Siva-Upanisad
Based on the edition included in:
Un-published Upanisads / ed. by the Pandits of Adyar Library
under the supervision of C. Kunhan Raja
Adyar 1933 (The Adyar Library Series ; 14)

Input by Reinhold Gruenendahl


Plain text version



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









śivopaniṣad


kailāsaśikharāsīnam aśeṣāmarapūjitam /
kālaghnaṃ śrīmahākālam īśvaraṃ jñānapāragam // 1.1 //
saṃpūjya vidhivad bhaktyā ṛṣyātreyaḥ susaṃyataḥ /
sarvabhūtahitārthāya papracchedaṃ mahāmuniḥ // 1.2 //

jñānayogaṃ na vindanti ye narā mandabuddhayaḥ /
te mucyante kathaṃ ghorād bhagavan bhavasāgarāt // 1.3 //

evaṃ pṛṣṭaḥ prasannātmā ṛṣy ātreyeṇa dhīmatā /
mandabuddhivimuktyarthaṃ mahākālaḥ prabhāṣate // 1.4 //

mahādeva uvāca
purā rudreṇa gaditāḥ śivadharmāḥ sanātanāḥ /
devyāḥ sarvagaṇānāṃ ca saṃkṣepād granthakoṭibhiḥ // 1.5 //
āyuḥ prajñāṃ tathā śaktiṃ prasamīkṣya nṝṇām iha /
tāpatrayaprapīḍāṃ ca bhogatṛṣṇāvimohinīm // 1.6 //
te dharmāḥ skandanandibhyām anyaiś ca munisattamaiḥ /
sāramādāya nirdiṣṭāḥ samyakprakaraṇāntaraiḥ // 1.7 //
sārād api mahāsāraṃ śivopaniṣadaṃ param /
alpagranthaṃ mahārthaṃ ca pravakṣyāmi jagaddhitam // 1.8 //
śivaḥ śiva ime śānta- nāma cādyaṃ muhurmuhuḥ /
uccārayanti tad bhaktyā te śivā nātra saṃśayaḥ // 1.9 //
aśivāḥ pāśasaṃyuktāḥ paśavaḥ sarvacetanāḥ /
yasmād vilakṣaṇās tebhyas tasmād īśaḥ śivaḥ smṛtaḥ // 1.10 //

guṇo buddhir ahaṃkāras tanmātrāṇīndriyāni ca /
bhūtāni ca caturviṃśad iti pāśāḥ prakīrtitāḥ // 1.11 //
pañcaviṃśakam ajñānaṃ sahajaṃ sarvadehinām /
pāśājālasya tan mūlaṃ prakṛtiḥ kāraṇāya naḥ // 1.12 //
satyajñāne nibadhyante puruṣāḥ pāśabandhanaiḥ /
madbhāvāc ca vimucyante jñāninaḥ pāśapañjarāt // 1.13 //
ṣaḍviṃśakaś ca puruṣaḥ paśur ajñaḥ śivāgame /
saptaviṃśa iti proktaḥ śivaḥ sarvajagatpatiḥ // 1.14 //
yasmāc chivaḥ susaṃpūrṇaḥ sarvajñaḥ sarvagaḥ prabhuḥ /
tasmāt sa pāśaharitaḥ sa viśuddhaḥ svabhāvataḥ // 1.15 //
paśupāśaparaḥ śāntaḥ paramajñānadeśikaḥ /
śivaḥ śivāya bhūtānāṃ taṃ vijñāya vimucyate // 1.16 //

etad eva paraṃ jñānaṃ śiva ity akṣaradvayam /
vicārād yāti vistāraṃ tailabindur ivāmbhasi // 1.17 //
sakṛd uccāritaṃ yena śiva ity akṣaradvayam /
baddhaḥ parikaras tena mokṣopagamanaṃ prati // 1.18 //
dvyakṣaraḥ śivamantro 'yaṃ śivopaniṣadi smṛtaḥ /
ekākṣaraḥ punaś cāyam om ity evaṃ vyavasthitaḥ // 1.19 //
nāmasaṃkīrtaṇād eva śivasyāśeṣapātakaiḥ /
yataḥ pramucyate kṣipraṃ mantro 'yaṃ dvyakṣaraḥ paraḥ // 1.20 //
yaḥ śivaṃ śivam ity evaṃ dvyakṣaraṃ mantram abhyaset /
ekākṣaraṃ vā satataṃ sa yāti paramaṃ padam // 1.21 //
mitrasvajanabandhūnāṃ kuryān nāma śivātmakam /
api tat kīrtanād yāti pāpamuktaḥ śivaṃ puram // 1.22 //
vijñeyaḥ sa śivaḥ śānto naras tadbhāvabhāvitaḥ /
āste sadā nirudvignaḥ sa dehānte vimucyate // 1.23 //
hṛdy antaḥkaraṇaṃ jñeyaṃ śivasya āyatanaṃ param /
hṛtpadmaṃ vedikā tatra liṅgam oṃkāram iṣyate // 1.24 //
puruṣaḥ sthāpako jñeyaḥ satyaṃ saṃmārjanaṃ smṛtam /
ahiṃsā gomayaṃ proktaṃ śāntiś ca salilaṃ param // 1.25 //
kuryāt saṃmārjanaṃ prājño vairāgyaṃ candanaṃ smṛtam /
pūjayed dhyānayogena saṃtoṣaiḥ kusumaiḥ sitaiḥ // 1.26 //
dhūpaś ca guggulur deyaḥ prāṇāyāmasamudbhavaḥ /
pratyāhāraś ca naivedyam asteyaṃ ca pradakṣiṇam // 1.27 //
iti divyopacāraiś ca saṃpūjya paramaṃ śivam /
japed dhyāyec ca muktyarthaṃ sarvasaṅgavivarjitaḥ // 1.28 //
jñānayogavinirmuktaḥ karmayogasamāvṛttaḥ /
mṛtaḥ śivapuraṃ gacchet sa tena śivakarmaṇā // 1.29 //
tatra bhuktvā mahābhogān pralaye sarvadehinām /
śivadharmāc chivajñānaṃ prāpya muktim avāpnuyāt // 1.30 //
jñānayogena mucyante dehapātād anantaram /
bhogān bhuktvā ca mucyante pralaye karmayoginaḥ // 1.31 //
tasmāj jñānavido yogāt tathājñāḥ karmayoginaḥ /
sarva eva vimucyante ye narāḥ śivam āśritāḥ // 1.32 //
sa bhogaḥ śivavidyārthaṃ yeṣāṃ karmāsti nirmalam /
te bhogān prāpya mucyante pralaye śivavidyayā // 1.33 //
vidyā saṃkīrtanīyā hi yeṣāṃ karma na vidyate /
te cāvartya vimucyante yāvat karma na tad bhavet // 1.34 //
śivajñānavidaṃ tasmāt pūjayed vibhavair gurum /
vidyādānaṃ ca kurvīta bhogamokṣajigīṣayā // 1.35 //
śivayogī śivajñānī śivajāpī tapo'dhikaḥ /
kramaśaḥ karmayogī ca pañcaite muktibhājanāḥ // 1.36 //
karmayogasya yan mūlaṃ tad vakṣyāmi samāsataḥ /
liṅgam āyatanaṃ ceti tatra karma pravartate // 1.37 //

// iti śivopaniṣadi muktinirdeśādhyāyaḥ prathamaḥ //



atha pūrvasthito liṅge garbhaḥ sa triguṇo bhavet /
garbhād vāpi vibhāgena sthāpya liṅgaṃ śivālaye // 2.1 //
yāval liṅgasya dairghyaṃ syāt tāvad vedyāś ca vistaraḥ /
liṅgatṛtīyabhāgena bhaved vedyāḥ samucchrayaḥ // 2.2 //
bhāgam ekaṃ nyased bhūmau dvitīyaṃ vedimadhyataḥ /
tṛtīyabhāge pūjā svād iti liṅgaṃ tridhā sthitam // 2.3 //
bhūmisthaṃ caturaśraṃ svād aṣṭāśraṃ vedimadhyataḥ /
pūjārthaṃ vartulaṃ kāryaṃ dairghyāt triguṇavistaram // 2.4 //
adhobhāge sthitaḥ skandaḥ sthitā devī ca madhyataḥ /
ūrdhvaṃ rudraḥ kramād vāpi brahmaviṣṇumaheśvarāḥ // 2.5 //
eta eva trayo lokā eta eva trayo guṇāḥ /
eta eva trayo vedā etac cānyat sthitaṃ tridhā // 2.6 //
navahastaḥ smṛto jyeṣṭhaḥ ṣaḍḍhastaś cāpi madhyamaḥ /
vidyāt kanīyas traihastaṃ liṅgamānam idaṃ smṛtam // 2.7 //
garbhasyānataḥ pravistāras tadūnaś ca na śasyate /
garbhasyānataḥ pravistārād tadupary api saṃsthitam // 2.8 //
prāsādaṃ kalpayec chrīmān vibhajeta tridhā punaḥ /
bhāga eko bhavej jaṅghā dvau bhāgau mañjarī smṛtā // 2.9 //
mañjaryā ardhabhāgasthaṃ śukanāsaṃ prakalpayet /
garbhād ardhena vistāram āyāmaṃ ca suśobhanam // 2.10 //
garbhād vāpi tribhāgena śukanāsaṃ prakalpayet /
garbhād ardhena vistīrṇā garbhāc ca dviguṇāyatā // 2.11 //
jaṅghābhiś ca bhavet kāryā mañjaryaṅgularāśinā /
prāsādārdhena vijñeyo maṇḍapas tasya vāmataḥ // 2.12 //
maṇḍapāt pādavistīrṇā jagatī tāvaducchritā /
prāsādasya pramāṇena jagatyā sārdham aṅgaṇam // 2.13 //
prākāraṃ tatsamantāc ca gupurād ālabhūṣitam /
prākārāntaḥ sthitaṃ kāryaṃ vṛṣasthānaṃ samucchritam // 2.14 //
nandīśvaramahākālau dvāraśākhāvyavasthitau /
prākārād dakṣiṇe kāryaṃ sarvopakaraṇānvitam // 2.15 //
pañcabhaumaṃ tribhaumaṃ vā yogīndrāvasathaṃ mahat /
prākāraguptaṃ tat kāryaṃ maitrasthānasamanvitam // 2.16 //
sthānād daśasamāyuktaṃ bhavyavṛkṣajalānvitam /
tan mahānasam āgneyyāṃ pūrvataḥ sattramaṇḍapam // 2.17 //
sthānaṃ caṇḍeśam aiśānyāṃ puṣpārāmaṃ tathottaram /
koṣṭhāgāraṃ ca vāyavyāṃ vāruṇyāṃ varuṇālayam // 2.18 //
śamīndhanakuśasthānam āyudhānāṃ ca nairṛtam /
sarvalokopakārāya nagarasthaṃ prakalpayet // 2.19 //
śrīmadāyatanaṃ śambhor yogināṃ vijane vane /
śivasyāyatane yāvat sametāḥ paramāṇavaḥ // 2.20 //
manvantarāṇi tāvanti kartur bhogāḥ śive pure /
mahāpratimaliṅgāni mahānty āyatanāni ca // 2.21 //
kṛtvāpnoti mahābhogān ante muktiṃ ca śāśvatīm /
liṅgapratiṣṭhāṃ kurvīta yadā tallakṣaṇaṃ kṛtī // 2.22 //
pañcagavyena saṃśodhya pūjayitvādhivāsayet /
pālāśodumbarāśvattha- pṛṣadājyatilair yavaiḥ // 2.23 //
agnikāryaṃ prakurvīta dadyāt pūrṇāhutitrayam /
śivasyāṣṭaśataṃ hutvā liṅgamūlaṃ spṛśed budhaḥ // 2.24 //
evaṃ madhye 'vasāne tan mūrtimantraiś ca mūrtiṣu /
aṣṭau mūrtīśvarāḥ kāryāḥ navamaḥ sthāpakaḥ smṛtaḥ // 2.25 //

prātaḥ saṃsthāpayel liṅgaṃ mantrais tu navabhiḥ kramāt /
mahāsnāpanapūjāṃ ca sthāpya liṅgaṃ prapūjayet // 2.26 //
guror mūrtidharāṇāṃ ca dadyād uttamadakṣiṇām /
yatīnāṃ ca samastānāṃ dadyān madhyamadakṣiṇām // 2.27 //
dīnāndhakṛpaṇebhyaś ca sarvāsām upakalpayet /
sarvabhakṣyānnapānādyair aniṣiddhaṃ ca bhojanam // 2.28 //
kalpayed āgatānāṃ ca bhūtebhyaś ca baliṃ haret /
rātrau mātṛgaṇānāṃ ca baliṃ dadyād viśeṣataḥ // 2.29 //

evaṃ yaḥ sthāpayel liṅgaṃ tasya puṇyaphalaṃ śṛṇu /
kulatriṃśakam uddhṛtya bhṛtyaiś ca parivāritaḥ // 2.30 //
kalatraputramitrādyaiḥ sahitaḥ sarvabāndhavaiḥ /
vimucya pāpakalilaṃ śivalokaṃ vrajen naraḥ /
tatra bhuktvā mahābhogān pralaye muktim āpnuyāt // 2.31 //

// iti śivopaniṣadi liṅgāyatanādhyāyo dvitīyaḥ //


athānyair alpavittaiś ca nṛpaiś ca śivabhāvitaiḥ /
śaktitaḥ svāśrame kāryaṃ śivaśāntigṛhadvayam // 3.1 //
gṛhasyeśānadigbhāge kāryam uttarato 'pi vā /
khātvā bhūmiṃ samuddhṛtya śalyān ākoṭya yatnataḥ // 3.2 //
śivadevagṛhaṃ kāryam aṣṭahastapramāṇataḥ /
dakṣiṇottaradigbhāge kiṃcic dīrghaṃ prakalpayet // 3.3 //
hastamātrapramāṇaṃ ca dṛḍhapaṭṭacatuṣṭayam /
catuṣkoṇeṣu saṃyojyam arghyapātrādisaṃśrayam // 3.4 //
garbhamadhye prakurvīta śivavediṃ suśobhanām /
udagarvāk cchritāṃ(?) kiṃcic catuḥśīrṣakasaṃyutām // 3.5 //
trihastāyām avistārām ṣoḍaśāṅgulam ucchritām /
tacchīrṣāṇīva hastārdham āyāmād vistareṇa ca // 3.6 //
śivasthaṇḍilam ity etac caturhastaṃ samaṃ śiraḥ /
mūrtinaivedyadīpānāṃ vinyāsārthaṃ prakalpayet // 3.7 //
śaivaliṅgena kāryaṃ syāt kāryaṃ maṇijapārthivaiḥ /
sthaṇḍilārdhe ca kurvanti vedim anyāṃ savartulām // 3.8 //
ṣoḍaśāṅgulam utsedhāṃ vistīrṇāṃ dviguṇena ca /
gṛhe na sthāpayec chailaṃ liṅgaṃ maṇijam arcayet // 3.9 //
trisaṃdhyaṃ pārthivaṃ vāpi kuryād anyad dinedine /
sarveṣām eva varṇānāṃ sphāṭikaṃ sarvakāmadam // 3.10 //
sarvadoṣavinirmuktam anyathā doṣam āvahet /
āyuṣmān balavāñ śrīmān putravān dhanavān sukhī // 3.11 //
varam iṣṭaṃ ca labhate liṅgaṃ pārthivam arcayan /
tasmād dhi pārthivaṃ liṅgaṃ jñeyaṃ sarvārthasādhakam // 3.12 //
nirdoṣaṃ sulabhaṃ caiva pūjayet satataṃ budhaḥ /
yathā yathā mahāliṅgaṃ pūjā śraddhā yathā yathā // 3.13 //
tathā tathā mahat puṇyaṃ vijñeyam anurūpataḥ /
pratimāliṅgavedīṣu yāvantaḥ paramāṇavaḥ /
tāvatkalpān mahābhogas tatkartāste śive pure // 3.14 //

// iti śivopaniṣadi śivagṛhādhyāyas tṛtīyaḥ //



athaikabhinnāvicchinnaṃ purataḥ śāntimaṇḍapam /
pūrvāparāṣṭahastaṃ syād dvādaśottaradakṣiṇe // 4.1 //
tad dvārabhittisaṃbaddhaṃ kapicchukasamāvṛtam /
paṭadvayaṃ bhavet sthāpya sruvādyāvārahetunā // 4.2 //
dvāraṃ triśākhaṃ vijñeyaṃ navatyaṅgulam ucchritam /
tadardhena ca vistīrṇaṃ satkavāṭaṃ śivālaye // 4.3 //
dīrghaṃ pañcanavatyā ca pañcaśākhāsuśobhitam /
satkavāṭadvayopetaṃ śrīmad vāhanamaṇṭapam // 4.4 //
dvāraṃ paścānmukhaṃ jñeyam aśeṣārthaprasādhakam /
abhāve prāṅmukhaṃ kāryam udagdakṣiṇato na ca // 4.5 //
gavākṣakadvayaṃ kāryam apidhānaṃ suśobhanam /
dhūmanirgamanārthāya dakṣiṇottarakuḍyayoḥ // 4.6 //
āgneyabhāgāt paritaḥ kāryā jālagavākṣakāḥ /
ūrdhvastūpikayā yuktā īṣacchidrapidhānayā // 4.7 //
śivāgnihotrakuṇḍaṃ ca vṛttaṃ hastapramāṇataḥ /
caturaśravedi(kā) śrīman mekhalātrayabhūṣitam // 4.8 //
kuḍyaṃ dvihastavistīṛṇaṃ pañcahastasamucchritam /
śivāgnihotraśaraṇaṃ kartavyam atiśobhanam // 4.9 //
jagatīstambhapaṭṭādyaṃ saptasaṃkhyaṃ ca kalpayet /
bandhayogavinirmuktaṃ tulyasthānapadāntaram // 4.10 //
aiṣṭakaṃ kalpayed yatnāc chivāgnyāyatanaṃ mahat /
catuḥpregīvakopetam(?) ekapregīvakena vā(?) // 4.11 //
sudhāpraliptaṃ kartavyaṃ pañcāṇḍakabibhūṣitam /
śivāgnihotraśaraṇaṃ caturaṇḍakasaṃyutam // 4.12 //
bahis tad eva jagatī trihastā vā sukuṭṭimā /
tāvad eva ca vistīrṇā mekhalādivibhūṣitā // 4.13 //
kartavyā cātra jagatī tasyāś cādhaḥ samantataḥ /
dvihastamātravistīrṇā tadardhārdhasamucchritā // 4.14 //
anyā vṛttā prakartavyā rudravedī suśobhanā /
daśahastapramāṇā ca caturaṅgulam ucchritā // 4.15 //
rudramātṛgaṇānāṃ ca dikpatīnāṃ ca sarvadā /
sarvāgrapākasaṃyuktaṃ tāsu nityabaliṃ haret // 4.16 //
vedy anyā sarvabhūtānāṃ bahiḥ kāryā dvihastikā /
vṛṣasthānaṃ ca kartavyaṃ śivālokanasaṃmukham // 4.17 //
agrārṣasavitur vyoma vṛṣaḥ kāryaś ca paścime /
vyomnaś cādhas trigarbhaṃ syāt pitṛtarpaṇavedikā // 4.18 //
prākārāntarbahiḥ kāryaṃ śrīmad gopurabhūṣitam /
puṣpārāmajalopetaṃ prākārāntaṃ ca kārayet // 4.19 //
mṛddārujaṃ tṛṇacchannaṃ prakurvīta śivālayam /
bhūmikādvayavinyāsād utkṣiptaṃ kalpayed budhaḥ // 4.20 //
śivadakṣiṇataḥ kāryaṃ tabhukter yogyam ālayam /
śayyāsanasamāyuktaṃ vāstuvidyāvinirmitam // 4.21 //
dhvajasiṃhau vṛṣagajau catvāraḥ śobhanāḥ smṛtāḥ /
dhūmaśvagardabhadhvāṅkṣāś catvāraś cārthanāśakāḥ // 4.22 //
gṛhasyāyāmavistāraṃ kṛtvā triguṇam āditaḥ /
aṣṭabhiḥ śodhayed āpaiḥ śeṣaś ca gṛham ādiśet // 4.23 //

iti śāntigṛhaṃ kṛtvā rudrāgniṃ yaḥ pravartayet /
apy ekaṃ divasaṃ bhaktyā tasya puṇyaphalaṃ śṛṇu // 4.24 //
kalatraputramitrādyaiḥ sa bhṛtyaiḥ parivāritaḥ /
kulaikaviṃśad uttārya devalokam avāpnuyāt // 4.25 //
nīlotpaladalaśyāmāḥ pīnavṛttapayodharāḥ /
hemavarṇāḥ striyaś cānyāḥ sundaryaḥ priyadarśanāḥ // 4.26 //
tābhiḥ sārdhaṃ mahābhogair vimānaiḥ sārvakāmikaiḥ /
icchayā krīḍate tāvad yāvad ābhūtasaṃplavam // 4.27 //
tataḥ kalpāgninā sārdhaṃ dahyamānaṃ suvihvalam /
dṛṣṭvā virajyate bhūyo bhavabhogamahārṇavāt // 4.28 //
tataḥ saṃpṛcchate rudrāṃs tatrasthān jñānapāragān /
tebhyaḥ prāpya śivajñānaṃ śāntaṃ nirvāṇam āpnuyāt // 4.29 //
aviraktaś ca bhogebhyaḥ sapta janmāni jāyate /
pṛthivyadhipatiḥ śrīmān icchayā vā dvijottamaḥ // 4.30 //
saptamāj janmanaś cānte śivajñānam anāpnuyāt /
jñānād viraktaḥ saṃsārāc chuddhaḥ khāny adhitiṣṭhati // 4.31 //
ity etad akhilaṃ kāryaṃ phalam uktaṃ samāsataḥ /
utsave ca punar brūmaḥ pratyekaṃ dravyajaṃ phalam // 4.32 //

sadgandhaguṭikām ekāṃ lākṣāṃ prāṇyaṅgavarjitām /
karpāsāsthipramāṇaṃ ca hutvāgnau śṛṇuyāt phalam // 4.33 //
yāvat satgandhaguṭikā śivāgnau saṃkhyayā hutā /
tāvatkoṭyas tu varṣāṇi bhogān bhuṅkte śive pure // 4.34 //
ekāṅgulapramāṇena hutvāgnau candanāhutim /
varṣakoṭidvayaṃ bhogair divyaiḥ śivapure vaset // 4.35 //
yāvatkesarasaṃkhyānaṃ kusumasyānale hutam /
tāvadyugasahasrāṇi śivaloke mahīyate // 4.36 //
nāgakesarapuṣpaṃ tu kuṅkumārdhena kīrtitam /
yat phalaṃ candanasyoktam uśīrasya tadardhakam // 4.37 //
yat puṣpadhūpabhaṣyānna- dadhikṣīraghṛtādibhiḥ /
puṇyaliṅgārcane proktaṃ tad dhomasya daśādhikam // 4.38 //
hutvāgnau samidhas tisrau śivomāskandanāmabhiḥ /
paścād dadyāt tilānnāni homayīta yathākramam // 4.39 //
palāśāaṅkurajāriṣṭa- pālālyaḥ(?) samidhaḥ śubhāḥ /
pṛṣadājyaplutā hutvā śṛṇu yat phalam āpnuyāt // 4.40 //
palāśāṅkurasaṃkhyānāṃ yāvad agnau hutaṃ bhavet /
tāvatkalpān mahābhogaiḥ śivaloke mahīyate // 4.41 //
tallakṣyamadhyasaṃbhūtaṃ hutvāgnau samidhaḥ śubhāḥ /
kalpārdhasaṃmitaṃ kālaṃ bhogān bhuṅkte śive pure // 4.42 //
śamīsamitphalaṃ deyam abdān api ca lakṣakam /
śamyardhaphalavaccheṣāḥ samidhaḥ kṣīravṛkṣajāḥ // 4.43 //
tilasaṃkhyāṃs tilān hutvā hy ājyāktā(?) yāvatī bhavet /
tāvat sa varṣalakṣāṃs tu bhogān bhuṅkte śive pure // 4.44 //
yāvat surauṣadhīrajñas(?) tilatulyaphalaṃ smṛtam /
itarebhyas tilebhyaś ca kṛṣṇānāṃ dviguṇaṃ phalam // 4.45 //
lājākṣatāḥ sagodhūmāḥ varṣalakṣaphalapradāḥ /
daśasāhasrikā jñeyāḥ śeṣāḥ syur bījajātayaḥ // 4.46 //
palāśendhanaje vahnau homasya dviguṇaṃ phalam /
kṣīravṛkṣasamṛddhe 'gnau phalaṃ sārdhārdhikaṃ bhavet // 4.47 //
asamiddhe sadhūme ca homakarma nirarthakam /
andhaś ca jāyamānaḥ syād dāridryopahatas tathā // 4.48 //
na ca kaṇṭakibhir vṛkṣair agniṃ prajvālya homayet /
śuṣkair navaiḥ praśastaiś ca kāṣṭhair agniṃ samindhayet // 4.49 //
evam ājyāhutiṃ hutvā śivalokam avāpnuyāt /
tatra kalpaśataṃ bhogān bhuṅkte divyān yathepsitān // 4.50 //
srucaikāhitamātreṇa vratasyāpūritena ca /
yāhutir dīyate vahnau sā pūrṇāhutir ucyate // 4.51 //
ekāṃ pūrṇāhutiṃ hutvā śivena śivabhāvitaḥ /
sarvakāmam avāpnoti śivaloke vyavasthitaḥ // 4.52 //
aśeṣakulajair sārdhaṃ sa bhṛtyaiḥ parivāritaḥ /
ābhūtasaṃplavaṃ yāvad bhogān bhuṅkte yathepsitān // 4.53 //
tataś ca pralaye prāpte saṃprāpya jñānam uttamam /
prasādād īśvarasyaiva mucyate bhavasāgarāt // 4.54 //
śivapūrṇāhutiṃ vahnau patantīṃ yaḥ prapaśyati /
so 'pi pāpari naraḥ sarvair muktaḥ śivapuraṃ vrajet // 4.55 //
śivāgnidhūmasaṃspṛṣṭā jīvāḥ sarve carācarāḥ /
te 'pi pāpavinirmuktāḥ svargaṃ yānti na saṃśayaḥ // 4.56 //
śivayajñamahāvedyā jāyate ye na santi vā /
te 'pi yānti śivasthānaṃ jīvāḥ sthāvarajaṅgamāḥ // 4.57 //
pūrṇāhutiṃ ghṛtābhāve kṣīratailena kalpayet /
homayed atasītailaṃ tilatailaṃ vinā naraḥ // 4.58 //
sarṣapeṅguḍikāśāmra- karañjamadhukākṣajam /
priyaṅgubilvapaippalya- nālikerasamudbhavam(?) // 4.59 //
ity evam ādikaṃ tailam ājyābhāve prakalpayet /
dūrvayā bilvapattrair vā samidhaḥ saṃprakīrtitāḥ // 4.60 //
annārthaṃ homayet kṣīraṃ dadhi mūlaphalāni vā /
tilārthaṃ taṇḍulaiḥ kuryād darbhārthaṃ haritais tṛṇaiḥ // 4.61 //
paridhīnām abhāvena śarair vaṃśaiś ca kalpayet /
indhanānām abhāvena dīpayet tṛṇagomayaiḥ // 4.62 //
gomayānām abhāvena mahaty ambhasi homayet /
apām asaṃbhave homaṃ bhūmibhāge manohare // 4.63 //
viprasya dakṣiṇe pāṇāv aśvatthe tadabhāvataḥ /
chāgasya dakṣiṇe karṇe kuśamūle ca homayet // 4.64 //
svātmāgnau homayet prājñaḥ sarvāgnīnām asaṃbhave /
abhāve na tyajet karma karmayogavidhau sthitaḥ // 4.65 //
āpatkāle 'pi yaḥ kuryāc chivāgner manasārcanam /
sa mohakañcukaṃ tyaktvā parāṃ śāntim avāpnuyāt // 4.66 //
prāṇāgnihotraṃ kurvanti paramaṃ śivayoginaḥ /
bāhyakarmavinirmuktā jñānadhyānasamākulāḥ // 4.67 //

// iti śivopaniṣadi śāntigṛhāgnikāryādhyāyaś caturthaḥ //


athāgneyaṃ mahāsnānam alakṣmīmalanāśanam /
sarvapāpaharaṃ divyaṃ tapaḥ śrīkīrtivardhanam // 5.1//
agnirūpeṇa rudreṇa svatejaḥ paramaṃ balam /
bhūtirūpaṃ samudgīrṇaṃ viśuddhaṃ duritāpaham // 5.2//
yakṣarakṣaḥpiśācānāṃ dhvaṃsanaṃ mantrasatkṛtam /
rakṣārthaṃ bālarūpāṇāṃ sūtikānāṃ gṛheṣu ca // 5.3//
yaś ca bhuṅkte dvijaḥ kṛtvā annasya vā paridhitrayam(?) /
api śūdrasya paṅktisthaḥ paṅktidoṣair na lipyate // 5.4//
āhāram ardhabhuktaṃ ca kīṭakeśādidūṣitam /
tāvanmātraṃ samuddhṛtya bhūtispṛṣṭaṃ viśuddhyati // 5.5//
āraṇyaṃ gomayakṛtaṃ karīṣaṃ vā praśasyate /
śarkarāpāṃsunirmuktam abhāve kāṣṭhabhasmanā // 5.6//
svagṛhāśramavallibhyaḥ kulālālayabhasmanā /
gomayeṣu ca dagdheṣu hīṣṭakāni ca yeṣu ca // 5.7//
sarvatra vidyate bhasma duḥkhāpārjanarakṣaṇam (duḥkhopār) /
śaṅkhakundenduvarṇābham ādadyāj jantuvarjitam // 5.8//
bhasmānīya prayatnena tad rakṣed yatnavāṃs tathā /
mārjāramūṣikādyaiś ca nopahanyeta tad yathā // 5.9//
pañcadoṣavinirmuktaṃ guṇapañcakasaṃyutam /
śivaikādaśikājaptaṃ śivabhasma prakīrtitam // 5.10//
jātikārukavākkāya- sthānaduṣṭaṃ ca pañcamam /
pāpaghnaṃ śāṃkaraṃ rakṣā- pavitraṃ yogadaṃ guṇāḥ(?) // 5.11//
śivavratasya śāntasya bhāsakatvāc chubhasya ca /
bhakṣaṇāt sarvapāpānāṃ bhasmeti parikīrtitam // 5.12//
bhasmasnānaṃ śivasnānaṃ vāruṇād adhikaṃ smṛtam /
jantuśaivālanirmuktam āgneyaṃ paṅkavarjitam // 5.13//
apavitraṃ bhavet toyaṃ niśi pūrvam anāhṛtam /
nadītaḍāgavāpiṣu giriprasravaṇeṣu ca // 5.14//
snānaṃ sādhāraṇaṃ proktaṃ vāruṇaṃ sarvadehinām /
asādhāraṇam evoktaṃ bhasmasnānaṃ dvijanmanām // 5.15//
trikālaṃ vāruṇasnānād anārogyaṃ prajāyate /
āgneyaṃ rogaśamanam etasmād sārvakāmikam // 5.16//
saṃdhyātraye 'rdharātre ca bhuktvā cānnavirecane /
śivayogy ācaret snānam uccārādikriyāsu ca // 5.17//
bhasmāstṛte mahībhāge same jantuvivarjite /
dhyāyamānaḥ śivaṃ yogī rajanyantaṃ śayīta ca // 5.18 //
ekarātroṣitasyāpi yā gatir bhasmaśāyinaḥ /
na sā śakyā gṛhasthena prāptuṃ yajñaśatair api // 5.19 //
gṛhasthas tryāyuṣoṃkāraiḥ snānaṃ kuryāt tripuṇḍrakaiḥ /
yatiḥ sārvāṅgikaṃ snānam āpādatalamastakāt // 5.20 //
śivabhaktas tridhā vedyāṃ bhasmasnānaphalaṃ labhet /
hṛdi mūrdhni lalāṭe ca śūdraḥ śivagṛhāśramī // 5.21 //
gaṇāḥ pravrajitāḥ śāntāḥ bhūtim ālabhya pañcadhā /
śirolalāṭe hṛdbāhvor bhasmasnānaphalaṃ labhet // 5.22 //
saṃvatsaraṃ tadardhaṃ vā caturdaśyaṣṭamīṣu ca /
yaḥ kuryād bhasmanā snānaṃ tasya puṇyaphalaṃ śṛnu // 5.23 //
śivabhasmani yāvantaḥ sametāḥ paramāṇavaḥ /
tāvadvarṣasahasrāṇi śivaloke mahīyate // 5.24 //
ekaviṃśakulopetaḥ patnīputrādisaṃyutaḥ /
mitrasvajanabhṛtyaiś ca samastaiḥ parivāritaḥ // 5.25 //
tatra bhuktvā mahābhogān icchayā sārvakāmikān /
jñānayogaṃ samāsādya pralaye muktim āpnuyāt // 5.26 //
bhasma bhasmāntikaṃ yena gṛhītaṃ naiṣṭhikavratam(?) /
anena vai sa dehena rudraś caṅkramate kṣitau // 5.27 //
bhasmasnānarataṃ śāntaṃ ye namanti dine dine /
te sarvapāpanirmuktā narā yānti śivaṃ puram // 5.28 //
ity etat paramaṃ snānam āgneyaṃ śivanirmitam /
trisaṃdhyam ācaren nityaṃ jāpī yogam avāpnuyāt // 5.29 //
bhasmānīya pradadyād yaḥ snānārthaṃ śivayogine /
kalpaṃ śivapure bhogān bhuktvānte syād dvijottamaḥ // 5.30 //
āgneyaṃ vāruṇaṃ māntraṃ vāyavyaṃ tv aindrapañcamam /
mānasaṃ śāntitoyaṃ ca jñānasnānaṃ tathāṣṭamam // 5.31 //
āgneyaṃ rudramantreṇa bhasmasnānam anuttamam /
ambhasā vāruṇaṃ snānam kāryaṃ vāruṇamūrtinā // 5.32 //
mūrdhānaṃ pāṇinālabhya śivaikādaśikāṃ japet /
dhyāyamānaḥ śivaṃ śāntam mantrasnānaṃ paraṃ smṛtam // 5.33 //
gavāṃ khurapuṭotkhāta- pavanoddhūtareṇunā /
kāryaṃ vāyavyakaṃ snānam mantreṇa marudātmanā // 5.34 //
vyabhre 'rke varṣati snānaṃ kuryād aindrīṃ diśaṃ sthitaḥ /
ākāśamūrtimantreṇa tad aindram iti kīrtitam // 5.35 //
udakaṃ pāṇinā gṛhya sarvatīrthāni saṃsmaret /
abhyukṣayec chiras tena snānaṃ mānasam ucyate // 5.36 //
pṛthivyāṃ yāni tīrthāni sarāṃsy āyatanāni ca /
teṣu snātasya yat puṇyaṃ tat puṇyaṃ kṣāntivāriṇā // 5.37 //
na tathā śudhyate tīrthais tapobhir vā mahādhvaraiḥ /
puruṣaḥ sarvadānaiś ca yathā kṣāntyā viśuddhyati // 5.38 //
ākruṣṭas tāḍitas tasmād adhikṣiptas tiraskṛta /
kṣamed akṣamamānānāṃ svargamokṣajigīṣayā // 5.39 //
yaiva brahmavidāṃ prāptir yaiva prāptis tapasvinām /
yaiva yogābhiyuktānāṃ gatiḥ saiva kṣamāvatām // 5.40 //
jñānāmalāmbhasā snātaḥ sarvadaiva muniḥ śuciḥ /
nirmalaḥ suviśuddhaś ca vijñeyaḥ sūryaraśmivat // 5.41 //
medhyāmedhyarasaṃ yadvad api vatsa vinā karaiḥ /
naiva lipyati tad doṣais tadvaj jñānī sunirmalaḥ // 5.42 //
eṣām ekatame snātaḥ śuddhabhāvaḥ śivaṃ vrajet /
aśuddhabhāvaḥ snāto 'pi pūjayann āpnuyāt phalam // 5.43 //
jalaṃ mantraṃ dayā dānaṃ satyam indriyasaṃyamaḥ /
jñānaṃ bhāvātmaśuddhiś ca śaucam aṣṭavidhaṃ śrutam // 5.44 //
aṅguṣṭhatalamūle ca brāhmaṃ tīrtham avasthitam /
tenācamya bhavec chuddhaḥ śivamantreṇa bhāvitaḥ // 5.45 //
yad adhaḥ kanyakāyāś ca tat tīrthaṃ daivam ucyate /
tīrthaṃ pradeśinīmūle pitryaṃ pitṛvidhodayam(?) // 5.46 //
madhyamāṅgulimadhyena tīrtham āriṣam ucyate /
karapuṣkaramadhye tu śivatīrthaṃ pratiṣṭhitam // 5.47 //
vāmapāṇitale tīrtham aumam nāma prakīrtitam /
śivomātīrthasaṃyogāt kuryāt snānābhiṣecanam // 5.48 //
devān daivena tīrthena tarpayed akṛtāmbhasā /
uddhṛtya dakṣiṇaṃ pāṇim upavītī sadā budhaḥ // 5.49 //
prācīnāvītinā kāryaṃ pitṝṇāṃ tilavāriṇā /
tarpaṇaṃ sarvabhūtānām āriṣeṇa nivītinā // 5.50 //
savyaskandhe yadā sūtram upavīty ucyate tadā /
prācīnāvīty asavyena nivītī kaṇṭhasaṃsthite // 5.51 //
pitṝṇāṃ tarpaṇaṃ kṛtvā sūryāyārghyaṃ prakalpayet /
upasthāya tataḥ sūryaṃ yajec chivam anantaram // 5.52 //

// iti śivopaniṣadi śivabhasmasnānādhyāyaḥ pañcamaḥ //


atha bhaktyā śivaṃ pūjya naivedyam upakalpayet /
yad annam ātmanāśnīyāt tasyāgre vinivedayet // 6.1 //
yaḥ kṛtvā bhakṣyabhojyāni yatnena vinivedayet /
śivāya sa śive loke kalpakoṭiṃ pramodate // 6.2 //
yaḥ pakvaṃ śrīphalaṃ dadyāc chivāya vinivedayet /
guror vā homayed vāpi tasya puṇyaphalaṃ śṛṇu // 6.3 //
śrīmadbhiḥ sa mahāyānair bhogān bhuṅkte śive pure /
varṣāṇām ayutaṃ sāgraṃ tadante śrīpatir bhavet // 6.4 //
kapittham ekaṃ yaḥ pakvam īśvarāya nivedayet /
varṣalakṣaṃ mahābhogaiḥ śivaloke mahīyate // 6.5 //
ekam āmraphalaṃ pakvaṃ yaḥ śambhor vinivedayet /
varṣāṇām yutaṃ bhogaiḥ krīḍate sa śive pure // 6.6 //
ekaṃ vaṭaphalaṃ pakvaṃ yaḥ śivāya nivedayet /
varṣalakṣaṃ mahābhogaiḥ śivaloke mahīyate // 6.7 //
yaḥ pakvaṃ dāḍimaṃ caikaṃ dadyād vikasitaṃ navam /
śivāya gurave vāpi tasya puṇyaphalaṃ śṛṇu // 6.8 //
yāvat tadbījasaṃkhyānaṃ śobhanaṃ parikīrtitam /
tāvadaṣṭāyutāny uccaiḥ śivaloke mahīyate // 6.9 //
drākṣāphalāni pakvāni yaḥ śivāya nivedayet /
bhaktyā vā śivayogibhyas tasya puṇyaphalaṃ śṛṇu // 6.10 //
yāvat tatphalasaṃkhyānam ubhayor viniveditam /
tāvadyugasahasrāṇi rudraloke mahīyate // 6.11 //
drākṣāphaleṣu yat puṇyaṃ tat kharjūraphaleṣu ca /
tad eva rājavṛkṣeṣu pārāvataphaleṣu ca // 6.12 //
yo nāraṅgaphalaṃ pakvaṃ vinivedya maheśvare /
aṣṭalakṣaṃ mahābhogaiḥ kṛḍate sa śive pure // 6.13 //
bījapūreṣu tasyārdhaṃ tadardhaṃ likuceṣu ca /
jambūphaleṣu yat puṇyaṃ tat puṇyaṃ tindukeṣu ca // 6.14 //
panasaṃ nārikelaṃ vā śivāya vinivedayet /
varṣalakṣaṃ mahābhogaiḥ śivaloke mahīyate // 6.15 //
puruṣaṃ ca priyālaṃ ca madhūkakusumāni ca /
jambūphalāni pakvāni vaikaṅkataphalāni ca // 6.16 //
nivedya bhaktyā śarvāya pratyekaṃ tu phale phale /
daśavarṣasahasrāṇi rudraloke mahīyate // 6.17 //
kṣīrikāyāḥ phalaṃ pakvaṃ yaḥ śivāya nivedayet /
varṣalakṣaṃ mahābhogair modate sa śive pure // 6.18 //
vālukātrapusādīni yaḥ phalāni nivedayet /
śivāya gurave vāpi pakvaṃ ca karamardakam // 6.19 //
daśavarṣasahasrāṇi rudraloke mahīyate /
badarāṇi supakvāni tintiḍīkaphalāni ca // 6.20 //
darśanīyāni pakvāni hy āmalakyāḥ phalāni ca /
evam ādīni cānyāni śākamūlaphalāni ca // 6.21 //
nivedayati śarvāya śṛṇu yat phalam āpnuyāt /
ekaikasmin phale bhogān prāpnuyād anupūrvaśaḥ // 6.22 //
pañcavarṣasahasrāṇi rudraloke mahīyate /
godhūmacandakādyāni sukṛtaṃ saktubharjitam // 6.23 //
nivedayīta śarvāya tasya puṇyaphalaṃ śṛṇu /
yāvat tadbījasaṃkhyānaṃ śubhaṃ bhraṣṭaṃ nivedayet // 6.24 //
tāvadvarṣasahasrāṇi rudraloke mahīyate /
yaḥ pakvānīkṣudaṇḍāni śivāya vinivedayet // 6.25 //
gurave vāpi tad bhaktyā tasya puṇyaphalaṃ śṛṇu /
ikṣuparṇāni caikaikaṃ varṣalokaṃ pramodate // 6.26 //
sākaṃ śivapure bhogaiḥ pauṇḍraṃ pañcaguṇaṃ phalam /
nivedya parameśāya śuktimātrarasasya tu // 6.27 //
varṣakoṭiṃ mahābhogaiḥ śivaloke mahīyate /
nivedya phāṇitaṃ śuddhaṃ śivāya gurave 'pi vā // 6.28 //
rasāt sahasraguṇitaṃ phalaṃ prāpnoti mānavaḥ /
guḍasya phalam ekaṃ yaḥ śivāya vinivedayet // 6.29 //
ambakoṭiṃ śive loke mahābhogaiḥ pramodate /
khaṇḍasya palanaivedyaṃ guḍāc chataguṇaṃ phalam // 6.30 //
khaṇḍāt sahasraguṇitaṃ śarkarāyā nivedane /
matsaṇḍikāṃ mahāśuddhāṃ śaṃkarāya nivedayet // 6.31 //
kalpakoṭiṃ naraḥ sāgraṃ śivaloke mahīyate /
pariśuddhaṃ bhṛṣṭam ājyaṃ siddhaṃ caiva susaṃskṛtam // 6.32 //
māsaṃ nivedya śarvāya śṛṇu yat phalam āpnuyāt /
aśeṣaphaladānena yat puṇyaṃ parikīrtitam // 6.33 //
tat puṇyaṃ prāpnuyāt sarvaṃ mahādānanivedane /
panasāni ca divyāni svādūni surabhīṇi ca // 6.34 //
nivedayet tu śarvāya tasya puṇyaphalaṃ śṛṇu /
kalpakoṭiṃ naraḥ sāgraṃ śivaloke vyavasthitaḥ // 6.35 //
piban śivāmṛtaṃ divyaṃ mahābhogaiḥ pramodate /
dine dine ca yas tv āpaṃ vastrapūtaṃ samācaret // 6.36 //
sukhāya śivabhaktebhyas tasya puṇyaphalaṃ śṛṇu /
mahāsarāṃsi yaḥ kuryād bhavet puṇyaṃ śivāgrataḥ // 6.37 //
tat puṇyaṃ sakalaṃ prāpya śivaloke mahīyate /
yad iṣṭam ātmanaḥ kiṃcid annapānaphalādikam // 6.38 //
tat tac chivāya deyaṃ syād uttamaṃ bhogam icchatā /
na śivaḥ paripūrṇatvāt kiṃcid aśnāti kasyacit // 6.39 //
kintv īśvaranibhaṃ kṛtvā sarvam ātmani dīyate /
na rohati yathā bījaṃ svastham āśrayavarjitam // 6.40 //
puṇyabījaṃ tathā sūkṣmaṃ niṣphalaṃ syān nirāśrayam /
sukṣetreṣu yathā bījam uptaṃ bhavati satphalam // 6.41 //
alpam apy akṣayaṃ tadvat puṇyaṃ śivasamāśrayāt /
tasmād īśvaram uddiśya yad yad ātmani rocate // 6.42 //
tat tad īśvarabhaktebhyaḥ pradātavyaṃ phalārthinā /
yaḥ śivāya guror vāpi racayen maṇibhūmikam // 6.43 //
naivedya bhojanārthaṃ yaḥ pattraiḥ puṣpaiś ca śobhanam /
yāvat tat pattrapuṣpāṇāṃ parisaṃkhyā vidhīyate // 6.44 //
tāvadvarṣasahasrāṇi suraloke mahīyate /
palāśakadalīpadma- pattrāṇi ca viśeṣataḥ // 6.45 //
dattvā śivāya gurave śṛṇu yat phalam āpnuyāt /
yāvat tatpattrasaṃkhyānam īśvarāya niveditam // 6.46 //
tāvadabdāyutānāṃ sa loke bhogān avāpnuyāt /
yāvat tāmbulapattrāṇi pūgāṃś ca vinivedayet // 6.47 //
tāvanti varṣalakṣāṇi śivaloke mahīyate /
yac chuddhaṃ śaṅkhacūrṇaṃ vā gurave vinivedayet // 6.48 //
tāmbūlayogasiddhyarthaṃ tasya puṇyaphalaṃ śṛṇu /
yāvat tāmbūlapattrāṇi cūrṇamānena bhakṣayet // 6.49 //
tāvadvarṣasahasrāṇi rudraloke mahīyate /
jātīphalaṃ sakaṅkolaṃ latākastūrikotpalam // 6.50 //
ity etāni sugandhīni phalāni vinivedayet /
phale phale mahābhogair varṣalakṣaṃ tu yatnataḥ // 6.51 //
kāmikena vimānena krīḍate sa śive pure /
truṭimātrapramāṇena karpūrasya śive gurau // 6.52 //
varṣakoṭiṃ mahābhogaiḥ śivaloke mahīyate /
pūgatāmbūlapattrāṇām ādhāraṃ yo nivedayet // 6.53 //
varṣakoṭyaṣṭakaṃ bhogaiḥ śivaloke mahīyate /
yaś cūeṇādhārasatpātraṃ kasyāpi vinivedayet // 6.54 //
modate sa śive loke varṣakoṭīś caturdaśa /
mṛtkāṣṭhavaṃśakhaṇḍāni yaḥ pradadyāc chivāśrame // 6.55 //
prāpnuyād vipulān bhogān divyāñ chivapure naraḥ /
māṇikyaṃ kalaśaṃ pātrīṃ sthālyādīn bhāṇḍasaṃpuṭān // 6.56 //
dattvā śivāgrajas tebhyaḥ śivaloke mahīyate /
toyādhārapidhānāni mṛdvastratarujāni vā // 6.57 //
vaṃśālābusamutthāni dattvāpnoti śivaṃ puram /
pañcasaṃmārjanītoyaṃ gomayāñjanakarpaṭān // 6.58 //
mṛtkumbhapīṭikāṃ dadyād bhogāñ chivapure labhet /
yaḥ puṣpadhūpagandhānāṃ dadhikṣīraghṛtāmbhasām // 6.59 //
dadyād ādhārapātrāṇi śivaloke sa gacchati /
vaṃśatālādisaṃbhūtaṃ puṣpādhārakaraṇḍakam // 6.60 //
ity evamādyān yo dadyāc chivalokam avāpnuyāt /
yaḥ sruksruvādipātrāṇi homārthaṃ vinivedayet // 6.61 //
varṣakoṭiṃ mahābhāgaiḥ śivaloke mahīyate /
yaḥ sarvadhātusaṃyuktaṃ dadyāl lavaṇaparvatam // 6.62 //
śivāya gurave vāpi tasya puṇyaphalaṃ śṛṇu /
kalpakoṭisahasrāṇi kalpakoṭiśatāni ca // 6.63 //
sa gotrabhṛtyasaṃyukto vasec chivapure naraḥ /
vimānayānaiḥ śrīmadbhiḥ sarvakāmasamanvitaiḥ // 6.64 //
bhogān bhuktvā tu vipulāṃs tadante sa mahīpatiḥ /
manaḥśilāṃ harītālaṃ rājapaṭṭaṃ ca hiṅgulam // 6.65 //
gairikaṃ maṇidantaṃ ca hematoyaṃ tathāṣṭamam /
yaś ca taṃ parvatavaraṃ śālitaṇḍulakalpitam // 6.66 //
śivāyagurave vāpi tasya puṇyaphalaṃ śṛṇu /
kalpakoṭiśataṃ sāgraṃ bhogān bhuṅkte śive pure // 6.67 //
yaḥ sarvadhānyaśikharair upetaṃ yavaparvatam /
ghṛtatailanadīyuktaṃ tasya puṇyaphalaṃ śṛṇu // 6.68 //
kalpakoṭiśataṃ sāgraṃ bhogān bhuṅkte śive pure /
samastakulajaiḥ sārdhaṃ tasyānte sa mahīpatiḥ // 6.69 //
tiladhenuṃ pradadyād yaḥ kṛtvā kṛṣṇājine naraḥ /
kapilāyāḥ pradānasya yat phalaṃ tad avāpnuyāt // 6.70 //
ghṛtadhenuṃ naraḥ kṛtvā kāṃsyapātre sakāñcanān /
nivedya gopradānasya samagraṃ phalam āpnuyāt // 6.71 //
dvīpicarmaṇi yaḥ sthāpya pradadyāl lavaṇāḍhakam /
aśeṣarasadānasya yat puṇyaṃ tad avāpnuyāt // 6.72 //
maricāḍhena kurvīta(?) mārīcaṃ nāma parvatam /
dadyād yaj jīrakaṃ pūrvam āgneyaṃ hiṅgum uttamam // 6.73 //
dakṣiṇe guḍaśuṇṭhīṃ ca nairṛte nāgakesaram /
pippalīṃ paścime dadyād vāyavye kṛṣṇajīrakam // 6.74 //
kauberyām ajamodaṃ ca tvagelāś ceśadaivate /
kustumbaryāḥ pradeyāḥ syur bahiḥ prākārataḥ sthitāḥ // 6.75 //
kakubhām antarāleṣu samantāt saindhavaṃ nyaset /
sapuṣpākṣatatoyena śivāya vinivedayet // 6.76 //
yāvat taddīpasaṃkhyānaṃ sarvam ekatra parvate /
tāvadvarṣaśatād ūrdhvaṃ bhogān bhuṅkte śive pure // 6.77 //
kūśmāṇḍaṃ madhyataḥ sthāpya kāliṅgaṃ pūrvato nyaset /
dakṣiṇe kṣīratumbīṃ tu vṛntākaṃ paścime nyaset // 6.78 //
paṭīsāny uttare sthāpya karkaṭīm īśadaivate /
nyased gajapaṭolāṃś ca madhurān vahnidaivate // 6.79 //
kāravellāṃś ca nairṛtyāṃ vāyavyāṃ nimbakaṃ phalam /
uccāvacāni cānyāni phalāni sthāpayed bahiḥ // 6.80 //
abhyarcya puṣpadhūpaiś ca samantāt phalaparvatam /
śivāya gurave vāpi praṇipatya nivedayet // 6.81 //
yāvat tatphalasaṃkhyānaṃ taddīpānāṃ ca madhyataḥ /
tāvadvarṣasahasrāṇi rudraloke mahīyate // 6.82 //
mūlakaṃ madhyataḥ sthāpya tatpūrve vālamūlakam /
āgneyyāṃ vāstukaṃ sthāpya yāmyāyāṃ kṣāravāstukam // 6.83 //
pālakyaṃ nairṛte sthāpya sumukhaṃ paścime nyaset /
kuhadrakaṃ ca vāyavyām uttare vāpi tālikīm // 6.84 //
kusumbhaśākam aiśānyāṃ sarvaśākāni tadbahiḥ /
pūrvakrameṇa vinyasya śivāya vinivedayet // 6.85 //
yāvat tanmūlanālānāṃ pattrasaṃkhyā ca kīrtitā /
tāvadvarṣasahasrāṇi rudraloke mahīyate // 6.86 //
dattvā labhen mahābhogān guggulvadreḥ paladvayam /
varṣakoṭidvayaṃ svarge dviguṇaṃ guḍamiśritaiḥ // 6.87 //
guḍārdrakaṃ salavaṇam āmramañjarisaṃyutam /
nivedya gurave bhaktyā saubhāgyaṃ paramaṃ labhet // 6.88 //
hastāropyeṇa vā kṛtvā mahāratnānvitāṃ mahīm /
nivedayitvā śarvāya śivatulyaḥ prajāyate // 6.89 //
vajrendranīlavaiḍūrya- padmarāgaṃ samauktikam /
kīṭapakṣaṃ suvarṇaṃ ca mahāratnāni sapta vai // 6.90 //
yaś ca siṃhāsanaṃ dadyān mahāratnānvitaṃ nṛpaḥ /
kṣudraratnaiś ca vividhais tasya puṇyaphalaṃ śṛṇu // 6.91 //
kulatriṃśakasaṃyuktaḥ sāntaḥpuraparicchadaḥ /
samastabhṛtyasaṃyuktaḥ śivaloke mahīyate // 6.92 //
tatra bhuktvā mahābhogān śivatulyaparākramaḥ /
āmahāpralayaṃ yāvat tadante muktim āpnuyāt // 6.93 //
yadi ced rājyam ākaṅkṣet tataḥ sarvasamāhitaḥ /
saptadvīpasamudrāyāḥ kṣiter adhipatir bhavet // 6.94 //
janmakoṭisahasrāṇi janmakoṭiśatāni ca /
rājyaṃ kṛtvā tataś cānte punaḥ śivapuraṃ vrajet // 6.95 //
etad eva phalaṃ jñeyaṃ makuṭābharaṇādiṣu /
ratnāsanapradānena pāduke vinivedayet // 6.96 //
dadyād yaḥ kevalaṃ vajraṃ śuddhaṃ godhūmamātrakam /
śivāya sa śive loke tiṣṭhed āpralayaṃ sukhī // 6.97 //
indranīlapradānena sa vaiḍūryapradānataḥ /
modate vividhair bhogaiḥ kalpakoṭiṃ śive pure // 6.98 //
masūramātram api yaḥ padmarāgaṃ suśobhanam /
nivedayitvā śarvāya modate kālam akṣayam // 6.99 //
nivedya mauktikaṃ svaccham ekabhāgaikamātrakam /
bhogaiḥ śivapure divyaiḥ kalpakoṭiṃ pramodate // 6.100 //
kīṭapakṣaṃ mahāśuddhaṃ nivedya yavamātrakam /
śivāyādyaḥ śive loke modate kālam akṣayam // 6.101 //
hemnā kṛtvā ca yaḥ puṣpam api māṣakamātrakam /
nivedayitvā śarvāya varṣakoṭiṃ vased divi // 6.102 //
kṣudraratnāni yo dadyād dhemni baddhāni śambhave /
modate sa śive loke kalpakoṭyayutaṃ naraḥ // 6.103 //
yathā yathā mahāratnaṃ śobhanaṃ ca yathā yathā /
tathā tathā mahat puṇyaṃ jñeyaṃ tac chivadānataḥ // 6.104 //

bhūmibhāge sa()vistīṛṇe jambūdvīpaṃ prakalpayet /
aṣṭāvaraṇasaṃyuktaṃ nagendrāṣṭakabhūṣitam // 6.105 //
tanmadhye kārayed divyaṃ meruprāsādam uttamam /
anekaśikharākīrṇam aśeṣāmarasaṃyutam // 6.106 //
bahiḥ suvarṇanicitaṃ sarvaratnopaśobhitam /
catuḥpragrīvakopetaṃ cakṣurliṅgasamāyutam // 6.107 //
caturdikṣu vanopetaṃ caturbhiḥ saṃyutaiḥ śaraiḥ /
caturṇāṃ purayuktena prākāreṇa ca saṃyutam // 6.108 //
meruprāsādam ity evaṃ hemaratnavibhūṣitam /
yaḥ kārayed vanopetaṃ so 'nantaphalam āpnuyāt // 6.109 //
bhūmyambhaḥparamāṇūnāṃ yathā saṃkhyā na vidyate /
śivāyatanapuṇyasya tathā saṃkhyā na vidyate // 6.110 //
kulatriṃśakasaṃyuktaḥ sarvabhṛtyasamanvitaḥ /
kalatraputramitraiś ca sarvasvajanasaṃyutaḥ // 6.111 //
āśrtitopāśritaiḥ sarvair aśeṣagaṇasaṃyutaḥ /
yathā śivas tathaivāyaṃ śarvaloke sa pūjyate // 6.112 //
na ca mānuṣyakaṃ lokam āgacchet kṛpaṇaṃ punaḥ /
sarvajñaḥ paripūrṇaś ca muktaḥ svātmani tiṣṭhati // 6.113 //

yaḥ śivāya vanaṃ kṛtvā mudābdasalilotthitam(?) /
tad daṇḍakopaśobhaṃ ca haste kurvīta sarvadā // 6.114 //
śobhayed bhūtanāthaṃ vā candraśālāṃ kvacit kvacit /
vedīṃ vāthābhyapadyanta pronnatāḥ stambhapaṅktayaḥ // 6.115 //
śātakumbhamayīṃ vāpi sarvalakṣaṇasaṃyutām /
īśvarapratimāṃ saumyāṃ kārayet puruṣocchritām // 6.116 //
triśūlasavyahastāṃ ca varadābhayadāyikāṃ /
savyahastākṣamālāṃ ca jaṭākusumabhūṣitām // 6.117 //
padmasiṃhāsanāsīnāṃ vṛṣasthāṃ vā samucchritām /
vimānasthāṃ rathasthāṃ vā vedisthāṃ vā prabhānvitām // 6.118 //
saumyavaktrāṃ karālāṃ vā mahābhairavarūpiṇīm /
atyucchritāṃ suvistīrṇāṃ nṛtyasthāṃ yogasaṃsthitām // 6.119 //
kuryād asaṃbhave hemnas tāreṇa vimalena ca /
ārakūṭamayīṃ vāpi tāmramṛcchailadārujām // 6.120 //
aśeṣakaiḥ sarūpaiś ca varṇakair vā paṭe likhet /
kuḍye vā phalake vāpi bhaktyā vittānusārataḥ // 6.121 //
ekāṃ saparivārāṃ vā pārvatīṃ gaṇasaṃyutām /
pratīhārasamopetāṃ(?) kuryād evāvikalpataḥ // 6.122 //
pīṭhaṃ vā kārayed raupyaṃ tāmraṃ pittalasaṃbhavam /
caturmukhaikavaktraṃ vā bahiḥ kāñcanasaṃskṛtam // 6.123 //
pṛthakpṛthaganekāni kārayitvā mukhāni tu /
saumyabhairavarūpāṇi śivasya bahurūpiṇaḥ // 6.124 //
nānābharaṇayuktāni hemaraupyakṛtāni ca /
śivasya rathayātrāyāṃ tāni lokasya darśayet // 6.125 //
uktāni yāni puṇyāni saṃkṣepeṇa pṛthak pṛthak /
kṛtvaikena mamaiteṣām akṣayaṃ phalam āpnuyāt // 6.126 //
mātuḥ pituḥ sahopāyair(?) daśabhir daśabhiḥ kulaiḥ /
kalatraputramitrādyair bhṛtyair yuktaḥ sa bāndhavaiḥ // 6.127 //
ayutena vimānānāṃ sarvakāmayutena ca /
bhuṅkte svayaṃ mahābhogān ante muktim avāpnuyāt // 6.128 //
maṇḍapastambhaparyante kīlayed darpaṇānvitam /
abhiṣicya janā yasmin pujāṃ kuvanti bilvakaiḥ // 6.129 //
kālakālakṛtiṃ kṛtvā kīlayed yaḥ śivāśrame /
sarvalokopakārāya pūjayec ca dine dine // 6.130 //
dhūpavelāpramāṇārthaṃ kalpayed yaḥ śivāśrame /
kṣarantīṃ pūryamāṇāṃ vā sadāyāme ghaṭīṃ nṛpaḥ // 6.131 //
eṣām ekatamaṃ puṇyaṃ kṛtvā pāpavivarjitaḥ /
śivaloke naraḥ prāpya sarvajñaḥ sa sukhī bhavet // 6.132 //
rathayātrāṃ pravakṣyāmi śivasya paramātmanaḥ /
sarvalokahitārthāya mahāśilpivinirmitām // 6.133 //
rathamadhye samāveśya yathā yaṣṭiṃ tu kīlayet /
yaṣṭer madhye sthitaṃ kāryaṃ vimānam atiśobhitam // 6.134 //
pañcabhaumaṃ tribhaumaṃ vā dṛḍhavaṃśaprakalpitam /
karmaṇā sunibaddhaṃ ca rajjubhiś ca susaṃyutam // 6.135 //
pañcaśālāṇḍikair yuktaṃ nānābhaktisamanvitam /
citravarṇaparicchannaṃ paṭair vā varṇakānvitaiḥ // 6.136 //
lambakaiḥ sūtradāmnā ca ghaṇṭācāmarabhūṣitam /
budbudair ardhacandraiś ca darpaṇaiś ca samujjvalam // 6.137 //
kadalyardhadhvajair yuktaṃ mahācchattraṃ mahādhvajam /
puṣpamālāparikṣiptaṃ sarvaśobhāsamanvitam // 6.138 //
mahārathavimāne 'smin sthāpayed gaṇasaṃyutam /
īśvarapratimāṃ hemni prathame puramaṇḍape // 6.139 //
mukhatrayaṃ ca badhnīyād bahiḥ kuryāt tathāśritam /
pure pure bahir dikṣu gṛhakeṣu samāśritam // 6.140 //
catuṣkaṃ śivavaktrāṇāṃ saṃsthāpya pratipūjayet /
dinatrayaṃ prakurvīta snānam arcanabhojanam // 6.141 //
nṛtyakrīḍāprayogeṇa geyamaṅgalapāṭhakaiḥ /
mahāvāditranirghoṣaiḥ pauṣapūrṇimaparvaṇi // 6.142 //
bhrāmayed rājamārgeṇa caturthe 'hani tadratham /
tataḥ svasthānam ānīya taccheṣam api vardhayet // 6.143 //
avadhārya jagaddhātrī pratimām avatārayet /
mahāvimānayātraiṣā kartavyā paṭṭake 'pi vā // 6.144 //
vaṃśair navaiḥ supakvaiś ca kaṭaṃ kuryād bharakṣamam(?) /
vṛttaṃ dviguṇadīrghaṃ ca caturaśram adhaḥ samam // 6.145 //
sarvatra carmaṇā baddhaṃ mahāyaṣṭisamāśritam /
mukhaṃ baddhaṃ ca kurvīta vaṃśamaṇḍalinā dṛḍham // 6.146 //
kaṭe 'smiṃs tāni vastrāṇi sthāpya badhnīta yatnataḥ /
upary upari sarvāṇi tanmadhye pratimāṃ nyaset // 6.147 //
varṇakaiḥ kuṅkumādyaiś ca citrapuṣpaiś ca pūjayet /
nānābharaṇapūjābhir muktāhārapralambibhiḥ // 6.148 //
rathasya mahato madhye sthāpya paṭṭadvayaṃ dṛḍham /
adharottarabhāgena madhye chidrasamanvitam // 6.149 //
kaṭiyaṣṭer adhobhāgaṃ sthāpya chidramayaṃ śubhaiḥ /
ābaddhya kīlayed yatnād yaṣṭyardhaṃ ca dhvajāṣṭakam // 6.150 //
kaṭasya pṛṣṭaṃ sarvatra kārayet paṭasaṃvṛtam /
tatpaṭe ca likhet somaṃ sagaṇaṃ savṛṣaṃ śivam // 6.151 //
vicitrapuṣpasragdāmnā samantād bhūṣayet kaṭam /
ravakaiḥ kiṅkiṇījālair ghaṇṭācāmarabhūṣitaiḥ // 6.152 //
mahāpūjāviśeṣaiś ca kautūhalasamanvitam /
vādyārambhopacāreṇa mārgaśobhāṃ prakalpayet // 6.153 //
tad rathaṃ bhrāmayed yatnād rājamārgeṇa sarvataḥ /
tataḥ svāśramam ānīya sthāpayet tatsamīpataḥ // 6.154 //
mahāśabdaṃ tataḥ kuryāt tālatrayasamanvitam /
tatas tuṣṇīṃ sthite loke tacchāntim iha dhārayet // 6.155 //
śivaṃ tu sarvajagataḥ śivaṃ gobrāhmaṇasya ca /
śivam astu nṛpāṇāṃ ca tadbhaktānāṃ janasya ca // 6.156 //
rājā vijayam āpnoti putrapautraiś ca vardhatām /
dharmaniṣṭhaś ca bhavatu prajānāṃ ca hite rataḥ // 6.157 //
kālavarṣī tu parjanyaḥ sasyasaṃpattir uttamā /
subhikṣāt kṣemam āpnoti kāryasiddhiś ca jāyatām // 6.158 //
doṣāḥ prayāntu nāśaṃ ca guṇāḥ sthairyaṃ bhajantu vaḥ /
bahukṣīrayutā gāvo hṛṣṭapuṣṭā bhavantu vaḥ // 6.159 //
evaṃ śivamahāśāntim uccārya jagataḥ kramāt /
abhivardhya tataḥ śeṣam aiśvarīṃ sārvakāmikīm // 6.160 //
śivamālāṃ samādāya sadāsīparicārikaḥ /
phalair bhakṣaiś ca saṃyuktāṃ gṛhya pātrīṃ niveśayet // 6.161 //
pātrīṃ ca dhārayen mūrdhnā soṣṇīṣāṃ devaputrakaḥ /
alaṃkṛtaḥ śuklavāsā dhārmikaḥ satataṃ śuciḥ // 6.162 //
tataś ca tāṃ samutkṣipya pāṇinā dhārayed budhaḥ /
prabrūyād aparaś cātra śivadharmasya bhājakaḥ // 6.163 //
toyaṃ yathā ghaṭīsaṃstham ajasraṃ kṣarate tathā /
kṣarate sarvalokānāṃ tadvad āyur aharniśam // 6.164 //
yadā sarvaṃ parityajya gantavyam avaśair dhruvam /
tadā na dīyate kasmāt pātheyārtham idaṃ dhanam // 6.165 //
kalatraputramitrāṇi pitā mātā ca bāndhavāḥ /
tiṣṭhanti na mṛtasyārthe paraloke dhanāni ca // 6.166 //
nāsti dharmasamaṃ mitraṃ nāsti dharmasamaḥ sakhā /
yataḥ sarvaiḥ parityaktaṃ naraṃ dharmo 'nugacchati // 6.167 //
tasmād dharmaṃ samuddiśya yaḥ śeṣām abhivardhayet /
samastapāpanirmuktaḥ śivalokaṃ sa gacchati // 6.168 //
upary upari vittena yaḥ śeṣām abhivardhayet /
tasyeyam uttamā deyā yataś cānyā na vardhate // 6.169 //
ity evaṃ madhyamāṃ śeṣāṃ vardhayed vā kanīyasīm /
tatas teṣāṃ pradātavyā sarvaśokasya śāntaye // 6.170 //
yenottamā gṛhītā syāc śivaśeṣā mahīyasī /
prāpaṇīyā gṛhaṃ tasya tathaiva śirasā vṛtā // 6.171 //
dhvajacchattravimānādyair mahāvāditraniḥsvanaiḥ /
gṛhadvāraṃ tataḥ prāptam arcayitvā niveśayet // 6.172 //
dadyād gotrakalatrāṇāṃ bhṛtyānāṃ svajanasya ca /
tarpayec cānatān(?) bhaktyā vāditradhvajavāhakān // 6.173 //
evam ādīyate bhaktyā yaḥ śivasyottamā gṛhe /
śobhayā rājamārgeṇa tasya dharmaphalaṃ śṛṇu // 6.174 //
samastapāpanirmuktaḥ samastakulasaṃyutaḥ /
śivalokam avāpnoti sabhṛtyaparicārakaḥ // 6.175 //
tatra divyair mahābhogair vimānaiḥ sārvakāmikaiḥ /
kalpānāṃ krīḍate koṭim ante nirvāṇam āpnuyāt // 6.176 //
rathasya yātrāṃ yaḥ kuryād ity evam upaśobhayā /
bhakṣabhojyapradānaiś ca tatphalaṃ śṛnu yatnataḥ // 6.177 //
aśeṣapāpanirmuktaḥ sarvabhṛtyasamanvitaḥ /
kulatriṃśakam uddhṛtya suhṛdbhiḥ svajanaiḥ saha // 6.178 //
sarvakāmayutair divyaiḥ svacchandagamanālayaiḥ /
mahāvimānaiḥ śrīmadbhir divyastrīparivāritaḥ // 6.179 //
icchayā krīḍate bhogaiḥ kalpakoṭiṃ śive pure /
jñānayogaṃ tataḥ prāpya saṃsārād avamucyate // 6.180 //
śivasya rathayātrāyām upavāsaparaḥ kṣamī /
purataḥ pṛṣṭhato vāpi gacchaṃs tasya phalaṃ śṛṇu // 6.181 //
aśeṣapāpanirmuktaḥ śuddhaḥ śivapuraṃ gataḥ /
mahārathopamair yānaiḥ kalpāśītiṃ pramodateä // 6.182 //
dhvajacchattrapatākābhir dīpadarpaṇacāmaraiḥ /
dhūpair vitānakalaśair upaśobhā sahasraśaḥ // 6.183 //
gṛhītvā yāti purataḥ svecchayā vā parecchayā /
saṃparkāt kautukāl lābhāc chivaloke vrajante te // 6.184 //
śivasya rathayātrāṃ tu yaḥ prapaśyati bhaktitaḥ /
prasaṅgāt kautukād vāpi te 'pi yānti śivaṃ puram // 6.185 //
nānāyatnādiśeṣānte nānāprekṣaṇakāni ca /
kurvīta rathayātrāyāṃ ramate ca vibhūṣitā // 6.186 //
te bhogair vividhair divyaiḥ śivāsannā gaṇeśvarāḥ /
krīḍanti rudrabhavane kalpānāṃ viṃśatīr narāḥ // 6.187 //
mahatā jñānasaṅghena tasmāc chivarathena ca /
pṛthakjīvā mṛtā yānti śivalokaṃ na saṃśayaḥ // 6.188 //
śrīparvate mahākāle vārāṇasyāṃ mahālaye /
jalpeśvare kurukṣetre kedāre maṇḍaleśvare // 6.189 //
gokarṇe bhadrakarṇe ca śaṅkukarṇe sthaleśvare /
bhīmeśvare suvarṇākṣe kālañjaravane tathā // 6.190 //
evam ādiṣu cānyeṣu śivakṣetreṣu ye mṛtāḥ /
jīvāś carācarāḥ sarve śivalokaṃ vrajanti te // 6.191 //
prayāgaṃ kāmikaṃ tīrtham avimuktaṃ tu naiṣṭhikam /
śrīparvataṃ ca vijñeyam ihāmutra ca siddhidam // 6.192 //
prasaṅgenāpi yaḥ paśyed anyatra prasthitaḥ kvacit /
śrīparvataṃ mahāpuṇyaṃ so 'pi yāti śivaṃ puram // 6.193 //
vrajed yaḥ śivatīrthāni sarvapāpaiḥ pramucyate /
pāpayuktaḥ śivajñānaṃ prāpya nirvāṇam āpnuyāt // 6.194 //
tīrthasthāneṣu yaḥ śrāddhaṃ śivarātre prayatnataḥ /
kalpayitvānusāreṇa kālasya viṣuvasya ca // 6.195 //
tīrthayātrāgataṃ śāntaṃ hāhābhūtam acetanam /
kṣutpipāsāturaṃ loke pāṃsupādaṃ tvarānvitam // 6.196 //
saṃtarpayitvā yatnena mlānalakṣmīm ivāmbubhiḥ /
pādyāsanapradānena kas tena puruṣaḥ samaḥ // 6.197 //
aśnanti yāvat tatpiṇḍaṃ tīrthanirdhūtakalmaṣāḥ /
tāvadvarṣasahasrāṇi taddātās te śive pure // 6.198 //
dadyād yaḥ śivasattrārthaṃ mahiṣīṃ supayasvinīm /
modate sa śive loke yugakoṭiśataṃ naraḥ // 6.199 //
ārtāya śivabhaktāya dadyād yaḥ supayasvinīm /
ajām ekāṃ supuṣṭāṅgīṃ tasya puṇyaphalaṃ śṛṇu // 6.200 //
yāvat tadromasaṃkhyānaṃ tatprasūtikuleṣu ca /
tāvadvarṣasahasrāṇi rudraloke mahīyate // 6.201 //
mṛduromāñcitāṃ kṛṣṇāṃ nivedya gurave naraḥ /
romṇi romṇi suvarṇasya dattasya phalam āpnuyāt // 6.202 //
gajāśvarathasaṃyuktair vimānaiḥ sārvakāmikaiḥ /
sānugaḥ krīḍate bhogaiḥ kalpakoṭiṃ śive pure // 6.203 //
nivedyāśvataraṃ puṣṭam aduṣṭaṃ gurave naraḥ /
saṃgatiṃ sopakaraṇaṃ bhogān bhuṅkte śive pure // 6.204 //
divyāśvayuktaiḥ śrīmadbhir vimānaiḥ sārvakāmikaiḥ /
koṭiṃ koṭiṃ ca kalpānāṃ tadante syān mahīpatiḥ // 6.205 //
api yojanamātrāya śibikāṃ parikalpayet /
guroḥ śāntasya dāntasya tasya puṇyaphalaṃ śṛṇu // 6.206 //
vimānānāṃ sahasreṇa sarvakāmayutena ca /
kalpakoṭyayutaṃ sāgraṃ bhogān bhuṅkte śive pure // 6.207 //
chāgaṃ meṣaṃ mayūraṃ ca kukkuṭaṃ śārikāṃ śukam /
bālakrīḍanakān etān ity ādyān aparān api // 6.208 //
nivedayitvā skandāya tatsāyujyam avāpnuyāt /
bhuktvā tu vipulān bhogāṃs tadante syād dvijottamaḥ // 6.209 //
musalolūkhalādyāni gṛhopakaraṇāni ca /
dadyāc chivagṛhasthebhyas tasya pūṇyaphalaṃ śṛṇu // 6.210 //
pratyekaṃ kalpam ekaikaṃ gṛhopakaraṇair naraḥ /
ante divi vased bhogais tadante ca gṛhī bhavet // 6.211 //
kharjūratālapattrair vā carmaṇā vā sukalpitam /
dattvā koṭyāsanaṃ vṛttaṃ śivalokam avāpnuyāt // 6.212 //
prātarnīhāravelāyāṃ hemante śivayoginām /
kṛtvā pratāpanāyāgniṃ śivaloke mahīyate // 6.213 //
sūryāyutaprabhādīptair vimānaiḥ sārvakāmikaiḥ /
kalpakoṭiśataṃ bhogān bhuktvā sa tu mahīpatiḥ // 6.214 //
yaḥ prāntaraṃ videśaṃ vā gacchantaṃ śivayoginam /
bhojayīta yathāśaktyā śivaloke mahīyate // 6.215 //
yaś chattraṃ dhārayed grīṣme gacchate śivayogine /
sa mṛtaḥ pṛthivīṃ kṛtsnām ekacchattrām avāpnuyāt // 6.216 //
yaḥ samuddharate mārge mātropakaraṇāsanam /
śivayogapravṛttasya tasya puṇyaphalaṃ śṛṇu // 6.217 //
kalpāyutaṃ naraḥ sāgraṃ bhuktvā bhogāñ chive pure /
tadante prāpnuyād rājyaṃ sarvaiśvaryasamanvitam // 6.218 //
abhyaṅgodvartanaṃ snānam ārtasya śivayoginaḥ /
kṛtvāpnoti mahābhogān kalpāñ chivapure naraḥ // 6.219 //
apanīya samucchiṣṭaṃ bhaktitaḥ śivayoginām /
daśadhenupradānasya phalam āpnoti mānavaḥ // 6.220 //
pañcagavyasamaṃ jñeyam ucchiṣṭaṃ śivayoginām /
tad bhuktvā labhate śuddhiṃ mahataḥ pātakād api // 6.221 //
nārī ca bhuktvā satputraṃ kulādhāraṃ guṇānvitam /
rājyayogyaṃ dhanāḍhyaṃ ca prāpnuyād dharmatatparam // 6.222 //
yaś ca yāṃ śivayajñāya gṛhasthaḥ parikalpayet /
śivabhakto 'sya mahataḥ paramaṃ phalam āpnuyāt // 6.223 //
śivomāṃ ca prayatnena bhaktyābdaṃ yo 'nupālayet /
gavāṃ lakṣapradānasya saṃpūrṇaṃ phalam āpnuyāt // 6.224 //
prātaḥ pradadyāt saghṛtaṃ sukṛtaṃ bālapiṇḍakam /
dūrvāṃ ca bālavatsānāṃ(?) tasya puṇyaphalaṃ śṛṇu // 6.225 //
yāvat tadbālavatsānāṃ pānāhāraṃ prakalpayet /
tāvadaṣṭāyutān pūrvair bhogān bhuṅkte śive pure // 6.226 //
vidhavānāthavṛddhānāṃ pradadyād yaḥ prajīvanam /
ābhūtassaṃplavaṃ yāvac chivaloke mahīyate // 6.227 //
dadyād yaḥ sarvajantūnām āhāram anuyatnataḥ /
triḥ pṛthvīṃ ratnasaṃpūrṇāṃ yad dattvā tat phalaṃ labhet // 6.228 //
vinayavratadānāni yāni siddhāni lokataḥ /
tāni tenaiva vidhinā śivamantreṇa kalpayet // 6.229 //
nivedayīta rudrāya rudrāṇyāḥ ṣaṇmukhasya ca /
prāpnuyād vipulān bhogān divyāñ chivapure naraḥ // 6.230 //
punar yaḥ kartarīṃ dadyāt keśakleśāpanuttaye /
sarvakleśavinirmuktaḥ śivaloke sukhī bhavet // 6.231 //
nāsikāśodhanaṃ dadyāt saṃdaṃśaṃ śivayogine /
varṣakoṭiṃ mahābhogaiḥ śivaloke mahīyate // 6.232 //
nakhacchedanakaṃ dattvā śivaloke mahīyate /
varṣalakṣaṃ mahābhogaiḥ śivaloke mahīyate // 6.233 //
dattvāñjanaśalākāṃ vā lohādyāṃ śivayogine /
bhogāñ chivapure prāpya jñānacakṣur avāpnuyāt // 6.234 //
karṇaśodhanakaṃ dattvā lohādyaṃ śivayogine /
varṣakoṭiṃ mahābhogaiḥ śivaloke mahīyate // 6.235 //
dadyād yaḥ śivabhaktāya sūcīṃ kaupīnaśodhanīm /
varṣalakṣaṃ sa lakṣārdhaṃ śivaloke mahīyate // 6.236 //
nivedya śivayogibhyaḥ sūcikaṃ sūtrasaṃyutam /
varṣalakṣaṃ mahābhogaiḥ krīḍate sa śive pure // 6.237 //
dadyād yaḥ śivayogibhyaḥ sukṛtāṃ patravedhanīm /
varṣalakṣaṃ mahābhogaiḥ śivaloke mahīyate // 6.238 //
dadyād yaḥ pustakādīnāṃ sarvakāryārthakartṛkām /
pañcalakṣaṃ mahābhogair modate sa śive pure // 6.239 //
śamīndhanatṛṇādīnāṃ dadyāt tacchedanaṃ ca yaḥ /
krīḍate sa śive loke varṣalakṣacatuṣṭayam // 6.240 //
śivāśramopabhogāya lohopakaraṇaṃ mahat /
yaḥ pradadyāg kuṭhārādyaṃ tasya puṇyaphalaṃ śṛṇu // 6.241 //
yāvat tatphalasaṃkhyānaṃ lohopakaraṇe bhavet /
tāvanti varṣalakṣāṇi śivaloke mahīyate // 6.242 //
śivāyatanavittānāṃ rakṣārthaṃ yaḥ prayacchati /
dhanuḥkhaḍgāyudhādīni tasya puṇyaphalaṃ śṛṇu // 6.243 //
ekaikasmin parijñeyam āyudhe cāpi vai phalam /
varṣakoṭyaṣṭakaṃ bhogaiḥ śivaloke mahīyate // 6.244 //
yaḥ svātmabhogabhṛtyarthaṃ kusumāni nivedayet /
śivāya gurave vāpi tasya puṇyaphalaṃ śṛṇu // 6.245 //
yāvad anyo'nyasaṃbandhās tasyāṃśāḥ parikīrtitāḥ /
varṣalakṣaṃ sa tāvac ca śivaloke pramodate // 6.246 //
naṣṭāpahṛtam anviṣya punar vittaṃ nivedayet /
śivātmakaṃ śivāyaiva tasya puṇyaphalaṃ śṛṇu // 6.247 //
yāvac chivāya tadvittaṃ prāṅ nivedya phalaṃ smṛtam /
naṣṭam ānīya tad bhūyaḥ puṇyaṃ śataguṇaṃ labhet // 6.248 //
devadravyaṃ hṛtaṃ naṣṭam anveṣyam api yatnataḥ /
na prāpnoti tadā tasya prāpnuyād dviguṇaṃ phalam // 6.249 //
tāmrakumbhakaṭāhādyaṃ yaḥ śivāya nivedayet /
śivātmakaṃ śivāyaiva tasya puṇyaphalaṃ śṛṇu // 6.250 //
yāvac chivāya tad vittaṃ prāṅ nivedya phalaṃ smṛtam /
naṣṭam ānīya tad bhūyaḥ puṇyaṃ śataguṇaṃ labhet // 6.251 //
snānasattropabhogāya tasya puṇyaphalaṃ śṛṇu /
yāvat tatphalasaṃkhyānaṃ tāmropakaraṇe sthitam // 6.252 //
pale pale varṣakoṭiṃ modate sa śive pure /
yaḥ pattrapuṣpavastūnāṃ dadyād ādhārabhājanam // 6.253 //
tadvastudātur yat puṇyaṃ tat puṇyaṃ sakalaṃ bhavet /
dattvopakaraṇaṃ kiṃcid api yo vittam arthinām // 6.254 //
yad vastu kurute tena tatpradānaphalaṃ labhet /
yaḥ śaucapītavastrāṇi kṣārādyaiḥ śivayoginām // 6.255 //
sa pāpamalanirmuktaḥ śivalokam avāpnuyāt /
yaḥ puṣpapaṭṭasaṃyuktaṃ paṭagarbhaṃ ca kambalam // 6.256 //
pradadyāc chivayogibhyas tasya puṇyaphalaṃ śṛṇu /
teṣāṃ ca vastratantūnāṃ yāvatsaṃkhyā vidhīyate // 6.257 //
tāvadvarṣasahasrāṇi bhogān bhuṅkte śive pure /
ślakṣṇavastrāṇi śuklāni dadyād yaḥ śivayogine // 6.258 //
citravastrāṇi tadbhaktyā tasya puṇyaphalaṃ śṛṇu /
yāvat tatsūkṣmavastrāṇāṃ tantusaṃkhyā vidhīyate // 6.259 //
tāvadyugāni saṃbhogaiḥ śivaloke mahīyate /
śaṅkhapātraṃ tu vistīrṇaṃ bhāṇḍaṃ vāpi suśobhanam // 6.260 //
pradadyāc chivayogibhyas tasya puṇyaphalaṃ śṛṇu /
divyaṃ vimānam ārūḍhaḥ sarvakāmasamanvitam // 6.261 //
kalpakoṭyayutaṃ sāgraṃ śivaloke mahīyate /
śuktyādīni ca pātrāṇi śobhanāny amalāni ca // 6.262 //
nivedya śivayogibhyaḥ śaṅkhārdhena phalaṃ labhet /
sphāṭikānāṃ ca pātrāṇāṃ śaṅkhatulyaphalaṃ smṛtam // 6.263 //
śailajānāṃ tadardhena pātrāṇāṃ ca tadardhakam /
tālakharjūrapātrāṇāṃ vaṃśajānāṃ nivedane // 6.264 //
anyeṣām evam ādīnāṃ puṇyaṃ vārkṣyārdhasaṃmitam /
vaṃśajārdhasamaṃ puṇyaṃ phalapātranivedane // 6.265 //
nānāparṇapuṭāṇāṃ ca sārāṇāṃ vā phalārdhakam /
yas tāmrakāṃsyapātrāṇi śovhanāny amalāni ca // 6.266 //
snānabhojanapānārthaṃ dadyād yaḥ śivayogine /
tāmrāṃ kāṃsīṃ trilohīṃ vā yaḥ pradadyāt tripādikām // 6.267 //
bhojane bhojanādhāraṃ gurave tatphalaṃ śṛṇu /
yāvat tatpalasaṃkhyānaṃ tripādyā bhojaneṣu ca // 6.268 //
tāvadyugasahasrāṇi bhogān bhuṅkte śive pure /
lohaṃ tripādikaṃ dattvā satkṛtvā śivayogine // 6.269 //
daśakalpān mahābhogair naraḥ śivapure vaset /
yaḥ pradadyāt triviṣṭambhaṃ bhikṣāpātrasamāśrayam // 6.270 //
vaṃśajaṃ dārujaṃ vāpi tasya puṇyaphalaṃ śṛṇu /
divyastrībhogasaṃpanno vimāne mahati sthitaḥ // 6.271 //
caturyugasahasraṃ tu bhogān bhuṅkte śive pure /
bhikṣāpātramukhācchādam vastraparṇādikalpitam // 6.272 //
dattvā śivapure bhogān kalpam ekaṃ vasen naraḥ /
saṃśrayaṃ yaḥ pradadyāc ca bhikṣāpātre kamaṇḍalau // 6.273 //
kalpitaṃ vastrasūtrādyais tasya puṇyaphalaṃ śṛṇu /
tadvastrapūtatantūnāṃ saṃkhyā yāvad vidhīyate // 6.274 //
tāvadvarṣasahasrāṇi rudraloke mahīyate /
sūtravalkalavālair vā śikyabhāṇḍasamāśrayam // 6.275 //
yaḥ kṛtvā dāmanīyoktraṃ pragrahaṃ rajjum eva vā /
evam ādīni cānyāni vastūni vinivedayet // 6.276 //
śivagoṣṭhopayogārthaṃ tasya puṇyaphalaṃ śṛṇu /
yāvat tadrajjusaṃkhyānaṃ pradadyāc chivagokule // 6.277 //
tāvac caturyugaṃ dehī śivaloke mahīyate /
yathā yathā priyaṃ vastraṃ śobhanaṃ ca yathā yathā // 6.278 //
tathā tathā mahāpuṇyaṃ taddānād uttarottaram /
yaḥ panthānaṃ diśet pṛṣṭaṃ praṇaṣṭaṃ ca gavādikaṃ // 6.279 //
sa godānasamaṃ puṇyaṃ prajñāsaukhyaṃ ca vindati /
kṛtvopakāram ārtānāṃ svargaṃ yāti na saṃśayaḥ // 6.280 //
api kaṇṭakam uddhṛtya kimutānyaṃ mahāguṇam(?) /
annapānauṣadhīnāṃ ca yaḥ pradātāram uddiśet // 6.281 //
ārtānāṃ tasya vijñeyaṃ dātus tatsadṛśaṃ phalam /
śivāya tasya saṃruddhaṃ karma tiṣṭhati yad vinā // 6.282 //
tad alpam api yajñāṅgaṃ dattvā yajñaphalaṃ labhet /
api kāśakuśaṃ sūtraṃ gomayaṃ samidindhanam // 6.283 //
śivayajñopayogārthaṃ pravakṣyāmi samāsataḥ /
sarveṣāṃ śivabhaktānāṃ dadyād yat kiṃcid ādarāt /
dattvā yajñaphalaṃ vidyāt kimu tadvastudānataḥ // 6.284 //

// iti śivopaniṣadi phalopakaraṇapradānādhyāyaḥ ṣaṣṭhaḥ //


atha svargāpavargārthe pravakṣyāmi samāsataḥ /
sarveṣāṃ śivabhaktānāṃ śivācāram anuttamam // 7.1 //
śivaḥ śivāya bhūtānāṃ yasmād dānaṃ prayacchati /
gurumūrtiḥ sthitas tasmāt pūjayet satataṃ gurum // 7.2 //
nālakṣaṇe yathā liṅge sāṃnidhyaṃ kalpayec chivaḥ /
alpāgame gurau tadvat sāṃnidhyaṃ na prakalpayet // 7.3 //
śivajñānārthatattvajñaḥ prasannamanasaṃ gurum /
śivaḥ śivaṃ samāsthāya jñānaṃ vakti na hītaraḥ // 7.4 //
guruṃ ca śivavad bhaktyā namaskāreṇa pūjayet /
kṛtāñjalis trisaṃdhyaṃ ca bhūmivinyastamastakaḥ // 7.5 //
na viviktam anācāntam(?) caṅkramantaṃ tathākulam /
samādhisthaṃ vrajantaṃ ca namaskuryād guruṃ budhaḥ // 7.6 //
vyākhyāne tatsamāptau ca saṃpraśne snānabhojane /
bhuktvā ca śayane svapne namaskuryāt sadā gurum // 7.7 //
grāmāntaram abhiprepsur guroḥ kuryāt pradakṣiṇam /
sārvāṅgikapraṇāmaṃ ca punaḥ kuryāt tadāgataḥ // 7.8 //
parvotsaveṣu sarveṣu dadyād gandhapavitrakam /
śivajñānasya cārambhe pravāsagamanāgatau // 7.9 //
śivadharmavratārambhe tatsamāptau ca kalpayet /
prasādanāya kupito vijitya ca ripuṃ tathā // 7.10 //
puṇyāhe grahaśāntau ca dīkṣāyāṃ ca sadakṣiṇam /
āvārya padasaṃprāptau pavitre copavigrahe // 7.11 //
upānacchattraśayanaṃ vastram āsanabhūṣaṇam /
pātradaṇḍākṣasūtraṃ vā gurusaktaṃ na dhārayet // 7.12 //
hāsyaniṣṭhīvanāsphoṭam uccabhāṣyavijṛmbhaṇam /
pādaprasāraṇaṃ gatiṃ na kuryād gurusaṃnidhau // 7.13 //
hīnānnapānavastraḥ syān nīcaśayyāsano guroḥ /
na yatheṣṭaś ca saṃtiṣṭhet kalahaṃ ca vivarjayet // 7.14 //
prativāte 'nuvāte vā na tiṣṭhed guruṇā saha /
asaṃśraye ca satataṃ na kiṃcit kīrtayed guroḥ // 7.15 //
anyāsakto na bhuñjāno na tiṣṭhann aparāṅmukhaḥ /
na śayano na cāsīnaḥ saṃbhāsyed guruṇā saha // 7.16 //
dṛṣṭvaiva gurum āyāntam uttiṣṭhed dūratas tvaram /
anujñātaś ca guruṇā saṃviśec cānupṛṣṭhataḥ // 7.17 //
na kaṇṭhaṃ prāvṛtaṃ kuryān na ca tatrāvasaktikām /
na pādadhāvanasnānaṃ yatra paśyed guruḥ sthitaḥ // 7.18 //
na dantadhāvanābhyaṅgam āyāmodvartanakriyāḥ /
utsargaparidhānaṃ ca guroḥ kurvīta paśyataḥ // 7.19 //
gurur yad arpayet kiṃcid gṛhāsannaṃ tadañjalau /
pātre vā purataḥ śiṣyas tad vaktram abhivīkṣayan // 7.20 //
yad arpayed guruḥ kiṃci tan namraḥ purataḥ sthitaḥ /
pāṇidvayena gṛhṇīyat sthāpayet tac ca susthitam // 7.21 //
na guroḥ kīrtayen nāma paro'kṣam api kevalam /
samānasaṃjñam anyaṃ vā nāhvayīta tadākhyayā // 7.22 //
svagurus tadguruś caiva yadi syātāṃ samaṃ kvacit /
guror gurus tayoḥ pūjyaḥ svaguruś ca tadājñayā // 7.23 //
anivedya na bhuñjīta bhuktvā cāsya nivedayet /
nāvijñāpya guruṃ gacched bahiḥ kāryeṇa kenacit // 7.24 //
gurvājñayā karma kṛtvā tatsamāptau nivedayet /
kṛtvā ca naityakaṃ sarvam adhīyītājñayā guroḥ // 7.25 //
mṛdbhasmagomayajalaṃ pattrapuṣpendhanaṃ samit /
paryāptam aṣṭakaṃ hy etad gurvarthaṃ tu samāharet // 7.26 //
bhaiṣajyāhārapātrāṇi vastraśayyāsanaṃ guroḥ /
ānayet sarvayatnena prārthayitvā dhaneśvarān // 7.27 //
guror na khaṇḍayed ājñām api prāṇān parityajet /
kṛtvājñāṃ prāpnuyān muktiṃ laṅghayan narakaṃ vrajet // 7.28 //
paryaṭet pṛthivīṃ kṛtsnāṃ saśailavanakānanām /
gurubhaiṣajyasiddhyartham api gacched rasātalam // 7.29 //
yad ādiśed guruḥ kiṃcit tat kuryād avicārataḥ /
amīmāṃsyā hi guravaḥ sarvakāryeṣu sarvathā // 7.30 //
notthāpayet sukhāsīnaṃ śayānaṃ na prabodhayet /
āsīno gurum āsīnam abhigacchet pratiṣṭhitam // 7.31 //
pathi prayāntaṃ yāntaṃ ca yatnād viśramayed gurum /
kṣitpipāsāturaṃ snātaṃ jñātvā śaktaṃ ca bhojayet // 7.32 //
abhyaṅgodvartanaṃ snānaṃ bhojanaṣṭhīvamārjanam /
gātrasaṃvāhanaṃ rātrau pādābhyaṅgaṃ ca yatnataḥ // 7.33 //
prātaḥ prasādhanaṃ dattvā kāryaṃ saṃmārjanāñjanam /
nānāpuṣpaprakaraṇaṃ śrīmadvyākhyānamaṇḍape // 7.34 //
sthāpyāsanaṃ guroḥ pūjyaṃ śivajñānasya pustakam /
tatra tiṣṭhet pratīkṣaṃs tad guror āgamanaṃ kramāt // 7.35 //
guror nindāpavādaṃ ca śrutvā karṇau pidhāpayet /
anyatra caiva sarpet tu nigṛhṇīyād upāyataḥ // 7.36 //
na guror apriyaṃ kuryāt pīḍitas tārito 'pi vā /
noccārayec ca tadvākyam uccārya narakaṃ vrajet // 7.37 //
gurur eva pitā mātā gurur eva paraḥ śivaḥ /
yasyaiva niścito bhāvas tasya muktir na dūrataḥ // 7.38 //
āhārācāradharmāṇāṃ yat kuryād gurur īśvaraḥ /
tathaiva cānukurvīta nānuyuñjīta kāraṇam // 7.39 //
yajñas tapāṃsi niyamāt tāni vai vividhāni ca /
guruvākye tu sarvāṇi saṃpadyante na saṃśayaḥ // 7.40 //
ajñānapaṅkanirmagnaṃ yaḥ samuddharate janam /
śivajñānātmahastena kas taṃ na pratipūjayet // 7.41 //
iti yaḥ pūjayen nityaṃ gurumūrtistham īśvaram /
sarvapāpavinirmuktaḥ prāpnoti paramaṃ padam // 7.42 //
snātvāmbhasā bhasmanā vā śuklavastropavītavān /
dūrvāgarbhasthitaṃ puṣpaṃ guruḥ śirasi dhārayet // 7.43 //
rocanālabhanaṃ kuryād dhūyayed ātmanas tanum /
aṅgulīyākṣasūtraṃ ca karṇamātre ca dhārayet // 7.44 //
gurur evaṃvidhaḥ śrīmān nityaṃ tiṣṭhet samāhitaḥ /
yasmāj jñānopadeśārthaṃ gurur āste sadāśivaḥ // 7.45 //
dhārayet pāduke nityaṃ mṛduvarmaprakalpite /
pragṛhya daṇḍaṃ chattraṃ vā paryaṭed āśramād bahiḥ // 7.46 //
na bhūmau vinyaset pādam antardhānaṃ vinā guruḥ /
kuśapādakam ākramya tarpaṇārthaṃ prakalpayet // 7.47 //
pādasthānāni pattrādyaiḥ kṛtvā devagṛhaṃ viśet /
pātrāstaritapādaś ca(?) nityaṃ bhuñjīta vāgyataḥ // 7.48 //
na pādau dhāvayet kāṃsye lohe vā parikalpite /
śaucayet tṛṇagarbhāyāṃ dvitīyāyāṃ tathācamet // 7.49 //
na raktam ulbaṇaṃ vastraṃ dhārayet kusumāni ca /
na bahir gandhamālyāni vāsāṃsi malināni ca // 7.50 //
keśāsthīni kapālāni kārpāsāsthituṣāṇi ca /
amedhyāṅgārabhasmāni nādhitiṣṭhed rajāṃsi ca // 7.51 //
na ca loṣṭaṃ vimṛdnīyān na ca chindyān nakhais tṛṇam /
na pattrapuṣpamūlyāni vaṃśamaṅgalakāṣṭhitām // 7.52 //
evam ādīni cānyāni pāṇibhyāṃ na ca mardayet /
na dantakhādanaṃ kuryād romāṇy utpāṭayen na ca // 7.53 //
na padbhyām ullikhed bhūmiṃ loṣṭakāṣṭhaiḥ kareṇa vā /
na nakhāṃś ca nakhair vidhyān na kaṇḍūyen nakhais tanum // 7.54 //
muhurmuhuḥ śiraḥ śmaśru na spṛśet karajair budhaḥ /
na likṣākarṣaṇaṃ kuryād ātmano vā parasya vā // 7.55 //
sauvarṇyaraupyatāmraiś ca śṛṅgadantaśalākayā /
dehakaṇḍūyanaṃ kāryaṃ vaṃśakāṣṭhīkavīraṇaiḥ(?) // 7.56 //
na vicittaṃ prakurvīta diśaś caivāvalokayan /
na śokārtaś ca saṃtiṣṭhed dhūtvā pāṇau kapolakam // 7.57 //
na pāṇipādavākcakṣuḥ- śrotraśiśnagudodaraiḥ /
cāpalāni na kurvīta sa sarvārtham avāpnuyāt // 7.58 //
na kuryāt kenacid vairam adhruve jīvite sati /
lokakautūhalaṃ pāpaṃ saṃdhyāṃ ca parivarjayet // 7.59 //
na kudvāreṇa veśmāni nagaraṃ grāmam āviśet /
na divā prāvṛtaśirā rātrau prāvṛtya paryaṭet // 7.60 //
nātibhramaṇaśīlaḥ syān na viśec ca gṛhād gṛham /
na cājñānam adhīyīta śivajñānaṃ samabhyaset // 7.61 //
śivajñānaṃ paraṃ brahma tad ārabhya na saṃtyajet /
brahmāsādhya ca yo gacched brahmahā sa prakīrtitaḥ // 7.62 //
kṛtāñjaliḥ sthitaḥ śiṣyo laghuvastram udaṅmukhaḥ /
śivamantraṃ samuccārya prāṅmukho 'dhyāpayed guruḥ // 7.63 //
nāgadantādisaṃbhūtaṃ caturaśraṃ suśobhanam /
hemaratnacitaṃ vāpi guror āsanam uttamam // 7.64 //
na śuśrūṣārthakāmāś ca na ca dharmaḥ pradṛśyate /
na bhaktir na yaśaḥ krauryaṃ na tam adhyāpayed guruḥ // 7.65 //
devāgnigurugoṣṭhīṣu vyākhyādhyayanasaṃsadi /
praśne vāde 'nṛte 'śauce dakṣiṇaṃ bāhum uddharet // 7.66 //
vaśe satatanamraḥ syāt saṃhṛtyāṅgāni kūrmavat /
tatsaṃmukhaṃ ca nirgacchen namaskārapurassaraḥ // 7.67 //
devāgniguruviprāṇāṃ na vrajed antareṇa tu /
nārpayen na ca gṛhṇīyāt kiṃcid vastu tadantarā // 7.68 //
na mukhena dhamed agniṃ nādhaḥkuryān na laṅghayet /
na kṣiped aśuciṃ vahnau na ca pādau pratāpayet // 7.69 //
tṛṇakāṣṭhādigahane jantubhiś ca samākule /
sthāne na dīpayed agniṃ dīptaṃ cāpi tataḥ kṣipet // 7.70 //
agniṃ yugapad ānīya dhārayeta prayatnataḥ /
jvalantaṃ na pradīpaṃ ca svayaṃ nirvāpayed budhaḥ // 7.71 //
śivavratadharaṃ dṛṣṭvā samutthāya sadā drutam /
śivo 'yam iti saṃkalpya harṣitaḥ praṇamet tataḥ // 7.72 //
bhogān dadāti vipulān liṅge saṃpūjitaḥ śivaḥ /
agnau ca vividhāṃ siddhiṃ gurau muktiṃ prayacchati // 7.73 //
mokṣārthaṃ pūjayet tasmād gurumūrtistham īśvaram /
gurubhaktyā labhej jñānaṃ jñānān muktim avāpnuyāt // 7.74 //
sarvaparvasu yatnena hy eṣu saṃpūjayec chivam /
kuryād āyatane śobhāṃ gurusthāneṣu sarvataḥ // 7.75 //
naradvayocchrite pīṭhe sarvaśobhāsamanvite /
saṃsthāpya maṇijaṃ liṅgaṃ sthāne kuryāj jagaddhitam // 7.76 //
annapānaviśeṣaiś ca naivedyam upakalpayet /
bhojayed vratinaś cātra svaguruṃ ca viśeṣataḥ // 7.77 //
pūjayec ca śivajñānaṃ vācayīta ca parvasu /
darśayec chivabhaktebhyaḥ satpūjāṃ parikalpitām // 7.78 //
priyaṃ brūyāt sadā tebhyaḥ pradeyaṃ cāpi śaktitaḥ /
evaṃ kṛte viśeṣeṇa prasīdati maheśvaraḥ // 7.79 //
chinnaṃ bhinnaṃ mṛtaṃ naṣṭaṃ vardhate nāsti kevalam /
ity ādyān na vadec chabdān sākṣād brūyāt tu maṅgalam // 7.80 //
adhenuṃ dhenum ity eva brūyād bhadram abhadrakam /
kapālaṃ ca bhagālaṃ syāt paramaṃ maṅgalaṃ vadet // 7.81 //
aindraṃ dhanur maṇidhanur dāhakāṣṭhādi candanam /
svaryātaṃ ca mṛtaṃ brūyāc chivībhūtaṃ ca yoginam // 7.82 //
dvidhābhūtaṃ vadec chinnaṃ bhinnaṃ ca bahudhā sthitam /
naṣṭam anveṣaṇīyaṃ ca riktaṃ pūrṇābhivardhitam // 7.83 //
nāstīti śobhanaṃ sarvam ādyam aṅgābhivardhanam /
siddhimad brūhi gacchantaṃ suptaṃ brūyāt pravardhitam // 7.84 //
na mlecchamūrkhapatitaiḥ krūraiḥ saṃtāpavedibhiḥ /
durjanair avaliptaiś ca kṣudraiḥ saha na saṃvadet // 7.85 //
nādhārmikanṛpākrānte na daṃśamaśakāvṛte /
nātiśītajalākīrṇe deśe rogaprade vaset // 7.86 //
nāsanaṃ śayanaṃ pānaṃ namaskārābhivādanam /
sopānatkaḥ prakurvīta śivapustakavācanam // 7.87 //
ācāryaṃ daivataṃ tīrtham uddhūtodaṃ mṛdaṃ dadhi /
vaṭam aśvatthakapilāṃ dīkṣitodadhisaṃgamam // 7.88 //
yāni caiṣāṃ prakārāṇi maṅgalānīha kānicit /
śivāyeti namaskṛtvā proktam etat pradakṣiṇam // 7.89 //
upānacchattravastrāṇi pavitraṃ karakaṃ srajam /
āsanaṃ śayanaṃ pānaṃ dhṛtam anyair na dhārayet // 7.90 //
pālāśam āsanaṃ śayyāṃ pāduke dantadhāvanam /
varjayec cāpi niryāsaṃ raktaṃ na tu samudbhavam // 7.91 //
saṃdhyām upāsya kurvīta nityaṃ dehaprasādhanam /
spṛśed vandec ca kapilāṃ pradadyāc ca gavāṃ hitam // 7.92 //
yaḥ pradadyād gavāṃ samyak phalāni ca viśeṣataḥ /
kṣetram uddāmayec cāpi tasya puṇyaphalaṃ śṛṇu // 7.93 //
yāvat tatpattrakusuma- kandamūlaphalāni ca /
tāvadvarṣasahasrāṇi śivaloke mahīyate // 7.94 //
kṛśarogārtavṛddhānāṃ tyaktānāṃ nirjane vane /
kṣutpipāsāturāṇāṃ ca gavāṃ vihvalacetasām // 7.95 //
nītvā yas tṛṇatoyāni vane yatnāt prayacchati /
karoti ca paritrāṇaṃ tasya puṇyaphalaṃ śṛṇu // 7.96 //
kulaikaviṃśakopetaḥ patnīputrādisaṃyutaḥ /
mitrabhṛtyair upetaś ca śrīmacchivapuraṃ vrajet // 7.97 //
tatra bhuktvā mahābhogān vimānaiḥ sārvakāmikaiḥ /
sa mahāpralayaṃ yāvat tadante muktim āpnuyāt // 7.98 //
gobrāhmaṇaparitrāṇaṃ sakṛt kṛtvā prayatnataḥ /
mucyate pañcabhir ghorair mahadbhiḥ pātakair drutam // 7.99 //
ahiṃsā satyam asteyaṃ brahmacaryam akalkatā /
akrodho guruśuśrūṣā śaucaṃ saṃtoṣam ārjavam // 7.100 //
ahiṃsādyā yamāḥ pañca yatīnāṃ parikīrtitāḥ /
akrodhādyāś ca niyamāḥ siddhivṛddhikarāḥ smṛtāḥ // 7.101 //
daśalākṣaṇiko dharmaḥ śivācāraḥ prakīrtitaḥ /
yogīndrāṇāṃ viśeṣeṇa śivayogaprasiddhaye // 7.102 //
na vindati naro yogaṃ putradārādisaṃgataḥ /
nibaddhaḥ snehapāśena mohastambhabalīyasā // 7.103 //
mohāt kuṭumbasaṃsaktas tṛṣṇayā śṛṅkhalīkṛtaḥ /
bālair baddhas tu loko 'yaṃ musalenābhihanyate // 7.104 //
ime bālāḥ kathaṃ tyājyā jīviṣyanti mayā vinā /
mohād dhi cintayaty evaṃ paramārthau na paśyati // 7.105 //
saṃparkād udare nyastaḥ śukrabindur acetanaḥ /
sa pitrā kena yatnena garbhasthaḥ paripālitaḥ // 7.106 //
karkaśāḥ kaṭhinā bhakṣā jīryante yatra bhakṣitāḥ /
tasminn evodare śukraṃ kiṃ na jīryati bhakṣyavat // 7.107 //
yenaitad yojitaṃ garbhe yena caiva vivardhitam /
tenaiva nirgatṃ bhūyaḥ karmaṇā svena pālyate // 7.108 //
na kaścit kasyacit putraḥ pitā mātā na kasyacit /
yat svayaṃ prāktanaṃ karma pitā māteti tat smṛtam // 7.109 //
yena yatra kṛtaṃ karma sa tatraiva prajāyate /
pitarau cāsya dāsatvaṃ kurutas tatpracoditau // 7.110 //
na kaścit kasyacic chaktaḥ kartuṃ duḥkhaṃ sukhāni ca /
karoti prāktanaṃ karma mohāl lokasya kevalam // 7.111 //
karmadāyādasaṃbandhād upakāraḥ parasparam /
dṛśyate nāpakāraś ca mohenātmani manyate // 7.112 //
īśvarādhiṣṭhitaṃ karma phalatīha śubhāśubham /
grāmasvāmiprasādena sukṛtaṃ karṣaṇaṃ yathā // 7.113 //
dvayaṃ devatvamokṣāya mameti na mameti ca /
mameti badhyate jantur na mameti vimucyate // 7.114 //
dvyakṣaraṃ ca bhaven mṛtyus tryakṣaraṃ brahma śāśvatam /
mameti dvyakṣaraṃ mṛtyus tryakṣaraṃ na mameti ca // 7.115 //
tasmād ātmany ahaṃkāram utsṛjya pravicārataḥ /
vidhūyāśeṣasaṅgāṃś ca mokṣopāyaṃ vicintayet // 7.116 //
jñānād yogaparikleśaṃ kuprāvaraṇabhojanam /
kucaryāṃ kunivāsaṃ ca mokṣārthī na vicintayet // 7.117 //
na duḥkhena vinā saukhyaṃ dṛśyate sarvadehinām /
duḥkhaṃ tanmātrakaṃ jñeyaṃ sukham ānantyam uttamam // 7.118 //
sevāyāṃ pāśupālye ca vānijye kṛṣikarmaṇi /
tulye sati parikleśe varaṃ kleśo vimuktaye // 7.119 //
svargāpavargayor ekaṃ yaḥ śīghraṃ na prasādhayet /
yāti tenaiva dehena sa mṛtas tapyate ciram // 7.120 //
yad avaśyaṃ parādhīnais tyajanīyaṃ śarīrakam /
kasmāt tena vimūḍhātmā na sādhayati śāśvatam // 7.121 //
yauvanasthā gṛhasthāś ca prāsādasthāś ca ye nṛpāḥ /
sarva eva viśīryante śuṣkasnigdhānnabhojanāḥ // 7.122 //
anekadoṣaduṣṭasya dehasyaiko mahān guṇah /
yāṃ yām avasthām āpnoti tāṃ tām evānuvartate // 7.123 //
mandaṃ pariharan karma svadeham anupālayet /
varṣāsu jīrṇakaṭavat tiṣṭhann apy avasīdati // 7.124 //
na te 'tra dehinaḥ santi ye tiṣṭhanti suniścalāḥ /
sarve kurvanti karmāṇi vikṛśāḥ pūrvakarmabhiḥ // 7.125 //
tulye saty api kartavye varaṃ karma kṛtaṃ param /
yaḥ kṛtvā na punaḥ kuryān nānākarma śubhāśubham // 7.126 //
tasmād antarbahiścintām anekākārasaṃsthitām /
saṃtyajyātmahitārthāya svādhyāyadhyānam abhyaset // 7.127 //
vivikte vijane ramye puṣpāśramavibhūṣite /
sthānaṃ kṛtvā śivasthāne dhyāyec chāntaṃ paraṃ śivam // 7.128 //
ye 'tiramyāṇy araṇyāni sujalāni śivāni tu /
vihāyābhiratā grāme prāyas te daivamohitāḥ // 7.129 //
vivekinaḥ praśāntasya yat sukhaṃ dhyāyataḥ śivam /
na tat sukhaṃ mahendrasya brahmaṇaḥ keśavasya vā // 7.130 //
iti nāmāmṛtaṃ divyaṃ mahākālād avāptavān /
vistareṇānupūrvāc ca ṛṣyātreyaḥ(?) suniścitam // 7.131 //

prajñām athā vinirmathya(?) śivajñānamahodadhim /
ṛṣyātreyaḥ samuddhṛtya prāhedam aṇumātrakam // 7.132 //
śivadharme mahāśāstre śivadharmasya cottare /
yad anuktaṃ bhavet kiṃcit tad atra parikīrtitam // 7.133 //
tridaivatyam idaṃ śāstraṃ munīndrātreyabhāṣitam /
tiryaṅmanujadevānāṃ sarveṣāṃ ca vimuktidam // 7.134 //
nandiskandamahākālās trayo devāḥ prakīrtitāḥ /
candrātreyas tathātriś ca ṛṣy ātreyo munitrayam // 7.135 //
etair mahātmabiḥ proktāḥ śivadharmāḥ samāsataḥ /
sarvalokopakārārthaṃ namas tebhyaḥ sadā namaḥ // 7.136 //
teṣāṃ śiṣyapraśiṣyaiś ca śivadharmapravaktṛbhiḥ /
vyāptaṃ jñānasaraḥ śārvaṃ vikacair iva paṅkajaiḥ // 7.137 //
ye śrāvayanti satataṃ śivadharmaṃ śivārthinām /
te rudrās te munīndrāś ca te namasyāḥ svabhaktitaḥ // 7.138 //
ye samutthāya śṛṇvanti śivadharmaṃ dine dine /
te rudrā rudralokeśā na te prakṛtimānuṣāḥ // 7.139 //
śivopaniṣadaṃ hy etad adhyāyaiḥ saptabhiḥ smṛtam /
ṛṣyātreyasagotreṇa muninā hitakāmyayā // 7.140 //

// iti śivopaniṣadi śivācārādhyāyaḥ saptamaḥ //

// iti śivopaniṣat samāptā //