Srikantha: Ratnatrayapariksa Based on the ed. by Vajravallabha Dvivedi's edition: Astaprakaraïam Varanasi: Sampurnanand Sanskrit University, 1988. (Yogatantragranthamala, 12) Input by Dominic Goodall (not proofread) TEXT WITH PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // नमः शिवाय शक्त्यै च $ बिन्दवे शाश्वताय च & गुरवे च गणेशाय % कार्तिकेयाय धीमते ॥ SRtp_1 ॥ बिन्दुशक्तिशिवाख्यानि $ त्रीणि सिद्धान्तसागरात् & समुद्धृत्य सतां धर्तुं % हृत्कण्ठश्रवणे सदा ॥ SRtp_2 ॥ रत्नानि वाङ्मयैः सूत्रैर् $ निबध्यन्ते मया ततः & क्षन्तुमर्हन्ति तत्सन्तो % नासूया परिचारके ॥ SRtp_3 ॥ रञ्जनात्सर्वतत्त्वेषु $ रागादेभ्यो ऽधिकारयोः & ईश्वराणां शिवानां च % धारणीयतया धिया ॥ SRtp_4 ॥ पुंसामप्रतिघोदार- $ मरीचिनिचयेन च & रत्नानीष्टविधानाच्च % बिन्द्वाद्याः शिवशासने ॥ SRtp_5 ॥ रत्नत्रयं समाश्रित्य $ वर्तते तत्त्वसंहतिः & अध्वैतत्प्राप्यते षोढा % वर्ण्यते परमेष्ठिना ॥ SRtp_6 ॥ एतदेव मतं बीजं $ त्रयं दीक्षाप्रतिष्थयोः & योगाश्च विविधाः कर्म % नित्यनैमित्तिकं तथा ॥ SRtp_7 ॥ ज्ञानानि सिद्धयो मोक्षा $ अपि तस्यावबोधनात् & एतदेव परा këÂhà % मोक्षाख्याणोर्विचारतः ॥ SRtp_8 ॥ श्रोतव्यमेतदाप्तोक्त्या $ मन्तव्यं चोपपत्तिभिः & ध्येयं च योगमार्गेण % शक्तिपातोदितात्मभिः ॥ SRtp_9 ॥ आप्तोक्तिरत्र सिद्धान्तः $ शिव एवाप्तिमान् यतः & न ताभ्यां सदृशः कश्चिच् % छ्रेय आप्तिविधायकः ॥ SRtp_10 ॥ सिद्धान्त एव सिद्धान्तः $ पूर्वपक्षास्ततः परे & आप्तस्तु शिव एवैकः % शिवान्ये त्वशिवा मताः ॥ SRtp_11 ॥ सिद्धान्तः सेव्यते सद्भिः $ शक्तिपातपवित्रितैः & कामकारितयान्यैस्तु % निन्द्यते पशुशास्त्रवत् ॥ SRtp_12 ॥ न हि कस्तूरिकामोदः $ पुरुषैः प्रतिहन्यते & हेतुभिः साध्यते किन्तु % धन्यैराघ्रायते सदा ॥ SRtp_13 ॥ वेदान्तैश्च कुलाम्नायैस् $ तथान्यैः प्रतिपाद्यते & आनन्दविप्रलब्धानाम् % आनन्दोपहिता चितिः ॥ SRtp_14 ॥ चिन्महोदधिगाम्भीर्यम् $ अवसीयेत सूरिभिः & अवगाह्य परानन्द- % लहरी यदि नोत्क्षिपेत् ॥ SRtp_15 ॥ तदत्र कथितं सर्व- $ स्रोतसां ज्यायसि प्रभोः & उदक्षेणोर्ध्ववक्त्रेण % ततस्तदवधारयेत् ॥ SRtp_16 ॥ हेतूनपि परीक्षायै $ लक्षयेत् तस्य शास्त्रतः & न ह्यत्र शेमुषी शुद्धा % विपुलापि प्रगल्भते ॥ SRtp_17 ॥ अलौकिकानि सूक्ष्माणि $ गोपितानि शिवेन च & त्रीणि रत्नानि को वेत्ति % सिद्धान्तेन विना स्वयम् ॥ SRtp_18 ॥ हेतूनपि कुतर्कान्ध- $ तमसारीन् मनीषया & तद्वद्योगं च को वेत्ति % सबीजाबीजलक्षणम् ॥ SRtp_19 ॥ सिद्धान्तः सेवितः सद्भिर् $ अपि कामान् प्रयच्छति & सर्वान् साधकचित्तस्थान् % आप्तश्चिन्तामणिर्यथा ॥ SRtp_20 ॥ तमासेव्य मयाप्येषा $ बिन्दुशक्तिशिवाश्रया & परीक्षा क्रियते तत्र % बिन्दुरादौ निरूप्यते ॥ SRtp_21 ॥ जायते ऽध्वा यतः शुद्धो $ वर्तते यत्र लीयते & स बिन्दुः परनादाख्यः % नादबिन्द्वर्णकारणम् ॥ SRtp_22 ॥ उत्तीर्णमायाम्बुधयो $ भग्नकर्ममहार्गलाः & अप्राप्तशिवधामानस् % त्रिधा विज्ञानकेवलाः ॥ SRtp_23 ॥ विद्याविद्याधिपतयः $ पशुपूर्वाः सदाशिवाः & तत्र विद्याभुजः पूर्वे % मन्त्रा विद्याश्च नामतः ॥ SRtp_24 ॥ विद्येश्वरनियोज्यास्ते $ संख्यया सप्तकोटयः & तेषां पुराणि वियायां % वामादीनि यथोत्तरम् ॥ SRtp_25 ॥ स्फीतानि नव जातानि $ तनुभोगेन्द्रियादिभिः & मध्याः प्रशान्तकलुषा % विद्येशाः शिवतेजसः ॥ SRtp_26 ॥ अधिकारमलोपेतास् $ तत्त्वमैशं समाश्रिताः & शिवार्ककरसम्पर्क- % विकासात्मीयशक्तयः ॥ SRtp_27 ॥ अष्टावनन्तपूर्वास्ते $ यथापूर्वं गुणाधिकाः & तथा पुराणि तत्रैषाम् % अनन्तः परमेश्वरः ॥ SRtp_28 ॥ तत्राणवः पुरेष्वासन् $ नाप्यन्ये तद्विभूतयः & परे सदाशिवसमाः % पतिकृत्याधिकारिणः ॥ SRtp_29 ॥ मूर्धानमध्वनः प्राप्ताः $ प्रसन्ने परमेश्वरे & तत्त्वमेषामसूताङ्ग- % पुरभोगादिशोभितम् ॥ SRtp_30 ॥ सदाशिवमधिष्ठातृ- $ नाम्ना ते ऽपि सदाशिवाः & अष्टादशभिरध्वायं % भुवनैः सह भोक्तृभिः ॥ SRtp_31 ॥ त्रिभिश्च तत्त्वैरुद्दिष्टो $ विशुद्धः शिवकर्तृकः & सदाशिवादितत्त्वौघो % नित्योपादानकारणः ॥ SRtp_32 ॥ विकारित्वाद्यथा कुम्भस् $ तथा चैष ततस्तथा & पार्थिवो ऽपि भवेत्कुम्भो % मायोपादानकारणः ॥ SRtp_33 ॥ विनाशोत्पत्तिमत्त्वाभ्यां $ परिणामितया तथा & यद्यदुत्पद्यते वस्तु % तन्मायेयं यथा कला ॥ SRtp_34 ॥ उत्पत्तिनाशौ मायेय- $ धर्मावाह महेश्वरः & परिणामो हि वस्तूनां % पूर्वावस्थापरिच्युतेः ॥ SRtp_35 ॥ अवस्थान्तरसम्प्राप्तिः $ क्षीरस्य दधिभाववत् & दध्नश्च तक्रवत् तत्र % तक्रावस्था निरूप्यते ॥ SRtp_36 ॥ न दध्नो नापि दुग्धस्य $ पूर्वावस्थे हि ते मते & सदवस्थं हि वस्त्वेकं % पूर्वं क्षीरं ततो दधि ॥ SRtp_37 ॥ पश्चात्तक्रं तथा माया $ विचित्रपरिणामतः & तत्त्वतात्त्विकभावानाम् % उपादानमनश्वरम् ॥ SRtp_38 ॥ ततो निदर्शनं साधु $ प्रसिद्धोक्तविशेषणम् & न माया नेश्वरो नाणुर् % न शक्तिः शुद्धवर्त्मनः ॥ SRtp_39 ॥ उपादानमतो बिन्दुः $ परिशेषेण लभ्यते & तथा हि माया या तेषां % क्षोभितानन्ततेजसा ॥ SRtp_40 ॥ जलादिक्षितिपर्यन्तं $ तत्त्वजातमसूत सा & अविशुद्धजडत्वेन % मायामार्गतया तथा ॥ SRtp_41 ॥ दुःखानुषङ्गान्मायेय- $ कार्माणवमलान्वयैः & सकलाणूपभोग्यत्वात् % परिणामोदयैरपि ॥ SRtp_42 ॥ माया जडान्तरव्याप्ता $ परिणामवती च यत् & निष्पादने कलादीनां % शरीरादिसमन्वितम् ॥ SRtp_43 ॥ पुरुषं गमयेदेव $ पराधीनमसंशयम् & सुवर्णमिव कर्मारं % मकुटोत्पादकर्मणि ॥ SRtp_44 ॥ सैषा विकल्पविज्ञान- $ गोचरैव सती च यत् & क्षोभ्यते ऽनन्तनाथेन % कुम्भकारेण मृद् यथा ॥ SRtp_45 ॥ सविकल्पकविज्ञानं $ चितेः शब्दानुवेधतः & स तु शब्दश्चतुर्धा वाग्- % वैखर्यादिविभेदतः ॥ SRtp_46 ॥ जायते बिन्दुसंक्षोभाद् $ अनन्तस्यार्थदर्शने & विद्याशरीरो भगवान् % अनन्तः क्षोभको मतः ॥ SRtp_47 ॥ मायायाः सा च विद्वद्भिर् $ बैन्दवं तत्त्वमुच्यते & अतो न मायोपादानं % तथैवायं महेश्वरः ॥ SRtp_48 ॥ चेतनत्वादवृत्तित्वात् $ परिणामात् ततस्तथा & आत्मा शक्तिश्च विज्ञेयौ % विस्तरो ऽत्रैव वक्ष्यते ॥ SRtp_49 ॥ इतो ऽपि लक्ष्यते बिन्दुर् $ अणुवैषम्यदर्शनात् & दृश्यन्ते पुद्गलाः केचिद् % अल्पज्ञानक्रियान्विताः ॥ SRtp_50 ॥ तेभ्यो ऽधिकाः परे ऽन्ये तु $ सर्वज्ञा बलशालिनः & पुद्गलश्चेतनो नित्यो % विकाररहितो मतः ॥ SRtp_51 ॥ विकारित्वे जडानित्य- $ भावः स्याद् घटकुड्यवत् & तथैव च चितिः शक्तिस् % तयोरप्यविकारिणोः ॥ SRtp_52 ॥ बहुधा यदवस्थानं $ तदुपाधिवशाद् भवेत् & सम्पृक्ता चिदणोर्येन % मायाद्यर्थावलोकने ॥ SRtp_53 ॥ यदुपाधेर्विचित्रा च $ स बिन्दुर्बहुवृत्तिकः & न कर्मणाणोर्वैचित्र्यम् % अनपेक्षेण जायते ॥ SRtp_54 ॥ वैचित्र्यमपि भोगस्य $ सापेक्षेणैव तेन यत् & कर्मोपभोगं कुरुते % वैचित्र्यं चन्दनादयः ॥ SRtp_55 ॥ तदेव यदि तत्कुर्यात् $ किं तैरिति विलुप्यताम् & प्रवृत्तिः सर्वभूतानां % त्यागोपादानकारणम् ॥ SRtp_56 ॥ किञ्चातिशायिकं प्राहुस् $ तमम्बरमनश्वरम् & शिवानामसमैश्वर्य- % भाजां भोगाधिकारयोः ॥ SRtp_57 ॥ ज्योतिर्गणानामाकाशम् $ इव भूतादिकारणम् & बिन्दुरेव विकल्पाख्यां % सविकल्पकबुद्धिषु ॥ SRtp_58 ॥ स्ववृत्तिभेदसम्भेदैर् $ उल्लिखन् लभते चितिम् & न चायं भावनासंज्ञः % संस्कारो ऽध्यक्षभावतः ॥ SRtp_59 ॥ संस्काराः स्मृतिलिङ्गा हि $ नास्मत्प्रत्यक्षगोचराः & न बुद्धेः परिणामो वा % मायोर्ध्वमपि सम्भवात् ॥ SRtp_60 ॥ तथा विद्येश्वरो ऽनन्तो $ मायामाक्रम्य तेजसा & ततः सृष्टिं प्रकुरुते % सविकल्पकबोधवान् ॥ SRtp_61 ॥ अणुत्वेअ सति कर्तृत्वाद् $ अस्मत्प्रेष्यो यथा जनः & अन्ये वृत्तिपरीणाम- % भेदवादविशारदाः ॥ SRtp_62 ॥ गुरवः कथयन्त्येनम् $ अन्यथोक्तविशेषणम् & परिणामस्य कर्तायं % न तु वृत्तेस्ततस्तथा ॥ SRtp_63 ॥ इदमेवं मया क्षुब्धम् $ इष्टं सम्पादयेद् ध्रुवम् & इति जानाति यः शक्तः % स कर्ता परिणामिनाम् ॥ SRtp_64 ॥ परिणामिष्वयं धर्मो $ वृत्तिमत्स्वन्यथा भवेत् & तथा हि सर्वो निर्धूत- % विकल्पमवलोकयन् ॥ SRtp_65 ॥ वस्तु लोको विजानाति $ सविकल्पकमन्यथा & अनन्तेनापि शब्दानु- % विद्धविज्ञानपूर्वकम् ॥ SRtp_66 ॥ सर्वं चेदिह विज्ञातम् $ इष्येतैष करोति च & सविकल्पं विजानामीत्य् % अवबोधाभिमानतः ॥ SRtp_67 ॥ वृत्तिरेव मता बिन्दोः $ पटस्येव कुटी ततः & निर्विकल्पकबोधे ऽपि % बिन्दुमीशो ऽधितिष्ठति ॥ SRtp_68 ॥ नैवं विद्येश्वरो मायाम् $ एषा हि परिणामिनी & न वृत्तिपरिणामाभ्यां % कर्तृभेदो ऽवधार्यते ॥ SRtp_69 ॥ कुर्वतो ऽपि कुटीं बुद्धिः $ सविकल्पा हि दृश्यते & शब्दतत्त्वमघोषा वाग् % ब्रह्म कुण्डलिनी ध्रुवम् ॥ SRtp_70 ॥ विद्याशक्तिः परा नादो $ महामायेति देशिकैः & बिन्दुरेवं समाख्यातो % व्योमानाहतमित्यपि ॥ SRtp_71 ॥ चतस्रो वृत्तयस्तस्य $ याभिर्व्याप्तास्त्रिधाणवः & वैखरी मध्यमाभिख्या % पश्यन्ती सूक्ष्मसंज्ञिता ॥ SRtp_72 ॥ तत्र सा वैखरी श्रोत्र- $ ग्राह्या यार्थस्य वाचिका & स्थानेषु विधृते वायौ % कृतवर्णपरिग्रहा ॥ SRtp_73 ॥ प्रयोक्तॄणामियं प्रायः $ प्राणवृत्तिनिबन्धना & केवलं बुद्ध्युपादाना % क्रमाद् वर्णानुपायिनी ॥ SRtp_74 ॥ अन्तःसंजल्परूपा तु $ न श्रोत्रमुपसर्पति & प्राणवृत्तिमतिक्रम्य % वर्तते मध्यमाह्वया ॥ SRtp_75 ॥ अविभागेन वर्णानां $ सर्वतः संहृतिक्रमात् & स्वयम्प्रकाशा पश्यन्ती % मायूराण्डरसोपमा ॥ SRtp_76 ॥ स्वरूपज्योतिरेवान्तः $ सूक्ष्मा वागनपायिनी & यस्यां दृष्टस्वरूपायाम् % अधिकारो निवर्तते ॥ SRtp_77 ॥ [अघ्: ततश्च तद्विषयविवेकविज्ञानाभावादेव शब्दब्रह्मवादिनः पुरुषसमवायिनीं तां मन्यन्त इत्याह---] पुरुषे षोडशकले $ तामाहुरमृताह्वयाम् & केवलः परमानन्दो % घोरो नित्योदितः प्रभुः ॥ SRtp_78 ॥ नास्तमेति न चोदेति $ न श्रान्तो न विकारवान् & सर्वभूतान्तरचरः % शब्दब्रह्मात्मको रविः ॥ SRtp_79 ॥ भित्त्वा यं बोधखड्गेन $ निर्गच्छन्त्यविशङ्किताः & [अघ्\ अत्र सिद्धान्तमाह---] तामेव वाणीं सूक्ष्माख्याम् % आहुरात्मविदो जनाः ॥ SRtp_80 ॥ प्रत्यात्मनियता एता $ वृत्तयो बन्धनात्मिकाः & आभ्यो विविक्तमात्मानं % न हि पश्यन्ति पुद्गलाः ॥ SRtp_81 ॥ परमात्मैव वागात्मा $ वागेवात्मेति च श्रुतेः & वैखरी श्रोत्रजे बोधे % मध्यमा सविकल्पके ॥ SRtp_82 ॥ पश्यन्ती मध्यमोत्पाद- $ समुद्योगेषु लक्ष्यते & यदावृत्तिरशेषेण % विलीना चित्तसंश्रया ॥ SRtp_83 ॥ तदा सूक्ष्मा विशुद्धेव $ चिदाभात्यविवेकतः & न सो ऽस्ति प्रत्ययो ऽणूनां % यः शब्दानुगमादृते ॥ SRtp_84 ॥ अनुविद्धमिह ज्ञानं $ सर्वं शब्देन जायते & Cf. वाक्यपदीय I.131: न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमाद् ऋते । अनुविद्धम् इव ज्ञानं सर्वं शब्देन भासते । सैषा चतुर्विधा वृत्तिर् % निवृत्त्यादिकलाश्रयात् ॥ SRtp_85 ॥ पञ्चधा भिद्यते भूयः $ कलास्ता बिन्दुवृत्तयः & निवृत्तिश्च प्रतिष्ठा च % विद्या शान्तिश्च पञ्चमी ॥ SRtp_86 ॥ शान्त्यतीताः कला एता $ याभिव्याप्तो ऽध्वपञ्चकम् & तत्त्वाध्वा भुवनाध्वा च % वर्णाध्वा च पदात्मकः ॥ SRtp_87 ॥ मन्त्राध्वा व्यापकस्तेषां $ कलाध्वा बिन्दुमाश्रितः & त्यक्त्वैकमेकं सम्प्राप्य % कलादिष्वजरामरम् ॥ SRtp_88 ॥ पदमासाद्यते पुम्भिर् $ अतो ऽध्वानः कलादयः & कलाध्वा वर्णितः पूर्वं % निवृत्त्यादिविभेदतः ॥ SRtp_89 ॥ व्याप्तिं तस्याभिधास्यामि $ साधाराङ्काधिदेवताम् & साकारकारणामात्म- % बिन्दुशक्तिशिवाश्रयाम् ॥ SRtp_90 ॥ निवृत्तिकला:--- निवृत्तौ पार्थिवं तत्त्वं $ पुराण्यष्टोत्तरं शतम् & तेषु कालानलादीनाम् % अनन्ताण्डस्य षड् बहिः ॥ SRtp_91 ॥ प्राच्यादिषु दशस्वासन्न् $ आशास्वेकैकशो दश & रुद्राणां शतसंख्यानां % वीरभद्रस्य चोपरि ॥ SRtp_92 ॥ भद्रकाल्याश्च भुवने $ क्षकारो ऽर्णेषु कीर्तितः & [अघ्: तत्र रुद्रनामान्येव भुवनानामपि नामानि । भुवनादयश्च पद्धत्यामेवास्माभिर्विविच्य दर्शिताः । Cross reference to his Paddhati, which means his commentary on this work may have been composed after 1157AD] एकाशीतिपदा देवी % प्रतिसर्गपदक्रमात् ॥ SRtp_93 ॥ अष्टाविंशतिसंख्यसितु $ पदैरत्र प्रतिष्ठिता & मन्त्रावजातहृदयौ % तत्र सा तु परा कला ॥ SRtp_94 ॥ भुवनादीनभिव्याप्य $ पञ्च पञ्चसु वर्तते & पीतैषा चतुरश्रा च % कठिना vajralächità ॥ SRtp_95 // ध्यातव्योद्यदनेकार्चिर् $ मांसला हृदयाम्बुजे & तत्प्रलीनाणुसंघस्य % संकल्पो विनिवर्तते ॥ SRtp_96 ॥ अनासाद्य फलं तेन $ निवृत्तिरभिधीयते & ब्रह्मात्र कारणं मन्त्रः % सद्योजातो ऽधिदेवता ॥ SRtp_97 ॥ प्रतिष्ठाकला:--- प्रतिष्ठायां तु चत्वारि $ कलायामवनीं विना & भूतानि पञ्च तन्मात्राः % पञ्च कर्मेन्द्रियाणि च ॥ SRtp_98 ॥ पञ्च बुद्धीन्द्रियाण्यासन् $ मनोऽहङ्कारबुद्धयः & अव्यक्तमपि वर्णाश्च % हादिटान्ता विलोमतः ॥ SRtp_99 ॥ त्रयोविंशतिराम्नाताः $ षट्पञ्चाशत् पुराणि च & जलतेजो ऽनिलाकाश- % बुद्ध्यव्यक्तेष्वहङ्कृतौ ॥ SRtp_100 ॥ अष्टावष्टौ पदान्येक- $ विंशतिस्तत्र संख्यया & शिरो वामश्च मन्त्रौ द्वौ % विष्णुः कारणमुच्यते ॥ SRtp_101 ॥ सा तु शुक्लार्धचन्द्राभा $ नीलोत्पलदलाङ्किता & ध्यातव्या गलपद्मान्तर्- % बहुलालोकशालिनी ॥ SRtp_102 ॥ तत्प्रलीनाणुसंघस्य $ संकल्पो ऽर्थप्रसिद्धये & प्रतिष्ठितो यतस्तेन % प्रतिष्ठा नाम सा कला ॥ SRtp_103 ॥ वामदेवो ह्यधिष्ठाता $ वाच्यमन्त्रात्मको मतः & विद्याकला:--- विद्यायां सप्त पुरुषो % रागो नियतिसंयुतः ॥ SRtp_104 ॥ विद्या कला च कालश्च $ मायातत्त्वानि तत्र तु & मायादिभुवनानां च % विज्ञेयाः सप्तविंशतिः ॥ SRtp_105 ॥ ञादयो ऽत्र घकारान्ता $ वर्णाः सप्त विलोमतः & [i.e. gha, Ça, ca, cha, ja, jha, and ¤a in विद्याकला] पदानि विंशतिर्मन्त्रौ % शिखाघोरौ व्यवस्थितौ ॥ SRtp_106 ॥ रुद्रो ऽत्र कारणं मन्त्रो $ बहुरूपो ऽधिदेवता & सा तु स्फुरदनेकार्चिस् % त्रिकोणा स्वस्तिकाङ्किता ॥ SRtp_107 ॥ ध्यातव्या तालुपद्मान्तर्- $ nÅläjanasamadyuti÷ & तत्प्रलीनाणुसंघस्य % संकल्पो ऽशेषगोचरः ॥ SRtp_108 ॥ सवार्थद्योतको येन $ तेन विद्येति गीयते & शान्तिकला:--- शान्तौ तु त्रीणि तत्त्वानि % daÓëÂau भुवनानि च ॥ SRtp_109 ॥ कथितान्यत्र वर्णास्तु $ गादिकान्तास्त्रयो मताः & [i.e. ka, kha, and ga; in शान्तिकला] पदान्येकादशात्रासन् % मन्त्रौ वक्त्रतनुच्छदौ ॥ SRtp_110 ॥ भुवनादीन्यभिव्याप्य $ पञ्च «a¬bindulächità & षट्कोणोदितमल्पान्त- % सहस्रकिरणद्युतिः ॥ SRtp_111 ॥ ध्यातव्या सा परा शक्तिर् $ भ्रूमध्यकमलोदरे & तत्प्रलीनाणुसंघस्य % द्वेषरागाद्यभावतः ॥ SRtp_112 ॥ संकल्पस्य प्रशान्तत्वाच् $ छान्तिरेषा निगद्यते & ईश्वरः कारणं तत्र % मन्त्रस्तत्पुरुषाह्वयः ॥ SRtp_113 ॥ तदधिष्ठायको ज्ञेयः $ पुरुषस्त्वधिदेवता & अत्र च त्रीणि तत्त्वानि % पञ्चमी तु परा कला ॥ SRtp_114 ॥ शान्त्यतीतकला:--- शिवतत्त्वात्मकं तत्र $ पुराणि दश पञ्च च & वर्णा विसर्गपूर्वा ये % षोडश स्वरसंज्ञिताः ॥ SRtp_115 ॥ [i.e.: a à i Å u Æ ­ Ì Ê Ë e ai o au aæ a÷ = all vowels in शान्त्यतीतकला] ओमित्याद्यं पदं मन्त्राः $ शिवास्त्रेशानशब्दिताः & शान्त्यतीता च पञ्चाध्व- % गर्भिणी परमा कला ॥ SRtp_116 ॥ चिन्तनीया महाकाश- $ स्वरूपा मूर्धपङ्कजे & ईशानो mantrarìenÃm % अधितिष्ठति कारणम् ॥ SRtp_117 ॥ देवः सदाशिवस्तत्र $ कलाध्वेति प्रकीर्तितः & व्यापको भुवनादीनाम् % अभिव्याप्तः स बिन्दुना ॥ SRtp_118 ॥ बिन्दुः शक्त्या शिवेनैषा $ नान्येन व्याप्यते शिवः & स हि देवः समावृत्य % स्वशक्त्यानन्यभूतया ॥ SRtp_119 ॥ सर्वमाक्रम्य च तया $ विजानाति करोति च & अन्यस्यान्यत्र सद्भावः % सर्वदाव्यभिचारिणी ॥ SRtp_120 ॥ व्याप्तिराप्तपदार्थात्म- $ लाभस्थितिनिबन्धनम् & द्विधा सा सन्निधावेका % परमात्मविधानतः ॥ SRtp_121 ॥ तत्र सन्निधिमात्रेण $ विदधात्यखिलं चितिः & यथार्को दिनचेष्टानां % सन्निधेरुपकारकः ॥ SRtp_122 ॥ बिन्दुरात्मनि नादादीन् $ अध्वनः षडपि क्रमात् & विचित्रैः परिणामैस्तैर् % विदधाति शिवेरितः ॥ SRtp_123 ॥ यथा मृत्कलशादीनि $ कुलालाधिष्ठिता सती & येन यद् व्याप्यते वस्तु % परिणामितया स्वयम् ॥ SRtp_124 ॥ सा तस्य विकृतिः प्रोक्ता $ हेम्नस्तु मकुटो यथा & बिन्दुना व्याप्यते यो ऽसौ % षड्विधो ऽध्वा कलादिकः ॥ SRtp_125 ॥ सा तस्य विकृतिस्तेन $ व्याप्तत्वान्नादबिन्दुवत् & केचिदाचक्षते बिन्दुः % समवैति शिवे ततः ॥ SRtp_126 ॥ दृक्शक्तिवत् क्रियाशक्तिर् $ इयं कुण्डलिनी परा & द्वे शक्ती समवायिन्यौ % शिवे ज्ञानक्रियात्मिके ॥ SRtp_127 ॥ आद्या तु संविद् विज्ञानं $ क्रिया कुण्डलिनी परा & ज्ञानशक्त्या विजानाति % क्रियया कुरुते जगत् ॥ SRtp_128 ॥ क्रिया हि फलदा पुंसां $ न ज्ञानं स्यात् फलप्रदम् & ताभ्यां न विरहस्तस्य % ते च न स्तः शिवं विना ॥ SRtp_129 ॥ तयोः प्रसरतोः साम्ये $ तत्त्वात्मा स्यात् सदाशिवः & ईशाधिकक्रियाशक्त्योर् % विद्याज्ञानातिरिक्तयोः ॥ SRtp_130 ॥ तत्त्वेषु तेषु विज्ञान- $ केवलानां महात्मनाम् & भुवनानि विचित्राणि % स्वभावललिताः प्रियाः ॥ SRtp_131 ॥ भोगानप्यपरिम्लानान् $ अङ्गानि करणानि च & विदधाति शिवः शक्तेर् % अनन्यायाः क्रियात्मनः ॥ SRtp_132 ॥ नादादीनपि तेनैष $ कर्ता शुद्धाध्वनो मतः & अतो नायं पृथक् शक्तेः % शक्तिरेव क्रियात्मिका ॥ SRtp_133 ॥ समवेता शिवे बिन्दुर् $ इति तत्राभिधीयते & सो ऽयमात्मनि तत्त्वौघम् % अनेकभुवनावलिम् ॥ SRtp_134 ॥ विदधद् विविधानल्प- $ तनुभोगेन्द्रियादिकम् & बिन्दुराख्यायते युक्त्या % परिणामी प्रधानवत् ॥ SRtp_135 ॥ परिणामि च यद्वस्तु $ तदवश्यं जडात्मकम् & यथा क्षीरं जडत्वे ऽस्य % समवायः कथं शिवे ॥ SRtp_136 ॥ स हि तादात्म्यसम्बन्धो $ जडेन जडिमावहः & शिवस्यानुपमाखण्ड- % चिद्घनैकस्वरूपिणः ॥ SRtp_137 ॥ यस्त्वेनं मन्यते मोहाज् $ जडधीर्जडमीश्वरम् & न तस्य युक्तिः शास्त्रं वा % नात्मा नास्ति च देवता ॥ SRtp_138 ॥ स वर्जनीयो विद्वद्भिः $ सर्वास्तिकबहिष्कृतः & क्रियया हेतुभूतत्वात् % क्रियाशक्तिश्चिदेव यत् ॥ SRtp_139 ॥ बिन्दुरन्यो न मायोर्ध्वम् $ अचिदस्तीति चेतनम् & जायते ऽध्वा कुतः शुद्धः % क्व वा लीयेत केन वा ॥ SRtp_140 ॥ षोढा भवेदयं तत्त्व- $ भुवनादिविभेदतः & विज्ञानकेवलास्त्रेधा % कथं कस्माच्च ते पुनः ॥ SRtp_141 ॥ विमुच्येरन्नृते बिन्दोस् $ तद्वैचित्र्यविधायिनः & न हि चित् परिणामेन % कुरुते तदशेषतः ॥ SRtp_142 ॥ चैतन्यभावादित्यग्रे $ वक्ष्यते शक्तिनिर्णये & अघ्: साधितं चास्माभिस्तत्त्वप्रकाशवृत्तौ विस्तरेण The commentary on this work postdates तत्त्वप्रकाशवृत्ति पराशङ्का-- स्यादेष कल्पितानेक- % भेदः कार्यविशेषतः ॥ SRtp_143 ॥ एक एव शिवो नैक- $ शक्तिमानिति चेन्मतम् & मायेयो ऽपि तथा तु स्याद् % अध्वा युक्त्यविशेषतः ॥ SRtp_144 ॥ यथास्वं हेतुभिः शास्त्रैः $ प्रत्यक्षैरपि योगिनाम् & प्रसिद्धानध्वनः शुद्धान् % प्रत्याचष्टे कथं सुधीः ॥ SRtp_145 ॥ विशिष्टे परमोदार- $ दातरीशे यथागमम् & प्रवृत्तिरुपभोगाय % मोक्षाय च निगद्यते ॥ SRtp_146 ॥ सदाशिवपदं योगाच् $ चर्यातो वाथ दीक्षया & प्राप्यते चित्तभेदेन % मोक्षो वाथ चतुष्टयात् ॥ SRtp_147 ॥ [N.B. This is a quotation of Mat VP 26:63] iti भोगः समाख्यातः $ सदाशिवपदं महत् & न तत्र मायोपादानं % तनुभोगादि जायते ॥ SRtp_148 ॥ विशुद्धत्वादतः सिद्धः $ शुद्धाध्वा चोपभुक्तये & किञ्च माया प्रयोज्येन % कर्त्रा केनाप्यधिष्ठिता ॥ SRtp_149 ॥ उपादानं कलादीनां $ कलाव्याप्तस्वरूपिणी & यथा मृत्कलशादीनां % कुलालेन तथा ह्यसौ ॥ SRtp_150 ॥ प्रयोज्यः पशुभावेन $ कर्ता हेतुर्महेश्वरः & अज्ञो जन्तुरनीशो ऽयम् % आत्मकार्ये ऽपि कीर्तितः ॥ SRtp_151 ॥ Cf. वायवीय पूर्व 5:63: अज्ञो जन्तुरनीशो ऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव và ॥ 63 ॥ which is quoted in SarvadarÓanasaægraha under ÓaivadarÓanam on p.176 of 3rd Ed. of Abhyankar's text (BORI, 1978) IT also occurs as MahÃbhÃrata 3.31:27 and is cited as Aagama¬ambara 3:30 and in NyÃyama¤jarÅ I, p.511. Cf. also पौष्कर 1:86: अज्ञो जन्तुरनीशो ऽयमात्मा यस्माद् द्विजर्षभाः । सो a.pi सापेक्ष एव स्यात् स्वप्रवृत्तौ घटादिवत् ॥ 86 ॥ ईश्वरप्रेरितः कुर्याच् $ छुभं वा यदि वाशुभम् & प्रयोज्यत्वाच्छरीरादि- % युक्तो ऽनन्तः कुलालवत् ॥ SRtp_152 ॥ मायायाः क्षोभको येन $ शरीरेणेन्द्रियेण च & देशादिना स सिद्धो ऽध्वा % विशुद्धः शिवशासने ॥ SRtp_153 ॥ अवस्थामपरे बिन्दोर् $ मायामाहुर्विपश्चितः & कलाव्याप्तस्वरूपा च % पुद्गलाधिष्ठिता च यत् ॥ SRtp_154 ॥ तथैव प्रकृतिस्तेषां $ स्थूला सूक्ष्मा परेत्यसौ & महामाया भवेत् त्रेधा % तत्र स्थूला गुणात्मिका ॥ SRtp_155 ॥ बुद्ध्यादिभोग्यजननी $ प्रकृतिः पुरुषस्य सा & सूक्ष्मा कलादितत्त्वानाम् % अविभागस्वरूपिणी ॥ SRtp_156 ॥ जननी मोहिनी माया $ सर्वाशुद्धाध्वकारणम् & मन्त्रयोनिः परा माया % नित्या कुण्डलिनी तु या ॥ SRtp_157 ॥ उपादानं शरीराणां $ विद्याविद्येश्वरात्मनाम् & कार्यात्मिका सा मायेयं % परिणामवती च यत् ॥ SRtp_158 ॥ शरीरेन्द्रियसंयुक्तं $ कर्तारं साधयेत् ततः & विशुद्धस्याध्वनः सिद्धिर् % अनिवार्यावतिष्ठते ॥ SRtp_159 ॥ येषां माया मते ऽनित्या $ कलाविद्यादिकारणम् & न तेषामसितो मार्गः % कलाशुद्ध्या विशुद्ध्यति ॥ SRtp_160 ॥ कला हि शोधिताः पञ्च $ निवृत्त्याद्या विशुद्धये & तत्त्वादीनामतो बिन्दोः % कार्यमध्वा विशेषतः ॥ SRtp_161 ॥ न तु व्यापकमात्राणां $ शुद्ध्या शुद्धिर्मताध्वसु & अनुपादानरूपाणां % कलानां नित्यशुद्धयोः ॥ SRtp_162 ॥ शिवशक्त्योर्विशुद्ध्यैव $ सदा शुद्धिप्रसङ्गतः & इत्याख्याता महामाया % सर्वाध्वप्रकृतिः परा ॥ SRtp_163 ॥ आचार्यैस्तैरशेषाध्व- $ कार्यवादविचक्षणैः & अन्ये तु कथयन्त्यत्र % मायामध्वस्वनश्वरीम् ॥ SRtp_164 ॥ उपादानं कलादीनाम् $ अभिव्याप्तां च बिन्दुना & शुद्धिश्च तादृशी ज्ञेया % तयोरागमवेदिभिः ॥ SRtp_165 ॥ यया व्यापकशुद्ध्यैव $ विशुद्धिरितराश्रया & मन्त्रयोनिर्महामाया % या परिग्रहवर्तिनी ॥ SRtp_166 ॥ शिवस्य शक्तिराक्रान्ता $ यया सर्वे ऽपि पुद्गलाः & सेयं क्रियात्मिका शक्तिर् % ईश्वरी सर्वदोदिता ॥ SRtp_167 ॥ वर्तमाना पशुष्वेव $ पाशत्वेन व्यवस्थिता & पशून् वर्तयते नित्यं % नानायोनिष्वनिश्चिता ॥ SRtp_168 ॥ स्वपरामर्शवीर्येण $ भोगमोक्षौ प्रयच्छति & सा भोगसाधनोपाय- % प्रत्ययोदयहेतुना ॥ SRtp_169 ॥ शब्दानुवेधेन सदा $ मोहयेदविवेचिता & सर्वथैवामृतप्राप्तेः % पृथक्कारं प्रतन्वती ॥ SRtp_170 ॥ ततो ऽभूद् विषयाभोग- $ प्रीतिलालसचेतसः & ज्ञानं परामृतोपाय- % हेतुः परिकरः पशोः ॥ SRtp_171 ॥ तच्च शब्दानुवेधेन $ शब्दराशेरभूदसौ & शब्दराशिश्च बिन्दूत्थो % बिन्दुर्नादादसावपि ॥ SRtp_172 ॥ बिन्दोरनाहतादेष $ कारणं शुद्धवर्त्मनः & तत्र भोक्तृतया भोगैः % शरीरेन्द्रियगोचरैः ॥ SRtp_173 ॥ मलः कर्म च माया च $ विशुद्धमनुमीयते & मायैव कारणं शुद्धा- % शुद्धयोर्मलकर्मणोः ॥ SRtp_174 ॥ अशुद्धयोरशुद्धैव $ मायातो द्विविधा मता & बिन्दोर्विवेके सहसा % च्छिद्यते मलकम्बुकः ॥ SRtp_175 ॥ मायापुरुषविवेके तु $ धर्माधर्मतुषक्षयः & उत्तिर्णमायमात्मानं % महामायानुषङ्गिणम् ॥ SRtp_176 ॥ उद्दिश्य शक्तिरीशस्य $ बिन्दोः क्षोभाय वर्तते & यथोदधिरुपर्येव % विकरोत्यनिलेरणात् ॥ SRtp_177 ॥ तथैकदेशतो बिन्दुः $ शक्तेर्व्याप्नोति चाखिलम् & एवं मायैकदेशेन % विकरोति तथाखिलम् ॥ SRtp_178 ॥ व्याप्नोति कार्यमात्मीयं $ तथैवाव्यक्तमिष्यते & तत्राक्षुब्धे भवेद्भोगो % बिन्दावानन्दरूपिणि ॥ SRtp_179 ॥ क्षुब्धे ऽधिकारो देवस्य $ लयो ऽतिक्रान्तबिन्दुकः & एकैव खलु चिच्छक्तिः % शिवस्य समवायिनी ॥ SRtp_180 ॥ त्रिविधोपाधिसम्भेदाल् $ लयभोगाधिकारिणी & तयैतयाभिसम्बन्धाद् % एको देवस्त्रिधा भवेत् ॥ SRtp_181 ॥ शिवः सदाशिवो ऽधीशो $ लयभोगाधिकारवान् & शक्तिरप्रतिघोदार- % मरीचिनिचयात्मिका ॥ SRtp_182 ॥ नित्योदितानवच्छिन्ना $ निर्विकल्पस्वरूपिणी & निरावरणविर्द्वन्द्व- % निरुपादानवैभवा ॥ SRtp_183 ॥ विविधोपाधिसम्बन्ध- $ विवर्तभिदुरोदया & शान्तोदितप्रपञ्चादि- % बिन्दुव्याप्तिपटीयसी ॥ SRtp_184 ॥ परानपेक्षानन्यात्म- $ प्रकाश्या सर्वतोमुखी & आदिमध्यान्तरहिता % रहिता सर्वबन्धनैः ॥ SRtp_185 ॥ निष्ठा këÂhà परा सूक्ष्मा $ वस्तुमात्रातिलालसा & चितिरेव मताम्लान- % महिमा परमेष्ठिनः ॥ SRtp_186 ॥ शिवस्यानाहितापूर्व- $ विशेषस्यैव सन्निधौ & तयैतयाभिसम्बन्ध- % विशेषान्नित्यरूपया ॥ SRtp_187 ॥ विकरोति विचित्राभिर् $ वृत्तिभिः स्थगयन्निव & बिन्दुरापूरयन्नादैर् % आणवं चिन्नभो मुहुः ॥ SRtp_188 ॥ सरिद्वानभिसम्बन्धाद् $ इन्दुनार्कस्य सन्निधौ & विकरोति यथा लोलैः % कल्लोलैर्नादयन्नभः ॥ SRtp_189 ॥ सैषा शिवाश्रया शक्तिर् $ अमोघा बलशालिनी & एकानेकविभागेव % कार्यभेदाद् विभाव्यते ॥ SRtp_190 ॥ यथैका सवितुः शक्तिर् $ दानादानादिकर्मभिः & इच्छाकार्यमनिच्छापि % कुर्वाणेच्छा चिदव्यया ॥ SRtp_191 ॥ ज्ञानमज्ञानरूपैवम् $ अक्रियापि क्रिया तथा & यद् यस्याः कार्यमाम्नाय- % लोकाभ्यामवधारितम् ॥ SRtp_192 ॥ तदेतद्रूपिणी शक्तिः $ कुरुते ऽचिन्त्यवैभवा & कामानपि बहूनेकः % कल्पवृक्षः प्रयच्छति ॥ SRtp_193 ॥ चिन्तामणिश्च विविधान् $ अचिन्त्यमहिमा यथा & तथानाहितसंस्कार- % विशेषैकस्वरूपिणी ॥ SRtp_194 ॥ चिदचिन्त्या विभोः शक्तिर् $ अशेषार्थक्रियाविधौ & न जायते न म्रियते % क्षीयते न च वर्धते ॥ SRtp_195 ॥ चितिः शक्तिः प्रकाशत्वाद् $ अजडत्वाच्च यत् पुनः & उत्पद्यते नश्यति वा % चिनोत्यपचिनोति च ॥ SRtp_196 ॥ तदप्रकाशरूपं वा $ जडं वा दृश्यते यथा & शरीरादि तथा नासौ % तस्मान्नैषा विकारिणी ॥ SRtp_197 ॥ ताभ्यामेवोपदेशाभ्यां $ परिणामो निराकृतः & बोधशक्तेरबोधस्य % परिणामो हि दृश्यते ॥ SRtp_198 ॥ परिणामापरिम्लानं $ शाश्वतं शिवमाश्रिता & समवायेन तादात्म्यान् % न हि चित् परिणामिणी ॥ SRtp_199 ॥ नित्यैषाशेषकार्याणां $ कारणत्वाद् यथेश्वरः & सत्त्वे कारणशून्यत्वाद् % अपि बिन्दुवदिष्यते ॥ SRtp_200 ॥ तथा हि तां समाश्रित्य $ सन्तो ऽन्ये शाश्वती सती & यत्सिद्धौ जगतः सिद्धिर् % यदसिद्धौ न किञ्चन ॥ SRtp_201 ॥ तत्सत्ता साध्यते कस्य $ केन वा प्रतिपाद्यते & तामेतामद्वयामेके % कीर्तयन्ति विपश्चितः ॥ SRtp_202 ॥ चितिं सदसदाकार- $ विवर्तोल्लासशालिनीम् & यथा रज्जुरहिच्छिद्र- % मालाविभ्रमकारिणी ॥ SRtp_203 ॥ न तानुत्पादयत्यर्थान् $ असतः प्रथयत्यसौ & ज्ञानमात्रं तथैवेयम् % एकानेकायते भ्रमात् ॥ SRtp_204 ॥ सेयं भ्रान्तिरनालम्बा $ सर्वन्यायविरोधिनी & विचाराल्लूनमूलत्वाद् % अहेतुर्बन्धमोक्षयोः ॥ SRtp_205 ॥ तस्मान्न बद्धो बन्धो ऽन्यो $ बन्धकश्च विचारतः & नित्यमुक्ताद्वयानन्त- % संविदेवास्ति केवलम् ॥ SRtp_206 ॥ कथं पुनरयं भेद- $ प्रतिभासो ऽपि दृश्यते & व्यवहारस्तु भेदात्मा % विज्ञेयो वटयक्षवत् ॥ SRtp_207 ॥ तथा हि भेदो भावानां $ न प्रत्यक्षो ऽक्षधीर्यतः & बालमूकादिविज्ञान- % तुल्यैवाकल्पनार्थजा ॥ SRtp_208 ॥ सा विधात्री पदार्थानां $ न निषेधति किञ्चन & [Allusion, as Agh points out, to Brahmasiddhi 2:1: आहुर्विधातृ प्रत्यक्षं । न निषेद्धृ विपश्चितः । यद् विशेषणविज्ञानं % शब्दसंस्कारपूर्वकम् ॥ SRtp_209 ॥ देशकालाद्यपेक्षाक्षैर् $ उदपादि न तत्पुनः & अर्थसामर्थजं ज्ञानं % स्मृतिसङ्कल्पवन्मतम् ॥ SRtp_210 ॥ नानुमानागमौ तत्र $ प्रमाणं तदभावतः & प्रत्यक्ष एव तावर्थे % विकल्पविषयावपि ॥ SRtp_211 ॥ स्वोत्थैर्निबद्ध्यते तस्माच् $ chaÇkÃpÃÓairvimƬhadhÅ÷ & मुच्यते तेभ्य एवायं % बन्धमोक्षौ न वस्तुतः ॥ SRtp_212 ॥ इत्यद्वैतग्रहाविष्टाः $ प्रलपन्तो दयालुभिः & गुरुभिः प्रतिबोध्यन्ते % सिद्धान्तागमदायिभिः ॥ SRtp_213 ॥ यद्यद्वयेयं संवित्तिः $ प्रमाणैर्व्यावहारिकैः & साध्येत तैरेव दृढं % तस्याः स्यात् सद्वितीयता ॥ SRtp_214 ॥ प्रसिद्धाः पृथगेवालं $ धर्मिदृष्टान्तहेतवः & अप्रसिद्धस्य धर्मस्य % सिद्ध्यै व्याप्त्युपबृंहिताः ॥ SRtp_215 ॥ न सिद्धः साध्यते धर्मो $ नासिद्धैरपि तैस्तथा & सिद्ध्यसिद्धी च सम्भूय % नैकत्र स्थातुमर्हतः ॥ SRtp_216 ॥ सपक्षपक्षयोर्भेदे $ प्रमाणमनुमा भवेत् & ऐक्ये हि न तयोर्हेतु- % साधर्म्यं तदभावतः ॥ SRtp_217 ॥ कस्य केन कथं व्याप्तिर् $ इत्यद्वैतप्रसिद्धये & प्रयुक्तो भेदमाख्याति % प्रयोगः स्वाङ्गसिद्धये ॥ SRtp_218 ॥ अद्वयेति निषेधो ऽपि $ चिति युज्येत तन्मते(?) & द्वैतभावस्ततो ऽन्यत्र % सिद्ध्येत् सिद्धावपि ध्रुवम् ॥ SRtp_219 ॥ प्रतिज्ञा भज्यते तेषाम् $ आशामात्रविजृम्भिता & आगमो ऽपि पदैस्तैस्तैः % स्मारितार्थविशेषतः ॥ SRtp_220 ॥ पदार्थजातं संसर्ग- $ विशिष्टं कथयेत् कथम् & यद्यद्वयेयं संवित्तिः % स्वेन स्यादभिधित्सिता ॥ SRtp_221 ॥ आगमः कथमद्वैतम् $ अनुमानं च साधयेत् & निवार्यमाणमङ्गैः स्वैर् % अद्वैतक्षपणक्षमैः ॥ SRtp_222 ॥ किञ्च शब्दाः परित्यज्य $ मुख्यमर्थं विरोधतः & वर्तमाना हि दृश्यन्ते % गौणे ऽर्थे लोकवेदयोः ॥ SRtp_223 ॥ गौर्ब्राह्मणो ऽयमादित्यो $ यूप इत्येवमादयः & नैवं हेतुरदृष्टायां % व्याप्तौ साध्यं न साधयेत् ॥ SRtp_224 ॥ अतो हेतुबलाक्रान्ताः $ श्रुतयो द्वैतमात्मनाम् & मुख्यमप्यपहायार्थं % नुतिं कुर्वन्ति संविदः ॥ SRtp_225 ॥ प्रत्यक्षमपि गृह्णाति $ वस्तुनो निर्विकल्पकम् & भेदं परेभ्यो व्यावृत्ति- % रूपं येनोपजायते ॥ SRtp_226 ॥ जायमानेन नामादि- $ विशेषस्मृतिपूर्वकम् & सविकल्पमसन्दिग्धं % व्यभिचारविवर्जितम् ॥ SRtp_227 ॥ प्रत्यक्षसंज्ञं विज्ञानम् $ अन्यथा नोपपद्यते & अगृहीतार्थभेदस्य % तन्नामादिविशेषवत् ॥ SRtp_228 ॥ अनुमानस्य साफल्यम् $ अपि भेदग्रहे सति & व्याप्तिग्रहणसम्बन्धे % सामान्ये सिद्धसाधनात् ॥ SRtp_229 ॥ अपि चान्यत्वमद्वैत- $ भेदयोरभ्युपैति चेत् & भेदः सिद्ध्येदथानन्य- % भाव एवं च साध्यते ॥ SRtp_230 ॥ न हि दृष्टान्तमात्रेण $ साध्यसिद्धिर्भवेदतः & रज्जूदाहरणं शिष्य- % सम्मोहायैव केवलम् ॥ SRtp_231 ॥ नापि संवित्समा रज्जोर् $ विशेषानुपलब्धितः & विवर्तमाना तैर्भावैर् % ज्ञानमात्रनिवर्तकैः ॥ SRtp_232 ॥ सा तु संवेदविज्ञाता $ तैस्तैर्भावैर्विवर्तते & मलोपरुद्धदृक्शक्तेर् % नरस्येवोडुरापशोः ॥ SRtp_233 ॥ [N.B. jalacandra example, again for vivarta] यथा तैमिरिको हेतु- $ सहस्रेणापि तर्कयन् & एकमिन्दुमनेकांस्तान् % भूयोभूयः समीक्सते ॥ SRtp_234 ॥ यथा वा पित्तसन्दुष्ट- $ रसनः स्वादु तर्कयन् & अपि तिक्तं विजानाति % पयः करणदोषतः ॥ SRtp_235 ॥ यथा väjanasaæyukte $ क्वथ्यमाने च वारिणि & विदुषामपि नीलोष्ण- % प्रत्ययावविवेकतः ॥ SRtp_236 ॥ तथा परीक्षिता सम्यग् $ आगमैः सोपपत्तिकैः & विवर्तमाना जातेति % नष्टेति विविधेति च ॥ SRtp_237 ॥ ज्ञानानिवृत्तिं गमयेत् $ कारणं तिमिरादिवत् & तच्छिवप्रणिधानेन % शिवशास्त्रोदितेन च ॥ SRtp_238 ॥ कर्मणैव निवर्त्येत $ नान्यथा ज्ञानकोटिभिः & तिमिरादिर्यथारोग्य- % शास्त्रोक्तेनैव कर्मणा ॥ SRtp_239 ॥ देशकालनरान्यत्वे $ 'प्यन्यथानवभासितः & अबाधितः प्रमाणैश्च % विवर्तः स्यात् कथं चितेः ॥ SRtp_240 ॥ प्रपञ्चः किञ्च मायेयः $ प्रमाणैरेव साधितः & तस्माद्विवर्तते संविद् % अणूनामेव बन्धनात् ॥ SRtp_241 ॥ विवर्तः खलु चिच्छक्तेर् $ मिथ्यापरिणतिर्यया & अतद्रूपापि तद्रूप- % रूपिणीवानुभूयते ॥ SRtp_242 ॥ स परस्परसम्बद्धश् $ चिदचिद्गोचरस्तयोः & अन्योन्याध्याससाध्यत्वाद् % अविवेककृतोदयः ॥ SRtp_243 ॥ तत्र चित् स्वाभिसम्बन्ध- $ बुद्धितत्त्वाविवेकतः & आरोप्यात्मनि तद्वृत्ति- % विकारानविकारिणी ॥ SRtp_244 ॥ जन्मादीननु जातेति $ नष्टेति विविधेति च & ससुखेति सदुःखेति % स्वात्मानं दर्शयत्यणोः ॥ SRtp_245 ॥ तद्वज्जडं च चैतन्यम् $ आरोप्यात्मनि चिद्गुणम् & अविवेकेन जानति % बालो ऽहं कृश इत्यतः ॥ SRtp_246 ॥ सर्वेषामविवेको ऽयम् $ अणूनां मलहेतुकः & [सर्वेषामविवेको चोन्ज्; सर्वेषामविको edV unmetrical] भ्रान्तिप्रधानसन्तान- % कन्दश्चिज्जडवस्तुनोः ॥ SRtp_247 ॥ न हि संविद्विशेषाणां $ विशिष्टैर्जडवस्तुभिः & विवर्तभेदो युज्येरन्न् % अन्तरा दृढबन्धनम् ॥ SRtp_248 ॥ तथा हि देहे ऽहंबुद्धिर् $ न लोष्टे सापि कस्यचित् & अणोरेव न सर्वेषाम् % अतो बन्धस्तयोर्मतः ॥ SRtp_249 ॥ यानि यस्येन्द्रियाणासन् $ नरस्य ज्ञानकर्मणोः & न तानि पुनरन्यस्य % करणानि तयोस्तथा ॥ SRtp_250 ॥ विशिष्टैव विवर्ताय $ चिद्विशेषस्य वार्यते & बुद्धिर्न सर्वा सर्वेषां % तेन बन्धस्तयोर्मतः ॥ SRtp_251 ॥ buddhyÃrƬhaæ सुखं दुःखं $ किञ्चित् केनचिदेव यत् & पुंसोपभुज्यते तेन % तयोर्बन्धो नियामकः ॥ SRtp_252 ॥ अविवेको नियन्ता चेत् $ स तयोरेव किङ्कृतः & तेन बन्धो ऽस्ति बन्धश्च % पृथगेवेशितुर्मतः ॥ SRtp_253 ॥ बन्धवर्ती vimƬhÃtmà $ मोक्षस्तद्बन्धमोचनम् & गलिते सर्वथा बन्धे % विमुक्ते चाणवे मले ॥ SRtp_254 ॥ सर्वार्थद्योतिका शक्तिः $ शिवस्यैव विजृम्भते & सर्वावरणनिर्मुक्ता % शक्तिरेषा महीयसी ॥ SRtp_255 ॥ अल्पीयांसं समावृत्य $ विषयं सा तु दर्शयेत् & परसंवित्स्वरूपायाः % शक्तेरसति बन्धने ॥ SRtp_256 ॥ परमात्रं प्रकाशेत $ मुक्ताणूनामनारतम् & [अघ्: मलरहितत्वेन स्वपरप्रकाशिकाया मुक्तात्मसंविदः परमात्रं परस्य वस्तुनः सत्तामात्रं प्रकाशेत, न तु बद्धात्मवदस्य विशेषेण भोग्यतया प्रकाशत इत्यर्थः, तथात्वे मुक्तस्यापि सुखदुःखादिसंवेदनेन भोक्तृत्वप्रसङ्गात्] अतो विमुक्ताः सर्वज्ञा % न तु चिन्मात्रवेदिनः ॥ SRtp_257 ॥ सति बाह्ये तदज्ञानं $ वस्तुनि स्यात् तमःकृतम् & तमसाच्छाद्यमाना हि % न ते मुक्ता भवन्ति च ॥ SRtp_258 ॥ विकल्पो बिन्दुसंक्षोभाच् $ छब्दवेधेन संविदाम् & जायते मलरुद्धानाम् % अणूनामर्थदर्शने ॥ SRtp_259 ॥ निर्मलानामसंक्षोभाद् $ बिन्दोस्तद्बन्धमोक्षजा & निर्विकल्पार्थसंवित्तिस् % तदहर्जातबालवत् ॥ SRtp_260 ॥ यो यदा वर्तते भावो $ भूतो भावि च तत् तदा & [syntax of this line unclear; do we have a masculine-neuter switch in the middle?] यथार्थस्थितिं गृःनाति % स्वसंवेद्या चिदव्यया ॥ SRtp_261 ॥ न ते विश्वस्य कर्तारः $ कर्तास्य शिव एव यत् & न हि कर्तृबहुत्वस्य % गमकं विद्यते क्वचित् ॥ SRtp_262 ॥ नित्यमुक्तोदिताचिन्त्य- $ प्रभावा शक्तिसंज्ञिता & संविदाश्रयते शश्वच्- % छिवं परमकारणम् ॥ SRtp_263 ॥ स तया जडमाक्रम्य $ सृजत्यवति हन्ति च & तिरोदधाति भगवान् % अनुगृह्णाति चात्मनः ॥ SRtp_264 ॥ कृत्येषु तेषु कर्तासौ $ त्रिविधः पञ्चसूच्यते & शक्तिमानाहितोद्योगः % प्रवृत्तश्चेति देशिकैः ॥ SRtp_265 ॥ [Allusion to शक्तोद्युक्तः प्रवृत्तश्च कर्ता त्रिविध इष्यते, which is quoted in KirV 3, ad Mat VP 3:20, and as ÁataratnasaÇgraha 14. And note that here too it is attributed to humans with देशिकैः.] तत्र शक्तो भवेदाद्यो $ निष्कलः शिवसंज्ञितः & तस्मिन् मुकुलितेवास्ते % क्रियाख्या शक्तिरैश्वरी ॥ SRtp_266 ॥ सैवोन्मिषन्ती सम्प्राप्त- $ बिन्दुगर्भभरालसा & पत्युराविष्करोत्युच्चैः % परमानन्दसन्ततिम् ॥ SRtp_267 ॥ स तया रमते नित्यं $ समुद्युक्तः सदाशिवः & पञ्चमन्त्रतनुः श्रीमान् % देवः सकलनिष्कलः ॥ SRtp_268 ॥ मननात् सर्वभावानां $ त्राणात् संसारसागरात् & मन्त्ररूपा हि तच्छक्तिर् % मननत्राणधर्मिणी ॥ SRtp_269 ॥ [अघ्: तदुक्तम्---`मननं सर्ववेदित्वं त्राणं संसार्यनुग्रहः । मननत्राणधर्मित्वान्मत्र इत्यभिधीयते' इति । एषा च व्युत्पत्तिः शिवस्य शक्तेर्विद्येश्वरादीनां च समानैव, अतश्च वाचकशब्दानामुपचारेण मन्त्रशब्दप्रयोगः] कार्यभेदादधिष्ठान- $ वशादेकैव पञ्चधा & सा भाति बिन्दुशान्त्यादि- % पञ्चाधिष्ठेयगोचरा ॥ SRtp_270 ॥ बिन्दुः शान्तिः कला विद्या $ प्रतिष्ठा सनिवृत्तिका & भोगस्थानानि पञ्चैषां % बिन्दुसंज्ञा शिवेरिता ॥ SRtp_271 ॥ कलानामविभागो ऽयं $ पञ्चानां बिन्दुसंज्ञितः & तद्गोचरा परा मूर्तिर् % अपरा कार्यगोचरा ॥ SRtp_272 ॥ या तय्स विमला शक्तिः $ शिवस्य समवायिनी & सैव मूर्तिः क्रियाभेदात् % सादाख्या तनुरुच्यते ॥ SRtp_273 ॥ महामाया समाक्रान्ता $ शिवेन बलशालिना & भोगस्थाननिविष्टानां % निर्मलानां शिवात्मनाम् ॥ SRtp_274 ॥ तनुभोगेन्द्रियस्थान- $ विज्ञानादि करोति यत् & तत्कार्यं सा क्रियाशक्तिर् % असावपि तथोच्यते ॥ SRtp_275 ॥ सर्वज्ञानक्रियारूपा $ शक्तिरेका हि शूलिनः & [QUOTATION of मोक्स 25cd: सर्वज्ञानक्रियारूपा शक्तिरेकैव शूलिनः] इच्छाज्ञानक्रियाद्या यत् % प्रभवाः कर्ययोनयः ॥ SRtp_276 ॥ ईश्वराणां शिवानां च $ महामायामयास्तथा & देहेन्द्रियादयः शुद्धाः % सुभगाः स्वधिकारकाः ॥ SRtp_277 ॥ सेयं क्रियात्मिका शक्तिः $ शिवस्याव्यभिचारिणी & तत्सम्बन्धाच्छिवो ऽशेष- % कार्याणां हेतुरुच्यते ॥ SRtp_278 ॥ स बिन्दोरवतीर्याणु- $ सदाशिवसमावृतः & पतिकृत्याधिकारेषु % सदाशिवमहेश्वरान् ॥ SRtp_279 ॥ सम्प्रेषयन्नशेषाध्व- $ मूर्धनि भ्राजते प्रभुः & पञ्चस्रोतोमुखः शान्तः % प्रभुः शक्तिशिराः शिवः ॥ SRtp_280 ॥ दृक्क्रियेच्छाविशालाक्षो $ विज्ञानेन्दुकलान्वितः & ईशानमूर्धा पुंवक्त्रो % दशदिग्बाहुमण्डलः ॥ SRtp_281 ॥ अघोरहृदयो वाम- $ गुह्यो जाततनूज्ज्वलः & प्रवृत्तिमानयं देवः % सकलः सर्वपावनः ॥ SRtp_282 ॥ NOTE that this is the end of the commentary on the half-verse शक्तोद्युक्तः प्रवृत्तश्च कर्ता त्रिविध इष्यते, which was allued to in 265. NOTE also that these last two verses could be considered to be a paraphrase of Parakhya 2:84--85b or of Mat VP 4:14c--15b. eka eva शिवस्तद्वच् $ छक्तिरप्यविकारिणी & लयभोगाधिकारेषु % तौ हि चिन्मात्ररूपिणौ ॥ SRtp_283 ॥ तथा हि विमलोदार- $ गभीरे चिन्महोदधौ & स्वात्मनि प्रविलीयन्ते % तेनैके समधिष्ठिताः ॥ SRtp_284 ॥ शिवेन निभृतात्मीय- $ शक्तयो ऽन्ये विशेरते & समालिङ्ग्य महामायाम् % अपरे वृत्तिशालिनीम् ॥ SRtp_285 ॥ तत्सम्पर्किअसुखैकाग्र- $ बुद्धयो भोगलम्पटाः & तथा परे परव्योम % समाश्रित्याध्वमूर्धनि ॥ SRtp_286 ॥ कुर्वन्ति पञ्चकृत्यानि $ पत्युराज्ञानुवर्तिनः & ततः स तेषामेको ऽपि % लयभोगाधिकारिणाम् ॥ SRtp_287 ॥ अधिष्ठातृतया भेदम् $ औपचारिकमृच्छति & तद्वदेव मता शक्तिस् % तयोर्भेदो ऽधुनोच्यते ॥ SRtp_288 ॥ शुद्धे ऽध्वनि शिवः कर्ता $ कारणं शक्तिराश्रिता & [289a = Kir 3:26c] समाश्रयः स विज्ञेयः % स्वनिष्ठघनचिन्मयः ॥ SRtp_289 ॥ सा तु संविदशेषार्थ- $ ग्रहणे लम्पटोदया & परमैश्वर्यरूपा च % महिमा व्याप्तिरूपिणी ॥ SRtp_290 ॥ महेश्वरो महानेष $ सर्वार्थव्यापकस्तयोः & परानपेक्षं रूपं यद् % विज्ञानं शिवसंज्ञितम् ॥ SRtp_291 ॥ तस्य शक्तिं परापेक्षं $ रूपमाहुर्विपश्चितः & आकारद्वयसंवित्तिर् % अशेषस्यापि वस्तुनः ॥ SRtp_292 ॥ परापेक्षानपेक्षाभ्याम् $ अस्ति शक्तिः शिवाश्रया & नित्योदितानवच्छिन्न- % विभूतेरीश्वरस्य यत् ॥ SRtp_293 ॥ शेयाधिष्ठेयकार्यादौ $ न तु हेत्वादिकं परम् & तेन शक्तिः परापेक्षं % रूपमीशस्य युज्यते ॥ SRtp_294 ॥ न सर्वस्य परापेक्षं $ रूपमात्रमसौ भवेत् & कार्यपुत्रादिरूपाणाम् % अन्यथैवोपलम्भनात् ॥ SRtp_295 ॥ न तु निर्विषयं ज्ञानं $ तदेव विषयग्रहः & विरोधेनाथ पर्यायान् % नैवमप्यविनाशि यत् ॥ SRtp_296 ॥ नश्वराणामयं धर्मो $ यः काले नान्यथोदयः & अविनाशि च तन्नित्यम् % इष्टमस्माद् विभिद्यते ॥ SRtp_297 ॥ शक्तिराशयतः शम्भोः $ स च तस्यास्ततस्तथा & कार्योपाधिवशाच्छक्ति- % संज्ञा स्यादपि चिद्घने ॥ SRtp_298 ॥ न तु शक्तिः परापेक्षा $ वस्तुतो ऽस्तीति केचन & करणेन विना कार्यं % कुर्वन् कर्ता भवेदिति ॥ SRtp_299 ॥ मतिरेषामयुक्तैव $ युक्तिप्रत्यक्षबाधिता & किञ्चागृहीतमपि चेद् % उपाधिः कार्यमीशितुः ॥ SRtp_300 ॥ सदोपहितभावेन $ निरुपाधिः कथं शिवः & कथं वायं भवेत् कर्ता % कारणज्ञानवर्जितः ॥ SRtp_301 ॥ पुरुषो वा कथं बुद्धिं $ पश्येत् शक्त्या तया विना & इदमन्धतमः कृत्स्नम् % अन्तरा शक्तिदीपिकाम् ॥ SRtp_302 ॥ जायेतान्यच्च भगवान् $ अशक्तः किं करिष्यति & अनन्यापि तथा शम्भोर् % विभिन्ना शक्तिरिष्यते ॥ SRtp_303 ॥ यथा मसूरस्त्वङ्गुष्ठान् $ नापि भिन्नोक्तहेतुभिः & [edV prints: यथा मसूरात्व(रस्त्व)ङ्गुष्ठान्नापि भिन्नोक्तहेतुभिः] Agh's first sentence: यथा मसूराख्यो धान्यविशेषो ऽङ्गुष्ठाख्यस्तज्जातीयो ऽपि केनाप्याकारेण भिद्यते, एवं शिवशक्त्योर्वस्त्वन्तरत्वाभावे ऽपि धर्मिधर्मतया भेदः सिद्धः । अनन्यापि विभिन्नातः % शम्भोः सा समवायिनी ॥ SRtp_304 ॥ स्वाभाविकी च तन्मूला $ प्रभा भानोरिवामला & न ह्येष भगवान् शक्त्या % स्वात्मनो ऽत्यन्तभिन्नया ॥ SRtp_305 ॥ कदाचित् कुरुते किञ्चिन् $ नापि जानाति किञ्चन & अनाहितविशेषो ऽपि % हेतुर्देवो महेश्वरः ॥ SRtp_306 ॥ कार्यभेदो ऽपि कार्यस्य $ स्यादवस्थाविशेषतः & बिन्दुः प्रलीनकार्यो ऽसौ % शिवशक्तिसमीरितः ॥ SRtp_307 ॥ सर्गाय स्थितये स्रष्टृ- $ प्रपञ्चविलयाय च & चिरस्थापितविश्वो हि % बिन्दुरेव प्रवर्तते ॥ SRtp_308 ॥ अवस्थाभेदमासाद्य $ घटमारभते यथा & मृदवस्थान्तरापत्त्या % पूर्वमेवमसावपि ॥ SRtp_309 ॥ प्रभुशक्तिसमाक्रान्तस् $ तत्तद्वृत्तिविशेषतः & कार्यभेदाय घटते % निर्विकारे ऽपि शूलिनि ॥ SRtp_310 ॥ अनापन्नविकारो ऽपि $ यथोक्तक्रमभाविनाम् & भेदसंशोषचूर्णानाम् % अवस्थाभेदजन्मनाम् ॥ SRtp_311 ॥ विधाता कमलस्योष्ण- $ गभस्तिः स्यात् तथा शिवः & कर्ता सर्गादिकार्याणाम् % अविकारो ऽपि शक्तिमान् ॥ SRtp_312 ॥ यथा मधूच्छिष्टमृदोर् $ अनपेक्षः क्षणेन च & द्रवताशुष्कताहेतुर् % अविकारो ऽपि भास्करः ॥ SRtp_313 ॥ तथा समासमात्मीय- $ पुण्यापुण्याख्यकर्मणाम् & अणूनामविकारो ऽपि % बन्धमोक्षकरः शिवः ॥ SRtp_314 ॥ परस्परविरोधेन $ निवारितविपाकयोः & कर्मणोः सन्निपातेन % शैवी शक्तिः पतत्यणोः ॥ SRtp_315 ॥ A plain affirmation, in spite of what Agh's commentary may say, of the karmasÃmyapak«a (not the मलपरिपाकपक्ष). तस्यां पतितमात्रायां $ निर्धूतघनसंवृतिः & प्रशान्तमलकालुष्यम् % आत्मानमनुपश्यति ॥ SRtp_316 ॥ तदैव हि विमुक्तो ऽसौ $ यदाघ्रातः शिवेच्छया & नित्यनैमित्तिकेनैष % कर्मणा वर्तते परम् ॥ SRtp_317 ॥ अनेनैव शरीरेण $ परां व्याप्तिमखण्डिताम् & प्राप्नुवन्ति महाधीरा % धन्या हि शिवयोगिनः ॥ SRtp_318 ॥ स पुनाति दृशा वाचा $ चरणेन करेण च & नदीजनपदोद्यान- % पुरादीनि स्वलीलया ॥ SRtp_319 ॥ किं पुनः शरणायातं $ भवभीतमिमं जनम् & नमस्तथाविधायास्मद्- % गुरवे शिवतेजसे ॥ SRtp_320 ॥ निधये योगरत्नानाम् $ अनन्तफलदायिनाम् & रामकण्ठकृतालोक- % निर्मलीकृतचेतसा ॥ SRtp_321 ॥ रत्नत्रयपरीक्षेयं $ कृता श्रीकण्ठसूरिणा & श्रीरामकण्ठसद्वृत्तिं % मयैवमनुकुर्वता \ रत्नत्रयपरीक्षार्थः # संक्षेपेण प्रकाशितः ॥ SRtp_322 ॥ इति रत्नत्रयपरीक्षा समाप्ता