puruṣaiḥ pratihanyate SRtp_13b
puruṣo vā kathaṃ buddhiṃ SRtp_302a
puṃsāmapratighodāra- SRtp_5a
puṃsopabhujyate tena SRtp_252c
pūrvapakṣāstataḥ pare SRtp_11b
pūrvamevamasāvapi SRtp_309d
pūrvaṃ kṣīraṃ tato dadhi SRtp_37d
pūrvāvasthāparicyuteḥ SRtp_35d
pūrvāvasthe hi te mate SRtp_37b
pṛthakkāraṃ pratanvatī SRtp_170d
pṛthageveśiturmataḥ SRtp_253d
'pyanyathānavabhāsitaḥ SRtp_240b
prakāśyā sarvatomukhī SRtp_185b
prakṛtiḥ puruṣasya sā SRtp_156b
pratijñā bhajyate teṣām SRtp_220a
pratibhāso 'pi dṛśyate SRtp_207b
pratiṣṭhā nāma sā kalā SRtp_103d
pratiṣṭhāyāṃ tu catvāri SRtp_98a
pratiṣṭhā sanivṛttikā SRtp_271b
pratiṣṭhito yatastena SRtp_103c
pratisargapadakramāt SRtp_93d
pratyakṣa eva tāvarthe SRtp_211c
pratyakṣamapi gṛhṇāti SRtp_226a
pratyakṣasaṃjñaṃ vijñānam SRtp_228a
pratyakṣairapi yoginām SRtp_145b
pratyayāvavivekataḥ SRtp_236d
pratyayodayahetunā SRtp_169d
pratyācaṣṭe kathaṃ sudhīḥ SRtp_145d
pratyātmaniyatā etā SRtp_81a
prapañcavilayāya ca SRtp_308b
prapañcaḥ kiñca māyeyaḥ SRtp_241a
prabhavāḥ karyayonayaḥ SRtp_276d
prabhā bhānorivāmalā SRtp_305b
prabhāvā śaktisaṃjñitā SRtp_263b
prabhuśaktisamākrāntas SRtp_310a
prabhuḥ śaktiśirāḥ śivaḥ SRtp_280d
pramāṇamanumā bhavet SRtp_217b
pramāṇaṃ tadabhāvataḥ SRtp_211b
pramāṇaireva sādhitaḥ SRtp_241b
pramāṇairvyāvahārikaiḥ SRtp_214b
prayukto bhedamākhyāti SRtp_218c
prayoktṝṇāmiyaṃ prāyaḥ SRtp_74a
prayogaḥ svāṅgasiddhaye SRtp_218d
prayojyatvāccharīrādi- SRtp_152c
prayojyaḥ paśubhāvena SRtp_151a
pralapanto dayālubhiḥ SRtp_213b
pravṛttaśceti deśikaiḥ SRtp_265d
pravṛttimānayaṃ devaḥ SRtp_282c
pravṛttirupabhogāya SRtp_146c
pravṛttiḥ sarvabhūtānāṃ SRtp_56c
praśāntamalakāluṣyam SRtp_316c
prasanne parameśvare SRtp_30b
prasiddhānadhvanaḥ śuddhān SRtp_145c
prasiddhāḥ pṛthagevālaṃ SRtp_215a
prasiddhoktaviśeṣaṇam SRtp_39b
prācyādiṣu daśasvāsann SRtp_92a
prāṇavṛttinibandhanā SRtp_74b
prāṇavṛttimatikramya SRtp_75c
prāpnuvanti mahādhīrā SRtp_318c
prāpyate cittabhedena SRtp_147c
prītilālasacetasaḥ SRtp_171b
bandhakaśca vicārataḥ SRtp_206b
bandhamokṣakaraḥ śivaḥ SRtp_314d
bandhamokṣau na vastutaḥ SRtp_212d
bandhavartī vimūḍhātmā SRtp_254a
bahudhā yadavasthānaṃ SRtp_53a
bahurūpo 'dhidevatā SRtp_107b
bahulālokaśālinī SRtp_102d
bālamūkādivijñāna- SRtp_208c
bālo 'haṃ kṛśa ityataḥ SRtp_246d
bindave śāśvatāya ca SRtp_1b
bindāvānandarūpiṇi SRtp_179d
bindugarbhabharālasā SRtp_267b
bindunā vyāpyate yo 'sau SRtp_125c
bindumīśo 'dhitiṣṭhati SRtp_68d
binduranyo na māyordhvam SRtp_140a
bindurākhyāyate yuktyā SRtp_135c
bindurātmani nādādīn SRtp_123a
bindurādau nirūpyate SRtp_21d
bindurāpūrayannādair SRtp_188c
bindureva pravartate SRtp_308d
bindureva vikalpākhyāṃ SRtp_58c
bindurevaṃ samākhyāto SRtp_71c
bindurnādādasāvapi SRtp_172d
binduvyāptipaṭīyasī SRtp_184d
binduśaktiśivākhyāni SRtp_2a
binduśaktiśivāśrayā SRtp_21b
binduśaktiśivāśrayām SRtp_90d
bindusaṃjñā śiveritā SRtp_271d
binduḥ pralīnakāryo 'sau SRtp_307c
binduḥ śaktyā śivenaiṣā SRtp_119a
binduḥ śāntiḥ kalā vidyā SRtp_271a
bindoranāhatādeṣa SRtp_173a
bindorviveke sahasā SRtp_175c
bindostadbandhamokṣajā SRtp_260b
bindoḥ kṣobhāya vartate SRtp_177b
bindvādyāḥ śivaśāsane SRtp_5d
buddhayo bhogalampaṭāḥ SRtp_286b
buddhitattvāvivekataḥ SRtp_244b
buddhirna sarvā sarveṣāṃ SRtp_251c
buddhyavyakteṣvahaṅkṛtau SRtp_100d
buddhyādibhogyajananī SRtp_156a
buddhyārūḍhaṃ sukhaṃ duḥkhaṃ SRtp_252a
baindavaṃ tattvamucyate SRtp_48b
bodhaśakterabodhasya SRtp_198c
brahma kuṇḍalinī dhruvam SRtp_70d
brahmātra kāraṇaṃ mantraḥ SRtp_97c
bhagnakarmamahārgalāḥ SRtp_23b
bhadrakālyāśca bhuvane SRtp_93a
bhavabhītamimaṃ janam SRtp_320b
bhājāṃ bhogādhikārayoḥ SRtp_57d
bhāva evaṃ ca sādhyate SRtp_230d
bhāvaḥ syād ghaṭakuḍyavat SRtp_52b
bhittvā yaṃ bodhakhaḍgena SRtp_80a
bhuvanādivibhedataḥ SRtp_141b
bhuvanādīnabhivyāpya SRtp_95a
bhuvanādīnyabhivyāpya SRtp_111a
bhuvanāni vicitrāṇi SRtp_131c
bhuvanaiḥ saha bhoktṛbhiḥ SRtp_31d
bhūtāni pañca tanmātrāḥ SRtp_98c
bhūto bhāvi ca tat tadā SRtp_261b
bhūyobhūyaḥ samīksate SRtp_234d
bhedayorabhyupaiti cet SRtp_230b
bhedavādaviśāradāḥ SRtp_62d
bhedasaṃśoṣacūrṇānām SRtp_311c
bhedaṃ parebhyo vyāvṛtti- SRtp_226c
bhedaḥ kāryaviśeṣataḥ SRtp_143d
bhedaḥ siddhyedathānanya- SRtp_230c
bhogamokṣau prayacchati SRtp_169b
bhogasthānaniviṣṭānāṃ SRtp_274c
bhogasthānāni pañcaiṣāṃ SRtp_271c
bhogānapyaparimlānān SRtp_132a
bhrāntipradhānasantāna- SRtp_247c
bhrūmadhyakamalodare SRtp_112b
makuṭotpādakarmaṇi SRtp_44d
matireṣāmayuktaiva SRtp_300a
madhyamā savikalpake SRtp_82d
madhyāḥ praśāntakaluṣā SRtp_26c
mananatrāṇadharmiṇī SRtp_269d
mananāt sarvabhāvānāṃ SRtp_269a
mano'haṅkārabuddhayaḥ SRtp_99b
mantavyaṃ copapattibhiḥ SRtp_9b
mantrayonirmahāmāyā SRtp_166c
mantrayoniḥ parā māyā SRtp_157c
mantrarūpā hi tacchaktir SRtp_269c
mantrastatpuruṣāhvayaḥ SRtp_113d
mantrādhvā vyāpakasteṣāṃ SRtp_88a
mantrāvajātahṛdayau SRtp_94c
mantrā vidyāśca nāmataḥ SRtp_24d
mantrau vaktratanucchadau SRtp_110d
mayaivamanukurvatā SRtp_322d
marīcinicayātmikā SRtp_182d
marīcinicayena ca SRtp_5b
malaḥ karma ca māyā ca SRtp_174a
maloparuddhadṛkśakter SRtp_233c
mahāmāyānuṣaṅgiṇam SRtp_176d
mahāmāyā bhavet tredhā SRtp_155c
mahāmāyāmayāstathā SRtp_277b
mahāmāyā samākrāntā SRtp_274a
mahāmāyeti deśikaiḥ SRtp_71b
mahimā parameṣṭhinaḥ SRtp_186d
mahimā vyāptirūpiṇī SRtp_290d
maheśvaro mahāneṣa SRtp_291a
māyā jaḍāntaravyāptā SRtp_43a
māyātattvāni tatra tu SRtp_105b
māyāto dvividhā matā SRtp_175b
māyādibhuvanānāṃ ca SRtp_105c
māyādyarthāvalokane SRtp_53d
māyāpuruṣaviveke tu SRtp_176a
māyāmadhvasvanaśvarīm SRtp_164d
māyāmākramya tejasā SRtp_61b
māyāmārgatayā tathā SRtp_41d
māyāmāhurvipaścitaḥ SRtp_154b
māyāyāḥ kṣobhako yena SRtp_153a
māyāyāḥ sā ca vidvadbhir SRtp_48a
māyūrāṇḍarasopamā SRtp_76d
māyeyo 'pi tathā tu syād SRtp_144c
māyaiva kāraṇaṃ śuddhā- SRtp_174c
māyopādānakāraṇaḥ SRtp_33d
māyordhvamapi sambhavāt SRtp_60d
mālāvibhramakāriṇī SRtp_203d
māṃsalā hṛdayāmbuje SRtp_96b
mithyāpariṇatiryayā SRtp_242b
muktāṇūnāmanāratam SRtp_257b
mukhyamapyapahāyārthaṃ SRtp_225c
mukhyamarthaṃ virodhataḥ SRtp_223b
mucyate tebhya evāyaṃ SRtp_212c
mūrdhani bhrājate prabhuḥ SRtp_280b
mūrdhānamadhvanaḥ prāptāḥ SRtp_30a
mṛdavasthāntarāpattyā SRtp_309c
mokṣastadbandhamocanam SRtp_254b
mokṣākhyāṇorvicārataḥ SRtp_8d
mokṣāya ca nigadyate SRtp_146d
mokṣo vātha catuṣṭayāt SRtp_147d
mohayedavivecitā SRtp_170b
yatsiddhau jagataḥ siddhir SRtp_201c
yathā kṣīraṃ jaḍatve 'sya SRtp_136c
yathā taimiriko hetu- SRtp_234a
yathāpūrvaṃ guṇādhikāḥ SRtp_28b
yathā madhūcchiṣṭamṛdor SRtp_313a
yathā masūrastvaṅguṣṭhān SRtp_304a
yathā mṛtkalaśādīnāṃ SRtp_150c
yathā mṛtkalaśādīni SRtp_124a
yathā rajjurahicchidra- SRtp_203c
yathārko dinaceṣṭānāṃ SRtp_122c
yathārthasthitiṃ gṛḥnāti SRtp_261c
yathā vāñjanasaṃyukte SRtp_236a
yathā vā pittasanduṣṭa- SRtp_235a
yathāsvaṃ hetubhiḥ śāstraiḥ SRtp_145a
yathaikā savituḥ śaktir SRtp_191a
yathoktakramabhāvinām SRtp_311b
yathodadhiruparyeva SRtp_177c
yadasiddhau na kiñcana SRtp_201d
yadāghrātaḥ śivecchayā SRtp_317b
yadāvṛttiraśeṣeṇa SRtp_83c
yadupādhervicitrā ca SRtp_54a
yadyadutpadyate vastu SRtp_34c
yadyadvayeyaṃ saṃvittiḥ SRtp_214a
yadyadvayeyaṃ saṃvittiḥ SRtp_221c
yad yasyāḥ kāryamāmnāya- SRtp_192c
yad viśeṣaṇavijñānaṃ SRtp_209c
yayā vyāpakaśuddhyaiva SRtp_166a
yayā sarve 'pi pudgalāḥ SRtp_167b
yastvenaṃ manyate mohāj SRtp_138a
yasyāṃ dṛṣṭasvarūpāyām SRtp_77c
yaḥ kāle nānyathodayaḥ SRtp_297b
yaḥ śabdānugamādṛte SRtp_84d
yā taysa vimalā śaktiḥ SRtp_273a
yāni yasyendriyāṇāsan SRtp_250a
yā parigrahavartinī SRtp_166d
yābhirvyāptāstridhāṇavaḥ SRtp_72b
yābhivyāpto 'dhvapañcakam SRtp_87b
yuktipratyakṣabādhitā SRtp_300b
yukto 'nantaḥ kulālavat SRtp_152d
yūpa ityevamādayaḥ SRtp_224b
yena yad vyāpyate vastu SRtp_124c
yeṣāṃ māyā mate 'nityā SRtp_160a
yogāśca vividhāḥ karma SRtp_7c
yo yadā vartate bhāvo SRtp_261a
rajjūdāharaṇaṃ śiṣya- SRtp_231c
rañjanātsarvatattveṣu SRtp_4a
ratnatrayaparīkṣārthaḥ SRtp_322e
ratnatrayaparīkṣeyaṃ SRtp_322a
ratnatrayaṃ samāśritya SRtp_6a
ratnāni vāṅmayaiḥ sūtrair SRtp_3a
ratnānīṣṭavidhānācca SRtp_5c
rasanaḥ svādu tarkayan SRtp_235b
rahitā sarvabandhanaiḥ SRtp_185d
rāgādebhyo 'dhikārayoḥ SRtp_4b
rāgo niyatisaṃyutaḥ SRtp_104d
rāmakaṇṭhakṛtāloka- SRtp_321c
rudrāṇāṃ śatasaṃkhyānāṃ SRtp_92c
rudro 'tra kāraṇaṃ mantro SRtp_107a
rūpamātramasau bhavet SRtp_295b
rūpamāhurvipaścitaḥ SRtp_292b
rūpamīśasya yujyate SRtp_294d
rūpaṃ yenopajāyate SRtp_226d
rūpiṇīvānubhūyate SRtp_242d
lakṣayet tasya śāstrataḥ SRtp_17b
layabhogādhikāravān SRtp_182b
layabhogādhikāriṇām SRtp_287d
layabhogādhikāriṇī SRtp_181b
layabhogādhikāreṣu SRtp_283c
layo 'tikrāntabindukaḥ SRtp_180b
laharī yadi notkṣipet SRtp_15d
lābhasthitinibandhanam SRtp_121b
lokābhyāmavadhāritam SRtp_192d
vakṣyate śaktinirṇaye SRtp_143b
varṇādhvā ca padātmakaḥ SRtp_87d
varṇā visargapūrvā ye SRtp_115c
varṇāḥ sapta vilomataḥ SRtp_106b
varṇyate parameṣṭhinā SRtp_6d
vartate tattvasaṃhatiḥ SRtp_6b
vartate madhyamāhvayā SRtp_75d
vartate yatra līyate SRtp_22b
vartamānā paśuṣveva SRtp_168a
vartamānā hi dṛśyante SRtp_223c
vaśādekaiva pañcadhā SRtp_270b
vastuto 'stīti kecana SRtp_299b
vastuni syāt tamaḥkṛtam SRtp_258b
vastuno nirvikalpakam SRtp_226b
vastumātrātilālasā SRtp_186b
vastu loko vijānāti SRtp_66a
vāgevātmeti ca śruteḥ SRtp_82b
vācyamantrātmako mataḥ SRtp_104b
vāmadevo hyadhiṣṭhātā SRtp_104a
vāmādīni yathottaram SRtp_25d
vikaroti tathākhilam SRtp_178d
vikaroti yathā lolaiḥ SRtp_189c
vikaroti vicitrābhir SRtp_188a
vikarotyanileraṇāt SRtp_177d
vikalpamavalokayan SRtp_65d
vikalpaviṣayāvapi SRtp_211d
vikalpo bindusaṃkṣobhāc SRtp_259a
vikārarahito mataḥ SRtp_51d
vikārānavikāriṇī SRtp_244d
vikāritvādyathā kumbhas SRtp_33a
vikāritve jaḍānitya- SRtp_52a
vikāsātmīyaśaktayaḥ SRtp_27d
vicārāllūnamūlatvād SRtp_205c
vicitrapariṇāmataḥ SRtp_38b
vicitraiḥ pariṇāmaistair SRtp_123c
vijānāti karoti ca SRtp_120b
vijñānakevalāstredhā SRtp_141c
vijñānaṃ śivasaṃjñitam SRtp_291d
vijñānādi karoti yat SRtp_275b
vijñānendukalānvitaḥ SRtp_281b
vijñeyāḥ saptaviṃśatiḥ SRtp_105d
vijñeyo vaṭayakṣavat SRtp_207d
vidadhad vividhānalpa- SRtp_135a
vidadhāti śivaḥ śakter SRtp_132c
vidadhāti śiveritaḥ SRtp_123d
vidadhātyakhilaṃ citiḥ SRtp_122b
viduṣāmapi nīloṣṇa- SRtp_236c
viddhavijñānapūrvakam SRtp_66d
vidyā kalā ca kālaśca SRtp_105a
vidyājñānātiriktayoḥ SRtp_130d
vidyāyāṃ sapta puruṣo SRtp_104c
vidyāvidyādhipatayaḥ SRtp_24a
vidyāvidyeśvarātmanām SRtp_158b
vidyāśaktiḥ parā nādo SRtp_71a
vidyāśarīro bhagavān SRtp_47c
vidyā śāntiśca pañcamī SRtp_86d
vidyeśāḥ śivatejasaḥ SRtp_26d
vidyeśvaraniyojyāste SRtp_25a
vidhātā kamalasyoṣṇa- SRtp_312a
vināśotpattimattvābhyāṃ SRtp_34a
vipulāpi pragalbhate SRtp_17d
vibhinnā śaktiriṣyate SRtp_303d
vibhūterīśvarasya yat SRtp_293d
vimukte cāṇave male SRtp_254d
vimucyerannṛte bindos SRtp_142a
virodhenātha paryāyān SRtp_296c
vilīnā cittasaṃśrayā SRtp_83d
vivartabhidurodayā SRtp_184b
vivartabhedo yujyerann SRtp_248c
vivartamānā jāteti SRtp_237c
vivartamānā tairbhāvair SRtp_232c
vivartaḥ khalu cicchakter SRtp_242a
vivartaḥ syāt kathaṃ citeḥ SRtp_240d
vivartollāsaśālinīm SRtp_203b
vividhopādhisambandha- SRtp_184a
viśiṣṭaṃ kathayet katham SRtp_221b
viśiṣṭe paramodāra- SRtp_146a
viśiṣṭairjaḍavastubhiḥ SRtp_248b
viśiṣṭaiva vivartāya SRtp_251a
viśuddhatvādataḥ siddhaḥ SRtp_149a
viśuddhamanumīyate SRtp_174b
viśuddhasyādhvanaḥ siddhir SRtp_159c
viśuddhaḥ śivakartṛkaḥ SRtp_32b
viśuddhaḥ śivaśāsane SRtp_153d
viśuddhiritarāśrayā SRtp_166b
viśeṣasmṛtipūrvakam SRtp_227b
viśeṣasyaiva sannidhau SRtp_187b
viśeṣānupalabdhitaḥ SRtp_232b
viśeṣānnityarūpayā SRtp_187d
viśeṣaikasvarūpiṇī SRtp_194d
viṣayaṃ sā tu darśayet SRtp_256b
viṣṇuḥ kāraṇamucyate SRtp_101d
vistaro 'traiva vakṣyate SRtp_49d
viṃśatistatra saṃkhyayā SRtp_101b
vīrabhadrasya copari SRtp_92d
vṛttayo bandhanātmikāḥ SRtp_81b
vṛttibhiḥ sthagayanniva SRtp_188b
vṛttimatsvanyathā bhavet SRtp_65b
vṛttireva matā bindoḥ SRtp_68a
vedāntaiśca kulāmnāyais SRtp_14a
vaikharī madhyamābhikhyā SRtp_72c
vaikharī śrotraje bodhe SRtp_82c
vaikharyādivibhedataḥ SRtp_46d
vaicitryamapi bhogasya SRtp_55a
vaicitryaṃ candanādayaḥ SRtp_55d
vyabhicāravivarjitam SRtp_227d
vyavahārastu bhedātmā SRtp_207c
vyāpako bhuvanādīnām SRtp_118c
vyāptatvānnādabinduvat SRtp_126b
vyāptigrahaṇasambandhe SRtp_229c
vyāptirāptapadārthātma- SRtp_121a
vyāptiṃ tasyābhidhāsyāmi SRtp_90a
vyāptau sādhyaṃ na sādhayet SRtp_224d
vyāpnoti kāryamātmīyaṃ SRtp_179a
vyomānāhatamityapi SRtp_71d
śaktayo 'nye viśerate SRtp_285b
śaktipātapavitritaiḥ SRtp_12b
śaktipātoditātmabhiḥ SRtp_9d
śaktimānāhitodyogaḥ SRtp_265c
śaktimāniti cenmatam SRtp_144b
śaktirapratighodāra- SRtp_182c
śaktirāśayataḥ śambhoḥ SRtp_298a
śaktirekā hi śūlinaḥ SRtp_276b
śaktireva kriyātmikā SRtp_133d
śaktireṣā mahīyasī SRtp_255d
śakterasati bandhane SRtp_256d
śaktervyāpnoti cākhilam SRtp_178b
śabdatattvamaghoṣā vāg SRtp_70c
śabdabrahmātmako raviḥ SRtp_79d
śabdarāśiśca bindūttho SRtp_172c
śabdarāśerabhūdasau SRtp_172b
śabdasaṃskārapūrvakam SRtp_209d
śabdānuvedhena sadā SRtp_170a
śambhoḥ sā samavāyinī SRtp_304d
śarīrādi tathā nāsau SRtp_197c
śarīrādisamanvitam SRtp_43d
śarīreṇendriyeṇa ca SRtp_153b
śarīrendriyagocaraiḥ SRtp_173d
śarīrendriyasaṃyuktaṃ SRtp_159a
śāntoditaprapañcādi- SRtp_184c
śāntau tu trīṇi tattvāni SRtp_109c
śāntyatītā ca pañcādhva- SRtp_116c
śāntyatītāḥ kalā etā SRtp_87a
śāśvataṃ śivamāśritā SRtp_199b
śāstroktenaiva karmaṇā SRtp_239d
śikhāghorau vyavasthitau SRtp_106d
śiro vāmaśca mantrau dvau SRtp_101c
śiva evāptimān yataḥ SRtp_10b
śivatattvātmakaṃ tatra SRtp_115a
śivaśaktisamīritaḥ SRtp_307d
śivaśaktyorviśuddhyaiva SRtp_163a
śivaśāstroditena ca SRtp_238d
śivasya śaktirākrāntā SRtp_167a
śivasya samavāyinī SRtp_180d
śivasya samavāyinī SRtp_273b
śivasyānāhitāpūrva- SRtp_187a
śivasyānupamākhaṇḍa- SRtp_137c
śivasyāvyabhicāriṇī SRtp_278b
śivasyaiva vijṛmbhate SRtp_255b
śivaḥ sadāśivo 'dhīśo SRtp_182a
śivānāmasamaiśvarya- SRtp_57c
śivānye tvaśivā matāḥ SRtp_11d
śivārkakarasamparka- SRtp_27c
śivāstreśānaśabditāḥ SRtp_116b
śive jñānakriyātmike SRtp_127d
śivena nibhṛtātmīya- SRtp_285a
śivena balaśālinā SRtp_274b
śuddhayormalakarmaṇoḥ SRtp_174d
śuddhādhvā copabhuktaye SRtp_149b
śuddhiśca tādṛśī jñeyā SRtp_165c
śuddhe 'dhvani śivaḥ kartā SRtp_289a
śuddhyā śuddhirmatādhvasu SRtp_162b
śeyādhiṣṭheyakāryādau SRtp_294a
śaivī śaktiḥ patatyaṇoḥ SRtp_315d
śrīrāmakaṇṭhasadvṛttiṃ SRtp_322c
śrutayo dvaitamātmanām SRtp_225b
śrotavyametadāptoktyā SRtp_9a
ṣaṭkoṇoditamalpānta- SRtp_111c
ṣaṭpañcāśat purāṇi ca SRtp_100b
ṣaḍvidho 'dhvā kalādikaḥ SRtp_125d
ṣoḍaśa svarasaṃjñitāḥ SRtp_115d
ṣoḍhā bhavedayaṃ tattva- SRtp_141a
sa kartā pariṇāminām SRtp_64d
sakalaḥ sarvapāvanaḥ SRtp_282d
sakalāṇūpabhogyatvāt SRtp_42c
sa ca tasyāstatastathā SRtp_298b
sa tayā jaḍamākramya SRtp_264a
sa tayā ramate nityaṃ SRtp_268a
sa tayoreva kiṅkṛtaḥ SRtp_253b
sati bāhye tadajñānaṃ SRtp_258a
sa tu śabdaścaturdhā vāg- SRtp_46c
sattve kāraṇaśūnyatvād SRtp_200c
sadavasthaṃ hi vastvekaṃ SRtp_37c
sadāśivapadaṃ mahat SRtp_148b
sadāśivapadaṃ yogāc SRtp_147a
sadāśivamadhiṣṭhātṛ- SRtp_31a
sadāśivamaheśvarān SRtp_279d
sadāśivasamāvṛtaḥ SRtp_279b
sadāśivāditattvaugho SRtp_32c
sadā śuddhiprasaṅgataḥ SRtp_163b
sadopahitabhāvena SRtp_301a
sadyojāto 'dhidevatā SRtp_97d
santo 'nye śāśvatī satī SRtp_201b
sannidherupakārakaḥ SRtp_122d
sapakṣapakṣayorbhede SRtp_217a
sa parasparasambaddhaś SRtp_243a
sa punāti dṛśā vācā SRtp_319a
sa bindurbahuvṛttikaḥ SRtp_54b
sa binduḥ paranādākhyaḥ SRtp_22c
sa bindoravatīryāṇu- SRtp_279a
sabījābījalakṣaṇam SRtp_19d
samavāyaḥ kathaṃ śive SRtp_136d
samavāyena tādātmyān SRtp_199c
samavetā śive bindur SRtp_134a
samavaiti śive tataḥ SRtp_126d
samāliṅgya mahāmāyām SRtp_285c
samāśrayaḥ sa vijñeyaḥ SRtp_289c
samāśrityādhvamūrdhani SRtp_286d
samuddhṛtya satāṃ dhartuṃ SRtp_2c
samudyuktaḥ sadāśivaḥ SRtp_268b
samudyogeṣu lakṣyate SRtp_83b
sampṛktā cidaṇoryena SRtp_53c
sampreṣayannaśeṣādhva- SRtp_280a
sammohāyaiva kevalam SRtp_231d
saridvānabhisambandhād SRtp_189a
sargāya sthitaye sraṣṭṛ- SRtp_308a
sarvajñānakriyārūpā SRtp_276a
sarvajñā balaśālinaḥ SRtp_51b
sarvataḥ saṃhṛtikramāt SRtp_76b
sarvathaivāmṛtaprāpteḥ SRtp_170c
sarvadāvyabhicāriṇī SRtp_120d
sarvanyāyavirodhinī SRtp_205b
sarvabhūtāntaracaraḥ SRtp_79c
sarvamākramya ca tayā SRtp_120a
sarvaṃ cediha vijñātam SRtp_67a
sarvaṃ śabdena jāyate SRtp_85b
sarvādhvaprakṛtiḥ parā SRtp_163d
sarvān sādhakacittasthān SRtp_20c
sarvārthadyotikā śaktiḥ SRtp_255a
sarvārthavyāpakastayoḥ SRtp_291b
sarvāvaraṇanirmuktā SRtp_255c
sarvāśuddhādhvakāraṇam SRtp_157b
sarvāstikabahiṣkṛtaḥ SRtp_139b
sarveṣāmaviveko 'yam SRtp_247a
sa varjanīyo vidvadbhiḥ SRtp_139a
savārthadyotako yena SRtp_109a
savikalpakabuddhiṣu SRtp_58d
savikalpakabodhavān SRtp_61d
savikalpakamanyathā SRtp_66b
savikalpakavijñānaṃ SRtp_46a
savikalpamasandigdhaṃ SRtp_227c
savikalpaṃ vijānāmīty SRtp_67c
savikalpā hi dṛśyate SRtp_70b
sasukheti saduḥkheti SRtp_245c
sahasrakiraṇadyutiḥ SRtp_111d
sahasreṇāpi tarkayan SRtp_234b
sa hi tādātmyasambandho SRtp_137a
sa hi devaḥ samāvṛtya SRtp_119c
saṃkalpasya praśāntatvāc SRtp_113a
saṃkalpo 'rthaprasiddhaye SRtp_103b
saṃkalpo vinivartate SRtp_96d
saṃkalpo 'śeṣagocaraḥ SRtp_108d
saṃkṣepeṇa prakāśitaḥ SRtp_322f
saṃkhyayā saptakoṭayaḥ SRtp_25b
saṃjñā syādapi cidghane SRtp_298d
saṃvidāśrayate śaśvac- SRtp_263c
saṃvidevāsti kevalam SRtp_206d
saṃskārāḥ smṛtiliṅgā hi SRtp_60a
saṃskāro 'dhyakṣabhāvataḥ SRtp_59d
sākārakāraṇāmātma- SRtp_90c
sā tasya vikṛtistena SRtp_126a
sā tasya vikṛtiḥ proktā SRtp_125a
sā tu śuklārdhacandrābhā SRtp_102a
sā tu saṃvidaśeṣārtha- SRtp_290a
sā tu saṃvedavijñātā SRtp_233a
sā tu sphuradanekārcis SRtp_107c
sādākhyā tanurucyate SRtp_273d
sādharmyaṃ tadabhāvataḥ SRtp_217d
sādhārāṅkādhidevatām SRtp_90b
sādhyasiddhirbhavedataḥ SRtp_231b
sādhyeta taireva dṛḍhaṃ SRtp_214c
sāpekṣeṇaiva tena yat SRtp_55b
sā bhāti binduśāntyādi- SRtp_270c
sā bhogasādhanopāya- SRtp_169c
sāmānye siddhasādhanāt SRtp_229d
sā vidhātrī padārthānāṃ SRtp_209a
siddhānta eva siddhāntaḥ SRtp_11a
siddhāntaḥ sevitaḥ sadbhir SRtp_20a
siddhāntaḥ sevyate sadbhiḥ SRtp_12a
siddhāntāgamadāyibhiḥ SRtp_213d
siddhāntena vinā svayam SRtp_18d
siddhyasiddhī ca sambhūya SRtp_216c
siddhyet siddhāvapi dhruvam SRtp_219d
siddhyai vyāptyupabṛṃhitāḥ SRtp_215d
subhagāḥ svadhikārakāḥ SRtp_277d
suvarṇamiva karmāraṃ SRtp_44c
sūkṣmā kalāditattvānām SRtp_156c
sūkṣmā vāganapāyinī SRtp_77b
sṛjatyavati hanti ca SRtp_264b
seyaṃ kriyātmikā śaktir SRtp_167c
seyaṃ kriyātmikā śaktiḥ SRtp_278a
seyaṃ bhrāntiranālambā SRtp_205a
saiva mūrtiḥ kriyābhedāt SRtp_273c
saivonmiṣantī samprāpta- SRtp_267a
saiṣā caturvidhā vṛttir SRtp_85c
saiṣā vikalpavijñāna- SRtp_45a
saiṣā śivāśrayā śaktir SRtp_190a
so 'yamātmani tattvaugham SRtp_134c
sthāneṣu vidhṛte vāyau SRtp_73c
sthūlā sūkṣmā paretyasau SRtp_155b
sphītāni nava jātāni SRtp_26a
smāritārthaviśeṣataḥ SRtp_220d
smṛtisaṅkalpavanmatam SRtp_210d
syādavasthāviśeṣataḥ SRtp_307b
syādeṣa kalpitāneka- SRtp_143c
srotasāṃ jyāyasi prabhoḥ SRtp_16b
svaniṣṭhaghanacinmayaḥ SRtp_289d
svaparāmarśavīryeṇa SRtp_169a
svabhāvalalitāḥ priyāḥ SRtp_131d
svayamprakāśā paśyantī SRtp_76c
svarūpajyotirevāntaḥ SRtp_77a
svarūpā mūrdhapaṅkaje SRtp_117b
svavṛttibhedasambhedair SRtp_59a
svaśaktyānanyabhūtayā SRtp_119d
svasaṃvedyā cidavyayā SRtp_261d
svātmani pravilīyante SRtp_284c
svātmano 'tyantabhinnayā SRtp_305d
svātmānaṃ darśayatyaṇoḥ SRtp_245d
svābhāvikī ca tanmūlā SRtp_305a
svena syādabhidhitsitā SRtp_221d
svotthairnibaddhyate tasmāc SRtp_212a
hādiṭāntā vilomataḥ SRtp_99d
hṛtkaṇṭhaśravaṇe sadā SRtp_2d
hetubhiḥ sādhyate kintu SRtp_13c
heturdevo maheśvaraḥ SRtp_306d
hetuḥ parikaraḥ paśoḥ SRtp_171d
hetūnapi kutarkāndha- SRtp_19a
hetūnapi parīkṣāyai SRtp_17a
hemnastu makuṭo yathā SRtp_125b