Sivamahimnastava Based on: The Mahimnastava or Praise of Shiva's Greatness. Edited, translated, and presented in illustrations by W.\ Norman Brown. Poona: American Institute of Indian Studies 1965. E-text prepared by Harunaga Isaacson, 2002. % NB Brown's most important source an inscription on the Amaresvara temple % at Mandhata in the district of Nimad on the northern % bank of the Narmada river. Dated Samvat 1120 or 1220 (November 21, 1063 % or October 27, 1163 AD). TEXT IN PAUSA (Sandhis resolved) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ mahimnas+पारम्+ते परमविदुषस्+यदि+असदृशी स्तुतिस्+ब्रह्मादीनाम्+अपि तदवसन्नास्+त्वयि गिरस्+ | अथ+अवाच्यस्+सर्वस्+स्वमतिपरिणामावधि गृणन्+ मम+अपि+एष स्तोत्रे हर निरपवादस्+परिकरस्+ ॥ Smst_1 अतीतस्+पन्थानम्+तव च महिमा वाङ्मनसयोस्+ अतद्व्यावृत्त्या यम्+चकितम्+अभिधत्ते श्रुतिस्+अपि । स कस्य स्तोतव्यस्+कतिविधगुणस्+कस्य विषयस्+ पदे तु+अर्वाचीने पतति न मनस्+कस्य न वचस्+ ॥ Smst_2 मधुस्फीतास्+वाचस्+परमम्+अमृतम्+निर्मितवतस्+ तव ब्रह्मन्+किम्+वाक्+अपि सुरगुरोस्+विस्मयपदम् । मम तु+एताम्+वाणीम्+गुणकथनपुण्येन भवतस्+ | पुनामि+इति+अर्थे+अस्मिन् पुरमथन बुद्धिस्+व्यवसिता ॥ Smst_3 तव+ऐश्वर्यम्+यत्+तत्+जगदुदयरक्षाप्रलयकृत्+ त्रयीवस्तु व्यस्तम्+तिसृषु गुणभिन्नासु तनुषु । अभव्यानाम्+अस्मिन्+वरद रमणीयाम्+अरमणीम्+ विहन्तुम्+व्याक्रोशीम्+विदधतस्+इह+एके जडधियस्+ ॥ Smst_4 किमीहस्+किंकायस्+स खलु किमुपायस्+त्रिभुवनम्+ किमाधारस्+धाता सृजति किमुपादानस्+इति च । अतर्क्यैश्वर्ये त्वयि+अनवसरदुःस्थस्+हतधियस्+ कुतर्कस्+अयम्+कांश्चित्+मुखरयति मोहाय जगतस्+ ॥ Smst_5 अजन्मानस्+लोकास्+किम्+अवयववन्तस्+अपि जगताम्+ अधिष्ठातारम्+किम्+भवविधिस्+अनादृत्य भवति । अनीशस्+वा कुर्यात्+भुवनजनने कस्+परिकरस्+ यतस्+मन्दास्+त्वाम्+प्रति+अमरवर संशेरते+इमे ॥ Smst_6 त्रयी सांख्यम्+योगस्+पशुपतिमतम्+वैष्णवम्+इति प्रभिन्ने प्रस्थाने परम्+इदम्+अदस्+पथ्यम्+इति च । रुचीनाम्+वैचित्र्यात्+ऋजुकुटिलनानापथजुषाम्+ नृणाम्+एकस्+गम्यस्+त्वम्+असि पयसाम्+अर्णवस्+इव ॥ Smst_7 महोक्षस्+खट्वाङ्गम्+परशुस्+अजिनम्+भस्म फणिनस्+ कपालम्+च+इति+इयत्+तव वरद तन्त्रोपकरणम् । सुरास्+ताम्+ताम्+ऋद्धिम्+दधति तु भवद्भ्रूप्रणिहिताम्+ न हि स्वात्मारामम्+विषयमृगतृष्णा भ्रमयति ॥ Smst_8 ध्रुवम्+कश्चित्+सर्वम्+सकलम्+अपरस्+तु+अध्रुवम्+इदम्+ परस्+ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये । समस्ते+अपि+एतस्मिन्+पुरमथन तैस्+विस्मितस्+इव स्तुवन्+जिह्रेमि त्वाम्+न खलु ननु धृष्टा मुखरता ॥ Smst_9 तव+ऐश्वर्यम्+यत्नात्+यत्+उपरि विरिञ्चस्+हरिस्+अधस्+ परिच्छेत्तुम्+यातौ+अनलम्+अनलस्कन्धवपुषस्+ | ततस्+भक्तिश्रद्धाभरगुरुगृणद्भ्याम्+गिरिश यत्+ स्वयम्+तस्थे ताभ्याम्+तव किम्+अनुवृत्तिस्+न फलति ॥ Smst_10 अयत्नात्+आपाद्य त्रिभुवनम्+अवैरव्यतिकरम्+ दशास्यस्+यत्+बाहून्+अभृत रणकण्डूपरवशान् । शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेस्+ स्थिरायास्+त्वद्भक्तेस्+त्रिपुरहर विस्फूर्जितम्+इदम् ॥ Smst_11 अमुष्य त्वत्सेवासमधिगतसारम्+भुजवनम्+ बलात्+कैलासे+अपि त्वदधिवसतौ विक्रमयतस्+ | अलभ्या पाताले+अपि+अलसचलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वयि+आसीत्+ध्रुवम्+उपचितस्+मुह्यति खलस्+ ॥ Smst_12 यदृद्धिम्+सुत्राम्णस्+वरद परमोच्चैस्+अपि सतीम्+ अधस्+चक्रे बाणस्+परिजनविधेयत्रिभुवनस्+ | न तत्+चित्रम्+तस्मिन्+वरिवसितरि त्वच्चरणयोस्+ न कस्यास्+उन्नत्यै भवति शिरसस्+त्वयि+अवनतिस्+ ॥ Smst_13 अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा- विधेयस्य+आसीत्+यस्+त्रिनयन विषम्+संहृतवतस्+ | न kalmëas+कण्ठे तव न कुरुते न श्रियम्+अहो विकारस्+अपि श्लाघ्यस्+भुवनन्भयभङ्गव्यसनिनस्+ ॥ Smst_14 असिद्धार्था न+एव क्वचित्+अपि सदेवासुरनरे निवर्तन्ते नित्यम्+जगति जयिनस्+यस्य विशिखास्+ | स पश्यन्+ईश त्वाम्+इतरसुरसाधारणम्+अभूत्+ स्मरस्+स्मर्तव्यात्मा न हि वशिषु पथ्यस्+परिभवस्+ ॥ Smst_15 मही पादाघातात्+व्रजति सहसा संशयपदम्+ पदम्+विष्णोस्+भ्राम्यद्भुजपरिघरुग्णग्रहगणम् । मुहुस्+द्यौस्+दौःस्थ्यम्+याति+anibh­tajaÂÃtìitataÂà जगद्रक्षायै त्वम्+नटसि ननु वामा+एव विभुता ॥ Smst_16 वियद्व्यापी तारागणगुणितफेनोद्गमरुचिस्+ प्रवाहस्+वाराम्+यस्+पृष्.अतलघुदृष्टस्+शिरसि ते । जगत्+द्वीपाकारम्+जलधिवलयम्+तेन कृतम्+इति+ अनेन+एव+उन्नेयम्+धृतमहिम दिव्यम्+तव वपुस्+ ॥ Smst_17 रथस्+क्षोणी यन्ता शतधृतिस्+अगेन्द्रस्+धनुस्+अथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिस्+शरस्+इति । दिधक्षोस्+ते कस्+अयम्+त्रिपुरतृणम्+ìambaravidhis+ विधेयैस्+krŬantyas+न खलु परतन्त्रास्+प्रभुधियस्+ ॥ Smst_18 हरिस्+ते साहस्रम्+कमलबलिम्+आधाय पदयोस्+ यत्+एकोने तस्मिन्+निजम्+उदहरन्+नेत्रकमलम् । गतस्+भक्त्युद्रेकस्+परिणतिम्+असौ चक्रवपुषा त्रयाणाम्+रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ Smst_19 क्रतौ सुप्ते जाग्रत्+त्वम्+असि फलयोगे क्रतुमताम्+ क्व कर्म प्रध्वस्तम्+पलति पुरुषाराधनम्+ऋते । अतस्+त्वाम्+सम्प्रेक्ष्य त्रतुषु फलदानप्रतिभुवम्+ श्रुतौ श्रद्धाम्+बद्ध्वा दृढपरिकरस्+कर्मसु जनस्+ ॥ Smst_20 क्रियादक्षस्+दक्षस्+क्रतुपतिस्+अधीशस्+तनुभृताम्+ ऋषीणाम्+आर्त्विज्यम्+शरणद सदस्यास्+सुरगणास्+ | क्रतुभ्रंशस्+त्वत्तस्+क्रतुफलविधानव्यसनिनस्+ ध्रुवम्+कर्तुस्+श्रद्धाविधुरम्+अभिचाराय हि मखास्+ ॥ Smst_21 प्रजानाथम्+प्रसभम्+अभिकम्+स्वाम्+दुहितरम्+ गतम्+रोहिद्भूताम्+रिरमयिषुम्+ऋश्यस्य वपुषा । धनुष्पाणेस्+यातम्+दिवम्+अपि सपत्राकृतम्+अमुम्+ त्रसन्तम्+ते+अद्य+अपि त्यजति न मृगव्याधरभसस्+ ॥ Smst_22 स्वलावण्याशंसाधृतधनुषम्+अह्नाय तृणवत्+ पुरस्+प्लुष्टम्+दृष्ट्वा पुरमथन पुष्पायुधम्+अपि । यदि स्त्रैणम्+यमनिरत देहार्धघटनात्+ अवैति त्वाम्+अद्धा बत वरद मुग्धास्+युवतयस्+ ॥ Smst_23 श्मशानेषु+ÃkrŬà स्मरहर पिशाचास्+सहचरास्+ चिताभस्मालेपस्+स्रक्+अपि नृकरोटीपरिकरस्+ | अमाङ्गल्यम्+शीलम्+तव भवतु नाम+एवम्+अखिलम्+ तथा+अपि स्मर्त्.र्णाम्+वरद परमम्+मङ्गलम्+असि ॥ Smst_24 मनस्+प्रत्यक्+चित्ते सविधम्+अवधाय+आत्तमरुतस्+ प्रहृष्यद्रोमाणस्+प्रमदसलिलोत्सङ्गितदृशस्+ | यत्+आलोक्य+आह्लादम्+ह्रदस्+इव निमज्य+अमृतमये दधति+अन्तस्+तत्त्वम्+किम्+अपि यमिनस्+तत्+किल भवान् ॥ Smst_25 त्वम्+अर्कस्+त्वम्+सोमस्+त्वम्+असि पवनस्+त्वम्+हुतवहस्+ त्वम्+आपस्+त्वम्+व्योम त्वम्+u धरणिस्+आत्मा त्वम्+इति च । परिच्छिन्नाम्+एवम्+त्वयि परिणता बिभ्रति गिरम्+ न विद्मस्+तत्+तत्त्वम्+वयम्+इह तु यत्+त्वम्+न भवसि ॥ Smst_26 त्रयीम्+तिस्रस्+वृत्तीस्+त्रिभुवनम्+अथो त्रीन्+अपि सुरान्+ नकाराद्यैस्+वर्णैस्+त्रिभिस्+अभिदधत्+तीर्णविकृति । तुरीयम्+ते धाम ध्वनिभिस्+अवरुन्धानम्+अणुभिस्+ समस्तम्+व्यस्तम्+त्वाम्+शरणद गृणाति+इम्+इति पदम् ॥ Smst_27 भवस्+शर्वस्+रुद्रस्+पशुपतिस्+अथ+उग्रस्+सहमहान्+ तथा भीमेशानौ+इति यत्+abhidhÃnëÂakam+इदम् । अमुष्मिन्+प्रत्येकम्+प्रविचरति देव श्रुतिस्+अपि प्रियाय+अस्मै धाम्ने प्रणिहितनमस्यस्+अस्मि भवते ॥ Smst_28 नमस्+नेदिष्ठाय प्रियदव दविष्ठाय च नमस्+ नमस्+क्षोदिष्ठाय स्मरहर महिष्ठाय च नमस्+ | नमस्+वर्षिष्ठाय त्रिनयन यविष्ठाय च नमस्+ नमस्+सर्वस्मै ते तत्+इदम्+इति सर्वाय च नमस्+ ॥ Smst_29 बहुलरजसे विश्वोत्पत्तौ भवाय नमस्+नमस्+ प्रबलतमसे तत्संहारे हराय नमस्+नमस्+ | जनसुखकृते सत्त्वोत्पत्तौ मृदाय नमस्+नमस्+ प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमस्+नमस्+ ॥ Smst_30 कृशपरिणति चेतस्+क्लेशवश्यम्+क्व च+इदम्+ क्व च तव गुणसीमोल्लङ्घिनी शाश्वदृद्धिस्+ | इति चकितम्+अनन्दीकृत्य माम्+भक्तिस्+आधात्+ वरच चरणयोस्+ते वाक्यपुष्पोपहारम् ॥ Smst_31 % परिशिष्टम्: Additional verses in all MSS (!!) but not in the inscription asitagirisamam+स्यात्+कज्जलम्+सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रम्+उर्वी । लिखति यदि गृहीत्वा शारदा सर्वकालम्+ तत्+अपि तव गुणानाम्+ईश पारम्+न याति ॥ Smst_Add_1 असुरसुरमुनीन्द्रैस्+अर्चितस्य+इन्दुमौलेस्+ प्रथितगुणमहिम्नस्+निर्गुणस्य+ईश्वरस्य । सकलगुणवरिष्ठस्+पुष्पदन्ताभिधानस्+ रुचिरम्+अलघुवृत्तैस्+स्तोत्रम्+एतत्+चकार ॥ Smst_Add_2 अहर+अहर्+अनवद्यम्+धूर्जटे स्तोत्रम्+एतत्+ पठति परमभक्त्या शुद्धचित्तस्+पुमान्+यस्+ | स भवति शिवलोके रुद्रतुल्यस्+सदात्मा प्रचुरतरधनायुस्+पुत्रवान्+कीर्तिमान्+च ॥ Smst_Add_3 महेशात्+न+अपरस्+देवस्+महिम्नस्+न+अपरा स्तुतिस्+ | अघोरात्+न+अपरस्+मन्त्रस्+न+अस्ति तत्त्वम्+गुरोस्+परम् ॥ Smst_Add_4 दीक्षा दानम्+तपस्+तीर्थम्+ज्ञानम्+यागादिकास्+क्रियास्+ | महिम्नस्+तव पाठस्य कलाम्+न+अर्हन्ति षोडशीम् ॥ Smst_Add_5 आसमाप्तम्+इदम्+स्तोत्रम्+पुण्यम्+gandharvabhëitam | अनौपम्यम्+मनोहारि शिवम्+ईश्वरवर्णनम् ॥ Smst_Add_6 कुसुमदशननामा सर्वगन्धर्वराजस्+ शिशुशशधरमौलेस्+देवदेवस्य दासस्+ | स खलु निजमहिम्नस्+भ्रष्टस्+एव+अस्य रोषात्+ स्तवनम्+इदम्+अकार्षीत्+दिव्यदिव्यम्+महिम्नस्+ ॥ Smst_Add_7 सुरगुरुम्+अभिपूज्य स्वर्गमोक्षैकहेतुम्+ पठति यदि मनुष्यस्+präjalis+न+अन्यचेतास्+ | व्रजति शिवसमीपम्+किन्नरैस्+स्तूयमानस्+ स्तवनम्+इदम्+अमोघम्+पुष्पदन्तप्रणीतम् ॥ Smst_Add_8 श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन स्तोत्रेण किल्बिषहरेण हरप्रियेण । कण्ठस्थितेन पठितेन गृहस्थितेन सम्प्रीणितस्+भवति भूतपतिस्+महेशस्+ ॥ Smst_Add_9 अपूर्वम्+लावण्यम्+विवसनतनोस्+ते विमृषताम्+ मुनीनाम्+दाराणाम्+समजनि स कस्+अपि+अव्यतिकरस्+ | यतस्+भग्ने गुह्ये सकृत्+अपि सपर्याम्+विदधताम्+ ध्रुवम्+मोक्षम्+लीलाम्+किम्+अपि पुरुषार्थम्+प्रसविते ॥ Smst_Add_10 वपुःप्रादुर्भावात्+अनुमितम्+इदम्+जन्मनि पुरा पुरारे न+एव+अहम्+क्वचित्+अपि भवन्तम्+प्रणतवान् । नमन्+मुक्तस्+सम्प्रति+अतनुस्+अहम्+अग्रे+अपि+अनतिमान्+ महेश क्षन्तव्यम्+तत्+इदम्+अपराधद्वयम्+अपि ॥ Smst_Add_11 इति+एषा वाङ्मयी पूजा श्रीमच्छंकरपादयोस्+ | अर्पिता तेन देवेशस्+प्रीयताम्+मे सदाशिवस्+ ॥ Smst_Add_12 तव तत्त्वम्+न जानामि कीदृशस्+असि महेश्वर । यादृशस्+असि महादेव तादृशाय नमस्+नमस्+ ॥ Smst_Add_13 एककालम्+द्विकालम्+वा त्रिकालम्+यस्+पठेत्+नरस्+ | लम्बपाशविनिर्मुक्तस्+शिवलोकम्+स गच्छति ॥ Smst_Add_14 कीर्तनेन हि रुद्रस्य पापम्+याति सहस्रधा । प्रचण्डपवनेन+एव धनम्+जलदमण्डलम् ॥ Smst_Add_15