Siva-Upanisad - PADA-INDEX

Based on the edition included in:
Un-published Upanisads / ed. by the Pandits of Adyar Library
under the supervision of C. Kunhan Raja
Adyar 1933 (The Adyar Library Series ; 14)

Input by Reinhold Gruenendahl





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







akrodhādyāś ca niyamāḥ SUp_7.101c
akrodho guruśuśrūṣā SUp_7.100c
akṣayaṃ phalam āpnuyāt SUp_6.126d
agnikāryaṃ prakurvīta SUp_2.24a
agnirūpeṇa rudreṇa SUp_5.2a
agniṃ prajvālya homayet SUp_4.49b
agniṃ yugapad ānīya SUp_7.71a
agnau ca vividhāṃ siddhiṃ SUp_7.73c
agrārṣasavitur vyoma SUp_4.18a
aṅgulīyākṣasūtraṃ ca SUp_7.44c
aṅguṣṭhatalamūle ca SUp_5.45a
ajasraṃ kṣarate tathā SUp_6.164b
ajām ekāṃ supuṣṭāṅgīṃ SUp_6.200c
ajñānapaṅkanirmagnaṃ SUp_7.41a
atyucchritāṃ suvistīrṇāṃ SUp_6.119c
atha pūrvasthito liṅge SUp_2.1a
atha bhaktyā śivaṃ pūjya SUp_6.1a
atha svargāpavargārthe SUp_7.1a
athāgneyaṃ mahāsnānam SUp_5.1a
athānyair alpavittaiś ca SUp_3.1a
athaikabhinnāvicchinnaṃ SUp_4.1a
aduṣṭaṃ gurave naraḥ SUp_6.204b
adharottarabhāgena SUp_6.149c
adhikṣiptas tiraskṛta SUp_5.39b
adhīyītājñayā guroḥ SUp_7.25d
adhenuṃ dhenum ity eva SUp_7.81a
adhobhāge sthitaḥ skandaḥ SUp_2.5a
adhyāyaiḥ saptabhiḥ smṛtam SUp_7.140b
adhruve jīvite sati SUp_7.59b
anārogyaṃ prajāyate SUp_5.16b
anivedya na bhuñjīta SUp_7.24a
aniṣiddhaṃ ca bhojanam SUp_2.28d
anujñātaś ca guruṇā SUp_7.17c
anekadoṣaduṣṭasya SUp_7.123a
anekaśikharākīrṇam SUp_6.106c
anekākārasaṃsthitām SUp_7.127b
anena vai sa dehena SUp_5.27c
antardhānaṃ vinā guruḥ SUp_7.47b
ante divi vased bhogais SUp_6.211c
ante nirvāṇam āpnuyāt SUp_6.176d
ante muktim avāpnuyāt SUp_6.128d
ante muktiṃ ca śāśvatīm SUp_2.22b
andhaś ca jāyamānaḥ syād SUp_4.48c
annapānaphalādikam SUp_6.38d
annapānaviśeṣaiś ca SUp_7.77a
annapānauṣadhīnāṃ ca SUp_6.281c
[a]nnasya vā paridhitrayam SUp_5.4b
annārthaṃ homayet kṣīraṃ SUp_4.61a
anyatra caiva sarpet tu SUp_7.36c
anyatra prasthitaḥ kvacit SUp_6.193b
anyathā doṣam āvahet SUp_3.11b
anyā vṛttā prakartavyā SUp_4.15a
anyāsakto na bhuñjāno SUp_7.16a
anyeṣām evam ādīnāṃ SUp_6.265a
anyaiś ca munisattamaiḥ SUp_1.7b
anveṣyam api yatnataḥ SUp_6.249b
apanīya samucchiṣṭaṃ SUp_6.220a
apavitraṃ bhavet toyaṃ SUp_5.14a
apām asaṃbhave homaṃ SUp_4.63c
api kaṇṭakam uddhṛtya SUp_6.281a
api kāśakuśaṃ sūtraṃ SUp_6.283c
api gacched rasātalam SUp_7.29d
api tat kīrtanād yāti SUp_1.22c
apidhānaṃ suśobhanam SUp_4.6b
api prāṇān parityajet SUp_7.28b
api māṣakamātrakam SUp_6.102b
api yojanamātrāya SUp_6.206a
api yo vittam arthinām SUp_6.254d
api vatsa vinā karaiḥ SUp_5.42b
api śūdrasya paṅktisthaḥ SUp_5.4c
apy ekaṃ divasaṃ bhaktyā SUp_4.24c
abdān api ca lakṣakam SUp_4.43b
abhāve kāṣṭhabhasmanā SUp_5.6d
abhāve na tyajet karma SUp_4.65c
abhāve prāṅmukhaṃ kāryam SUp_4.5c
abhigacchet pratiṣṭhitam SUp_7.31d
abhivardhya tataḥ śeṣam SUp_6.160c
abhiṣicya janā yasmin SUp_6.129c
abhyaṅgodvartanaṃ snānam SUp_6.219a
abhyaṅgodvartanaṃ snānaṃ SUp_7.33a
abhyarcya puṣpadhūpaiś ca SUp_6.81a
abhyukṣayec chiras tena SUp_5.36c
amīmāṃsyā hi guravaḥ SUp_7.30c
amedhyāṅgārabhasmāni SUp_7.51c
ambakoṭiṃ śive loke SUp_6.30a
ambhasā vāruṇaṃ snānam SUp_5.32c
ayutena vimānānāṃ SUp_6.128a
arghyapātrādisaṃśrayam SUp_3.4d
arcayitvā niveśayet SUp_6.172d
alakṣmīmalanāśanam SUp_5.1b
alaṃkṛtaḥ śuklavāsā SUp_6.162c
alpagranthaṃ mahārthaṃ ca SUp_1.8c
alpam apy akṣayaṃ tadvat SUp_6.42a
alpāgame gurau tadvat SUp_7.3c
avadhārya jagaddhātrī SUp_6.144a
avimuktaṃ tu naiṣṭhikam SUp_6.192b
aviraktaś ca bhogebhyaḥ SUp_4.30a
aśivāḥ pāśasaṃyuktāḥ SUp_1.10a
aśuddhabhāvaḥ snāto 'pi SUp_5.43c
aśeṣakulajair sārdhaṃ SUp_4.53a
aśeṣakaiḥ sarūpaiś ca SUp_6.121a
aśeṣagaṇasaṃyutaḥ SUp_6.112b
aśeṣapāpanirmuktaḥ SUp_6.178a
aśeṣapāpanirmuktaḥ SUp_6.182a
aśeṣaphaladānena SUp_6.33c
aśeṣarasadānasya SUp_6.72c
aśeṣāmarapūjitam SUp_1.1b
aśeṣāmarasaṃyutam SUp_6.106d
aśeṣārthaprasādhakam SUp_4.5b
aśnanti yāvat tatpiṇḍaṃ SUp_6.198a
aśvatthe tadabhāvataḥ SUp_4.64b
aṣṭabhiḥ śodhayed āpaiḥ SUp_4.23c
aṣṭalakṣaṃ mahābhogaiḥ SUp_6.13c
aṣṭahastapramāṇataḥ SUp_3.3b
aṣṭāvaraṇasaṃyuktaṃ SUp_6.105c
aṣṭāśraṃ vedimadhyataḥ SUp_2.4b
aṣṭau mūrtīśvarāḥ kāryāḥ SUp_2.25c
asamiddhe sadhūme ca SUp_4.48a
asaṃśraye ca satataṃ SUp_7.15c
asādhāraṇam evoktaṃ SUp_5.15c
asteyaṃ ca pradakṣiṇam SUp_1.27d
ahiṃsā gomayaṃ proktaṃ SUp_1.25c
ahiṃsādyā yamāḥ pañca SUp_7.101a
ahiṃsā satyam asteyaṃ SUp_7.100a
ākāśamūrtimantreṇa SUp_5.35c
ākruṣṭas tāḍitas tasmād SUp_5.39a
āgacchet kṛpaṇaṃ punaḥ SUp_6.113b
āgneyabhāgāt paritaḥ SUp_4.7a
āgneyaṃ paṅkavarjitam SUp_5.13d
āgneyaṃ rudramantreṇa SUp_5.32a
āgneyaṃ rogaśamanam SUp_5.16c
āgneyaṃ vāruṇaṃ māntraṃ SUp_5.31a
āgneyaṃ śivanirmitam SUp_5.29b
āgneyaṃ hiṅgum uttamam SUp_6.73d
āgneyyāṃ vāstukaṃ sthāpya SUp_6.83c
ācāryaṃ daivataṃ tīrtham SUp_7.88a
ājyāktā yāvatī bhavet SUp_4.44b
ājyābhāve prakalpayet SUp_4.60b
ātmano vā parasya vā SUp_7.55d
ādadyāj jantuvarjitam SUp_5.8d
ādyam aṅgābhivardhanam SUp_7.84b
ādhāraṃ yo nivedayet SUp_6.53d
ānayet sarvayatnena SUp_7.27c
āpatkāle 'pi yaḥ kuryāc SUp_4.66a
āpādatalamastakāt SUp_5.20d
ābaddhya kīlayed yatnād SUp_6.150c
ābhūtasaṃplavaṃ yāvad SUp_4.53c
ābhūtassaṃplavaṃ yāvac SUp_6.227c
āmalakyāḥ phalāni ca SUp_6.21b
āmahāpralayaṃ yāvat SUp_6.93c
āmramañjarisaṃyutam SUp_6.88b
āyāmaṃ ca suśobhanam SUp_2.10d
āyāmād vistareṇa ca SUp_3.6d
āyāmodvartanakriyāḥ SUp_7.19b
āyudhānāṃ ca nairṛtam SUp_2.19b
āyudhe cāpi vai phalam SUp_6.244b
āyuṣmān balavāñ śrīmān SUp_3.11c
āyuḥ prajñāṃ tathā śaktiṃ SUp_1.6a
ārakūṭamayīṃ vāpi SUp_6.120c
āraṇyaṃ gomayakṛtaṃ SUp_5.6a
āriṣeṇa nivītinā SUp_5.50d
ārtasya śivayoginaḥ SUp_6.219b
ārtānāṃ tasya vijñeyaṃ SUp_6.282a
ārtāya śivabhaktāya SUp_6.200a
āvārya padasaṃprāptau SUp_7.11c
āśrtitopāśritaiḥ sarvair SUp_6.112a
āsanaṃ śayanaṃ pānaṃ SUp_7.90c
āsīno gurum āsīnam SUp_7.31c
āste sadā nirudvignaḥ SUp_1.23c
āhāram anuyatnataḥ SUp_6.228b
āhāram ardhabhuktaṃ ca SUp_5.5a
āhārācāradharmāṇāṃ SUp_7.39a
ikṣuparṇāni caikaikaṃ SUp_6.26c
icchayā krīḍate tāvad SUp_4.27c
icchayā krīḍate bhogaiḥ SUp_6.180a
icchayā vā dvijottamaḥ SUp_4.30d
icchayā sārvakāmikān SUp_5.26b
itarebhyas tilebhyaś ca SUp_4.45c
iti divyopacāraiś ca SUp_1.28a
iti nāmāmṛtaṃ divyaṃ SUp_7.131a
iti pāśāḥ prakīrtitāḥ SUp_1.11d
iti yaḥ pūjayen nityaṃ SUp_7.42a
iti liṅgaṃ tridhā sthitam SUp_2.3d
iti śāntigṛhaṃ kṛtvā SUp_4.24a
ity ādyān aparān api SUp_6.208d
ity ādyān na vadec chabdān SUp_7.80c
ity etat paramaṃ snānam SUp_5.29a
ity etad akhilaṃ kāryaṃ SUp_4.32a
ity etāni sugandhīni SUp_6.51a
ity evam ādikaṃ tailam SUp_4.60a
ity evamādyān yo dadyāc SUp_6.61a
ity evam upaśobhayā SUp_6.177b
ity evaṃ madhyamāṃ śeṣāṃ SUp_6.170a
indranīlapradānena SUp_6.98a
indhanānām abhāvena SUp_4.62c
ime bālāḥ kathaṃ tyājyā SUp_7.105a
ihāmutra ca siddhidam SUp_6.192d
īśvarapratimāṃ saumyāṃ SUp_6.116c
īśvarapratimāṃ hemni SUp_6.139c
īśvaraṃ jñānapāragam SUp_1.1d
īśvarādhiṣṭhitaṃ karma SUp_7.113a
īśvarāya nivedayet SUp_6.5b
īśvarāya niveditam SUp_6.46d
īṣacchidrapidhānayā SUp_4.7d
uktāni yāni puṇyāni SUp_6.126a
uccabhāṣyavijṛmbhaṇam SUp_7.13b
uccārayanti tad bhaktyā SUp_1.9c
uccārādikriyāsu ca SUp_5.17d
uccārya jagataḥ kramāt SUp_6.160b
uccārya narakaṃ vrajet SUp_7.37d
uccāvacāni cānyāni SUp_6.80c
ucchiṣṭaṃ śivayoginām SUp_6.221b
utkṣiptaṃ kalpayed budhaḥ SUp_4.20d
uttamaṃ bhogam icchatā SUp_6.39b
uttare vāpi tālikīm SUp_6.84d
uttiṣṭhed dūratas tvaram SUp_7.17b
utsargaparidhānaṃ ca SUp_7.19c
utsave ca punar brūmaḥ SUp_4.32c
utsṛjya pravicārataḥ SUp_7.116b
udakaṃ pāṇinā gṛhya SUp_5.36a
udagarvāk cchritāṃ kiṃcic SUp_3.5c
udagdakṣiṇato na ca SUp_4.5d
uddhūtodaṃ mṛdaṃ dadhi SUp_7.88b
uddhṛtya dakṣiṇaṃ pāṇim SUp_5.49c
upakāraḥ parasparam SUp_7.112b
upary upari vittena SUp_6.169a
upary upari sarvāṇi SUp_6.147c
upavāsaparaḥ kṣamī SUp_6.181b
upavītī sadā budhaḥ SUp_5.49d
upavīty ucyate tadā SUp_5.51b
upaśobhā sahasraśaḥ SUp_6.183d
upasthāya tataḥ sūryaṃ SUp_5.52c
upānacchattravastrāṇi SUp_7.90a
upānacchattraśayanaṃ SUp_7.12a
upetaṃ yavaparvatam SUp_6.68b
uptaṃ bhavati satphalam SUp_6.41d
ubhayor viniveditam SUp_6.11b
uśīrasya tadardhakam SUp_4.37d
ūrdhvastūpikayā yuktā SUp_4.7c
ūrdhvaṃ rudraḥ kramād vāpi SUp_2.5c
ṛṣyātreyasagotreṇa SUp_7.140c
ṛṣyātreyaḥ samuddhṛtya SUp_7.132c
ṛṣyātreyaḥ suniścitam SUp_7.131d
ṛṣy ātreyaḥ susaṃyataḥ SUp_1.2b
ṛṣy ātreyeṇa dhīmatā SUp_1.4b
ṛṣy ātreyo munitrayam SUp_7.135d
ekacchattrām avāpnuyāt SUp_6.216d
ekapregīvakena vā SUp_4.11d
ekabhāgaikamātrakam SUp_6.100b
ekam āmraphalaṃ pakvaṃ SUp_6.6a
ekarātroṣitasyāpi SUp_5.19a
ekaviṃśakulopetaḥ SUp_5.25a
ekaṃ vaṭaphalaṃ pakvaṃ SUp_6.7a
ekākṣaraṃ vā satataṃ SUp_1.21c
ekākṣaraḥ punaś cāyam SUp_1.19c
ekāṅgulapramāṇena SUp_4.35a
ekāṃ pūrṇāhutiṃ hutvā SUp_4.52a
ekāṃ saparivārāṃ vā SUp_6.122a
ekaikasmin parijñeyam SUp_6.244a
ekaikasmin phale bhogān SUp_6.22c
eta eva trayo guṇāḥ SUp_2.6b
eta eva trayo lokā SUp_2.6a
eta eva trayo vedā SUp_2.6c
etac cānyat sthitaṃ tridhā SUp_2.6d
etad eva paraṃ jñānaṃ SUp_1.17a
etad eva phalaṃ jñeyaṃ SUp_6.96a
etasmād sārvakāmikam SUp_5.16d
etair mahātmabiḥ proktāḥ SUp_7.136a
evam ājyāhutiṃ hutvā SUp_4.50a
evam ādiṣu cānyeṣu SUp_6.191a
evam ādīni cānyāni SUp_6.21c
evam ādīni cānyāni SUp_6.276c
evam ādīni cānyāni SUp_7.53a
evam ādīyate bhaktyā SUp_6.174a
evaṃ kṛte viśeṣeṇa SUp_7.79c
evaṃ pṛṣṭaḥ prasannātmā SUp_1.4a
evaṃ madhye 'vasāne tan SUp_2.25a
evaṃ yaḥ sthāpayel liṅgaṃ SUp_2.30a
evaṃ śivamahāśāntim SUp_6.160a
eṣām ekatamaṃ puṇyaṃ SUp_6.132a
eṣām ekatame snātaḥ SUp_5.43a
eṣu saṃpūjayec chivam SUp_7.75b
aindraṃ dhanur maṇidhanur SUp_7.82a
aiśvarīṃ sārvakāmikīm SUp_6.160d
aiṣṭakaṃ kalpayed yatnāc SUp_4.11a
om ity evaṃ vyavasthitaḥ SUp_1.19d
aumam nāma prakīrtitam SUp_5.48b
kakubhām antarāleṣu SUp_6.76a
kaṭasya pṛṣṭaṃ sarvatra SUp_6.151a
kaṭaṃ kuryād bharakṣamam SUp_6.145b
kaṭiyaṣṭer adhobhāgaṃ SUp_6.150a
kaṭe 'smiṃs tāni vastrāṇi SUp_6.147a
kadalyardhadhvajair yuktaṃ SUp_6.138a
kandamūlaphalāni ca SUp_7.94b
kapālaṃ ca bhagālaṃ syāt SUp_7.81c
kapicchukasamāvṛtam SUp_4.2b
kapittham ekaṃ yaḥ pakvam SUp_6.5a
kapilāyāḥ pradānasya SUp_6.70c
karañjamadhukākṣajam SUp_4.59b
karapuṣkaramadhye tu SUp_5.47c
karīṣaṃ vā praśasyate SUp_5.6b
karoti ca paritrāṇaṃ SUp_7.96c
karoti prāktanaṃ karma SUp_7.111c
karkaṭīm īśadaivate SUp_6.79b
karkaśāḥ kaṭhinā bhakṣā SUp_7.107a
karṇamātre ca dhārayet SUp_7.44d
karṇaśodhanakaṃ dattvā SUp_6.235a
kartavyam atiśobhanam SUp_4.9d
kartavyā cātra jagatī SUp_4.14a
kartavyā paṭṭake 'pi vā SUp_6.144d
kartur bhogāḥ śive pure SUp_2.21b
kartuṃ duḥkhaṃ sukhāni ca SUp_7.111b
karpāsāsthipramāṇaṃ ca SUp_4.33c
karpūrasya śive gurau SUp_6.52d
karmaṇā sunibaddhaṃ ca SUp_6.135c
karmaṇā svena pālyate SUp_7.108d
karma tiṣṭhati yad vinā SUp_6.282d
karmadāyādasaṃbandhād SUp_7.112a
karmayogavidhau sthitaḥ SUp_4.65d
karmayogasamāvṛttaḥ SUp_1.29b
karmayogasya yan mūlaṃ SUp_1.37a
kalatraputramitrāṇi SUp_6.166a
kalatraputramitrādyair SUp_6.127c
kalatraputramitrādyaiḥ SUp_2.31a
kalatraputramitrādyaiḥ SUp_4.25a
kalatraputramitraiś ca SUp_6.111c
kalahaṃ ca vivarjayet SUp_7.14d
kalpakoṭiśataṃ bhogān SUp_6.214c
kalpakoṭiśataṃ sāgraṃ SUp_6.67c
kalpakoṭiśataṃ sāgraṃ SUp_6.69a
kalpakoṭiśatāni ca SUp_6.63d
kalpakoṭisahasrāṇi SUp_6.63c
kalpakoṭiṃ naraḥ sāgraṃ SUp_6.32a
kalpakoṭiṃ naraḥ sāgraṃ SUp_6.35c
kalpakoṭiṃ pramodate SUp_6.2d
kalpakoṭiṃ pramodate SUp_6.100d
kalpakoṭiṃ śive pure SUp_6.98d
kalpakoṭiṃ śive pure SUp_6.180b
kalpakoṭiṃ śive pure SUp_6.203d
kalpakoṭyayutaṃ naraḥ SUp_6.103d
kalpakoṭyayutaṃ sāgraṃ SUp_6.207c
kalpakoṭyayutaṃ sāgraṃ SUp_6.262a
kalpam ekaṃ vasen naraḥ SUp_6.273b
kalpayitvānusāreṇa SUp_6.195c
kalpayed āgatānāṃ ca SUp_2.29a
kalpayed yaḥ śivāśrame SUp_6.131b
kalpaṃ śivapure bhogān SUp_5.30c
kalpāñ chivapure naraḥ SUp_6.219d
kalpānāṃ krīḍate koṭim SUp_6.176c
kalpānāṃ viṃśatīr narāḥ SUp_6.187d
kalpāyutaṃ naraḥ sāgraṃ SUp_6.218a
kalpārdhasaṃmitaṃ kālaṃ SUp_4.42c
kalpāśītiṃ pramodateä SUp_6.182d
kalpitaṃ vastrasūtrādyais SUp_6.274a
kas taṃ na pratipūjayet SUp_7.41d
kas tena puruṣaḥ samaḥ SUp_6.197d
kasmāt tena vimūḍhātmā SUp_7.121c
kasyāpi vinivedayet SUp_6.54d
kāmikena vimānena SUp_6.52a
kārayitvā mukhāni tu SUp_6.124b
kārayet paṭasaṃvṛtam SUp_6.151b
kārayet puruṣocchritām SUp_6.116d
kāravellāṃś ca nairṛtyāṃ SUp_6.80a
kārpāsāsthituṣāṇi ca SUp_7.51b
kāryam uttarato 'pi vā SUp_3.2b
kāryasiddhiś ca jāyatām SUp_6.158d
kāryaṃ maṇijapārthivaiḥ SUp_3.8b
kāryaṃ vāyavyakaṃ snānam SUp_5.34c
kāryaṃ vāruṇamūrtinā SUp_5.32d
kāryaṃ saṃmārjanāñjanam SUp_7.34b
kāryā jālagavākṣakāḥ SUp_4.7b
kālakālakṛtiṃ kṛtvā SUp_6.130a
kālaghnaṃ śrīmahākālam SUp_1.1c
kālañjaravane tathā SUp_6.190d
kālavarṣī tu parjanyaḥ SUp_6.158a
kālasya viṣuvasya ca SUp_6.195d
kāliṅgaṃ pūrvato nyaset SUp_6.78b
kāṣṭhair agniṃ samindhayet SUp_4.49d
kāṃsyapātre sakāñcanān SUp_6.71b
kintv īśvaranibhaṃ kṛtvā SUp_6.40a
kimu tadvastudānataḥ SUp_6.284f
kimutānyaṃ mahāguṇam SUp_6.281b
kiṃcic dīrghaṃ prakalpayet SUp_3.3d
kiṃcid aśnāti kasyacit SUp_6.39d
kiṃcid vastu tadantarā SUp_7.68d
kiṃ na jīryati bhakṣyavat SUp_7.107d
kīṭakeśādidūṣitam SUp_5.5b
kīṭapakṣaṃ mahāśuddhaṃ SUp_6.101a
kīṭapakṣaṃ suvarṇaṃ ca SUp_6.90c
kīlayed darpaṇānvitam SUp_6.129b
kīlayed yaḥ śivāśrame SUp_6.130b
kukkuṭaṃ śārikāṃ śukam SUp_6.208b
kuṅkumārdhena kīrtitam SUp_4.37b
kucaryāṃ kunivāsaṃ ca SUp_7.117c
kuḍyaṃ dvihastavistīṛṇaṃ SUp_4.9a
kuḍye vā phalake vāpi SUp_6.121c
kuprāvaraṇabhojanam SUp_7.117b
kurutas tatpracoditau SUp_7.110d
kuryāt saṃmārjanaṃ prājño SUp_1.26a
kuryāt snānābhiṣecanam SUp_5.48d
kuryād anyad dinedine SUp_3.10b
kuryād asaṃbhave hemnas SUp_6.120a
kuryād āyatane śobhāṃ SUp_7.75c
kuryād evāvikalpataḥ SUp_6.122d
kuryād aindrīṃ diśaṃ sthitaḥ SUp_5.35b
kuryān nāma śivātmakam SUp_1.22b
kurvīta rathayātrāyāṃ SUp_6.186c
kulatriṃśakam uddhṛtya SUp_2.30c
kulatriṃśakam uddhṛtya SUp_6.178c
kulatriṃśakasaṃyuktaḥ SUp_6.92a
kulatriṃśakasaṃyuktaḥ SUp_6.111a
kulādhāraṃ guṇānvitam SUp_6.222b
kulālālayabhasmanā SUp_5.7b
kulaikaviṃśakopetaḥ SUp_7.97a
kulaikaviṃśad uttārya SUp_4.25c
kuśapādakam ākramya SUp_7.47c
kuśamūle ca homayet SUp_4.64d
kusumasyānale hutam SUp_4.36b
kusumāni nivedayet SUp_6.245b
kusumbhaśākam aiśānyāṃ SUp_6.85a
kustumbaryāḥ pradeyāḥ syur SUp_6.75c
kuhadrakaṃ ca vāyavyām SUp_6.84c
kūśmāṇḍaṃ madhyataḥ sthāpya SUp_6.78a
kṛḍate sa śive pure SUp_6.13d
kṛtāñjalis trisaṃdhyaṃ ca SUp_7.5c
kṛtāñjaliḥ sthitaḥ śiṣyo SUp_7.63a
kṛtvā kṛṣṇājine naraḥ SUp_6.70b
kṛtvā ca naityakaṃ sarvam SUp_7.25c
kṛtvājñāṃ prāpnuyān muktiṃ SUp_7.28c
kṛtvā triguṇam āditaḥ SUp_4.23b
kṛtvā devagṛhaṃ viśet SUp_7.48b
kṛtvā pāpavivarjitaḥ SUp_6.132b
kṛtvāpnoti mahābhogān SUp_2.22a
kṛtvāpnoti mahābhogān SUp_6.219c
kṛtvā pratāpanāyāgniṃ SUp_6.213c
kṛtvaikena mamaiteṣām SUp_6.126c
kṛtvopakāram ārtānāṃ SUp_6.280c
kṛśarogārtavṛddhānāṃ SUp_7.95a
kṛṣṇānāṃ dviguṇaṃ phalam SUp_4.45d
kedāre maṇḍaleśvare SUp_6.189d
keśakleśāpanuttaye SUp_6.231b
keśāsthīni kapālāni SUp_7.51a
kailāsaśikharāsīnam SUp_1.1a
koṭiṃ koṭiṃ ca kalpānāṃ SUp_6.205c
koṣṭhāgāraṃ ca vāyavyāṃ SUp_2.18c
kautūhalasamanvitam SUp_6.153b
kauberyām ajamodaṃ ca SUp_6.75a
kramaśaḥ karmayogī ca SUp_1.36c
krīḍate sa śive pure SUp_6.6d
krīḍate sa śive pure SUp_6.52b
krīḍate sa śive pure SUp_6.237d
krīḍate sa śive loke SUp_6.240c
krīḍanti rudrabhavane SUp_6.187c
krūraiḥ saṃtāpavedibhiḥ SUp_7.85b
kṣamed akṣamamānānāṃ SUp_5.39c
kṣarate sarvalokānāṃ SUp_6.164c
kṣarantīṃ pūryamāṇāṃ vā SUp_6.131c
kṣārādyaiḥ śivayoginām SUp_6.255d
kṣiter adhipatir bhavet SUp_6.94d
kṣitpipāsāturaṃ snātaṃ SUp_7.32c
kṣīratailena kalpayet SUp_4.58b
kṣīravṛkṣasamṛddhe 'gnau SUp_4.47c
kṣīrikāyāḥ phalaṃ pakvaṃ SUp_6.18a
kṣutpipāsāturaṃ loke SUp_6.196c
kṣutpipāsāturāṇāṃ ca SUp_7.95c
kṣudraratnāni yo dadyād SUp_6.103a
kṣudraratnaiś ca vividhais SUp_6.91c
kṣudraiḥ saha na saṃvadet SUp_7.85d
kṣetram uddāmayec cāpi SUp_7.93c
khaṇḍasya palanaivedyaṃ SUp_6.30c
khaṇḍāt sahasraguṇitaṃ SUp_6.31a
kharjūratālapattrair vā SUp_6.212a
khātvā bhūmiṃ samuddhṛtya SUp_3.2c
gacchate śivayogine SUp_6.216b
gacchantaṃ śivayoginam SUp_6.215b
gacchaṃs tasya phalaṃ śṛṇu SUp_6.181d
gajāśvarathasaṃyuktair SUp_6.203a
gaṇāḥ pravrajitāḥ śāntāḥ SUp_5.22a
gatiḥ saiva kṣamāvatām SUp_5.40d
gantavyam avaśair dhruvam SUp_6.165b
garbhamadhye prakurvīta SUp_3.5a
garbhasthaḥ paripālitaḥ SUp_7.106d
garbhasyānataḥ pravistāras SUp_2.8a
garbhasyānataḥ pravistārād SUp_2.8c
garbhaḥ sa triguṇo bhavet SUp_2.1b
garbhāc ca dviguṇāyatā SUp_2.11d
garbhād ardhena vistāram SUp_2.10c
garbhād ardhena vistīrṇā SUp_2.11c
garbhād vāpi tribhāgena SUp_2.11a
garbhād vāpi vibhāgena SUp_2.1c
gavākṣakadvayaṃ kāryam SUp_4.6a
gavāṃ khurapuṭotkhāta- SUp_5.34a
gavāṃ lakṣapradānasya SUp_6.224c
gavāṃ vihvalacetasām SUp_7.95d
gātrasaṃvāhanaṃ rātrau SUp_7.33c
giriprasravaṇeṣu ca SUp_5.14d
guggulvadreḥ paladvayam SUp_6.87b
guḍasya phalam ekaṃ yaḥ SUp_6.29c
guḍāc chataguṇaṃ phalam SUp_6.30d
guḍārdrakaṃ salavaṇam SUp_6.88a
guṇapañcakasaṃyutam SUp_5.10b
guṇāḥ sthairyaṃ bhajantu vaḥ SUp_6.159b
guṇo buddhir ahaṃkāras SUp_1.11a
gupurād ālabhūṣitam SUp_2.14b
gurave tatphalaṃ śṛṇu SUp_6.268b
gurave vāpi tad bhaktyā SUp_6.26a
gurave vinivedayet SUp_6.48d
gurubhaktyā labhej jñānaṃ SUp_7.74c
gurubhaiṣajyasiddhyartham SUp_7.29c
gurumūrtistham īśvaram SUp_7.42b
gurumūrtistham īśvaram SUp_7.74b
gurumūrtiḥ sthitas tasmāt SUp_7.2c
gurur āste sadāśivaḥ SUp_7.45d
gurur eva paraḥ śivaḥ SUp_7.38b
gurur eva pitā mātā SUp_7.38a
gurur evaṃvidhaḥ śrīmān SUp_7.45a
gurur yad arpayet kiṃcid SUp_7.20a
guruvākye tu sarvāṇi SUp_7.40c
gurusaktaṃ na dhārayet SUp_7.12d
gurusthāneṣu sarvataḥ SUp_7.75d
guruṃ ca śivavad bhaktyā SUp_7.5a
guruḥ śirasi dhārayet SUp_7.43d
guror āgamanaṃ kramāt SUp_7.35d
guror āsanam uttamam SUp_7.64d
guror gurus tayoḥ pūjyaḥ SUp_7.23c
guror na khaṇḍayed ājñām SUp_7.28a
guror nindāpavādaṃ ca SUp_7.36a
guror mūrtidharāṇāṃ ca SUp_2.27a
guror vā homayed vāpi SUp_6.3c
guroḥ kuryāt pradakṣiṇam SUp_7.8b
guroḥ kurvīta paśyataḥ SUp_7.19d
guroḥ śāntasya dāntasya SUp_6.206c
gurau muktiṃ prayacchati SUp_7.73d
gurvarthaṃ tu samāharet SUp_7.26d
gurvājñayā karma kṛtvā SUp_7.25a
gṛhakeṣu samāśritam SUp_6.140d
gṛhadvāraṃ tataḥ prāptam SUp_6.172c
gṛhasthas tryāyuṣoṃkāraiḥ SUp_5.20a
gṛhasthaḥ parikalpayet SUp_6.223b
gṛhasyāyāmavistāraṃ SUp_4.23a
gṛhasyeśānadigbhāge SUp_3.2a
gṛhāsannaṃ tadañjalau SUp_7.20b
gṛhītaṃ naiṣṭhikavratam SUp_5.27b
gṛhītvā yāti purataḥ SUp_6.184a
gṛhe na sthāpayec chailaṃ SUp_3.9c
gṛhopakaraṇāni ca SUp_6.210b
gṛhopakaraṇair naraḥ SUp_6.211b
gṛhya pātrīṃ niveśayet SUp_6.161d
geyamaṅgalapāṭhakaiḥ SUp_6.142b
gairikaṃ maṇidantaṃ ca SUp_6.66a
gokarṇe bhadrakarṇe ca SUp_6.190a
godhūmacandakādyāni SUp_6.23c
gobrāhmaṇaparitrāṇaṃ SUp_7.99a
gomayaṃ samidindhanam SUp_6.283d
gomayāñjanakarpaṭān SUp_6.58d
gomayānām abhāvena SUp_4.63a
gomayeṣu ca dagdheṣu SUp_5.7c
grāmasvāmiprasādena SUp_7.113c
grāmāntaram abhiprepsur SUp_7.8a
ghaṇṭācāmarabhūṣitam SUp_6.137b
ghaṇṭācāmarabhūṣitaiḥ SUp_6.152d
ghṛtatailanadīyuktaṃ SUp_6.68c
ghṛtadhenuṃ naraḥ kṛtvā SUp_6.71a
cakṣurliṅgasamāyutam SUp_6.107d
caṅkramantaṃ tathākulam SUp_7.6b
caturaṅgulam ucchritā SUp_4.15d
caturaṇḍakasaṃyutam SUp_4.12d
caturaśram adhaḥ samam SUp_6.145d
caturaśravedi(kā) śrīman SUp_4.8c
caturaśraṃ suśobhanam SUp_7.64b
caturṇāṃ purayuktena SUp_6.108c
caturthe 'hani tadratham SUp_6.143b
caturdaśyaṣṭamīṣu ca SUp_5.23b
caturdikṣu vanopetaṃ SUp_6.108a
caturbhiḥ saṃyutaiḥ śaraiḥ SUp_6.108b
caturmukhaikavaktraṃ vā SUp_6.123c
caturyugasahasraṃ tu SUp_6.272a
caturhastaṃ samaṃ śiraḥ SUp_3.7b
catuṣkaṃ śivavaktrāṇāṃ SUp_6.141a
catuṣkoṇeṣu saṃyojyam SUp_3.4c
catuḥpragrīvakopetaṃ SUp_6.107c
catuḥpregīvakopetam SUp_4.11c
catuḥśīrṣakasaṃyutām SUp_3.5d
catvāraś cārthanāśakāḥ SUp_4.22d
catvāraḥ śobhanāḥ smṛtāḥ SUp_4.22b
candraśālāṃ kvacit kvacit SUp_6.115b
candrātreyas tathātriś ca SUp_7.135c
carmaṇā vā sukalpitam SUp_6.212b
cāpalāni na kurvīta SUp_7.58c
citrapuṣpaiś ca pūjayet SUp_6.148b
citravarṇaparicchannaṃ SUp_6.136c
citravastrāṇi tadbhaktyā SUp_6.259a
cūrṇamānena bhakṣayet SUp_6.49d
chāgasya dakṣiṇe karṇe SUp_4.64c
chāgaṃ meṣaṃ mayūraṃ ca SUp_6.208a
chinnaṃ bhinnaṃ mṛtaṃ naṣṭaṃ SUp_7.80a
chivalokam avāpnuyāt SUp_6.61b
chivaloke mahīyate SUp_6.227d
chivaloke vrajante te SUp_6.184d
chivāgner manasārcanam SUp_4.66b
chivāgnyāyatanaṃ mahat SUp_4.11b
chivāya vinivedayet SUp_6.3b
chivībhūtaṃ ca yoginam SUp_7.82d
chuddhaḥ khāny adhitiṣṭhati SUp_4.31d
jagatī tāvaducchritā SUp_2.13b
jagatīstambhapaṭṭādyaṃ SUp_4.10a
jagatyā sārdham aṅgaṇam SUp_2.13d
jaṅghābhiś ca bhavet kāryā SUp_2.12a
jaṭākusumabhūṣitām SUp_6.117d
jantubhiś ca samākule SUp_7.70b
jantuśaivālanirmuktam SUp_5.13c
janmakoṭiśatāni ca SUp_6.95b
janmakoṭisahasrāṇi SUp_6.95a
japed dhyāyec ca muktyarthaṃ SUp_1.28c
jambūdvīpaṃ prakalpayet SUp_6.105b
jambūphalāni pakvāni SUp_6.16c
jambūphaleṣu yat puṇyaṃ SUp_6.14c
jalaṃ mantraṃ dayā dānaṃ SUp_5.44a
jalpeśvare kurukṣetre SUp_6.189c
jātikārukavākkāya- SUp_5.11a
jātīphalaṃ sakaṅkolaṃ SUp_6.50c
jāpī yogam avāpnuyāt SUp_5.29d
jāyate ye na santi vā SUp_4.57b
jīryante yatra bhakṣitāḥ SUp_7.107b
jīvāś carācarāḥ sarve SUp_6.191c
jīvāḥ sarve carācarāḥ SUp_4.56b
jīvāḥ sthāvarajaṅgamāḥ SUp_4.57d
jīviṣyanti mayā vinā SUp_7.105b
jñātvā śaktaṃ ca bhojayet SUp_7.32d
jñānacakṣur avāpnuyāt SUp_6.234d
jñānadhyānasamākulāḥ SUp_4.67d
jñānayogavinirmuktaḥ SUp_1.29a
jñānayogaṃ tataḥ prāpya SUp_6.180c
jñānayogaṃ na vindanti SUp_1.3a
jñānayogaṃ samāsādya SUp_5.26c
jñānayogena mucyante SUp_1.31a
jñānasnānaṃ tathāṣṭamam SUp_5.31d
jñānaṃ bhāvātmaśuddhiś ca SUp_5.44c
jñānaṃ vakti na hītaraḥ SUp_7.4d
jñānād yogaparikleśaṃ SUp_7.117a
jñānād viraktaḥ saṃsārāc SUp_4.31c
jñānān muktim avāpnuyāt SUp_7.74d
jñānāmalāmbhasā snātaḥ SUp_5.41a
jñāninaḥ pāśapañjarāt SUp_1.13d
jñeyaṃ tac chivadānataḥ SUp_6.104d
jñeyaṃ sarvārthasādhakam SUp_3.12d
jvalantaṃ na pradīpaṃ ca SUp_7.71c
tacchāntim iha dhārayet SUp_6.155d
tacchīrṣāṇīva hastārdham SUp_3.6c
taccheṣam api vardhayet SUp_6.143d
tataś ca tāṃ samutkṣipya SUp_6.163a
tataś ca pralaye prāpte SUp_4.54a
tatas tuṣṇīṃ sthite loke SUp_6.155c
tatas teṣāṃ pradātavyā SUp_6.170c
tataḥ kalpāgninā sārdhaṃ SUp_4.28a
tataḥ sarvasamāhitaḥ SUp_6.94b
tataḥ saṃpṛcchate rudrāṃs SUp_4.29a
tataḥ svasthānam ānīya SUp_6.143c
tataḥ svāśramam ānīya SUp_6.154c
tatkartāste śive pure SUp_3.14f
tat kuryād avicārataḥ SUp_7.30b
tat kharjūraphaleṣu ca SUp_6.12b
tat tac chivāya deyaṃ syād SUp_6.39a
tat tad īśvarabhaktebhyaḥ SUp_6.43a
tat tīrthaṃ daivam ucyate SUp_5.46b
tatpaṭe ca likhet somaṃ SUp_6.151c
tat puṇyaṃ kṣāntivāriṇā SUp_5.37d
tat puṇyaṃ tindukeṣu ca SUp_6.14d
tat puṇyaṃ prāpnuyāt sarvaṃ SUp_6.34a
tat puṇyaṃ sakalaṃ prāpya SUp_6.38a
tat puṇyaṃ sakalaṃ bhavet SUp_6.254b
tatpūrve vālamūlakam SUp_6.83b
tatpradānaphalaṃ labhet SUp_6.255b
tatprasūtikuleṣu ca SUp_6.201b
tatphalaṃ śṛnu yatnataḥ SUp_6.177d
tatra karma pravartate SUp_1.37d
tatra kalpaśataṃ bhogān SUp_4.50c
tatra tiṣṭhet pratīkṣaṃs tad SUp_7.35c
tatra divyair mahābhogair SUp_6.176a
tatra bhuktvā mahābhogān SUp_1.30a
tatra bhuktvā mahābhogān SUp_2.31e
tatra bhuktvā mahābhogān SUp_5.26a
tatra bhuktvā mahābhogān SUp_6.93a
tatra bhuktvā mahābhogān SUp_7.98a
tatrasthān jñānapāragān SUp_4.29b
tatsamāptau ca kalpayet SUp_7.10b
tatsamāptau nivedayet SUp_7.25b
tatsaṃmukhaṃ ca nirgacchen SUp_7.67c
tatsāyujyam avāpnuyāt SUp_6.209b
tathājñāḥ karmayoginaḥ SUp_1.32b
tathā tathā mahat puṇyaṃ SUp_3.14a
tathā tathā mahat puṇyaṃ SUp_6.104c
tathā tathā mahāpuṇyaṃ SUp_6.279a
tathā saṃkhyā na vidyate SUp_6.110d
tathaiva cānukurvīta SUp_7.39c
tathaiva śirasā vṛtā SUp_6.171d
tad atra parikīrtitam SUp_7.133d
tadante ca gṛhī bhavet SUp_6.211d
tadante prāpnuyād rājyaṃ SUp_6.218c
tadante muktim āpnuyāt SUp_6.93d
tadante muktim āpnuyāt SUp_7.98d
tadante śrīpatir bhavet SUp_6.4d
tadante sa mahīpatiḥ SUp_6.65b
tadante syād dvijottamaḥ SUp_6.209d
tadante syān mahīpatiḥ SUp_6.205d
tadardhaṃ likuceṣu ca SUp_6.14b
tadardhārdhasamucchritā SUp_4.14d
tadardhena ca vistīrṇaṃ SUp_4.3c
tad alpam api yajñāṅgaṃ SUp_6.283a
tadā na dīyate kasmāt SUp_6.165c
tad ārabhya na saṃtyajet SUp_7.62b
tadupary api saṃsthitam SUp_2.8d
tadūnaś ca na śasyate SUp_2.8b
tad eva rājavṛkṣeṣu SUp_6.12c
tad aindram iti kīrtitam SUp_5.35d
tad daṇḍakopaśobhaṃ ca SUp_6.114c
taddātās te śive pure SUp_6.198d
taddānād uttarottaram SUp_6.279b
taddīpānāṃ ca madhyataḥ SUp_6.82b
tad dvārabhittisaṃbaddhaṃ SUp_4.2a
tad dhomasya daśādhikam SUp_4.38d
tadbhaktānāṃ janasya ca SUp_6.156d
tad bhuktvā labhate śuddhiṃ SUp_6.221c
tad rakṣed yatnavāṃs tathā SUp_5.9b
tad rathaṃ bhrāmayed yatnād SUp_6.154a
tad vaktram abhivīkṣayan SUp_7.20d
tad vakṣyāmi samāsataḥ SUp_1.37b
tadvaj jñānī sunirmalaḥ SUp_5.42d
tadvad āyur aharniśam SUp_6.164d
tadvastudātur yat puṇyaṃ SUp_6.254a
tadvastrapūtatantūnāṃ SUp_6.274c
tantusaṃkhyā vidhīyate SUp_6.259d
tan namraḥ purataḥ sthitaḥ SUp_7.21b
tanmadhye kārayed divyaṃ SUp_6.106a
tanmadhye pratimāṃ nyaset SUp_6.147d
tan mahānasam āgneyyāṃ SUp_2.17c
tanmātrāṇīndriyāni ca SUp_1.11b
tapaḥ śrīkīrtivardhanam SUp_5.1d
tapobhir vā mahādhvaraiḥ SUp_5.38b
tabhukter yogyam ālayam SUp_4.21b
tarpaṇaṃ sarvabhūtānām SUp_5.50c
tarpaṇārthaṃ prakalpayet SUp_7.47d
tarpayec cānatān bhaktyā SUp_6.173c
tarpayed akṛtāmbhasā SUp_5.49b
tallakṣyamadhyasaṃbhūtaṃ SUp_4.42a
tasmāc chivarathena ca SUp_6.188b
tasmāj jñānavido yogāt SUp_1.32a
tasmāt sa pāśaharitaḥ SUp_1.15c
tasmād antarbahiścintām SUp_7.127a
tasmād ātmany ahaṃkāram SUp_7.116a
tasmād īśaḥ śivaḥ smṛtaḥ SUp_1.10d
tasmād īśvaram uddiśya SUp_6.42c
tasmād dharmaṃ samuddiśya SUp_6.168a
tasmād dhi pārthivaṃ liṅgaṃ SUp_3.12c
tasminn evodare śukraṃ SUp_7.107c
tasya dharmaphalaṃ śṛṇu SUp_6.174d
tasya puṇyaphalaṃ śṛṇu SUp_2.30b
tasya puṇyaphalaṃ śṛṇu SUp_4.24d
tasya puṇyaphalaṃ śṛṇu SUp_6.3d
tasya puṇyaphalaṃ śṛṇu SUp_6.8d
tasya puṇyaphalaṃ śṛṇu SUp_6.10d
tasya puṇyaphalaṃ śṛṇu SUp_6.24b
tasya puṇyaphalaṃ śṛṇu SUp_6.26b
tasya puṇyaphalaṃ śṛṇu SUp_6.35b
tasya puṇyaphalaṃ śṛṇu SUp_6.37b
tasya puṇyaphalaṃ śṛṇu SUp_6.49b
tasya puṇyaphalaṃ śṛṇu SUp_6.63b
tasya puṇyaphalaṃ śṛṇu SUp_6.67b
tasya puṇyaphalaṃ śṛṇu SUp_6.68d
tasya puṇyaphalaṃ śṛṇu SUp_6.91d
tasya puṇyaphalaṃ śṛṇu SUp_6.200d
tasya puṇyaphalaṃ śṛṇu SUp_6.206d
tasya puṇyaphalaṃ śṛṇu SUp_6.217d
tasya puṇyaphalaṃ śṛṇu SUp_6.225d
tasya puṇyaphalaṃ śṛṇu SUp_6.241d
tasya puṇyaphalaṃ śṛṇu SUp_6.243d
tasya puṇyaphalaṃ śṛṇu SUp_6.245d
tasya puṇyaphalaṃ śṛṇu SUp_6.247d
tasya puṇyaphalaṃ śṛṇu SUp_6.250d
tasya puṇyaphalaṃ śṛṇu SUp_6.252b
tasya puṇyaphalaṃ śṛṇu SUp_6.257b
tasya puṇyaphalaṃ śṛṇu SUp_6.259b
tasya puṇyaphalaṃ śṛṇu SUp_6.261b
tasya puṇyaphalaṃ śṛṇu SUp_6.271b
tasya puṇyaphalaṃ śṛṇu SUp_6.274b
tasya puṇyaphalaṃ śṛṇu SUp_6.277b
tasya puṇyaphalaṃ śṛṇu SUp_7.93d
tasya puṇyaphalaṃ śṛṇu SUp_7.96d
tasya puṇyaphalaṃ śṛnu SUp_5.23d
tasya pūṇyaphalaṃ śṛṇu SUp_6.210d
tasya muktir na dūrataḥ SUp_7.38d
tasyāgre vinivedayet SUp_6.1d
tasyānte sa mahīpatiḥ SUp_6.69d
tasyāś cādhaḥ samantataḥ SUp_4.14b
tasyāṃśāḥ parikīrtitāḥ SUp_6.246b
tasyeyam uttamā deyā SUp_6.169c
taṃ vijñāya vimucyate SUp_1.16d
tāni tenaiva vidhinā SUp_6.229c
tāni lokasya darśayet SUp_6.125d
tāni vai vividhāni ca SUp_7.40b
tāpatrayaprapīḍāṃ ca SUp_1.6c
tābhiḥ sārdhaṃ mahābhogair SUp_4.27a
tāmbūlayogasiddhyarthaṃ SUp_6.49a
tāmrakumbhakaṭāhādyaṃ SUp_6.250a
tāmramṛcchailadārujām SUp_6.120d
tāmraṃ pittalasaṃbhavam SUp_6.123b
tāmrāṃ kāṃsīṃ trilohīṃ vā SUp_6.267c
tāmropakaraṇe sthitam SUp_6.252d
tāreṇa vimalena ca SUp_6.120b
tālakharjūrapātrāṇāṃ SUp_6.264c
tālatrayasamanvitam SUp_6.155b
tāvac caturyugaṃ dehī SUp_6.278a
tāvatkalpān mahābhogas SUp_3.14e
tāvatkalpān mahābhogaiḥ SUp_4.41c
tāvatkoṭyas tu varṣāṇi SUp_4.34c
tāvat sa varṣalakṣāṃs tu SUp_4.44c
tāvadabdāyutānāṃ sa SUp_6.47a
tāvadaṣṭāyutān pūrvair SUp_6.226c
tāvadaṣṭāyutāny uccaiḥ SUp_6.9c
tāvad eva ca vistīrṇā SUp_4.13c
tāvadyugasahasrāṇi SUp_4.36c
tāvadyugasahasrāṇi SUp_6.11c
tāvadyugasahasrāṇi SUp_6.269a
tāvadyugāni saṃbhogaiḥ SUp_6.260a
tāvadvarṣaśatād ūrdhvaṃ SUp_6.77c
tāvadvarṣasahasrāṇi SUp_5.24c
tāvadvarṣasahasrāṇi SUp_6.25a
tāvadvarṣasahasrāṇi SUp_6.45a
tāvadvarṣasahasrāṇi SUp_6.50a
tāvadvarṣasahasrāṇi SUp_6.82c
tāvadvarṣasahasrāṇi SUp_6.86c
tāvadvarṣasahasrāṇi SUp_6.198c
tāvadvarṣasahasrāṇi SUp_6.201c
tāvadvarṣasahasrāṇi SUp_6.258a
tāvadvarṣasahasrāṇi SUp_6.275a
tāvadvarṣasahasrāṇi SUp_7.94c
tāvad vedyāś ca vistaraḥ SUp_2.2b
tāvanti varṣalakṣāṇi SUp_6.48a
tāvanti varṣalakṣāṇi SUp_6.242c
tāvanmātraṃ samuddhṛtya SUp_5.5c
tāsu nityabaliṃ haret SUp_4.16d
tāṃ tām evānuvartate SUp_7.123d
tintiḍīkaphalāni ca SUp_6.20d
tiryaṅmanujadevānāṃ SUp_7.134c
tilatulyaphalaṃ smṛtam SUp_4.45b
tilatailaṃ vinā naraḥ SUp_4.58d
tiladhenuṃ pradadyād yaḥ SUp_6.70a
tilasaṃkhyāṃs tilān hutvā hy SUp_4.44a
tilārthaṃ taṇḍulaiḥ kuryād SUp_4.61c
tiṣṭhanti na mṛtasyārthe SUp_6.166c
tiṣṭhann apy avasīdati SUp_7.124d
tiṣṭhed āpralayaṃ sukhī SUp_6.97d
tīrthanirdhūtakalmaṣāḥ SUp_6.198b
tīrtham āriṣam ucyate SUp_5.47b
tīrthayātrāgataṃ śāntaṃ SUp_6.196a
tīrthasthāneṣu yaḥ śrāddhaṃ SUp_6.195a
tīrthaṃ pradeśinīmūle SUp_5.46c
tulyasthānapadāntaram SUp_4.10d
tulye sati parikleśe SUp_7.119c
tulye saty api kartavye SUp_7.126a
tṛṇakāṣṭhādigahane SUp_7.70a
tṛtīyabhāge pūjā svād SUp_2.3c
tṛṣṇayā śṛṅkhalīkṛtaḥ SUp_7.104b
te cāvartya vimucyante SUp_1.34c
te dharmāḥ skandanandibhyām SUp_1.7a
te namasyāḥ svabhaktitaḥ SUp_7.138d
tenācamya bhavec chuddhaḥ SUp_5.45c
tenaiva nirgatṃ bhūyaḥ SUp_7.108c
te 'pi pāpavinirmuktāḥ SUp_4.56c
te 'pi yānti śivasthānaṃ SUp_4.57c
te 'pi yānti śivaṃ puram SUp_6.185d
te bhogān prāpya mucyante SUp_1.33c
te bhogair vividhair divyaiḥ SUp_6.187a
tebhyaḥ prāpya śivajñānaṃ SUp_4.29c
te mucyante kathaṃ ghorād SUp_1.3c
te rudrā rudralokeśā SUp_7.139c
te rudrās te munīndrāś ca SUp_7.138c
te śivā nātra saṃśayaḥ SUp_1.9d
teṣāṃ ca vastratantūnāṃ SUp_6.257c
teṣāṃ śiṣyapraśiṣyaiś ca SUp_7.137a
teṣu snātasya yat puṇyaṃ SUp_5.37c
te sarvapāpanirmuktā SUp_5.28c
tailabindur ivāmbhasi SUp_1.17d
toyaṃ yathā ghaṭīsaṃstham SUp_6.164a
toyādhārapidhānāni SUp_6.57c
tyaktānāṃ nirjane vane SUp_7.95b
tyajanīyaṃ śarīrakam SUp_7.121b
trayo devāḥ prakīrtitāḥ SUp_7.135b
trikālaṃ vāruṇasnānād SUp_5.16a
tridaivatyam idaṃ śāstraṃ SUp_7.134a
tripādyā bhojaneṣu ca SUp_6.268d
triśūlasavyahastāṃ ca SUp_6.117a
trisaṃdhyam ācaren nityaṃ SUp_5.29c
trisaṃdhyaṃ pārthivaṃ vāpi SUp_3.10a
trihastāyām avistārām SUp_3.6a
trihastā vā sukuṭṭimā SUp_4.13b
triḥ pṛthvīṃ ratnasaṃpūrṇāṃ SUp_6.228c
truṭimātrapramāṇena SUp_6.52c
tryakṣaraṃ na mameti ca SUp_7.115d
tryakṣaraṃ brahma śāśvatam SUp_7.115b
tvagelāś ceśadaivate SUp_6.75b
dakṣiṇaṃ bāhum uddharet SUp_7.66d
dakṣiṇe kṣīratumbīṃ tu SUp_6.78c
dakṣiṇe guḍaśuṇṭhīṃ ca SUp_6.74a
dakṣiṇottarakuḍyayoḥ SUp_4.6d
dakṣiṇottaradigbhāge SUp_3.3c
dattasya phalam āpnuyāt SUp_6.202d
dattvā koṭyāsanaṃ vṛttaṃ SUp_6.212c
dattvāñjanaśalākāṃ vā SUp_6.234a
dattvāpnoti śivaṃ puram SUp_6.58b
dattvā yajñaphalaṃ labhet SUp_6.283b
dattvā yajñaphalaṃ vidyāt SUp_6.284e
dattvā labhen mahābhogān SUp_6.87a
dattvā śivapure bhogān SUp_6.273a
dattvā śivāgrajas tebhyaḥ SUp_6.57a
dattvā śivāya gurave SUp_6.46a
dattvopakaraṇaṃ kiṃcid SUp_6.254c
dadyāc chivagṛhasthebhyas SUp_6.210c
dadyāt tacchedanaṃ ca yaḥ SUp_6.240b
dadyāt pūrṇāhutitrayam SUp_2.24b
dadyād ādhārapātrāṇi SUp_6.60a
dadyād ādhārabhājanam SUp_6.253d
dadyād uttamadakṣiṇām SUp_2.27b
dadyād gandhapavitrakam SUp_7.9b
dadyād gotrakalatrāṇāṃ SUp_6.173a
dadyād yaj jīrakaṃ pūrvam SUp_6.73c
dadyād yat kiṃcid ādarāt SUp_6.284d
dadyād yaḥ kevalaṃ vajraṃ SUp_6.97a
dadyād yaḥ pustakādīnāṃ SUp_6.239a
dadyād yaḥ śivabhaktāya SUp_6.236a
dadyād yaḥ śivayogine SUp_6.258d
dadyād yaḥ śivayogine SUp_6.267b
dadyād yaḥ śivayogibhyaḥ SUp_6.238a
dadyād yaḥ śivasattrārthaṃ SUp_6.199a
dadyād yaḥ sarvajantūnām SUp_6.228a
dadyād yaḥ supayasvinīm SUp_6.200b
dadyād vikasitaṃ navam SUp_6.8b
dadyān madhyamadakṣiṇām SUp_2.27d
dadyāl lavaṇaparvatam SUp_6.62d
dadhikṣīraghṛtādibhiḥ SUp_4.38b
dadhikṣīraghṛtāmbhasām SUp_6.59d
dadhi mūlaphalāni vā SUp_4.61b
darpaṇaiś ca samujjvalam SUp_6.137d
darbhārthaṃ haritais tṛṇaiḥ SUp_4.61d
darśanīyāni pakvāni hy SUp_6.21a
darśayec chivabhaktebhyaḥ SUp_7.78c
daśakalpān mahābhogair SUp_6.270a
daśadhenupradānasya SUp_6.220c
daśabhir daśabhiḥ kulaiḥ SUp_6.127b
daśalākṣaṇiko dharmaḥ SUp_7.102a
daśavarṣasahasrāṇi SUp_6.17c
daśavarṣasahasrāṇi SUp_6.20a
daśasāhasrikā jñeyāḥ SUp_4.46c
daśahastapramāṇā ca SUp_4.15c
dahyamānaṃ suvihvalam SUp_4.28b
dātus tatsadṛśaṃ phalam SUp_6.282b
dāridryopahatas tathā SUp_4.48d
dāhakāṣṭhādi candanam SUp_7.82b
dikpatīnāṃ ca sarvadā SUp_4.16b
dinatrayaṃ prakurvīta SUp_6.141c
dine dine ca yas tv āpaṃ SUp_6.36c
divyastrīparivāritaḥ SUp_6.179d
divyastrībhogasaṃpanno SUp_6.271c
divyaṃ vimānam ārūḍhaḥ SUp_6.261c
divyāñ chivapure naraḥ SUp_6.56b
divyāñ chivapure naraḥ SUp_6.230d
divyāśvayuktaiḥ śrīmadbhir SUp_6.205a
divyaiḥ śivapure vaset SUp_4.35d
diśaś caivāvalokayan SUp_7.57b
dīkṣāyāṃ ca sadakṣiṇam SUp_7.11b
dīkṣitodadhisaṃgamam SUp_7.88d
dīnāndhakṛpaṇebhyaś ca SUp_2.28a
dīpadarpaṇacāmaraiḥ SUp_6.183b
dīpayet tṛṇagomayaiḥ SUp_4.62d
dīptaṃ cāpi tataḥ kṣipet SUp_7.70d
dīrghaṃ pañcanavatyā ca SUp_4.4a
durjanair avaliptaiś ca SUp_7.85c
duḥkhaṃ tanmātrakaṃ jñeyaṃ SUp_7.118c
duḥkhāpārjanarakṣaṇam (duḥkhopār) SUp_5.8b
dūrvayā bilvapattrair vā SUp_4.60c
dūrvāgarbhasthitaṃ puṣpaṃ SUp_7.43c
dūrvāṃ ca bālavatsānāṃ SUp_6.225c
dṛḍhapaṭṭacatuṣṭayam SUp_3.4b
dṛḍhavaṃśaprakalpitam SUp_6.135b
dṛśyate nāpakāraś ca SUp_7.112c
dṛśyate sarvadehinām SUp_7.118b
dṛṣṭvā virajyate bhūyo SUp_4.28c
dṛṣṭvaiva gurum āyāntam SUp_7.17a
devadravyaṃ hṛtaṃ naṣṭam SUp_6.249a
devalokam avāpnuyāt SUp_4.25d
devāgnigurugoṣṭhīṣu SUp_7.66a
devāgniguruviprāṇāṃ SUp_7.68a
devān daivena tīrthena SUp_5.49a
devyāḥ sarvagaṇānāṃ ca SUp_1.5c
deśe rogaprade vaset SUp_7.86d
dehakaṇḍūyanaṃ kāryaṃ SUp_7.56c
dehapātād anantaram SUp_1.31b
dehasyaiko mahān guṇah SUp_7.123b
dairghyāt triguṇavistaram SUp_2.4d
doṣāḥ prayāntu nāśaṃ ca SUp_6.159a
drākṣāphalāni pakvāni SUp_6.10a
drākṣāphaleṣu yat puṇyaṃ SUp_6.12a
dvayaṃ devatvamokṣāya SUp_7.114a
dvādaśottaradakṣiṇe SUp_4.1d
dvāraśākhāvyavasthitau SUp_2.15b
dvāraṃ triśākhaṃ vijñeyaṃ SUp_4.3a
dvāraṃ paścānmukhaṃ jñeyam SUp_4.5a
dviguṇaṃ guḍamiśritaiḥ SUp_6.87d
dvitīyaṃ vedimadhyataḥ SUp_2.3b
dvitīyāyāṃ tathācamet SUp_7.49d
dvidhābhūtaṃ vadec chinnaṃ SUp_7.83a
dvihastamātravistīrṇā SUp_4.14c
dvīpicarmaṇi yaḥ sthāpya SUp_6.72a
dvau bhāgau mañjarī smṛtā SUp_2.9d
dvyakṣaraṃ ca bhaven mṛtyus SUp_7.115a
dvyakṣaraṃ mantram abhyaset SUp_1.21b
dvyakṣaraḥ śivamantro 'yaṃ SUp_1.19a
dhanuḥkhaḍgāyudhādīni SUp_6.243c
dharmaniṣṭhaś ca bhavatu SUp_6.157c
dhārayeta prayatnataḥ SUp_7.71b
dhārayet kusumāni ca SUp_7.50b
dhārayet pāduke nityaṃ SUp_7.46a
dhārmikaḥ satataṃ śuciḥ SUp_6.162d
dhūtvā pāṇau kapolakam SUp_7.57d
dhūpavelāpramāṇārthaṃ SUp_6.131a
dhūpaś ca guggulur deyaḥ SUp_1.27a
dhūpair vitānakalaśair SUp_6.183c
dhūmanirgamanārthāya SUp_4.6c
dhūmaśvagardabhadhvāṅkṣāś SUp_4.22c
dhūyayed ātmanas tanum SUp_7.44b
dhṛtam anyair na dhārayet SUp_7.90d
dhemni baddhāni śambhave SUp_6.103b
dhyāyamānaḥ śivaṃ yogī SUp_5.18c
dhyāyamānaḥ śivaṃ śāntam SUp_5.33c
dhyāyec chāntaṃ paraṃ śivam SUp_7.128d
dhvajacchattrapatākābhir SUp_6.183a
dhvajacchattravimānādyair SUp_6.172a
dhvajasiṃhau vṛṣagajau SUp_4.22a
dhvaṃsanaṃ mantrasatkṛtam SUp_5.3b
na kaṇṭhaṃ prāvṛtaṃ kuryān SUp_7.18a
na kaṇḍūyen nakhais tanum SUp_7.54d
na kaścit kasyacic chaktaḥ SUp_7.111a
na kaścit kasyacit putraḥ SUp_7.109a
na kiṃcit kīrtayed guroḥ SUp_7.15d
na kudvāreṇa veśmāni SUp_7.60a
na kuryāt kenacid vairam SUp_7.59a
na kuryād gurusaṃnidhau SUp_7.13d
na kṣiped aśuciṃ vahnau SUp_7.69c
nakhacchedanakaṃ dattvā SUp_6.233a
nagarasthaṃ prakalpayet SUp_2.19d
nagaraṃ grāmam āviśet SUp_7.60b
na guror apriyaṃ kuryāt SUp_7.37a
na guroḥ kīrtayen nāma SUp_7.22a
nagendrāṣṭakabhūṣitam SUp_6.105d
na ca kaṇṭakibhir vṛkṣair SUp_4.49a
na ca chindyān nakhais tṛṇam SUp_7.52b
na ca tatrāvasaktikām SUp_7.18b
na ca dharmaḥ pradṛśyate SUp_7.65b
na ca pādau pratāpayet SUp_7.69d
na ca mānuṣyakaṃ lokam SUp_6.113a
na ca loṣṭaṃ vimṛdnīyān SUp_7.52a
na cājñānam adhīyīta SUp_7.61c
na tat sukhaṃ mahendrasya SUp_7.130c
na tathā śudhyate tīrthais SUp_5.38a
na tam adhyāpayed guruḥ SUp_7.65d
na tiṣṭhann aparāṅmukhaḥ SUp_7.16b
na tiṣṭhed guruṇā saha SUp_7.15b
na te 'tra dehinaḥ santi SUp_7.125a
na te prakṛtimānuṣāḥ SUp_7.139d
na dantakhādanaṃ kuryād SUp_7.53c
na dantadhāvanābhyaṅgam SUp_7.19a
na daṃśamaśakāvṛte SUp_7.86b
na divā prāvṛtaśirā SUp_7.60c
nadītaḍāgavāpiṣu SUp_5.14c
na duḥkhena vinā saukhyaṃ SUp_7.118a
na nakhāṃś ca nakhair vidhyān SUp_7.54c
nandiskandamahākālās SUp_7.135a
nandīśvaramahākālau SUp_2.15a
na pattrapuṣpamūlyāni SUp_7.52c
na padbhyām ullikhed bhūmiṃ SUp_7.54a
na pāṇipādavākcakṣuḥ- SUp_7.58a
na pādadhāvanasnānaṃ SUp_7.18c
na pādau dhāvayet kāṃsye SUp_7.49a
na prāpnoti tadā tasya SUp_6.249c
na bahir gandhamālyāni SUp_7.50c
na bhaktir na yaśaḥ krauryaṃ SUp_7.65c
na bhūmau vinyaset pādam SUp_7.47a
na mameti vimucyate SUp_7.114d
namaskārapurassaraḥ SUp_7.67d
namaskārābhivādanam SUp_7.87b
namaskāreṇa pūjayet SUp_7.5b
namaskuryāt sadā gurum SUp_7.7d
namaskuryād guruṃ budhaḥ SUp_7.6d
namas tebhyaḥ sadā namaḥ SUp_7.136d
na mukhena dhamed agniṃ SUp_7.69a
na mlecchamūrkhapatitaiḥ SUp_7.85a
na yatheṣṭaś ca saṃtiṣṭhet SUp_7.14c
na raktam ulbaṇaṃ vastraṃ SUp_7.50a
naradvayocchrite pīṭhe SUp_7.76a
naras tadbhāvabhāvitaḥ SUp_1.23b
naraṃ dharmo 'nugacchati SUp_6.167d
naraḥ śivapure vaset SUp_6.270b
narā yānti śivaṃ puram SUp_5.28d
na rohati yathā bījaṃ SUp_6.40c
na likṣākarṣaṇaṃ kuryād SUp_7.55c
navatyaṅgulam ucchritam SUp_4.3b
navamaḥ sthāpakaḥ smṛtaḥ SUp_2.25d
navahastaḥ smṛto jyeṣṭhaḥ SUp_2.7a
na vicittaṃ prakurvīta SUp_7.57a
na vindati naro yogaṃ SUp_7.103a
na viviktam anācāntam SUp_7.6a
na viśec ca gṛhād gṛham SUp_7.61b
na vrajed antareṇa tu SUp_7.68b
na śayano na cāsīnaḥ SUp_7.16c
na śivaḥ paripūrṇatvāt SUp_6.39c
na śuśrūṣārthakāmāś ca SUp_7.65a
na śokārtaś ca saṃtiṣṭhed SUp_7.57c
naṣṭam anveṣaṇīyaṃ ca SUp_7.83c
naṣṭam ānīya tad bhūyaḥ SUp_6.248c
naṣṭam ānīya tad bhūyaḥ SUp_6.251c
naṣṭāpahṛtam anviṣya SUp_6.247a
na sādhayati śāśvatam SUp_7.121d
na sā śakyā gṛhasthena SUp_5.19c
na spṛśet karajair budhaḥ SUp_7.55b
nāgakesarapuṣpaṃ tu SUp_4.37a
nāgadantādisaṃbhūtaṃ SUp_7.64a
nātibhramaṇaśīlaḥ syān SUp_7.61a
nātiśītajalākīrṇe SUp_7.86c
nādhaḥkuryān na laṅghayet SUp_7.69b
nādhārmikanṛpākrānte SUp_7.86a
nādhitiṣṭhed rajāṃsi ca SUp_7.51d
nānākarma śubhāśubham SUp_7.126d
nānāparṇapuṭāṇāṃ ca SUp_6.266a
nānāpuṣpaprakaraṇaṃ SUp_7.34c
nānāprekṣaṇakāni ca SUp_6.186b
nānābhaktisamanvitam SUp_6.136b
nānābharaṇapūjābhir SUp_6.148c
nānābharaṇayuktāni SUp_6.125a
nānāyatnādiśeṣānte SUp_6.186a
nānuyuñjīta kāraṇam SUp_7.39d
nāma cādyaṃ muhurmuhuḥ SUp_1.9b
nāmasaṃkīrtaṇād eva SUp_1.20a
nārī ca bhuktvā satputraṃ SUp_6.222a
nārpayen na ca gṛhṇīyāt SUp_7.68c
nālakṣaṇe yathā liṅge SUp_7.3a
nālikerasamudbhavam SUp_4.59d
nāvijñāpya guruṃ gacched SUp_7.24c
nāsanaṃ śayanaṃ pānaṃ SUp_7.87a
nāsikāśodhanaṃ dadyāt SUp_6.232a
nāsti dharmasamaṃ mitraṃ SUp_6.167a
nāsti dharmasamaḥ sakhā SUp_6.167b
nāstīti śobhanaṃ sarvam SUp_7.84a
nāhvayīta tadākhyayā SUp_7.22d
nigṛhṇīyād upāyataḥ SUp_7.36d
nityaṃ tiṣṭhet samāhitaḥ SUp_7.45b
nityaṃ dehaprasādhanam SUp_7.92b
nityaṃ bhuñjīta vāgyataḥ SUp_7.48d
nibaddhaḥ snehapāśena SUp_7.103c
nirdoṣaṃ sulabhaṃ caiva SUp_3.13a
nirmalaḥ suviśuddhaś ca SUp_5.41c
nivītī kaṇṭhasaṃsthite SUp_5.51d
nivedayati śarvāya SUp_6.22a
nivedayitvā śarvāya SUp_6.89c
nivedayitvā śarvāya SUp_6.99c
nivedayitvā śarvāya SUp_6.102c
nivedayitvā skandāya SUp_6.209a
nivedayīta rudrāya SUp_6.230a
nivedayīta śarvāya SUp_6.24a
nivedayet tu śarvāya SUp_6.35a
nivedya gurave naraḥ SUp_6.202b
nivedya gurave bhaktyā SUp_6.88c
nivedya gopradānasya SUp_6.71c
nivedya parameśāya SUp_6.27c
nivedya phāṇitaṃ śuddhaṃ SUp_6.28c
nivedya bhaktyā śarvāya SUp_6.17a
nivedya mauktikaṃ svaccham SUp_6.100a
nivedya yavamātrakam SUp_6.101b
nivedya śivayogibhyaḥ SUp_6.237a
nivedya śivayogibhyaḥ SUp_6.263a
nivedyāśvataraṃ puṣṭam SUp_6.204a
niśi pūrvam anāhṛtam SUp_5.14b
niṣphalaṃ syān nirāśrayam SUp_6.41b
nīcaśayyāsano guroḥ SUp_7.14b
nītvā yas tṛṇatoyāni SUp_7.96a
nīlotpaladalaśyāmāḥ SUp_4.26a
nṛtyakrīḍāprayogeṇa SUp_6.142a
nṛtyasthāṃ yogasaṃsthitām SUp_6.119d
nṛpaiś ca śivabhāvitaiḥ SUp_3.1b
nairṛte nāgakesaram SUp_6.74b
naiva lipyati tad doṣais SUp_5.42c
naivedya bhojanārthaṃ yaḥ SUp_6.44a
naivedyam upakalpayet SUp_6.1b
naivedyam upakalpayet SUp_7.77b
noccārayec ca tadvākyam SUp_7.37c
notthāpayet sukhāsīnaṃ SUp_7.31a
nopahanyeta tad yathā SUp_5.9d
nyased gajapaṭolāṃś ca SUp_6.79c
pakvaṃ ca karamardakam SUp_6.19d
paṅktidoṣair na lipyate SUp_5.4d
pañcagavyasamaṃ jñeyam SUp_6.221a
pañcagavyena saṃśodhya SUp_2.23a
pañcadoṣavinirmuktaṃ SUp_5.10a
pañcabhaumaṃ tribhaumaṃ vā SUp_2.16a
pañcabhaumaṃ tribhaumaṃ vā SUp_6.135a
pañcalakṣaṃ mahābhogair SUp_6.239c
pañcavarṣasahasrāṇi SUp_6.23a
pañcaviṃśakam ajñānaṃ SUp_1.12a
pañcaśākhāsuśobhitam SUp_4.4b
pañcaśālāṇḍikair yuktaṃ SUp_6.136a
pañcasaṃmārjanītoyaṃ SUp_6.58c
pañcahastasamucchritam SUp_4.9b
pañcāṇḍakabibhūṣitam SUp_4.12b
pañcaite muktibhājanāḥ SUp_1.36d
paṭagarbhaṃ ca kambalam SUp_6.256d
paṭadvayaṃ bhavet sthāpya SUp_4.2c
paṭīsāny uttare sthāpya SUp_6.79a
paṭair vā varṇakānvitaiḥ SUp_6.136d
patantīṃ yaḥ prapaśyati SUp_4.55b
pattrapuṣpendhanaṃ samit SUp_7.26b
pattrasaṃkhyā ca kīrtitā SUp_6.86b
pattrāṇi ca viśeṣataḥ SUp_6.45d
pattraiḥ puṣpaiś ca śobhanam SUp_6.44b
patnīputrādisaṃyutaḥ SUp_5.25b
patnīputrādisaṃyutaḥ SUp_7.97b
pathi prayāntaṃ yāntaṃ ca SUp_7.32a
padmarāgaṃ samauktikam SUp_6.90b
padmarāgaṃ suśobhanam SUp_6.99b
padmasiṃhāsanāsīnāṃ SUp_6.118a
panasaṃ nārikelaṃ vā SUp_6.15a
panasāni ca divyāni SUp_6.34c
papracchedaṃ mahāmuniḥ SUp_1.2d
paramajñānadeśikaḥ SUp_1.16b
paramaṃ phalam āpnuyāt SUp_6.223d
paramaṃ maṅgalaṃ vadet SUp_7.81d
paramaṃ śivayoginaḥ SUp_4.67b
paramārthau na paśyati SUp_7.105d
paraloke dhanāni ca SUp_6.166d
parāṃ śāntim avāpnuyāt SUp_4.66d
paridhīnām abhāvena SUp_4.62a
pariśuddhaṃ bhṛṣṭam ājyaṃ SUp_6.32c
parisaṃkhyā vidhīyate SUp_6.44d
paro'kṣam api kevalam SUp_7.22b
paryaṭet pṛthivīṃ kṛtsnāṃ SUp_7.29a
paryaṭed āśramād bahiḥ SUp_7.46d
paryāptam aṣṭakaṃ hy etad SUp_7.26c
parvotsaveṣu sarveṣu SUp_7.9a
palāśakadalīpadma- SUp_6.45c
palāśāaṅkurajāriṣṭa- SUp_4.40a
palāśāṅkurasaṃkhyānāṃ SUp_4.41a
palāśendhanaje vahnau SUp_4.47a
pale pale varṣakoṭiṃ SUp_6.253a
pavanoddhūtareṇunā SUp_5.34b
pavitraṃ karakaṃ srajam SUp_7.90b
pavitraṃ yogadaṃ guṇāḥ SUp_5.11d
pavitre copavigrahe SUp_7.11d
paśavaḥ sarvacetanāḥ SUp_1.10b
paśupāśaparaḥ śāntaḥ SUp_1.16a
paśur ajñaḥ śivāgame SUp_1.14b
paścād dadyāt tilānnāni SUp_4.39c
pāṇidvayena gṛhṇīyat SUp_7.21c
pāṇinā dhārayed budhaḥ SUp_6.163b
pāṇibhyāṃ na ca mardayet SUp_7.53b
pātradaṇḍākṣasūtraṃ vā SUp_7.12c
pātrāṇāṃ ca tadardhakam SUp_6.264b
pātrāstaritapādaś ca SUp_7.48c
pātrīṃ ca dhārayen mūrdhnā SUp_6.162a
pātre vā purataḥ śiṣyas SUp_7.20c
pātheyārtham idaṃ dhanam SUp_6.165d
pādaprasāraṇaṃ gatiṃ SUp_7.13c
pādasthānāni pattrādyaiḥ SUp_7.48a
pādābhyaṅgaṃ ca yatnataḥ SUp_7.33d
pāduke dantadhāvanam SUp_7.91b
pāduke vinivedayet SUp_6.96d
pādyāsanapradānena SUp_6.197c
pānāhāraṃ prakalpayet SUp_6.226b
pāpaghnaṃ śāṃkaraṃ rakṣā- SUp_5.11c
pāpamuktaḥ śivaṃ puram SUp_1.22d
pāpayuktaḥ śivajñānaṃ SUp_6.194c
pārāvataphaleṣu ca SUp_6.12d
pārvatīṃ gaṇasaṃyutām SUp_6.122b
pālakyaṃ nairṛte sthāpya SUp_6.84a
pālālyaḥ samidhaḥ śubhāḥ SUp_4.40b
pālāśam āsanaṃ śayyāṃ SUp_7.91a
pālāśodumbarāśvattha- SUp_2.23c
pāśājālasya tan mūlaṃ SUp_1.12c
pāṃsupādaṃ tvarānvitam SUp_6.196d
pitarau cāsya dāsatvaṃ SUp_7.110c
pitā mātā ca bāndhavāḥ SUp_6.166b
pitā mātā na kasyacit SUp_7.109b
pitā māteti tat smṛtam SUp_7.109d
pitṛtarpaṇavedikā SUp_4.18d
pitṝṇāṃ tarpaṇaṃ kṛtvā SUp_5.52a
pitṝṇāṃ tilavāriṇā SUp_5.50b
pitryaṃ pitṛvidhodayam SUp_5.46d
pippalīṃ paścime dadyād SUp_6.74c
piban śivāmṛtaṃ divyaṃ SUp_6.36a
pīṭhaṃ vā kārayed raupyaṃ SUp_6.123a
pīḍitas tārito 'pi vā SUp_7.37b
pīnavṛttapayodharāḥ SUp_4.26b
pujāṃ kuvanti bilvakaiḥ SUp_6.129d
puṇyabījaṃ tathā sūkṣmaṃ SUp_6.41a
puṇyaliṅgārcane proktaṃ SUp_4.38c
puṇyaṃ vārkṣyārdhasaṃmitam SUp_6.265b
puṇyaṃ śataguṇaṃ labhet SUp_6.248d
puṇyaṃ śataguṇaṃ labhet SUp_6.251d
puṇyaṃ śivasamāśrayāt SUp_6.42b
puṇyāhe grahaśāntau ca SUp_7.11a
putradārādisaṃgataḥ SUp_7.103b
putrapautraiś ca vardhatām SUp_6.157b
putravān dhanavān sukhī SUp_3.11d
punar yaḥ kartarīṃ dadyāt SUp_6.231a
punar vittaṃ nivedayet SUp_6.247b
punaḥ kuryāt tadāgataḥ SUp_7.8d
punaḥ śivapuraṃ vrajet SUp_6.95d
purataḥ pṛṣṭhato vāpi SUp_6.181c
purataḥ śāntimaṇḍapam SUp_4.1b
purā rudreṇa gaditāḥ SUp_1.5a
puruṣaṃ ca priyālaṃ ca SUp_6.16a
puruṣaḥ sarvadānaiś ca SUp_5.38c
puruṣaḥ sthāpako jñeyaḥ SUp_1.25a
puruṣāḥ pāśabandhanaiḥ SUp_1.13b
pure pure bahir dikṣu SUp_6.140c
puṣpamālāparikṣiptaṃ SUp_6.138c
puṣpādhārakaraṇḍakam SUp_6.60d
puṣpārāmajalopetaṃ SUp_4.19c
puṣpārāmaṃ tathottaram SUp_2.18b
puṣpāśramavibhūṣite SUp_7.128b
pūgatāmbūlapattrāṇām SUp_6.53c
pūgāṃś ca vinivedayet SUp_6.47d
pūjayann āpnuyāt phalam SUp_5.43d
pūjayitvādhivāsayet SUp_2.23b
pūjayec ca dine dine SUp_6.130d
pūjayec ca śivajñānaṃ SUp_7.78a
pūjayet satataṃ gurum SUp_7.2d
pūjayet satataṃ budhaḥ SUp_3.13b
pūjayed dhyānayogena SUp_1.26c
pūjayed vibhavair gurum SUp_1.35b
pūjārthaṃ vartulaṃ kāryaṃ SUp_2.4c
pūjā śraddhā yathā yathā SUp_3.13d
pūrṇāhutiṃ ghṛtābhāve SUp_4.58a
pūrvakrameṇa vinyasya SUp_6.85c
pūrvataḥ sattramaṇḍapam SUp_2.17d
pūrvāparāṣṭahastaṃ syād SUp_4.1c
pṛthakjīvā mṛtā yānti SUp_6.188c
pṛthakpṛthaganekāni SUp_6.124a
pṛthivyadhipatiḥ śrīmān SUp_4.30c
pṛthivyāṃ yāni tīrthāni SUp_5.37a
pṛṣadājyatilair yavaiḥ SUp_2.23d
pṛṣadājyaplutā hutvā SUp_4.40c
pauṇḍraṃ pañcaguṇaṃ phalam SUp_6.27b
pauṣapūrṇimaparvaṇi SUp_6.142d
prakurvīta śivālayam SUp_4.20b
prakṛtiḥ kāraṇāya naḥ SUp_1.12d
pragṛhya daṇḍaṃ chattraṃ vā SUp_7.46c
pragrahaṃ rajjum eva vā SUp_6.276b
prajānāṃ ca hite rataḥ SUp_6.157d
prajñām athā vinirmathya SUp_7.132a
prajñāsaukhyaṃ ca vindati SUp_6.280b
praṇaṣṭaṃ ca gavādikaṃ SUp_6.279d
praṇipatya nivedayet SUp_6.81d
pratimām avatārayet SUp_6.144b
pratimāliṅgavedīṣu SUp_3.14c
prativāte 'nuvāte vā SUp_7.15a
pratīhārasamopetāṃ SUp_6.122c
pratyāhāraś ca naivedyam SUp_1.27c
pratyekaṃ kalpam ekaikaṃ SUp_6.211a
pratyekaṃ tu phale phale SUp_6.17b
pratyekaṃ dravyajaṃ phalam SUp_4.32d
prathame puramaṇḍape SUp_6.139d
pradadyāc ca gavāṃ hitam SUp_7.92d
pradadyāc chivagokule SUp_6.277d
pradadyāc chivayogibhyas SUp_6.257a
pradadyāc chivayogibhyas SUp_6.261a
pradadyād yaḥ prajīvanam SUp_6.227b
pradadyāl lavaṇāḍhakam SUp_6.72b
pradātavyaṃ phalārthinā SUp_6.43b
pradeyaṃ cāpi śaktitaḥ SUp_7.79b
prabrūyād aparaś cātra SUp_6.163c
prayāgaṃ kāmikaṃ tīrtham SUp_6.192a
pralaye karmayoginaḥ SUp_1.31d
pralaye muktim āpnuyāt SUp_2.31f
pralaye muktim āpnuyāt SUp_5.26d
pralaye śivavidyayā SUp_1.33d
pralaye sarvadehinām SUp_1.30b
pravakṣyāmi jagaddhitam SUp_1.8d
pravakṣyāmi samāsataḥ SUp_6.284b
pravakṣyāmi samāsataḥ SUp_7.1b
pravāsagamanāgatau SUp_7.9d
praśne vāde 'nṛte 'śauce SUp_7.66c
prasaṅgāt kautukād vāpi SUp_6.185c
prasaṅgenāpi yaḥ paśyed SUp_6.193a
prasannamanasaṃ gurum SUp_7.4b
prasamīkṣya nṝṇām iha SUp_1.6b
prasādanāya kupito SUp_7.10c
prasādād īśvarasyaiva SUp_4.54c
prasīdati maheśvaraḥ SUp_7.79d
prākāraguptaṃ tat kāryaṃ SUp_2.16c
prākāraṃ tatsamantāc ca SUp_2.14a
prākārād dakṣiṇe kāryaṃ SUp_2.15c
prākārāntarbahiḥ kāryaṃ SUp_4.19a
prākārāntaṃ ca kārayet SUp_4.19d
prākārāntaḥ sthitaṃ kāryaṃ SUp_2.14c
prākāreṇa ca saṃyutam SUp_6.108d
prāṅ nivedya phalaṃ smṛtam SUp_6.248b
prāṅ nivedya phalaṃ smṛtam SUp_6.251b
prāṅmukho 'dhyāpayed guruḥ SUp_7.63d
prācīnāvītinā kāryaṃ SUp_5.50a
prācīnāvīty asavyena SUp_5.51c
prāṇāgnihotraṃ kurvanti SUp_4.67a
prāṇāyāmasamudbhavaḥ SUp_1.27b
prātarnīhāravelāyāṃ SUp_6.213a
prātaḥ pradadyāt saghṛtaṃ SUp_6.225a
prātaḥ prasādhanaṃ dattvā SUp_7.34a
prātaḥ saṃsthāpayel liṅgaṃ SUp_2.26a
prāpaṇīyā gṛhaṃ tasya SUp_6.171c
prāptuṃ yajñaśatair api SUp_5.19d
prāpnuyād anupūrvaśaḥ SUp_6.22d
prāpnuyād dviguṇaṃ phalam SUp_6.249d
prāpnuyād dharmatatparam SUp_6.222d
prāpnuyād vipulān bhogān SUp_6.56a
prāpnuyād vipulān bhogān SUp_6.230c
prāpnoti paramaṃ padam SUp_7.42d
prāpya nirvāṇam āpnuyāt SUp_6.194d
prāpya muktim avāpnuyāt SUp_1.30d
prāyas te daivamohitāḥ SUp_7.129d
prārthayitvā dhaneśvarān SUp_7.27d
prāsādasthāś ca ye nṛpāḥ SUp_7.122b
prāsādasya pramāṇena SUp_2.13c
prāsādaṃ kalpayec chrīmān SUp_2.9a
prāsādārdhena vijñeyo SUp_2.12c
prāhedam aṇumātrakam SUp_7.132d
priyaṅgubilvapaippalya- SUp_4.59c
priyaṃ brūyāt sadā tebhyaḥ SUp_7.79a
proktam etat pradakṣiṇam SUp_7.89d
pronnatāḥ stambhapaṅktayaḥ SUp_6.115d
phalatīha śubhāśubham SUp_7.113b
phalapātranivedane SUp_6.265d
phalam āpnoti mānavaḥ SUp_6.220d
phalam uktaṃ samāsataḥ SUp_4.32b
phalaṃ prāpnoti mānavaḥ SUp_6.29b
phalaṃ sārdhārdhikaṃ bhavet SUp_4.47d
phalāni ca viśeṣataḥ SUp_7.93b
phalāni vinivedayet SUp_6.51b
phalāni sthāpayed bahiḥ SUp_6.80d
phale phale mahābhogair SUp_6.51c
phalair bhakṣaiś ca saṃyuktāṃ SUp_6.161c
badarāṇi supakvāni SUp_6.20c
baddhaḥ parikaras tena SUp_1.18c
bandhayogavinirmuktaṃ SUp_4.10c
baliṃ dadyād viśeṣataḥ SUp_2.29d
bahis tad eva jagatī SUp_4.13a
bahiḥ kāñcanasaṃskṛtam SUp_6.123d
bahiḥ kāryā dvihastikā SUp_4.17b
bahiḥ kāryeṇa kenacit SUp_7.24d
bahiḥ kuryāt tathāśritam SUp_6.140b
bahiḥ prākārataḥ sthitāḥ SUp_6.75d
bahiḥ suvarṇanicitaṃ SUp_6.107a
bahukṣīrayutā gāvo SUp_6.159c
bālakrīḍanakān etān SUp_6.208c
bālair baddhas tu loko 'yaṃ SUp_7.104c
bāhyakarmavinirmuktā SUp_4.67c
bījapūreṣu tasyārdhaṃ SUp_6.14a
budbudair ardhacandraiś ca SUp_6.137c
brahmacaryam akalkatā SUp_7.100b
brahmaṇaḥ keśavasya vā SUp_7.130d
brahmaviṣṇumaheśvarāḥ SUp_2.5d
brahmahā sa prakīrtitaḥ SUp_7.62d
brahmāsādhya ca yo gacched SUp_7.62c
brāhmaṃ tīrtham avasthitam SUp_5.45b
brūyād bhadram abhadrakam SUp_7.81b
bhaktitaḥ śivayoginām SUp_6.220b
bhaktyābdaṃ yo 'nupālayet SUp_6.224b
bhaktyā vā śivayogibhyas SUp_6.10c
bhaktyā vittānusārataḥ SUp_6.121d
bhakṣaṇāt sarvapāpānāṃ SUp_5.12c
bhakṣabhojyapradānaiś ca SUp_6.177c
bhagavan bhavasāgarāt SUp_1.3d
bhavabhogamahārṇavāt SUp_4.28d
bhavet puṇyaṃ śivāgrataḥ SUp_6.37d
bhaved vedyāḥ samucchrayaḥ SUp_2.2d
bhavyavṛkṣajalānvitam SUp_2.17b
bhasma bhasmāntikaṃ yena SUp_5.27a
bhasmasnānaphalaṃ labhet SUp_5.21b
bhasmasnānaphalaṃ labhet SUp_5.22d
bhasmasnānam anuttamam SUp_5.32b
bhasmasnānarataṃ śāntaṃ SUp_5.28a
bhasmasnānaṃ dvijanmanām SUp_5.15d
bhasmasnānaṃ śivasnānaṃ SUp_5.13a
bhasmānīya pradadyād yaḥ SUp_5.30a
bhasmānīya prayatnena SUp_5.9a
bhasmāstṛte mahībhāge SUp_5.18a
bhasmeti parikīrtitam SUp_5.12d
bhāga eko bhavej jaṅghā SUp_2.9c
bhāgam ekaṃ nyased bhūmau SUp_2.3a
bhāṇḍaṃ vāpi suśobhanam SUp_6.260d
bhāsakatvāc chubhasya ca SUp_5.12b
bhikṣāpātramukhācchādam SUp_6.272c
bhikṣāpātrasamāśrayam SUp_6.270d
bhikṣāpātre kamaṇḍalau SUp_6.273d
bhinnaṃ ca bahudhā sthitam SUp_7.83b
bhīmeśvare suvarṇākṣe SUp_6.190c
bhuktvā ca śayane svapne SUp_7.7c
bhuktvā cānnavirecane SUp_5.17b
bhuktvā cāsya nivedayet SUp_7.24b
bhuktvā tu vipulān bhogāṃs SUp_6.209c
bhuktvānte syād dvijottamaḥ SUp_5.30d
bhuktvā bhogāñ chive pure SUp_6.218b
bhuktvā sa tu mahīpatiḥ SUp_6.214d
bhuṅkte divyān yathepsitān SUp_4.50d
bhuṅkte svayaṃ mahābhogān SUp_6.128c
bhūtāni ca caturviṃśad SUp_1.11c
bhūtim ālabhya pañcadhā SUp_5.22b
bhūtirūpaṃ samudgīrṇaṃ SUp_5.2c
bhūtispṛṣṭaṃ viśuddhyati SUp_5.5d
bhūtebhyaś ca baliṃ haret SUp_2.29b
bhūmikādvayavinyāsād SUp_4.20c
bhūmibhāge manohare SUp_4.63d
bhūmibhāge sa()vistīṛṇe SUp_6.105a
bhūmivinyastamastakaḥ SUp_7.5d
bhūmisthaṃ caturaśraṃ svād SUp_2.4a
bhūmyambhaḥparamāṇūnāṃ SUp_6.110a
bhṛtyānāṃ svajanasya ca SUp_6.173b
bhṛtyair yuktaḥ sa bāndhavaiḥ SUp_6.127d
bhṛtyaiś ca parivāritaḥ SUp_2.30d
bhaiṣajyāhārapātrāṇi SUp_7.27a
bhogatṛṣṇāvimohinīm SUp_1.6d
bhogamokṣajigīṣayā SUp_1.35d
bhogāñ chivapure prāpya SUp_6.234c
bhogāñ chivapure labhet SUp_6.59b
bhogān dadāti vipulān SUp_7.73a
bhogān bhuktvā ca mucyante SUp_1.31c
bhogān bhuktvā tu vipulāṃs SUp_6.65a
bhogān bhuṅkte yathepsitān SUp_4.53d
bhogān bhuṅkte śive pure SUp_4.34d
bhogān bhuṅkte śive pure SUp_4.42d
bhogān bhuṅkte śive pure SUp_4.44d
bhogān bhuṅkte śive pure SUp_6.4b
bhogān bhuṅkte śive pure SUp_6.67d
bhogān bhuṅkte śive pure SUp_6.69b
bhogān bhuṅkte śive pure SUp_6.77d
bhogān bhuṅkte śive pure SUp_6.204d
bhogān bhuṅkte śive pure SUp_6.207d
bhogān bhuṅkte śive pure SUp_6.226d
bhogān bhuṅkte śive pure SUp_6.258b
bhogān bhuṅkte śive pure SUp_6.269b
bhogān bhuṅkte śive pure SUp_6.272b
bhogaiḥ śivapure divyaiḥ SUp_6.100c
bhojanaṣṭhīvamārjanam SUp_7.33b
bhojane bhojanādhāraṃ SUp_6.268a
bhojayīta yathāśaktyā SUp_6.215c
bhojayed vratinaś cātra SUp_7.77c
bhrāmayed rājamārgeṇa SUp_6.143a
makuṭābharaṇādiṣu SUp_6.96b
maṅgalānīha kānicit SUp_7.89b
mañjaryaṅgularāśinā SUp_2.12b
mañjaryā ardhabhāgasthaṃ SUp_2.10a
maṇḍapastambhaparyante SUp_6.129a
maṇḍapas tasya vāmataḥ SUp_2.12d
maṇḍapāt pādavistīrṇā SUp_2.13a
matsaṇḍikāṃ mahāśuddhāṃ SUp_6.31c
madbhāvāc ca vimucyante SUp_1.13c
madhurān vahnidaivate SUp_6.79d
madhūkakusumāni ca SUp_6.16b
madhyamāṅgulimadhyena SUp_5.47a
madhye chidrasamanvitam SUp_6.149d
manaḥśilāṃ harītālaṃ SUp_6.65c
mantrasnānaṃ paraṃ smṛtam SUp_5.33d
mantreṇa marudātmanā SUp_5.34d
mantrais tu navabhiḥ kramāt SUp_2.26b
mantro 'yaṃ dvyakṣaraḥ paraḥ SUp_1.20d
mandabuddhivimuktyarthaṃ SUp_1.4c
mandaṃ pariharan karma SUp_7.124a
manvantarāṇi tāvanti SUp_2.21a
mameti dvyakṣaraṃ mṛtyus SUp_7.115c
mameti na mameti ca SUp_7.114b
mameti badhyate jantur SUp_7.114c
maricāḍhena kurvīta SUp_6.73a
masūramātram api yaḥ SUp_6.99a
mahataḥ pātakād api SUp_6.221d
mahatā jñānasaṅghena SUp_6.188a
mahaty ambhasi homayet SUp_4.63b
mahadbhiḥ pātakair drutam SUp_7.99d
mahākālaḥ prabhāṣate SUp_1.4d
mahākālād avāptavān SUp_7.131b
mahācchattraṃ mahādhvajam SUp_6.138b
mahādānanivedane SUp_6.34b
mahānty āyatanāni ca SUp_2.21d
mahāpūjāviśeṣaiś ca SUp_6.153a
mahāpratimaliṅgāni SUp_2.21c
mahābhairavarūpiṇīm SUp_6.119b
mahābhogaiḥ pramodate SUp_6.30b
mahābhogaiḥ pramodate SUp_6.36b
mahāyaṣṭisamāśritam SUp_6.146b
mahāratnāni sapta vai SUp_6.90d
mahāratnānvitaṃ nṛpaḥ SUp_6.91b
mahāratnānvitāṃ mahīm SUp_6.89b
mahārathavimāne 'smin SUp_6.139a
mahārathopamair yānaiḥ SUp_6.182c
mahāvāditranirghoṣaiḥ SUp_6.142c
mahāvāditraniḥsvanaiḥ SUp_6.172b
mahāvimānayātraiṣā SUp_6.144c
mahāvimānaiḥ śrīmadbhir SUp_6.179c
mahāśabdaṃ tataḥ kuryāt SUp_6.155a
mahāśilpivinirmitām SUp_6.133d
mahāsarāṃsi yaḥ kuryād SUp_6.37c
mahāsnāpanapūjāṃ ca SUp_2.26c
mahiṣīṃ supayasvinīm SUp_6.199b
māṇikyaṃ kalaśaṃ pātrīṃ SUp_6.56c
mātuḥ pituḥ sahopāyair SUp_6.127a
mātropakaraṇāsanam SUp_6.217b
mānasaṃ śāntitoyaṃ ca SUp_5.31c
mārīcaṃ nāma parvatam SUp_6.73b
mārgaśobhāṃ prakalpayet SUp_6.153d
mārjāramūṣikādyaiś ca SUp_5.9c
māsaṃ nivedya śarvāya SUp_6.33a
mitrabhṛtyair upetaś ca SUp_7.97c
mitrasvajanabandhūnāṃ SUp_1.22a
mitrasvajanabhṛtyaiś ca SUp_5.25c
muktaḥ śivapuraṃ vrajet SUp_4.55d
muktaḥ svātmani tiṣṭhati SUp_6.113d
muktāhārapralambibhiḥ SUp_6.148d
mukhatrayaṃ ca badhnīyād SUp_6.140a
mukhaṃ baddhaṃ ca kurvīta SUp_6.146c
mucyate pañcabhir ghorair SUp_7.99c
mucyate bhavasāgarāt SUp_4.54d
mudābdasalilotthitam SUp_6.114b
muninā hitakāmyayā SUp_7.140d
munīndrātreyabhāṣitam SUp_7.134b
musalenābhihanyate SUp_7.104d
musalolūkhalādyāni SUp_6.210a
muhurmuhuḥ śiraḥ śmaśru SUp_7.55a
mūrtinaivedyadīpānāṃ SUp_3.7c
mūrtimantraiś ca mūrtiṣu SUp_2.25b
mūrdhānaṃ pāṇinālabhya SUp_5.33a
mūlakaṃ madhyataḥ sthāpya SUp_6.83a
mṛtaḥ śivapuraṃ gacchet SUp_1.29c
mṛtkāṣṭhavaṃśakhaṇḍāni SUp_6.55c
mṛtkumbhapīṭikāṃ dadyād SUp_6.59a
mṛduromāñcitāṃ kṛṣṇāṃ SUp_6.202a
mṛduvarmaprakalpite SUp_7.46b
mṛddārujaṃ tṛṇacchannaṃ SUp_4.20a
mṛdbhasmagomayajalaṃ SUp_7.26a
mṛdvastratarujāni vā SUp_6.57d
mekhalātrayabhūṣitam SUp_4.8d
mekhalādivibhūṣitā SUp_4.13d
medhyāmedhyarasaṃ yadvad SUp_5.42a
meruprāsādam ity evaṃ SUp_6.109a
meruprāsādam uttamam SUp_6.106b
maitrasthānasamanvitam SUp_2.16d
mokṣārthaṃ pūjayet tasmād SUp_7.74a
mokṣārthī na vicintayet SUp_7.117d
mokṣopagamanaṃ prati SUp_1.18d
mokṣopāyaṃ vicintayet SUp_7.116d
modate kālam akṣayam SUp_6.99d
modate kālam akṣayam SUp_6.101d
modate vividhair bhogaiḥ SUp_6.98c
modate sa śive pure SUp_6.18d
modate sa śive pure SUp_6.239d
modate sa śive pure SUp_6.253b
modate sa śive loke SUp_6.55a
modate sa śive loke SUp_6.103c
modate sa śive loke SUp_6.199c
mohastambhabalīyasā SUp_7.103d
mohāt kuṭumbasaṃsaktas SUp_7.104a
mohād dhi cintayaty evaṃ SUp_7.105c
mohāl lokasya kevalam SUp_7.111d
mohenātmani manyate SUp_7.112d
mlānalakṣmīm ivāmbubhiḥ SUp_6.197b
yakṣarakṣaḥpiśācānāṃ SUp_5.3a
yac chuddhaṃ śaṅkhacūrṇaṃ vā SUp_6.48c
yajec chivam anantaram SUp_5.52d
yajñas tapāṃsi niyamāt SUp_7.40a
yataś cānyā na vardhate SUp_6.169d
yataḥ pramucyate kṣipraṃ SUp_1.20c
yataḥ sarvaiḥ parityaktaṃ SUp_6.167c
yatiḥ sārvāṅgikaṃ snānam SUp_5.20c
yatīnāṃ ca samastānāṃ SUp_2.27c
yatīnāṃ parikīrtitāḥ SUp_7.101b
yat kuryād gurur īśvaraḥ SUp_7.39b
yatnād viśramayed gurum SUp_7.32b
yatnena vinivedayet SUp_6.2b
yat puṇyaṃ tad avāpnuyāt SUp_6.72d
yat puṇyaṃ parikīrtitam SUp_6.33d
yat puṣpadhūpabhaṣyānna- SUp_4.38a
yat phalaṃ candanasyoktam SUp_4.37c
yat phalaṃ tad avāpnuyāt SUp_6.70d
yatra paśyed guruḥ sthitaḥ SUp_7.18d
yat sukhaṃ dhyāyataḥ śivam SUp_7.130b
yat svayaṃ prāktanaṃ karma SUp_7.109c
yathā kṣāntyā viśuddhyati SUp_5.38d
yathā yathā priyaṃ vastraṃ SUp_6.278c
yathā yathā mahāratnaṃ SUp_6.104a
yathā yathā mahāliṅgaṃ SUp_3.13c
yathā yaṣṭiṃ tu kīlayet SUp_6.134b
yathā śivas tathaivāyaṃ SUp_6.112c
yathā saṃkhyā na vidyate SUp_6.110b
yad adhaḥ kanyakāyāś ca SUp_5.46a
yad anuktaṃ bhavet kiṃcit SUp_7.133c
yad annam ātmanāśnīyāt SUp_6.1c
yad arpayed guruḥ kiṃci SUp_7.21a
yad avaśyaṃ parādhīnais SUp_7.121a
yadā tallakṣaṇaṃ kṛtī SUp_2.22d
yad ādiśed guruḥ kiṃcit SUp_7.30a
yadā sarvaṃ parityajya SUp_6.165a
yadi ced rājyam ākaṅkṣet SUp_6.94a
yad iṣṭam ātmanaḥ kiṃcid SUp_6.38c
yadi syātāṃ samaṃ kvacit SUp_7.23b
yad dattvā tat phalaṃ labhet SUp_6.228d
yad yad ātmani rocate SUp_6.42d
yad vastu kurute tena SUp_6.255a
yaś ca taṃ parvatavaraṃ SUp_6.66c
yaś ca bhuṅkte dvijaḥ kṛtvā SUp_5.4a
yaś ca yāṃ śivayajñāya SUp_6.223a
yaś ca siṃhāsanaṃ dadyān SUp_6.91a
yaś cūeṇādhārasatpātraṃ SUp_6.54c
yaś chattraṃ dhārayed grīṣme SUp_6.216a
yaṣṭer madhye sthitaṃ kāryaṃ SUp_6.134c
yaṣṭyardhaṃ ca dhvajāṣṭakam SUp_6.150d
yas tāmrakāṃsyapātrāṇi SUp_6.266c
yasmāc chivaḥ susaṃpūrṇaḥ SUp_1.15a
yasmāj jñānopadeśārthaṃ SUp_7.45c
yasmād dānaṃ prayacchati SUp_7.2b
yasmād vilakṣaṇās tebhyas SUp_1.10c
yasyaiva niścito bhāvas SUp_7.38c
yaḥ kārayed vanopetaṃ SUp_6.109c
yaḥ kuryād bhasmanā snānaṃ SUp_5.23c
yaḥ kṛtvā dāmanīyoktraṃ SUp_6.276a
yaḥ kṛtvā na punaḥ kuryān SUp_7.126c
yaḥ kṛtvā bhakṣyabhojyāni SUp_6.2a
yaḥ pakvaṃ dāḍimaṃ caikaṃ SUp_6.8a
yaḥ pakvaṃ śrīphalaṃ dadyāc SUp_6.3a
yaḥ pakvānīkṣudaṇḍāni SUp_6.25c
yaḥ pattrapuṣpavastūnāṃ SUp_6.253c
yaḥ panthānaṃ diśet pṛṣṭaṃ SUp_6.279c
yaḥ puṣpadhūpagandhānāṃ SUp_6.59c
yaḥ puṣpapaṭṭasaṃyuktaṃ SUp_6.256c
yaḥ pradadyāg kuṭhārādyaṃ SUp_6.241c
yaḥ pradadyāc chivāśrame SUp_6.55d
yaḥ pradadyāt tripādikām SUp_6.267d
yaḥ pradadyāt triviṣṭambhaṃ SUp_6.270c
yaḥ pradadyād gavāṃ samyak SUp_7.93a
yaḥ pradātāram uddiśet SUp_6.281d
yaḥ prapaśyati bhaktitaḥ SUp_6.185b
yaḥ prāntaraṃ videśaṃ vā SUp_6.215a
yaḥ phalāni nivedayet SUp_6.19b
yaḥ śambhor vinivedayet SUp_6.6b
yaḥ śivasyottamā gṛhe SUp_6.174b
yaḥ śivaṃ śivam ity evaṃ SUp_1.21a
yaḥ śivāya guror vāpi SUp_6.43c
yaḥ śivāya nivedayet SUp_6.7b
yaḥ śivāya nivedayet SUp_6.10b
yaḥ śivāya nivedayet SUp_6.18b
yaḥ śivāya nivedayet SUp_6.250b
yaḥ śivāya vanaṃ kṛtvā SUp_6.114a
yaḥ śīghraṃ na prasādhayet SUp_7.120b
yaḥ śeṣām abhivardhayet SUp_6.168b
yaḥ śeṣām abhivardhayet SUp_6.169b
yaḥ śaucapītavastrāṇi SUp_6.255c
yaḥ samuddharate janam SUp_7.41b
yaḥ samuddharate mārge SUp_6.217a
yaḥ sarvadhātusaṃyuktaṃ SUp_6.62c
yaḥ sarvadhānyaśikharair SUp_6.68a
yaḥ sruksruvādipātrāṇi SUp_6.61c
yaḥ svātmabhogabhṛtyarthaṃ SUp_6.245a
yā gatir bhasmaśāyinaḥ SUp_5.19b
yāti tenaiva dehena SUp_7.120c
yāni caiṣāṃ prakārāṇi SUp_7.89a
yāni siddhāni lokataḥ SUp_6.229b
yāmyāyāṃ kṣāravāstukam SUp_6.83d
yāvac chivāya tadvittaṃ SUp_6.248a
yāvac chivāya tad vittaṃ SUp_6.251a
yāvat karma na tad bhavet SUp_1.34d
yāvatkesarasaṃkhyānaṃ SUp_4.36a
yāvat tatpattrakusuma- SUp_7.94a
yāvat tat pattrapuṣpāṇāṃ SUp_6.44c
yāvat tatpattrasaṃkhyānam SUp_6.46c
yāvat tatpalasaṃkhyānaṃ SUp_6.268c
yāvat tatphalasaṃkhyānam SUp_6.11a
yāvat tatphalasaṃkhyānaṃ SUp_6.82a
yāvat tatphalasaṃkhyānaṃ SUp_6.242a
yāvat tatphalasaṃkhyānaṃ SUp_6.252c
yāvat tatsūkṣmavastrāṇāṃ SUp_6.259c
yāvat taddīpasaṃkhyānaṃ SUp_6.77a
yāvat tadbālavatsānāṃ SUp_6.226a
yāvat tadbījasaṃkhyānaṃ SUp_6.9a
yāvat tadbījasaṃkhyānaṃ SUp_6.24c
yāvat tadrajjusaṃkhyānaṃ SUp_6.277c
yāvat tadromasaṃkhyānaṃ SUp_6.201a
yāvat tanmūlanālānāṃ SUp_6.86a
yāvat tāmbulapattrāṇi SUp_6.47c
yāvat tāmbūlapattrāṇi SUp_6.49c
yāvat satgandhaguṭikā SUp_4.34a
yāvatsaṃkhyā vidhīyate SUp_6.257d
yāvat surauṣadhīrajñas SUp_4.45a
yāvad agnau hutaṃ bhavet SUp_4.41b
yāvad anyo'nyasaṃbandhās SUp_6.246a
yāvad ābhūtasaṃplavam SUp_4.27d
yāvantaḥ paramāṇavaḥ SUp_3.14d
yāval liṅgasya dairghyaṃ syāt SUp_2.2a
yāhutir dīyate vahnau SUp_4.51c
yāṃ yām avasthām āpnoti SUp_7.123c
yugakoṭiśataṃ naraḥ SUp_6.199d
ye 'tiramyāṇy araṇyāni SUp_7.129a
ye tiṣṭhanti suniścalāḥ SUp_7.125b
yena caiva vivardhitam SUp_7.108b
ye namanti dine dine SUp_5.28b
yena yatra kṛtaṃ karma SUp_7.110a
ye narā mandabuddhayaḥ SUp_1.3b
ye narāḥ śivam āśritāḥ SUp_1.32d
yenaitad yojitaṃ garbhe SUp_7.108a
yenottamā gṛhītā syāc SUp_6.171a
ye śrāvayanti satataṃ SUp_7.138a
yeṣāṃ karma na vidyate SUp_1.34b
yeṣāṃ karmāsti nirmalam SUp_1.33b
ye samutthāya śṛṇvanti SUp_7.139a
yaiva prāptis tapasvinām SUp_5.40b
yaiva brahmavidāṃ prāptir SUp_5.40a
yaiva yogābhiyuktānāṃ SUp_5.40c
yogināṃ vijane vane SUp_2.20b
yogīndrāṇāṃ viśeṣeṇa SUp_7.102c
yogīndrāvasathaṃ mahat SUp_2.16b
yo nāraṅgaphalaṃ pakvaṃ SUp_6.13a
yauvanasthā gṛhasthāś ca SUp_7.122a
raktaṃ na tu samudbhavam SUp_7.91d
rakṣārthaṃ bālarūpāṇāṃ SUp_5.3c
rakṣārthaṃ yaḥ prayacchati SUp_6.243b
racayen maṇibhūmikam SUp_6.43d
rajanyantaṃ śayīta ca SUp_5.18d
rajjubhiś ca susaṃyutam SUp_6.135d
ratnāsanapradānena SUp_6.96c
rathamadhye samāveśya SUp_6.134a
rathayātrāṃ pravakṣyāmi SUp_6.133a
rathasya mahato madhye SUp_6.149a
rathasya yātrāṃ yaḥ kuryād SUp_6.177a
ramate ca vibhūṣitā SUp_6.186d
ravakaiḥ kiṅkiṇījālair SUp_6.152c
rasāt sahasraguṇitaṃ SUp_6.29a
rājapaṭṭaṃ ca hiṅgulam SUp_6.65d
rājamārgeṇa sarvataḥ SUp_6.154b
rājā vijayam āpnoti SUp_6.157a
rājyayogyaṃ dhanāḍhyaṃ ca SUp_6.222c
rājyaṃ kṛtvā tataś cānte SUp_6.95c
rātrau prāvṛtya paryaṭet SUp_7.60d
rātrau mātṛgaṇānāṃ ca SUp_2.29c
riktaṃ pūrṇābhivardhitam SUp_7.83d
rudramātṛgaṇānāṃ ca SUp_4.16a
rudraloke mahīyate SUp_6.11d
rudraloke mahīyate SUp_6.17d
rudraloke mahīyate SUp_6.20b
rudraloke mahīyate SUp_6.23b
rudraloke mahīyate SUp_6.25b
rudraloke mahīyate SUp_6.50b
rudraloke mahīyate SUp_6.82d
rudraloke mahīyate SUp_6.86d
rudraloke mahīyate SUp_6.201d
rudraloke mahīyate SUp_6.275b
rudravedī suśobhanā SUp_4.15b
rudraś caṅkramate kṣitau SUp_5.27d
rudrāgniṃ yaḥ pravartayet SUp_4.24b
rudrāṇyāḥ ṣaṇmukhasya ca SUp_6.230b
rocanālabhanaṃ kuryād SUp_7.44a
romāṇy utpāṭayen na ca SUp_7.53d
romṇi romṇi suvarṇasya SUp_6.202c
laghuvastram udaṅmukhaḥ SUp_7.63b
laṅghayan narakaṃ vrajet SUp_7.28d
latākastūrikotpalam SUp_6.50d
lambakaiḥ sūtradāmnā ca SUp_6.137a
lākṣāṃ prāṇyaṅgavarjitām SUp_4.33b
lājākṣatāḥ sagodhūmāḥ SUp_4.46a
liṅgatṛtīyabhāgena SUp_2.2c
liṅgapratiṣṭhāṃ kurvīta SUp_2.22c
liṅgamānam idaṃ smṛtam SUp_2.7d
liṅgam āyatanaṃ ceti SUp_1.37c
liṅgamūlaṃ spṛśed budhaḥ SUp_2.24d
liṅgam oṃkāram iṣyate SUp_1.24d
liṅgaṃ pārthivam arcayan SUp_3.12b
liṅgaṃ maṇijam arcayet SUp_3.9d
liṅge saṃpūjitaḥ śivaḥ SUp_7.73b
lokakautūhalaṃ pāpaṃ SUp_7.59c
loke bhogān avāpnuyāt SUp_6.47b
loṣṭakāṣṭhaiḥ kareṇa vā SUp_7.54b
lohaṃ tripādikaṃ dattvā SUp_6.269c
lohādyaṃ śivayogine SUp_6.235b
lohādyāṃ śivayogine SUp_6.234b
lohe vā parikalpite SUp_7.49b
lohopakaraṇaṃ mahat SUp_6.241b
lohopakaraṇe bhavet SUp_6.242b
vajrendranīlavaiḍūrya- SUp_6.90a
vaṭam aśvatthakapilāṃ SUp_7.88c
vane yatnāt prayacchati SUp_7.96b
varadābhayadāyikāṃ SUp_6.117b
varam iṣṭaṃ ca labhate SUp_3.12a
varaṃ karma kṛtaṃ param SUp_7.126b
varaṃ kleśo vimuktaye SUp_7.119d
varjayec cāpi niryāsaṃ SUp_7.91c
varṇakair vā paṭe likhet SUp_6.121b
varṇakaiḥ kuṅkumādyaiś ca SUp_6.148a
vardhate nāsti kevalam SUp_7.80b
vardhayed vā kanīyasīm SUp_6.170b
varṣakoṭidvayaṃ bhogair SUp_4.35c
varṣakoṭidvayaṃ svarge SUp_6.87c
varṣakoṭiṃ mahābhāgaiḥ SUp_6.62a
varṣakoṭiṃ mahābhogaiḥ SUp_6.28a
varṣakoṭiṃ mahābhogaiḥ SUp_6.53a
varṣakoṭiṃ mahābhogaiḥ SUp_6.232c
varṣakoṭiṃ mahābhogaiḥ SUp_6.235c
varṣakoṭiṃ vased divi SUp_6.102d
varṣakoṭīś caturdaśa SUp_6.55b
varṣakoṭyaṣṭakaṃ bhogaiḥ SUp_6.54a
varṣakoṭyaṣṭakaṃ bhogaiḥ SUp_6.244c
varṣalakṣacatuṣṭayam SUp_6.240d
varṣalakṣaphalapradāḥ SUp_4.46b
varṣalakṣaṃ tu yatnataḥ SUp_6.51d
varṣalakṣaṃ mahābhogair SUp_6.18c
varṣalakṣaṃ mahābhogaiḥ SUp_6.5c
varṣalakṣaṃ mahābhogaiḥ SUp_6.7c
varṣalakṣaṃ mahābhogaiḥ SUp_6.15c
varṣalakṣaṃ mahābhogaiḥ SUp_6.233c
varṣalakṣaṃ mahābhogaiḥ SUp_6.237c
varṣalakṣaṃ mahābhogaiḥ SUp_6.238c
varṣalakṣaṃ sa tāvac ca SUp_6.246c
varṣalakṣaṃ sa lakṣārdhaṃ SUp_6.236c
varṣalokaṃ pramodate SUp_6.26d
varṣāṇām ayutaṃ sāgraṃ SUp_6.4c
varṣāṇām yutaṃ bhogaiḥ SUp_6.6c
varṣāsu jīrṇakaṭavat SUp_7.124c
vaśe satatanamraḥ syāt SUp_7.67a
vasec chivapure naraḥ SUp_6.64b
vastūni vinivedayet SUp_6.276d
vastraparṇādikalpitam SUp_6.272d
vastrapūtaṃ samācaret SUp_6.36d
vastram āsanabhūṣaṇam SUp_7.12b
vastraśayyāsanaṃ guroḥ SUp_7.27b
vaṃśakāṣṭhīkavīraṇaiḥ SUp_7.56d
vaṃśajaṃ dārujaṃ vāpi SUp_6.271a
vaṃśajānāṃ nivedane SUp_6.264d
vaṃśajārdhasamaṃ puṇyaṃ SUp_6.265c
vaṃśatālādisaṃbhūtaṃ SUp_6.60c
vaṃśamaṅgalakāṣṭhitām SUp_7.52d
vaṃśamaṇḍalinā dṛḍham SUp_6.146d
vaṃśālābusamutthāni SUp_6.58a
vaṃśair navaiḥ supakvaiś ca SUp_6.145a
vācayīta ca parvasu SUp_7.78b
vāditradhvajavāhakān SUp_6.173d
vādyārambhopacāreṇa SUp_6.153c
vānijye kṛṣikarmaṇi SUp_7.119b
vāmapāṇitale tīrtham SUp_5.48a
vāyavyaṃ tv aindrapañcamam SUp_5.31b
vāyavyāṃ nimbakaṃ phalam SUp_6.80b
vāyavye kṛṣṇajīrakam SUp_6.74d
vārāṇasyāṃ mahālaye SUp_6.189b
vāruṇaṃ sarvadehinām SUp_5.15b
vāruṇād adhikaṃ smṛtam SUp_5.13b
vāruṇyāṃ varuṇālayam SUp_2.18d
vālukātrapusādīni SUp_6.19a
vāsāṃsi malināni ca SUp_7.50d
vāstuvidyāvinirmitam SUp_4.21d
vikacair iva paṅkajaiḥ SUp_7.137d
vikṛśāḥ pūrvakarmabhiḥ SUp_7.125d
vicārād yāti vistāraṃ SUp_1.17c
vicitrapuṣpasragdāmnā SUp_6.152a
vijitya ca ripuṃ tathā SUp_7.10d
vijñeyam anurūpataḥ SUp_3.14b
vijñeyaḥ sa śivaḥ śānto SUp_1.23a
vijñeyaḥ sūryaraśmivat SUp_5.41d
vidyāt kanīyas traihastaṃ SUp_2.7c
vidyādānaṃ ca kurvīta SUp_1.35c
vidyā saṃkīrtanīyā hi SUp_1.34a
vidhavānāthavṛddhānāṃ SUp_6.227a
vidhūyāśeṣasaṅgāṃś ca SUp_7.116c
vinayavratadānāni SUp_6.229a
vinivedya maheśvare SUp_6.13b
vinyāsārthaṃ prakalpayet SUp_3.7d
viprasya dakṣiṇe pāṇāv SUp_4.64a
vibhajeta tridhā punaḥ SUp_2.9b
vimānam atiśobhitam SUp_6.134d
vimānayānaiḥ śrīmadbhiḥ SUp_6.64c
vimānasthāṃ rathasthāṃ vā SUp_6.118c
vimānānāṃ sahasreṇa SUp_6.207a
vimāne mahati sthitaḥ SUp_6.271d
vimānaiḥ sārvakāmikaiḥ SUp_4.27b
vimānaiḥ sārvakāmikaiḥ SUp_6.176b
vimānaiḥ sārvakāmikaiḥ SUp_6.203b
vimānaiḥ sārvakāmikaiḥ SUp_6.205b
vimānaiḥ sārvakāmikaiḥ SUp_6.214b
vimānaiḥ sārvakāmikaiḥ SUp_7.98b
vimucya pāpakalilaṃ SUp_2.31c
vivikte vijane ramye SUp_7.128a
vivekinaḥ praśāntasya SUp_7.130a
viśuddhaṃ duritāpaham SUp_5.2d
vistareṇānupūrvāc ca SUp_7.131c
vistīrṇāṃ dviguṇena ca SUp_3.9b
vihāyābhiratā grāme SUp_7.129c
vṛttaṃ dviguṇadīrghaṃ ca SUp_6.145c
vṛttaṃ hastapramāṇataḥ SUp_4.8b
vṛntākaṃ paścime nyaset SUp_6.78d
vṛṣasthānaṃ ca kartavyaṃ SUp_4.17c
vṛṣasthānaṃ samucchritam SUp_2.14d
vṛṣasthāṃ vā samucchritām SUp_6.118b
vṛṣaḥ kāryaś ca paścime SUp_4.18b
vedim anyāṃ savartulām SUp_3.8d
vedisthāṃ vā prabhānvitām SUp_6.118d
vedīṃ vāthābhyapadyanta SUp_6.115c
vedy anyā sarvabhūtānāṃ SUp_4.17a
vaikaṅkataphalāni ca SUp_6.16d
vairāgyaṃ candanaṃ smṛtam SUp_1.26b
vyabhre 'rke varṣati snānaṃ SUp_5.35a
vyākhyādhyayanasaṃsadi SUp_7.66b
vyākhyāne tatsamāptau ca SUp_7.7a
vyāptaṃ jñānasaraḥ śārvaṃ SUp_7.137c
vyomnaś cādhas trigarbhaṃ syāt SUp_4.18c
vrajed yaḥ śivatīrthāni SUp_6.194a
vratasyāpūritena ca SUp_4.51b
śaktitaḥ svāśrame kāryaṃ SUp_3.1c
śaṅkukarṇe sthaleśvare SUp_6.190b
śaṅkhakundenduvarṇābham SUp_5.8c
śaṅkhatulyaphalaṃ smṛtam SUp_6.263d
śaṅkhapātraṃ tu vistīrṇaṃ SUp_6.260c
śaṅkhārdhena phalaṃ labhet SUp_6.263b
śamīndhanakuśasthānam SUp_2.19a
śamīndhanatṛṇādīnāṃ SUp_6.240a
śamīsamitphalaṃ deyam SUp_4.43a
śamyardhaphalavaccheṣāḥ SUp_4.43c
śayānaṃ na prabodhayet SUp_7.31b
śayyāsanasamāyuktaṃ SUp_4.21c
śarair vaṃśaiś ca kalpayet SUp_4.62b
śarkarāpāṃsunirmuktam SUp_5.6c
śarkarāyā nivedane SUp_6.31b
śarvaloke sa pūjyate SUp_6.112d
śalyān ākoṭya yatnataḥ SUp_3.2d
śaṃkarāya nivedayet SUp_6.31d
śākamūlaphalāni ca SUp_6.21d
śātakumbhamayīṃ vāpi SUp_6.116a
śāntaṃ nirvāṇam āpnuyāt SUp_4.29d
śāntiś ca salilaṃ param SUp_1.25d
śālitaṇḍulakalpitam SUp_6.66d
śikyabhāṇḍasamāśrayam SUp_6.275d
śibikāṃ parikalpayet SUp_6.206b
śirolalāṭe hṛdbāhvor SUp_5.22c
śiva ity akṣaradvayam SUp_1.17b
śiva ity akṣaradvayam SUp_1.18b
śivakṣetreṣu ye mṛtāḥ SUp_6.191b
śivagoṣṭhopayogārthaṃ SUp_6.277a
śivajāpī tapo'dhikaḥ SUp_1.36b
śivajñānam anāpnuyāt SUp_4.31b
śivajñānamahodadhim SUp_7.132b
śivajñānavidaṃ tasmāt SUp_1.35a
śivajñānasya cārambhe SUp_7.9c
śivajñānasya pustakam SUp_7.35b
śivajñānaṃ paraṃ brahma SUp_7.62a
śivajñānaṃ samabhyaset SUp_7.61d
śivajñānātmahastena SUp_7.41c
śivajñānārthatattvajñaḥ SUp_7.4a
śivatīrthaṃ pratiṣṭhitam SUp_5.47d
śivatulyaparākramaḥ SUp_6.93b
śivatulyaḥ prajāyate SUp_6.89d
śivadakṣiṇataḥ kāryaṃ SUp_4.21a
śivadevagṛhaṃ kāryam SUp_3.3a
śivadharmapravaktṛbhiḥ SUp_7.137b
śivadharmavratārambhe SUp_7.10a
śivadharmasya cottare SUp_7.133b
śivadharmasya bhājakaḥ SUp_6.163d
śivadharmaṃ dine dine SUp_7.139b
śivadharmaṃ śivārthinām SUp_7.138b
śivadharmāc chivajñānaṃ SUp_1.30c
śivadharmāḥ sanātanāḥ SUp_1.5b
śivadharmāḥ samāsataḥ SUp_7.136b
śivadharme mahāśāstre SUp_7.133a
śivapustakavācanam SUp_7.87d
śivapūrṇāhutiṃ vahnau SUp_4.55a
śivabhaktas tridhā vedyāṃ SUp_5.21a
śivabhakto 'sya mahataḥ SUp_6.223c
śivabhasmani yāvantaḥ SUp_5.24a
śivabhasma prakīrtitam SUp_5.10d
śivamantraṃ samuccārya SUp_7.63c
śivamantreṇa kalpayet SUp_6.229d
śivamantreṇa bhāvitaḥ SUp_5.45d
śivam astu nṛpāṇāṃ ca SUp_6.156c
śivamālāṃ samādāya SUp_6.161a
śivayajñamahāvedyā SUp_4.57a
śivayajñopayogārthaṃ SUp_6.284a
śivayogapravṛttasya SUp_6.217c
śivayogaprasiddhaye SUp_7.102d
śivayogī śivajñānī SUp_1.36a
śivayogy ācaret snānam SUp_5.17c
śivarātre prayatnataḥ SUp_6.195b
śivalokam avāpnuyāt SUp_4.50b
śivalokam avāpnuyāt SUp_6.212d
śivalokam avāpnuyāt SUp_6.256b
śivalokam avāpnoti SUp_6.175c
śivalokaṃ na saṃśayaḥ SUp_6.188d
śivalokaṃ vrajanti te SUp_6.191d
śivalokaṃ vrajen naraḥ SUp_2.31d
śivalokaṃ sa gacchati SUp_6.168d
śivaloke naraḥ prāpya SUp_6.132c
śivaloke pramodate SUp_6.246d
śivaloke mahīyate SUp_4.36d
śivaloke mahīyate SUp_4.41d
śivaloke mahīyate SUp_5.24d
śivaloke mahīyate SUp_6.5d
śivaloke mahīyate SUp_6.7d
śivaloke mahīyate SUp_6.9d
śivaloke mahīyate SUp_6.15d
śivaloke mahīyate SUp_6.28b
śivaloke mahīyate SUp_6.32b
śivaloke mahīyate SUp_6.38b
śivaloke mahīyate SUp_6.48b
śivaloke mahīyate SUp_6.53b
śivaloke mahīyate SUp_6.54b
śivaloke mahīyate SUp_6.57b
śivaloke mahīyate SUp_6.62b
śivaloke mahīyate SUp_6.92d
śivaloke mahīyate SUp_6.213d
śivaloke mahīyate SUp_6.215d
śivaloke mahīyate SUp_6.232d
śivaloke mahīyate SUp_6.233b
śivaloke mahīyate SUp_6.233d
śivaloke mahīyate SUp_6.235d
śivaloke mahīyate SUp_6.236d
śivaloke mahīyate SUp_6.238d
śivaloke mahīyate SUp_6.242d
śivaloke mahīyate SUp_6.244d
śivaloke mahīyate SUp_6.260b
śivaloke mahīyate SUp_6.262b
śivaloke mahīyate SUp_6.278b
śivaloke mahīyate SUp_7.94d
śivaloke vyavasthitaḥ SUp_4.52d
śivaloke vyavasthitaḥ SUp_6.35d
śivaloke sa gacchati SUp_6.60b
śivaloke sukhī bhavet SUp_6.231d
śivavediṃ suśobhanām SUp_3.5b
śivavratadharaṃ dṛṣṭvā SUp_7.72a
śivavratasya śāntasya SUp_5.12a
śivaśāntigṛhadvayam SUp_3.1d
śivaśeṣā mahīyasī SUp_6.171b
śivasthaṇḍilam ity etac SUp_3.7a
śivasya āyatanaṃ param SUp_1.24b
śivasya paramātmanaḥ SUp_6.133b
śivasya bahurūpiṇaḥ SUp_6.124d
śivasya rathayātrāyām SUp_6.181a
śivasya rathayātrāyāṃ SUp_6.125c
śivasya rathayātrāṃ tu SUp_6.185a
śivasyāyatane yāvat SUp_2.20c
śivasyāśeṣapātakaiḥ SUp_1.20b
śivasyāṣṭaśataṃ hutvā SUp_2.24c
śivaṃ gobrāhmaṇasya ca SUp_6.156b
śivaṃ tu sarvajagataḥ SUp_6.156a
śivaḥ śiva ime śānta- SUp_1.9a
śivaḥ śivaṃ samāsthāya SUp_7.4c
śivaḥ śivāya bhūtānāṃ SUp_1.16c
śivaḥ śivāya bhūtānāṃ SUp_7.2a
śivaḥ sarvajagatpatiḥ SUp_1.14d
śivāgnidhūmasaṃspṛṣṭā SUp_4.56a
śivāgnihotrakuṇḍaṃ ca SUp_4.8a
śivāgnihotraśaraṇaṃ SUp_4.9c
śivāgnihotraśaraṇaṃ SUp_4.12c
śivāgnau saṃkhyayā hutā SUp_4.34b
śivācāram anuttamam SUp_7.1d
śivācāraḥ prakīrtitaḥ SUp_7.102b
śivātmakaṃ śivāyaiva SUp_6.247c
śivātmakaṃ śivāyaiva SUp_6.250c
śivāya gurave 'pi vā SUp_6.28d
śivāya gurave vāpi SUp_6.8c
śivāya gurave vāpi SUp_6.19c
śivāya gurave vāpi SUp_6.63a
śivāyagurave vāpi SUp_6.67a
śivāya gurave vāpi SUp_6.81c
śivāya gurave vāpi SUp_6.245c
śivāyatanapuṇyasya SUp_6.110c
śivāyatanavittānāṃ SUp_6.243a
śivāya tasya saṃruddhaṃ SUp_6.282c
śivāya vinivedayet SUp_6.15b
śivāya vinivedayet SUp_6.25d
śivāya vinivedayet SUp_6.29d
śivāya vinivedayet SUp_6.76d
śivāya vinivedayet SUp_6.85d
śivāya sa śive loke SUp_6.2c
śivāya sa śive loke SUp_6.97c
śivāyādyaḥ śive loke SUp_6.101c
śivāyeti namaskṛtvā SUp_7.89c
śivālokanasaṃmukham SUp_4.17d
śivāśramopabhogāya SUp_6.241a
śivāsannā gaṇeśvarāḥ SUp_6.187b
śivena śivabhāvitaḥ SUp_4.52b
śivaikādaśikājaptaṃ SUp_5.10c
śivaikādaśikāṃ japet SUp_5.33b
śivopaniṣadaṃ param SUp_1.8b
śivopaniṣadaṃ hy etad SUp_7.140a
śivopaniṣadi smṛtaḥ SUp_1.19b
śivomātīrthasaṃyogāt SUp_5.48c
śivomāskandanāmabhiḥ SUp_4.39b
śivomāṃ ca prayatnena SUp_6.224a
śivo 'yam iti saṃkalpya SUp_7.72c
śukanāsaṃ prakalpayet SUp_2.10b
śukanāsaṃ prakalpayet SUp_2.11b
śuktimātrarasasya tu SUp_6.27d
śuktyādīni ca pātrāṇi SUp_6.262c
śukrabindur acetanaḥ SUp_7.106b
śuklavastropavītavān SUp_7.43b
śuddhabhāvaḥ śivaṃ vrajet SUp_5.43b
śuddhaṃ godhūmamātrakam SUp_6.97b
śuddhaḥ śivapuraṃ gataḥ SUp_6.182b
śubhaṃ bhraṣṭaṃ nivedayet SUp_6.24d
śuṣkasnigdhānnabhojanāḥ SUp_7.122d
śuṣkair navaiḥ praśastaiś ca SUp_4.49c
śūdraḥ śivagṛhāśramī SUp_5.21d
śṛṅgadantaśalākayā SUp_7.56b
śṛṇu yat phalam āpnuyāt SUp_4.40d
śṛṇu yat phalam āpnuyāt SUp_6.22b
śṛṇu yat phalam āpnuyāt SUp_6.33b
śṛṇu yat phalam āpnuyāt SUp_6.46b
śeṣaś ca gṛham ādiśet SUp_4.23d
śeṣāḥ syur bījajātayaḥ SUp_4.46d
śailajānāṃ tadardhena SUp_6.264a
śaivaliṅgena kāryaṃ syāt SUp_3.8a
śobhanaṃ ca yathā yathā SUp_6.104b
śobhanaṃ ca yathā yathā SUp_6.278d
śobhanaṃ parikīrtitam SUp_6.9b
śobhanāny amalāni ca SUp_6.262d
śobhayā rājamārgeṇa SUp_6.174c
śobhayed bhūtanāthaṃ vā SUp_6.115a
śovhanāny amalāni ca SUp_6.266d
śaucam aṣṭavidhaṃ śrutam SUp_5.44d
śaucayet tṛṇagarbhāyāṃ SUp_7.49c
śaucaṃ saṃtoṣam ārjavam SUp_7.100d
śrīparvataṃ ca vijñeyam SUp_6.192c
śrīparvataṃ mahāpuṇyaṃ SUp_6.193c
śrīparvate mahākāle SUp_6.189a
śrīmacchivapuraṃ vrajet SUp_7.97d
śrīmadāyatanaṃ śambhor SUp_2.20a
śrīmad gopurabhūṣitam SUp_4.19b
śrīmadbhiḥ sa mahāyānair SUp_6.4a
śrīmad vāhanamaṇṭapam SUp_4.4d
śrīmadvyākhyānamaṇḍape SUp_7.34d
śrutvā karṇau pidhāpayet SUp_7.36b
śrotraśiśnagudodaraiḥ SUp_7.58b
ślakṣṇavastrāṇi śuklāni SUp_6.258c
ṣaḍḍhastaś cāpi madhyamaḥ SUp_2.7b
ṣaḍviṃśakaś ca puruṣaḥ SUp_1.14a
ṣoḍaśāṅgulam ucchritām SUp_3.6b
ṣoḍaśāṅgulam utsedhāṃ SUp_3.9a
sakṛt kṛtvā prayatnataḥ SUp_7.99b
sakṛd uccāritaṃ yena SUp_1.18a
sagaṇaṃ savṛṣaṃ śivam SUp_6.151d
sa gotrabhṛtyasaṃyukto SUp_6.64a
sa godānasamaṃ puṇyaṃ SUp_6.280a
sa tatraiva prajāyate SUp_7.110b
sa tena śivakarmaṇā SUp_1.29d
satkavāṭadvayopetaṃ SUp_4.4c
satkavāṭaṃ śivālaye SUp_4.3d
satkṛtvā śivayogine SUp_6.269d
satpūjāṃ parikalpitām SUp_7.78d
satyajñāne nibadhyante SUp_1.13a
satyam indriyasaṃyamaḥ SUp_5.44b
satyaṃ saṃmārjanaṃ smṛtam SUp_1.25b
sadāyāme ghaṭīṃ nṛpaḥ SUp_6.131d
sadāsīparicārikaḥ SUp_6.161b
sa dehānte vimucyate SUp_1.23d
sadgandhaguṭikām ekāṃ SUp_4.33a
sa pāpamalanirmuktaḥ SUp_6.256a
sa pitrā kena yatnena SUp_7.106c
sapuṣpākṣatatoyena SUp_6.76c
sapta janmāni jāyate SUp_4.30b
saptadvīpasamudrāyāḥ SUp_6.94c
saptamāj janmanaś cānte SUp_4.31a
saptaviṃśa iti proktaḥ SUp_1.14c
saptasaṃkhyaṃ ca kalpayet SUp_4.10b
sabhṛtyaparicārakaḥ SUp_6.175d
sa bhṛtyaiḥ parivāritaḥ SUp_4.25b
sa bhṛtyaiḥ parivāritaḥ SUp_4.53b
sa bhogaḥ śivavidyārthaṃ SUp_1.33a
samagraṃ phalam āpnuyāt SUp_6.71d
samantāt phalaparvatam SUp_6.81b
samantāt saindhavaṃ nyaset SUp_6.76b
samantād bhūṣayet kaṭam SUp_6.152b
samastakulajaiḥ sārdhaṃ SUp_6.69c
samastakulasaṃyutaḥ SUp_6.175b
samastapāpanirmuktaḥ SUp_6.168c
samastapāpanirmuktaḥ SUp_6.175a
samastabhṛtyasaṃyuktaḥ SUp_6.92c
samastaiḥ parivāritaḥ SUp_5.25d
sa mahāpralayaṃ yāvat SUp_7.98c
samādhisthaṃ vrajantaṃ ca SUp_7.6c
samānasaṃjñam anyaṃ vā SUp_7.22c
samidhaḥ kṣīravṛkṣajāḥ SUp_4.43d
samidhaḥ saṃprakīrtitāḥ SUp_4.60d
samutthāya sadā drutam SUp_7.72b
sa mṛtas tapyate ciram SUp_7.120d
sa mṛtaḥ pṛthivīṃ kṛtsnām SUp_6.216c
same jantuvivarjite SUp_5.18b
sametāḥ paramāṇavaḥ SUp_2.20d
sametāḥ paramāṇavaḥ SUp_5.24b
sa mohakañcukaṃ tyaktvā SUp_4.66c
samyakprakaraṇāntaraiḥ SUp_1.7d
sa yāti paramaṃ padam SUp_1.21d
sarāṃsy āyatanāni ca SUp_5.37b
sarva eva vimucyante SUp_1.32c
sarva eva viśīryante SUp_7.122c
sarvakāmam avāpnoti SUp_4.52c
sarvakāmayutena ca SUp_6.128b
sarvakāmayutena ca SUp_6.207b
sarvakāmayutair divyaiḥ SUp_6.179a
sarvakāmasamanvitam SUp_6.261d
sarvakāmasamanvitaiḥ SUp_6.64d
sarvakāryārthakartṛkām SUp_6.239b
sarvakāryeṣu sarvathā SUp_7.30d
sarvakleśavinirmuktaḥ SUp_6.231c
sarvajñaḥ paripūrṇaś ca SUp_6.113c
sarvajñaḥ sarvagaḥ prabhuḥ SUp_1.15b
sarvajñaḥ sa sukhī bhavet SUp_6.132d
sarvatīrthāni saṃsmaret SUp_5.36b
sarvatra carmaṇā baddhaṃ SUp_6.146a
sarvatra vidyate bhasma SUp_5.8a
sarvadaiva muniḥ śuciḥ SUp_5.41b
sarvadoṣavinirmuktam SUp_3.11a
sarvaparvasu yatnena hy SUp_7.75a
sarvapāpavinirmuktaḥ SUp_7.42c
sarvapāpaharaṃ divyaṃ SUp_5.1c
sarvapāpaiḥ pramucyate SUp_6.194b
sarvabhakṣyānnapānādyair SUp_2.28c
sarvabhūtahitārthāya SUp_1.2c
sarvabhṛtyasamanvitaḥ SUp_6.111b
sarvabhṛtyasamanvitaḥ SUp_6.178b
sarvam ātmani dīyate SUp_6.40b
sarvam ekatra parvate SUp_6.77b
sarvaratnopaśobhitam SUp_6.107b
sarvalakṣaṇasaṃyutām SUp_6.116b
sarvalokahitārthāya SUp_6.133c
sarvalokopakārāya SUp_2.19c
sarvalokopakārāya SUp_6.130c
sarvalokopakārārthaṃ SUp_7.136c
sarvaśākāni tadbahiḥ SUp_6.85b
sarvaśokasya śāntaye SUp_6.170d
sarvaśobhāsamanvitam SUp_6.138d
sarvaśobhāsamanvite SUp_7.76b
sarvasaṅgavivarjitaḥ SUp_1.28d
sarvasvajanasaṃyutaḥ SUp_6.111d
sarvāgnīnām asaṃbhave SUp_4.65b
sarvāgrapākasaṃyuktaṃ SUp_4.16c
sarvāsām upakalpayet SUp_2.28b
sarve kurvanti karmāṇi SUp_7.125c
sarveṣām eva varṇānāṃ SUp_3.10c
sarveṣāṃ ca vimuktidam SUp_7.134d
sarveṣāṃ śivabhaktānāṃ SUp_6.284c
sarveṣāṃ śivabhaktānāṃ SUp_7.1c
sarvaiśvaryasamanvitam SUp_6.218d
sarvopakaraṇānvitam SUp_2.15d
sarṣapeṅguḍikāśāmra- SUp_4.59a
sa viśuddhaḥ svabhāvataḥ SUp_1.15d
sa vaiḍūryapradānataḥ SUp_6.98b
savyaskandhe yadā sūtram SUp_5.51a
savyahastākṣamālāṃ ca SUp_6.117c
saśailavanakānanām SUp_7.29b
sa sarvārtham avāpnuyāt SUp_7.58d
sasyasaṃpattir uttamā SUp_6.158b
sahajaṃ sarvadehinām SUp_1.12b
sahitaḥ sarvabāndhavaiḥ SUp_2.31b
saṃkṣepād granthakoṭibhiḥ SUp_1.5d
saṃkṣepeṇa pṛthak pṛthak SUp_6.126b
saṃkhyā yāvad vidhīyate SUp_6.274d
saṃgatiṃ sopakaraṇaṃ SUp_6.204c
saṃtarpayitvā yatnena SUp_6.197a
saṃtoṣaiḥ kusumaiḥ sitaiḥ SUp_1.26d
saṃtyajyātmahitārthāya SUp_7.127c
saṃdaṃśaṃ śivayogine SUp_6.232b
saṃdhyātraye 'rdharātre ca SUp_5.17a
saṃdhyām upāsya kurvīta SUp_7.92a
saṃdhyāṃ ca parivarjayet SUp_7.59d
saṃpadyante na saṃśayaḥ SUp_7.40d
saṃparkāt kautukāl lābhāc SUp_6.184c
saṃparkād udare nyastaḥ SUp_7.106a
saṃpūjya paramaṃ śivam SUp_1.28b
saṃpūjya vidhivad bhaktyā SUp_1.2a
saṃpūrṇaṃ phalam āpnuyāt SUp_6.224d
saṃpraśne snānabhojane SUp_7.7b
saṃprāpya jñānam uttamam SUp_4.54b
saṃbhāsyed guruṇā saha SUp_7.16d
saṃvatsaraṃ tadardhaṃ vā SUp_5.23a
saṃviśec cānupṛṣṭhataḥ SUp_7.17d
saṃśrayaṃ yaḥ pradadyāc ca SUp_6.273c
saṃsārād avamucyate SUp_6.180d
saṃsthāpya pratipūjayet SUp_6.141b
saṃsthāpya maṇijaṃ liṅgaṃ SUp_7.76c
saṃhṛtyāṅgāni kūrmavat SUp_7.67b
sākaṃ śivapure bhogaiḥ SUp_6.27a
sākṣād brūyāt tu maṅgalam SUp_7.80d
sānugaḥ krīḍate bhogaiḥ SUp_6.203c
sāntaḥpuraparicchadaḥ SUp_6.92b
sā pūrṇāhutir ucyate SUp_4.51d
sāramādāya nirdiṣṭāḥ SUp_1.7c
sārāṇāṃ vā phalārdhakam SUp_6.266b
sārād api mahāsāraṃ SUp_1.8a
sārvāṅgikapraṇāmaṃ ca SUp_7.8c
sāṃnidhyaṃ kalpayec chivaḥ SUp_7.3b
sāṃnidhyaṃ na prakalpayet SUp_7.3d
siddhaṃ caiva susaṃskṛtam SUp_6.32d
siddhimad brūhi gacchantaṃ SUp_7.84c
siddhivṛddhikarāḥ smṛtāḥ SUp_7.101d
sukṛtaṃ karṣaṇaṃ yathā SUp_7.113d
sukṛtaṃ bālapiṇḍakam SUp_6.225b
sukṛtaṃ saktubharjitam SUp_6.23d
sukṛtāṃ patravedhanīm SUp_6.238b
sukṣetreṣu yathā bījam SUp_6.41c
sukham ānantyam uttamam SUp_7.118d
sukhāya śivabhaktebhyas SUp_6.37a
sujalāni śivāni tu SUp_7.129b
sudhāpraliptaṃ kartavyaṃ SUp_4.12a
sundaryaḥ priyadarśanāḥ SUp_4.26d
suptaṃ brūyāt pravardhitam SUp_7.84d
subhikṣāt kṣemam āpnoti SUp_6.158c
sumukhaṃ paścime nyaset SUp_6.84b
suraloke mahīyate SUp_6.45b
suhṛdbhiḥ svajanaiḥ saha SUp_6.178d
sūcikaṃ sūtrasaṃyutam SUp_6.237b
sūcīṃ kaupīnaśodhanīm SUp_6.236b
sūtikānāṃ gṛheṣu ca SUp_5.3d
sūtravalkalavālair vā SUp_6.275c
sūryāyārghyaṃ prakalpayet SUp_5.52b
sūryāyutaprabhādīptair SUp_6.214a
sevāyāṃ pāśupālye ca SUp_7.119a
so 'nantaphalam āpnuyāt SUp_6.109d
sopānatkaḥ prakurvīta SUp_7.87c
so 'pi pāpari naraḥ sarvair SUp_4.55c
so 'pi yāti śivaṃ puram SUp_6.193d
soṣṇīṣāṃ devaputrakaḥ SUp_6.162b
saubhāgyaṃ paramaṃ labhet SUp_6.88d
saumyabhairavarūpāṇi SUp_6.124c
saumyavaktrāṃ karālāṃ vā SUp_6.119a
sauvarṇyaraupyatāmraiś ca SUp_7.56a
sthaṇḍilārdhe ca kurvanti SUp_3.8c
sthānaduṣṭaṃ ca pañcamam SUp_5.11b
sthānaṃ kṛtvā śivasthāne SUp_7.128c
sthānaṃ caṇḍeśam aiśānyāṃ SUp_2.18a
sthānād daśasamāyuktaṃ SUp_2.17a
sthāne kuryāj jagaddhitam SUp_7.76d
sthāne na dīpayed agniṃ SUp_7.70c
sthāpayet tac ca susthitam SUp_7.21d
sthāpayet tatsamīpataḥ SUp_6.154d
sthāpayed gaṇasaṃyutam SUp_6.139b
sthāpya chidramayaṃ śubhaiḥ SUp_6.150b
sthāpya paṭṭadvayaṃ dṛḍham SUp_6.149b
sthāpya badhnīta yatnataḥ SUp_6.147b
sthāpya liṅgaṃ prapūjayet SUp_2.26d
sthāpya liṅgaṃ śivālaye SUp_2.1d
sthāpyāsanaṃ guroḥ pūjyaṃ SUp_7.35a
sthālyādīn bhāṇḍasaṃpuṭān SUp_6.56d
sthitā devī ca madhyataḥ SUp_2.5b
snātvāmbhasā bhasmanā vā SUp_7.43a
snānabhojanapānārthaṃ SUp_6.267a
snānam arcanabhojanam SUp_6.141d
snānasattropabhogāya SUp_6.252a
snānaṃ kuryāt tripuṇḍrakaiḥ SUp_5.20b
snānaṃ mānasam ucyate SUp_5.36d
snānaṃ sādhāraṇaṃ proktaṃ SUp_5.15a
snānārthaṃ śivayogine SUp_5.30b
spṛśed vandec ca kapilāṃ SUp_7.92c
sphāṭikaṃ sarvakāmadam SUp_3.10d
sphāṭikānāṃ ca pātrāṇāṃ SUp_6.263c
srucaikāhitamātreṇa SUp_4.51a
sruvādyāvārahetunā SUp_4.2d
svaguruś ca tadājñayā SUp_7.23d
svagurus tadguruś caiva SUp_7.23a
svaguruṃ ca viśeṣataḥ SUp_7.77d
svagṛhāśramavallibhyaḥ SUp_5.7a
svacchandagamanālayaiḥ SUp_6.179b
svatejaḥ paramaṃ balam SUp_5.2b
svadeham anupālayet SUp_7.124b
svayaṃ nirvāpayed budhaḥ SUp_7.71d
svargamokṣajigīṣayā SUp_5.39d
svargaṃ yāti na saṃśayaḥ SUp_6.280d
svargaṃ yānti na saṃśayaḥ SUp_4.56d
svargāpavargayor ekaṃ SUp_7.120a
svaryātaṃ ca mṛtaṃ brūyāc SUp_7.82c
svastham āśrayavarjitam SUp_6.40d
svātmāgnau homayet prājñaḥ SUp_4.65a
svādūni surabhīṇi ca SUp_6.34d
svādhyāyadhyānam abhyaset SUp_7.127d
svecchayā vā parecchayā SUp_6.184b
harṣitaḥ praṇamet tataḥ SUp_7.72d
hastamātrapramāṇaṃ ca SUp_3.4a
hastāropyeṇa vā kṛtvā SUp_6.89a
haste kurvīta sarvadā SUp_6.114d
hāsyaniṣṭhīvanāsphoṭam SUp_7.13a
hāhābhūtam acetanam SUp_6.196b
hīnānnapānavastraḥ syān SUp_7.14a
hīṣṭakāni ca yeṣu ca SUp_5.7d
hutvāgnau candanāhutim SUp_4.35b
hutvāgnau śṛṇuyāt phalam SUp_4.33d
hutvāgnau samidhas tisrau SUp_4.39a
hutvāgnau samidhaḥ śubhāḥ SUp_4.42b
hṛtpadmaṃ vedikā tatra SUp_1.24c
hṛdi mūrdhni lalāṭe ca SUp_5.21c
hṛdy antaḥkaraṇaṃ jñeyaṃ SUp_1.24a
hṛṣṭapuṣṭā bhavantu vaḥ SUp_6.159d
hematoyaṃ tathāṣṭamam SUp_6.66b
hemante śivayoginām SUp_6.213b
hemaratnacitaṃ vāpi SUp_7.64c
hemaratnavibhūṣitam SUp_6.109b
hemaraupyakṛtāni ca SUp_6.125b
hemavarṇāḥ striyaś cānyāḥ SUp_4.26c
hemnā kṛtvā ca yaḥ puṣpam SUp_6.102a
homakarma nirarthakam SUp_4.48b
homayīta yathākramam SUp_4.39d
homayed atasītailaṃ SUp_4.58c
homasya dviguṇaṃ phalam SUp_4.47b
homārthaṃ vinivedayet SUp_6.61d