Sivasutra (with Vartika) Based on the edition by Madhusudan Kaul Shastri, Srinagar: Kashmir Pratap Steam Press, 1925 Input by Oliver Hellwig (hellwig7@gmx.de), Berlin, 2001/02 Commentary marked with asterisk and brackets. Der digitalisierte Text kann in jedem Rahmen ohne Einschraenkungen genutzt werden. Allerdings sollte ein Hinweis auf den Einleser enthalten sein. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ शिवसूत्र, प्रथम उन्मेष चैतन्यम् आत्मा ॥ SivS_1.1 ॥ * [<शिवसूत्रवार्तिक:> * चैतन्यं चित्क्रियारूपं शिवस्य परमस्य यत् ॥ SivSV_1.1:1 || * स्वातन्त्र्यम् एतद् एवात्मा ततो ऽसौ परमः शिवः ॥ SivSV_1.1:2 || * अथवा को ऽयम् आत्मेति प्रष्ट् बोधयितुं शिशून् ॥ SivSV_1.1:3 || * नात्मा देहो न च प्राणो न मनः खं न शून्यभूः ॥ SivSV_1.1:4 || * किंतु चैतन्यम् एवात्मेत्य् आदिष्टं परमेष्ठिना ॥ SivSV_1.1:5 || * अथ चैतन्यम् एवैतद् आत्मा स्वाभाविकं वपुः ॥ SivSV_1.1:6 || * विशेषाचोदनाद् अस्य जगतश् चेत्य् अरूपिणः ॥ SivSV_1.1:7 || * अचेत्यमानं कस्यापि वपुः किम् अपि नो भवेत् ॥ SivSV_1.1:8 || * चेत्यमानं तु चिद्रूपतादात्म्याच् चिन्मयं भवेत् ॥ SivSV_1.1:9 || * एवं शिवोक्तया नीत्या जङ्गमस्थावरात्मनः ॥ SivSV_1.1:10 || * चैतन्यम् एव विश्वस्य स्वरूपं पारमार्थिकम् ॥ SivSV_1.1:11 || * नन्व् एवंविधविश्वस्य चैतन्यं चेद् वपुस् तदा ॥ SivSV_1.1:12 || * कथं बन्धस्य सम्बन्ध इति शङ्कां व्यपोहितुम् ॥ SivSV_1.1:13 || * प्रश्लेषाश्लेषपाठाभ्यां सूत्रम् आह महेश्वरः ॥ SivSV_1.1:14 ||] ज्ञानं बन्धः ॥ SivS_1.2 ॥ * [<शिवसूत्रवार्तिक:> * अज्ञानम् इति तत्राद्यं चैतन्यस्फाररूपिणि ॥ SivSV_1.2:1 || * आत्मन्य् अनात्मताज्ञानं ज्ञानं पुनर् अनात्मनि ॥ SivSV_1.2:2 || * देहादाव् आत्ममानित्वं द्वयम् अप्य् एतद् आणवम् ॥ SivSV_1.2:3 || * मलं स्वकल्पितं स्वस्मिन् बन्धः स्वेच्छाविभावितः ॥ SivSV_1.2:4 || * किम् आणवमलात्मैव बन्धो ऽयं नेत्य् उदीर्यते ॥ SivSV_1.2:5 ||] योनिवर्गः कलाशरीरम् ॥ SivS_1.3 ॥ * [<शिवसूत्रवार्तिक:> * योनिर् भेदप्रथाहेतुर् माया वर्गस् तदुत्थितः ॥ SivSV_1.3:1 || * कलादिक्षितिपर्यन्ततत्त्वराशिस् तदात्मकः ॥ SivSV_1.3:2 || * मायीयाख्यं मलं तत्तद्भिन्नवेद्यप्रथामयम् ॥ SivSV_1.3:3 || * कलेति कायम् आविश्य परिच्छेदकरी नृणाम् ॥ SivSV_1.3:4 || * व्यापृतिः पुण्यपापात्मा शरीरं यस्य तत् पुनः ॥ SivSV_1.3:5 || * कार्मं च मलम् एतस्मिन् द्वये बन्धो ऽनुवर्तते ॥ SivSV_1.3:6 || * ईश्वरप्रत्यभिज्ञायाम् उक्तम् एतन् मलत्रयम् ॥ SivSV_1.3:7 || * स्वातन्त्र्यहानिर् बोधस्य स्वातन्त्र्यस्याप्य् अबोधता ॥ SivSV_1.3:8 || * द्विधाणवं मलम् इदं स्वस्वरूपापहारतः ॥ SivSV_1.3:9 || * भिन्नवेद्यप्रथात्रैव मायीयं जन्मभोगदम् ॥ SivSV_1.3:10 || * कर्तर्य् अबोधे कार्मं तु मायाशक्त्यैव तत् त्रयम् ॥ SivSV_1.3:11 || * इत्य् अथैषां मलानां तु बन्धकत्वं निरूप्यते ॥ SivSV_1.3:12 ||] ज्ञानाधिष्ठानं मातृका ॥ SivS_1.4 ॥ * [<शिवसूत्रवार्तिक:> * अपूर्णम् अन्यतारूपं भिन्नवेद्यप्रथात्मकम् ॥ SivSV_1.4:1 || * शुभाशुभात्मकाशेषकर्मसंस्कारविग्रहम् ॥ SivSV_1.4:2 || * त्रिविधं मलम् उक्तं यत् तद् एव ज्ञानम् उच्यते ॥ SivSV_1.4:3 || * न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमाद् ऋते ॥ SivSV_1.4:4 || * अनुविद्धम् इव ज्ञानं सर्वं शब्देन गम्यते ॥ SivSV_1.4:5 || * इत्य् उक्तनीत्या ज्ञानस्य विविधस्यास्य मातृका ॥ SivSV_1.4:6 || * अकारादिक्षकारान्तपञ्चाशद्वर्णविग्रहा ॥ SivSV_1.4:7 || * शिवादिक्षितिपर्यन्ततत्त्वग्रामप्रसूतिभूः ॥ SivSV_1.4:8 || * करन्ध्रचितिमध्यस्था ब्रह्मपाशावलम्बिकाः ॥ SivSV_1.4:9 || * पीठेश्वर्यो महाघोरा मोहयन्ति मुहुर्मुहुः ॥ SivSV_1.4:10 || * इति श्रीतिमिरोद्घाटप्रोक्तनीत्यनुसारतः ॥ SivSV_1.4:11 || * स्वरादिवर्गाधिष्ठातृमातृचक्रपरिष्कृता ॥ SivSV_1.4:12 || * अपूर्णो ऽहम् अहं पूर्णो ऽहं कृशो ऽहं कृशेतरः ॥ SivSV_1.4:13 || * इति शब्दानुवेधेन शोकहर्षादिकारिका ॥ SivSV_1.4:14 || * अधिष्ठानम् अधिष्ठात्री तदधिष्ठानतो नृणाम् ॥ SivSV_1.4:15 || * अलब्धान्तर्मुखस्वात्मविश्रान्तीनि निरन्तरम् ॥ SivSV_1.4:16 || * बहिर्मुखानि ज्ञानानि कथ्यन्ते बन्धहेतवः ॥ SivSV_1.4:17 || * अथेदृग्बन्धसम्बन्धप्रशमोपाय उच्यते ॥ SivSV_1.4:18 || * परमोपेयविश्रान्तिसतत्त्वः परमेष्ठिना ॥ SivSV_1.4:19 ||] उद्यमो भैरवः ॥ SivS_1.5 ॥ * [<शिवसूत्रवार्तिक:> * यो ऽयं विमर्शरूपायाः प्रसरन्त्याः स्वसंविदः ॥ SivSV_1.5:1 || * झटित्य् उच्छलनाकारप्रतिभोन्मज्जनात्मकः ॥ SivSV_1.5:2 || * उद्यमो ऽन्तःपरिस्पन्दः पूर्णाहम्भावनात्मकः ॥ SivSV_1.5:3 || * स एव सर्वशक्तीनां सामरस्याद् अशेषतः ॥ SivSV_1.5:4 || * विश्वतो भरितत्वेन विकल्पानां विभेदिनाम् ॥ SivSV_1.5:5 || * अलं कवलनेनापीत्य् अन्वर्थाद् एव भैरवः ॥ SivSV_1.5:6 || * अथेदृग्भैरवापत्तेर् बन्धप्रशमकारणात् ॥ SivSV_1.5:7 || * व्युत्थानं च भवेच् छान्तभेदाभासम् इतीर्यते ॥ SivSV_1.5:8 ||] शक्तिचक्रसंधाने विश्वसंहारः ॥ SivS_1.6 ॥ * [<शिवसूत्रवार्तिक:> * यो ऽयम् उक्तः स्वसंवित्तेर् उद्यमो भैरवात्मकः ॥ SivSV_1.6:1 || * अस्यास्ति महती शक्तिर् अतिक्रान्तक्रमाक्रमा ॥ SivSV_1.6:2 || * निःशेषनिजचिच्छक्तिचक्राक्रमणलम्पटा ॥ SivSV_1.6:3 || * रिक्तारिक्तोभयाकाराप्य् अनेतद्रूपिणी परा ॥ SivSV_1.6:4 || * ययैव स्वात्मचिद्भित्तौ प्रमेयोल्लासनादितः ॥ SivSV_1.6:5 || * परप्रमातृविश्रान्तिपर्यन्तस्पन्दरूपया ॥ SivSV_1.6:6 || * सृष्टिस्थितिलयानाख्याभासशक्तिप्रसारणात् ॥ SivSV_1.6:7 || * प्रपञ्चविषयं चञ्चत्पञ्चकृत्यं प्रपञ्चितम् ॥ SivSV_1.6:8 || * तया प्रसारितस्यास्य शक्तिचक्रस्य यत् पुनः ॥ SivSV_1.6:9 || * संधानम् आन्तराम्नायाम्नातक्रमविमर्शनम् ॥ SivSV_1.6:10 || * तस्मिन् सत्य् अस्य विश्वस्य कालाग्न्यादिकलावधेः ॥ SivSV_1.6:11 || * संहारः स्यात् स्वसंवित्तिवह्निसद्भावलक्षणः ॥ SivSV_1.6:12 || * एवं स्वसंवित्कालाग्निप्लुष्टभेदस्य योगिनः ॥ SivSV_1.6:13 || * न स्यात् समाधिव्युत्थानभेदः को ऽपीति कथ्यते ॥ SivSV_1.6:14 || * जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसम्भवः ॥ SivSV_1.6:15 || * उद्यमो भैरव इति प्रोक्तरूपं स्फुरद्वपुः ॥ SivSV_1.6:16 || * तुर्यं नाम परं धाम तदाभोगश् चमत्क्रिया ॥ SivSV_1.6:17 || * भेदे ऽपि जाग्रदादीनां योगिनस् तस्य सम्भवः ॥ SivSV_1.6:18 || * अनुस्यूतिः परानन्दरूपा स्याद् इति शिष्यते ॥ SivSV_1.6:19 || * जाग्रदादित्रयं सूत्रत्रयेण लक्ष्यते क्रमात् ॥ SivSV_1.6:20 ||] ज्ञानं जाग्रत् ॥ SivS_1.7 ॥ स्वप्नो विकल्पाः ॥ SivS_1.8 ॥ अविवेको माया सौषुप्तम् ॥ SivS_1.9 ॥ * [<शिवसूत्रवार्तिक:> * ज्ञानं बाह्याक्षजं जाग्रत् सर्वसाधारणार्थकम् ॥ SivSV_1.9:1 || * स्वप्नः स्वात्मैव सम्प्रोक्तो विकल्पाः स्वात्मसम्भवाः ॥ SivSV_1.9:2 || * अविवेको निजाख्यातिर् माया मोहस् तदात्मकः ॥ SivSV_1.9:3 || * सौषुप्तं योगिनाम् एतत् त्रितयं धारणादिकम् ॥ SivSV_1.9:4 || * ईश्वरप्रत्यभिज्ञायां जागराद्य् अपि लक्षितम् ॥ SivSV_1.9:5 || * शून्ये बुद्ध्याद्यभावात्मन्य् अहंताकर्तृतापदे ॥ SivSV_1.9:6 || * अस्फुटारूपसंस्कारमात्रिणि ज्ञेयशून्यता ॥ SivSV_1.9:7 || * साक्षाणाम् आन्तरी वृत्तिः प्राणादिप्रेरिका मता ॥ SivSV_1.9:8 || * जीवनाख्याथवा प्राणे ऽहंता पुर्यष्टकात्मिका ॥ SivSV_1.9:9 || * तावन् मात्रस्थितौ प्रोक्तं सौषुप्तं प्रलयोपमम् ॥ SivSV_1.9:10 || * सवेद्यम् अपवेद्यं च मायामलयुतायुतम् ॥ SivSV_1.9:11 || * मनोमात्रपथे ऽप्य् अक्षविषयत्वेन विभ्रमात् ॥ SivSV_1.9:12 || * स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम् ॥ SivSV_1.9:13 || * सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा ॥ SivSV_1.9:14 || * सृष्टिः साधारणी सर्वप्रमात्णां स जागरः ॥ SivSV_1.9:15 || * इति विस्तरतः प्रोक्ते लोकयोग्यनुसारतः ॥ SivSV_1.9:16 || * जागरादित्रये ऽमुष्मिन्न् अवधानेन जाग्रतः ॥ SivSV_1.9:17 || * शक्तिचक्रानुसंधानाद् विश्वसंहारकारणात् ॥ SivSV_1.9:18 || * तुर्याभोगमयाभेदख्यातिर् अख्यातिहारिणी ॥ SivSV_1.9:19 || * स्फुरत्य् अविरतं यस्य स तद्धाराधिरोहतः ॥ SivSV_1.9:20 || * तुर्यातीतमयं योगी प्रोक्तचैतन्यम् आमृशन् ॥ SivSV_1.9:21 ||] त्रितयभोक्ता वीरेशः ॥ SivS_1.10 ॥ * [<शिवसूत्रवार्तिक:> * जागरादित्रयं प्रोक्तशक्तिचक्रानुसंधितः ॥ SivSV_1.10:1 || * तुर्यानन्दरसासाराच् छुरितं भेदवर्जनात् ॥ SivSV_1.10:2 || * आनन्दरसनिर्मग्नं परमं व्योम भावयन् ॥ SivSV_1.10:3 || * त्रितयस्यास्य यो भोक्ता चमत्कर्ता स योगिरा॥ SivSV_1.10:4 || * त्रिषु धामसु यद् भोग्यं भोक्ता यश् च प्रकीर्तितः ॥ SivSV_1.10:5 || * विद्यात् तद् उभयं यस् तु स भुञ्जानो न लिप्यते ॥ SivSV_1.10:6 || * इत्य् उक्तनिष्प्रतिद्वन्द्विसंवित्साम्राज्यवैभवः ॥ SivSV_1.10:7 || * चिद्घनः स्वात्मविज्ञानपरमानन्दनिर्भरः ॥ SivSV_1.10:8 || * वीरेशो येन वीराणां भेदग्रसनकारिणाम् ॥ SivSV_1.10:9 || * अन्तर्बहिर्विसरताम् इन्द्रियाणाम् अधीश्वरः ॥ SivSV_1.10:10 || * किम् अस्य परचित्तत्त्वारोहविश्रान्तिसूचिकाः ॥ SivSV_1.10:11 || * भूमिकाः सन्त्य् अयं याभिर् याति सर्वोत्तरां स्थितिम् ॥ SivSV_1.10:12 || * इत्य् अन्तेवासिहृच्छङ्काशान्त्यै सन्तीत्य् उदीर्यते ॥ SivSV_1.10:13 ||] विस्मयो योगभूमिकाः ॥ SivS_1.11 ॥ * [<शिवसूत्रवार्तिक:> * यथा सातिशयानन्दे कस्यचिद् विस्मयो भवेत् ॥ SivSV_1.11:1 || * तथास्य योगिनो नित्यं तत्तद्वेद्यावलोकने ॥ SivSV_1.11:2 || * निःसामान्यपरानन्दानुभूतिस्तिमितेन्द्रिये ॥ SivSV_1.11:3 || * परे स्वात्मन्य् अतृप्त्यैव यद् आश्चर्यं स विस्मयः ॥ SivSV_1.11:4 || * स एव खलु योगस्य परतत्त्वैक्यरूपिणः ॥ SivSV_1.11:5 || * भूमिकास् तत्क्रमारोहपरविश्रान्तिसूचिकाः ॥ SivSV_1.11:6 || * Ård­gvismayavadyogabhÆmikÃrƬhacetasa÷ || SivSV_1.11:7 ||] इच्छा शक्तिर् उमा कुमारी ॥ SivS_1.12 ॥ * [<शिवसूत्रवार्तिक:> * परभैरवतां युक्त्या समापन्नस्य शाश्वतीम् ॥ SivSV_1.12:1 || * तस्यैव योगिनो येच्छा शक्तिः सैव भवत्य् उमा ॥ SivSV_1.12:2 || * परा भट्टारिका सैव कुमारीति प्रकीर्तिता ॥ SivSV_1.12:3 || * सदाशिवादिक्षित्यन्तविश्वसर्गादिलीलया ॥ SivSV_1.12:4 || * कुमारी कुं महामायाभूमिं मारयतीत्य् अपि ॥ SivSV_1.12:5 || * कुमारी चोपभोग्यास्य योगिनो भैरवात्मनः ॥ SivSV_1.12:6 || * कुमारी नान्यभोग्या च भोक्त्रैकात्म्येन तिष्ठति ॥ SivSV_1.12:7 || * उमा कुमारी संत्यक्तसर्वासङ्गा महेशितुः ॥ SivSV_1.12:8 || * आराधनपरा तद्वद् इच्छा शक्तिस् तु योगिनः ॥ SivSV_1.12:9 || * अयम् एव स्फुटः पाठो दृष्टो ऽनुत्तरदैशिकैः ॥ SivSV_1.12:10 || * व्याख्यातश् च परैः शक्तितमेतिपठनात् पुनः ॥ SivSV_1.12:11 || * प्रकर्षो व्याकृतो ऽमुष्याः शक्तेर् ज्ञानक्रियात्मतः ॥ SivSV_1.12:12 || * एवम् ईदृक्प्रभावेच्छाशक्तियुक्तस्य योगिनः ॥ SivSV_1.12:13 ||] दृश्यं शरीरम् ॥ SivS_1.13 ॥ * [<शिवसूत्रवार्तिक:> * यद् यद् दृश्यम् अशेषं तच् छरीरं तस्य योगिनः ॥ SivSV_1.13:1 || * अहम् इत्य् अपृथक्त्वेन पतिवत् प्रतिभासनात् ॥ SivSV_1.13:2 || * शरीरं देहधीप्राणशून्यरूपं घटादिवत् ॥ SivSV_1.13:3 || * दृश्यम् एवास्य पशुवत् द्रष्टृत्वेन न भासते ॥ SivSV_1.13:4 || * एवं देहे च बाह्ये च सर्वत्रैवास्य योगिनः ॥ SivSV_1.13:5 || * मयूराण्डरसन्यायात् प्रतिपत्तिर् अभेदिनी ॥ SivSV_1.13:6 || * दृश्यं शरीरताम् एति शरीरं चापि दृश्यताम् ॥ SivSV_1.13:7 || * इत्य् उक्तं योगिनो यत् तन् न दुर्घटम् इतीर्यते ॥ SivSV_1.13:8 || * हृदये चित्तसंघट्टाद् दृश्यस्वापदर्शनम् ॥ SivSV_1.13:9 || * हृदयं तद् विजानीयाद् विश्वस्यायतनं महत् ॥ SivSV_1.13:10 || * इत्य् उक्तनीत्या हृदयं विश्वविश्रान्तिभित्तिभूः ॥ SivSV_1.13:11 || * स्वसंवित् तत्र संघट्टश् चित्तस्य चलतः सतः ॥ SivSV_1.13:12 || * तदैकात्म्यपरामर्शजागरूकस्वभावता ॥ SivSV_1.13:13 || * तस्माद् दृश्यस्य विश्वस्य नीलदेहादिरूपिणः ॥ SivSV_1.13:14 || * स्वापस्यैतदभावस्य शून्यस्यापि च दर्शनम् ॥ SivSV_1.13:15 || * स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः ॥ SivSV_1.13:16 || * इति श्रीप्रत्यभिज्ञोक्तनीत्या पत्युर् इव प्रभोः ॥ SivSV_1.13:17 || * स्वाङ्गकल्पतया तस्य यथावत्प्रथनं भवेत् ॥ SivSV_1.13:18 || * उक्ते ऽप्य् एवं प्रमेये ऽस्मिन्न् उपायान्तरम् उच्यते ॥ SivSV_1.13:19 ||] शुद्धतत्त्वसंधानाद् वापशुशक्तिः ॥ SivS_1.14 ॥ * [<शिवसूत्रवार्तिक:> * शुद्धं तत्त्वं परं वस्तु यत् तत् परशिवात्मकम् ॥ SivSV_1.14:1 || * तत्संधानं प्रपञ्चस्य तन्मयत्वेन भावनम् ॥ SivSV_1.14:2 || * तेनैव यस्य पश्वाख्या बन्धशक्तिर् न विद्यते ॥ SivSV_1.14:3 || * तत् सदाशिववत्सो ऽपि विश्वस्य जगतः पतिः ॥ SivSV_1.14:4 || * शुद्धतत्त्वानुसंधानवत एवास्य योगिनः ॥ SivSV_1.14:5 ||] वितर्क आत्मज्ञानम् ॥ SivS_1.15 ॥ * [<शिवसूत्रवार्तिक:> * वितर्कः प्रोक्तसंधानध्वस्तबन्धस्य योगिनः ॥ SivSV_1.15:1 || * विश्वात्मा शिव एवाहम् अस्मीत्य् अर्थविचिन्तनम् ॥ SivSV_1.15:2 || * एतद् एव स्फुरद्रूपम् आत्मनो ज्ञानम् उच्यते ॥ SivSV_1.15:3 || * किं चास्य प्रोक्तवैतर्कस्वात्मविज्ञानशालिनः ॥ SivSV_1.15:4 ||] लोकानन्दः समाधिसुखम् ॥ SivS_1.16 ॥ * [<शिवसूत्रवार्तिक:> * लोक्यं लोकयिता चेति लोकश् चेत्यचिदात्मनि ॥ SivSV_1.16:1 || * तत्तद्रूपतया तस्मिं लोके स्फुरति योगिनः ॥ SivSV_1.16:2 || * ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् ॥ SivSV_1.16:3 || * योगिनां तु विशेषो ऽयं सम्बन्धे सावधानता ॥ SivSV_1.16:4 || * इत्य् उक्तनीत्या तत् सर्वम् अहम् इत्य् अनुसंहितेः ॥ SivSV_1.16:5 || * आनन्दो यो भवत्य् अन्तस् तत् समाधिसुखं स्मृतम् ॥ SivSV_1.16:6 || * यत् समाधिसुखं तस्य स्वात्मारामस्य योगिनः ॥ SivSV_1.16:7 || * तद् एव लोके लोकानाम् आनन्दो ऽन्तर्विचिन्वताम् ॥ SivSV_1.16:8 || * विभूतियोगम् एतस्य दर्शयत्य् अथ योगिनः ॥ SivSV_1.16:9 ||] शक्तिसंधाने शरीरोत्पत्तिः ॥ SivS_1.17 ॥ * [<शिवसूत्रवार्तिक:> * इच्छा शक्तिर् उमेत्य् आदिसूत्रोक्ता शक्तिर् अस्य या ॥ SivSV_1.17:1 || * संधाने योगिनस् तस्यास् तन्मयीभावने सति ॥ SivSV_1.17:2 || * तद्वशात् तत्तदिच्छार्हशरीरोत्पत्तिर् इष्यते ॥ SivSV_1.17:3 || * अन्याश् च सिद्धयस् तस्य सम्भवन्तीत्य् उदीर्यते ॥ SivSV_1.17:4 ||] भूतसंधानभूतपृथक्त्वविश्वसंघट्टाः ॥ SivS_1.18 ॥ * [<शिवसूत्रवार्तिक:> * भूतानां देहधीप्राणशून्यानां ग्राहकात्मनाम् ॥ SivSV_1.18:1 || * ग्राह्याणां स्थावराणां च संधानं परिपोषणम् ॥ SivSV_1.18:2 || * पृथक्त्वम् अथ विश्लेषो व्याध्यादिक्लेशशान्तये ॥ SivSV_1.18:3 || * विश्वस्य देशकालादिविप्रकृष्टस्य यत् पुनः ॥ SivSV_1.18:4 || * संघट्टश् चक्षुराद्यक्षप्रत्यक्षीकरणादिकम् ॥ SivSV_1.18:5 || * एतत् सर्वं भवेच् छक्तिसंधाने सति योगिनः ॥ SivSV_1.18:6 || * यदा परिमिताः सिद्धीर् अनिच्छन् पुनर् इच्छति ॥ SivSV_1.18:7 || * विश्वात्मताप्रथारूपां परां सिद्धिं तदास्य तु ॥ SivSV_1.18:8 ||] शुद्धविद्योदयाच् चक्रेशत्वसिद्धिः ॥ SivS_1.19 ॥ * [<शिवसूत्रवार्तिक:> * वैश्वात्म्यप्रथनाकाङ्क्षी संधत्ते शक्तिम् आत्मनः ॥ SivSV_1.19:1 || * यदा योगी तदा तस्य सदाशिवपदस्पृशः ॥ SivSV_1.19:2 || * ईश्वरो बहिर् उन्मेषो निमेषो ऽन्तः सदाशिवः ॥ SivSV_1.19:3 || * सामानाधिकरण्यं च सद्विद्याहमिदंधियोः ॥ SivSV_1.19:4 || * इति नीत्या जगत् सर्वम् अहम् एवेति या मतिः ॥ SivSV_1.19:5 || * सा शुद्धा निर्मला विद्या तदीयाद् उदयात् स्फुटम् ॥ SivSV_1.19:6 || * उन्मज्जनात् स चिच्छक्तिम् आत्मनो नित्यम् आमृशेत् ॥ SivSV_1.19:7 || * यदा योगी तदा तस्य चक्रेशत्वम् अनुत्तरम् ॥ SivSV_1.19:8 || * माहेश्वर्यं समावेशोत्कर्षात् सिध्यति योगिनः ॥ SivSV_1.19:9 || * विश्वात्मकतदुत्तीर्णस्वात्मारामत्वम् एव सः ॥ SivSV_1.19:10 || * इच्छति स्वच्छचिद्रूपो यदा योगी तदास्य तु ॥ SivSV_1.19:11 ||] महाह्रदानुसंधानान् मन्त्रवीर्यानुभवः ॥ SivS_1.20 ॥ * [<शिवसूत्रवार्तिक:> * परा भट्टारिका संविदिच्छाशक्तिपुरःसरम् ॥ SivSV_1.20:1 || * स्थूलप्रमेयपर्यन्तं वमन्ती विश्वम् आन्तरम् ॥ SivSV_1.20:2 || * प्रमात्रन्तर्बहीरूपहृषीकविषयात्मनाम् ॥ SivSV_1.20:3 || * खेचर्यादिप्रवाहाणां बाह्याभ्यन्तररूपिणाम् ॥ SivSV_1.20:4 || * प्रवर्तकत्वात् स्वच्छत्वगम्भीरत्वादिधर्मतः ॥ SivSV_1.20:5 || * महाह्रदो जगद्व्यापी देशकालाद्यगोचरः ॥ SivSV_1.20:6 || * अन्तस् तस्यानुसंधानात् तादात्म्यस्यावमर्शनात् ॥ SivSV_1.20:7 || * अकारादिक्षकारान्तशब्दराशिप्रथात्मनः ॥ SivSV_1.20:8 || * क्षित्यादिशिवपर्यन्ततत्त्वान्तःक्षोभकारिणः ॥ SivSV_1.20:9 || * मन्त्रवीर्यस्य सर्वेषां मन्त्राणां प्राणरूपिणः ॥ SivSV_1.20:10 || * पराहंतापरामर्शमयस्यानुभवः स्फुटम् ॥ SivSV_1.20:11 || * अखिलं वाचकं वाच्यम् अहम् इत्य् अवमर्शनम् ॥ SivSV_1.20:12 || * योगिनः सावधानस्य भवतीत्य् एव शिष्यते ॥ SivSV_1.20:13 || * स्फुटीकरोमि संक्षेपात् तत् प्रमेयं पुरोदितम् ॥ SivSV_1.20:14 || * महाह्रद इति प्रोक्ता शक्तिर् भगवती परा ॥ SivSV_1.20:15 || * अनुसंधानम् इत्य् उक्तं तत्तादात्म्यविमर्शनम् ॥ SivSV_1.20:16 || * मन्त्रवीर्यम् इति प्रोक्तं पूर्णाहंताविमर्शनम् ॥ SivSV_1.20:17 || * तदीयो ऽनुभवस् तस्य स्फुरणं स्वात्मनः स्फुटम् ॥ SivSV_1.20:18 || * इति श्रीशाम्भवोपायप्रकाशनपरायणः ॥ SivSV_1.20:19 || * उन्मेषः प्रथमः सम्यक्स्वरूपोन्मेषलक्षणः ॥ SivSV_1.20:20 ||] शिवसूत्र, द्वितीय उन्मेष चित्तं मन्त्रः ॥ SivS_2.1 ॥ * [<शिवसूत्रवार्तिक:> * चेत्यते ऽनेन परमं स्वात्मतत्त्वं विमृश्यते ॥ SivSV_2.1:1 || * इति चित्तं स्फुरत्तात्मप्रासादादिविमर्शनम् ॥ SivSV_2.1:2 || * तद् एव मन्त्र्यते गुप्तम् अभेदेन विमृश्यते ॥ SivSV_2.1:3 || * स्वस्वरूपम् अनेनेति मन्त्रस् तेनास्य दैशिकैः ॥ SivSV_2.1:4 || * पूर्णाहंतानुसंध्यात्मस्फूर्जन्मननधर्मता ॥ SivSV_2.1:5 || * संसारक्षयकृत्त्राणधर्मता च निरुच्यते ॥ SivSV_2.1:6 || * तन्मन्त्रदेवतामर्शप्राप्ततत्सामरस्यकम् ॥ SivSV_2.1:7 || * आराधकस्य चित्तं च मन्त्रस् तद्धर्मयोगतः ॥ SivSV_2.1:8 || * अस्य चोक्तस्य मन्त्रस्य मननत्राणधर्मिणः ॥ SivSV_2.1:9 ||] प्रयत्नः साधकः ॥ SivS_2.2 ॥ * [<शिवसूत्रवार्तिक:> * उक्तमन्त्रानुसंधानावष्टम्भोद्यन्तृतात्मकः ॥ SivSV_2.2:1 || * प्रयत्नो ऽन्तःस्वसंरम्भः स एव खलु साधकः ॥ SivSV_2.2:2 || * यतो मन्त्रयितुर् मन्त्रदेवतैक्यप्रदः स्मृतः ॥ SivSV_2.2:3 || * ईदृक्साधकसाध्यस्य मन्त्रस्य प्रथमोदितम् ॥ SivSV_2.2:4 || * वीर्यं विस्तरतः सम्यग् वर्ण्यते ऽथ सलक्षणम् ॥ SivSV_2.2:5 ||] विद्याशरीरसत्ता मन्त्ररहस्यम् ॥ SivS_2.3 ॥ * [<शिवसूत्रवार्तिक:> * विद्येति परमाद्वैतसम्प्रवेदनरूपिणी ॥ SivSV_2.3:1 || * शरीरं यस्य भगवान् शब्दराशिः स उच्यते ॥ SivSV_2.3:2 || * तस्य सत्ता समस्ताध्वपूर्णाहंतास्वरूपिणी ॥ SivSV_2.3:3 || * स्फुरत्ता सैव मन्त्राणां मननत्राणधर्मिणाम् ॥ SivSV_2.3:4 || * गुप्तार्थताया जननं रहस्यम् इति कथ्यते ॥ SivSV_2.3:5 || * एतच् छ्रीक्षेमराजेन तन्त्रसारात् समुद्धृतैः ॥ SivSV_2.3:6 || * संवादैः संमतैः सम्यग्वर्णितं निजवृत्तिगैः ॥ SivSV_2.3:7 || * सम्यग् एवंविधं मन्त्रवीर्यं येषां यथातथम् ॥ SivSV_2.3:8 || * महाह्रदानुसंधानप्रकारावेदितं त्व् अपि ॥ SivSV_2.3:9 || * इच्छयैव महेशस्य हृदयंगमतां दृढम् ॥ SivSV_2.3:10 || * न गच्छत्य् अथ तुच्छायां चित्तं सिद्धौ प्ररोहति ॥ SivSV_2.3:11 || * बिन्दुनादादिजातायां तेषां तु मितयोगिनाम् ॥ SivSV_2.3:12 ||] गर्भे चित्तविकासो ऽविशिष्टविद्यास्वप्नः ॥ SivS_2.4 ॥ * [<शिवसूत्रवार्तिक:> * गर्भो ऽख्यातिर् महामाया तन्मये सिद्धिसंचये ॥ SivSV_2.4:1 || * विकासो नाम चित्तस्य तावन्मात्रे कृतार्थता ॥ SivSV_2.4:2 || * सैवाविशिष्टा विद्येति किंचिज्ज्ञत्वस्वरूपिणी ॥ SivSV_2.4:3 || * अशुद्धविद्या सा स्वप्नो विकल्पप्रत्ययामकः ॥ SivSV_2.4:4 || * आगता अपि ताः सिद्धीः खलीकृत्य यदा पुनः ॥ SivSV_2.4:5 || * अवष्टभ्नात्य् असौ योगी परां सिद्धिं तदाश्नुते ॥ SivSV_2.4:6 ||] विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था ॥ SivS_2.5 ॥ * [<शिवसूत्रवार्तिक:> * विद्यायाः प्राक्समाख्यातरूपायाः शंकरेच्छया ॥ SivSV_2.5:1 || * स्वाभाविके समुत्थाने समुल्लासे स्वभावजे ॥ SivSV_2.5:2 || * उन्मज्जने सति क्षुद्रसिद्धिमज्जनतत्परे ॥ SivSV_2.5:3 || * अवस्था या शिवस्यान्तरवस्थातुर् अभेदिनी ॥ SivSV_2.5:4 || * स्फुरत्ता सैव सम्पूर्णस्वानन्दोच्छलनात्मिकाम् ॥ SivSV_2.5:5 || * मुदं रातीत्य् अतो मुद्रा खेचरी च नभश्चरी ॥ SivSV_2.5:6 || * व्यज्यते योगिनो विश्वग् विश्वोत्तीर्णस्वरूपिणः ॥ SivSV_2.5:7 || * एवंप्रभावयोर् वीर्यासादने मन्त्रमुद्रयोः ॥ SivSV_2.5:8 ||] गुरुर् उपायः ॥ SivS_2.6 ॥ * [<शिवसूत्रवार्तिक:> * सम्यग्ज्ञानक्रियाप्राणमन्त्रमुद्रायथास्थितिम् ॥ SivSV_2.6:1 || * गृणात्य् उपदिशत्य् अर्थं तद्वीर्यं चेत्य् अतो गुरुः ॥ SivSV_2.6:2 || * स एव मन्त्रमुद्राणां वीर्यव्याप्तिप्रकाशनात् ॥ SivSV_2.6:3 || * उपायः कथ्यते साक्षाद् उपेयं परमं प्रति ॥ SivSV_2.6:4 || * यद् वा गुरुः परा शक्तिर् ईश्वरानुग्रहात्मिका ॥ SivSV_2.6:5 || * अवकाशप्रदानेन सैव यायाद् उपायताम् ॥ SivSV_2.6:6 || * स गुरुर् मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः ॥ SivSV_2.6:7 || * आदिमान्त्यविहीनास् तु मन्त्राः स्युः शरदभ्रवत् ॥ SivSV_2.6:8 || * गुरोर् लक्षणम् एतावद् आदिमान्त्यं च वेदयेत् ॥ SivSV_2.6:9 || * इति श्रीमालिनीशास्त्रसिद्धातन्त्रोक्तवैभवात् ॥ SivSV_2.6:10 || * अकृत्रिमाहमामर्शस्वरूपाद्यन्तवेदकात् ॥ SivSV_2.6:11 || * परमेष्ठिसमात् तस्मात् परमोपायतो गुरोः ॥ SivSV_2.6:12 ||] मातृकाचक्रसंबोधः ॥ SivS_2.7 ॥ * [<शिवसूत्रवार्तिक:> * मन्त्रमुद्रानुसंधानसंततोद्युक्तचेतसः ॥ SivSV_2.7:1 || * भवत्य् उक्तगुरोः प्रीतात् साधकस्येति शिष्यते ॥ SivSV_2.7:2 || * अथाद्यास् तिथयः सर्वे स्वरा बिन्द्ववसानगाः ॥ SivSV_2.7:3 || * तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ ॥ SivSV_2.7:4 || * पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु ॥ SivSV_2.7:5 || * क्रमात् कादिषु वर्गेषु मकारान्तेषु सुव्रते ॥ SivSV_2.7:6 || * वाय्वग्निसलिलेन्द्राणां धारणानां चतुष्टयम् ॥ SivSV_2.7:7 || * तदूर्ध्वे शादि विख्यातं पुरस्ताद् ब्रह्मपञ्चकम् ॥ SivSV_2.7:8 || * अमूला तत्क्रमाज् ज्ञेया क्षान्ता सृष्टिर् उदाहृता ॥ SivSV_2.7:9 || * सर्वेषां चैव मन्त्राणां विद्यानां च यशस्विनि ॥ SivSV_2.7:10 || * इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा ॥ SivSV_2.7:11 || * इति श्रीत्रीशिकाशास्त्रप्रोक्तन्यायेन मातृका ॥ SivSV_2.7:12 || * अकारादिविसर्गान्तस्वरषोडशगर्भिणी ॥ SivSV_2.7:13 || * अत एवादिबिन्द्वन्तदशपञ्चतिथिक्रमा ॥ SivSV_2.7:14 || * तदात्मकतदुत्तीर्णबिन्दुद्वन्द्वविभूषिता ॥ SivSV_2.7:15 || * अत एव जगत् सर्वं सृजत्य् अन्तर् अनुत्तरे ॥ SivSV_2.7:16 || * तत् पञ्चदशकस्यान्तरुद्धृतैः पञ्चभिः स्वरैः ॥ SivSV_2.7:17 || * अ इ उ ऋ ऌ विन्यासैः कादिमान्तं च वाचकम् ॥ SivSV_2.7:18 || * क्षित्यादिपुरुषान्तं च वाच्यं तत्त्वकदम्बकम् ॥ SivSV_2.7:19 || * पञ्चपञ्चकभेदेन पञ्चपञ्चविजृम्भितम् ॥ SivSV_2.7:20 || * बहिश् चानुत्तराद् एव सृजती विश्वम् ईदृशम् ॥ SivSV_2.7:21 || * वाय्वग्निसलिलेन्द्राणां क्रमाद् य र ल वात्मनाम् ॥ SivSV_2.7:22 || * अनुत्तरेच्छोन्मेषाख्यत्रितयान्योन्यसंधितः ॥ SivSV_2.7:23 || * किंचानुत्तरषण्ढाख्यद्वयसंधिवशाद् अपि ॥ SivSV_2.7:24 || * उत्थितानां कलाविद्यामायारागाभिधायिनाम् ॥ SivSV_2.7:25 || * स्वरूपगोपनात् सर्वकर्तृत्वाद्यपसारतः ॥ SivSV_2.7:26 || * खण्डितस्य पशोः किंचित्कर्तृत्वादिप्रदायिनाम् ॥ SivSV_2.7:27 || * मायोर्ध्वशुद्धविद्यादितत्त्वारोहनिरोधनात् ॥ SivSV_2.7:28 || * मूलाद् अधो ऽवरोहस्य निरोधाच् च त्रिशण्कुवत् ॥ SivSV_2.7:29 || * मध्ये संस्थापितस्यास्य धारणाद् धारणात्मनाम् ॥ SivSV_2.7:30 || * यतिस् तु भावाभावानां व्यवस्थोदयदायिनी ॥ SivSV_2.7:31 || * कालो ऽपि तां महामायां स्वतन्त्राम् अनुवर्तते ॥ SivSV_2.7:32 || * इत्युक्त्या कालनियतियुक्तत्वात् षड्विधात्मनाम् ॥ SivSV_2.7:33 || * स्फारयन्ती वपुः पश्चात् तदूर्ध्वं शादिपञ्चकम् ॥ SivSV_2.7:34 || * सद्योजातादिकेशानपर्यन्तब्रह्मविग्रहम् ॥ SivSV_2.7:35 || * सूक्ष्मरूपमहीवारिवह्निवायुनभोमयम् ॥ SivSV_2.7:36 || * क्रमेण शुद्धविद्येशसादशक्तिशिवात्मकम् ॥ SivSV_2.7:37 || * विस्फारयन्ती स्वान्तःस्थं विसर्गकलया बहिः ॥ SivSV_2.7:38 || * कादिसान्ताक्षरान्तस्थः क्षकारो ऽप्य् अन्तिमो यतः ॥ SivSV_2.7:39 || * अतो ऽकारहकाराभ्याम् अहम् इत्य् अपृथक्तया ॥ SivSV_2.7:40 || * प्रपंचं शिवशक्तिभ्यां क्रोडीकृत्य प्रकाशते ॥ SivSV_2.7:41 || * अस्यास् त्व् एवंप्रभावायाश् चक्रं यत् तद् इहोदितम् ॥ SivSV_2.7:42 || * अनुत्तरेच्छोन्मेषादिस्पन्दशक्तिकदम्बकम् ॥ SivSV_2.7:43 || * तत्संबोधश् चिदानन्दघनस्वात्मानुसंहितिः ॥ SivSV_2.7:44 || * अथेदृङ्मातृकाचक्रसंबोधोद्बोधितात्मनः ॥ SivSV_2.7:45 ||] शरीरं हविः ॥ SivS_2.8 ॥ * [<शिवसूत्रवार्तिक:> * शून्यं धीः प्राण इत्य् एतत् सृज्यते क्षीयते ऽपि च ॥ SivSV_2.8:1 || * स्थैर्यम् अस्ति परं देहापेक्षया न तु तत्त्वतः ॥ SivSV_2.8:2 || * इत्य् उक्तनीत्या शून्यादेः प्रमाता त्व् अस्य भित्तिभूः ॥ SivSV_2.8:3 || * शरीरं स्थूलसूक्ष्मादि चिदग्नौ परयोगिनः ॥ SivSV_2.8:4 || * हूयमानं हविः प्रोक्तं तन्मातृत्वनिमज्जनात् ॥ SivSV_2.8:5 || * परिपूर्णप्रकाशात्मप्रमात्रुन्मज्जनप्रदात् ॥ SivSV_2.8:6 || * एवं शरीरहव्येन ज्वलद्बोधोर्ध्वरोचिषः ॥ SivSV_2.8:7 ||] ज्ञानम् अन्नम् ॥ SivS_2.9 ॥ * [<शिवसूत्रवार्तिक:> * ज्ञानं बन्ध इति प्रोक्तं यत् प्राक् तत् परयोगिनः ॥ SivSV_2.9:1 || * अनात्मन्य् आत्मताज्ञप्तिर् अन्नं ग्रस्यत इत्य् अतः ॥ SivSV_2.9:2 || * किं च यद् यत् प्रकाशात्मस्वरूपामर्शनात्मकम् ॥ SivSV_2.9:3 || * ज्ञानं तत्परमाह्लादकारित्वाद् अन्नम् उच्यते ॥ SivSV_2.9:4 || * यदा त्व् अवहितः शश्वद् योगी नैवं भवत्य् असौ ॥ SivSV_2.9:5 || * तदा ज्ञानवतो ऽप्य् अस्य समाधानावलेपतः ॥ SivSV_2.9:6 ||] विद्यासंहारे तदुत्थस्वप्नदर्शनम् ॥ SivS_2.10 ॥ * [<शिवसूत्रवार्तिक:> * विद्येति ज्ञानविस्फाररूपा या तु पुरोदिता ॥ SivSV_2.10:1 || * शुद्धविद्याथ संहारे ऽनुत्थाने ऽस्या निमज्जने ॥ SivSV_2.10:2 || * तदुत्थस्य krameïäcadvidyÃsaæhÃrajanmana÷ || SivSV_2.10:3 || * स्वप्नस्य भेदनिष्ठस्य विकल्पौघस्य दर्शनम् ॥ SivSV_2.10:4 || * उन्मज्जनं भवत्य् अस्य प्राग्व्याख्यातोत्तमात्मनः ॥ SivSV_2.10:5 || * अवधाने ऽवलिप्तस्य साधकस्येति शिष्यते ॥ SivSV_2.10:6 || * इति द्वितीय उन्मेषः शाक्तोपायप्रकाशकः ॥ SivSV_2.10:7 ||] शिवसूत्र, तृतीय उन्मेष आत्मा चित्तम् ॥ SivS_3.1 ॥ * [<शिवसूत्रवार्तिक:> * विशेषभोग्यशब्दादिवासनावेशरूपितम् ॥ SivSV_3.1:1 || * तत्तदध्यवसायादिव्यापारकरणोन्मुखम् ॥ SivSV_3.1:2 || * सत्त्वादिवृत्त्यवष्टम्भि बुद्ध्यहंकृन्मनोमयम् ॥ SivSV_3.1:3 || * चित्तं तत् प्रोक्तचैतन्यस्वरूपानवमर्शनात् ॥ SivSV_3.1:4 || * तत्तत्कर्मानुसारेण नानायोनीर् अनुव्रजत् ॥ SivSV_3.1:5 || * अततीत्य् अत एवात्मा ततः सो ऽणुः प्रकीर्तितः ॥ SivSV_3.1:6 || * आत्मनश् चातनं नास्ति संविदेकस्वरूपिणः ॥ SivSV_3.1:7 || * अतश् चैतन्यम् आत्मेति धीक्रियात्मकम् आत्मनः ॥ SivSV_3.1:8 || * विश्वस्वभावभूतं तत् तात्त्विकं रूपम् ईरितम् ॥ SivSV_3.1:9 || * इदानीम् एतदीयेन स्वातन्त्र्येणावभासितात् ॥ SivSV_3.1:10 || * संकोचाद् अणुतायोगाच् चित्तम् आत्मेति लक्षितम् ॥ SivSV_3.1:11 || * इति पूर्वापरादेशवैषम्यं नास्ति किंचन ॥ SivSV_3.1:12 || * अस्य चित्तस्वरूपस्य देहादेर् आत्मनस् त्व् अणोः ॥ SivSV_3.1:13 ||] ज्ञानं बन्धः ॥ SivS_3.2 ॥ * [<शिवसूत्रवार्तिक:> * अन्तः सुखादिसंवेद्यव्यवसायादिवृत्तिमत् ॥ SivSV_3.2:1 || * बहिस् तद्योग्यनीलादिदेहादिविषयोन्मुखम् ॥ SivSV_3.2:2 || * भेदाभासात्मकं चास्य ज्ञानं बन्धो ऽणुरूपिणः ॥ SivSV_3.2:3 || * तत्पाशितत्वाद् एवासाव् अणुः संसरति ध्रुवम् ॥ SivSV_3.2:4 || * ज्ञानं प्रकाशकं लोके आत्मा चैव प्रकाशकः ॥ SivSV_3.2:5 || * अनयोर् अपृथग्भावाज् ज्ञानी ज्ञाने प्रकाशते ॥ SivSV_3.2:6 || * इत्य् उक्तनीत्या ज्ञानं च स्वस्वरूपप्रकाशकम् ॥ SivSV_3.2:7 || * आत्मवत् तत् कथं तस्य बन्धकत्वप्रसङ्गिता ॥ SivSV_3.2:8 || * इत्य् आशङ्क्याह यद्य् एवं प्रसन्नात् परमेश्वरात् ॥ SivSV_3.2:9 || * प्रत्यभिज्ञा भवत्य् एषा तदा सत्यं त्वदीरितम् ॥ SivSV_3.2:10 || * तन्मायाशक्तितो नैष विमर्शो ऽस्य यदा तदा ॥ SivSV_3.2:11 ||] कलादीनां तत्त्वानाम् अविवेको माया ॥ SivS_3.3 ॥ * [<शिवसूत्रवार्तिक:> * अन्तरन्तःस्फुरत् किंचित्कर्तृत्वादिप्रदायिनाम् ॥ SivSV_3.3:1 || * कलादिक्षितिपर्यन्ततत्त्वानां कञ्चुकात्मनाम् ॥ SivSV_3.3:2 || * पुर्यष्टकमयत्वेन स्थूलदेहादिरूपतः ॥ SivSV_3.3:3 || * स्थितानाम् अविवेकस् तेष्व् आत्मत्वेनानुसंहितिः ॥ SivSV_3.3:4 || * सैव सम्मोहिनी माया तत्त्वाख्यातिमयं जगत् ॥ SivSV_3.3:5 || * अतश् चैतज् जन्यमायाप्रशमायास्य योगिनः ॥ SivSV_3.3:6 ||] शरीरे संहारः कलानाम् ॥ SivS_3.4 ॥ * [<शिवसूत्रवार्तिक:> * महाभूतात्मके स्थूले सूक्ष्मे पुर्यष्टकात्मनि ॥ SivSV_3.4:1 || * मूलादिसमनान्ते च शरीरे योगिनः परे ॥ SivSV_3.4:2 || * कलानां तत्र भागानां कार्याणां कारणे निजे ॥ SivSV_3.4:3 || * संहारः संविदेकाग्निसद्भावो लयचिन्तया ॥ SivSV_3.4:4 || * दाहाद्यामर्शयुक्त्या वा ध्यातव्य इति शिष्यते ॥ SivSV_3.4:5 || * एवं ध्यानाभिधानो यः संहारोपाय ईरितः ॥ SivSV_3.4:6 || * एवम् एतत् प्रधानांश् च प्राणायामपुरःसरान् ॥ SivSV_3.4:7 || * अन्यान् समाधिपर्यन्तान् उपायान् दर्शयत्य् असौ ॥ SivSV_3.4:8 ||] nìÅsaæhÃrabhÆtajayabhÆtakaivalyabhÆtap­thaktvÃni // SivS_3.5 // * [<शिवसूत्रवार्तिक:> * भावनीयानि युक्तेन साधकेनेति शिष्यते ॥ SivSV_3.5:1 || * prÃïÃdivÃhinìÅnÃæ संहारः प्राणसंयमात् ॥ SivSV_3.5:2 || * रेचकादिक्रमोत्पादाद् उदानदहनात्मनि ॥ SivSV_3.5:3 || * madhyanìyÃæ विलीनत्वापादनं तन्मयत्वतः ॥ SivSV_3.5:4 || * भूतानां भूजलादीनां जयो यः स उदीर्यते ॥ SivSV_3.5:5 || * वायवी धारणाङ्गुष्ठे आग्नेयी नाभिमध्यतः ॥ SivSV_3.5:6 || * माहेयी कण्ठदेशे तु वारुणी घण्टिकाश्रिता ॥ SivSV_3.5:7 || * आकाशधारणा मूर्ध्नि सर्वसिद्धिकरी स्मृता ॥ SivSV_3.5:8 || * इति स्वच्छन्दशास्त्रोक्तधारणाभिर् वशीकृतिः ॥ SivSV_3.5:9 || * भूतेभ्यः किल कैवल्यं चित्तप्रत्याहृतिस् ततः ॥ SivSV_3.5:10 || * पृथक्त्वं तदनालिप्तस्वच्छस्वात्मैकरूपता ॥ SivSV_3.5:11 || * भूतसंधान इत्यादिसूत्रोक्तं यत् फलं पुरा ॥ SivSV_3.5:12 || * अप्रयत्नेन साध्यं तच्छाम्भवोपायशालिनः ॥ SivSV_3.5:13 || * आणवोपायसाध्यं तु यत्नेनेति विशिष्यते ॥ SivSV_3.5:14 || * इत्य् एवं देहशुद्ध्याद्यैः समाध्यन्तैश् च या भवेत् ॥ SivSV_3.5:15 || * सिद्धिः सा मोहवरणान् नात्मज्ञानाद् इतीर्यते ॥ SivSV_3.5:16 ||] मोहावरणात् सिद्धिः ॥ SivS_3.6 ॥ * [<शिवसूत्रवार्तिक:> * मोहो विमोहिनी माया तत्कृतावरणात् किल ॥ SivSV_3.6:1 || * पूर्वोक्तधारणाद्युक्त्या सिद्धिः परिमिता भवेत् ॥ SivSV_3.6:2 || * तत्तत्तत्त्वोपभोगात्मा न त्व् अस्य परचित्प्रथा ॥ SivSV_3.6:3 || * विनष्टमोहावेशस्य समाधौ चाग्रतः पुनः ॥ SivSV_3.6:4 || * मध्यमं प्राणम् आश्रित्य प्राणापानपथान्तरम् ॥ SivSV_3.6:5 || * आलम्ब्य ज्ञानशक्तिं च तत्स्थं चैवासनं लभेत् ॥ SivSV_3.6:6 || * प्राणादिस्थूलभावं तु त्यक्त्वा सूक्ष्मम् अथान्तरम् ॥ SivSV_3.6:7 || * सूक्ष्मातीतं तु परमं स्पन्दनं लभ्यते यतः ॥ SivSV_3.6:8 || * प्राणायामः स उद्दिष्टो यस्मान् न च्यवते पुनः ॥ SivSV_3.6:9 || * शब्दादिगुणवृत्तिर् या चेतसा ह्य् अनुभूयते ॥ SivSV_3.6:10 || * त्यक्त्वा तां परमं धाम प्रविशेत् तत्स्वचेतसा ॥ SivSV_3.6:11 || * प्रत्याहार इति प्रोक्तो भवपाशनिकृन्तनः ॥ SivSV_3.6:12 || * धीगुणान् समतिक्रम्य निर्ध्येयं चाव्ययं विभुम् ॥ SivSV_3.6:13 || * ध्यात्वा ध्येयं स्वसंवेद्यं ध्यानं तच् च विदुर् बुधाः ॥ SivSV_3.6:14 || * धारणा परमात्मत्वं धार्यते येन सर्वदा ॥ SivSV_3.6:15 || * धारणा सा विनिर्दिष्टा भवबन्धविनाशिनी ॥ SivSV_3.6:16 || * स्वपरस्थेषु भूतेषु जगत्य् अस्मिन् समानधीः ॥ SivSV_3.6:17 || * शिवो ऽहम् अद्वितीयो ऽहं समाधिः स परः स्मृतः ॥ SivSV_3.6:18 || * इत्य् एवं मृत्युजित्तन्त्रभट्टारकनिरूपितैः ॥ SivSV_3.6:19 || * प्राणसंयमनारम्भैः समाध्यन्तैः क्रमैर् अपि ॥ SivSV_3.6:20 || * परतत्त्वसमावेशो भवत्य् एवेति कथ्यते ॥ SivSV_3.6:21 ||] मोहजयाद् अनन्ताभोगात् सहजविद्याजयः ॥ SivS_3.7 ॥ * [<शिवसूत्रवार्तिक:> * मोहो माया निजाख्यातिस् तज्जयात् तत्पराभवात् ॥ SivSV_3.7:1 || * उद्यमार्कोत्थितो ऽनन्तः संस्कारप्रशमावधिः ॥ SivSV_3.7:2 || * आभोगो यस्य विस्तार ईदृशाद् दर्शितात्मनः ॥ SivSV_3.7:3 || * भवेत् सहजविद्याया जयो लाभो योगिनः ॥ SivSV_3.7:4 || * एवं मोहजयोपात्तशुद्धविद्यामहोदयः ॥ SivSV_3.7:5 ||] जाग्रद् द्वितीयकरः ॥ SivS_3.8 ॥ * [<शिवसूत्रवार्तिक:> * भक्त्वैवं सहजां विद्यां तदेकत्वावलम्बने ॥ SivSV_3.8:1 || * जागरूकः सदा योगी जाग्रद् इत्य् अयम् उच्यते ॥ SivSV_3.8:2 || * संपूर्णाहंविमर्शात्मस्वाहंतापेक्षया जगत् ॥ SivSV_3.8:3 || * द्वितीयम् इदम् आकारं करो यस्य स्वदीधितिः ॥ SivSV_3.8:4 || * तथाभूतो भवत्य् एष स्वकरीभूतविष्टपः ॥ SivSV_3.8:5 || * ईदृशो ऽयं सदा स्वात्मविमर्शावेशिताशयः ॥ SivSV_3.8:6 ||] नर्तक आत्मा ॥ SivS_3.9 ॥ * [<शिवसूत्रवार्तिक:> * नृत्यत्य् अन्तःपरिच्छन्नस्वस्वरूपावलम्बनाः ॥ SivSV_3.9:1 || * स्वेच्छया स्वात्मचिद्भित्तौ स्वपरिस्पन्दलीलया ॥ SivSV_3.9:2 || * जागरास्वप्नसौषुप्तरूपास् तास् ताः स्वभूमिकाः ॥ SivSV_3.9:3 || * आभासयति यत् तस्माद् आत्मा नर्तक उच्यते ॥ SivSV_3.9:4 || * एवंविधजगन्नाट्यनर्तकस्यास्य योगिनः ॥ SivSV_3.9:5 || * भूमिकाग्रहणस्थानं रङ्गम् आह जगद्गुरुः ॥ SivSV_3.9:6 ||] रङ्गो ऽन्तरात्मा ॥ SivS_3.10 ॥ * [<शिवसूत्रवार्तिक:> * रज्यते ऽस्मिन् jagannÃÂyakrŬÃkautukinÃtmanà || SivSV_3.10:1 || * इति रङ्गो ऽन्तरात्मेति जीवः पुर्यष्टकात्मकः ॥ SivSV_3.10:2 || * योगी कृतपदस् तत्र स्वेन्द्रियस्पन्दलीलया ॥ SivSV_3.10:3 || * सदाशिवादिक्षित्यन्तजगन्नाट्यं प्रकाशयेत् ॥ SivSV_3.10:4 || * देहान्तरङ्गे रङ्गे ऽस्मिन् नृत्यतः स्वान्तरात्मनि ॥ SivSV_3.10:5 ||] प्रेक्षकाणीन्द्रियाणि ॥ SivS_3.11 ॥ * [<शिवसूत्रवार्तिक:> * प्रेक्षकाणीति संसारनाट्यप्राकट्यकृद् वपुः ॥ SivSV_3.11:1 || * चक्षुरादीन्द्रियाण्य् अन्तश् चमत्कुर्वन्ति योगिनः ॥ SivSV_3.11:2 || * इत्य् एवं प्रेक्षकीभूतस्वाक्षचक्रस्य योगिनः ॥ SivSV_3.11:3 ||] धीवशात् सत्त्वसिद्धिः ॥ SivS_3.12 ॥ * [<शिवसूत्रवार्तिक:> * धीस् तात्त्विकस्वचिद्रूपविमर्शकुशला मतिः ॥ SivSV_3.12:1 || * तद्वशाद् एव सत्त्वस्य स्पन्दस्यान्तर्विवर्तिनः ॥ SivSV_3.12:2 || * स्फुरत्तारूपिणः सिद्धिर् अभिव्यक्तिः स्फुटं भवेत् ॥ SivSV_3.12:3 || * एवं निजस्फुरत्तात्मसत्त्वासादनवैभवात् ॥ SivSV_3.12:4 ||] सिद्धः स्वतन्त्रभावः ॥ SivS_3.13 ॥ * [<शिवसूत्रवार्तिक:> * सिद्धः सम्पन्न एवास्य भवेत् परमयोगिनः ॥ SivSV_3.13:1 || * स्वतन्त्रभावः सहजज्ञत्वकर्तृत्वलक्षणः ॥ SivSV_3.13:2 || * स्वातन्त्र्यं वशिनो विश्वस्ववशीकरणक्षमम् ॥ SivSV_3.13:3 || * स्वतन्त्रभाव एवास्य स्वानन्दभरितात्मनः ॥ SivSV_3.13:4 ||] यथा तत्र तथान्यत्र ॥ SivS_3.14 ॥ * [<शिवसूत्रवार्तिक:> * यत्र स्वाभाविके देहे स्फुटीभूता स्वतन्त्रता ॥ SivSV_3.14:1 || * यथा तत्र तथान्यत्र देहे भवति योगिनः ॥ SivSV_3.14:2 || * स्फुटीभवति युक्तस्य पूर्णाहंतास्वरूपिणी ॥ SivSV_3.14:3 || * न चैवम् अप्य् उदासीनेन भाव्यं योगिनापि तु ॥ SivSV_3.14:4 ||] बीजावधानम् ॥ SivS_3.15 ॥ * [<शिवसूत्रवार्तिक:> * स्फुरत्तात्मा परा शक्तिर् बीजं विश्वस्य कारणम् ॥ SivSV_3.15:1 || * तत्रावधानं चित्तस्य भूयोभूयो निवेशनम् ॥ SivSV_3.15:2 || * योगिना सावधानेन कर्तव्यम् इति शिष्यते ॥ SivSV_3.15:3 || * एवंविधो महायोगी परशक्त्यवधानवान् ॥ SivSV_3.15:4 ||] आसनस्थः सुखं ह्रदे निमज्जति ॥ SivS_3.16 ॥ * [<शिवसूत्रवार्तिक:> * आस्यते स्थीयते यस्मिन्न् ऐकात्म्येनेति चासनम् ॥ SivSV_3.16:1 || * शाक्तं बलं यत् तत्रस्थस् तदेवान्तः परामृशन् ॥ SivSV_3.16:2 || * योगी परिहृतध्यानधारणादिपरिश्रमः ॥ SivSV_3.16:3 || * खेचर्यादिमहास्रोतोवाहप्रसरकारणे ॥ SivSV_3.16:4 || * स्वच्छत्वादिगुणैर् युक्ते स्वानन्दभरिते ह्रदे ॥ SivSV_3.16:5 || * संप्लुतेदंपदद्वीपे सम्पूर्णे संविदर्णवे ॥ SivSV_3.16:6 || * निरस्तसकलोपायो निमज्जति यथासुखम् ॥ SivSV_3.16:7 || * देहादिब्रोडनेनैव तन्मयीभवति स्फुटम् ॥ SivSV_3.16:8 || * इत्य् एवम् आणवोपायासादितान् मोहनिर्जयात् ॥ SivSV_3.16:9 || * उन्मज्जच्छुद्धविद्यात्मशाक्तावेशप्रकर्षतः ॥ SivSV_3.16:10 || * ÃtmÅk­taparÃnandahradagìhÃvagÃhanÃt || SivSV_3.16:11 || * प्रस्फुरच्छाम्भवावशवैभवः साधकोत्तमः ॥ SivSV_3.16:12 ||] स्वमात्रानिर्माणम् आपादयति ॥ SivS_3.17 ॥ * [<शिवसूत्रवार्तिक:> * स्वस्य सम्बन्धिनी मात्रा चैतन्यस्योक्तरूपिणः ॥ SivSV_3.17:1 || * आश्यानता मितात्मांशो ग्राह्यग्राहकलक्षणः ॥ SivSV_3.17:2 || * निर्माणापादनं तस्या निर्मितत्वेन दर्शनम् ॥ SivSV_3.17:3 || * सम्पादयति योगीन्द्रो यथेष्टं स्पष्टम् इच्छया ॥ SivSV_3.17:4 || * एवम् ईदृशशक्त्युत्थविश्वरूपस्य योगिनः ॥ SivSV_3.17:5 || * पुनर्जन्मादिसम्बन्धो न कश्चिद् इति कथ्यते ॥ SivSV_3.17:6 ||] विद्याविनाशे जन्मविनाशः ॥ SivS_3.18 ॥ * [<शिवसूत्रवार्तिक:> * विद्येति सहजा तस्या अविनाशः सदोदयः ॥ SivSV_3.18:1 || * तेनैवाज्ञानसहकृत्तत्तत्कर्मानुषङ्गिणः ॥ SivSV_3.18:2 || * देहप्राणमनीषादिसमुदायस्य जन्मनः ॥ SivSV_3.18:3 || * विनाशो मूलविध्वंसो भवत्य् अस्येति शिष्यते ॥ SivSV_3.18:4 || * यदा तु शुद्धविद्यायाः स्वरूपं तस्य मज्जति ॥ SivSV_3.18:5 || * तदा तन्मोहनायैव समुत्तिष्ठन्ति शक्तयः ॥ SivSV_3.18:6 ||] कवर्गादिषु माहेश्वर्याद्याः पशुमातरः ॥ SivS_3.19 ॥ * [<शिवसूत्रवार्तिक:> * कवर्गादिषु तिष्ठन्त्यस् तदधिष्ठातृतां गताः ॥ SivSV_3.19:1 || * माहेश्वर्यादिकाः प्रोक्तकरन्ध्रचितिमध्यगाः ॥ SivSV_3.19:2 || * पशून् प्रमात् ॥ आविश्य तत्तत्प्रत्ययभूमिषु ॥ SivSV_3.19:3 || * तत्तच्छब्दानुवेधेन मोहनात् पशुमातरः ॥ SivSV_3.19:4 || * आवृण्वाना निजं रूपं चिदानन्दघनात्मकम् ॥ SivSV_3.19:5 || * अतिमानं विवृण्वानाः शरीरादौ जडे ऽपि च ॥ SivSV_3.19:6 || * पशुवत्साधकम् अपि प्रमत्तं मोहयन्त्य् अमूः ॥ SivSV_3.19:7 || * तस्माद् भाव्यं सदानेन सावधानेन योगिना ॥ SivSV_3.19:8 || * उक्तं सामान्यतो ज्ञानाधिष्ठानं मातृकेत्य् अतः ॥ SivSV_3.19:9 || * इदं तु प्राप्ततत्त्वो ऽपि प्रमाद्यन् साधकः पुनः ॥ SivSV_3.19:10 || * पश्वधिष्ठानभूताभिर् मोह्यते मातृभिस् त्व् इति ॥ SivSV_3.19:11 || * यत एवम् अतः शुद्धविद्या प्राप्तापि युक्तिभिः ॥ SivSV_3.19:12 || * बह्वीभिः सा पुनर् मौढ्याद्य् अथास्य न विनश्यति ॥ SivSV_3.19:13 || * तथा सर्वास्व् अवस्थासु युक्तो भूयाद् इतीर्यते ॥ SivSV_3.19:14 ||] त्रिषु चतुर्थं तैलवद् आसेच्यम् ॥ SivS_3.20 ॥ * [<शिवसूत्रवार्तिक:> * त्रिष्व् इति प्रोक्तरूपेषु जागरादिषु तैलवत् ॥ SivSV_3.20:1 || * चतुर्थम् इति पूर्वोक्तं शुद्धविद्याप्रथात्मकम् ॥ SivSV_3.20:2 || * तुर्यं धाम सदासेच्यं यथा स्यात् तन्मयं त्रयम् ॥ SivSV_3.20:3 || * यथा तैलं क्रमात् स्वीयम् आश्रयं व्याप्नुयात् तथा ॥ SivSV_3.20:4 || * आद्यन्तकोट्योः स्फुरता जागरादेः परिस्फुटम् ॥ SivSV_3.20:5 || * तुर्यानन्दरसेनार्द्रीकुर्यान् मध्यदशाम् अपि ॥ SivSV_3.20:6 || * जाग्रद् इत्यादिसूत्रेण पूर्वम् उद्यमवत्तया ॥ SivSV_3.20:7 || * शक्तिचक्रानुसंधानशालिनः परयोगिनः ॥ SivSV_3.20:8 || * स्वरसप्रसरज्जाग्रत्स्वप्नसौषुप्तभूमिषु ॥ SivSV_3.20:9 || * उदीरितः स्वतोनिर्यत्तुर्यप्रसरसम्भवः ॥ SivSV_3.20:10 || * त्रितयेत्यादिसूत्रेण शाम्भवोपायसाधितात् ॥ SivSV_3.20:11 || * हठपाकक्रमाज् जाग्रत्स्वप्नसौषुप्तसंहृतिः ॥ SivSV_3.20:12 || * दर्शितानेन सूत्रेण त्व् आणवोपाययुक्तितः ॥ SivSV_3.20:13 || * दलकल्पतयास्थायि जाग्रदादिपदत्रयम् ॥ SivSV_3.20:14 || * सिञ्चेत् तुर्यरसेनेति विशेषः समुदीरितः ॥ SivSV_3.20:15 || * अत्रोपायं पुनश् चाह तुर्यामृतनिषेचने ॥ SivSV_3.20:16 ||] मग्नः स्वचित्तेन प्रविशेत् ॥ SivS_3.21 ॥ * [<शिवसूत्रवार्तिक:> * प्राणायामादिकं त्यक्त्वा स्थूलोपायं विकल्पकम् ॥ SivSV_3.21:1 || * अविकल्पकरूपेण स्वचित्तेन स्वसंविदा ॥ SivSV_3.21:2 || * अन्तर्मुखपरामर्शचमत्काररसात्मना ॥ SivSV_3.21:3 || * मग्नस् तुर्यरसेनात्र स्वदेहादिप्रमातृताम् ॥ SivSV_3.21:4 || * मज्जनेन प्रशमयन् प्रविशेत् तत् समाविशेत् ॥ SivSV_3.21:5 || * इत्थं परपदाविष्टबुद्धेर् वस्तुस्वभावतः ॥ SivSV_3.21:6 || * यदा भूयः प्रसरणं योगिनो जायते तदा ॥ SivSV_3.21:7 ||] प्राणसमाचारे समदर्शनम् ॥ SivS_3.22 ॥ * [<शिवसूत्रवार्तिक:> * प्राणस्य प्रस्फुरच्छाक्तसौरभावेशसंस्कृतः ॥ SivSV_3.22:1 || * सम्यग्विकसिताशेषग्रन्थ्यवष्टम्भधीबलात् ॥ SivSV_3.22:2 || * ईषद् बहिर् मन्दमन्दं चारे प्रसरणे सति ॥ SivSV_3.22:3 || * समं चिन्मुद्घनात्मत्वात् सर्वदाभेददर्शनम् ॥ SivSV_3.22:4 || * संवेदनं भवत्य् अर्थात् सर्वावस्थासु योगिनः ॥ SivSV_3.22:5 || * तुर्यावष्टम्भतो लभ्यं तुर्यातीतम् अनामृशन् ॥ SivSV_3.22:6 || * पूर्वापरात्मनोः कोट्योः संवेद्ये तुर्यमात्रके ॥ SivSV_3.22:7 || * आस्ते योगी तदामुष्य तावन् मात्रेण तुष्यतः ॥ SivSV_3.22:8 ||] मध्ये ऽवरप्रसवः ॥ SivS_3.23 ॥ * [<शिवसूत्रवार्तिक:> * पूर्वस्याम् अपरस्यां च कोटौ तुर्यनिषेविणः ॥ SivSV_3.23:1 || * अवधाने ऽवलिप्तस्य कदाचित् तस्य योगिनः ॥ SivSV_3.23:2 || * मध्यायाम् अवरो ऽश्रेष्ठः कुत्सितः सर्ग आपतेत् ॥ SivSV_3.23:3 || * व्युत्थानात्मा ततो योगी सावधानः सदा भवेत् ॥ SivSV_3.23:4 || * अवरप्रसवे वृत्ते ह्य् एवं मध्यपदे पुनः ॥ SivSV_3.23:5 || * तुर्यावष्टम्भरसतस् तुर्यातीतं परामृशेत् ॥ SivSV_3.23:6 ||] मात्रास्व् अप्रत्ययसंधाने नष्टस्य पुनर् उत्थानम् ॥ SivS_3.24 ॥ * [<शिवसूत्रवार्तिक:> * मात्राः पदार्थाः रूपाद्यास् तास्व् एभिश् चक्षुरादिभिः ॥ SivSV_3.24:1 || * अक्षैः स्वप्रत्ययो नाम तत्तत्स्वग्राह्यवेदनम् ॥ SivSV_3.24:2 || * संधानं तु समस्तं तद् अहम् इत्य् अनुसंहितिः ॥ SivSV_3.24:3 || * अमुष्मिन् सति नष्टाय हारितस्योक्तवर्गतः ॥ SivSV_3.24:4 || * तुर्यस्य पुनर् उत्थानं भूय उन्मज्जनं भवेत् ॥ SivSV_3.24:5 || * तदैक्यसम्पत्पूर्णत्वं योगीन्द्रस्येति शिष्यते ॥ SivSV_3.24:6 || * एवम् उद्यत्समावेशप्रकर्षः साधकर्षभः ॥ SivSV_3.24:7 ||] शिवतुल्यो जायते ॥ SivS_3.25 ॥ * [<शिवसूत्रवार्तिक:> * तुर्याभ्यासप्रकर्षेण तुर्यातीतात्मकं पदम् ॥ SivSV_3.25:1 || * सम्प्राप्तः साधकः साक्षात् सर्वलोकान्तरात्मना ॥ SivSV_3.25:2 || * शिवेन चिन्मयस्वच्छस्वच्छदानन्दशालिना ॥ SivSV_3.25:3 || * तुल्यो ऽविगलनाद् देहकलाया गलने शिवः ॥ SivSV_3.25:4 || * अर्जितं दीक्षया दग्धं भविष्यन्ति यमादिभिः ॥ SivSV_3.25:5 || * येनेदं साधितं यत्र तद्भुक्त्या विनिवर्तते ॥ SivSV_3.25:6 || * अनेकभाविकं कर्म दग्धं बीजम् इवाग्निना ॥ SivSV_3.25:7 || * भविष्यद् अपि संरुद्धं येनेदं तद् धि भोगतः ॥ SivSV_3.25:8 || * इत्य् उक्तनीत्या प्रारब्धप्राप्तभोगोपभोगभूः ॥ SivSV_3.25:9 || * कलेवरस्थितिस् तस्य कर्तव्येत्य् उपदिश्यते ॥ SivSV_3.25:10 ||] शरीरवृत्तिर् व्रतम् ॥ SivS_3.26 ॥ * [<शिवसूत्रवार्तिक:> * एवं पूर्वोक्तया नीत्या शिवतुल्यस्य योगिनः ॥ SivSV_3.26:1 || * शश्वच्छिवात्मकस्वात्मसपर्यातत्परात्मनः ॥ SivSV_3.26:2 || * अन्तरुल्लसदच्छाच्छभक्तिपीयूषपोषितम् ॥ SivSV_3.26:3 || * भवत्पूजोपयोगाय शरीरम् इदम् अस्तु मे ॥ SivSV_3.26:4 || * इति लोकोत्तरश्रीमदुत्पलप्रोक्तया दिशा ॥ SivSV_3.26:5 || * शिवभक्तिसुधापूर्णे शरीरे वृत्तिर् अस्य या ॥ SivSV_3.26:6 || * व्रतम् एतद् अनुष्ठेयं न तुच्छं तस्य धारणम् ॥ SivSV_3.26:7 || * एवंविधस्य तस्यास्य या या स्वालापरूपिणी ॥ SivSV_3.26:8 ||] कथा जपः ॥ SivS_3.27 ॥ * [<शिवसूत्रवार्तिक:> * महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम् ॥ SivSV_3.27:1 || * अपूर्वामोदसुभगं परामृतरसोल्वणम् ॥ SivSV_3.27:2 || * इति श्रीप्रत्यभिज्ञाकृद्दैशिकप्रोक्तया दिशा ॥ SivSV_3.27:3 || * अकृत्रिमाहमामर्शमयस्वात्मावमर्शिनः ॥ SivSV_3.27:4 || * या या स्वैराभिलापात्मा कथा याथार्थ्यवादिनः ॥ SivSV_3.27:5 || * भूयोभूयः परे भावे भावना भाव्यते हि या ॥ SivSV_3.27:6 || * जपः सो ऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः ॥ SivSV_3.27:7 || * षट्शतानि दिवारात्रं सहस्राण्य् एकविंशतिः ॥ SivSV_3.27:8 || * जपो देव्याः समुद्दिष्टः सुलभो दुर्लभो जडैः ॥ SivSV_3.27:9 || * इत्य् उक्तनीत्या सा सर्वस्वात्मेशामर्शसम्पदः ॥ SivSV_3.27:10 || * जनिपालनधर्मत्वाज् जप इत्य् अभिधीयते ॥ SivSV_3.27:11 || * अथेदृग्विधयोगीन्द्रविषयापि च या कथा ॥ SivSV_3.27:12 || * जपः सो ऽपि जनस्योक्तो जनिपालनयोगतः ॥ SivSV_3.27:13 || * अथ चास्योच्यते चर्या मर्यादानुविधायिनी ॥ SivSV_3.27:14 ||] दानम् आत्मज्ञानम् ॥ SivS_3.28 ॥ * [<शिवसूत्रवार्तिक:> * प्रोक्तचैतन्यरूपस्य साक्षात्करणमात्मनः ॥ SivSV_3.28:1 || * यत् तज् ज्ञानं तद् एवास्य दानं यत्नेन दीयते ॥ SivSV_3.28:2 || * परिपूर्णं स्वरूपं स्वं दीयते खण्ड्यते भिदा ॥ SivSV_3.28:3 || * दायते शोध्यते रूपम् आत्मीयं दीयते पुनः ॥ SivSV_3.28:4 || * रक्ष्यते प्रत्यभिज्ञातः शिवात्मा स्वस्वभावता ॥ SivSV_3.28:5 || * दीयते चेति यत्नेन स्वात्मज्ञानम् अनुत्तरम् ॥ SivSV_3.28:6 || * कृपया स्वात्मशिष्येभ्यस् तद् अनेनैव दीयते ॥ SivSV_3.28:7 || * एवं सम्यग्व्रतं प्रोक्तं जपं चर्या च पालयन् ॥ SivSV_3.28:8 || * शिवतुल्यः सदा स्वात्मशिवाराधनतत्परः ॥ SivSV_3.28:9 || * अयम् एव महायोगी महामन्त्रधुरंधरः ॥ SivSV_3.28:10 || * अन्तेवासिजनस्यान्तस् तत्त्वतस् तत्त्वबोधकः ॥ SivSV_3.28:11 || * इत्य् आह भगवान् ईशो नित्यानुग्रहकारकः ॥ SivSV_3.28:12 ||] यो ऽविपस्थो ज्ञाहेतुश् च ॥ SivS_3.29 ॥ * [<शिवसूत्रवार्तिक:> * अवीन् पशुजनान् पातीत्य् अविपं शक्तिमण्डलम् ॥ SivSV_3.29:1 || * माहेश्वर्यादिकं प्रोक्तं कवर्गाद्यधिदैवतम् ॥ SivSV_3.29:2 || * अधितिष्ठति यः स्वैरम् अविपस्थः स उच्यते ॥ SivSV_3.29:3 || * जानातीत्य् अखिलं तत् ज्ञा ज्ञानशक्तिर् उदीर्यते ॥ SivSV_3.29:4 || * तस्या हेतुस् तया शिष्यान् प्रतिबोधयितुं क्षमः ॥ SivSV_3.29:5 || * अन्यस् तु शक्तिचक्रेण परतन्त्रीकृतत्वतः ॥ SivSV_3.29:6 || * स्वात्मन्य् एवासमर्थः सन् कथम् अन्यान् प्रबोधयेत् ॥ SivSV_3.29:7 || * यच् छब्दापेक्षया सूत्रे तच् छब्दो ऽध्याहृतः स्वयम् ॥ SivSV_3.29:8 || * चशब्दो ह्य् अर्थवाच्य् अत्र यस्माज् ज्ञानप्रबोधने ॥ SivSV_3.29:9 || * योगी हेतुस् ततो दानम् आत्मज्ञानम् इतीरितम् ॥ SivSV_3.29:10 || * इत्य् एवम् अविपस्थस्य ज्ञाहेतोर् अस्य योगिनः ॥ SivSV_3.29:11 ||] स्वशक्तिप्रचयो विश्वम् ॥ SivS_3.30 ॥ * [<शिवसूत्रवार्तिक:> * शक्तयो ऽस्य जगत् कृत्स्नं शक्तिमांस् तु महेश्वरः ॥ SivSV_3.30:1 || * इत्य् आगमदिशा विश्वं स्वशक्तिप्रचयो यथा ॥ SivSV_3.30:2 || * शिवस्य तत्समस्यापि तथास्य परयोगिनः ॥ SivSV_3.30:3 || * स्वस्याः स्वात्माविमुक्तायाः शक्तेः संवेदनात्मनः ॥ SivSV_3.30:4 || * प्रचयः स्फुरणारूपो विकासो विश्वम् इष्यते ॥ SivSV_3.30:5 || * न परं सृष्ट्यवस्थायाम् अमुष्य परयोगिनः ॥ SivSV_3.30:6 || * स्वशक्तिप्रचयो विश्वं यावत् तत्पृष्ठपातिनौ ॥ SivSV_3.30:7 ||] स्थितिलयौ ॥ SivS_3.31 ॥ * [<शिवसूत्रवार्तिक:> * स्वशक्तिप्रचयौ प्रोक्तौ ताव् अपीत्य् अनुवर्तते ॥ SivSV_3.31:1 || * विकासितस्य विश्वस्य क्रियामय्या स्वसंविदा ॥ SivSV_3.31:2 || * तत्तत्प्रमात्रपेक्षातः किंचित् कालम् इदंतया ॥ SivSV_3.31:3 || * या स्थितिश् चिन्मयाहंताविश्रान्त्यात्मा च यो लयः ॥ SivSV_3.31:4 || * ताव् उभौ योगिनस् तस्य स्वशक्तिप्रचयात्मकौ ॥ SivSV_3.31:5 || * विकसत् संकुचत् सर्वं वेद्यं यत् संविदात्मकम् ॥ SivSV_3.31:6 || * अन्यथा तस्य वेद्यस्य वेदनानुपपत्तितः ॥ SivSV_3.31:7 || * ननु सृष्टिस्थितिध्वंसेष्व् एवम् अन्योन्यभेदिषु ॥ SivSV_3.31:8 || * अन्यथात्वं समायातं स्वस्वरूपस्य योगिनः ॥ SivSV_3.31:9 || * इत्य् आशङ्कानिवृत्त्यर्थं सूत्रम् आह महेश्वरः ॥ SivSV_3.31:10 ||] तत्प्रवृत्ताव् अप्य् अनिरासः संवेत्तृभावात् ॥ SivS_3.32 ॥ * [<शिवसूत्रवार्तिक:> * तेषां सृष्ट्यादिभावानां प्रवृत्ताव् अप्य् अनारतम् ॥ SivSV_3.32:1 || * उन्मज्जने ऽपि निष्कम्पयोगावष्टम्भशालिनः ॥ SivSV_3.32:2 || * अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् ॥ SivSV_3.32:3 || * कार्यता क्षयिणी तत्र कर्तृत्वं पुनर् अक्षयम् ॥ SivSV_3.32:4 || * कार्योन्मुखः प्रयत्नो यः केवलं सो ऽत्र लुप्यते ॥ SivSV_3.32:5 || * तस्मिंल् लुप्ते विलुप्तो ऽस्मीत्य् अबुधः प्रतिपद्यते ॥ SivSV_3.32:6 || * न तु यो ऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् ॥ SivSV_3.32:7 || * तस्य लोपः कदाचित् स्याद् अन्यस्यानुपलम्भनात् ॥ SivSV_3.32:8 || * इति श्रीस्पन्दशास्त्रोक्तनीत्या तस्यास्य योगिनः ॥ SivSV_3.32:9 || * अनिरासः स्वसंवेत्तृभावाद् अप्रच्युतिर् निजात् ॥ SivSV_3.32:10 || * उद्यत्तुर्यचमत्काराद् उपलब्धृस्वभावतः ॥ SivSV_3.32:11 || * निरासे तस्य सृष्ट्यादेः सृज्यस्याप्य् अप्रकाशनात् ॥ SivSV_3.32:12 || * विश्वसृष्टिस्थितिध्वंसेष्व् अप्रकम्पस्य योगिनः ॥ SivSV_3.32:13 ||] सुखासुखयोर् बहिर् मननम् ॥ SivS_3.33 ॥ * [<शिवसूत्रवार्तिक:> * उत्तीर्णदेहप्राणादिप्रमातृत्वस्य धीमतः ॥ SivSV_3.33:1 || * वेद्यस्पर्शजयोस् तस्य मननं सुखदुःखयोः ॥ SivSV_3.33:2 || * इदंताभासरूपेण नीलपीतादिवद् बहिः ॥ SivSV_3.33:3 || * अहं सुखीति दुःखीति लोकवन् न त्व् अहंतया ॥ SivSV_3.33:4 || * स्वशक्तिप्रचयो विश्वम् इति सूत्रार्थनीतितः ॥ SivSV_3.33:5 || * अहंताच्छादितत्वेन सर्वम् अस्य प्रकाशते ॥ SivSV_3.33:6 || * योगिनो लौकिकस्येव सुखाद्य् एव न केवलम् ॥ SivSV_3.33:7 || * अतिक्रान्तमहामोहाक्रान्तदेहाद्यहंकृतिः ॥ SivSV_3.33:8 || * लोकवत्सुखदुःखाभ्यां कथं स्पृश्येत योगिरा॥ SivSV_3.33:9 || * उदञ्चच्चित्प्रमातृत्वन्यञ्चत्पुर्यष्टकस्थितेः ॥ SivSV_3.33:10 || * यतो न तत्सुखाद्यन्तस् तत एवैष साधकः ॥ SivSV_3.33:11 ||] तद्विमुक्तस् तु केवली ॥ SivS_3.34 ॥ * [<शिवसूत्रवार्तिक:> * ताभ्यां मुक्तो विशेषेण योगीन्द्रो यत् तयोर् यतः ॥ SivSV_3.34:1 || * संस्कारेणाप्य् असंस्पृष्टः केवली चिन्मयः स्मृतः ॥ SivSV_3.34:2 || * तुशब्दो ऽन्तरम् आख्याति वक्ष्यमाणव्यपेक्षया ॥ SivSV_3.34:3 || * एवम् उत्तरसूत्रस्थो ऽप्य् एतत्सूत्रव्यपेक्षया ॥ SivSV_3.34:4 || * तद् एवाह तुशब्दोक्तम् अन्तरं चन्द्रशेखरः ॥ SivSV_3.34:5 ||] मोहप्रतिसंहतस् तु कर्मात्मा ॥ SivS_3.35 ॥ * [<शिवसूत्रवार्तिक:> * मोहः स्वाख्यातिर् अज्ञानं तेन यः प्रतिसंहतः ॥ SivSV_3.35:1 || * तदेकघनतां प्राप्तस् ततो दुःखाद्युपाश्रयः ॥ SivSV_3.35:2 || * तत एव स कर्मात्मा शुभाशुभकलङ्कितः ॥ SivSV_3.35:3 || * तस्यैवम् ईदृशस्यापि तत्तत्कर्मात्मनो यदा ॥ SivSV_3.35:4 || * अनर्गलमहेशानशक्तिपातात् समुन्मिषन् ॥ SivSV_3.35:5 || * स्वातन्त्र्ययोगः सहजः प्रादुरस्ति तदास्य तु ॥ SivSV_3.35:6 ||] भेदतिरस्कारे सर्गान्तरकर्मत्वम् ॥ SivS_3.36 ॥ * [<शिवसूत्रवार्तिक:> * भेदस्य देहप्राणादिमिताहंकृतिजन्मनः ॥ SivSV_3.36:1 || * कलादिवलितभ्रान्तसकलाद्युचितात्मनः ॥ SivSV_3.36:2 || * तिरस्कारे स्थितस्यापि स्वोन्मेषाद् अपहस्तने ॥ SivSV_3.36:3 || * मन्त्रमन्त्रेशतादात्म्यस्वमाहात्म्यप्रकाशनात् ॥ SivSV_3.36:4 || * स्यात् सर्गान्तरकर्मत्वम् अमुष्य परयोगिनः ॥ SivSV_3.36:5 || * yathÃbhilëanirmeyanirmÃt­tvaæ स्फुटं भवेत् ॥ SivSV_3.36:6 || * न चैतद् अप्य् असंभाव्यं स्रष्टृत्वं योगिनो यतः ॥ SivSV_3.36:7 ||] करणशक्तिः स्वतो ऽनुभवात् ॥ SivS_3.37 ॥ * [<शिवसूत्रवार्तिक:> * स्वतः स्वस्माद् अनुभवात् स्वप्नसंकल्पनादिषु ॥ SivSV_3.37:1 || * करणं निजसंवेद्यग्राह्यग्राहकनिर्मितिः ॥ SivSV_3.37:2 || * शक्तिस् तत्कर्तृतोन्मेषः स्वसंवित्त्यैव सिध्यति ॥ SivSV_3.37:3 || * सम्भवन्तीं तथा सृष्टिं यदि दार्ढ्येन भावयेत् ॥ SivSV_3.37:4 || * सर्वसाधारणाशेषनिर्मितिश् च भवेत् तदा ॥ SivSV_3.37:5 || * यतः करणशक्त्यात्र शक्तिः स्वातन्त्र्यरूपिणी ॥ SivSV_3.37:6 || * प्रमातुर् बोधरूपस्य सारं तस्मात् स्वमायया ॥ SivSV_3.37:7 || * तिरोहितायाः स्वातन्त्र्यशक्तेर् उत्तेजनं प्रति ॥ SivSV_3.37:8 ||] त्रिपदाद्यनुप्राणनम् ॥ SivS_3.38 ॥ * [<शिवसूत्रवार्तिक:> * त्रिपदं जागरास्वप्नसौषुप्तानाम् अनुक्रमात् ॥ SivSV_3.38:1 || * प्रत्येकम् आदिमध्यान्तरूपं भङ्ग्या निरूपितम् ॥ SivSV_3.38:2 || * भावउन्मुख्यतदासक्तितदेकीकरणात्मकम् ॥ SivSV_3.38:3 || * सृष्टिस्थितिलयाकारं तुर्येणैव तदादिना ॥ SivSV_3.38:4 || * तत्त्रयान्तश् चमत्काररसानन्दघनात्मना ॥ SivSV_3.38:5 || * माययाच्छादितेनापि तिरोधानस्वरूपया ॥ SivSV_3.38:6 || * तत्तद्विषयभोगेषु विद्युद्वत्स्फुरता क्षणम् ॥ SivSV_3.38:7 || * अनुप्राणनम् आदध्याद् अवधानेन साधकः ॥ SivSV_3.38:8 || * तेनैव जीवितेनापि जीवितस्य निजात्मनः ॥ SivSV_3.38:9 || * सम्यगुत्तेजनं कुर्याद् येनासौ तन्मयो भवेत् ॥ SivSV_3.38:10 || * तुर्यानुप्राणनं प्रोक्तं जागरादौ पुरा त्रिषु ॥ SivSV_3.38:11 || * चतुर्थम् इति सूत्रेण त्रिपदेत्यादिनामुना ॥ SivSV_3.38:12 || * जागराद्यादिमध्यान्तपर्वस्व् इति विशिष्यते ॥ SivSV_3.38:13 || * अन्तर्मुखस्वरूपायाम् अवस्थायां न केवलम् ॥ SivSV_3.38:14 || * त्रिपदादिप्राणनम् इत्य् एतद् उक्तम् अथापि तु ॥ SivSV_3.38:15 ||] चित्तस्थितिवच् छरीरकरणबाह्येषु ॥ SivS_3.39 ॥ * [<शिवसूत्रवार्तिक:> * अनुप्राणनम् इत्य् एतद् आदद्याद् इति शिष्यते ॥ SivSV_3.39:1 || * अन्तर्मुखस्वरूपायां यथा चित्तस्थितौ तथा ॥ SivSV_3.39:2 || * अनुप्राणनमुक्तेन तुर्येणानन्दरूपिणा ॥ SivSV_3.39:3 || * कुर्याद् बहिर्मुखत्वे ऽपि देहाक्षविषयात्मनि ॥ SivSV_3.39:4 || * तन्मयं भवतीत्य् अर्थात् तदा सर्वं चराचरम् ॥ SivSV_3.39:5 || * एवं स्वानन्दरूपास्य शक्तिः स्वातन्त्र्यलक्षणा ॥ SivSV_3.39:6 || * यथेष्टभावनिर्माणकारिणी भवति स्फुटम् ॥ SivSV_3.39:7 || * यदा पुनर् असौ योगी प्रोक्तां तुर्यात्मिकां दशाम् ॥ SivSV_3.39:8 || * आन्तरीं नामृशत्य् अन्तस् तदा देहाद्यहंकृतेः ॥ SivSV_3.39:9 || * अपूर्णमन्यतारूपाद् अस्याणवमलात्मनः ॥ SivSV_3.39:10 ||] अभिलापाद् बहिर्गतिः संवाह्यस्य ॥ SivS_3.40 ॥ * [<शिवसूत्रवार्तिक:> * तत्त्वैः शक्तिगणाक्रान्तैर् धरण्यन्तैः कलादिभिः ॥ SivSV_3.40:1 || * योनेर् योन्यन्तरं नेयः संवाह्यः पशुर् उच्यते ॥ SivSV_3.40:2 || * तस्याणवमलाकारात् तत्तत्कर्मानुसारिणः ॥ SivSV_3.40:3 || * अपूर्णमन्यतारूपाद् abhilëÃd बहिर्गतिः ॥ SivSV_3.40:4 || * विषयोन्मुखतैवास्य नान्तस् तत्त्वानुसंहितिः ॥ SivSV_3.40:5 || * यदा पुनर् महेशानशक्तिपातवशोन्मिषत् ॥ SivSV_3.40:6 || * आत्मीयम् एव विमृशन् नास्ते रूपं तदास्य तु ॥ SivSV_3.40:7 || * अभावाद् abhilëasya न बहिर्गतिर् आपतेत् ॥ SivSV_3.40:8 || * अपि तूक्तचरस्वात्मारामतैवेति कथ्यते ॥ SivSV_3.40:9 ||] tadÃrƬhapramites तत्क्षयाज् जीवसंक्षयः ॥ SivS_3.41 ॥ * [<शिवसूत्रवार्तिक:> * तद् इत्युक्तचरे धाम्नि संवेत्तृत्वस्वरूपिणि ॥ SivSV_3.41:1 || * ÃrƬhà प्रमितिः संवित् तद्विमर्शनतत्परा ॥ SivSV_3.41:2 || * यस्य तस्यास्य तद् इति प्रोक्ताणवमलात्मनः ॥ SivSV_3.41:3 || * अभिलापस्य rƬhasya क्षयाज् जीवस्य संक्षयः ॥ SivSV_3.41:4 || * पुर्यष्टकस्वभावस्य प्रशमस् तत्त्वतो भवेत् ॥ SivSV_3.41:5 || * प्राप्नोति देहपातो ऽस्य नन्व् एवं जीवसंक्षये ॥ SivSV_3.41:6 || * नासौ कदापि कस्यापि दृश्यते ऽत्रापि योगिनः ॥ SivSV_3.41:7 || * तस्मात् कथं tadÃrƬhapramiti÷ साधको भवेत् ॥ SivSV_3.41:8 || * इत्य् आशङ्क्योत्तरं वक्ति भगवान् विश्वदैशिकः ॥ SivSV_3.41:9 ||] भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः ॥ SivS_3.42 ॥ * [<शिवसूत्रवार्तिक:> * तदेत्य् uktÃbhilëasya प्रशमाज् जीवसंक्षये ॥ SivSV_3.42:1 || * पुर्यष्टकप्रमातृत्वाभिमानगलने ऽप्य् असौ ॥ SivSV_3.42:2 || * देहारम्भकरैर् भूतैर् अस्पृशद्भिर् अहंपदम् ॥ SivSV_3.42:3 || * कञ्चुकीव विशेषेण मुक्तो निर्वाणभाग्यतः ॥ SivSV_3.42:4 || * भूयो बाहुल्यतः पत्या समो ऽयं परमेशिना ॥ SivSV_3.42:5 || * तत्स्वरूपसमाविष्टचिदानन्दघनात्मकः ॥ SivSV_3.42:6 || * तत एव परः पूर्णः सम्यक् तन्मयतां गतः ॥ SivSV_3.42:7 || * भूतकञ्चुकिताप्य् अस्य तदैव न निवर्तते ॥ SivSV_3.42:8 || * कस्माद् इत्य् अपि शङ्कायाम् उत्तरं वक्ति शंकरः ॥ SivSV_3.42:9 ||] नैसर्गिकः प्राणसम्बन्धः ॥ SivS_3.43 ॥ * [<शिवसूत्रवार्तिक:> * प्राणे परिणता संवित् प्राग् इति प्रोक्तया दिशा ॥ SivSV_3.43:1 || * निसर्गात् सहजात् स्वस्य स्वातन्त्र्याद् अनिवारितात् ॥ SivSV_3.43:2 || * चञ्चत्प्रपञ्चवैचित्र्यप्रकर्षकरणेच्छया ॥ SivSV_3.43:3 || * संकोचं परिगृह्णाना संविद् भगवती स्वयम् ॥ SivSV_3.43:4 || * प्राप्नोति संकुचत्तत्तत्प्राणग्राहकभूमिकाः ॥ SivSV_3.43:5 || * उक्तम् अर्थं दृढीकर्तुं संवादः सो ऽयम् अत्र तु ॥ SivSV_3.43:6 || * या सा शक्तिः परा सूक्ष्मा व्यापिनी निर्मला शिवा ॥ SivSV_3.43:7 || * शक्तिचक्रस्य जननी परानन्दामृतात्मिका ॥ SivSV_3.43:8 || * महाघोरेश्वरी चण्डा सृष्टिसंहारकारिका ॥ SivSV_3.43:9 || * त्रिवहं त्रिविधं त्रिष्ठं बलात् कालं प्रकर्षति ॥ SivSV_3.43:10 || * इति वाजसनेयायाम् इयम् एव चितिः परा ॥ SivSV_3.43:11 || * स्वातन्त्र्येणावरुह्य प्राक् प्राणरूपे प्रमातरि ॥ SivSV_3.43:12 || * candrabhÃskaravahnyÃtmanìÅtritayavÃhinam || SivSV_3.43:13 || * अन्तर्बहिर्विशन्निर्यन्निश्वासोच्छ्वासलक्षणम् ॥ SivSV_3.43:14 || * अतीतवर्तमानादित्रिविधं कालम् आत्मनि ॥ SivSV_3.43:15 || * कर्षन्त्य् अन्तर् बहिश् चेति कथ्यते कालकर्षिणी ॥ SivSV_3.43:16 || * ततो नैसर्गिकस् तस्याः प्राणसम्बन्ध आगतः ॥ SivSV_3.43:17 || * स्थिते ऽपि प्राणसम्बन्धे यस् tadÃrƬha आन्तरीम् ॥ SivSV_3.43:18 || * संविदं विमृशन्न् आस्ते स लोकोत्तरतां व्रजेत् ॥ SivSV_3.43:19 || * इत्य् उपायोपसंहारमुखेनाह महेश्वरः ॥ SivSV_3.43:20 ||] नासिकान्तर्मध्यसंयमात् किम् अत्र सव्यापसव्यसौषुम्नेषु ॥ SivS_3.44 ॥ * [<शिवसूत्रवार्तिक:> * netrÃdiromarandhrÃntanìÅnÃæ निविडात्मनाम् ॥ SivSV_3.44:1 || * सर्वासां मुख्यभूतेषु सर्वावष्टम्भदायिषु ॥ SivSV_3.44:2 || * savyÃpasavyasau«umnanìÅmÃrge«u सर्वदा ॥ SivSV_3.44:3 || * nìÅnÃæ नासिका प्राणशक्तिः कुटिलवाहिनी ॥ SivSV_3.44:4 || * अन्तर् इत्य् आन्तरी संवित् तत्स्वरूपस्य यत् पुनः ॥ SivSV_3.44:5 || * मध्यं सर्वान्तरत्वेन प्रधानं विश्वभित्तिकम् ॥ SivSV_3.44:6 || * परामर्शमयं रूपम् उत्तीर्णं तस्य संयमात् ॥ SivSV_3.44:7 || * निभालनप्रकर्षोत्थात् स्वात्मबुद्धिविमर्शनात् ॥ SivSV_3.44:8 || * किम् अत्र संयमे वाच्यम् इयम् एव समाहितिः ॥ SivSV_3.44:9 || * देदीप्यमाना सर्वासु दशास्व् अन्तर्निरन्तरम् ॥ SivSV_3.44:10 || * निर्व्युत्थानावधानेन योगिनैवानुभूयते ॥ SivSV_3.44:11 || * मय्य् आवेश्य मनो ये मां नित्ययुक्ता उपासते ॥ SivSV_3.44:12 || * श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥ SivSV_3.44:13 || * इति श्रीभगवद्गीताप्रोक्तनीत्यनुसारतः ॥ SivSV_3.44:14 || * विश्वोत्तीर्णनिजाहंतासमावेशितचेतसः ॥ SivSV_3.44:15 || * पर्यन्ते योगिनो योगफलं सम्यक् प्रदर्शयन् ॥ SivSV_3.44:16 || * उपसंहरति श्रीमान् उक्तं प्रकरणं शिवः ॥ SivSV_3.44:17 ||] भूयः स्यात् प्रतिमीलनम् ॥ SivS_3.45 ॥ * [<शिवसूत्रवार्तिक:> * पुनश् च प्रोक्तचैतन्यस्वरूपोन्मीलनात्मकम् ॥ SivSV_3.45:1 || * parayogÃdhirƬhasya भवेत् परमयोगिनः ॥ SivSV_3.45:2 || * भूयः स्याद् इति वाक्यस्य स्फुटम् एवायम् आशयः ॥ SivSV_3.45:3 || * यच् छिवत्वम् अमुष्योक्तं नापूर्वं तत् तु योगिनः ॥ SivSV_3.45:4 || * स्वभाव एव तन्मायाशक्तिप्रोत्थापितान् निजात् ॥ SivSV_3.45:5 || * नायं विकल्पदौरात्म्याद् भासमानम् अपि स्वतः ॥ SivSV_3.45:6 || * विम्रष्टुं क्षम इत्य् अस्य प्रोक्तोपायक्रमेण तत् ॥ SivSV_3.45:7 || * शिवत्वं व्यक्तिम् एतीति शिवेनोदीरितं शिवम् ॥ SivSV_3.45:8 || * इत्य् उन्मेषस् तृतीयो ऽयम् आणवोपायसूचकः ॥ SivSV_3.45:9 || * इति श्रीशिवसूत्राणां रहस्यार्थोपबृंहितम् ॥ SivSV_3.45:10 || * प्रागुक्तवार्त्तिकांशेन सहितं वार्त्तिकान्तरम् ॥ SivSV_3.45:11 || * अखण्डसंवित्साम्राज्ययौवराज्याधिकारिणाम् ॥ SivSV_3.45:12 || * पराक्रमहठाक्रान्तषट्त्रिंशत्तत्त्वसम्पदाम् ॥ SivSV_3.45:13 || * मधुराजकुमाराणां महाहंताधिरोहिणाम् ॥ SivSV_3.45:14 || * पश्चिमेन तदालोकध्वस्तपश्चिमजन्मना ॥ SivSV_3.45:15 || * मया वरदराजेन मायामोहापसारकम् ॥ SivSV_3.45:16 || * श्रीक्षेमराजनिर्णीतव्याख्यानाध्वानुसारिणा ॥ SivSV_3.45:17 || * कृतिना कृष्णदासेन व्यञ्जितं k­payäjasà ॥ SivSV_3.45:18 || * अनुगृह्णन्तु नामैतत् सन्तः संतोषम् आगताः ॥ SivSV_3.45:19 ||]