Siva-Upanisad Based on the edition included in: Un-published Upanisads / ed. by the Pandits of Adyar Library under the supervision of C. Kunhan Raja Adyar 1933 (The Adyar Library Series ; 14) Input by Reinhold Gruenendahl Text analysis according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ शिवोपनिषद् कैलास-शिखरा3सीनम् $ अशेषा1मर-पूजितम् & काल-घ्नं श्री-महाकालम् œ ईश्वरं ज्ञान-पारगम् ॥ 1.1 ॥ संपूज्य विधिवद् भक्त्या $ ऋष्य्-आत्रेयः सुसंयतः & सर्व-भूत-हिता1र्थाय œ पप्रच्छे7दं महा-मुनिः ॥ 1.2 ॥ ज्ञान-योगं न विन्दन्ति $ ये नरा मन्द-बुद्धयः & ते मुच्यन्ते कथं घोराद् œ भगवन् भव-सागरात् ॥ 1.3 ॥ एवं पृष्टः प्रसन्ना3त्मा $ ऋष्य् आत्रेयेण धीमता & मन्द-बुद्धि-विमुक्त्य्-अर्थं œ महा-कालः prabhëate ॥ 1.4 // महादेव उवाच पुरा रुद्रेण गदिताः $ शिव-धर्माः सनातनाः & देव्याः सर्व-गणानां च œ संक्षेपाद् ग्रन्थ-कोटिभिः ॥ 1.5 ॥ आयुः प्रज्ञां तथा शक्तिं $ प्रसमीक्ष्य नॄणाम् इह & ताप-त्रय-prapŬÃæ च œ भोग-तृष्णा-विमोहिनीम् ॥ 1.6 ॥ ते धर्माः स्कन्द-नन्दिभ्याम् $ अन्यैश् च मुनि-सत्तमैः & सार-मादाय निर्दिष्टाः œ सम्यक्-प्रकरणा1न्तरैः ॥ 1.7 ॥ साराद् अपि महा-सारं $ शिवो1पनिषदं परम् & अल्प-ग्रन्थं महा2र्थं च œ प्रवक्ष्यामि जगद्-धितम् ॥ 1.8 ॥ शिवः शिव इमे शान्त- $ नाम cÃ8द्यं मुहुर्-मुहुः & उच्चारयन्ति तद् भक्त्या œ ते शिवा nÃ7त्र संशयः ॥ 1.9 ॥ अशिवाः पाश-संयुक्ताः $ पशवः सर्व-चेतनाः & यस्माद् विलक्षणास् तेभ्यस् œ तस्माद् ईशः शिवः स्मृतः ॥ 1.10 ॥ गुणो बुद्धिर् अहंकारस् $ तन्-मात्राणी7न्द्रियानि च & भूतानि च चतुर्-विंशद् œ इति पाशाः प्रकीर्तिताः ॥ 1.11 ॥ पञ्चविंशकम् अज्ञानं $ सहजं सर्व-देहिनाम् & पाशा-जालस्य तन् मूलं œ प्रकृतिः कारणाय नः ॥ 1.12 ॥ सत्य-ज्ञाने निबध्यन्ते $ पुरुषाः पाश-बन्धनैः & मद्-भावाच् च विमुच्यन्ते œ ज्ञानिनः पाश-पञ्जरात् ॥ 1.13 ॥ षड्विंशकश् च पुरुषः $ पशुर् अज्ञः शिवा3गमे & सप्तविंश इति प्रोक्तः œ शिवः सर्व-जगत्-पतिः ॥ 1.14 ॥ यस्माच् छिवः सुसंपूर्णः $ सर्वज्ञः सर्वगः प्रभुः & तस्मात् स पाश-हरितः œ स विशुद्धः स्व-भावतः ॥ 1.15 ॥ पशु-पाश-परः शान्तः $ परम-ज्ञान-देशिकः & शिवः शिवाय भूतानां œ तं विज्ञाय विमुच्यते ॥ 1.16 ॥ एतद् एव परं ज्ञानं $ शिव इत्य् अक्षर-द्वयम् & विचाराद् याति विस्तारं œ तैल-बिन्दुर् ivÃ7म्भसि ॥ 1.17 ॥ सकृद् उच्चारितं येन $ शिव इत्य् अक्षर-द्वयम् & बद्धः परिकरस् तेन œ मोक्षो1पगमनं प्रति ॥ 1.18 ॥ द्व्य्-अक्षरः शिव-मन्त्रो ऽयं $ शिवो1पनिषदि स्मृतः & ekÃ1क्षरः पुनश् cÃ7यम् œ ओम् इत्य् एवं व्यवस्थितः ॥ 1.19 ॥ नाम-संकीर्तणाद् एव $ शिवस्या7शेष-पातकैः & यतः प्रमुच्यते क्षिप्रं œ मन्त्रो ऽयं द्व्य्-अक्षरः परः ॥ 1.20 ॥ यः शिवं शिवम् इत्य् एवं $ द्व्य्-अक्षरं मन्त्रम् अभ्यसेत् & ekÃ1क्षरं वा सततं œ स याति परमं पदम् ॥ 1.21 ॥ मित्र-स्वजन-बन्धूनां $ कुर्यान् नाम शिवा3त्मकम् & अपि तत् कीर्तनाद् याति œ पाप-मुक्तः शिवं पुरम् ॥ 1.22 ॥ विज्ञेयः स शिवः शान्तो $ नरस् तद्-भाव-भावितः & आस्ते सदा निरुद्विग्नः œ स देहा1न्ते विमुच्यते ॥ 1.23 ॥ हृद्य् अन्तः-करणं ज्ञेयं $ शिवस्य आयतनं परम् & हृत्-पद्मं वेदिका तत्र œ लिङ्गम् ओं-कारम् इष्यते ॥ 1.24 ॥ पुरुषः स्थापको ज्ञेयः $ सत्यं संमार्जनं स्मृतम् & अहिंसा गोमयं प्रोक्तं œ शान्तिश् च सलिलं परम् ॥ 1.25 ॥ कुर्यात् संमार्जनं प्राज्ञो $ वैराग्यं चन्दनं स्मृतम् & पूजयेद् ध्यान-योगेन œ संतोषैः कुसुमैः सितैः ॥ 1.26 ॥ धूपश् च गुग्गुलुर् देयः $ प्राणा3याम-समुद्भवः & प्रत्याहारश् च नैवेद्यम् œ अस्तेयं च प्रदक्षिणम् ॥ 1.27 ॥ इति दिव्यो1पचारैश् च $ संपूज्य परमं शिवम् & जपेद् ध्यायेच् च मुक्त्य्-अर्थं œ सर्व-सङ्ग-विवर्जितः ॥ 1.28 ॥ ज्ञान-योग-विनिर्मुक्तः $ कर्म-योग-समावृत्तः & मृतः शिव-पुरं गच्छेत् œ स तेन शिव-कर्मणा ॥ 1.29 ॥ तत्र भुक्त्वा महा-भोगान् $ प्रलये सर्व-देहिनाम् & शिव-धर्माच् छिव-ज्ञानं œ प्राप्य मुक्तिम् अवाप्नुयात् ॥ 1.30 ॥ ज्ञान-योगेन मुच्यन्ते $ देह-पाताद् अनन्तरम् & भोगान् भुक्त्वा च मुच्यन्ते œ प्रलये कर्म-योगिनः ॥ 1.31 ॥ तस्माज् ज्ञान-विदो योगात् $ तथा9ज्ञाः कर्म-योगिनः & सर्व एव विमुच्यन्ते œ ये नराः शिवम् आश्रिताः ॥ 1.32 ॥ स भोगः शिव-विद्या2र्थं $ येषां कर्मा7स्ति निर्मलम् & ते भोगान् प्राप्य मुच्यन्ते œ प्रलये शिव-विद्यया ॥ 1.33 ॥ विद्या संकीर्तनीया हि $ येषां कर्म न विद्यते & ते cÃ8वर्त्य विमुच्यन्ते œ यावत् कर्म न तद् भवेत् ॥ 1.34 ॥ शिव-ज्ञान-विदं तस्मात् $ पूजयेद् विभवैर् गुरुम् & विद्या-दानं च कुर्वीत œ भोग-मोक्ष-जिगीषया ॥ 1.35 ॥ शिव-योगी शिव-ज्ञानी $ शिव-जापी तपोऽधिकः & क्रमशः कर्म-योगी च œ पञ्चै1ते मुक्ति-भाजनाः ॥ 1.36 ॥ कर्म-योगस्य यन् मूलं $ तद् वक्ष्यामि समासतः & लिङ्गम् आयतनं ce7ति œ तत्र कर्म प्रवर्तते ॥ 1.37 ॥ ॥ इति शिवोपनिषदि मुक्तिनिर्देशाध्यायः प्रथमः ॥ अथ पूर्व-स्थितो लिङ्गे $ गर्भः स त्रि-गुणो भवेत् & गर्भाद् vÃ9पि विभागेन œ स्थाप्य लिङ्गं शिवा3लये ॥ 2.1 ॥ यावल् लिङ्गस्य दैर्घ्यं स्यात् $ तावद् वेद्याश् च विस्तरः & लिङ्ग-तृतीय-भागेन œ भवेद् वेद्याः समुच्छ्रयः ॥ 2.2 ॥ भागम् एकं न्यसेद् भूमौ $ द्वितीयं वेदि-मध्यतः & तृतीय-भागे पूजा स्वाद् œ इति लिङ्गं त्रिधा स्थितम् ॥ 2.3 ॥ भूमि-स्थं चतुर्-अश्रं स्वाद् $ अष्टा1श्रं वेदि-मध्यतः & पूजा2र्थं वर्तुलं कार्यं œ दैर्घ्यात् त्रि-गुण-विस्तरम् ॥ 2.4 ॥ अधो-भागे स्थितः स्कन्दः $ स्थिता देवी च मध्यतः & ऊर्ध्वं रुद्रः क्रमाद् vÃ9पि œ ब्रह्म-विष्णु-महेश्वराः ॥ 2.5 ॥ एत एव त्रयो लोका $ एत एव त्रयो गुणाः & एत एव त्रयो वेदा $ एतच् cÃ7न्यत् स्थितं त्रिधा ॥ 2.6 ॥ नव-हस्तः स्मृतो ज्येष्ठः $ षड्-ढस्तश् cÃ7पि मध्यमः & विद्यात् कनीयस् त्रै-हस्तं œ लिङ्ग-मानम् इदं स्मृतम् ॥ 2.7 ॥ गर्भस्या7नतः प्रविस्तारस् $ तद्-ऊनश् च न शस्यते & गर्भस्या7नतः प्रविस्ताराद् œ तद्-उपर्य् अपि संस्थितम् ॥ 2.8 ॥ प्रासादं कल्पयेच् छ्रीमान् $ विभजेत त्रिधा पुनः & भाग एको भवेज् जङ्घा œ द्वौ भागौ मञ्जरी स्मृता ॥ 2.9 ॥ मञ्जर्या अर्ध-भाग-स्थं $ शुक-नासं प्रकल्पयेत् & गर्भाद् अर्धेन विस्तारम् œ आयामं च सुशोभनम् ॥ 2.10 ॥ गर्भाद् vÃ9पि त्रि-भागेन $ शुक-नासं प्रकल्पयेत् & गर्भाद् अर्धेन विस्तीर्णा œ गर्भाच् च द्वि-गुणा3यता ॥ 2.11 ॥ जङ्घाभिश् च भवेत् कार्या $ मञ्जर्य्-अङ्गुल-राशिना & प्रासादा1र्धेन विज्ञेयो œ मण्डपस् तस्य वामतः ॥ 2.12 ॥ मण्डपात् पाद-विस्तीर्णा $ जगती तावद्-उच्छ्रिता & प्रासादस्य प्रमाणेन œ जगत्या सार्धम् अङ्गणम् ॥ 2.13 ॥ प्राकारं तत्-समन्ताच् च $ गु-पुराद् आल-भूषितम् & प्राकारा1न्तः स्थितं कार्यं œ वृष-स्थानं समुच्छ्रितम् ॥ 2.14 ॥ नन्दीश्वर-महाकालौ $ द्वार-शाखा-व्यवस्थितौ & प्राकाराद् दक्षिणे कार्यं œ सर्वो1पकरणा1न्वितम् ॥ 2.15 ॥ पञ्च-भौमं त्रि-भौमं वा $ योगीन्द्रावसथं महत् & प्राकार-गुप्तं तत् कार्यं œ मैत्र-स्थान-समन्वितम् ॥ 2.16 ॥ स्थानाद् दश-समायुक्तं $ भव्य-वृक्ष-जला1न्वितम् & तन् महा2नसम् आग्नेय्यां œ पूर्वतः सत्त्र-मण्डपम् ॥ 2.17 ॥ स्थानं चण्डेशम् ऐशान्यां $ पुष्पा3रामं तथो9त्तरम् & कोष्ठा3गारं च वायव्यां œ वारुण्यां वरुणा3लयम् ॥ 2.18 ॥ शमी2न्धन-कुशस्थानम् $ आयुधानां च नैरृतम् & सर्व-लोको1पकाराय œ नगर-स्थं प्रकल्पयेत् ॥ 2.19 ॥ श्रीमद्-आयतनं शम्भोर् $ योगिनां विजने वने & शिवस्या8यतने यावत् œ समेताः परमा1णवः ॥ 2.20 ॥ मन्वन्तराणि तावन्ति $ कर्तुर् भोगाः शिवे पुरे & महा-प्रतिम-लिङ्गानि œ महान्त्य् आयतनानि च ॥ 2.21 ॥ कृत्वा0प्नोति महा-भोगान् $ अन्ते मुक्तिं च शाश्वतीम् & लिङ्ग-प्रतिष्ठां कुर्वीत œ यदा तल्-लक्षणं कृती ॥ 2.22 ॥ पञ्च-गव्येन संशोध्य $ पूजयित्वा9धिवासयेत् & पालाशो1दुम्बरा1श्वत्थ- œ पृषद्-आज्य-तिलैर् यवैः ॥ 2.23 ॥ अग्नि-कार्यं प्रकुर्वीत $ दद्यात् पूर्णा3हुति-त्रयम् & शिवस्या7ष्ट-शतं हुत्वा œ लिङ्ग-मूलं स्पृशेद् बुधः ॥ 2.24 ॥ एवं मध्ये ऽवसाने तन् $ मूर्ति-मन्त्रैश् च मूर्तिषु & अष्टौ मूर्ती3श्वराः कार्याः œ नवमः स्थापकः स्मृतः ॥ 2.25 ॥ प्रातः संस्थापयेल् लिङ्गं $ मन्त्रैस् तु नवभिः क्रमात् & महा-स्नापन-पूजां च œ स्थाप्य लिङ्गं प्रपूजयेत् ॥ 2.26 ॥ गुरोर् मूर्ति-धराणां च $ दद्याद् उत्तम-दक्षिणाम् & यतीनां च समस्तानां œ दद्यान् मध्यम-दक्षिणाम् ॥ 2.27 ॥ दीना1न्ध-कृपणेभ्यश् च $ सर्वासाम् उपकल्पयेत् & सर्व-भक्ष्या1न्न-पाना3द्यैर् œ अनिषिद्धं च भोजनम् ॥ 2.28 ॥ कल्पयेद् आगतानां च $ भूतेभ्यश् च बलिं हरेत् & रात्रौ मातृ-गणानां च œ बलिं दद्याद् विशेषतः ॥ 2.29 ॥ एवं यः स्थापयेल् लिङ्गं $ तस्य पुण्य-फलं शृणु & कुल-त्रिंशकम् उद्धृत्य œ भृत्यैश् च परिवारितः ॥ 2.30 ॥ कलत्र-पुत्र-मित्रा3द्यैः $ सहितः सर्व-बान्धवैः & विमुच्य पाप-कलिलं œ शिव-लोकं व्रजेन् नरः ž तत्र भुक्त्वा महा-भोगान् Ÿ प्रलये मुक्तिम् आप्नुयात् ॥ 2.31 ॥ ॥ इति शिवोपनिषदि लिङ्गायतनाध्यायो द्वितीयः ॥ अथा7न्यैर् अल्प-वित्तैश् च $ नृपैश् च शिव-भावितैः & शक्तितः svÃ3श्रमे कार्यं œ शिव-शान्ति-गृह-द्वयम् ॥ 3.1 ॥ गृहस्ये8शान-दिग्-भागे $ कार्यम् उत्तरतो ऽपि वा & खात्वा भूमिं समुद्धृत्य œ शल्यान् आकोट्य यत्नतः ॥ 3.2 ॥ शिव-देव-गृहं कार्यम् $ अष्ट-हस्त-प्रमाणतः & दक्षिणो1त्तर-दिग्-भागे œ किंचिच् दीर्घं प्रकल्पयेत् ॥ 3.3 ॥ हस्त-मात्र-प्रमाणं च $ दृढ-पट्ट-चतुष्टयम् & चतुष्-कोणेषु संयोज्यम् œ अर्घ्य-पात्रा3दि-संश्रयम् ॥ 3.4 ॥ गर्भ-मध्ये प्रकुर्वीत $ शिव-वेदिं सुशोभनाम् & उदगर्वाक् च्छ्रितां(?) किंचिच् œ चतुः-शीर्षक-संयुताम् ॥ 3.5 ॥ त्रि-हस्तायाम् अविस्ताराम् $ षोडशा1ङ्गुलम् उच्छ्रिताम् & तच्-छीर्षाणी7व हस्ता1र्धम् œ आयामाद् विस्तरेण च ॥ 3.6 ॥ शिव-स्थण्डिलम् इत्य् एतच् $ चतुर्-हस्तं समं शिरः & मूर्ति-नैवेद्य-दीपानां œ विन्यासा1र्थं प्रकल्पयेत् ॥ 3.7 ॥ शैव-लिङ्गेन कार्यं स्यात् $ कार्यं मणिज-पार्थिवैः & स्थण्डिला1र्धे च कुर्वन्ति œ वेदिम् अन्यां स-वर्तुलाम् ॥ 3.8 ॥ षोडशा1ङ्गुलम् उत्सेधां $ विस्तीर्णां द्वि-गुणेन च & गृहे न स्थापयेच् छैलं œ लिङ्गं मणिजम् अर्चयेत् ॥ 3.9 ॥ त्रि-संध्यं पार्थिवं vÃ9पि $ कुर्याद् अन्यद् दिने-दिने & सर्वेषाम् एव वर्णानां œ स्फाटिकं सर्व-काम-दम् ॥ 3.10 ॥ सर्व-दोष-विनिर्मुक्तम् $ अन्यथा दोषम् आवहेत् & आयुष्मान् balavä श्रीमान् œ पुत्रवान् धनवान् सुखी ॥ 3.11 ॥ वरम् इष्टं च लभते $ लिङ्गं पार्थिवम् अर्चयन् & तस्माद् धि पार्थिवं लिङ्गं œ ज्ञेयं सर्वा1र्थ-साधकम् ॥ 3.12 ॥ निर्दोषं सुलभं चैव $ पूजयेत् सततं बुधः & यथा यथा महा-लिङ्गं œ पूजा श्रद्धा यथा यथा ॥ 3.13 ॥ तथा तथा महत् पुण्यं $ विज्ञेयम् अनुरूपतः & प्रतिमा-लिङ्ग-वेदीषु œ यावन्तः परमा1णवः ž तावत्-कल्पान् महा-भोगस् Ÿ तत्-कर्ता0स्ते शिवे पुरे ॥ 3.14 ॥ ॥ इति शिवोपनिषदि शिवगृहाध्यायस् तृतीयः ॥ अथै1कभिन्ना1विच्छिन्नं $ पुरतः शान्ति-मण्डपम् & पूर्वा1परा1ष्ट-हस्तं स्याद् œ द्वादशो1त्तर-दक्षिणे ॥ 4.1 ॥ तद् द्वार-भित्ति-संबद्धं $ कपि-च्छुक-समावृतम् & पट-द्वयं भवेत् स्थाप्य œ स्रुवा3द्य्-आवार-हेतुना ॥ 4.2 ॥ द्वारं त्रिशाखं विज्ञेयं $ नवत्य्-अङ्गुलम् उच्छ्रितम् & तद्-अर्धेन च विस्तीर्णं œ सत्-कवाटं शिवा3लये ॥ 4.3 ॥ दीर्घं पञ्च-नवत्या च $ पञ्च-शाखा-सुशोभितम् & सत्-कवाट-द्वयो1पेतं œ श्रीमद् वाहन-मण्टपम् ॥ 4.4 ॥ द्वारं पश्चान्-मुखं ज्ञेयम् $ अशेषा1र्थ-प्रसाधकम् & अभावे प्राङ्-मुखं कार्यम् œ उदग्-दक्षिणतो न च ॥ 4.5 ॥ गवा1क्षक-द्वयं कार्यम् $ अपिधानं सुशोभनम् & धूम-निर्गमना1र्थाय œ दक्षिणो1त्तर-कुड्ययोः ॥ 4.6 ॥ आग्नेय-भागात् परितः $ कार्या जाल-गवा1क्षकाः & ऊर्ध्व-स्तूपिकया युक्ता œ ईषच्-छिद्र-पिधानया ॥ 4.7 ॥ शिवा1ग्निहोत्र-कुण्डं च $ वृत्तं हस्त-प्रमाणतः & चतुर्-अश्र-वेदि(का) श्रीमन् œ मेखला-त्रय-भूषितम् ॥ 4.8 ॥ कुड्यं द्वि-हस्त-विस्तीऋणं $ पञ्च-हस्त-समुच्छ्रितम् & शिवा1ग्निहोत्र-शरणं œ कर्तव्यम् अतिशोभनम् ॥ 4.9 ॥ जगती-स्तम्भ-पट्टा3द्यं $ सप्त-संख्यं च कल्पयेत् & बन्ध-योग-विनिर्मुक्तं œ तुल्य-स्थान-पदा1न्तरम् ॥ 4.10 ॥ ऐष्टकं कल्पयेद् यत्नाच् $ छिवा1ग्न्य्-आयतनं महत् & चतुः-प्रेगीवको1पेतम्(?) œ एक-प्रेगीवकेन वा(?) ॥ 4.11 ॥ सुधा-प्रलिप्तं कर्तव्यं $ पञ्चा1ण्डक-बिभूषितम् & शिवा1ग्नि-होत्र-शरणं œ चतुर्-अण्डक-संयुतम् ॥ 4.12 ॥ बहिस् तद् एव जगती $ त्रि-हस्ता वा सुकुट्टिमा & तावद् एव च विस्तीर्णा œ मेखला3दि-विभूषिता ॥ 4.13 ॥ कर्तव्या cÃ7त्र जगती $ तस्याश् cÃ7धः समन्ततः & द्वि-हस्त-मात्र-विस्तीर्णा œ तद्-अर्धा1र्ध-समुच्छ्रिता ॥ 4.14 ॥ अन्या वृत्ता प्रकर्तव्या $ रुद्र-वेदी सुशोभना & दश-हस्त-प्रमाणा च œ चतुर्-अङ्गुलम् उच्छ्रिता ॥ 4.15 ॥ रुद्र-मातृ-गणानां च $ दिक्-पतीनां च सर्वदा & सर्वा1ग्र-पाक-संयुक्तं œ तासु नित्य-बलिं हरेत् ॥ 4.16 ॥ वेद्य् अन्या सर्व-भूतानां $ बहिः कार्या द्वि-हस्तिका & वृष-स्थानं च कर्तव्यं œ शिवा3लोकन-संमुखम् ॥ 4.17 ॥ अग्रा3र्ष-सवितुर् व्योम $ वृषः कार्यश् च पश्चिमे & व्योम्नश् cÃ7धस् त्रि-गर्भं स्यात् œ पितृ-तर्पण-वेदिका ॥ 4.18 ॥ प्राकारा1न्तर्-बहिः कार्यं $ श्रीमद् गो-पुर-भूषितम् & पुष्पा3राम-जलो1पेतं œ प्राकारा1न्तं च कारयेत् ॥ 4.19 ॥ मृद्-दारुजं तृण-च्छन्नं $ प्रकुर्वीत शिवा3लयम् & भूमिका-द्वय-विन्यासाद् œ उत्क्षिप्तं कल्पयेद् बुधः ॥ 4.20 ॥ शिव-दक्षिणतः कार्यं $ त-भुक्तेर् योग्यम् आलयम् & शय्या4सन-समायुक्तं œ वास्तु-विद्या-विनिर्मितम् ॥ 4.21 ॥ ध्वज-सिंहौ वृष-गजौ $ चत्वारः शोभनाः स्मृताः & धूम-श्व-गर्दभ-ध्वाङ्क्षाश् œ चत्वारश् cÃ7र्थ-नाशकाः ॥ 4.22 ॥ गृहस्या8याम-विस्तारं $ कृत्वा त्रि-गुणम् आदितः & अष्टभिः शोधयेद् आपैः œ शेषश् च गृहम् आदिशेत् ॥ 4.23 ॥ इति शान्ति-गृहं कृत्वा $ रुद्रा1ग्निं यः प्रवर्तयेत् & अप्य् एकं दिवसं भक्त्या œ तस्य पुण्य-फलं शृणु ॥ 4.24 ॥ कलत्र-पुत्र-मित्रा3द्यैः $ स भृत्यैः परिवारितः & कुलै1कविंशद् उत्तार्य œ देव-लोकम् avÃ3प्नुयात् ॥ 4.25 ॥ नीलो1त्पल-दल-श्यामाः $ पीन-वृत्त-पयो-धराः & हेम-वर्णाः स्त्रियश् cÃ7न्याः œ सुन्दर्यः प्रिय-दर्शनाः ॥ 4.26 ॥ ताभिः सार्धं महा-भोगैर् $ विमानैः सार्व-कामिकैः & इच्छया krŬate तावद् œ यावद् Ã-भूत-संप्लवम् ॥ 4.27 ॥ ततः कल्पा1ग्निना सार्धं $ दह्यमानं सुविह्वलम् & दृष्ट्वा विरज्यते भूयो œ भव-भोग-महा2र्णवात् ॥ 4.28 ॥ ततः संपृच्छते रुद्रांस् $ तत्र-स्थान् ज्ञान-पारगान् & तेभ्यः प्राप्य शिव-ज्ञानं œ शान्तं निर्वाणम् आप्नुयात् ॥ 4.29 ॥ अविरक्तश् च भोगेभ्यः $ सप्त जन्मानि जायते & पृथिव्य्-अधिपतिः श्रीमान् œ इच्छया वा द्विजोत्तमः ॥ 4.30 ॥ सप्तमाज् जन्मनश् cÃ7न्ते $ शिव-ज्ञानम् अनाप्नुयात् & ज्ञानाद् विरक्तः संसाराच् œ छुद्धः खान्य् अधितिष्ठति ॥ 4.31 ॥ इत्य् एतद् अखिलं कार्यं $ फलम् उक्तं समासतः & उत्सवे च पुनर् ब्रूमः œ प्रत्येकं द्रव्यजं फलम् ॥ 4.32 ॥ सद्-गन्ध-गुटिकाम् एकां $ लाक्षां प्राण्य्-अङ्ग-वर्जिताम् & कर्पासा1स्थि-प्रमाणं च œ हुत्वा9ग्नौ शृणुयात् फलम् ॥ 4.33 ॥ यावत् सत्-गन्ध-गुटिका $ शिवा1ग्नौ संख्यया हुता & तावत्-कोट्यस् तु वर्षाणि œ भोगान् भुङ्क्ते शिवे पुरे ॥ 4.34 ॥ ekÃ1ङ्गुल-प्रमाणेन $ हुत्वा9ग्नौ चन्दना3हुतिम् & वर्ष-कोटि-द्वयं भोगैर् œ दिव्यैः शिव-पुरे वसेत् ॥ 4.35 ॥ यावत्-केसर-संख्यानं $ कुसुमस्या7नले हुतम् & तावद्-युग-सहस्राणि œ शिव-लोके महीयते ॥ 4.36 ॥ नाग-केसर-पुष्पं तु $ कुङ्कुमा1र्धेन कीर्तितम् & यत् फलं चन्दनस्यो7क्तम् œ उशीरस्य तद्-अर्धकम् ॥ 4.37 ॥ यत् पुष्प-धूप-भष्या7न्न- $ दधि-क्षीर-घृता3दिभिः & पुण्य-लिङ्गा1र्चने प्रोक्तं œ तद् धोमस्य दशा1धिकम् ॥ 4.38 ॥ हुत्वा9ग्नौ समिधस् तिस्रौ $ शिवो1मा-स्कन्द-नामभिः & पश्चाद् दद्यात् तिला1न्नानि œ होमयीत यथा-क्रमम् ॥ 4.39 ॥ पलाशा1अङ्कुरजा1रिष्ट- $ पालाल्यः(?) समिधः शुभाः & पृषद्-आज्य-प्लुता हुत्वा œ शृणु यत् फलम् आप्नुयात् ॥ 4.40 ॥ पलाशा1ङ्कुर-संख्यानां $ यावद् अग्नौ हुतं भवेत् & तावत्-कल्पान् महा-भोगैः œ शिव-लोके महीयते ॥ 4.41 ॥ तल्-लक्ष्य-मध्य-संभूतं $ हुत्वा9ग्नौ समिधः शुभाः & कल्पा1र्ध-संमितं कालं œ भोगान् भुङ्क्ते शिवे पुरे ॥ 4.42 ॥ शमी-समित्-फलं देयम् $ अब्दान् अपि च लक्षकम् & शम्य्-अर्ध-फलवच्-छेषाः œ समिधः क्षीर-वृक्षजाः ॥ 4.43 ॥ तिल-संख्यांस् तिलान् हुत्वा ह्य् $ आज्याक्ता(?) यावती भवेत् & तावत् स वर्ष-लक्षांस् तु œ भोगान् भुङ्क्ते शिवे पुरे ॥ 4.44 ॥ यावत् सुरौषधीरज्ञस्(?) $ तिल-तुल्य-फलं स्मृतम् & इतरेभ्यस् तिलेभ्यश् च œ कृष्णानां द्विगुणं फलम् ॥ 4.45 ॥ लाजा1क्षताः स-गो-धूमाः $ वर्ष-लक्ष-फल-प्रदाः & दश-साहस्रिका ज्ञेयाः œ शेषाः स्युर् बीज-जातयः ॥ 4.46 ॥ पलाशे1न्धन-जे वह्नौ $ होमस्य द्विगुणं फलम् & क्षीर-वृक्ष-समृद्धे ऽग्नौ œ फलं सार्धा1र्धिकं भवेत् ॥ 4.47 ॥ असमिद्धे सधूमे च $ होम-कर्म निरर्थकम् & अन्धश् च जायमानः स्याद् œ दारिद्र्यो1पहतस् तथा ॥ 4.48 ॥ न च कण्टकिभिर् वृक्षैर् $ अग्निं प्रज्वाल्य होमयेत् & शुष्कैर् नवैः प्रशस्तैश् च œ këÂhair अग्निं समिन्धयेत् ॥ 4.49 ॥ एवम् आज्या3हुतिं हुत्वा $ शिव-लोकम् अवाप्नुयात् & तत्र कल्प-शतं भोगान् œ भुङ्क्ते दिव्यान् यथे3प्सितान् ॥ 4.50 ॥ स्रुचै9kÃ3हित-मात्रेण $ व्रतस्या8पूरितेन च & yÃ0हुतिर् दीयते वह्नौ œ सा पूर्णा3हुतिर् उच्यते ॥ 4.51 ॥ एकां पूर्णा3हुतिं हुत्वा $ शिवेन शिव-भावितः & सर्व-कामम् अवाप्नोति œ शिव-लोके व्यवस्थितः ॥ 4.52 ॥ अशेष-कुलजैर् सार्धं $ स भृत्यैः परिवारितः & Ã-भूत-संप्लवं यावद् œ भोगान् भुङ्क्ते यथे4प्सितान् ॥ 4.53 ॥ ततश् च प्रलये प्राप्ते $ संप्राप्य ज्ञानम् उत्तमम् & प्रसादाद् ईश्वरस्यै7व œ मुच्यते भव-सागरात् ॥ 4.54 ॥ शिव-पूर्णा3हुतिं वह्नौ $ पतन्तीं यः प्रपश्यति & सो ऽपि पापरि नरः सर्वैर् œ मुक्तः शिव-पुरं व्रजेत् ॥ 4.55 ॥ शिवा1ग्नि-धूम-संस्पृष्टा $ जीवाः सर्वे चरा1चराः & ते ऽपि पाप-विनिर्मुक्ताः œ स्वर्गं यान्ति न संशयः ॥ 4.56 ॥ शिव-यज्ञ-महा-वेद्या $ जायते ये न सन्ति वा & ते ऽपि यान्ति शिव-स्थानं œ जीवाः स्थावर-जङ्गमाः ॥ 4.57 ॥ पूर्णा3हुतिं घृता1भावे $ क्षीर-तैलेन कल्पयेत् & होमयेद् अतसी-तैलं œ तिल-तैलं विना नरः ॥ 4.58 ॥ सर्षपे1ङ्गुडि-काशा3म्र- $ करञ्ज-मधुकाक्षजम् & प्रियङ्गु-बिल्व-पैप्पल्य- œ नालिकेर-समुद्भवम्(?) ॥ 4.59 ॥ इत्य् एवम् आदिकं तैलम् $ आज्या1भावे प्रकल्पयेत् & दूर्वया बिल्व-पत्त्रैर् वा œ समिधः संप्रकीर्तिताः ॥ 4.60 ॥ अन्ना1र्थं होमयेत् क्षीरं $ दधि मूल-फलानि वा & तिला1र्थं तण्डुलैः कुर्याद् œ दर्भा1र्थं हरितैस् तृणैः ॥ 4.61 ॥ परिधीनाम् अभावेन $ शरैर् वंशैश् च कल्पयेत् & इन्धनानाम् अभावेन œ दीपयेत् तृण-गोमयैः ॥ 4.62 ॥ गोमयानाम् अभावेन $ महत्य् अम्भसि होमयेत् & अपाम् असंभवे होमं œ भूमि-भागे मनो-हरे ॥ 4.63 ॥ विप्रस्य दक्षिणे पाणाव् $ अश्वत्थे तद्-अभावतः & छागस्य दक्षिणे कर्णे œ कुश-मूले च होमयेत् ॥ 4.64 ॥ स्व्-आत्मा1ग्नौ होमयेत् प्राज्ञः $ सर्वा1ग्नीनाम् असंभवे & अभावे न त्यजेत् कर्म œ कर्म-योग-विधौ स्थितः ॥ 4.65 ॥ आपत्-काले ऽपि यः कुर्याच् $ छिवा1ग्नेर् मनसा1र्चनम् & स मोह-कञ्चुकं त्यक्त्वा œ परां शान्तिम् अवाप्नुयात् ॥ 4.66 ॥ प्राणा1ग्नि-होत्रं कुर्वन्ति $ परमं शिव-योगिनः & बाह्य-कर्म-विनिर्मुक्ता œ ज्ञान-ध्यान-समाकुलाः ॥ 4.67 ॥ ॥ इति शिवोपनिषदि शान्तिगृहाग्निकार्याध्यायश् चतुर्थः ॥ अथा8ग्नेयं महा-स्नानम् $ अलक्ष्मी-मल-नाशनम् & सर्व-पाप-हरं दिव्यं œ तपः श्री-कीर्ति-वर्धनम् ॥ 5.1॥ अग्नि-रूपेण रुद्रेण $ स्व-तेजः परमं बलम् & भूति-रूपं समुद्गीर्णं œ विशुद्धं दुर्-itÃ1पहम् ॥ 5.2॥ यक्ष-रक्षः-पिशाचानां $ ध्वंसनं मन्त्र-सत्-कृतम् & रक्षा2र्थं बाल-रूपाणां œ सूतिकानां गृहेषु च ॥ 5.3॥ यश् च भुङ्क्ते द्विजः कृत्वा $ अन्नस्य वा परिधि-त्रयम्(?) & अपि शूद्रस्य पङ्क्ति-स्थः œ पङ्क्ति-दोषैर् न लिप्यते ॥ 5.4॥ आहारम् अर्ध-भुक्तं च $ कीट-केशा3दि-दूषितम् & तावन्-मात्रं समुद्धृत्य œ भूति-स्पृष्टं विशुद्ध्यति ॥ 5.5॥ आरण्यं गो-मय-कृतं $ करीषं वा प्रशस्यते & शर्करा-पांसु-निर्मुक्तम् œ अभावे këÂha-भस्मना ॥ 5.6॥ स्व-गृहा3श्रम-वल्लिभ्यः $ कुलाला3लय-भस्मना & गो-मयेषु च दग्धेषु œ hÅ7ष्टकानि च येषु च ॥ 5.7॥ सर्वत्र विद्यते भस्म $ दुःखापार्जन-रक्षणम् (दुःखो1पार्-) & शङ्ख-कुन्दे1न्दु-वर्णा3भम् œ आदद्याज् जन्तु-वर्जितम् ॥ 5.8॥ भस्मा8नीय प्रयत्नेन $ तद् रक्षेद् यत्नवांस् तथा & मार्जार-मूषिका4द्यैश् च œ no7पहन्येत तद् यथा ॥ 5.9॥ पञ्च-दोष-विनिर्मुक्तं $ गुण-पञ्चक-संयुतम् & शिवै1कादशिका-जप्तं œ शिव-भस्म प्रकीर्तितम् ॥ 5.10॥ जाति-कारुक-वाक्-काय- $ स्थान-दुष्टं च पञ्चमम् & पाप-घ्नं शांकरं रक्षा- œ पवित्रं योगदं गुणाः(?) ॥ 5.11॥ शिव-व्रतस्य शान्तस्य $ भासकत्वाच् छुभस्य च & भक्षणात् सर्व-पापानां œ भस्मे7ति परिकीर्तितम् ॥ 5.12॥ भस्म-स्नानं शिव-स्नानं $ वारुणाद् अधिकं स्मृतम् & जन्तु-शैवाल-निर्मुक्तम् œ आग्नेयं पङ्क-वर्जितम् ॥ 5.13॥ अपवित्रं भवेत् तोयं $ निशि पूर्वम् अनाहृतम् & नदी-तडाग-वापिषु œ गिरि-प्रस्रवणेषु च ॥ 5.14॥ स्नानं साधारणं प्रोक्तं $ वारुणं सर्व-देहिनाम् & असाधारणम् evo7क्तं œ भस्म-स्नानं द्वि-जन्मनाम् ॥ 5.15॥ त्रि-कालं वारुण-स्नानाद् $ अनारोग्यं प्रजायते & आग्नेयं रोग-शमनम् œ एतस्माद् सार्व-कामिकम् ॥ 5.16॥ संध्या-त्रये ऽर्ध-रात्रे च $ भुक्त्वा cÃ7न्न-विरेचने & शिव-yogy आचरेत् स्नानम् œ उच्चारा3दि-क्रियासु च ॥ 5.17॥ भस्मा3स्तृते मही-भागे $ समे जन्तु-विवर्जिते & ध्यायमानः शिवं योगी œ रजन्य्-अन्तं शयीत च ॥ 5.18 ॥ एक-रात्रो1षितस्या7पि $ या गतिर् भस्म-शायिनः & न सा शक्या गृह-स्थेन œ प्राप्तुं यज्ञ-शतैर् अपि ॥ 5.19 ॥ गृह-sthas try-आयुषोंकारैः $ स्नानं कुर्यात् त्रि-पुण्ड्रकैः & यतिः सार्वा3ङ्गिकं स्नानम् œ Ã-पाद-तल-मस्तकात् ॥ 5.20 ॥ शिव-भक्तस् त्रिधा वेद्यां $ भस्म-स्नान-फलं लभेत् & हृदि मूर्ध्नि ललाटे च œ शूद्रः शिव-गृहा3श्रमी ॥ 5.21 ॥ गणाः प्रव्रजिताः शान्ताः $ भूतिम् आलभ्य पञ्चधा & शिरो-ललाटे हृद्-बाह्वोर् œ भस्म-स्नान-फलं लभेत् ॥ 5.22 ॥ संवत्सरं तद्-अर्धं वा $ चतुर्दश्य्-अष्टमीषु च & यः कुर्याद् भस्मना स्नानं œ तस्य पुण्य-फलं शृनु ॥ 5.23 ॥ शिव-भस्मनि यावन्तः $ समेताः परमा1णवः & तावद्-वर्ष-सहस्राणि œ शिव-लोके महीयते ॥ 5.24 ॥ एक-विंश-कुलो1पेतः $ पत्नी-पुत्रा1दि-संयुतः & मित्र-स्वजन-भृत्यैश् च œ समस्तैः परिवारितः ॥ 5.25 ॥ तत्र भुक्त्वा महा-भोगान् $ इच्छया सार्व-कामिकान् & ज्ञान-योगं समासाद्य œ प्रलये मुक्तिम् आप्नुयात् ॥ 5.26 ॥ भस्म भस्मा1न्तिकं येन $ गृहीतं नैष्ठिक-व्रतम्(?) & अनेन वै स देहेन œ रुद्रश् चङ्क्रमते क्षितौ ॥ 5.27 ॥ भस्म-स्नान-रतं शान्तं $ ये नमन्ति दिने दिने & ते सर्व-पाप-निर्मुक्ता œ नरा यान्ति शिवं पुरम् ॥ 5.28 ॥ इत्य् एतत् परमं स्नानम् $ आग्नेयं शिव-निर्मितम् & त्रि-संध्यम् आचरेन् नित्यं œ जापी योगम् अवाप्नुयात् ॥ 5.29 ॥ भस्मा8नीय प्रदद्याद् यः $ स्नाना1र्थं शिव-योगिने & कल्पं शिव-पुरे भोगान् œ भुक्त्वा9न्ते स्याद् द्विजोत्तमः ॥ 5.30 ॥ आग्नेयं वारुणं मान्त्रं $ वायव्यं त्व् ऐन्द्र-पञ्चमम् & मानसं शान्ति-तोयं च œ ज्ञान-स्नानं तथा9ष्टमम् ॥ 5.31 ॥ आग्नेयं रुद्र-मन्त्रेण $ भस्म-स्नानम् अनुत्तमम् & अम्भसा वारुणं स्नानम् œ कार्यं वारुण-मूर्तिना ॥ 5.32 ॥ मूर्धानं पाणिना0लभ्य $ शिवै1कादशिकां जपेत् & ध्यायमानः शिवं शान्तम् œ मन्त्र-स्नानं परं स्मृतम् ॥ 5.33 ॥ गवां खुर-पुटो1त्खात- $ पवनो1द्धूत-रेणुना & कार्यं वायव्यकं स्नानम् œ मन्त्रेण मरुद्-आत्मना ॥ 5.34 ॥ व्यभ्रे ऽर्के वर्षति स्नानं $ कुर्याद् ऐन्द्रीं दिशं स्थितः & आकाश-मूर्ति-मन्त्रेण œ तद् ऐन्द्रम् इति कीर्तितम् ॥ 5.35 ॥ उदकं पाणिना गृह्य $ सर्व-तीर्थानि संस्मरेत् & अभ्युक्षयेच् छिरस् तेन œ स्नानं मानसम् उच्यते ॥ 5.36 ॥ पृथिव्यां यानि तीर्थानि $ सरांस्य् आयतनानि च & तेषु स्नातस्य यत् पुण्यं œ तत् पुण्यं क्षान्ति-वारिणा ॥ 5.37 ॥ न तथा शुध्यते तीर्थैस् $ तपोभिर् वा महा2ध्वरैः & पुरुषः सर्व-दानैश् च œ यथा क्षान्त्या विशुद्ध्यति ॥ 5.38 ॥ आक्रुष्टस् tìitas तस्माद् $ अधिक्षिप्तस् तिरस्-कृत & क्षमेद् अक्षम-मानानां œ स्वर्ग-मोक्ष-जिगीषया ॥ 5.39 ॥ yai9व ब्रह्म-विदां प्राप्तिर् $ yai9व प्राप्तिस् तपस्विनाम् & yai9व योगा1भियुक्तानां œ गतिः sai9व क्षमावताम् ॥ 5.40 ॥ ज्ञाना1मला1म्भसा स्नातः $ सर्वदै9व मुनिः शुचिः & निर्मलः सुविशुद्धश् च œ विज्ञेयः सूर्य-रश्मिवत् ॥ 5.41 ॥ मेध्या1मेध्य-रसं यद्वद् $ अपि वत्स विना करैः & nai7व लिप्यति तद् दोषैस् œ तद्वज् ज्ञानी सुनिर्मलः ॥ 5.42 ॥ एषाम् एकतमे स्नातः $ शुद्ध-भावः शिवं व्रजेत् & अशुद्ध-भावः स्नातो ऽपि œ पूजयन्न् आप्नुयात् फलम् ॥ 5.43 ॥ जलं मन्त्रं दया दानं $ सत्यम् इन्द्रिय-संयमः & ज्ञानं भावा3त्म-शुद्धिश् च œ शौचम् अष्ट-विधं श्रुतम् ॥ 5.44 ॥ अङ्गुष्ठ-तल-मूले च $ ब्राह्मं तीर्थम् अवस्थितम् & तेना8चम्य भवेच् छुद्धः œ शिव-मन्त्रेण भावितः ॥ 5.45 ॥ यद् अधः कन्यकायाश् च $ तत् तीर्थं दैवम् उच्यते & तीर्थं प्रदेशिनी-मूले œ पित्र्यं पितृ-विधोदयम्(?) ॥ 5.46 ॥ मध्यमा1ङ्गुलि-मध्येन $ तीर्थम् आरिषम् उच्यते & कर-पुष्कर-मध्ये तु œ शिव-तीर्थं प्रतिष्ठितम् ॥ 5.47 ॥ वाम-पाणि-तले तीर्थम् $ औमम् नाम प्रकीर्तितम् & शिवो1मा-तीर्थ-संयोगात् œ कुर्यात् स्नाना1भिषेचनम् ॥ 5.48 ॥ देवान् दैवेन तीर्थेन $ तर्पयेद् अकृता1म्भसा & उद्धृत्य दक्षिणं पाणिम् œ उपवीती सदा बुधः ॥ 5.49 ॥ प्राचीना3वीतिना कार्यं $ पितॄणां तिल-वारिणा & तर्पणं सर्व-भूतानाम् œ आरिषेण निवीतिना ॥ 5.50 ॥ सव्य-स्कन्धे यदा सूत्रम् $ उपवीत्य् उच्यते तदा & प्राचीना3वीत्य् असव्येन œ निवीती कण्ठ-संस्थिते ॥ 5.51 ॥ पितॄणां तर्पणं कृत्वा $ सूर्याया8र्घ्यं प्रकल्पयेत् & उपस्थाय ततः सूर्यं œ यजेच् छिवम् अनन्तरम् ॥ 5.52 ॥ ॥ इति शिवोपनिषदि शिव-भस्म-स्नानाध्यायः पञ्चमः ॥ अथ भक्त्या शिवं पूज्य $ नैवेद्यम् उपकल्पयेत् & यद् अन्नम् आत्मना9श्नीयात् œ तस्या8ग्रे विनिवेदयेत् ॥ 6.1 ॥ यः कृत्वा भक्ष्य-भोज्यानि $ यत्नेन विनिवेदयेत् & शिवाय स शिवे लोके œ कल्प-कोटिं प्रमोदते ॥ 6.2 ॥ यः पक्वं श्रीफलं दद्याच् $ छिवाय विनिवेदयेत् & गुरोर् वा होमयेद् vÃ9पि œ तस्य पुण्य-फलं शृणु ॥ 6.3 ॥ श्रीमद्भिः स महा-यानैर् $ भोगान् भुङ्क्ते शिवे पुरे & वर्षाणाम् अयुतं sÃ3ग्रं œ तद्-अन्ते श्री-पतिर् भवेत् ॥ 6.4 ॥ कपित्थम् एकं यः पक्वम् $ ईश्वराय निवेदयेत् & वर्ष-लक्षं महा-भोगैः œ शिव-लोके महीयते ॥ 6.5 ॥ एकम् आम्र-फलं पक्वं $ यः शम्भोर् विनिवेदयेत् & वर्षाणाम् युतं भोगैः œ krŬate स शिवे पुरे ॥ 6.6 ॥ एकं वट-फलं पक्वं $ यः शिवाय निवेदयेत् & वर्ष-लक्षं महा-भोगैः œ शिव-लोके महीयते ॥ 6.7 ॥ यः पक्वं dìimaæ cai7कं $ दद्याद् विकसितं नवम् & शिवाय गुरवे vÃ9पि œ तस्य पुण्य-फलं शृणु ॥ 6.8 ॥ यावत् तद्-बीज-संख्यानं $ शोभनं परिकीर्तितम् & तावद्-अष्टा1युतान्य् उच्चैः œ शिव-लोके महीयते ॥ 6.9 ॥ द्राक्षा-फलानि पक्वानि $ यः शिवाय निवेदयेत् & भक्त्या वा शिव-योगिभ्यस् œ तस्य पुण्य-फलं शृणु ॥ 6.10 ॥ यावत् तत्-फल-संख्यानम् $ उभयोर् विनिवेदितम् & तावद्-युग-सहस्राणि œ रुद्र-लोके महीयते ॥ 6.11 ॥ द्राक्षा-फलेषु यत् पुण्यं $ तत् खर्जूर-फलेषु च & तद् एव राज-वृक्षेषु œ पारावत-फलेषु च ॥ 6.12 ॥ यो नारङ्ग-फलं पक्वं $ विनिवेद्य महेश्वरे & अष्ट-लक्षं महा-भोगैः œ कृडते स शिवे पुरे ॥ 6.13 ॥ बीजपूरेषु तस्या7र्धं $ तद्-अर्धं लिकुचेषु च & जम्बू-फलेषु यत् पुण्यं œ तत् पुण्यं तिन्दुकेषु च ॥ 6.14 ॥ पनसं नारिकेलं वा $ शिवाय विनिवेदयेत् & वर्ष-लक्षं महा-भोगैः œ शिव-लोके महीयते ॥ 6.15 ॥ पुरुषं च प्रियालं च $ मधूक-कुसुमानि च & जम्बू-फलानि पक्वानि œ वैकङ्कत-फलानि च ॥ 6.16 ॥ निवेद्य भक्त्या शर्वाय $ प्रत्येकं तु फले फले & दश-वर्ष-सहस्राणि œ रुद्र-लोके महीयते ॥ 6.17 ॥ क्षीरिकायाः फलं पक्वं $ यः शिवाय निवेदयेत् & वर्ष-लक्षं महा-भोगैर् œ मोदते स शिवे पुरे ॥ 6.18 ॥ वालुका-त्रपुसा3दीनि $ यः फलानि निवेदयेत् & शिवाय गुरवे vÃ8पि œ पक्वं च करमर्दकम् ॥ 6.19 ॥ दश-वर्ष-सहस्राणि $ रुद्र-लोके महीयते & बदराणि सुपक्वानि œ तिन्तिडीक-फलानि च ॥ 6.20 ॥ दर्शनीयानि पक्वानि ह्य् $ आमलक्याः फलानि च & एवम् आदीनि cÃ7न्यानि œ शाक-मूल-फलानि च ॥ 6.21 ॥ निवेदयति शर्वाय $ शृणु यत् फलम् आप्नुयात् & एकै7कस्मिन् फले भोगान् œ प्राप्नुयाद् अनुपूर्वशः ॥ 6.22 ॥ पञ्च-वर्ष-सहस्राणि $ रुद्र-लोके महीयते & गोधूम-चन्दका3द्यानि œ सुकृतं सक्तु-भर्जितम् ॥ 6.23 ॥ निवेदयीत शर्वाय $ तस्य पुण्य-फलं शृणु & यावत् तद्-बीज-संख्यानं œ शुभं भ्रष्टं निवेदयेत् ॥ 6.24 ॥ तावद्-वर्ष-सहस्राणि $ रुद्र-लोके महीयते & यः पक्वानी7क्षु-दण्डानि œ शिवाय विनिवेदयेत् ॥ 6.25 ॥ गुरवे vÃ9पि तद् भक्त्या $ तस्य पुण्य-फलं शृणु & इक्षु-पर्णानि cai7kai1कं œ वर्ष-लोकं प्रमोदते ॥ 6.26 ॥ साकं शिव-पुरे भोगैः $ पौण्ड्रं पञ्च-गुणं फलम् & निवेद्य परमे3शाय œ शुक्ति-मात्र-रसस्य तु ॥ 6.27 ॥ वर्ष-कोटिं महा-भोगैः $ शिव-लोके महीयते & निवेद्य फाणितं शुद्धं œ शिवाय गुरवे ऽपि वा ॥ 6.28 ॥ रसात् सहस्र-गुणितं $ फलं प्राप्नोति मानवः & गुडस्य फलम् एकं यः œ शिवाय विनिवेदयेत् ॥ 6.29 ॥ अम्ब-कोटिं शिवे लोके $ महा-भोगैः प्रमोदते & खण्डस्य पल-नैवेद्यं œ गुडाच् छत-गुणं फलम् ॥ 6.30 ॥ खण्डात् सहस्र-गुणितं $ शर्कराया निवेदने & मत्सण्डिकां महा-शुद्धां œ शंकराय निवेदयेत् ॥ 6.31 ॥ कल्प-कोटिं नरः साग्रं $ शिव-लोके महीयते & परिशुद्धं भृष्टम् आज्यं œ सिद्धं cai7व सुसंस्कृतम् ॥ 6.32 ॥ मासं निवेद्य शर्वाय $ शृणु यत् फलम् आप्नुयात् & अशेष-फल-दानेन œ यत् पुण्यं परिकीर्तितम् ॥ 6.33 ॥ तत् पुण्यं प्राप्नुयात् सर्वं $ महा-दान-निवेदने & पनसानि च दिव्यानि œ स्वादूनि सुरभीणि च ॥ 6.34 ॥ निवेदयेत् तु शर्वाय $ तस्य पुण्य-फलं शृणु & कल्प-कोटिं नरः साग्रं œ शिव-लोके व्यवस्थितः ॥ 6.35 ॥ पिबन् शिवा7मृतं दिव्यं $ महा-भोगैः प्रमोदते & दिने दिने च यस् त्व् आपं œ वस्त्र-पूतं समाचरेत् ॥ 6.36 ॥ सुखाय शिव-भक्तेभ्यस् $ तस्य पुण्य-फलं शृणु & महा-सरांसि यः कुर्याद् œ भवेत् पुण्यं शिवा1ग्रतः ॥ 6.37 ॥ तत् पुण्यं सकलं प्राप्य $ शिव-लोके महीयते & यद् इष्टम् आत्मनः किंचिद् œ अन्न-पान-फला3दिकम् ॥ 6.38 ॥ तत् तच् छिवाय देयं स्याद् $ उत्तमं भोगम् इच्छता & न शिवः परिपूर्णत्वात् œ किंचिद् अश्नाति कस्यचित् ॥ 6.39 ॥ किन्त्व् ईश्वर-निभं कृत्वा $ सर्वम् आत्मनि दीयते & न रोहति यथा बीजं œ स्वस्थम् आश्रय-वर्जितम् ॥ 6.40 ॥ पुण्य-बीजं तथा सूक्ष्मं $ निष्फलं स्यान् निराश्रयम् & सुक्षेत्रेषु यथा बीजम् œ उप्तं भवति सत्-फलम् ॥ 6.41 ॥ अल्पम् अप्य् अक्षयं तद्वत् $ पुण्यं शिव-समाश्रयात् & तस्माद् ईश्वरम् उद्दिश्य œ यद् यद् आत्मनि रोचते ॥ 6.42 ॥ तत् तद् ईश्वर-भक्तेभ्यः $ प्रदातव्यं फला1र्थिना & यः शिवाय गुरोर् vÃ8पि œ रचयेन् मणि-भूमिकम् ॥ 6.43 ॥ नैवेद्य भोजना1र्थं यः $ पत्त्रैः पुष्पैश् च शोभनम् & यावत् तत् पत्त्र-पुष्पाणां œ परिसंख्या विधीयते ॥ 6.44 ॥ तावद्-वर्ष-सहस्राणि $ सुर-लोके महीयते & पलाश-कदली-पद्म- œ पत्त्राणि च विशेषतः ॥ 6.45 ॥ दत्त्वा शिवाय गुरवे $ शृणु यत् फलम् आप्नुयात् & यावत् तत्-पत्त्र-संख्यानम् œ ईश्वराय निवेदितम् ॥ 6.46 ॥ तावद्-अब्दा1युतानां स $ लोके भोगान् अवाप्नुयात् & यावत् ताम्बुल-पत्त्राणि œ पूगांश् च विनिवेदयेत् ॥ 6.47 ॥ तावन्ति वर्ष-लक्षाणि $ शिव-लोके महीयते & यच् छुद्धं शङ्ख-चूर्णं वा œ गुरवे विनिवेदयेत् ॥ 6.48 ॥ ताम्बूल-योग-सिद्ध्य्-अर्थं $ तस्य पुण्य-फलं शृणु & यावत् ताम्बूल-पत्त्राणि œ चूर्णमानेन भक्षयेत् ॥ 6.49 ॥ तावद्-वर्ष-सहस्राणि $ रुद्र-लोके महीयते & जाती-फलं स-कङ्कोलं œ लता-कस्तूरिको2त्पलम् ॥ 6.50 ॥ इत्य् एतानि सुगन्धीनि $ फलानि विनिवेदयेत् & फले फले महा-भोगैर् œ वर्ष-लक्षं तु यत्नतः ॥ 6.51 ॥ कामिकेन विमानेन $ krŬate स शिवे पुरे & त्रुटि-मात्र-प्रमाणेन œ कर्पूरस्य शिवे गुरौ ॥ 6.52 ॥ वर्ष-कोटिं महा-भोगैः $ शिव-लोके महीयते & पूग-ताम्बूल-पत्त्राणाम् œ आधारं यो निवेदयेत् ॥ 6.53 ॥ वर्ष-कोट्य्-अष्टकं भोगैः $ शिव-लोके महीयते & यश् चूएणा3धार-सत्-पात्रं œ कस्या7पि विनिवेदयेत् ॥ 6.54 ॥ मोदते स शिवे लोके $ वर्ष-कोटीश् चतुर्दश & मृत्-këÂha-वंश-खण्डानि œ यः प्रदद्याच् छिवा3श्रमे ॥ 6.55 ॥ प्राप्नुयाद् विपुलान् भोगान् $ divyä छिव-पुरे नरः & माणिक्यं कलशं पात्रीं œ स्थाल्या3दीन् भाण्ड-संपुटान् ॥ 6.56 ॥ दत्त्वा शिवा1ग्रजस् तेभ्यः $ शिव-लोके महीयते & तोया3धार-पिधानानि œ मृद्-वस्त्र-तरुजानि वा ॥ 6.57 ॥ वंशा3लाबु-समुत्थानि $ दत्त्वा0प्नोति शिवं पुरम् & पञ्च-संमार्जनी-तोयं œ गोमया1ञ्जन-कर्पटान् ॥ 6.58 ॥ मृत्-कुम्भ-पीटिकां दद्याद् $ bhogä छिव-पुरे लभेत् & यः पुष्प-धूप-गन्धानां œ दधि-क्षीर-घृता1म्भसाम् ॥ 6.59 ॥ दद्याद् आधार-पात्राणि $ शिव-लोके स गच्छति & वंश-ताला3दि-संभूतं œ पुष्पा3धार-करण्डकम् ॥ 6.60 ॥ इत्य् एवम्-आद्यान् यो दद्याच् $ छिव-लोकम् अवाप्नुयात् & यः स्रुक्-स्रुवा3दि-पात्राणि œ होमा1र्थं विनिवेदयेत् ॥ 6.61 ॥ वर्ष-कोटिं महा-भागैः $ शिव-लोके महीयते & यः सर्व-धातु-संयुक्तं œ दद्याल् लवण-पर्वतम् ॥ 6.62 ॥ शिवाय गुरवे vÃ9पि $ तस्य पुण्य-फलं शृणु & कल्प-कोटि-सहस्राणि œ कल्प-कोटि-शतानि च ॥ 6.63 ॥ स गोत्र-भृत्य-संयुक्तो $ वसेच् छिवपुरे नरः & विमान-यानैः श्रीमद्भिः œ सर्व-काम-समन्वितैः ॥ 6.64 ॥ भोगान् भुक्त्वा तु विपुलांस् $ तद्-अन्ते स मही-पतिः & मनः-शिलां हरीतालं œ राज-पट्टं च हिङ्गुलम् ॥ 6.65 ॥ गैरिकं मणि-दन्तं च $ हेम-तोयं तथा8ष्टमम् & यश् च तं पर्वत-वरं œ शालि-तण्डुल-कल्पितम् ॥ 6.66 ॥ शिवाय-गुरवे vÃ8पि $ तस्य पुण्य-फलं शृणु & कल्प-कोटि-शतं sÃ1ग्रं œ भोगान् भुङ्क्ते शिवे पुरे ॥ 6.67 ॥ यः सर्व-धान्य-शिखरैर् $ उपेतं यव-पर्वतम् & घृत-तैल-नदी-युक्तं œ तस्य पुण्य-फलं शृणु ॥ 6.68 ॥ कल्प-कोटि-शतं sÃ1ग्रं $ भोगान् भुङ्क्ते शिवे पुरे & समस्त-कुलजैः sÃ1र्धं œ तस्या7न्ते स मही-पतिः ॥ 6.69 ॥ तिल-धेनुं प्रदद्याद् यः $ कृत्वा कृष्णा1जिने नरः & कपिलायाः प्रदानस्य œ यत् फलं तद् अवाप्नुयात् ॥ 6.70 ॥ घृत-धेनुं नरः कृत्वा $ कांस्य-पात्रे स-käcanÃn & निवेद्य गो-प्रदानस्य œ समग्रं फलम् आप्नुयात् ॥ 6.71 ॥ द्वीपि-चर्मणि यः स्थाप्य $ प्रदद्याल् लवणा3ढकम् & अशेष-रस-दानस्य œ यत् पुण्यं तद् अवाप्नुयात् ॥ 6.72 ॥ maricìhena कुर्वीत(?) $ मारीचं नाम पर्वतम् & दद्याद् यज् जीरकं पूर्वम् œ आग्नेयं हिङ्गुम् उत्तमम् ॥ 6.73 ॥ दक्षिणे गुड-शुण्ठीं च $ नैरृते नाग-केसरम् & पिप्पलीं पश्चिमे दद्याद् œ वायव्ये कृष्ण-जीरकम् ॥ 6.74 ॥ कौबेर्याम् अज-मोदं च $ त्वग्-एलाश् ce8श-दैवते & कुस्तुम्बर्याः प्रदेयाः स्युर् œ बहिः प्राकारतः स्थिताः ॥ 6.75 ॥ ककुभाम् अन्तरालेषु $ समन्तात् सैन्धवं न्यसेत् & स-पुष्पा1क्षत-तोयेन œ शिवाय विनिवेदयेत् ॥ 6.76 ॥ यावत् तद्-दीप-संख्यानं $ सर्वम् एकत्र पर्वते & तावद्-वर्ष-शताद् ऊर्ध्वं œ भोगान् भुङ्क्ते शिवे पुरे ॥ 6.77 ॥ कूश्माण्डं मध्यतः स्थाप्य $ कालिङ्गं पूर्वतो न्यसेत् & दक्षिणे क्षीर-तुम्बीं तु œ वृन्ताकं पश्चिमे न्यसेत् ॥ 6.78 ॥ पटीसान्य् उत्तरे स्थाप्य $ कर्कटीम् ईश-दैवते & न्यसेद् गज-पटोलांश् च œ मधुरान् वह्नि-दैवते ॥ 6.79 ॥ कारवेल्लांश् च नैरृत्यां $ वायव्यां निम्बकं फलम् & उच्चा1वचानि cÃ7न्यानि œ फलानि स्थापयेद् बहिः ॥ 6.80 ॥ अभ्यर्च्य पुष्प-धूपैश् च $ समन्तात् फल-पर्वतम् & शिवाय गुरवे vÃ9पि œ प्रणिपत्य निवेदयेत् ॥ 6.81 ॥ यावत् तत्-फल-संख्यानं $ तद्-दीपानां च मध्यतः & तावद्-वर्ष-सहस्राणि œ रुद्रलोके महीयते ॥ 6.82 ॥ मूलकं मध्यतः स्थाप्य $ तत्-पूर्वे वाल-मूलकम् & आग्नेय्यां वास्तुकं स्थाप्य œ याम्यायां क्षार-वास्तुकम् ॥ 6.83 ॥ पालक्यं नैरृते स्थाप्य $ सुमुखं पश्चिमे न्यसेत् & कुहद्रकं च वायव्याम् œ उत्तरे vÃ9पि तालिकीम् ॥ 6.84 ॥ कुसुम्भ-शाकम् ऐशान्यां $ सर्व-शाकानि तद्-बहिः & पूर्व-क्रमेण विन्यस्य œ शिवाय विनिवेदयेत् ॥ 6.85 ॥ यावत् तन्-मूल-नालानां $ पत्त्र-संख्या च कीर्तिता & तावद्-वर्ष-सहस्राणि œ रुद्र-लोके महीयते ॥ 6.86 ॥ दत्त्वा लभेन् महा-भोगान् $ गुग्गुल्व्-अद्रेः पल-द्वयम् & वर्ष-कोटि-द्वयं स्वर्गे œ द्वि-गुणं गुड-मिश्रितैः ॥ 6.87 ॥ गुडा3र्द्रकं स-लवणम् $ आम्र-मञ्जरि-संयुतम् & निवेद्य गुरवे भक्त्या œ सौभाग्यं परमं लभेत् ॥ 6.88 ॥ हस्ता3रोप्येण वा कृत्वा $ महा-रत्ना1न्वितां महीम् & निवेदयित्वा शर्वाय œ शिव-तुल्यः प्रजायते ॥ 6.89 ॥ वज्रे1न्द्रनील-वैडूर्य- $ पद्म-रागं स-मौक्तिकम् & कीट-पक्षं सुवर्णं च œ महा-रत्नानि सप्त वै ॥ 6.90 ॥ यश् च सिंहा3सनं दद्यान् $ महा-रत्ना1न्वितं नृपः & क्षुद्र-रत्नैश् च विविधैस् œ तस्य पुण्य-फलं शृणु ॥ 6.91 ॥ कुल-त्रिंशक-संयुक्तः $ sÃ1न्तः-पुर-परिच्छदः & समस्त-भृत्य-संयुक्तः œ शिव-लोके महीयते ॥ 6.92 ॥ तत्र भुक्त्वा महा-भोगान् $ शिव-तुल्य-पराक्रमः & Ã-महा-प्रलयं यावत् œ तद्-अन्ते मुक्तिम् आप्नुयात् ॥ 6.93 ॥ यदि चेद् राज्यम् आकङ्क्षेत् $ ततः सर्व-समाहितः & सप्त-द्वीप-समुद्रायाः œ क्षितेर् अधिपतिर् भवेत् ॥ 6.94 ॥ जन्म-कोटि-सहस्राणि $ जन्म-कोटि-शतानि च & राज्यं कृत्वा ततश् cÃ7न्ते œ पुनः शिव-पुरं व्रजेत् ॥ 6.95 ॥ एतद् एव फलं ज्ञेयं $ मकुटा3भरणा3दिषु & रत्ना3सन-प्रदानेन œ पादुके विनिवेदयेत् ॥ 6.96 ॥ दद्याद् यः केवलं वज्रं $ शुद्धं गोधूम-मात्रकम् & शिवाय स शिवे लोके œ तिष्ठेद् Ã-प्रलयं सुखी ॥ 6.97 ॥ इन्द्रनील-प्रदानेन $ स वैडूर्य-प्रदानतः & मोदते विविधैर् भोगैः œ कल्प-कोटिं शिवे पुरे ॥ 6.98 ॥ मसूर-मात्रम् अपि यः $ पद्म-रागं सुशोभनम् & निवेदयित्वा शर्वाय œ मोदते कालम् अक्षयम् ॥ 6.99 ॥ निवेद्य मौक्तिकं स्वच्छम् $ एक-भागै1क-मात्रकम् & भोगैः शिव-पुरे दिव्यैः œ कल्प-कोटिं प्रमोदते ॥ 6.100 ॥ कीट-पक्षं महा-शुद्धं $ निवेद्य यव-मात्रकम् & शिवाया8द्यः शिवे लोके œ मोदते कालम् अक्षयम् ॥ 6.101 ॥ हेम्ना कृत्वा च यः पुष्पम् $ अपि mëaka-मात्रकम् & निवेदयित्वा शर्वाय œ वर्ष-कोटिं वसेद् दिवि ॥ 6.102 ॥ क्षुद्र-रत्नानि यो दद्याद् $ धेम्नि बद्धानि शम्भवे & मोदते स शिवे लोके œ कल्प-कोट्य्-अयुतं नरः ॥ 6.103 ॥ यथा यथा महा-रत्नं $ शोभनं च यथा यथा & तथा तथा महत् पुण्यं œ ज्ञेयं तच् छिव-दानतः ॥ 6.104 ॥ भूमि-भागे स(-)विस्तीऋणे $ जम्बू-द्वीपं प्रकल्पयेत् & अष्टा3वरण-संयुक्तं œ नगे1न्द्रा1ष्टक-भूषितम् ॥ 6.105 ॥ तन्-मध्ये कारयेद् दिव्यं $ मेरु-प्रासादम् उत्तमम् & अनेक-शिखरा3कीर्णम् œ अशेषा1मर-संयुतम् ॥ 6.106 ॥ बहिः सुवर्ण-निचितं $ सर्व-रत्नो1पशोभितम् & चतुः-प्रग्रीवको1पेतं œ चक्षुर्-लिङ्ग-समायुतम् ॥ 6.107 ॥ चतुर्-दिक्षु वनो1पेतं $ चतुर्भिः संयुतैः शरैः & चतुर्णां पुर-युक्तेन œ प्राकारेण च संयुतम् ॥ 6.108 ॥ मेरु-प्रासादम् इत्य् एवं $ हेम-रत्न-विभूषितम् & यः कारयेद् वनो1पेतं œ सो ऽनन्त-फलम् आप्नुयात् ॥ 6.109 ॥ भूम्य्-अम्भः-परमा1णूनां $ यथा संख्या न विद्यते & शिवा3यतन-पुण्यस्य œ तथा संख्या न विद्यते ॥ 6.110 ॥ कुल-त्रिंशक-संयुक्तः $ सर्व-भृत्य-समन्वितः & कलत्र-पुत्र-मित्रैश् च œ सर्व-स्व-जन-संयुतः ॥ 6.111 ॥ आश्र्तितो7पाश्रितैः सर्वैर् $ अशेष-गण-संयुतः & यथा शिवस् तथै7vÃ7यं œ शर्व-लोके स पूज्यते ॥ 6.112 ॥ न च मानुष्यकं लोकम् $ आगच्छेत् कृपणं पुनः & सर्व-ज्ञः परिपूर्णश् च œ मुक्तः स्वात्मनि तिष्ठति ॥ 6.113 ॥ यः शिवाय वनं कृत्वा $ मुदाब्द-सलिलो1त्थितम्(?) & तद् दण्डको1पशोभं च œ हस्ते कुर्वीत सर्वदा ॥ 6.114 ॥ शोभयेद् भूत-नाथं वा $ चन्द्र-शालां क्वचित् क्वचित् & वेदीं vÃ9thÃ7भ्यपद्यन्त œ प्रोन्नताः स्तम्भ-पङ्क्तयः ॥ 6.115 ॥ शात-कुम्भ-मयीं vÃ9पि $ सर्व-लक्षण-संयुताम् & ईश्वर-प्रतिमां सौम्यां œ कारयेत् पुरुषो1च्छ्रिताम् ॥ 6.116 ॥ त्रिशूल-सव्य-हस्तां च $ वरदा1भय-दायिकां & सव्य-हस्ता1क्ष-मालां च œ जटा-कुसुम-भूषिताम् ॥ 6.117 ॥ पद्म-सिंहा3सना3सीनां $ वृषस्थां वा समुच्छ्रिताम् & विमानस्थां रथस्थां वा œ वेदिस्थां वा प्रभा2न्विताम् ॥ 6.118 ॥ सौम्य-वक्त्रां करालां वा $ महा-भैरव-रूपिणीम् & अत्युच्छ्रितां सुविस्तीर्णां œ नृत्यस्थां योग-संस्थिताम् ॥ 6.119 ॥ कुर्याद् असंभवे हेम्नस् $ तारेण विमलेन च & आरकूट-मयीं vÃ9पि œ ताम्र-मृच्-छैल-दारुजाम् ॥ 6.120 ॥ अशेषकैः सरूपैश् च $ वर्णकैर् वा पटे लिखेत् & कुड्ये वा फलके vÃ9पि œ भक्त्या वित्ता1नुसारतः ॥ 6.121 ॥ एकां स-परिवारां वा $ पार्वतीं गण-संयुताम् & प्रतीहार-समो1पेतां(?) œ कुर्याद् evÃ7विकल्पतः ॥ 6.122 ॥ पीठं वा कारयेद् रौप्यं $ ताम्रं पित्तल-संभवम् & चतुर्-मुखै1क-वक्त्रं वा œ बहिः käcana-संस्कृतम् ॥ 6.123 ॥ पृथक्-पृथग्-अनेकानि $ कारयित्वा मुखानि तु & सौम्य-भैरव-रूपाणि œ शिवस्य बहु-रूपिणः ॥ 6.124 ॥ नाना4भरण-युक्तानि $ हेम-रौप्य-कृतानि च & शिवस्य रथ-यात्रायां œ तानि लोकस्य दर्शयेत् ॥ 6.125 ॥ उक्तानि यानि पुण्यानि $ संक्षेपेण पृथक् पृथक् & कृत्वै9केन ममै7तेषाम् œ अक्षयं फलम् आप्नुयात् ॥ 6.126 ॥ मातुः पितुः सहो7पायैर्(?) $ दशभिर् दशभिः कुलैः & कलत्र-पुत्र-मित्रा3द्यैर् œ भृत्यैर् युक्तः स बान्धवैः ॥ 6.127 ॥ अयुतेन विमानानां $ सर्व-काम-युतेन च & भुङ्क्ते स्वयं महा-भोगान् œ अन्ते मुक्तिम् अवाप्नुयात् ॥ 6.128 ॥ मण्डप-स्तम्भ-पर्यन्ते $ कीलयेद् दर्पणा1न्वितम् & अभिषिच्य जना यस्मिन् œ पुजां कुवन्ति बिल्वकैः ॥ 6.129 ॥ काल-काल-कृतिं कृत्वा $ कीलयेद् यः शिवा3श्रमे & सर्व-लोको1पकाराय œ पूजयेच् च दिने दिने ॥ 6.130 ॥ धूप-वेला-प्रमाणा1र्थं $ कल्पयेद् यः शिवा3श्रमे & क्षरन्तीं पूर्यमाणां वा œ सदा0यामे घटीं नृपः ॥ 6.131 ॥ एषाम् एकतमं पुण्यं $ कृत्वा पाप-विवर्जितः & शिव-लोके नरः प्राप्य œ सर्वज्ञः स सुखी भवेत् ॥ 6.132 ॥ रथ-यात्रां प्रवक्ष्यामि $ शिवस्य परमा3त्मनः & सर्व-लोक-हिता1र्थाय œ महा-शिल्पि-विनिर्मिताम् ॥ 6.133 ॥ रथ-मध्ये समावेश्य $ यथा यष्टिं तु कीलयेत् & यष्टेर् मध्ये स्थितं कार्यं œ विमानम् अतिशोभितम् ॥ 6.134 ॥ पञ्च-भौमं त्रि-भौमं वा $ दृढ-वंश-प्रकल्पितम् & कर्मणा सुनिबद्धं च œ रज्जुभिश् च सुसंयुतम् ॥ 6.135 ॥ पञ्च-शाला2ण्डिकैर् युक्तं $ नाना-भक्ति-समन्वितम् & चित्र-वर्ण-परिच्छन्नं œ पटैर् वा वर्णका1न्वितैः ॥ 6.136 ॥ लम्बकैः सूत्र-दाम्ना च $ घण्टा-चामर-भूषितम् & बुद्बुदैर् अर्ध-चन्द्रैश् च œ दर्पणैश् च समुज्ज्वलम् ॥ 6.137 ॥ कदल्य्-अर्ध-ध्वजैर् युक्तं $ महा-च्छत्त्रं महा-ध्वजम् & पुष्प-माला-परिक्षिप्तं œ सर्व-शोभा-समन्वितम् ॥ 6.138 ॥ महा-रथ-विमाने ऽस्मिन् $ स्थापयेद् गण-संयुतम् & ईश्वर-प्रतिमां हेम्नि œ प्रथमे पुर-मण्डपे ॥ 6.139 ॥ मुख-त्रयं च बध्नीयाद् $ बहिः कुर्यात् तथा0श्रितम् & पुरे पुरे बहिर् दिक्षु œ गृहकेषु समाश्रितम् ॥ 6.140 ॥ चतुष्कं शिव-वक्त्राणां $ संस्थाप्य प्रतिपूजयेत् & दिन-त्रयं प्रकुर्वीत œ स्नानम् अर्चन-भोजनम् ॥ 6.141 ॥ नृत्य-krŬÃ-प्रयोगेण $ गेय-मङ्गल-पाठकैः & महा-वादित्र-निर्घोषैः œ पौष-पूर्णिम-पर्वणि ॥ 6.142 ॥ भ्रामयेद् राज-मार्गेण $ चतुर्थे ऽहनि तद्-रथम् & ततः स्व-स्थानम् आनीय œ तच्-छेषम् अपि वर्धयेत् ॥ 6.143 ॥ अवधार्य जगद्-धात्री $ प्रतिमाम् अवतारयेत् & महा-विमान-यात्रै7षा œ कर्तव्या पट्टके ऽपि वा ॥ 6.144 ॥ वंशैर् नवैः सुपक्वैश् च $ कटं कुर्याद् भर-क्षमम्(?) & वृत्तं द्वि-गुण-दीर्घं च œ चतुर्-अश्रम् अधः समम् ॥ 6.145 ॥ सर्वत्र चर्मणा बद्धं $ महा-यष्टि-समाश्रितम् & मुखं बद्धं च कुर्वीत œ वंश-मण्डलिना दृढम् ॥ 6.146 ॥ कटे ऽस्मिंस् तानि वस्त्राणि $ स्थाप्य बध्नीत यत्नतः & उपर्य् उपरि सर्वाणि œ तन्-मध्ये प्रतिमां न्यसेत् ॥ 6.147 ॥ वर्णकैः कुङ्कुमा3द्यैश् च $ चित्र-पुष्पैश् च पूजयेत् & नाना4भरण-पूजाभिर् œ मुक्ता4हार-प्रलम्बिभिः ॥ 6.148 ॥ रथस्य महतो मध्ये $ स्थाप्य पट्ट-द्वयं दृढम् & अधरो1त्तर-भागेन œ मध्ये छिद्र-समन्वितम् ॥ 6.149 ॥ कटि-यष्टेर् अधो-भागं $ स्थाप्य छिद्र-मयं शुभैः & आबद्ध्य कीलयेद् यत्नाद् œ यष्ट्य्-अर्धं च ध्वजा1ष्टकम् ॥ 6.150 ॥ कटस्य पृष्टं सर्वत्र $ कारयेत् पट-संवृतम् & तत्-पटे च लिखेत् सोमं œ स-गणं स-वृषं शिवम् ॥ 6.151 ॥ विचित्र-पुष्प-स्रग्-दाम्ना $ समन्ताद् भूषयेत् कटम् & रवकैः किङ्किणी-जालैर् œ घण्टा-चामर-भूषितैः ॥ 6.152 ॥ महा-पूजा-विशेषैश् च $ कौतूहल-समन्वितम् & वाद्या3रम्भो1पचारेण œ मार्ग-शोभां प्रकल्पयेत् ॥ 6.153 ॥ तद् रथं भ्रामयेद् यत्नाद् $ राज-मार्गेण सर्वतः & ततः svÃ3श्रमम् आनीय œ स्थापयेत् तत्-समीपतः ॥ 6.154 ॥ महा-शब्दं ततः कुर्यात् $ ताल-त्रय-समन्वितम् & ततस् तुष्णीं स्थिते लोके œ तच्-छान्तिम् इह धारयेत् ॥ 6.155 ॥ शिवं तु सर्व-जगतः $ शिवं गो-ब्राह्मणस्य च & शिवम् अस्तु नृपाणां च œ तद्-भक्तानां जनस्य च ॥ 6.156 ॥ राजा विजयम् आप्नोति $ पुत्र-पौत्रैश् च वर्धताम् & धर्म-निष्ठश् च भवतु œ प्रजानां च हिते रतः ॥ 6.157 ॥ काल-वर्षी तु पर्जन्यः $ सस्य-संपत्तिर् उत्तमा & सुभिक्षात् क्षेमम् आप्नोति œ कार्य-सिद्धिश् च जायताम् ॥ 6.158 ॥ दोषाः प्रयान्तु नाशं च $ गुणाः स्थैर्यं भजन्तु वः & बहु-क्षीर-युता गावो œ हृष्ट-पुष्टा भवन्तु वः ॥ 6.159 ॥ एवं शिव-महा-शान्तिम् $ उच्चार्य जगतः क्रमात् & अभिवर्ध्य ततः शेषम् œ ऐश्वरीं सार्व-कामिकीम् ॥ 6.160 ॥ शिव-मालां समादाय $ स-दासी-परिचारिकः & फलैर् भक्षैश् च संयुक्तां œ गृह्य पात्रीं निवेशयेत् ॥ 6.161 ॥ पात्रीं च धारयेन् मूर्ध्ना $ so1ष्णीषां देव-पुत्रकः & अलं-कृतः शुक्ल-वासा œ धार्मिकः सततं शुचिः ॥ 6.162 ॥ ततश् च तां समुत्क्षिप्य $ पाणिना धारयेद् बुधः & प्रब्रूयाद् अपरश् cÃ7त्र œ शिव-धर्मस्य भाजकः ॥ 6.163 ॥ तोयं यथा घटी-संस्थम् $ अजस्रं क्षरते तथा & क्षरते सर्व-लोकानां œ तद्वद् आयुर् अहर्-निशम् ॥ 6.164 ॥ यदा सर्वं परित्यज्य $ गन्तव्यम् अवशैर् ध्रुवम् & तदा न दीयते कस्मात् œ पाथेया1र्थम् इदं धनम् ॥ 6.165 ॥ कलत्र-पुत्र-मित्राणि $ पिता माता च बान्धवाः & तिष्ठन्ति न मृतस्या7र्थे œ पर-लोके धनानि च ॥ 6.166 ॥ nÃ7स्ति धर्म-समं मित्रं $ nÃ7स्ति धर्म-समः सखा & यतः सर्वैः परित्यक्तं œ नरं धर्मो ऽनुगच्छति ॥ 6.167 ॥ तस्माद् धर्मं समुद्दिश्य $ यः शेषाम् अभिवर्धयेत् & समस्त-पाप-निर्मुक्तः œ शिव-लोकं स गच्छति ॥ 6.168 ॥ उपर्य् उपरि वित्तेन $ यः शेषाम् अभिवर्धयेत् & तस्ये7यम् उत्तमा देया œ यतश् cÃ7न्या न वर्धते ॥ 6.169 ॥ इत्य् एवं मध्यमां शेषां $ वर्धयेद् वा कनीयसीम् & ततस् तेषां प्रदातव्या œ सर्व-शोकस्य शान्तये ॥ 6.170 ॥ येनो7त्तमा गृहीता स्याच् $ शिव-शेषा महीयसी & प्रापणीया गृहं तस्य œ तथै9व शिरसा वृता ॥ 6.171 ॥ ध्वज-च्छत्त्र-विमाना3द्यैर् $ महा-वादित्र-निःस्वनैः & गृह-द्वारं ततः प्राप्तम् œ अर्चयित्वा निवेशयेत् ॥ 6.172 ॥ दद्याद् गोत्र-कलत्राणां $ भृत्यानां स्व-जनस्य च & तर्पयेच् cÃ8नतान्(?) भक्त्या œ वादित्र-ध्वज-वाहकान् ॥ 6.173 ॥ एवम् आदीयते भक्त्या $ यः शिवस्यो7त्तमा गृहे & शोभया राज-मार्गेण œ तस्य धर्म-फलं शृणु ॥ 6.174 ॥ समस्त-पाप-निर्मुक्तः $ समस्त-कुल-संयुतः & शिव-लोकम् अवाप्नोति œ स-भृत्य-परिचारकः ॥ 6.175 ॥ तत्र दिव्यैर् महा-भोगैर् $ विमानैः सार्व-कामिकैः & कल्पानां krŬate कोटिम् œ अन्ते निर्वाणम् आप्नुयात् ॥ 6.176 ॥ रथस्य यात्रां यः कुर्याद् $ इत्य् एवम् उपशोभया & भक्ष-भोज्य-प्रदानैश् च œ तत्-फलं शृनु यत्नतः ॥ 6.177 ॥ अशेष-पाप-निर्मुक्तः $ सर्व-भृत्य-समन्वितः & कुल-त्रिंशकम् उद्धृत्य œ सुहृद्भिः स्वजनैः सह ॥ 6.178 ॥ सर्व-काम-युतैर् दिव्यैः $ स्व-च्छन्द-गमना3लयैः & महा-विमानैः श्रीमद्भिर् œ दिव्य-स्त्री-परिवारितः ॥ 6.179 ॥ इच्छया krŬate भोगैः $ कल्प-कोटिं शिवे पुरे & ज्ञान-योगं ततः प्राप्य œ संसाराद् अवमुच्यते ॥ 6.180 ॥ शिवस्य रथयात्रायाम् $ उपवास-परः क्षमी & पुरतः पृष्ठतो vÃ9पि œ गच्छंस् तस्य फलं शृणु ॥ 6.181 ॥ अशेष-पाप-निर्मुक्तः $ शुद्धः शिव-पुरं गतः & महा-रथो1पमैर् यानैः œ कल्पा1शीतिं प्रमोदते„ ॥ 6.182 ॥ ध्वज-च्छत्त्र-पताकाभिर् $ दीप-दर्पण-चामरैः & धूपैर् वितान-कलशैर् œ उपशोभा सहस्रशः ॥ 6.183 ॥ गृहीत्वा याति पुरतः $ sve1च्छया वा परे1च्छया & संपर्कात् कौतुकाल् लाभाच् œ छिव-लोके व्रजन्ते ते ॥ 6.184 ॥ शिवस्य रथ-यात्रां तु $ यः प्रपश्यति भक्तितः & प्रसङ्गात् कौतुकाद् vÃ9पि œ ते ऽपि यान्ति शिवं पुरम् ॥ 6.185 ॥ नाना-यत्ना3दि-शेषा1न्ते $ नाना-प्रेक्षणकानि च & कुर्वीत रथ-यात्रायां œ रमते च विभूषिता ॥ 6.186 ॥ ते भोगैर् विविधैर् दिव्यैः $ शिवा3सन्ना गणे3श्वराः & krŬanti रुद्र-भवने œ कल्पानां विंशतीर् नराः ॥ 6.187 ॥ महता ज्ञान-सङ्घेन $ तस्माच् छिव-रथेन च & पृथक्-जीवा मृता यान्ति œ शिव-लोकं न संशयः ॥ 6.188 ॥ श्री-पर्वते महा-काले $ वाराणस्यां महा4लये & जल्पे3श्वरे कुरु-क्षेत्रे œ केदारे मण्डले3श्वरे ॥ 6.189 ॥ गो-कर्णे भद्र-कर्णे च $ शङ्कु-कर्णे स्थले3श्वरे & भीमे3श्वरे सुवर्णा1क्षे œ कालञ्जर-वने तथा ॥ 6.190 ॥ एवम् आदिषु cÃ7न्येषु $ शिव-क्षेत्रेषु ये मृताः & जीवाश् चरा1चराः सर्वे œ शिव-लोकं व्रजन्ति ते ॥ 6.191 ॥ प्रयागं कामिकं तीर्थम् $ अविमुक्तं तु नैष्ठिकम् & श्री-पर्वतं च विज्ञेयम् œ ihÃ7मुत्र च सिद्धि-दम् ॥ 6.192 ॥ प्रसङ्गेना7पि यः पश्येद् $ अन्यत्र प्रस्थितः क्वचित् & श्री-पर्वतं महा-पुण्यं œ सो ऽपि याति शिवं पुरम् ॥ 6.193 ॥ व्रजेद् यः शिव-तीर्थानि $ सर्व-पापैः प्रमुच्यते & पाप-युक्तः शिव-ज्ञानं œ प्राप्य निर्वाणम् आप्नुयात् ॥ 6.194 ॥ तीर्थ-स्थानेषु यः श्राद्धं $ शिव-रात्रे प्रयत्नतः & कल्पयित्वा9नुसारेण œ कालस्य विषुवस्य च ॥ 6.195 ॥ तीर्थ-यात्रा-गतं शान्तं $ हाहा-भूतम् अचेतनम् & क्षुत्-पिपासा3तुरं लोके œ पांसु-पादं त्वरा1न्वितम् ॥ 6.196 ॥ संतर्पयित्वा यत्नेन $ म्लान-लक्ष्मीम् ivÃ7म्बुभिः & पाद्या3सन-प्रदानेन œ कस् तेन पुरुषः समः ॥ 6.197 ॥ अश्नन्ति यावत् तत्-पिण्डं $ तीर्थ-निर्धूत-कल्मषाः & तावद्-वर्ष-सहस्राणि œ तद्-दातास् ते शिवे पुरे ॥ 6.198 ॥ दद्याद् यः शिव-सत्त्रा1र्थं $ महिषीं सु-पयस्विनीम् & मोदते स शिवे लोके œ युग-कोटि-शतं नरः ॥ 6.199 ॥ आर्ताय शिव-भक्ताय $ दद्याद् यः सु-पयस्विनीम् & अजाम् एकां सु-पुष्टा1ङ्गीं œ तस्य पुण्य-फलं शृणु ॥ 6.200 ॥ यावत् तद्-रोम-संख्यानं $ तत्-प्रसूति-कुलेषु च & तावद्-वर्ष-सहस्राणि œ रुद्र-लोके महीयते ॥ 6.201 ॥ मृदु-रोमा1ञ्चितां कृष्णां $ निवेद्य गुरवे नरः & रोम्णि रोम्णि सुवर्णस्य œ दत्तस्य फलम् आप्नुयात् ॥ 6.202 ॥ गजा1श्व-रथ-संयुक्तैर् $ विमानैः सार्व-कामिकैः & sÃ1नुगः krŬate भोगैः œ कल्प-कोटिं शिवे पुरे ॥ 6.203 ॥ निवेद्या7श्वतरं पुष्टम् $ अदुष्टं गुरवे नरः & संगतिं so1पकरणं œ भोगान् भुङ्क्ते शिवे पुरे ॥ 6.204 ॥ दिव्या1श्व-युक्तैः श्रीमद्भिर् $ विमानैः सार्व-कामिकैः & कोटिं कोटिं च कल्पानां œ तद्-अन्ते स्यान् मही-पतिः ॥ 6.205 ॥ अपि योजन-मात्राय $ शिबिकां परिकल्पयेत् & गुरोः शान्तस्य दान्तस्य œ तस्य पुण्य-फलं शृणु ॥ 6.206 ॥ विमानानां सहस्रेण $ सर्व-काम-युतेन च & कल्प-कोट्य्-अयुतं sÃ1ग्रं œ भोगान् भुङ्क्ते शिवे पुरे ॥ 6.207 ॥ छागं मेषं मयूरं च $ कुक्कुटं शारिकां शुकम् & बाल-krŬanakÃn एतान् œ इत्य् आद्यान् अपरान् अपि ॥ 6.208 ॥ निवेदयित्वा स्कन्दाय $ तत्-सायुज्यम् अवाप्नुयात् & भुक्त्वा तु विपुलान् भोगांस् œ तद्-अन्ते स्याद् द्विजो1त्तमः ॥ 6.209 ॥ मुसलो1लूखला3द्यानि $ गृहो1पकरणानि च & दद्याच् छिव-गृहस्थेभ्यस् œ तस्य पूण्य-फलं शृणु ॥ 6.210 ॥ प्रत्येकं कल्पम् एकै1कं $ गृहो1पकरणैर् नरः & अन्ते दिवि वसेद् भोगैस् œ तद्-अन्ते च गृही भवेत् ॥ 6.211 ॥ खर्जूर-ताल-पत्त्रैर् वा $ चर्मणा वा सुकल्पितम् & दत्त्वा कोट्य्-आसनं वृत्तं œ शिव-लोकम् अवाप्नुयात् ॥ 6.212 ॥ प्रातर्-नीहार-वेलायां $ हेमन्ते शिव-योगिनाम् & कृत्वा प्रतापनाया7ग्निं œ शिव-लोके महीयते ॥ 6.213 ॥ सूर्या1युत-प्रभा-दीप्तैर् $ विमानैः सार्व-कामिकैः & कल्प-कोटि-शतं भोगान् œ भुक्त्वा स तु मही-पतिः ॥ 6.214 ॥ यः प्रान्तरं विदेशं वा $ गच्छन्तं शिव-योगिनम् & भोजयीत यथा-शक्त्या œ शिव-लोके महीयते ॥ 6.215 ॥ यश् छत्त्रं धारयेद् ग्रीष्मे $ गच्छते शिव-योगिने & स मृतः पृथिवीं कृत्स्नाम् œ एक-च्छत्त्राम् अवाप्नुयात् ॥ 6.216 ॥ यः समुद्धरते मार्गे $ मात्रो1पकरणा3सनम् & शिव-योग-प्रवृत्तस्य œ तस्य पुण्य-फलं शृणु ॥ 6.217 ॥ कल्पा1युतं नरः sÃ1ग्रं $ भुक्त्वा bhogä छिवे पुरे & तद्-अन्ते प्राप्नुयाद् राज्यं œ सर्वै1श्वर्य-समन्वितम् ॥ 6.218 ॥ अभ्यङ्गो1द्वर्तनं स्नानम् $ आर्तस्य शिव-योगिनः & कृत्वा0प्नोति महा-भोगान् œ kalpä छिव-पुरे नरः ॥ 6.219 ॥ अपनीय समुच्छिष्टं $ भक्तितः शिव-योगिनाम् & दश-धेनु-प्रदानस्य œ फलम् आप्नोति मानवः ॥ 6.220 ॥ पञ्च-गव्य-समं ज्ञेयम् $ उच्छिष्टं शिव-योगिनाम् & तद् भुक्त्वा लभते शुद्धिं œ महतः पातकाद् अपि ॥ 6.221 ॥ नारी च भुक्त्वा सत्-पुत्रं $ कुला3धारं गुणा1न्वितम् & राज्य-योग्यं धना3ढ्यं च œ प्राप्नुयाद् धर्म-तत्-परम् ॥ 6.222 ॥ यश् च यां शिव-यज्ञाय $ गृह-स्थः परिकल्पयेत् & शिव-भक्तो ऽस्य महतः œ परमं फलम् आप्नुयात् ॥ 6.223 ॥ शिवो1मां च प्रयत्नेन $ भक्त्या9ब्दं यो ऽनुपालयेत् & गवां लक्ष-प्रदानस्य œ संपूर्णं फलम् आप्नुयात् ॥ 6.224 ॥ प्रातः प्रदद्यात् स-घृतं $ सुकृतं बाल-पिण्डकम् & दूर्वां च बाल-वत्सानां(?) œ तस्य पुण्य-फलं शृणु ॥ 6.225 ॥ यावत् तद्-बाल-वत्सानां $ पाना3हारं प्रकल्पयेत् & तावद्-अष्टा1युतान् पूर्वैर् œ भोगान् भुङ्क्ते शिवे पुरे ॥ 6.226 ॥ विधवा1नाथ-वृद्धानां $ प्रदद्याद् यः प्रजीवनम् & Ã-भूत-स्संप्लवं यावच् œ छिव-लोके महीयते ॥ 6.227 ॥ दद्याद् यः सर्व-जन्तूनाम् $ आहारम् अनुयत्नतः & त्रिः पृथ्वीं रत्न-संपूर्णां œ यद् दत्त्वा तत् फलं लभेत् ॥ 6.228 ॥ विनय-व्रत-दानानि $ यानि सिद्धानि लोकतः & तानि तेनै7व विधिना œ शिव-मन्त्रेण कल्पयेत् ॥ 6.229 ॥ निवेदयीत रुद्राय $ रुद्राण्याः षण्मुखस्य च & प्राप्नुयाद् विपुलान् भोगान् œ divyä छिव-पुरे नरः ॥ 6.230 ॥ पुनर् यः कर्तरीं दद्यात् $ केश-क्लेशा1पनुत्तये & सर्व-क्लेश-विनिर्मुक्तः œ शिव-लोके सुखी भवेत् ॥ 6.231 ॥ नासिका-शोधनं दद्यात् $ संदंशं शिव-योगिने & वर्ष-कोटिं महा-भोगैः œ शिव-लोके महीयते ॥ 6.232 ॥ नख-च्छेदनकं दत्त्वा $ शिव-लोके महीयते & वर्ष-लक्षं महा-भोगैः œ शिव-लोके महीयते ॥ 6.233 ॥ दत्त्वा9ञ्जन-शलाकां वा $ लोहा3द्यां शिव-योगिने & bhogä छिव-पुरे प्राप्य œ ज्ञान-चक्षुर् अवाप्नुयात् ॥ 6.234 ॥ कर्ण-शोधनकं दत्त्वा $ लोहा3द्यं शिव-योगिने & वर्ष-कोटिं महा-भोगैः œ शिव-लोके महीयते ॥ 6.235 ॥ दद्याद् यः शिव-भक्ताय $ सूचीं कौपीन-शोधनीम् & वर्ष-लक्षं स लक्षा1र्धं œ शिव-लोके महीयते ॥ 6.236 ॥ निवेद्य शिव-योगिभ्यः $ सूचिकं सूत्र-संयुतम् & वर्ष-लक्षं महा-भोगैः œ krŬate स शिवे पुरे ॥ 6.237 ॥ दद्याद् यः शिव-योगिभ्यः $ सुकृतां पत्र-वेधनीम् & वर्ष-लक्षं महा-भोगैः œ शिव-लोके महीयते ॥ 6.238 ॥ दद्याद् यः पुस्तका3दीनां $ सर्व-कार्या1र्थ-कर्तृकाम् & पञ्च-लक्षं महा-भोगैर् œ मोदते स शिवे पुरे ॥ 6.239 ॥ शमी2न्धन-तृणा3दीनां $ दद्यात् तच्-छेदनं च यः & krŬate स शिवे लोके œ वर्ष-लक्ष-चतुष्टयम् ॥ 6.240 ॥ शिवा3श्रमो1पभोगाय $ लोहो1पकरणं महत् & यः प्रदद्याग् कुठारा3द्यं œ तस्य पुण्य-फलं शृणु ॥ 6.241 ॥ यावत् तत्-फल-संख्यानं $ लोहो1पकरणे भवेत् & तावन्ति वर्ष-लक्षाणि œ शिव-लोके महीयते ॥ 6.242 ॥ शिवा3यतन-वित्तानां $ रक्षा2र्थं यः प्रयच्छति & धनुः-खड्गा3युधा3दीनि œ तस्य पुण्य-फलं शृणु ॥ 6.243 ॥ एकै1कस्मिन् परिज्ञेयम् $ आयुधे cÃ7पि वै फलम् & वर्ष-कोट्य्-अष्टकं भोगैः œ शिव-लोके महीयते ॥ 6.244 ॥ यः स्वात्म-भोग-भृत्य्-अर्थं $ कुसुमानि निवेदयेत् & शिवाय गुरवे vÃ9पि œ तस्य पुण्य-फलं शृणु ॥ 6.245 ॥ यावद् अन्यो-'न्य-संबन्धास् $ तस्या7ंशाः परिकीर्तिताः & वर्ष-लक्षं स तावच् च œ शिव-लोके प्रमोदते ॥ 6.246 ॥ नष्टा1पहृतम् अन्विष्य $ पुनर् वित्तं निवेदयेत् & शिवा3त्मकं शिवायै7व œ तस्य पुण्य-फलं शृणु ॥ 6.247 ॥ यावच् छिवाय तद्-वित्तं $ प्राङ् निवेद्य फलं स्मृतम् & नष्टम् आनीय तद् भूयः œ पुण्यं शत-गुणं लभेत् ॥ 6.248 ॥ देव-द्रव्यं हृतं नष्टम् $ अन्वेष्यम् अपि यत्नतः & न प्राप्नोति तदा तस्य œ प्राप्नुयाद् द्विगुणं फलम् ॥ 6.249 ॥ ताम्र-कुम्भ-कटाहा3द्यं $ यः शिवाय निवेदयेत् & शिवा3त्मकं शिवायै7व œ तस्य पुण्य-फलं शृणु ॥ 6.250 ॥ यावच् छिवाय तद् वित्तं $ प्राङ् निवेद्य फलं स्मृतम् & नष्टम् आनीय तद् भूयः œ पुण्यं शत-गुणं लभेत् ॥ 6.251 ॥ स्नान-सत्त्रो1पभोगाय $ तस्य पुण्य-फलं शृणु & यावत् तत्-फल-संख्यानं œ ताम्रो1पकरणे स्थितम् ॥ 6.252 ॥ पले पले वर्ष-कोटिं $ मोदते स शिवे पुरे & यः पत्त्र-पुष्प-वस्तूनां œ दद्याद् आधार-भाजनम् ॥ 6.253 ॥ तद्-वस्तु-दातुर् यत् पुण्यं $ तत् पुण्यं सकलं भवेत् & दत्त्वो7पकरणं किंचिद् œ अपि यो वित्तम् अर्थिनाम् ॥ 6.254 ॥ यद् वस्तु कुरुते तेन $ तत्-प्रदान-फलं लभेत् & यः शौच-पीत-वस्त्राणि œ क्षारा3द्यैः शिव-योगिनाम् ॥ 6.255 ॥ स पाप-मल-निर्मुक्तः $ शिव-लोकम् अवाप्नुयात् & यः पुष्प-पट्ट-संयुक्तं œ पट-गर्भं च कम्बलम् ॥ 6.256 ॥ प्रदद्याच् छिव-योगिभ्यस् $ तस्य पुण्य-फलं शृणु & तेषां च वस्त्र-तन्तूनां œ यावत्-संख्या विधीयते ॥ 6.257 ॥ तावद्-वर्ष-सहस्राणि $ भोगान् भुङ्क्ते शिवे पुरे & श्लक्ष्ण-वस्त्राणि शुक्लानि œ दद्याद् यः शिव-योगिने ॥ 6.258 ॥ चित्र-वस्त्राणि तद्-भक्त्या $ तस्य पुण्य-फलं शृणु & यावत् तत्-सूक्ष्म-वस्त्राणां œ तन्तु-संख्या विधीयते ॥ 6.259 ॥ तावद्-युगानि संभोगैः $ शिव-लोके महीयते & शङ्ख-पात्रं तु विस्तीर्णं œ भाण्डं vÃ9पि सुशोभनम् ॥ 6.260 ॥ प्रदद्याच् छिव-योगिभ्यस् $ तस्य पुण्य-फलं शृणु & दिव्यं विमानम् ÃrƬha÷ œ सर्व-काम-समन्वितम् ॥ 6.261 ॥ कल्प-कोट्य्-अयुतं sÃ1ग्रं $ शिव-लोके महीयते & शुक्त्य्-आदीनि च पात्राणि œ शोभनान्य् अमलानि च ॥ 6.262 ॥ निवेद्य शिव-योगिभ्यः $ शङ्खा1र्धेन फलं लभेत् & स्फाटिकानां च पात्राणां œ शङ्ख-तुल्य-फलं स्मृतम् ॥ 6.263 ॥ शैलजानां तद्-अर्धेन $ पात्राणां च तद्-अर्धकम् & ताल-खर्जूर-पात्राणां œ वंश-जानां निवेदने ॥ 6.264 ॥ अन्येषाम् एवम् आदीनां $ पुण्यं वार्क्ष्या1र्ध-संमितम् & वंश-jÃ1र्ध-समं पुण्यं œ फल-पात्र-निवेदने ॥ 6.265 ॥ नाना-पर्ण-पुटाणां च $ साराणां वा फला1र्धकम् & यस् ताम्र-कांस्य-पात्राणि œ शोव्हनान्य् अमलानि च ॥ 6.266 ॥ स्नान-भोजन-पाना1र्थं $ दद्याद् यः शिव-योगिने & ताम्रां कांसीं त्रि-लोहीं वा œ यः प्रदद्यात् त्रि-पादिकाम् ॥ 6.267 ॥ भोजने भोजना3धारं $ गुरवे तत्-फलं शृणु & यावत् तत्-पल-संख्यानं œ त्रि-पाद्या भोजनेषु च ॥ 6.268 ॥ तावद्-युग-सहस्राणि $ भोगान् भुङ्क्ते शिवे पुरे & लोहं त्रि-पादिकं दत्त्वा œ सत्-कृत्वा शिव-योगिने ॥ 6.269 ॥ दश-कल्पान् महा-भोगैर् $ नरः शिव-पुरे वसेत् & यः प्रदद्यात् त्रि-विष्टम्भं œ भिक्षा-पात्र-समाश्रयम् ॥ 6.270 ॥ वंश-जं दारु-जं vÃ9पि $ तस्य पुण्य-फलं शृणु & दिव्य-स्त्री-भोग-संपन्नो œ विमाने महति स्थितः ॥ 6.271 ॥ चतुर्-युग-सहस्रं तु $ भोगान् भुङ्क्ते शिवे पुरे & भिक्षा-पात्र-मुखा3च्छादम् œ वस्त्र-पर्णा3दि-कल्पितम् ॥ 6.272 ॥ दत्त्वा शिव-पुरे भोगान् $ कल्पम् एकं वसेन् नरः & संश्रयं यः प्रदद्याच् च œ भिक्षा-पात्रे कमण्डलौ ॥ 6.273 ॥ कल्पितं वस्त्र-सूत्रा3द्यैस् $ तस्य पुण्य-फलं शृणु & तद्-वस्त्र-पूत-तन्तूनां œ संख्या यावद् विधीयते ॥ 6.274 ॥ तावद्-वर्ष-सहस्राणि $ रुद्र-लोके महीयते & सूत्र-वल्कल-वालैर् वा œ शिक्य-भाण्ड-समाश्रयम् ॥ 6.275 ॥ यः कृत्वा दामनी-योक्त्रं $ प्रग्रहं रज्जुम् एव वा & एवम् आदीनि cÃ7न्यानि œ वस्तूनि विनिवेदयेत् ॥ 6.276 ॥ शिव-गोष्ठो1पयोगा1र्थं $ तस्य पुण्य-फलं शृणु & यावत् तद्-रज्जु-संख्यानं œ प्रदद्याच् छिव-गोकुले ॥ 6.277 ॥ तावच् चतुर्-युगं देही $ शिव-लोके महीयते & यथा यथा प्रियं वस्त्रं œ शोभनं च यथा यथा ॥ 6.278 ॥ तथा तथा महा-पुण्यं $ तद्-दानाद् उत्तरो1त्तरम् & यः पन्थानं दिशेत् पृष्टं œ प्रणष्टं च गवा3दिकं ॥ 6.279 ॥ स गो-दान-समं पुण्यं $ प्रज्ञा-सौख्यं च विन्दति & कृत्वो7पकारम् आर्तानां œ स्वर्गं याति न संशयः ॥ 6.280 ॥ अपि कण्टकम् उद्धृत्य $ किम्-utÃ1न्यं महा-गुणम्(?) & अन्न-पानौ3षधीनां च œ यः प्रदातारम् उद्दिशेत् ॥ 6.281 ॥ आर्तानां तस्य विज्ञेयं $ दातुस् तत्-सदृशं फलम् & शिवाय तस्य संरुद्धं œ कर्म तिष्ठति यद् विना ॥ 6.282 ॥ तद् अल्पम् अपि यज्ञा1ङ्गं $ दत्त्वा यज्ञ-फलं लभेत् & अपि काश-कुशं सूत्रं œ गो-मयं समिद्-इन्धनम् ॥ 6.283 ॥ शिव-यज्ञो1पयोगा1र्थं $ प्रवक्ष्यामि समासतः & सर्वेषां शिव-भक्तानां œ दद्याद् यत् किंचिद् आदरात् ž दत्त्वा यज्ञ-फलं विद्यात् Ÿ किमु तद्-वस्तु-दानतः ॥ 6.284 ॥ ॥ इति शिवोपनिषदि फलोपकरणप्रदानाध्यायः षष्ठः ॥ अथ स्वर्गा1पवर्गा1र्थे $ प्रवक्ष्यामि समासतः & सर्वेषां शिव-भक्तानां œ शिवा3चारम् अनुत्तमम् ॥ 7.1 ॥ शिवः शिवाय भूतानां $ यस्माद् दानं प्रयच्छति & गुरु-मूर्तिः स्थितस् तस्मात् œ पूजयेत् सततं गुरुम् ॥ 7.2 ॥ nÃ7लक्षणे यथा लिङ्गे $ सांनिध्यं कल्पयेच् छिवः & अल्पा3गमे गुरौ तद्वत् œ सांनिध्यं न प्रकल्पयेत् ॥ 7.3 ॥ शिव-ज्ञाना1र्थ-तत्त्वज्ञः $ प्रसन्न-मनसं गुरुम् & शिवः शिवं समास्थाय œ ज्ञानं वक्ति न hÅ7तरः ॥ 7.4 ॥ गुरुं च शिववद् भक्त्या $ नमस्-कारेण पूजयेत् & कृता1ञ्जलिस् त्रिसंध्यं च œ भूमि-विन्यस्त-मस्तकः ॥ 7.5 ॥ न विविक्तम् अनाचान्तम्(?) $ चङ्क्रमन्तं तथा0कुलम् & समाधि-स्थं व्रजन्तं च œ नमस्-कुर्याद् गुरुं बुधः ॥ 7.6 ॥ व्याख्याने तत्-समाप्तौ च $ संप्रश्ने स्नान-भोजने & भुक्त्वा च शयने स्वप्ने œ नमस्-कुर्यात् सदा गुरुम् ॥ 7.7 ॥ ग्रामा1न्तरम् अभिप्रेप्सुर् $ गुरोः कुर्यात् प्रदक्षिणम् & सार्वा3ङ्गिक-प्रणामं च œ पुनः कुर्यात् तद्-आगतः ॥ 7.8 ॥ पर्वो1त्सवेषु सर्वेषु $ दद्याद् गन्ध-पवित्रकम् & शिव-ज्ञानस्य cÃ8रम्भे œ प्रवास-गमना3गतौ ॥ 7.9 ॥ शिव-धर्म-व्रता3रम्भे $ तत्-समाप्तौ च कल्पयेत् & प्रसादनाय कुपितो œ विजित्य च रिपुं तथा ॥ 7.10 ॥ पुण्या1हे ग्रह-शान्तौ च $ दीक्षायां च स-दक्षिणम् & आवार्य पद-संप्राप्तौ œ पवित्रे co7पविग्रहे ॥ 7.11 ॥ उपानच्-छत्त्र-शयनं $ वस्त्रम् आसन-भूषणम् & पात्र-दण्डा1क्ष-सूत्रं वा œ गुरु-सक्तं न धारयेत् ॥ 7.12 ॥ हास्य-निष्ठीवना3स्फोटम् $ उच्च-bhëya-विजृम्भणम् & पाद-प्रसारणं गतिं œ न कुर्याद् गुरु-संनिधौ ॥ 7.13 ॥ हीना1न्न-पान-वस्त्रः स्यान् $ नीच-शय्या4सनो गुरोः & न यथे2ष्टश् च संतिष्ठेत् œ कलहं च विवर्जयेत् ॥ 7.14 ॥ प्रतिवाते ऽनुवाते वा $ न तिष्ठेद् गुरुणा सह & असंश्रये च सततं œ न किंचित् कीर्तयेद् गुरोः ॥ 7.15 ॥ अन्या3सक्तो न भुञ्जानो $ न तिष्ठन्न् अपराङ्-मुखः & न शयनो न cÃ8सीनः œ संभास्येद् गुरुणा सह ॥ 7.16 ॥ दृष्ट्वै9व गुरुम् आयान्तम् $ उत्तिष्ठेद् दूरतस् त्वरम् & अनुज्ञातश् च गुरुणा œ संविशेच् cÃ7नुपृष्ठतः ॥ 7.17 ॥ न कण्ठं प्रावृतं कुर्यान् $ न च तत्रा7वसक्तिकाम् & न पाद-धावन-स्नानं œ यत्र पश्येद् गुरुः स्थितः ॥ 7.18 ॥ न दन्त-धावना1भ्यङ्गम् $ आयामो1द्वर्तन-क्रियाः & उत्सर्ग-परिधानं च œ गुरोः कुर्वीत पश्यतः ॥ 7.19 ॥ गुरुर् यद् अर्पयेत् किंचिद् $ गृहा3सन्नं तद्-अञ्जलौ & पात्रे वा पुरतः शिष्यस् œ तद् वक्त्रम् अभिवीक्षयन् ॥ 7.20 ॥ यद् अर्पयेद् गुरुः किंचि $ तन् नम्रः पुरतः स्थितः & पाणि-द्वयेन गृह्णीयत् œ स्थापयेत् तच् च सुस्थितम् ॥ 7.21 ॥ न गुरोः कीर्तयेन् नाम $ परोऽक्षम् अपि केवलम् & समान-संज्ञम् अन्यं वा œ nÃ8ह्वयीत तद्-आख्यया ॥ 7.22 ॥ स्व-गुरुस् तद्-गुरुश् cai7व $ यदि स्यातां समं क्वचित् & गुरोर् गुरुस् तयोः पूज्यः œ स्व-गुरुश् च तद्-आज्ञया ॥ 7.23 ॥ अनिवेद्य न भुञ्जीत $ भुक्त्वा cÃ7स्य निवेदयेत् & nÃ7विज्ञाप्य गुरुं गच्छेद् œ बहिः कार्येण केनचित् ॥ 7.24 ॥ गुर्व्-आज्ञया कर्म कृत्वा $ तत्-समाप्तौ निवेदयेत् & कृत्वा च नैत्यकं सर्वम् œ अधीयीता8ज्ञया गुरोः ॥ 7.25 ॥ मृद्-भस्म-गो-मय-जलं $ पत्त्र-पुष्पे1न्धनं समित् & पर्याप्तम् अष्टकं ह्य् एतद् œ गुर्व्-अर्थं तु समाहरेत् ॥ 7.26 ॥ भैषज्या3हार-पात्राणि $ वस्त्र-शय्या3सनं गुरोः & आनयेत् सर्व-यत्नेन œ प्रार्थयित्वा धने3श्वरान् ॥ 7.27 ॥ गुरोर् न खण्डयेद् आज्ञाम् $ अपि प्राणान् परित्यजेत् & कृत्वा0ज्ञां प्राप्नुयान् मुक्तिं œ लङ्घयन् नरकं व्रजेत् ॥ 7.28 ॥ पर्यटेत् पृथिवीं कृत्स्नां $ स-शैल-वन-काननाम् & गुरु-भैषज्य-सिद्ध्य्-अर्थम् œ अपि गच्छेद् रसातलम् ॥ 7.29 ॥ यद् आदिशेद् गुरुः किंचित् $ तत् कुर्याद् अविचारतः & a-मीमांस्या हि गुरवः œ सर्व-कार्येषु सर्वथा ॥ 7.30 ॥ no7त्थापयेत् सुखा3सीनं $ शयानं न प्रबोधयेत् & आसीनो गुरुम् आसीनम् œ अभिगच्छेत् प्रतिष्ठितम् ॥ 7.31 ॥ पथि प्रयान्तं यान्तं च $ यत्नाद् विश्रमयेद् गुरुम् & क्षित्-पिपासा3तुरं स्नातं œ ज्ञात्वा शक्तं च भोजयेत् ॥ 7.32 ॥ अभ्यङ्गो1द्वर्तनं स्नानं $ भोजन-ष्ठीव-मार्जनम् & गात्र-संवाहनं रात्रौ œ पादा1भ्यङ्गं च यत्नतः ॥ 7.33 ॥ प्रातः प्रसाधनं दत्त्वा $ कार्यं संमार्जना1ञ्जनम् & नाना-पुष्प-प्रकरणं œ श्रीमद्-व्याख्यान-मण्डपे ॥ 7.34 ॥ स्थाप्या8सनं गुरोः पूज्यं $ शिव-ज्ञानस्य पुस्तकम् & तत्र तिष्ठेत् प्रतीक्षंस् तद् œ गुरोर् आगमनं क्रमात् ॥ 7.35 ॥ गुरोर् निन्दा2पवादं च $ श्रुत्वा कर्णौ पिधापयेत् & अन्यत्र cai7व सर्पेत् तु œ निगृह्णीयाद् उपायतः ॥ 7.36 ॥ न गुरोर् अप्रियं कुर्यात् $ pŬitas तारितो ऽपि वा & no7च्चारयेच् च तद्-वाक्यम् œ उच्चार्य नरकं व्रजेत् ॥ 7.37 ॥ गुरुर् एव पिता माता $ गुरुर् एव परः शिवः & यस्यै7व निश्चितो भावस् œ तस्य मुक्तिर् न दूरतः ॥ 7.38 ॥ आहारा3चार-धर्माणां $ यत् कुर्याद् गुरुर् ईश्वरः & तथै9व cÃ7नुकुर्वीत œ nÃ7नुयुञ्जीत कारणम् ॥ 7.39 ॥ यज्ञस् तपांसि नियमात् $ तानि वै विविधानि च & गुरु-वाक्ये तु सर्वाणि œ संपद्यन्ते न संशयः ॥ 7.40 ॥ अज्ञान-पङ्क-निर्मग्नं $ यः समुद्धरते जनम् & शिव-ज्ञाना3त्म-हस्तेन œ कस् तं न प्रतिपूजयेत् ॥ 7.41 ॥ इति यः पूजयेन् नित्यं $ गुरु-मूर्ति-स्थम् ईश्वरम् & सर्व-पाप-विनिर्मुक्तः œ प्राप्नोति परमं पदम् ॥ 7.42 ॥ स्नात्वा9म्भसा भस्मना वा $ शुक्ल-वस्त्रो1पवीतवान् & दूर्वा-गर्भ-स्थितं पुष्पं œ गुरुः शिरसि धारयेत् ॥ 7.43 ॥ रोचना3लभनं कुर्याद् $ धूययेद् आत्मनस् तनुम् & अङ्गुलीया1क्ष-सूत्रं च œ कर्ण-मात्रे च धारयेत् ॥ 7.44 ॥ गुरुर् एवं-विधः श्रीमान् $ नित्यं तिष्ठेत् समाहितः & यस्माज् ज्ञानो1पदेशा1र्थं œ गुरुर् आस्ते सदा-शिवः ॥ 7.45 ॥ धारयेत् पादुके नित्यं $ मृदु-वर्म-प्रकल्पिते & प्रगृह्य दण्डं छत्त्रं वा œ पर्यटेद् आश्रमाद् बहिः ॥ 7.46 ॥ न भूमौ विन्यसेत् पादम् $ अन्तर्-धानं विना गुरुः & कुश-पादकम् आक्रम्य œ तर्पणा1र्थं प्रकल्पयेत् ॥ 7.47 ॥ पाद-स्थानानि पत्त्रा3द्यैः $ कृत्वा देव-गृहं विशेत् & पात्रास्तरित-पादश् च(?) œ नित्यं भुञ्जीत वाग्-यतः ॥ 7.48 ॥ न पादौ धावयेत् कांस्ये $ लोहे वा परिकल्पिते & शौचयेत् तृण-गर्भायां œ द्वितीयायां तथा0चमेत् ॥ 7.49 ॥ न रक्तम् उल्बणं वस्त्रं $ धारयेत् कुसुमानि च & न बहिर् गन्ध-माल्यानि œ वासांसि मलिनानि च ॥ 7.50 ॥ केशा1स्थीनि कपालानि $ कार्पासा1स्थि-तुषाणि च & अमेध्या1ङ्गार-भस्मानि œ nÃ7धितिष्ठेद् रजांसि च ॥ 7.51 ॥ न च लोष्टं विमृद्नीयान् $ न च छिन्द्यान् नखैस् तृणम् & न पत्त्र-पुष्प-मूल्यानि œ वंश-मङ्गल-këÂhitÃm ॥ 7.52 // एवम् आदीनि cÃ7न्यानि $ पाणिभ्यां न च मर्दयेत् & न दन्त-खादनं कुर्याद् œ रोमाण्य् उत्पाटयेन् न च ॥ 7.53 ॥ न पद्भ्याम् उल्लिखेद् भूमिं $ लोष्ट-këÂhai÷ करेण वा & न नखांश् च नखैर् विध्यान् œ न कण्डूयेन् नखैस् तनुम् ॥ 7.54 ॥ मुहुर्-मुहुः शिरः श्मश्रु $ न स्पृशेत् करजैर् बुधः & न लिक्षा-कर्षणं कुर्याद् œ आत्मनो वा परस्य वा ॥ 7.55 ॥ सौवर्ण्य-रौप्य-ताम्रैश् च $ शृङ्ग-दन्त-शलाकया & देह-कण्डूयनं कार्यं œ वंश-këÂhÅka-वीरणैः(?) ॥ 7.56 ॥ न विचित्तं प्रकुर्वीत $ दिशश् cai7vÃ7वलोकयन् & न शोका3र्तश् च संतिष्ठेद् œ धूत्वा पाणौ कपोलकम् ॥ 7.57 ॥ न पाणि-पाद-वाक्-चक्षुः- $ श्रोत्र-शिश्न-गुदो1दरैः & चापलानि न कुर्वीत œ स सर्वा1र्थम् अवाप्नुयात् ॥ 7.58 ॥ न कुर्यात् केनचिद् वैरम् $ अध्रुवे जीविते सति & लोक-कौतूहलं पापं œ संध्यां च परिवर्जयेत् ॥ 7.59 ॥ न कु-द्वारेण वेश्मानि $ नगरं ग्रामम् आविशेत् & न दिवा प्रावृत-शिरा œ रात्रौ प्रावृत्य पर्यटेत् ॥ 7.60 ॥ nÃ7तिभ्रमण-शीलः स्यान् $ न विशेच् च गृहाद् गृहम् & न cÃ7ज्ञानम् अधीयीत œ शिव-ज्ञानं समभ्यसेत् ॥ 7.61 ॥ शिव-ज्ञानं परं ब्रह्म $ तद् आरभ्य न संत्यजेत् & ब्रह्मा7साध्य च यो गच्छेद् œ ब्रह्म-हा स प्रकीर्तितः ॥ 7.62 ॥ कृता1ञ्जलिः स्थितः शिष्यो $ लघु-वस्त्रम् उदङ्-मुखः & शिव-मन्त्रं समुच्चार्य œ प्राङ्-मुखो ऽध्यापयेद् गुरुः ॥ 7.63 ॥ नाग-दन्ता3दि-संभूतं $ चतुर्-अश्रं सुशोभनम् & हेम-रत्न-चितं vÃ9पि œ गुरोर् आसनम् उत्तमम् ॥ 7.64 ॥ न शुश्रूषा2र्थ-कामाश् च $ न च धर्मः प्रदृश्यते & न भक्तिर् न यशः क्रौर्यं œ न तम् अध्यापयेद् गुरुः ॥ 7.65 ॥ देवा3ग्नि-गुरु-गोष्ठीषु $ व्याख्या2ध्ययन-संसदि & प्रश्ने वादे ऽनृते ऽशौचे œ दक्षिणं बाहुम् उद्धरेत् ॥ 7.66 ॥ वशे सतत-नम्रः स्यात् $ संहृत्या7ङ्गानि कूर्मवत् & तत्-संमुखं च निर्गच्छेन् œ नमस्-कार-पुरस्-सरः ॥ 7.67 ॥ देवा1ग्नि-गुरु-विप्राणां $ न व्रजेद् अन्तरेण तु & nÃ7र्पयेन् न च गृह्णीयात् œ किंचिद् वस्तु तद्-अन्तरा ॥ 7.68 ॥ न मुखेन धमेद् अग्निं $ nÃ7धः-कुर्यान् न लङ्घयेत् & न क्षिपेद् अशुचिं वह्नौ œ न च पादौ प्रतापयेत् ॥ 7.69 ॥ तृण-këÂhÃ3दि-गहने $ जन्तुभिश् च समाकुले & स्थाने न दीपयेद् अग्निं œ दीप्तं cÃ7पि ततः क्षिपेत् ॥ 7.70 ॥ अग्निं युग-पद् आनीय $ धारयेत प्रयत्नतः & ज्वलन्तं न प्रदीपं च œ स्वयं निर्वापयेद् बुधः ॥ 7.71 ॥ शिव-व्रत-धरं दृष्ट्वा $ समुत्थाय सदा द्रुतम् & शिवो ऽयम् इति संकल्प्य œ हर्षितः प्रणमेत् ततः ॥ 7.72 ॥ भोगान् ददाति विपुलान् $ लिङ्गे संपूजितः शिवः & अग्नौ च विविधां सिद्धिं œ गुरौ मुक्तिं प्रयच्छति ॥ 7.73 ॥ मोक्षा1र्थं पूजयेत् तस्माद् $ गुरु-मूर्ति-स्थम् ईश्वरम् & गुरु-भक्त्या लभेज् ज्ञानं œ ज्ञानान् मुक्तिम् अवाप्नुयात् ॥ 7.74 ॥ सर्व-पर्वसु यत्नेन ह्य् $ एषु संपूजयेच् छिवम् & कुर्याद् आयतने शोभां œ गुरु-स्थानेषु सर्वतः ॥ 7.75 ॥ नर-द्वयो1च्छ्रिते पीठे $ सर्व-शोभा-समन्विते & संस्थाप्य मणिजं लिङ्गं œ स्थाने कुर्याज् जगद्-धितम् ॥ 7.76 ॥ अन्न-पान-विशेषैश् च $ नैवेद्यम् उपकल्पयेत् & भोजयेद् व्रतिनश् cÃ7त्र œ स्व-गुरुं च विशेषतः ॥ 7.77 ॥ पूजयेच् च शिव-ज्ञानं $ वाचयीत च पर्वसु & दर्शयेच् छिव-भक्तेभ्यः œ सत्-पूजां परिकल्पिताम् ॥ 7.78 ॥ प्रियं ब्रूयात् सदा तेभ्यः $ प्रदेयं cÃ7पि शक्तितः & एवं कृते विशेषेण œ प्रसीदति महे3श्वरः ॥ 7.79 ॥ छिन्नं भिन्नं मृतं नष्टं $ वर्धते nÃ7स्ति केवलम् & इत्य् आद्यान् न वदेच् छब्दान् œ साक्षाद् ब्रूयात् तु मङ्गलम् ॥ 7.80 ॥ अधेनुं धेनुम् इत्य् एव $ ब्रूयाद् भद्रम् अभद्रकम् & कपालं च भगालं स्यात् œ परमं मङ्गलं वदेत् ॥ 7.81 ॥ ऐन्द्रं धनुर् मणि-धनुर् $ दाह-këÂhÃ3दि चन्दनम् & स्वर्-यातं च मृतं ब्रूयाच् œ छिवी-भूतं च योगिनम् ॥ 7.82 ॥ द्विधा-भूतं वदेच् छिन्नं $ भिन्नं च बहुधा स्थितम् & नष्टम् अन्वेषणीयं च œ रिक्तं पूर्णा1भिवर्धितम् ॥ 7.83 ॥ nÃ7stÅ7ति शोभनं सर्वम् $ आद्यम् अङ्गा1भिवर्धनम् & सिद्धिमद् ब्रूहि गच्छन्तं œ सुप्तं ब्रूयात् प्रवर्धितम् ॥ 7.84 ॥ न म्लेच्छ-मूर्ख-पतितैः $ क्रूरैः संताप-वेदिभिः & दुर्जनैर् अवलिप्तैश् च œ क्षुद्रैः सह न संवदेत् ॥ 7.85 ॥ nÃ7धार्मिक-नृपा3क्रान्ते $ न दंश-मशका3वृते & nÃ7तिशीत-जला3कीर्णे œ देशे रोग-प्रदे वसेत् ॥ 7.86 ॥ nÃ8सनं शयनं पानं $ नमस्-कारा1भिवादनम् & so1पानत्कः प्रकुर्वीत œ शिव-पुस्तक-वाचनम् ॥ 7.87 ॥ आचार्यं दैवतं तीर्थम् $ उद्धूतो1दं मृदं दधि & वटम् अश्वत्थ-कपिलां œ दीक्षितो1दधि-संगमम् ॥ 7.88 ॥ यानि cai7षां प्रकाराणि $ मङ्गलानी7ह कानिचित् & शिवाये7ति नमस्-कृत्वा œ प्रोक्तम् एतत् प्रदक्षिणम् ॥ 7.89 ॥ उपानच्-छत्त्र-वस्त्राणि $ पवित्रं करकं स्रजम् & आसनं शयनं पानं œ धृतम् अन्यैर् न धारयेत् ॥ 7.90 ॥ पालाशम् आसनं शय्यां $ पादुके दन्त-धावनम् & वर्जयेच् cÃ7पि निर्यासं œ रक्तं न तु समुद्भवम् ॥ 7.91 ॥ संध्याम् उपास्य कुर्वीत $ नित्यं देह-प्रसाधनम् & स्पृशेद् वन्देच् च कपिलां œ प्रदद्याच् च गवां हितम् ॥ 7.92 ॥ यः प्रदद्याद् गवां सम्यक् $ फलानि च विशेषतः & क्षेत्रम् उद्दामयेच् cÃ7पि œ तस्य पुण्य-फलं शृणु ॥ 7.93 ॥ यावत् तत्-पत्त्र-कुसुम- $ कन्द-मूल-फलानि च & तावद्-वर्ष-सहस्राणि œ शिव-लोके महीयते ॥ 7.94 ॥ कृश-रोगा3र्त-वृद्धानां $ त्यक्तानां निर्जने वने & क्षुत्-पिपासा3तुराणां च œ गवां विह्वल-चेतसाम् ॥ 7.95 ॥ नीत्वा यस् तृण-तोयानि $ वने यत्नात् प्रयच्छति & करोति च परित्राणं œ तस्य पुण्य-फलं शृणु ॥ 7.96 ॥ कुलै1क-विंशको1पेतः $ पत्नी-पुत्रा3दि-संयुतः & मित्र-भृत्यैर् उपेतश् च œ श्रीमच्-छिव-पुरं व्रजेत् ॥ 7.97 ॥ तत्र भुक्त्वा महा-भोगान् $ विमानैः सार्व-कामिकैः & स महा-प्रलयं यावत् œ तद्-अन्ते मुक्तिम् आप्नुयात् ॥ 7.98 ॥ गो-ब्राह्मण-परित्राणं $ सकृत् कृत्वा प्रयत्नतः & मुच्यते पञ्चभिर् घोरैर् œ महद्भिः पातकैर् द्रुतम् ॥ 7.99 ॥ अहिंसा सत्यम् अस्तेयं $ ब्रह्म-चर्यम् अकल्कता & अक्रोधो गुरु-शुश्रूषा œ शौचं संतोषम् आर्जवम् ॥ 7.100 ॥ अहिंसा4द्या यमाः पञ्च $ यतीनां परिकीर्तिताः & अक्रोधा3द्याश् च नियमाः œ सिद्धि-वृद्धि-कराः स्मृताः ॥ 7.101 ॥ दश-लाक्षणिको धर्मः $ शिवा3चारः प्रकीर्तितः & योगी1न्द्राणां विशेषेण œ शिव-योग-प्रसिद्धये ॥ 7.102 ॥ न विन्दति नरो योगं $ पुत्र-दारा4दि-संगतः & निबद्धः स्नेह-पाशेन œ मोह-स्तम्भ-बलीयसा ॥ 7.103 ॥ मोहात् कुटुम्ब-संसक्तस् $ तृष्णया ӭङ्खली-कृतः & बालैर् बद्धस् तु लोको ऽयं œ मुसलेना7भिहन्यते ॥ 7.104 ॥ इमे बालाः कथं त्याज्या $ जीविष्यन्ति मया विना & मोहाद् धि चिन्तयत्य् एवं œ परमा1र्थौ न पश्यति ॥ 7.105 ॥ संपर्काद् उदरे न्यस्तः $ शुक्र-बिन्दुर् अचेतनः & स पित्रा केन यत्नेन œ गर्भ-स्थः परिपालितः ॥ 7.106 ॥ कर्कशाः कठिना भक्षा $ जीर्यन्ते यत्र भक्षिताः & तस्मिन्न् evo7दरे शुक्रं œ किं न जीर्यति भक्ष्यवत् ॥ 7.107 ॥ येनै7तद् योजितं गर्भे $ येन cai7व विवर्धितम् & तेनै7व निर्गत्ं भूयः œ कर्मणा स्वेन पाल्यते ॥ 7.108 ॥ न कश्चित् कस्यचित् पुत्रः $ पिता माता न कस्यचित् & यत् स्वयं प्राक्तनं कर्म œ पिता माते9ति तत् स्मृतम् ॥ 7.109 ॥ येन यत्र कृतं कर्म $ स तत्रै7व प्रजायते & पितरौ cÃ7स्य दासत्वं œ कुरुतस् तत्-प्रचोदितौ ॥ 7.110 ॥ न कश्चित् कस्यचिच् छक्तः $ कर्तुं दुःखं सुखानि च & करोति प्राक्तनं कर्म œ मोहाल् लोकस्य केवलम् ॥ 7.111 ॥ कर्म-दाया3da-संबन्धाद् $ उपकारः परस्-परम् & दृश्यते nÃ7पकारश् च œ मोहेना8त्मनि मन्यते ॥ 7.112 ॥ ईश्वरा1धिष्ठितं कर्म $ फलती7ह शुभा1शुभम् & ग्राम-स्वामि-प्रसादेन œ सुकृतं कर्षणं यथा ॥ 7.113 ॥ द्वयं देवत्व-मोक्षाय $ ममे7ति न ममे7ति च & ममे7ति बध्यते जन्तुर् œ न ममे7ति विमुच्यते ॥ 7.114 ॥ द्व्य्-अक्षरं च भवेन् मृत्युस् $ त्र्य्-अक्षरं ब्रह्म शाश्वतम् & ममे7ति द्व्य्-अक्षरं मृत्युस् œ try-अक्षरं न ममे7ति च ॥ 7.115 ॥ तस्माद् आत्मन्य् अहं-कारम् $ उत्सृज्य प्रविचारतः & विधूया7शेष-सङ्गांश् च œ मोक्षो1पायं विचिन्तयेत् ॥ 7.116 ॥ ज्ञानाद् योग-परिक्लेशं $ कुप्रावरण-भोजनम् & कुचर्यां कुनिवासं च œ मोक्षा1र्थी न विचिन्तयेत् ॥ 7.117 ॥ न दुःखेन विना सौख्यं $ दृश्यते सर्व-देहिनाम् & दुःखं तन्-मात्रकं ज्ञेयं œ सुखम् आनन्त्यम् उत्तमम् ॥ 7.118 ॥ सेवायां पाशुपाल्ये च $ वानिज्ये कृषि-कर्मणि & तुल्ये सति परिक्लेशे œ वरं क्लेशो विमुक्तये ॥ 7.119 ॥ स्वर्गा1पवर्गयोर् एकं $ यः शीघ्रं न प्रसाधयेत् & याति तेनै7व देहेन œ स मृतस् तप्यते चिरम् ॥ 7.120 ॥ यद् अवश्यं पराधीनैस् $ त्यजनीयं शरीरकम् & कस्मात् तेन vimƬhÃ3त्मा œ न साधयति शाश्वतम् ॥ 7.121 ॥ यौवन-स्था गृह-स्थाश् च $ प्रासाद-स्थाश् च ये नृपाः & सर्व एव विशीर्यन्ते œ शुष्क-स्निग्धा1न्न-भोजनाः ॥ 7.122 ॥ अनेक-दोष-दुष्टस्य $ देहस्यै1को महान् गुणः & यां याम् अवस्थाम् आप्नोति œ तां ताम् evÃ7नुवर्तते ॥ 7.123 ॥ मन्दं परिहरन् कर्म $ स्व-देहम् अनुपालयेत् & वर्षासु जीर्ण-कटवत् œ तिष्ठन्न् अप्य् अवसीदति ॥ 7.124 ॥ न ते ऽत्र देहिनः सन्ति $ ये तिष्ठन्ति सुनिश्चलाः & सर्वे कुर्वन्ति कर्माणि œ विकृशाः पूर्व-कर्मभिः ॥ 7.125 ॥ तुल्ये सत्य् अपि कर्तव्ये $ वरं कर्म कृतं परम् & यः कृत्वा न पुनः कुर्यान् œ नाना-कर्म शुभा1शुभम् ॥ 7.126 ॥ तस्माद् अन्तर्-बहिश्-चिन्ताम् $ अनेका3कार-संस्थिताम् & संत्यज्या8त्म-हिता1र्थाय œ svÃ1ध्याय-ध्यानम् अभ्यसेत् ॥ 7.127 ॥ विविक्ते विजने रम्ये $ पुष्पा3श्रम-विभूषिते & स्थानं कृत्वा शिव-स्थाने œ ध्यायेच् छान्तं परं शिवम् ॥ 7.128 ॥ ये ऽतिरम्याण्य् अरण्यानि $ सुजलानि शिवानि तु & विहाया7भिरता ग्रामे œ प्रायस् ते दैव-मोहिताः ॥ 7.129 ॥ विवेकिनः प्रशान्तस्य $ यत् सुखं ध्यायतः शिवम् & न तत् सुखं महे2न्द्रस्य œ ब्रह्मणः केशवस्य वा ॥ 7.130 ॥ इति नामा1मृतं दिव्यं $ महा-कालाद् अवाप्तवान् & विस्तरेणा7नुपूर्वाच् च œ ऋष्य्-आत्रेयः(?) सुनिश्चितम् ॥ 7.131 ॥ प्रज्ञाम् अथा विनिर्मथ्य(?) $ शिव-ज्ञान-महो2दधिम् & ऋष्य्-आत्रेयः समुद्धृत्य œ प्राहे7दम् अणु-मात्रकम् ॥ 7.132 ॥ शिव-धर्मे महा-शास्त्रे $ शिव-धर्मस्य co7त्तरे & यद् अनुक्तं भवेत् किंचित् œ तद् अत्र परिकीर्तितम् ॥ 7.133 ॥ त्रि-दैवत्यम् इदं शास्त्रं $ मुनी1न्द्रा3त्रेय-bhëitam & तिर्यङ्-मनुज-देवानां œ सर्वेषां च विमुक्ति-दम् ॥ 7.134 ॥ नन्दि-स्कन्द-महाकालास् $ त्रयो देवाः प्रकीर्तिताः & चन्द्रा1त्रेयस् तथा9त्रिश् च œ ऋष्य् आत्रेयो मुनि-त्रयम् ॥ 7.135 ॥ एतैर् महा4त्मबिः प्रोक्ताः $ शिव-धर्माः समासतः & सर्व-लोको1पकारा1र्थं œ नमस् तेभ्यः सदा नमः ॥ 7.136 ॥ तेषां शिष्य-प्रशिष्यैश् च $ शिव-धर्म-प्रवक्तृभिः & व्याप्तं ज्ञान-सरः शार्वं œ विकचैर् इव पङ्कजैः ॥ 7.137 ॥ ये श्रावयन्ति सततं $ शिव-धर्मं शिवा1र्थिनाम् & ते रुद्रास् ते मुनी1न्द्राश् च œ ते नमस्याः स्व-भक्तितः ॥ 7.138 ॥ ये समुत्थाय शृण्वन्ति $ शिव-धर्मं दिने दिने & ते रुद्रा रुद्र-लोके3शा œ न ते प्रकृति-मानुषाः ॥ 7.139 ॥ शिवो1पनिषदं ह्य् एतद् $ अध्यायैः सप्तभिः स्मृतम् & ऋष्य्-आत्रेय-सगोत्रेण œ मुनिना हित-काम्यया ॥ 7.140 ॥ ॥ इति शिवोपनिषदि शिवाचाराध्यायः सप्तमः ॥ ॥ इति शिवोपनिषत् समाप्ता ॥