Sivasutra (with Vartika)

Based on the edition by Madhusudan Kaul Shastri,
Srinagar: Kashmir Pratap Steam Press, 1925

Input by Oliver Hellwig (hellwig7@gmx.de), Berlin, 2001/02

Commentary marked with asterisk and brackets.

Der digitalisierte Text kann in jedem Rahmen ohne
Einschraenkungen genutzt werden. Allerdings sollte ein
Hinweis auf den Einleser enthalten sein.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







śivasūtra, prathama unmeṣa
caitanyam ātmā // SivS_1.1 //
* [<śivasūtravārtika:>
* caitanyaṃ citkriyārūpaṃ śivasya paramasya yat || SivSV_1.1:1 ||
* svātantryam etad evātmā tato 'sau paramaḥ śivaḥ || SivSV_1.1:2 ||
* athavā ko 'yam ātmeti praṣṭ bodhayituṃ śiśūn || SivSV_1.1:3 ||
* nātmā deho na ca prāṇo na manaḥ khaṃ na śūnyabhūḥ || SivSV_1.1:4 ||
* kiṃtu caitanyam evātmety ādiṣṭaṃ parameṣṭhinā || SivSV_1.1:5 ||
* atha caitanyam evaitad ātmā svābhāvikaṃ vapuḥ || SivSV_1.1:6 ||
* viśeṣācodanād asya jagataś cety arūpiṇaḥ || SivSV_1.1:7 ||
* acetyamānaṃ kasyāpi vapuḥ kim api no bhavet || SivSV_1.1:8 ||
* cetyamānaṃ tu cidrūpatādātmyāc cinmayaṃ bhavet || SivSV_1.1:9 ||
* evaṃ śivoktayā nītyā jaṅgamasthāvarātmanaḥ || SivSV_1.1:10 ||
* caitanyam eva viśvasya svarūpaṃ pāramārthikam || SivSV_1.1:11 ||
* nanv evaṃvidhaviśvasya caitanyaṃ ced vapus tadā || SivSV_1.1:12 ||
* kathaṃ bandhasya sambandha iti śaṅkāṃ vyapohitum || SivSV_1.1:13 ||
* praśleṣāśleṣapāṭhābhyāṃ sūtram āha maheśvaraḥ || SivSV_1.1:14 ||]

jñānaṃ bandhaḥ // SivS_1.2 //
* [<śivasūtravārtika:>
* ajñānam iti tatrādyaṃ caitanyasphārarūpiṇi || SivSV_1.2:1 ||
* ātmany anātmatājñānaṃ jñānaṃ punar anātmani || SivSV_1.2:2 ||
* dehādāv ātmamānitvaṃ dvayam apy etad āṇavam || SivSV_1.2:3 ||
* malaṃ svakalpitaṃ svasmin bandhaḥ svecchāvibhāvitaḥ || SivSV_1.2:4 ||
* kim āṇavamalātmaiva bandho 'yaṃ nety udīryate || SivSV_1.2:5 ||]

yonivargaḥ kalāśarīram // SivS_1.3 //
* [<śivasūtravārtika:>
* yonir bhedaprathāhetur māyā vargas tadutthitaḥ || SivSV_1.3:1 ||
* kalādikṣitiparyantatattvarāśis tadātmakaḥ || SivSV_1.3:2 ||
* māyīyākhyaṃ malaṃ tattadbhinnavedyaprathāmayam || SivSV_1.3:3 ||
* kaleti kāyam āviśya paricchedakarī nṛṇām || SivSV_1.3:4 ||
* vyāpṛtiḥ puṇyapāpātmā śarīraṃ yasya tat punaḥ || SivSV_1.3:5 ||
* kārmaṃ ca malam etasmin dvaye bandho 'nuvartate || SivSV_1.3:6 ||
* īśvarapratyabhijñāyām uktam etan malatrayam || SivSV_1.3:7 ||
* svātantryahānir bodhasya svātantryasyāpy abodhatā || SivSV_1.3:8 ||
* dvidhāṇavaṃ malam idaṃ svasvarūpāpahārataḥ || SivSV_1.3:9 ||
* bhinnavedyaprathātraiva māyīyaṃ janmabhogadam || SivSV_1.3:10 ||
* kartary abodhe kārmaṃ tu māyāśaktyaiva tat trayam || SivSV_1.3:11 ||
* ity athaiṣāṃ malānāṃ tu bandhakatvaṃ nirūpyate || SivSV_1.3:12 ||]

jñānādhiṣṭhānaṃ mātṛkā // SivS_1.4 //
* [<śivasūtravārtika:>
* apūrṇam anyatārūpaṃ bhinnavedyaprathātmakam || SivSV_1.4:1 ||
* śubhāśubhātmakāśeṣakarmasaṃskāravigraham || SivSV_1.4:2 ||
* trividhaṃ malam uktaṃ yat tad eva jñānam ucyate || SivSV_1.4:3 ||
* na so 'sti pratyayo loke yaḥ śabdānugamād ṛte || SivSV_1.4:4 ||
* anuviddham iva jñānaṃ sarvaṃ śabdena gamyate || SivSV_1.4:5 ||
* ity uktanītyā jñānasya vividhasyāsya mātṛkā || SivSV_1.4:6 ||
* akārādikṣakārāntapañcāśadvarṇavigrahā || SivSV_1.4:7 ||
* śivādikṣitiparyantatattvagrāmaprasūtibhūḥ || SivSV_1.4:8 ||
* karandhracitimadhyasthā brahmapāśāvalambikāḥ || SivSV_1.4:9 ||
* pīṭheśvaryo mahāghorā mohayanti muhurmuhuḥ || SivSV_1.4:10 ||
* iti śrītimirodghāṭaproktanītyanusārataḥ || SivSV_1.4:11 ||
* svarādivargādhiṣṭhātṛmātṛcakrapariṣkṛtā || SivSV_1.4:12 ||
* apūrṇo 'ham ahaṃ pūrṇo 'haṃ kṛśo 'haṃ kṛśetaraḥ || SivSV_1.4:13 ||
* iti śabdānuvedhena śokaharṣādikārikā || SivSV_1.4:14 ||
* adhiṣṭhānam adhiṣṭhātrī tadadhiṣṭhānato nṛṇām || SivSV_1.4:15 ||
* alabdhāntarmukhasvātmaviśrāntīni nirantaram || SivSV_1.4:16 ||
* bahirmukhāni jñānāni kathyante bandhahetavaḥ || SivSV_1.4:17 ||
* athedṛgbandhasambandhapraśamopāya ucyate || SivSV_1.4:18 ||
* paramopeyaviśrāntisatattvaḥ parameṣṭhinā || SivSV_1.4:19 ||]

udyamo bhairavaḥ // SivS_1.5 //
* [<śivasūtravārtika:>
* yo 'yaṃ vimarśarūpāyāḥ prasarantyāḥ svasaṃvidaḥ || SivSV_1.5:1 ||
* jhaṭity ucchalanākārapratibhonmajjanātmakaḥ || SivSV_1.5:2 ||
* udyamo 'ntaḥparispandaḥ pūrṇāhambhāvanātmakaḥ || SivSV_1.5:3 ||
* sa eva sarvaśaktīnāṃ sāmarasyād aśeṣataḥ || SivSV_1.5:4 ||
* viśvato bharitatvena vikalpānāṃ vibhedinām || SivSV_1.5:5 ||
* alaṃ kavalanenāpīty anvarthād eva bhairavaḥ || SivSV_1.5:6 ||
* athedṛgbhairavāpatter bandhapraśamakāraṇāt || SivSV_1.5:7 ||
* vyutthānaṃ ca bhavec chāntabhedābhāsam itīryate || SivSV_1.5:8 ||]

śakticakrasaṃdhāne viśvasaṃhāraḥ // SivS_1.6 //
* [<śivasūtravārtika:>
* yo 'yam uktaḥ svasaṃvitter udyamo bhairavātmakaḥ || SivSV_1.6:1 ||
* asyāsti mahatī śaktir atikrāntakramākramā || SivSV_1.6:2 ||
* niḥśeṣanijacicchakticakrākramaṇalampaṭā || SivSV_1.6:3 ||
* riktāriktobhayākārāpy anetadrūpiṇī parā || SivSV_1.6:4 ||
* yayaiva svātmacidbhittau prameyollāsanāditaḥ || SivSV_1.6:5 ||
* parapramātṛviśrāntiparyantaspandarūpayā || SivSV_1.6:6 ||
* sṛṣṭisthitilayānākhyābhāsaśaktiprasāraṇāt || SivSV_1.6:7 ||
* prapañcaviṣayaṃ cañcatpañcakṛtyaṃ prapañcitam || SivSV_1.6:8 ||
* tayā prasāritasyāsya śakticakrasya yat punaḥ || SivSV_1.6:9 ||
* saṃdhānam āntarāmnāyāmnātakramavimarśanam || SivSV_1.6:10 ||
* tasmin saty asya viśvasya kālāgnyādikalāvadheḥ || SivSV_1.6:11 ||
* saṃhāraḥ syāt svasaṃvittivahnisadbhāvalakṣaṇaḥ || SivSV_1.6:12 ||
* evaṃ svasaṃvitkālāgnipluṣṭabhedasya yoginaḥ || SivSV_1.6:13 ||
* na syāt samādhivyutthānabhedaḥ ko 'pīti kathyate || SivSV_1.6:14 ||
* jāgratsvapnasuṣuptabhede turyābhogasambhavaḥ || SivSV_1.6:15 ||
* udyamo bhairava iti proktarūpaṃ sphuradvapuḥ || SivSV_1.6:16 ||
* turyaṃ nāma paraṃ dhāma tadābhogaś camatkriyā || SivSV_1.6:17 ||
* bhede 'pi jāgradādīnāṃ yoginas tasya sambhavaḥ || SivSV_1.6:18 ||
* anusyūtiḥ parānandarūpā syād iti śiṣyate || SivSV_1.6:19 ||
* jāgradāditrayaṃ sūtratrayeṇa lakṣyate kramāt || SivSV_1.6:20 ||]

jñānaṃ jāgrat // SivS_1.7 //
svapno vikalpāḥ // SivS_1.8 //
aviveko māyā sauṣuptam // SivS_1.9 //
* [<śivasūtravārtika:>
* jñānaṃ bāhyākṣajaṃ jāgrat sarvasādhāraṇārthakam || SivSV_1.9:1 ||
* svapnaḥ svātmaiva samprokto vikalpāḥ svātmasambhavāḥ || SivSV_1.9:2 ||
* aviveko nijākhyātir māyā mohas tadātmakaḥ || SivSV_1.9:3 ||
* sauṣuptaṃ yoginām etat tritayaṃ dhāraṇādikam || SivSV_1.9:4 ||
* īśvarapratyabhijñāyāṃ jāgarādy api lakṣitam || SivSV_1.9:5 ||
* śūnye buddhyādyabhāvātmany ahaṃtākartṛtāpade || SivSV_1.9:6 ||
* asphuṭārūpasaṃskāramātriṇi jñeyaśūnyatā || SivSV_1.9:7 ||
* sākṣāṇām āntarī vṛttiḥ prāṇādiprerikā matā || SivSV_1.9:8 ||
* jīvanākhyāthavā prāṇe 'haṃtā puryaṣṭakātmikā || SivSV_1.9:9 ||
* tāvan mātrasthitau proktaṃ sauṣuptaṃ pralayopamam || SivSV_1.9:10 ||
* savedyam apavedyaṃ ca māyāmalayutāyutam || SivSV_1.9:11 ||
* manomātrapathe 'py akṣaviṣayatvena vibhramāt || SivSV_1.9:12 ||
* spaṣṭāvabhāsā bhāvānāṃ sṛṣṭiḥ svapnapadaṃ matam || SivSV_1.9:13 ||
* sarvākṣagocaratvena yā tu bāhyatayā sthirā || SivSV_1.9:14 ||
* sṛṣṭiḥ sādhāraṇī sarvapramātṇāṃ sa jāgaraḥ || SivSV_1.9:15 ||
* iti vistarataḥ prokte lokayogyanusārataḥ || SivSV_1.9:16 ||
* jāgarāditraye 'muṣminn avadhānena jāgrataḥ || SivSV_1.9:17 ||
* śakticakrānusaṃdhānād viśvasaṃhārakāraṇāt || SivSV_1.9:18 ||
* turyābhogamayābhedakhyātir akhyātihāriṇī || SivSV_1.9:19 ||
* sphuraty avirataṃ yasya sa taddhārādhirohataḥ || SivSV_1.9:20 ||
* turyātītamayaṃ yogī proktacaitanyam āmṛśan || SivSV_1.9:21 ||]

tritayabhoktā vīreśaḥ // SivS_1.10 //
* [<śivasūtravārtika:>
* jāgarāditrayaṃ proktaśakticakrānusaṃdhitaḥ || SivSV_1.10:1 ||
* turyānandarasāsārāc churitaṃ bhedavarjanāt || SivSV_1.10:2 ||
* ānandarasanirmagnaṃ paramaṃ vyoma bhāvayan || SivSV_1.10:3 ||
* tritayasyāsya yo bhoktā camatkartā sa yogirāṭ || SivSV_1.10:4 ||
* triṣu dhāmasu yad bhogyaṃ bhoktā yaś ca prakīrtitaḥ || SivSV_1.10:5 ||
* vidyāt tad ubhayaṃ yas tu sa bhuñjāno na lipyate || SivSV_1.10:6 ||
* ity uktaniṣpratidvandvisaṃvitsāmrājyavaibhavaḥ || SivSV_1.10:7 ||
* cidghanaḥ svātmavijñānaparamānandanirbharaḥ || SivSV_1.10:8 ||
* vīreśo yena vīrāṇāṃ bhedagrasanakāriṇām || SivSV_1.10:9 ||
* antarbahirvisaratām indriyāṇām adhīśvaraḥ || SivSV_1.10:10 ||
* kim asya paracittattvārohaviśrāntisūcikāḥ || SivSV_1.10:11 ||
* bhūmikāḥ santy ayaṃ yābhir yāti sarvottarāṃ sthitim || SivSV_1.10:12 ||
* ity antevāsihṛcchaṅkāśāntyai santīty udīryate || SivSV_1.10:13 ||]

vismayo yogabhūmikāḥ // SivS_1.11 //
* [<śivasūtravārtika:>
* yathā sātiśayānande kasyacid vismayo bhavet || SivSV_1.11:1 ||
* tathāsya yogino nityaṃ tattadvedyāvalokane || SivSV_1.11:2 ||
* niḥsāmānyaparānandānubhūtistimitendriye || SivSV_1.11:3 ||
* pare svātmany atṛptyaiva yad āścaryaṃ sa vismayaḥ || SivSV_1.11:4 ||
* sa eva khalu yogasya paratattvaikyarūpiṇaḥ || SivSV_1.11:5 ||
* bhūmikās tatkramārohaparaviśrāntisūcikāḥ || SivSV_1.11:6 ||
* īrdṛgvismayavadyogabhūmikārūḍhacetasaḥ || SivSV_1.11:7 ||]

icchā śaktir umā kumārī // SivS_1.12 //
* [<śivasūtravārtika:>
* parabhairavatāṃ yuktyā samāpannasya śāśvatīm || SivSV_1.12:1 ||
* tasyaiva yogino yecchā śaktiḥ saiva bhavaty umā || SivSV_1.12:2 ||
* parā bhaṭṭārikā saiva kumārīti prakīrtitā || SivSV_1.12:3 ||
* sadāśivādikṣityantaviśvasargādilīlayā || SivSV_1.12:4 ||
* kumārī kuṃ mahāmāyābhūmiṃ mārayatīty api || SivSV_1.12:5 ||
* kumārī copabhogyāsya yogino bhairavātmanaḥ || SivSV_1.12:6 ||
* kumārī nānyabhogyā ca bhoktraikātmyena tiṣṭhati || SivSV_1.12:7 ||
* umā kumārī saṃtyaktasarvāsaṅgā maheśituḥ || SivSV_1.12:8 ||
* ārādhanaparā tadvad icchā śaktis tu yoginaḥ || SivSV_1.12:9 ||
* ayam eva sphuṭaḥ pāṭho dṛṣṭo 'nuttaradaiśikaiḥ || SivSV_1.12:10 ||
* vyākhyātaś ca paraiḥ śaktitametipaṭhanāt punaḥ || SivSV_1.12:11 ||
* prakarṣo vyākṛto 'muṣyāḥ śakter jñānakriyātmataḥ || SivSV_1.12:12 ||
* evam īdṛkprabhāvecchāśaktiyuktasya yoginaḥ || SivSV_1.12:13 ||]

dṛśyaṃ śarīram // SivS_1.13 //
* [<śivasūtravārtika:>
* yad yad dṛśyam aśeṣaṃ tac charīraṃ tasya yoginaḥ || SivSV_1.13:1 ||
* aham ity apṛthaktvena pativat pratibhāsanāt || SivSV_1.13:2 ||
* śarīraṃ dehadhīprāṇaśūnyarūpaṃ ghaṭādivat || SivSV_1.13:3 ||
* dṛśyam evāsya paśuvat draṣṭṛtvena na bhāsate || SivSV_1.13:4 ||
* evaṃ dehe ca bāhye ca sarvatraivāsya yoginaḥ || SivSV_1.13:5 ||
* mayūrāṇḍarasanyāyāt pratipattir abhedinī || SivSV_1.13:6 ||
* dṛśyaṃ śarīratām eti śarīraṃ cāpi dṛśyatām || SivSV_1.13:7 ||
* ity uktaṃ yogino yat tan na durghaṭam itīryate || SivSV_1.13:8 ||
* hṛdaye cittasaṃghaṭṭād dṛśyasvāpadarśanam || SivSV_1.13:9 ||
* hṛdayaṃ tad vijānīyād viśvasyāyatanaṃ mahat || SivSV_1.13:10 ||
* ity uktanītyā hṛdayaṃ viśvaviśrāntibhittibhūḥ || SivSV_1.13:11 ||
* svasaṃvit tatra saṃghaṭṭaś cittasya calataḥ sataḥ || SivSV_1.13:12 ||
* tadaikātmyaparāmarśajāgarūkasvabhāvatā || SivSV_1.13:13 ||
* tasmād dṛśyasya viśvasya nīladehādirūpiṇaḥ || SivSV_1.13:14 ||
* svāpasyaitadabhāvasya śūnyasyāpi ca darśanam || SivSV_1.13:15 ||
* svāṅgarūpeṣu bhāveṣu pramātā kathyate patiḥ || SivSV_1.13:16 ||
* iti śrīpratyabhijñoktanītyā patyur iva prabhoḥ || SivSV_1.13:17 ||
* svāṅgakalpatayā tasya yathāvatprathanaṃ bhavet || SivSV_1.13:18 ||
* ukte 'py evaṃ prameye 'sminn upāyāntaram ucyate || SivSV_1.13:19 ||]

śuddhatattvasaṃdhānād vāpaśuśaktiḥ // SivS_1.14 //
* [<śivasūtravārtika:>
* śuddhaṃ tattvaṃ paraṃ vastu yat tat paraśivātmakam || SivSV_1.14:1 ||
* tatsaṃdhānaṃ prapañcasya tanmayatvena bhāvanam || SivSV_1.14:2 ||
* tenaiva yasya paśvākhyā bandhaśaktir na vidyate || SivSV_1.14:3 ||
* tat sadāśivavatso 'pi viśvasya jagataḥ patiḥ || SivSV_1.14:4 ||
* śuddhatattvānusaṃdhānavata evāsya yoginaḥ || SivSV_1.14:5 ||]

vitarka ātmajñānam // SivS_1.15 //
* [<śivasūtravārtika:>
* vitarkaḥ proktasaṃdhānadhvastabandhasya yoginaḥ || SivSV_1.15:1 ||
* viśvātmā śiva evāham asmīty arthavicintanam || SivSV_1.15:2 ||
* etad eva sphuradrūpam ātmano jñānam ucyate || SivSV_1.15:3 ||
* kiṃ cāsya proktavaitarkasvātmavijñānaśālinaḥ || SivSV_1.15:4 ||]

lokānandaḥ samādhisukham // SivS_1.16 //
* [<śivasūtravārtika:>
* lokyaṃ lokayitā ceti lokaś cetyacidātmani || SivSV_1.16:1 ||
* tattadrūpatayā tasmiṃ loke sphurati yoginaḥ || SivSV_1.16:2 ||
* grāhyagrāhakasaṃvittiḥ sāmānyā sarvadehinām || SivSV_1.16:3 ||
* yogināṃ tu viśeṣo 'yaṃ sambandhe sāvadhānatā || SivSV_1.16:4 ||
* ity uktanītyā tat sarvam aham ity anusaṃhiteḥ || SivSV_1.16:5 ||
* ānando yo bhavaty antas tat samādhisukhaṃ smṛtam || SivSV_1.16:6 ||
* yat samādhisukhaṃ tasya svātmārāmasya yoginaḥ || SivSV_1.16:7 ||
* tad eva loke lokānām ānando 'ntarvicinvatām || SivSV_1.16:8 ||
* vibhūtiyogam etasya darśayaty atha yoginaḥ || SivSV_1.16:9 ||]

śaktisaṃdhāne śarīrotpattiḥ // SivS_1.17 //
* [<śivasūtravārtika:>
* icchā śaktir umety ādisūtroktā śaktir asya yā || SivSV_1.17:1 ||
* saṃdhāne yoginas tasyās tanmayībhāvane sati || SivSV_1.17:2 ||
* tadvaśāt tattadicchārhaśarīrotpattir iṣyate || SivSV_1.17:3 ||
* anyāś ca siddhayas tasya sambhavantīty udīryate || SivSV_1.17:4 ||]

bhūtasaṃdhānabhūtapṛthaktvaviśvasaṃghaṭṭāḥ // SivS_1.18 //
* [<śivasūtravārtika:>
* bhūtānāṃ dehadhīprāṇaśūnyānāṃ grāhakātmanām || SivSV_1.18:1 ||
* grāhyāṇāṃ sthāvarāṇāṃ ca saṃdhānaṃ paripoṣaṇam || SivSV_1.18:2 ||
* pṛthaktvam atha viśleṣo vyādhyādikleśaśāntaye || SivSV_1.18:3 ||
* viśvasya deśakālādiviprakṛṣṭasya yat punaḥ || SivSV_1.18:4 ||
* saṃghaṭṭaś cakṣurādyakṣapratyakṣīkaraṇādikam || SivSV_1.18:5 ||
* etat sarvaṃ bhavec chaktisaṃdhāne sati yoginaḥ || SivSV_1.18:6 ||
* yadā parimitāḥ siddhīr anicchan punar icchati || SivSV_1.18:7 ||
* viśvātmatāprathārūpāṃ parāṃ siddhiṃ tadāsya tu || SivSV_1.18:8 ||]

śuddhavidyodayāc cakreśatvasiddhiḥ // SivS_1.19 //
* [<śivasūtravārtika:>
* vaiśvātmyaprathanākāṅkṣī saṃdhatte śaktim ātmanaḥ || SivSV_1.19:1 ||
* yadā yogī tadā tasya sadāśivapadaspṛśaḥ || SivSV_1.19:2 ||
* īśvaro bahir unmeṣo nimeṣo 'ntaḥ sadāśivaḥ || SivSV_1.19:3 ||
* sāmānādhikaraṇyaṃ ca sadvidyāhamidaṃdhiyoḥ || SivSV_1.19:4 ||
* iti nītyā jagat sarvam aham eveti yā matiḥ || SivSV_1.19:5 ||
* sā śuddhā nirmalā vidyā tadīyād udayāt sphuṭam || SivSV_1.19:6 ||
* unmajjanāt sa cicchaktim ātmano nityam āmṛśet || SivSV_1.19:7 ||
* yadā yogī tadā tasya cakreśatvam anuttaram || SivSV_1.19:8 ||
* māheśvaryaṃ samāveśotkarṣāt sidhyati yoginaḥ || SivSV_1.19:9 ||
* viśvātmakataduttīrṇasvātmārāmatvam eva saḥ || SivSV_1.19:10 ||
* icchati svacchacidrūpo yadā yogī tadāsya tu || SivSV_1.19:11 ||]

mahāhradānusaṃdhānān mantravīryānubhavaḥ // SivS_1.20 //
* [<śivasūtravārtika:>
* parā bhaṭṭārikā saṃvidicchāśaktipuraḥsaram || SivSV_1.20:1 ||
* sthūlaprameyaparyantaṃ vamantī viśvam āntaram || SivSV_1.20:2 ||
* pramātrantarbahīrūpahṛṣīkaviṣayātmanām || SivSV_1.20:3 ||
* khecaryādipravāhāṇāṃ bāhyābhyantararūpiṇām || SivSV_1.20:4 ||
* pravartakatvāt svacchatvagambhīratvādidharmataḥ || SivSV_1.20:5 ||
* mahāhrado jagadvyāpī deśakālādyagocaraḥ || SivSV_1.20:6 ||
* antas tasyānusaṃdhānāt tādātmyasyāvamarśanāt || SivSV_1.20:7 ||
* akārādikṣakārāntaśabdarāśiprathātmanaḥ || SivSV_1.20:8 ||
* kṣityādiśivaparyantatattvāntaḥkṣobhakāriṇaḥ || SivSV_1.20:9 ||
* mantravīryasya sarveṣāṃ mantrāṇāṃ prāṇarūpiṇaḥ || SivSV_1.20:10 ||
* parāhaṃtāparāmarśamayasyānubhavaḥ sphuṭam || SivSV_1.20:11 ||
* akhilaṃ vācakaṃ vācyam aham ity avamarśanam || SivSV_1.20:12 ||
* yoginaḥ sāvadhānasya bhavatīty eva śiṣyate || SivSV_1.20:13 ||
* sphuṭīkaromi saṃkṣepāt tat prameyaṃ puroditam || SivSV_1.20:14 ||
* mahāhrada iti proktā śaktir bhagavatī parā || SivSV_1.20:15 ||
* anusaṃdhānam ity uktaṃ tattādātmyavimarśanam || SivSV_1.20:16 ||
* mantravīryam iti proktaṃ pūrṇāhaṃtāvimarśanam || SivSV_1.20:17 ||
* tadīyo 'nubhavas tasya sphuraṇaṃ svātmanaḥ sphuṭam || SivSV_1.20:18 ||
* iti śrīśāmbhavopāyaprakāśanaparāyaṇaḥ || SivSV_1.20:19 ||
* unmeṣaḥ prathamaḥ samyaksvarūponmeṣalakṣaṇaḥ || SivSV_1.20:20 ||]



śivasūtra, dvitīya unmeṣa
cittaṃ mantraḥ // SivS_2.1 //
* [<śivasūtravārtika:>
* cetyate 'nena paramaṃ svātmatattvaṃ vimṛśyate || SivSV_2.1:1 ||
* iti cittaṃ sphurattātmaprāsādādivimarśanam || SivSV_2.1:2 ||
* tad eva mantryate guptam abhedena vimṛśyate || SivSV_2.1:3 ||
* svasvarūpam aneneti mantras tenāsya daiśikaiḥ || SivSV_2.1:4 ||
* pūrṇāhaṃtānusaṃdhyātmasphūrjanmananadharmatā || SivSV_2.1:5 ||
* saṃsārakṣayakṛttrāṇadharmatā ca nirucyate || SivSV_2.1:6 ||
* tanmantradevatāmarśaprāptatatsāmarasyakam || SivSV_2.1:7 ||
* ārādhakasya cittaṃ ca mantras taddharmayogataḥ || SivSV_2.1:8 ||
* asya coktasya mantrasya mananatrāṇadharmiṇaḥ || SivSV_2.1:9 ||]

prayatnaḥ sādhakaḥ // SivS_2.2 //
* [<śivasūtravārtika:>
* uktamantrānusaṃdhānāvaṣṭambhodyantṛtātmakaḥ || SivSV_2.2:1 ||
* prayatno 'ntaḥsvasaṃrambhaḥ sa eva khalu sādhakaḥ || SivSV_2.2:2 ||
* yato mantrayitur mantradevataikyapradaḥ smṛtaḥ || SivSV_2.2:3 ||
* īdṛksādhakasādhyasya mantrasya prathamoditam || SivSV_2.2:4 ||
* vīryaṃ vistarataḥ samyag varṇyate 'tha salakṣaṇam || SivSV_2.2:5 ||]

vidyāśarīrasattā mantrarahasyam // SivS_2.3 //
* [<śivasūtravārtika:>
* vidyeti paramādvaitasampravedanarūpiṇī || SivSV_2.3:1 ||
* śarīraṃ yasya bhagavān śabdarāśiḥ sa ucyate || SivSV_2.3:2 ||
* tasya sattā samastādhvapūrṇāhaṃtāsvarūpiṇī || SivSV_2.3:3 ||
* sphurattā saiva mantrāṇāṃ mananatrāṇadharmiṇām || SivSV_2.3:4 ||
* guptārthatāyā jananaṃ rahasyam iti kathyate || SivSV_2.3:5 ||
* etac chrīkṣemarājena tantrasārāt samuddhṛtaiḥ || SivSV_2.3:6 ||
* saṃvādaiḥ saṃmataiḥ samyagvarṇitaṃ nijavṛttigaiḥ || SivSV_2.3:7 ||
* samyag evaṃvidhaṃ mantravīryaṃ yeṣāṃ yathātatham || SivSV_2.3:8 ||
* mahāhradānusaṃdhānaprakārāveditaṃ tv api || SivSV_2.3:9 ||
* icchayaiva maheśasya hṛdayaṃgamatāṃ dṛḍham || SivSV_2.3:10 ||
* na gacchaty atha tucchāyāṃ cittaṃ siddhau prarohati || SivSV_2.3:11 ||
* bindunādādijātāyāṃ teṣāṃ tu mitayoginām || SivSV_2.3:12 ||]

garbhe cittavikāso 'viśiṣṭavidyāsvapnaḥ // SivS_2.4 //
* [<śivasūtravārtika:>
* garbho 'khyātir mahāmāyā tanmaye siddhisaṃcaye || SivSV_2.4:1 ||
* vikāso nāma cittasya tāvanmātre kṛtārthatā || SivSV_2.4:2 ||
* saivāviśiṣṭā vidyeti kiṃcijjñatvasvarūpiṇī || SivSV_2.4:3 ||
* aśuddhavidyā sā svapno vikalpapratyayāmakaḥ || SivSV_2.4:4 ||
* āgatā api tāḥ siddhīḥ khalīkṛtya yadā punaḥ || SivSV_2.4:5 ||
* avaṣṭabhnāty asau yogī parāṃ siddhiṃ tadāśnute || SivSV_2.4:6 ||]

vidyāsamutthāne svābhāvike khecarī śivāvasthā // SivS_2.5 //
* [<śivasūtravārtika:>
* vidyāyāḥ prāksamākhyātarūpāyāḥ śaṃkarecchayā || SivSV_2.5:1 ||
* svābhāvike samutthāne samullāse svabhāvaje || SivSV_2.5:2 ||
* unmajjane sati kṣudrasiddhimajjanatatpare || SivSV_2.5:3 ||
* avasthā yā śivasyāntaravasthātur abhedinī || SivSV_2.5:4 ||
* sphurattā saiva sampūrṇasvānandocchalanātmikām || SivSV_2.5:5 ||
* mudaṃ rātīty ato mudrā khecarī ca nabhaścarī || SivSV_2.5:6 ||
* vyajyate yogino viśvag viśvottīrṇasvarūpiṇaḥ || SivSV_2.5:7 ||
* evaṃprabhāvayor vīryāsādane mantramudrayoḥ || SivSV_2.5:8 ||]

gurur upāyaḥ // SivS_2.6 //
* [<śivasūtravārtika:>
* samyagjñānakriyāprāṇamantramudrāyathāsthitim || SivSV_2.6:1 ||
* gṛṇāty upadiśaty arthaṃ tadvīryaṃ cety ato guruḥ || SivSV_2.6:2 ||
* sa eva mantramudrāṇāṃ vīryavyāptiprakāśanāt || SivSV_2.6:3 ||
* upāyaḥ kathyate sākṣād upeyaṃ paramaṃ prati || SivSV_2.6:4 ||
* yad vā guruḥ parā śaktir īśvarānugrahātmikā || SivSV_2.6:5 ||
* avakāśapradānena saiva yāyād upāyatām || SivSV_2.6:6 ||
* sa gurur matsamaḥ prokto mantravīryaprakāśakaḥ || SivSV_2.6:7 ||
* ādimāntyavihīnās tu mantrāḥ syuḥ śaradabhravat || SivSV_2.6:8 ||
* guror lakṣaṇam etāvad ādimāntyaṃ ca vedayet || SivSV_2.6:9 ||
* iti śrīmālinīśāstrasiddhātantroktavaibhavāt || SivSV_2.6:10 ||
* akṛtrimāhamāmarśasvarūpādyantavedakāt || SivSV_2.6:11 ||
* parameṣṭhisamāt tasmāt paramopāyato guroḥ || SivSV_2.6:12 ||]

mātṛkācakrasaṃbodhaḥ // SivS_2.7 //
* [<śivasūtravārtika:>
* mantramudrānusaṃdhānasaṃtatodyuktacetasaḥ || SivSV_2.7:1 ||
* bhavaty uktaguroḥ prītāt sādhakasyeti śiṣyate || SivSV_2.7:2 ||
* athādyās tithayaḥ sarve svarā bindvavasānagāḥ || SivSV_2.7:3 ||
* tadantaḥ kālayogena somasūryau prakīrtitau || SivSV_2.7:4 ||
* pṛthivyādīni tattvāni puruṣāntāni pañcasu || SivSV_2.7:5 ||
* kramāt kādiṣu vargeṣu makārānteṣu suvrate || SivSV_2.7:6 ||
* vāyvagnisalilendrāṇāṃ dhāraṇānāṃ catuṣṭayam || SivSV_2.7:7 ||
* tadūrdhve śādi vikhyātaṃ purastād brahmapañcakam || SivSV_2.7:8 ||
* amūlā tatkramāj jñeyā kṣāntā sṛṣṭir udāhṛtā || SivSV_2.7:9 ||
* sarveṣāṃ caiva mantrāṇāṃ vidyānāṃ ca yaśasvini || SivSV_2.7:10 ||
* iyaṃ yoniḥ samākhyātā sarvatantreṣu sarvadā || SivSV_2.7:11 ||
* iti śrītrīśikāśāstraproktanyāyena mātṛkā || SivSV_2.7:12 ||
* akārādivisargāntasvaraṣoḍaśagarbhiṇī || SivSV_2.7:13 ||
* ata evādibindvantadaśapañcatithikramā || SivSV_2.7:14 ||
* tadātmakataduttīrṇabindudvandvavibhūṣitā || SivSV_2.7:15 ||
* ata eva jagat sarvaṃ sṛjaty antar anuttare || SivSV_2.7:16 ||
* tat pañcadaśakasyāntaruddhṛtaiḥ pañcabhiḥ svaraiḥ || SivSV_2.7:17 ||
* a i u ṛ ḷ vinyāsaiḥ kādimāntaṃ ca vācakam || SivSV_2.7:18 ||
* kṣityādipuruṣāntaṃ ca vācyaṃ tattvakadambakam || SivSV_2.7:19 ||
* pañcapañcakabhedena pañcapañcavijṛmbhitam || SivSV_2.7:20 ||
* bahiś cānuttarād eva sṛjatī viśvam īdṛśam || SivSV_2.7:21 ||
* vāyvagnisalilendrāṇāṃ kramād ya ra la vātmanām || SivSV_2.7:22 ||
* anuttarecchonmeṣākhyatritayānyonyasaṃdhitaḥ || SivSV_2.7:23 ||
* kiṃcānuttaraṣaṇḍhākhyadvayasaṃdhivaśād api || SivSV_2.7:24 ||
* utthitānāṃ kalāvidyāmāyārāgābhidhāyinām || SivSV_2.7:25 ||
* svarūpagopanāt sarvakartṛtvādyapasārataḥ || SivSV_2.7:26 ||
* khaṇḍitasya paśoḥ kiṃcitkartṛtvādipradāyinām || SivSV_2.7:27 ||
* māyordhvaśuddhavidyāditattvārohanirodhanāt || SivSV_2.7:28 ||
* mūlād adho 'varohasya nirodhāc ca triśaṇkuvat || SivSV_2.7:29 ||
* madhye saṃsthāpitasyāsya dhāraṇād dhāraṇātmanām || SivSV_2.7:30 ||
* yatis tu bhāvābhāvānāṃ vyavasthodayadāyinī || SivSV_2.7:31 ||
* kālo 'pi tāṃ mahāmāyāṃ svatantrām anuvartate || SivSV_2.7:32 ||
* ityuktyā kālaniyatiyuktatvāt ṣaḍvidhātmanām || SivSV_2.7:33 ||
* sphārayantī vapuḥ paścāt tadūrdhvaṃ śādipañcakam || SivSV_2.7:34 ||
* sadyojātādikeśānaparyantabrahmavigraham || SivSV_2.7:35 ||
* sūkṣmarūpamahīvārivahnivāyunabhomayam || SivSV_2.7:36 ||
* krameṇa śuddhavidyeśasādaśaktiśivātmakam || SivSV_2.7:37 ||
* visphārayantī svāntaḥsthaṃ visargakalayā bahiḥ || SivSV_2.7:38 ||
* kādisāntākṣarāntasthaḥ kṣakāro 'py antimo yataḥ || SivSV_2.7:39 ||
* ato 'kārahakārābhyām aham ity apṛthaktayā || SivSV_2.7:40 ||
* prapaṃcaṃ śivaśaktibhyāṃ kroḍīkṛtya prakāśate || SivSV_2.7:41 ||
* asyās tv evaṃprabhāvāyāś cakraṃ yat tad ihoditam || SivSV_2.7:42 ||
* anuttarecchonmeṣādispandaśaktikadambakam || SivSV_2.7:43 ||
* tatsaṃbodhaś cidānandaghanasvātmānusaṃhitiḥ || SivSV_2.7:44 ||
* athedṛṅmātṛkācakrasaṃbodhodbodhitātmanaḥ || SivSV_2.7:45 ||]

śarīraṃ haviḥ // SivS_2.8 //
* [<śivasūtravārtika:>
* śūnyaṃ dhīḥ prāṇa ity etat sṛjyate kṣīyate 'pi ca || SivSV_2.8:1 ||
* sthairyam asti paraṃ dehāpekṣayā na tu tattvataḥ || SivSV_2.8:2 ||
* ity uktanītyā śūnyādeḥ pramātā tv asya bhittibhūḥ || SivSV_2.8:3 ||
* śarīraṃ sthūlasūkṣmādi cidagnau parayoginaḥ || SivSV_2.8:4 ||
* hūyamānaṃ haviḥ proktaṃ tanmātṛtvanimajjanāt || SivSV_2.8:5 ||
* paripūrṇaprakāśātmapramātrunmajjanapradāt || SivSV_2.8:6 ||
* evaṃ śarīrahavyena jvaladbodhordhvarociṣaḥ || SivSV_2.8:7 ||]

jñānam annam // SivS_2.9 //
* [<śivasūtravārtika:>
* jñānaṃ bandha iti proktaṃ yat prāk tat parayoginaḥ || SivSV_2.9:1 ||
* anātmany ātmatājñaptir annaṃ grasyata ity ataḥ || SivSV_2.9:2 ||
* kiṃ ca yad yat prakāśātmasvarūpāmarśanātmakam || SivSV_2.9:3 ||
* jñānaṃ tatparamāhlādakāritvād annam ucyate || SivSV_2.9:4 ||
* yadā tv avahitaḥ śaśvad yogī naivaṃ bhavaty asau || SivSV_2.9:5 ||
* tadā jñānavato 'py asya samādhānāvalepataḥ || SivSV_2.9:6 ||]

vidyāsaṃhāre tadutthasvapnadarśanam // SivS_2.10 //
* [<śivasūtravārtika:>
* vidyeti jñānavisphārarūpā yā tu puroditā || SivSV_2.10:1 ||
* śuddhavidyātha saṃhāre 'nutthāne 'syā nimajjane || SivSV_2.10:2 ||
* tadutthasya krameṇāñcadvidyāsaṃhārajanmanaḥ || SivSV_2.10:3 ||
* svapnasya bhedaniṣṭhasya vikalpaughasya darśanam || SivSV_2.10:4 ||
* unmajjanaṃ bhavaty asya prāgvyākhyātottamātmanaḥ || SivSV_2.10:5 ||
* avadhāne 'valiptasya sādhakasyeti śiṣyate || SivSV_2.10:6 ||
* iti dvitīya unmeṣaḥ śāktopāyaprakāśakaḥ || SivSV_2.10:7 ||]



śivasūtra, tṛtīya unmeṣa
ātmā cittam // SivS_3.1 //
* [<śivasūtravārtika:>
* viśeṣabhogyaśabdādivāsanāveśarūpitam || SivSV_3.1:1 ||
* tattadadhyavasāyādivyāpārakaraṇonmukham || SivSV_3.1:2 ||
* sattvādivṛttyavaṣṭambhi buddhyahaṃkṛnmanomayam || SivSV_3.1:3 ||
* cittaṃ tat proktacaitanyasvarūpānavamarśanāt || SivSV_3.1:4 ||
* tattatkarmānusāreṇa nānāyonīr anuvrajat || SivSV_3.1:5 ||
* atatīty ata evātmā tataḥ so 'ṇuḥ prakīrtitaḥ || SivSV_3.1:6 ||
* ātmanaś cātanaṃ nāsti saṃvidekasvarūpiṇaḥ || SivSV_3.1:7 ||
* ataś caitanyam ātmeti dhīkriyātmakam ātmanaḥ || SivSV_3.1:8 ||
* viśvasvabhāvabhūtaṃ tat tāttvikaṃ rūpam īritam || SivSV_3.1:9 ||
* idānīm etadīyena svātantryeṇāvabhāsitāt || SivSV_3.1:10 ||
* saṃkocād aṇutāyogāc cittam ātmeti lakṣitam || SivSV_3.1:11 ||
* iti pūrvāparādeśavaiṣamyaṃ nāsti kiṃcana || SivSV_3.1:12 ||
* asya cittasvarūpasya dehāder ātmanas tv aṇoḥ || SivSV_3.1:13 ||]

jñānaṃ bandhaḥ // SivS_3.2 //
* [<śivasūtravārtika:>
* antaḥ sukhādisaṃvedyavyavasāyādivṛttimat || SivSV_3.2:1 ||
* bahis tadyogyanīlādidehādiviṣayonmukham || SivSV_3.2:2 ||
* bhedābhāsātmakaṃ cāsya jñānaṃ bandho 'ṇurūpiṇaḥ || SivSV_3.2:3 ||
* tatpāśitatvād evāsāv aṇuḥ saṃsarati dhruvam || SivSV_3.2:4 ||
* jñānaṃ prakāśakaṃ loke ātmā caiva prakāśakaḥ || SivSV_3.2:5 ||
* anayor apṛthagbhāvāj jñānī jñāne prakāśate || SivSV_3.2:6 ||
* ity uktanītyā jñānaṃ ca svasvarūpaprakāśakam || SivSV_3.2:7 ||
* ātmavat tat kathaṃ tasya bandhakatvaprasaṅgitā || SivSV_3.2:8 ||
* ity āśaṅkyāha yady evaṃ prasannāt parameśvarāt || SivSV_3.2:9 ||
* pratyabhijñā bhavaty eṣā tadā satyaṃ tvadīritam || SivSV_3.2:10 ||
* tanmāyāśaktito naiṣa vimarśo 'sya yadā tadā || SivSV_3.2:11 ||]

kalādīnāṃ tattvānām aviveko māyā // SivS_3.3 //
* [<śivasūtravārtika:>
* antarantaḥsphurat kiṃcitkartṛtvādipradāyinām || SivSV_3.3:1 ||
* kalādikṣitiparyantatattvānāṃ kañcukātmanām || SivSV_3.3:2 ||
* puryaṣṭakamayatvena sthūladehādirūpataḥ || SivSV_3.3:3 ||
* sthitānām avivekas teṣv ātmatvenānusaṃhitiḥ || SivSV_3.3:4 ||
* saiva sammohinī māyā tattvākhyātimayaṃ jagat || SivSV_3.3:5 ||
* ataś caitaj janyamāyāpraśamāyāsya yoginaḥ || SivSV_3.3:6 ||]

śarīre saṃhāraḥ kalānām // SivS_3.4 //
* [<śivasūtravārtika:>
* mahābhūtātmake sthūle sūkṣme puryaṣṭakātmani || SivSV_3.4:1 ||
* mūlādisamanānte ca śarīre yoginaḥ pare || SivSV_3.4:2 ||
* kalānāṃ tatra bhāgānāṃ kāryāṇāṃ kāraṇe nije || SivSV_3.4:3 ||
* saṃhāraḥ saṃvidekāgnisadbhāvo layacintayā || SivSV_3.4:4 ||
* dāhādyāmarśayuktyā vā dhyātavya iti śiṣyate || SivSV_3.4:5 ||
* evaṃ dhyānābhidhāno yaḥ saṃhāropāya īritaḥ || SivSV_3.4:6 ||
* evam etat pradhānāṃś ca prāṇāyāmapuraḥsarān || SivSV_3.4:7 ||
* anyān samādhiparyantān upāyān darśayaty asau || SivSV_3.4:8 ||]

nāḍīsaṃhārabhūtajayabhūtakaivalyabhūtapṛthaktvāni // SivS_3.5 //
* [<śivasūtravārtika:>
* bhāvanīyāni yuktena sādhakeneti śiṣyate || SivSV_3.5:1 ||
* prāṇādivāhināḍīnāṃ saṃhāraḥ prāṇasaṃyamāt || SivSV_3.5:2 ||
* recakādikramotpādād udānadahanātmani || SivSV_3.5:3 ||
* madhyanāḍyāṃ vilīnatvāpādanaṃ tanmayatvataḥ || SivSV_3.5:4 ||
* bhūtānāṃ bhūjalādīnāṃ jayo yaḥ sa udīryate || SivSV_3.5:5 ||
* vāyavī dhāraṇāṅguṣṭhe āgneyī nābhimadhyataḥ || SivSV_3.5:6 ||
* māheyī kaṇṭhadeśe tu vāruṇī ghaṇṭikāśritā || SivSV_3.5:7 ||
* ākāśadhāraṇā mūrdhni sarvasiddhikarī smṛtā || SivSV_3.5:8 ||
* iti svacchandaśāstroktadhāraṇābhir vaśīkṛtiḥ || SivSV_3.5:9 ||
* bhūtebhyaḥ kila kaivalyaṃ cittapratyāhṛtis tataḥ || SivSV_3.5:10 ||
* pṛthaktvaṃ tadanāliptasvacchasvātmaikarūpatā || SivSV_3.5:11 ||
* bhūtasaṃdhāna ityādisūtroktaṃ yat phalaṃ purā || SivSV_3.5:12 ||
* aprayatnena sādhyaṃ tacchāmbhavopāyaśālinaḥ || SivSV_3.5:13 ||
* āṇavopāyasādhyaṃ tu yatneneti viśiṣyate || SivSV_3.5:14 ||
* ity evaṃ dehaśuddhyādyaiḥ samādhyantaiś ca yā bhavet || SivSV_3.5:15 ||
* siddhiḥ sā mohavaraṇān nātmajñānād itīryate || SivSV_3.5:16 ||]

mohāvaraṇāt siddhiḥ // SivS_3.6 //
* [<śivasūtravārtika:>
* moho vimohinī māyā tatkṛtāvaraṇāt kila || SivSV_3.6:1 ||
* pūrvoktadhāraṇādyuktyā siddhiḥ parimitā bhavet || SivSV_3.6:2 ||
* tattattattvopabhogātmā na tv asya paracitprathā || SivSV_3.6:3 ||
* vinaṣṭamohāveśasya samādhau cāgrataḥ punaḥ || SivSV_3.6:4 ||
* madhyamaṃ prāṇam āśritya prāṇāpānapathāntaram || SivSV_3.6:5 ||
* ālambya jñānaśaktiṃ ca tatsthaṃ caivāsanaṃ labhet || SivSV_3.6:6 ||
* prāṇādisthūlabhāvaṃ tu tyaktvā sūkṣmam athāntaram || SivSV_3.6:7 ||
* sūkṣmātītaṃ tu paramaṃ spandanaṃ labhyate yataḥ || SivSV_3.6:8 ||
* prāṇāyāmaḥ sa uddiṣṭo yasmān na cyavate punaḥ || SivSV_3.6:9 ||
* śabdādiguṇavṛttir yā cetasā hy anubhūyate || SivSV_3.6:10 ||
* tyaktvā tāṃ paramaṃ dhāma praviśet tatsvacetasā || SivSV_3.6:11 ||
* pratyāhāra iti prokto bhavapāśanikṛntanaḥ || SivSV_3.6:12 ||
* dhīguṇān samatikramya nirdhyeyaṃ cāvyayaṃ vibhum || SivSV_3.6:13 ||
* dhyātvā dhyeyaṃ svasaṃvedyaṃ dhyānaṃ tac ca vidur budhāḥ || SivSV_3.6:14 ||
* dhāraṇā paramātmatvaṃ dhāryate yena sarvadā || SivSV_3.6:15 ||
* dhāraṇā sā vinirdiṣṭā bhavabandhavināśinī || SivSV_3.6:16 ||
* svaparastheṣu bhūteṣu jagaty asmin samānadhīḥ || SivSV_3.6:17 ||
* śivo 'ham advitīyo 'haṃ samādhiḥ sa paraḥ smṛtaḥ || SivSV_3.6:18 ||
* ity evaṃ mṛtyujittantrabhaṭṭārakanirūpitaiḥ || SivSV_3.6:19 ||
* prāṇasaṃyamanārambhaiḥ samādhyantaiḥ kramair api || SivSV_3.6:20 ||
* paratattvasamāveśo bhavaty eveti kathyate || SivSV_3.6:21 ||]

mohajayād anantābhogāt sahajavidyājayaḥ // SivS_3.7 //
* [<śivasūtravārtika:>
* moho māyā nijākhyātis tajjayāt tatparābhavāt || SivSV_3.7:1 ||
* udyamārkotthito 'nantaḥ saṃskārapraśamāvadhiḥ || SivSV_3.7:2 ||
* ābhogo yasya vistāra īdṛśād darśitātmanaḥ || SivSV_3.7:3 ||
* bhavet sahajavidyāyā jayo lābho yoginaḥ || SivSV_3.7:4 ||
* evaṃ mohajayopāttaśuddhavidyāmahodayaḥ || SivSV_3.7:5 ||]

jāgrad dvitīyakaraḥ // SivS_3.8 //
* [<śivasūtravārtika:>
* bhaktvaivaṃ sahajāṃ vidyāṃ tadekatvāvalambane || SivSV_3.8:1 ||
* jāgarūkaḥ sadā yogī jāgrad ity ayam ucyate || SivSV_3.8:2 ||
* saṃpūrṇāhaṃvimarśātmasvāhaṃtāpekṣayā jagat || SivSV_3.8:3 ||
* dvitīyam idam ākāraṃ karo yasya svadīdhitiḥ || SivSV_3.8:4 ||
* tathābhūto bhavaty eṣa svakarībhūtaviṣṭapaḥ || SivSV_3.8:5 ||
* īdṛśo 'yaṃ sadā svātmavimarśāveśitāśayaḥ || SivSV_3.8:6 ||]

nartaka ātmā // SivS_3.9 //
* [<śivasūtravārtika:>
* nṛtyaty antaḥparicchannasvasvarūpāvalambanāḥ || SivSV_3.9:1 ||
* svecchayā svātmacidbhittau svaparispandalīlayā || SivSV_3.9:2 ||
* jāgarāsvapnasauṣuptarūpās tās tāḥ svabhūmikāḥ || SivSV_3.9:3 ||
* ābhāsayati yat tasmād ātmā nartaka ucyate || SivSV_3.9:4 ||
* evaṃvidhajagannāṭyanartakasyāsya yoginaḥ || SivSV_3.9:5 ||
* bhūmikāgrahaṇasthānaṃ raṅgam āha jagadguruḥ || SivSV_3.9:6 ||]

raṅgo 'ntarātmā // SivS_3.10 //
* [<śivasūtravārtika:>
* rajyate 'smin jagannāṭyakrīḍākautukinātmanā || SivSV_3.10:1 ||
* iti raṅgo 'ntarātmeti jīvaḥ puryaṣṭakātmakaḥ || SivSV_3.10:2 ||
* yogī kṛtapadas tatra svendriyaspandalīlayā || SivSV_3.10:3 ||
* sadāśivādikṣityantajagannāṭyaṃ prakāśayet || SivSV_3.10:4 ||
* dehāntaraṅge raṅge 'smin nṛtyataḥ svāntarātmani || SivSV_3.10:5 ||]

prekṣakāṇīndriyāṇi // SivS_3.11 //
* [<śivasūtravārtika:>
* prekṣakāṇīti saṃsāranāṭyaprākaṭyakṛd vapuḥ || SivSV_3.11:1 ||
* cakṣurādīndriyāṇy antaś camatkurvanti yoginaḥ || SivSV_3.11:2 ||
* ity evaṃ prekṣakībhūtasvākṣacakrasya yoginaḥ || SivSV_3.11:3 ||]

dhīvaśāt sattvasiddhiḥ // SivS_3.12 //
* [<śivasūtravārtika:>
* dhīs tāttvikasvacidrūpavimarśakuśalā matiḥ || SivSV_3.12:1 ||
* tadvaśād eva sattvasya spandasyāntarvivartinaḥ || SivSV_3.12:2 ||
* sphurattārūpiṇaḥ siddhir abhivyaktiḥ sphuṭaṃ bhavet || SivSV_3.12:3 ||
* evaṃ nijasphurattātmasattvāsādanavaibhavāt || SivSV_3.12:4 ||]

siddhaḥ svatantrabhāvaḥ // SivS_3.13 //
* [<śivasūtravārtika:>
* siddhaḥ sampanna evāsya bhavet paramayoginaḥ || SivSV_3.13:1 ||
* svatantrabhāvaḥ sahajajñatvakartṛtvalakṣaṇaḥ || SivSV_3.13:2 ||
* svātantryaṃ vaśino viśvasvavaśīkaraṇakṣamam || SivSV_3.13:3 ||
* svatantrabhāva evāsya svānandabharitātmanaḥ || SivSV_3.13:4 ||]

yathā tatra tathānyatra // SivS_3.14 //
* [<śivasūtravārtika:>
* yatra svābhāvike dehe sphuṭībhūtā svatantratā || SivSV_3.14:1 ||
* yathā tatra tathānyatra dehe bhavati yoginaḥ || SivSV_3.14:2 ||
* sphuṭībhavati yuktasya pūrṇāhaṃtāsvarūpiṇī || SivSV_3.14:3 ||
* na caivam apy udāsīnena bhāvyaṃ yogināpi tu || SivSV_3.14:4 ||]

bījāvadhānam // SivS_3.15 //
* [<śivasūtravārtika:>
* sphurattātmā parā śaktir bījaṃ viśvasya kāraṇam || SivSV_3.15:1 ||
* tatrāvadhānaṃ cittasya bhūyobhūyo niveśanam || SivSV_3.15:2 ||
* yoginā sāvadhānena kartavyam iti śiṣyate || SivSV_3.15:3 ||
* evaṃvidho mahāyogī paraśaktyavadhānavān || SivSV_3.15:4 ||]

āsanasthaḥ sukhaṃ hrade nimajjati // SivS_3.16 //
* [<śivasūtravārtika:>
* āsyate sthīyate yasminn aikātmyeneti cāsanam || SivSV_3.16:1 ||
* śāktaṃ balaṃ yat tatrasthas tadevāntaḥ parāmṛśan || SivSV_3.16:2 ||
* yogī parihṛtadhyānadhāraṇādipariśramaḥ || SivSV_3.16:3 ||
* khecaryādimahāsrotovāhaprasarakāraṇe || SivSV_3.16:4 ||
* svacchatvādiguṇair yukte svānandabharite hrade || SivSV_3.16:5 ||
* saṃplutedaṃpadadvīpe sampūrṇe saṃvidarṇave || SivSV_3.16:6 ||
* nirastasakalopāyo nimajjati yathāsukham || SivSV_3.16:7 ||
* dehādibroḍanenaiva tanmayībhavati sphuṭam || SivSV_3.16:8 ||
* ity evam āṇavopāyāsāditān mohanirjayāt || SivSV_3.16:9 ||
* unmajjacchuddhavidyātmaśāktāveśaprakarṣataḥ || SivSV_3.16:10 ||
* ātmīkṛtaparānandahradagāḍhāvagāhanāt || SivSV_3.16:11 ||
* prasphuracchāmbhavāvaśavaibhavaḥ sādhakottamaḥ || SivSV_3.16:12 ||]

svamātrānirmāṇam āpādayati // SivS_3.17 //
* [<śivasūtravārtika:>
* svasya sambandhinī mātrā caitanyasyoktarūpiṇaḥ || SivSV_3.17:1 ||
* āśyānatā mitātmāṃśo grāhyagrāhakalakṣaṇaḥ || SivSV_3.17:2 ||
* nirmāṇāpādanaṃ tasyā nirmitatvena darśanam || SivSV_3.17:3 ||
* sampādayati yogīndro yatheṣṭaṃ spaṣṭam icchayā || SivSV_3.17:4 ||
* evam īdṛśaśaktyutthaviśvarūpasya yoginaḥ || SivSV_3.17:5 ||
* punarjanmādisambandho na kaścid iti kathyate || SivSV_3.17:6 ||]

vidyāvināśe janmavināśaḥ // SivS_3.18 //
* [<śivasūtravārtika:>
* vidyeti sahajā tasyā avināśaḥ sadodayaḥ || SivSV_3.18:1 ||
* tenaivājñānasahakṛttattatkarmānuṣaṅgiṇaḥ || SivSV_3.18:2 ||
* dehaprāṇamanīṣādisamudāyasya janmanaḥ || SivSV_3.18:3 ||
* vināśo mūlavidhvaṃso bhavaty asyeti śiṣyate || SivSV_3.18:4 ||
* yadā tu śuddhavidyāyāḥ svarūpaṃ tasya majjati || SivSV_3.18:5 ||
* tadā tanmohanāyaiva samuttiṣṭhanti śaktayaḥ || SivSV_3.18:6 ||]

kavargādiṣu māheśvaryādyāḥ paśumātaraḥ // SivS_3.19 //
* [<śivasūtravārtika:>
* kavargādiṣu tiṣṭhantyas tadadhiṣṭhātṛtāṃ gatāḥ || SivSV_3.19:1 ||
* māheśvaryādikāḥ proktakarandhracitimadhyagāḥ || SivSV_3.19:2 ||
* paśūn pramāt ||
āviśya tattatpratyayabhūmiṣu || SivSV_3.19:3 ||
* tattacchabdānuvedhena mohanāt paśumātaraḥ || SivSV_3.19:4 ||
* āvṛṇvānā nijaṃ rūpaṃ cidānandaghanātmakam || SivSV_3.19:5 ||
* atimānaṃ vivṛṇvānāḥ śarīrādau jaḍe 'pi ca || SivSV_3.19:6 ||
* paśuvatsādhakam api pramattaṃ mohayanty amūḥ || SivSV_3.19:7 ||
* tasmād bhāvyaṃ sadānena sāvadhānena yoginā || SivSV_3.19:8 ||
* uktaṃ sāmānyato jñānādhiṣṭhānaṃ mātṛkety ataḥ || SivSV_3.19:9 ||
* idaṃ tu prāptatattvo 'pi pramādyan sādhakaḥ punaḥ || SivSV_3.19:10 ||
* paśvadhiṣṭhānabhūtābhir mohyate mātṛbhis tv iti || SivSV_3.19:11 ||
* yata evam ataḥ śuddhavidyā prāptāpi yuktibhiḥ || SivSV_3.19:12 ||
* bahvībhiḥ sā punar mauḍhyādy athāsya na vinaśyati || SivSV_3.19:13 ||
* tathā sarvāsv avasthāsu yukto bhūyād itīryate || SivSV_3.19:14 ||]

triṣu caturthaṃ tailavad āsecyam // SivS_3.20 //
* [<śivasūtravārtika:>
* triṣv iti proktarūpeṣu jāgarādiṣu tailavat || SivSV_3.20:1 ||
* caturtham iti pūrvoktaṃ śuddhavidyāprathātmakam || SivSV_3.20:2 ||
* turyaṃ dhāma sadāsecyaṃ yathā syāt tanmayaṃ trayam || SivSV_3.20:3 ||
* yathā tailaṃ kramāt svīyam āśrayaṃ vyāpnuyāt tathā || SivSV_3.20:4 ||
* ādyantakoṭyoḥ sphuratā jāgarādeḥ parisphuṭam || SivSV_3.20:5 ||
* turyānandarasenārdrīkuryān madhyadaśām api || SivSV_3.20:6 ||
* jāgrad ityādisūtreṇa pūrvam udyamavattayā || SivSV_3.20:7 ||
* śakticakrānusaṃdhānaśālinaḥ parayoginaḥ || SivSV_3.20:8 ||
* svarasaprasarajjāgratsvapnasauṣuptabhūmiṣu || SivSV_3.20:9 ||
* udīritaḥ svatoniryatturyaprasarasambhavaḥ || SivSV_3.20:10 ||
* tritayetyādisūtreṇa śāmbhavopāyasādhitāt || SivSV_3.20:11 ||
* haṭhapākakramāj jāgratsvapnasauṣuptasaṃhṛtiḥ || SivSV_3.20:12 ||
* darśitānena sūtreṇa tv āṇavopāyayuktitaḥ || SivSV_3.20:13 ||
* dalakalpatayāsthāyi jāgradādipadatrayam || SivSV_3.20:14 ||
* siñcet turyaraseneti viśeṣaḥ samudīritaḥ || SivSV_3.20:15 ||
* atropāyaṃ punaś cāha turyāmṛtaniṣecane || SivSV_3.20:16 ||]

magnaḥ svacittena praviśet // SivS_3.21 //
* [<śivasūtravārtika:>
* prāṇāyāmādikaṃ tyaktvā sthūlopāyaṃ vikalpakam || SivSV_3.21:1 ||
* avikalpakarūpeṇa svacittena svasaṃvidā || SivSV_3.21:2 ||
* antarmukhaparāmarśacamatkārarasātmanā || SivSV_3.21:3 ||
* magnas turyarasenātra svadehādipramātṛtām || SivSV_3.21:4 ||
* majjanena praśamayan praviśet tat samāviśet || SivSV_3.21:5 ||
* itthaṃ parapadāviṣṭabuddher vastusvabhāvataḥ || SivSV_3.21:6 ||
* yadā bhūyaḥ prasaraṇaṃ yogino jāyate tadā || SivSV_3.21:7 ||]

prāṇasamācāre samadarśanam // SivS_3.22 //
* [<śivasūtravārtika:>
* prāṇasya prasphuracchāktasaurabhāveśasaṃskṛtaḥ || SivSV_3.22:1 ||
* samyagvikasitāśeṣagranthyavaṣṭambhadhībalāt || SivSV_3.22:2 ||
* īṣad bahir mandamandaṃ cāre prasaraṇe sati || SivSV_3.22:3 ||
* samaṃ cinmudghanātmatvāt sarvadābhedadarśanam || SivSV_3.22:4 ||
* saṃvedanaṃ bhavaty arthāt sarvāvasthāsu yoginaḥ || SivSV_3.22:5 ||
* turyāvaṣṭambhato labhyaṃ turyātītam anāmṛśan || SivSV_3.22:6 ||
* pūrvāparātmanoḥ koṭyoḥ saṃvedye turyamātrake || SivSV_3.22:7 ||
* āste yogī tadāmuṣya tāvan mātreṇa tuṣyataḥ || SivSV_3.22:8 ||]

madhye 'varaprasavaḥ // SivS_3.23 //
* [<śivasūtravārtika:>
* pūrvasyām aparasyāṃ ca koṭau turyaniṣeviṇaḥ || SivSV_3.23:1 ||
* avadhāne 'valiptasya kadācit tasya yoginaḥ || SivSV_3.23:2 ||
* madhyāyām avaro 'śreṣṭhaḥ kutsitaḥ sarga āpatet || SivSV_3.23:3 ||
* vyutthānātmā tato yogī sāvadhānaḥ sadā bhavet || SivSV_3.23:4 ||
* avaraprasave vṛtte hy evaṃ madhyapade punaḥ || SivSV_3.23:5 ||
* turyāvaṣṭambharasatas turyātītaṃ parāmṛśet || SivSV_3.23:6 ||]

mātrāsv apratyayasaṃdhāne naṣṭasya punar utthānam // SivS_3.24 //
* [<śivasūtravārtika:>
* mātrāḥ padārthāḥ rūpādyās tāsv ebhiś cakṣurādibhiḥ || SivSV_3.24:1 ||
* akṣaiḥ svapratyayo nāma tattatsvagrāhyavedanam || SivSV_3.24:2 ||
* saṃdhānaṃ tu samastaṃ tad aham ity anusaṃhitiḥ || SivSV_3.24:3 ||
* amuṣmin sati naṣṭāya hāritasyoktavargataḥ || SivSV_3.24:4 ||
* turyasya punar utthānaṃ bhūya unmajjanaṃ bhavet || SivSV_3.24:5 ||
* tadaikyasampatpūrṇatvaṃ yogīndrasyeti śiṣyate || SivSV_3.24:6 ||
* evam udyatsamāveśaprakarṣaḥ sādhakarṣabhaḥ || SivSV_3.24:7 ||]

śivatulyo jāyate // SivS_3.25 //
* [<śivasūtravārtika:>
* turyābhyāsaprakarṣeṇa turyātītātmakaṃ padam || SivSV_3.25:1 ||
* samprāptaḥ sādhakaḥ sākṣāt sarvalokāntarātmanā || SivSV_3.25:2 ||
* śivena cinmayasvacchasvacchadānandaśālinā || SivSV_3.25:3 ||
* tulyo 'vigalanād dehakalāyā galane śivaḥ || SivSV_3.25:4 ||
* arjitaṃ dīkṣayā dagdhaṃ bhaviṣyanti yamādibhiḥ || SivSV_3.25:5 ||
* yenedaṃ sādhitaṃ yatra tadbhuktyā vinivartate || SivSV_3.25:6 ||
* anekabhāvikaṃ karma dagdhaṃ bījam ivāgninā || SivSV_3.25:7 ||
* bhaviṣyad api saṃruddhaṃ yenedaṃ tad dhi bhogataḥ || SivSV_3.25:8 ||
* ity uktanītyā prārabdhaprāptabhogopabhogabhūḥ || SivSV_3.25:9 ||
* kalevarasthitis tasya kartavyety upadiśyate || SivSV_3.25:10 ||]

śarīravṛttir vratam // SivS_3.26 //
* [<śivasūtravārtika:>
* evaṃ pūrvoktayā nītyā śivatulyasya yoginaḥ || SivSV_3.26:1 ||
* śaśvacchivātmakasvātmasaparyātatparātmanaḥ || SivSV_3.26:2 ||
* antarullasadacchācchabhaktipīyūṣapoṣitam || SivSV_3.26:3 ||
* bhavatpūjopayogāya śarīram idam astu me || SivSV_3.26:4 ||
* iti lokottaraśrīmadutpalaproktayā diśā || SivSV_3.26:5 ||
* śivabhaktisudhāpūrṇe śarīre vṛttir asya yā || SivSV_3.26:6 ||
* vratam etad anuṣṭheyaṃ na tucchaṃ tasya dhāraṇam || SivSV_3.26:7 ||
* evaṃvidhasya tasyāsya yā yā svālāparūpiṇī || SivSV_3.26:8 ||]

kathā japaḥ // SivS_3.27 //
* [<śivasūtravārtika:>
* mahāmantramayaṃ naumi rūpaṃ te svacchaśītalam || SivSV_3.27:1 ||
* apūrvāmodasubhagaṃ parāmṛtarasolvaṇam || SivSV_3.27:2 ||
* iti śrīpratyabhijñākṛddaiśikaproktayā diśā || SivSV_3.27:3 ||
* akṛtrimāhamāmarśamayasvātmāvamarśinaḥ || SivSV_3.27:4 ||
* yā yā svairābhilāpātmā kathā yāthārthyavādinaḥ || SivSV_3.27:5 ||
* bhūyobhūyaḥ pare bhāve bhāvanā bhāvyate hi yā || SivSV_3.27:6 ||
* japaḥ so 'tra svayaṃ nādo mantrātmā japya īdṛśaḥ || SivSV_3.27:7 ||
* ṣaṭśatāni divārātraṃ sahasrāṇy ekaviṃśatiḥ || SivSV_3.27:8 ||
* japo devyāḥ samuddiṣṭaḥ sulabho durlabho jaḍaiḥ || SivSV_3.27:9 ||
* ity uktanītyā sā sarvasvātmeśāmarśasampadaḥ || SivSV_3.27:10 ||
* janipālanadharmatvāj japa ity abhidhīyate || SivSV_3.27:11 ||
* athedṛgvidhayogīndraviṣayāpi ca yā kathā || SivSV_3.27:12 ||
* japaḥ so 'pi janasyokto janipālanayogataḥ || SivSV_3.27:13 ||
* atha cāsyocyate caryā maryādānuvidhāyinī || SivSV_3.27:14 ||]

dānam ātmajñānam // SivS_3.28 //
* [<śivasūtravārtika:>
* proktacaitanyarūpasya sākṣātkaraṇamātmanaḥ || SivSV_3.28:1 ||
* yat taj jñānaṃ tad evāsya dānaṃ yatnena dīyate || SivSV_3.28:2 ||
* paripūrṇaṃ svarūpaṃ svaṃ dīyate khaṇḍyate bhidā || SivSV_3.28:3 ||
* dāyate śodhyate rūpam ātmīyaṃ dīyate punaḥ || SivSV_3.28:4 ||
* rakṣyate pratyabhijñātaḥ śivātmā svasvabhāvatā || SivSV_3.28:5 ||
* dīyate ceti yatnena svātmajñānam anuttaram || SivSV_3.28:6 ||
* kṛpayā svātmaśiṣyebhyas tad anenaiva dīyate || SivSV_3.28:7 ||
* evaṃ samyagvrataṃ proktaṃ japaṃ caryā ca pālayan || SivSV_3.28:8 ||
* śivatulyaḥ sadā svātmaśivārādhanatatparaḥ || SivSV_3.28:9 ||
* ayam eva mahāyogī mahāmantradhuraṃdharaḥ || SivSV_3.28:10 ||
* antevāsijanasyāntas tattvatas tattvabodhakaḥ || SivSV_3.28:11 ||
* ity āha bhagavān īśo nityānugrahakārakaḥ || SivSV_3.28:12 ||]

yo 'vipastho jñāhetuś ca // SivS_3.29 //
* [<śivasūtravārtika:>
* avīn paśujanān pātīty avipaṃ śaktimaṇḍalam || SivSV_3.29:1 ||
* māheśvaryādikaṃ proktaṃ kavargādyadhidaivatam || SivSV_3.29:2 ||
* adhitiṣṭhati yaḥ svairam avipasthaḥ sa ucyate || SivSV_3.29:3 ||
* jānātīty akhilaṃ tat jñā jñānaśaktir udīryate || SivSV_3.29:4 ||
* tasyā hetus tayā śiṣyān pratibodhayituṃ kṣamaḥ || SivSV_3.29:5 ||
* anyas tu śakticakreṇa paratantrīkṛtatvataḥ || SivSV_3.29:6 ||
* svātmany evāsamarthaḥ san katham anyān prabodhayet || SivSV_3.29:7 ||
* yac chabdāpekṣayā sūtre tac chabdo 'dhyāhṛtaḥ svayam || SivSV_3.29:8 ||
* caśabdo hy arthavācy atra yasmāj jñānaprabodhane || SivSV_3.29:9 ||
* yogī hetus tato dānam ātmajñānam itīritam || SivSV_3.29:10 ||
* ity evam avipasthasya jñāhetor asya yoginaḥ || SivSV_3.29:11 ||]

svaśaktipracayo viśvam // SivS_3.30 //
* [<śivasūtravārtika:>
* śaktayo 'sya jagat kṛtsnaṃ śaktimāṃs tu maheśvaraḥ || SivSV_3.30:1 ||
* ity āgamadiśā viśvaṃ svaśaktipracayo yathā || SivSV_3.30:2 ||
* śivasya tatsamasyāpi tathāsya parayoginaḥ || SivSV_3.30:3 ||
* svasyāḥ svātmāvimuktāyāḥ śakteḥ saṃvedanātmanaḥ || SivSV_3.30:4 ||
* pracayaḥ sphuraṇārūpo vikāso viśvam iṣyate || SivSV_3.30:5 ||
* na paraṃ sṛṣṭyavasthāyām amuṣya parayoginaḥ || SivSV_3.30:6 ||
* svaśaktipracayo viśvaṃ yāvat tatpṛṣṭhapātinau || SivSV_3.30:7 ||]

sthitilayau // SivS_3.31 //
* [<śivasūtravārtika:>
* svaśaktipracayau proktau tāv apīty anuvartate || SivSV_3.31:1 ||
* vikāsitasya viśvasya kriyāmayyā svasaṃvidā || SivSV_3.31:2 ||
* tattatpramātrapekṣātaḥ kiṃcit kālam idaṃtayā || SivSV_3.31:3 ||
* yā sthitiś cinmayāhaṃtāviśrāntyātmā ca yo layaḥ || SivSV_3.31:4 ||
* tāv ubhau yoginas tasya svaśaktipracayātmakau || SivSV_3.31:5 ||
* vikasat saṃkucat sarvaṃ vedyaṃ yat saṃvidātmakam || SivSV_3.31:6 ||
* anyathā tasya vedyasya vedanānupapattitaḥ || SivSV_3.31:7 ||
* nanu sṛṣṭisthitidhvaṃseṣv evam anyonyabhediṣu || SivSV_3.31:8 ||
* anyathātvaṃ samāyātaṃ svasvarūpasya yoginaḥ || SivSV_3.31:9 ||
* ity āśaṅkānivṛttyarthaṃ sūtram āha maheśvaraḥ || SivSV_3.31:10 ||]

tatpravṛttāv apy anirāsaḥ saṃvettṛbhāvāt // SivS_3.32 //
* [<śivasūtravārtika:>
* teṣāṃ sṛṣṭyādibhāvānāṃ pravṛttāv apy anāratam || SivSV_3.32:1 ||
* unmajjane 'pi niṣkampayogāvaṣṭambhaśālinaḥ || SivSV_3.32:2 ||
* avasthāyugalaṃ cātra kāryakartṛtvaśabditam || SivSV_3.32:3 ||
* kāryatā kṣayiṇī tatra kartṛtvaṃ punar akṣayam || SivSV_3.32:4 ||
* kāryonmukhaḥ prayatno yaḥ kevalaṃ so 'tra lupyate || SivSV_3.32:5 ||
* tasmiṃl lupte vilupto 'smīty abudhaḥ pratipadyate || SivSV_3.32:6 ||
* na tu yo 'ntarmukho bhāvaḥ sarvajñatvaguṇāspadam || SivSV_3.32:7 ||
* tasya lopaḥ kadācit syād anyasyānupalambhanāt || SivSV_3.32:8 ||
* iti śrīspandaśāstroktanītyā tasyāsya yoginaḥ || SivSV_3.32:9 ||
* anirāsaḥ svasaṃvettṛbhāvād apracyutir nijāt || SivSV_3.32:10 ||
* udyatturyacamatkārād upalabdhṛsvabhāvataḥ || SivSV_3.32:11 ||
* nirāse tasya sṛṣṭyādeḥ sṛjyasyāpy aprakāśanāt || SivSV_3.32:12 ||
* viśvasṛṣṭisthitidhvaṃseṣv aprakampasya yoginaḥ || SivSV_3.32:13 ||]

sukhāsukhayor bahir mananam // SivS_3.33 //
* [<śivasūtravārtika:>
* uttīrṇadehaprāṇādipramātṛtvasya dhīmataḥ || SivSV_3.33:1 ||
* vedyasparśajayos tasya mananaṃ sukhaduḥkhayoḥ || SivSV_3.33:2 ||
* idaṃtābhāsarūpeṇa nīlapītādivad bahiḥ || SivSV_3.33:3 ||
* ahaṃ sukhīti duḥkhīti lokavan na tv ahaṃtayā || SivSV_3.33:4 ||
* svaśaktipracayo viśvam iti sūtrārthanītitaḥ || SivSV_3.33:5 ||
* ahaṃtācchāditatvena sarvam asya prakāśate || SivSV_3.33:6 ||
* yogino laukikasyeva sukhādy eva na kevalam || SivSV_3.33:7 ||
* atikrāntamahāmohākrāntadehādyahaṃkṛtiḥ || SivSV_3.33:8 ||
* lokavatsukhaduḥkhābhyāṃ kathaṃ spṛśyeta yogirāṭ || SivSV_3.33:9 ||
* udañcaccitpramātṛtvanyañcatpuryaṣṭakasthiteḥ || SivSV_3.33:10 ||
* yato na tatsukhādyantas tata evaiṣa sādhakaḥ || SivSV_3.33:11 ||]

tadvimuktas tu kevalī // SivS_3.34 //
* [<śivasūtravārtika:>
* tābhyāṃ mukto viśeṣeṇa yogīndro yat tayor yataḥ || SivSV_3.34:1 ||
* saṃskāreṇāpy asaṃspṛṣṭaḥ kevalī cinmayaḥ smṛtaḥ || SivSV_3.34:2 ||
* tuśabdo 'ntaram ākhyāti vakṣyamāṇavyapekṣayā || SivSV_3.34:3 ||
* evam uttarasūtrastho 'py etatsūtravyapekṣayā || SivSV_3.34:4 ||
* tad evāha tuśabdoktam antaraṃ candraśekharaḥ || SivSV_3.34:5 ||]

mohapratisaṃhatas tu karmātmā // SivS_3.35 //
* [<śivasūtravārtika:>
* mohaḥ svākhyātir ajñānaṃ tena yaḥ pratisaṃhataḥ || SivSV_3.35:1 ||
* tadekaghanatāṃ prāptas tato duḥkhādyupāśrayaḥ || SivSV_3.35:2 ||
* tata eva sa karmātmā śubhāśubhakalaṅkitaḥ || SivSV_3.35:3 ||
* tasyaivam īdṛśasyāpi tattatkarmātmano yadā || SivSV_3.35:4 ||
* anargalamaheśānaśaktipātāt samunmiṣan || SivSV_3.35:5 ||
* svātantryayogaḥ sahajaḥ prādurasti tadāsya tu || SivSV_3.35:6 ||]

bhedatiraskāre sargāntarakarmatvam // SivS_3.36 //
* [<śivasūtravārtika:>
* bhedasya dehaprāṇādimitāhaṃkṛtijanmanaḥ || SivSV_3.36:1 ||
* kalādivalitabhrāntasakalādyucitātmanaḥ || SivSV_3.36:2 ||
* tiraskāre sthitasyāpi svonmeṣād apahastane || SivSV_3.36:3 ||
* mantramantreśatādātmyasvamāhātmyaprakāśanāt || SivSV_3.36:4 ||
* syāt sargāntarakarmatvam amuṣya parayoginaḥ || SivSV_3.36:5 ||
* yathābhilāṣanirmeyanirmātṛtvaṃ sphuṭaṃ bhavet || SivSV_3.36:6 ||
* na caitad apy asaṃbhāvyaṃ sraṣṭṛtvaṃ yogino yataḥ || SivSV_3.36:7 ||]

karaṇaśaktiḥ svato 'nubhavāt // SivS_3.37 //
* [<śivasūtravārtika:>
* svataḥ svasmād anubhavāt svapnasaṃkalpanādiṣu || SivSV_3.37:1 ||
* karaṇaṃ nijasaṃvedyagrāhyagrāhakanirmitiḥ || SivSV_3.37:2 ||
* śaktis tatkartṛtonmeṣaḥ svasaṃvittyaiva sidhyati || SivSV_3.37:3 ||
* sambhavantīṃ tathā sṛṣṭiṃ yadi dārḍhyena bhāvayet || SivSV_3.37:4 ||
* sarvasādhāraṇāśeṣanirmitiś ca bhavet tadā || SivSV_3.37:5 ||
* yataḥ karaṇaśaktyātra śaktiḥ svātantryarūpiṇī || SivSV_3.37:6 ||
* pramātur bodharūpasya sāraṃ tasmāt svamāyayā || SivSV_3.37:7 ||
* tirohitāyāḥ svātantryaśakter uttejanaṃ prati || SivSV_3.37:8 ||]

tripadādyanuprāṇanam // SivS_3.38 //
* [<śivasūtravārtika:>
* tripadaṃ jāgarāsvapnasauṣuptānām anukramāt || SivSV_3.38:1 ||
* pratyekam ādimadhyāntarūpaṃ bhaṅgyā nirūpitam || SivSV_3.38:2 ||
* bhāvaunmukhyatadāsaktitadekīkaraṇātmakam || SivSV_3.38:3 ||
* sṛṣṭisthitilayākāraṃ turyeṇaiva tadādinā || SivSV_3.38:4 ||
* tattrayāntaś camatkārarasānandaghanātmanā || SivSV_3.38:5 ||
* māyayācchāditenāpi tirodhānasvarūpayā || SivSV_3.38:6 ||
* tattadviṣayabhogeṣu vidyudvatsphuratā kṣaṇam || SivSV_3.38:7 ||
* anuprāṇanam ādadhyād avadhānena sādhakaḥ || SivSV_3.38:8 ||
* tenaiva jīvitenāpi jīvitasya nijātmanaḥ || SivSV_3.38:9 ||
* samyaguttejanaṃ kuryād yenāsau tanmayo bhavet || SivSV_3.38:10 ||
* turyānuprāṇanaṃ proktaṃ jāgarādau purā triṣu || SivSV_3.38:11 ||
* caturtham iti sūtreṇa tripadetyādināmunā || SivSV_3.38:12 ||
* jāgarādyādimadhyāntaparvasv iti viśiṣyate || SivSV_3.38:13 ||
* antarmukhasvarūpāyām avasthāyāṃ na kevalam || SivSV_3.38:14 ||
* tripadādiprāṇanam ity etad uktam athāpi tu || SivSV_3.38:15 ||]

cittasthitivac charīrakaraṇabāhyeṣu // SivS_3.39 //
* [<śivasūtravārtika:>
* anuprāṇanam ity etad ādadyād iti śiṣyate || SivSV_3.39:1 ||
* antarmukhasvarūpāyāṃ yathā cittasthitau tathā || SivSV_3.39:2 ||
* anuprāṇanamuktena turyeṇānandarūpiṇā || SivSV_3.39:3 ||
* kuryād bahirmukhatve 'pi dehākṣaviṣayātmani || SivSV_3.39:4 ||
* tanmayaṃ bhavatīty arthāt tadā sarvaṃ carācaram || SivSV_3.39:5 ||
* evaṃ svānandarūpāsya śaktiḥ svātantryalakṣaṇā || SivSV_3.39:6 ||
* yatheṣṭabhāvanirmāṇakāriṇī bhavati sphuṭam || SivSV_3.39:7 ||
* yadā punar asau yogī proktāṃ turyātmikāṃ daśām || SivSV_3.39:8 ||
* āntarīṃ nāmṛśaty antas tadā dehādyahaṃkṛteḥ || SivSV_3.39:9 ||
* apūrṇamanyatārūpād asyāṇavamalātmanaḥ || SivSV_3.39:10 ||]

abhilāpād bahirgatiḥ saṃvāhyasya // SivS_3.40 //
* [<śivasūtravārtika:>
* tattvaiḥ śaktigaṇākrāntair dharaṇyantaiḥ kalādibhiḥ || SivSV_3.40:1 ||
* yoner yonyantaraṃ neyaḥ saṃvāhyaḥ paśur ucyate || SivSV_3.40:2 ||
* tasyāṇavamalākārāt tattatkarmānusāriṇaḥ || SivSV_3.40:3 ||
* apūrṇamanyatārūpād abhilāṣād bahirgatiḥ || SivSV_3.40:4 ||
* viṣayonmukhataivāsya nāntas tattvānusaṃhitiḥ || SivSV_3.40:5 ||
* yadā punar maheśānaśaktipātavaśonmiṣat || SivSV_3.40:6 ||
* ātmīyam eva vimṛśan nāste rūpaṃ tadāsya tu || SivSV_3.40:7 ||
* abhāvād abhilāṣasya na bahirgatir āpatet || SivSV_3.40:8 ||
* api tūktacarasvātmārāmataiveti kathyate || SivSV_3.40:9 ||]

tadārūḍhapramites tatkṣayāj jīvasaṃkṣayaḥ // SivS_3.41 //
* [<śivasūtravārtika:>
* tad ityuktacare dhāmni saṃvettṛtvasvarūpiṇi || SivSV_3.41:1 ||
* ārūḍhā pramitiḥ saṃvit tadvimarśanatatparā || SivSV_3.41:2 ||
* yasya tasyāsya tad iti proktāṇavamalātmanaḥ || SivSV_3.41:3 ||
* abhilāpasya rūḍhasya kṣayāj jīvasya saṃkṣayaḥ || SivSV_3.41:4 ||
* puryaṣṭakasvabhāvasya praśamas tattvato bhavet || SivSV_3.41:5 ||
* prāpnoti dehapāto 'sya nanv evaṃ jīvasaṃkṣaye || SivSV_3.41:6 ||
* nāsau kadāpi kasyāpi dṛśyate 'trāpi yoginaḥ || SivSV_3.41:7 ||
* tasmāt kathaṃ tadārūḍhapramitiḥ sādhako bhavet || SivSV_3.41:8 ||
* ity āśaṅkyottaraṃ vakti bhagavān viśvadaiśikaḥ || SivSV_3.41:9 ||]

bhūtakañcukī tadā vimukto bhūyaḥ patisamaḥ paraḥ // SivS_3.42 //
* [<śivasūtravārtika:>
* tadety uktābhilāṣasya praśamāj jīvasaṃkṣaye || SivSV_3.42:1 ||
* puryaṣṭakapramātṛtvābhimānagalane 'py asau || SivSV_3.42:2 ||
* dehārambhakarair bhūtair aspṛśadbhir ahaṃpadam || SivSV_3.42:3 ||
* kañcukīva viśeṣeṇa mukto nirvāṇabhāgyataḥ || SivSV_3.42:4 ||
* bhūyo bāhulyataḥ patyā samo 'yaṃ parameśinā || SivSV_3.42:5 ||
* tatsvarūpasamāviṣṭacidānandaghanātmakaḥ || SivSV_3.42:6 ||
* tata eva paraḥ pūrṇaḥ samyak tanmayatāṃ gataḥ || SivSV_3.42:7 ||
* bhūtakañcukitāpy asya tadaiva na nivartate || SivSV_3.42:8 ||
* kasmād ity api śaṅkāyām uttaraṃ vakti śaṃkaraḥ || SivSV_3.42:9 ||]

naisargikaḥ prāṇasambandhaḥ // SivS_3.43 //
* [<śivasūtravārtika:>
* prāṇe pariṇatā saṃvit prāg iti proktayā diśā || SivSV_3.43:1 ||
* nisargāt sahajāt svasya svātantryād anivāritāt || SivSV_3.43:2 ||
* cañcatprapañcavaicitryaprakarṣakaraṇecchayā || SivSV_3.43:3 ||
* saṃkocaṃ parigṛhṇānā saṃvid bhagavatī svayam || SivSV_3.43:4 ||
* prāpnoti saṃkucattattatprāṇagrāhakabhūmikāḥ || SivSV_3.43:5 ||
* uktam arthaṃ dṛḍhīkartuṃ saṃvādaḥ so 'yam atra tu || SivSV_3.43:6 ||
* yā sā śaktiḥ parā sūkṣmā vyāpinī nirmalā śivā || SivSV_3.43:7 ||
* śakticakrasya jananī parānandāmṛtātmikā || SivSV_3.43:8 ||
* mahāghoreśvarī caṇḍā sṛṣṭisaṃhārakārikā || SivSV_3.43:9 ||
* trivahaṃ trividhaṃ triṣṭhaṃ balāt kālaṃ prakarṣati || SivSV_3.43:10 ||
* iti vājasaneyāyām iyam eva citiḥ parā || SivSV_3.43:11 ||
* svātantryeṇāvaruhya prāk prāṇarūpe pramātari || SivSV_3.43:12 ||
* candrabhāskaravahnyātmanāḍītritayavāhinam || SivSV_3.43:13 ||
* antarbahirviśanniryanniśvāsocchvāsalakṣaṇam || SivSV_3.43:14 ||
* atītavartamānāditrividhaṃ kālam ātmani || SivSV_3.43:15 ||
* karṣanty antar bahiś ceti kathyate kālakarṣiṇī || SivSV_3.43:16 ||
* tato naisargikas tasyāḥ prāṇasambandha āgataḥ || SivSV_3.43:17 ||
* sthite 'pi prāṇasambandhe yas tadārūḍha āntarīm || SivSV_3.43:18 ||
* saṃvidaṃ vimṛśann āste sa lokottaratāṃ vrajet || SivSV_3.43:19 ||
* ity upāyopasaṃhāramukhenāha maheśvaraḥ || SivSV_3.43:20 ||]

nāsikāntarmadhyasaṃyamāt kim atra savyāpasavyasauṣumneṣu // SivS_3.44 //
* [<śivasūtravārtika:>
* netrādiromarandhrāntanāḍīnāṃ niviḍātmanām || SivSV_3.44:1 ||
* sarvāsāṃ mukhyabhūteṣu sarvāvaṣṭambhadāyiṣu || SivSV_3.44:2 ||
* savyāpasavyasauṣumnanāḍīmārgeṣu sarvadā || SivSV_3.44:3 ||
* nāḍīnāṃ nāsikā prāṇaśaktiḥ kuṭilavāhinī || SivSV_3.44:4 ||
* antar ity āntarī saṃvit tatsvarūpasya yat punaḥ || SivSV_3.44:5 ||
* madhyaṃ sarvāntaratvena pradhānaṃ viśvabhittikam || SivSV_3.44:6 ||
* parāmarśamayaṃ rūpam uttīrṇaṃ tasya saṃyamāt || SivSV_3.44:7 ||
* nibhālanaprakarṣotthāt svātmabuddhivimarśanāt || SivSV_3.44:8 ||
* kim atra saṃyame vācyam iyam eva samāhitiḥ || SivSV_3.44:9 ||
* dedīpyamānā sarvāsu daśāsv antarnirantaram || SivSV_3.44:10 ||
* nirvyutthānāvadhānena yoginaivānubhūyate || SivSV_3.44:11 ||
* mayy āveśya mano ye māṃ nityayuktā upāsate || SivSV_3.44:12 ||
* śraddhayā parayopetās te me yuktatamā matāḥ || SivSV_3.44:13 ||
* iti śrībhagavadgītāproktanītyanusārataḥ || SivSV_3.44:14 ||
* viśvottīrṇanijāhaṃtāsamāveśitacetasaḥ || SivSV_3.44:15 ||
* paryante yogino yogaphalaṃ samyak pradarśayan || SivSV_3.44:16 ||
* upasaṃharati śrīmān uktaṃ prakaraṇaṃ śivaḥ || SivSV_3.44:17 ||]

bhūyaḥ syāt pratimīlanam // SivS_3.45 //
* [<śivasūtravārtika:>
* punaś ca proktacaitanyasvarūponmīlanātmakam || SivSV_3.45:1 ||
* parayogādhirūḍhasya bhavet paramayoginaḥ || SivSV_3.45:2 ||
* bhūyaḥ syād iti vākyasya sphuṭam evāyam āśayaḥ || SivSV_3.45:3 ||
* yac chivatvam amuṣyoktaṃ nāpūrvaṃ tat tu yoginaḥ || SivSV_3.45:4 ||
* svabhāva eva tanmāyāśaktiprotthāpitān nijāt || SivSV_3.45:5 ||
* nāyaṃ vikalpadaurātmyād bhāsamānam api svataḥ || SivSV_3.45:6 ||
* vimraṣṭuṃ kṣama ity asya proktopāyakrameṇa tat || SivSV_3.45:7 ||
* śivatvaṃ vyaktim etīti śivenodīritaṃ śivam || SivSV_3.45:8 ||
* ity unmeṣas tṛtīyo 'yam āṇavopāyasūcakaḥ || SivSV_3.45:9 ||
* iti śrīśivasūtrāṇāṃ rahasyārthopabṛṃhitam || SivSV_3.45:10 ||
* prāguktavārttikāṃśena sahitaṃ vārttikāntaram || SivSV_3.45:11 ||
* akhaṇḍasaṃvitsāmrājyayauvarājyādhikāriṇām || SivSV_3.45:12 ||
* parākramahaṭhākrāntaṣaṭtriṃśattattvasampadām || SivSV_3.45:13 ||
* madhurājakumārāṇāṃ mahāhaṃtādhirohiṇām || SivSV_3.45:14 ||
* paścimena tadālokadhvastapaścimajanmanā || SivSV_3.45:15 ||
* mayā varadarājena māyāmohāpasārakam || SivSV_3.45:16 ||
* śrīkṣemarājanirṇītavyākhyānādhvānusāriṇā || SivSV_3.45:17 ||
* kṛtinā kṛṣṇadāsena vyañjitaṃ kṛpayāñjasā || SivSV_3.45:18 ||
* anugṛhṇantu nāmaitat santaḥ saṃtoṣam āgatāḥ || SivSV_3.45:19 ||]