Sivamahimnastava

Based on: The Mahimnastava or Praise of Shiva's Greatness. Edited, translated,
and presented in illustrations by W.\ Norman Brown. Poona: American
Institute of Indian Studies 1965.

E-text prepared by Harunaga Isaacson, 2002.

% NB Brown's most important source an inscription on the Amaresvara temple
% at Mandhata in the district of Nimad on the northern
% bank of the Narmada river. Dated Samvat 1120 or 1220 (November 21, 1063
% or October 27, 1163 AD).


TEXT IN PAUSA (Sandhis resolved)





THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf








mahimnas+pāram+te paramaviduṣas+yadi+asadṛśī
stutis+brahmādīnām+api tadavasannās+tvayi giras+ |
atha+avācyas+sarvas+svamatipariṇāmāvadhi gṛṇan+
mama+api+eṣa stotre hara nirapavādas+parikaras+ || Smst_1

atītas+panthānam+tava ca mahimā vāṅmanasayos+
atadvyāvṛttyā yam+cakitam+abhidhatte śrutis+api |
sa kasya stotavyas+katividhaguṇas+kasya viṣayas+
pade tu+arvācīne patati na manas+kasya na vacas+ || Smst_2

madhusphītās+vācas+paramam+amṛtam+nirmitavatas+
tava brahman+kim+vāk+api suraguros+vismayapadam |
mama tu+etām+vāṇīm+guṇakathanapuṇyena bhavatas+ |
punāmi+iti+arthe+asmin puramathana buddhis+vyavasitā || Smst_3

tava+aiśvaryam+yat+tat+jagadudayarakṣāpralayakṛt+
trayīvastu vyastam+tisṛṣu guṇabhinnāsu tanuṣu |
abhavyānām+asmin+varada ramaṇīyām+aramaṇīm+
vihantum+vyākrośīm+vidadhatas+iha+eke jaḍadhiyas+ || Smst_4

kimīhas+kiṃkāyas+sa khalu kimupāyas+tribhuvanam+
kimādhāras+dhātā sṛjati kimupādānas+iti ca |
atarkyaiśvarye tvayi+anavasaraduḥsthas+hatadhiyas+
kutarkas+ayam+kāṃścit+mukharayati mohāya jagatas+ || Smst_5

ajanmānas+lokās+kim+avayavavantas+api jagatām+
adhiṣṭhātāram+kim+bhavavidhis+anādṛtya bhavati |
anīśas+vā kuryāt+bhuvanajanane kas+parikaras+
yatas+mandās+tvām+prati+amaravara saṃśerate+ime || Smst_6

trayī sāṃkhyam+yogas+paśupatimatam+vaiṣṇavam+iti
prabhinne prasthāne param+idam+adas+pathyam+iti ca |
rucīnām+vaicitryāt+ṛjukuṭilanānāpathajuṣām+
nṛṇām+ekas+gamyas+tvam+asi payasām+arṇavas+iva || Smst_7

mahokṣas+khaṭvāṅgam+paraśus+ajinam+bhasma phaṇinas+
kapālam+ca+iti+iyat+tava varada tantropakaraṇam |
surās+tām+tām+ṛddhim+dadhati tu bhavadbhrūpraṇihitām+
na hi svātmārāmam+viṣayamṛgatṛṣṇā bhramayati || Smst_8

dhruvam+kaścit+sarvam+sakalam+aparas+tu+adhruvam+idam+
paras+dhrauvyādhrauvye jagati gadati vyastaviṣaye |
samaste+api+etasmin+puramathana tais+vismitas+iva
stuvan+jihremi tvām+na khalu nanu dhṛṣṭā mukharatā || Smst_9

tava+aiśvaryam+yatnāt+yat+upari viriñcas+haris+adhas+
paricchettum+yātau+analam+analaskandhavapuṣas+ |
tatas+bhaktiśraddhābharagurugṛṇadbhyām+giriśa yat+
svayam+tasthe tābhyām+tava kim+anuvṛttis+na phalati || Smst_10

ayatnāt+āpādya tribhuvanam+avairavyatikaram+
daśāsyas+yat+bāhūn+abhṛta raṇakaṇḍūparavaśān |
śiraḥpadmaśreṇīracitacaraṇāmbhoruhabales+
sthirāyās+tvadbhaktes+tripurahara visphūrjitam+idam || Smst_11

amuṣya tvatsevāsamadhigatasāram+bhujavanam+
balāt+kailāse+api tvadadhivasatau vikramayatas+ |
alabhyā pātāle+api+alasacalitāṅguṣṭhaśirasi
pratiṣṭhā tvayi+āsīt+dhruvam+upacitas+muhyati khalas+ || Smst_12

yadṛddhim+sutrāmṇas+varada paramoccais+api satīm+
adhas+cakre bāṇas+parijanavidheyatribhuvanas+ |
na tat+citram+tasmin+varivasitari tvaccaraṇayos+
na kasyās+unnatyai bhavati śirasas+tvayi+avanatis+ || Smst_13

akāṇḍabrahmāṇḍakṣayacakitadevāsurakṛpā-
vidheyasya+āsīt+yas+trinayana viṣam+saṃhṛtavatas+ |
na kalmāṣas+kaṇṭhe tava na kurute na śriyam+aho
vikāras+api ślāghyas+bhuvananbhayabhaṅgavyasaninas+ || Smst_14

asiddhārthā na+eva kvacit+api sadevāsuranare
nivartante nityam+jagati jayinas+yasya viśikhās+ |
sa paśyan+īśa tvām+itarasurasādhāraṇam+abhūt+
smaras+smartavyātmā na hi vaśiṣu pathyas+paribhavas+ || Smst_15

mahī pādāghātāt+vrajati sahasā saṃśayapadam+
padam+viṣṇos+bhrāmyadbhujaparigharugṇagrahagaṇam |
muhus+dyaus+dauḥsthyam+yāti+anibhṛtajaṭātāḍitataṭā
jagadrakṣāyai tvam+naṭasi nanu vāmā+eva vibhutā || Smst_16

viyadvyāpī tārāgaṇaguṇitaphenodgamarucis+
pravāhas+vārām+yas+pṛṣ.atalaghudṛṣṭas+śirasi te |
jagat+dvīpākāram+jaladhivalayam+tena kṛtam+iti+
anena+eva+unneyam+dhṛtamahima divyam+tava vapus+ || Smst_17

rathas+kṣoṇī yantā śatadhṛtis+agendras+dhanus+atho
rathāṅge candrārkau rathacaraṇapāṇis+śaras+iti |
didhakṣos+te kas+ayam+tripuratṛṇam+āḍambaravidhis+
vidheyais+krīḍantyas+na khalu paratantrās+prabhudhiyas+ || Smst_18

haris+te sāhasram+kamalabalim+ādhāya padayos+
yat+ekone tasmin+nijam+udaharan+netrakamalam |
gatas+bhaktyudrekas+pariṇatim+asau cakravapuṣā
trayāṇām+rakṣāyai tripurahara jāgarti jagatām || Smst_19

kratau supte jāgrat+tvam+asi phalayoge kratumatām+
kva karma pradhvastam+palati puruṣārādhanam+ṛte |
atas+tvām+samprekṣya tratuṣu phaladānapratibhuvam+
śrutau śraddhām+baddhvā dṛḍhaparikaras+karmasu janas+ || Smst_20

kriyādakṣas+dakṣas+kratupatis+adhīśas+tanubhṛtām+
ṛṣīṇām+ārtvijyam+śaraṇada sadasyās+suragaṇās+ |
kratubhraṃśas+tvattas+kratuphalavidhānavyasaninas+
dhruvam+kartus+śraddhāvidhuram+abhicārāya hi makhās+ || Smst_21

prajānātham+prasabham+abhikam+svām+duhitaram+
gatam+rohidbhūtām+riramayiṣum+ṛśyasya vapuṣā |
dhanuṣpāṇes+yātam+divam+api sapatrākṛtam+amum+
trasantam+te+adya+api tyajati na mṛgavyādharabhasas+ || Smst_22

svalāvaṇyāśaṃsādhṛtadhanuṣam+ahnāya tṛṇavat+
puras+pluṣṭam+dṛṣṭvā puramathana puṣpāyudham+api |
yadi straiṇam+yamanirata dehārdhaghaṭanāt+
avaiti tvām+addhā bata varada mugdhās+yuvatayas+ || Smst_23

śmaśāneṣu+ākrīḍā smarahara piśācās+sahacarās+
citābhasmālepas+srak+api nṛkaroṭīparikaras+ |
amāṅgalyam+śīlam+tava bhavatu nāma+evam+akhilam+
tathā+api smart.Rṇām+varada paramam+maṅgalam+asi || Smst_24

manas+pratyak+citte savidham+avadhāya+āttamarutas+
prahṛṣyadromāṇas+pramadasalilotsaṅgitadṛśas+ |
yat+ālokya+āhlādam+hradas+iva nimajya+amṛtamaye
dadhati+antas+tattvam+kim+api yaminas+tat+kila bhavān || Smst_25

tvam+arkas+tvam+somas+tvam+asi pavanas+tvam+hutavahas+
tvam+āpas+tvam+vyoma tvam+u dharaṇis+ātmā tvam+iti ca |
paricchinnām+evam+tvayi pariṇatā bibhrati giram+
na vidmas+tat+tattvam+vayam+iha tu yat+tvam+na bhavasi || Smst_26

trayīm+tisras+vṛttīs+tribhuvanam+atho trīn+api surān+
nakārādyais+varṇais+tribhis+abhidadhat+tīrṇavikṛti |
turīyam+te dhāma dhvanibhis+avarundhānam+aṇubhis+
samastam+vyastam+tvām+śaraṇada gṛṇāti+im+iti padam || Smst_27

bhavas+śarvas+rudras+paśupatis+atha+ugras+sahamahān+
tathā bhīmeśānau+iti yat+abhidhānāṣṭakam+idam |
amuṣmin+pratyekam+pravicarati deva śrutis+api
priyāya+asmai dhāmne praṇihitanamasyas+asmi bhavate || Smst_28

namas+nediṣṭhāya priyadava daviṣṭhāya ca namas+
namas+kṣodiṣṭhāya smarahara mahiṣṭhāya ca namas+ |
namas+varṣiṣṭhāya trinayana yaviṣṭhāya ca namas+
namas+sarvasmai te tat+idam+iti sarvāya ca namas+ || Smst_29

bahularajase viśvotpattau bhavāya namas+namas+
prabalatamase tatsaṃhāre harāya namas+namas+ |
janasukhakṛte sattvotpattau mṛdāya namas+namas+
pramahasi pade nistraiguṇye śivāya namas+namas+ || Smst_30

kṛśapariṇati cetas+kleśavaśyam+kva ca+idam+
kva ca tava guṇasīmollaṅghinī śāśvadṛddhis+ |
iti cakitam+anandīkṛtya mām+bhaktis+ādhāt+
varaca caraṇayos+te vākyapuṣpopahāram || Smst_31

% pariśiṣṭam: Additional verses in all MSS (!!) but not in the inscription

asitagirisamam+syāt+kajjalam+sindhupātre
surataruvaraśākhā lekhanī patram+urvī |
likhati yadi gṛhītvā śāradā sarvakālam+
tat+api tava guṇānām+īśa pāram+na yāti || Smst_Add_1

asurasuramunīndrais+arcitasya+indumaules+
prathitaguṇamahimnas+nirguṇasya+īśvarasya |
sakalaguṇavariṣṭhas+puṣpadantābhidhānas+
ruciram+alaghuvṛttais+stotram+etat+cakāra || Smst_Add_2

ahara+ahar+anavadyam+dhūrjaṭe stotram+etat+
paṭhati paramabhaktyā śuddhacittas+pumān+yas+ |
sa bhavati śivaloke rudratulyas+sadātmā
pracurataradhanāyus+putravān+kīrtimān+ca || Smst_Add_3

maheśāt+na+aparas+devas+mahimnas+na+aparā stutis+ |
aghorāt+na+aparas+mantras+na+asti tattvam+guros+param || Smst_Add_4

dīkṣā dānam+tapas+tīrtham+jñānam+yāgādikās+kriyās+ |
mahimnas+tava pāṭhasya kalām+na+arhanti ṣoḍaśīm || Smst_Add_5

āsamāptam+idam+stotram+puṇyam+gandharvabhāṣitam |
anaupamyam+manohāri śivam+īśvaravarṇanam || Smst_Add_6

kusumadaśananāmā sarvagandharvarājas+
śiśuśaśadharamaules+devadevasya dāsas+ |
sa khalu nijamahimnas+bhraṣṭas+eva+asya roṣāt+
stavanam+idam+akārṣīt+divyadivyam+mahimnas+ || Smst_Add_7

suragurum+abhipūjya svargamokṣaikahetum+
paṭhati yadi manuṣyas+prāñjalis+na+anyacetās+ |
vrajati śivasamīpam+kinnarais+stūyamānas+
stavanam+idam+amogham+puṣpadantapraṇītam || Smst_Add_8

śrīpuṣpadantamukhapaṅkajanirgatena stotreṇa kilbiṣahareṇa harapriyeṇa |
kaṇṭhasthitena paṭhitena gṛhasthitena samprīṇitas+bhavati bhūtapatis+maheśas+ || Smst_Add_9

apūrvam+lāvaṇyam+vivasanatanos+te vimṛṣatām+
munīnām+dārāṇām+samajani sa kas+api+avyatikaras+ |
yatas+bhagne guhye sakṛt+api saparyām+vidadhatām+
dhruvam+mokṣam+līlām+kim+api puruṣārtham+prasavite || Smst_Add_10
vapuḥprādurbhāvāt+anumitam+idam+janmani purā
purāre na+eva+aham+kvacit+api bhavantam+praṇatavān |
naman+muktas+samprati+atanus+aham+agre+api+anatimān+
maheśa kṣantavyam+tat+idam+aparādhadvayam+api || Smst_Add_11

iti+eṣā vāṅmayī pūjā śrīmacchaṃkarapādayos+ |
arpitā tena deveśas+prīyatām+me sadāśivas+ || Smst_Add_12

tava tattvam+na jānāmi kīdṛśas+asi maheśvara |
yādṛśas+asi mahādeva tādṛśāya namas+namas+ || Smst_Add_13

ekakālam+dvikālam+vā trikālam+yas+paṭhet+naras+ |
lambapāśavinirmuktas+śivalokam+sa gacchati || Smst_Add_14

kīrtanena hi rudrasya pāpam+yāti sahasradhā |
pracaṇḍapavanena+eva dhanam+jaladamaṇḍalam || Smst_Add_15