Sivamahimnastava Based on: The Mahimnastava or Praise of Shiva's Greatness. Edited, translated, and presented in illustrations by W.\ Norman Brown. Poona: American Institute of Indian Studies 1965. E-text prepared by Harunaga Isaacson, 2002. % NB Brown's most important source an inscription on the Amaresvara temple % at Mandhata in the district of Nimad on the northern % bank of the Narmada river. Dated Samvat 1120 or 1220 (November 21, 1063 % or October 27, 1163 AD). TEXT IN PAUSA (Sandhis resolved) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ mahimnas+पारम्+ते परमविदुषस्+यदि+असदृशी स्तुतिस्+ब्रह्मादीनाम्+अपि तदवसन्नास्+त्वयि गिरस्+ | अथ+अवाच्यस्+सर्वस्+स्वमतिपरिणामावधि गृणन्+ मम+अपि+एष स्तोत्रे हर निरपवादस्+परिकरस्+ ॥ Smst_1 अतीतस्+पन्थानम्+तव च महिमा वाङ्मनसयोस्+ अतद्व्यावृत्त्या यम्+चकितम्+अभिधत्ते श्रुतिस्+अपि । स कस्य स्तोतव्यस्+कतिविधगुणस्+कस्य विषयस्+ पदे तु+अर्वाचीने पतति न मनस्+कस्य न वचस्+ ॥ Smst_2 मधुस्फीतास्+वाचस्+परमम्+अमृतम्+निर्मितवतस्+ तव ब्रह्मन्+किम्+वाक्+अपि सुरगुरोस्+विस्मयपदम् । मम तु+एताम्+वाणीम्+गुणकथनपुण्येन भवतस्+ | पुनामि+इति+अर्थे+अस्मिन् पुरमथन बुद्धिस्+व्यवसिता ॥ Smst_3 तव+ऐश्वर्यम्+यत्+तत्+जगदुदयरक्षाप्रलयकृत्+ त्रयीवस्तु व्यस्तम्+तिसृषु गुणभिन्नासु तनुषु । अभव्यानाम्+अस्मिन्+वरद रमणीयाम्+अरमणीम्+ विहन्तुम्+व्याक्रोशीम्+विदधतस्+इह+एके जडधियस्+ ॥ Smst_4 किमीहस्+किंकायस्+स खलु किमुपायस्+त्रिभुवनम्+ किमाधारस्+धाता सृजति किमुपादानस्+इति च । अतर्क्यैश्वर्ये त्वयि+अनवसरदुःस्थस्+हतधियस्+ कुतर्कस्+अयम्+कांश्चित्+मुखरयति मोहाय जगतस्+ ॥ Smst_5 अजन्मानस्+लोकास्+किम्+अवयववन्तस्+अपि जगताम्+ अधिष्ठातारम्+किम्+भवविधिस्+अनादृत्य भवति । अनीशस्+वा कुर्यात्+भुवनजनने कस्+परिकरस्+ यतस्+मन्दास्+त्वाम्+प्रति+अमरवर संशेरते+इमे ॥ Smst_6 त्रयी सांख्यम्+योगस्+पशुपतिमतम्+वैष्णवम्+इति प्रभिन्ने प्रस्थाने परम्+इदम्+अदस्+पथ्यम्+इति च । रुचीनाम्+वैचित्र्यात्+ऋजुकुटिलनानापथजुषाम्+ नृणाम्+एकस्+गम्यस्+त्वम्+असि पयसाम्+अर्णवस्+इव ॥ Smst_7 महोक्षस्+खट्वाङ्गम्+परशुस्+अजिनम्+भस्म फणिनस्+ कपालम्+च+इति+इयत्+तव वरद तन्त्रोपकरणम् । सुरास्+ताम्+ताम्+ऋद्धिम्+दधति तु भवद्भ्रूप्रणिहिताम्+ न हि स्वात्मारामम्+विषयमृगतृष्णा भ्रमयति ॥ Smst_8 ध्रुवम्+कश्चित्+सर्वम्+सकलम्+अपरस्+तु+अध्रुवम्+इदम्+ परस्+ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये । समस्ते+अपि+एतस्मिन्+पुरमथन तैस्+विस्मितस्+इव स्तुवन्+जिह्रेमि त्वाम्+न खलु ननु धृष्टा मुखरता ॥ Smst_9 तव+ऐश्वर्यम्+यत्नात्+यत्+उपरि विरिञ्चस्+हरिस्+अधस्+ परिच्छेत्तुम्+यातौ+अनलम्+अनलस्कन्धवपुषस्+ | ततस्+भक्तिश्रद्धाभरगुरुगृणद्भ्याम्+गिरिश यत्+ स्वयम्+तस्थे ताभ्याम्+तव किम्+अनुवृत्तिस्+न फलति ॥ Smst_10 अयत्नात्+आपाद्य त्रिभुवनम्+अवैरव्यतिकरम्+ दशास्यस्+यत्+बाहून्+अभृत रणकण्डूपरवशान् । शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेस्+ स्थिरायास्+त्वद्भक्तेस्+त्रिपुरहर विस्फूर्जितम्+इदम् ॥ Smst_11 अमुष्य त्वत्सेवासमधिगतसारम्+भुजवनम्+ बलात्+कैलासे+अपि त्वदधिवसतौ विक्रमयतस्+ | अलभ्या पाताले+अपि+अलसचलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वयि+आसीत्+ध्रुवम्+उपचितस्+मुह्यति खलस्+ ॥ Smst_12 यदृद्धिम्+सुत्राम्णस्+वरद परमोच्चैस्+अपि सतीम्+ अधस्+चक्रे बाणस्+परिजनविधेयत्रिभुवनस्+ | न तत्+चित्रम्+तस्मिन्+वरिवसितरि त्वच्चरणयोस्+ न कस्यास्+उन्नत्यै भवति शिरसस्+त्वयि+अवनतिस्+ ॥ Smst_13 अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा- विधेयस्य+आसीत्+यस्+त्रिनयन विषम्+संहृतवतस्+ | न कल्माषस्+कण्ठे तव न कुरुते न श्रियम्+अहो विकारस्+अपि श्लाघ्यस्+भुवनन्भयभङ्गव्यसनिनस्+ ॥ Smst_14 असिद्धार्था न+एव क्वचित्+अपि सदेवासुरनरे निवर्तन्ते नित्यम्+जगति जयिनस्+यस्य विशिखास्+ | स पश्यन्+ईश त्वाम्+इतरसुरसाधारणम्+अभूत्+ स्मरस्+स्मर्तव्यात्मा न हि वशिषु पथ्यस्+परिभवस्+ ॥ Smst_15 मही पादाघातात्+व्रजति सहसा संशयपदम्+ पदम्+विष्णोस्+भ्राम्यद्भुजपरिघरुग्णग्रहगणम् । मुहुस्+द्यौस्+दौःस्थ्यम्+याति+अनिभृतजटाताडिततटा जगद्रक्षायै त्वम्+नटसि ननु वामा+एव विभुता ॥ Smst_16 वियद्व्यापी तारागणगुणितफेनोद्गमरुचिस्+ प्रवाहस्+वाराम्+यस्+पृष्.अतलघुदृष्टस्+शिरसि ते । जगत्+द्वीपाकारम्+जलधिवलयम्+तेन कृतम्+इति+ अनेन+एव+उन्नेयम्+धृतमहिम दिव्यम्+तव वपुस्+ ॥ Smst_17 रथस्+क्षोणी यन्ता शतधृतिस्+अगेन्द्रस्+धनुस्+अथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिस्+शरस्+इति । दिधक्षोस्+ते कस्+अयम्+त्रिपुरतृणम्+आडम्बरविधिस्+ विधेयैस्+क्रीडन्त्यस्+न खलु परतन्त्रास्+प्रभुधियस्+ ॥ Smst_18 हरिस्+ते साहस्रम्+कमलबलिम्+आधाय पदयोस्+ यत्+एकोने तस्मिन्+निजम्+उदहरन्+नेत्रकमलम् । गतस्+भक्त्युद्रेकस्+परिणतिम्+असौ चक्रवपुषा त्रयाणाम्+रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ Smst_19 क्रतौ सुप्ते जाग्रत्+त्वम्+असि फलयोगे क्रतुमताम्+ क्व कर्म प्रध्वस्तम्+पलति पुरुषाराधनम्+ऋते । अतस्+त्वाम्+सम्प्रेक्ष्य त्रतुषु फलदानप्रतिभुवम्+ श्रुतौ श्रद्धाम्+बद्ध्वा दृढपरिकरस्+कर्मसु जनस्+ ॥ Smst_20 क्रियादक्षस्+दक्षस्+क्रतुपतिस्+अधीशस्+तनुभृताम्+ ऋषीणाम्+आर्त्विज्यम्+शरणद सदस्यास्+सुरगणास्+ | क्रतुभ्रंशस्+त्वत्तस्+क्रतुफलविधानव्यसनिनस्+ ध्रुवम्+कर्तुस्+श्रद्धाविधुरम्+अभिचाराय हि मखास्+ ॥ Smst_21 प्रजानाथम्+प्रसभम्+अभिकम्+स्वाम्+दुहितरम्+ गतम्+रोहिद्भूताम्+रिरमयिषुम्+ऋश्यस्य वपुषा । धनुष्पाणेस्+यातम्+दिवम्+अपि सपत्राकृतम्+अमुम्+ त्रसन्तम्+ते+अद्य+अपि त्यजति न मृगव्याधरभसस्+ ॥ Smst_22 स्वलावण्याशंसाधृतधनुषम्+अह्नाय तृणवत्+ पुरस्+प्लुष्टम्+दृष्ट्वा पुरमथन पुष्पायुधम्+अपि । यदि स्त्रैणम्+यमनिरत देहार्धघटनात्+ अवैति त्वाम्+अद्धा बत वरद मुग्धास्+युवतयस्+ ॥ Smst_23 श्मशानेषु+आक्रीडा स्मरहर पिशाचास्+सहचरास्+ चिताभस्मालेपस्+स्रक्+अपि नृकरोटीपरिकरस्+ | अमाङ्गल्यम्+शीलम्+तव भवतु नाम+एवम्+अखिलम्+ तथा+अपि स्मर्त्.र्णाम्+वरद परमम्+मङ्गलम्+असि ॥ Smst_24 मनस्+प्रत्यक्+चित्ते सविधम्+अवधाय+आत्तमरुतस्+ प्रहृष्यद्रोमाणस्+प्रमदसलिलोत्सङ्गितदृशस्+ | यत्+आलोक्य+आह्लादम्+ह्रदस्+इव निमज्य+अमृतमये दधति+अन्तस्+तत्त्वम्+किम्+अपि यमिनस्+तत्+किल भवान् ॥ Smst_25 त्वम्+अर्कस्+त्वम्+सोमस्+त्वम्+असि पवनस्+त्वम्+हुतवहस्+ त्वम्+आपस्+त्वम्+व्योम त्वम्+u धरणिस्+आत्मा त्वम्+इति च । परिच्छिन्नाम्+एवम्+त्वयि परिणता बिभ्रति गिरम्+ न विद्मस्+तत्+तत्त्वम्+वयम्+इह तु यत्+त्वम्+न भवसि ॥ Smst_26 त्रयीम्+तिस्रस्+वृत्तीस्+त्रिभुवनम्+अथो त्रीन्+अपि सुरान्+ नकाराद्यैस्+वर्णैस्+त्रिभिस्+अभिदधत्+तीर्णविकृति । तुरीयम्+ते धाम ध्वनिभिस्+अवरुन्धानम्+अणुभिस्+ समस्तम्+व्यस्तम्+त्वाम्+शरणद गृणाति+इम्+इति पदम् ॥ Smst_27 भवस्+शर्वस्+रुद्रस्+पशुपतिस्+अथ+उग्रस्+सहमहान्+ तथा भीमेशानौ+इति यत्+अभिधानाष्टकम्+इदम् । अमुष्मिन्+प्रत्येकम्+प्रविचरति देव श्रुतिस्+अपि प्रियाय+अस्मै धाम्ने प्रणिहितनमस्यस्+अस्मि भवते ॥ Smst_28 नमस्+नेदिष्ठाय प्रियदव दविष्ठाय च नमस्+ नमस्+क्षोदिष्ठाय स्मरहर महिष्ठाय च नमस्+ | नमस्+वर्षिष्ठाय त्रिनयन यविष्ठाय च नमस्+ नमस्+सर्वस्मै ते तत्+इदम्+इति सर्वाय च नमस्+ ॥ Smst_29 बहुलरजसे विश्वोत्पत्तौ भवाय नमस्+नमस्+ प्रबलतमसे तत्संहारे हराय नमस्+नमस्+ | जनसुखकृते सत्त्वोत्पत्तौ मृदाय नमस्+नमस्+ प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमस्+नमस्+ ॥ Smst_30 कृशपरिणति चेतस्+क्लेशवश्यम्+क्व च+इदम्+ क्व च तव गुणसीमोल्लङ्घिनी शाश्वदृद्धिस्+ | इति चकितम्+अनन्दीकृत्य माम्+भक्तिस्+आधात्+ वरच चरणयोस्+ते वाक्यपुष्पोपहारम् ॥ Smst_31 % परिशिष्टम्: Additional verses in all MSS (!!) but not in the inscription asitagirisamam+स्यात्+कज्जलम्+सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रम्+उर्वी । लिखति यदि गृहीत्वा शारदा सर्वकालम्+ तत्+अपि तव गुणानाम्+ईश पारम्+न याति ॥ Smst_Add_1 असुरसुरमुनीन्द्रैस्+अर्चितस्य+इन्दुमौलेस्+ प्रथितगुणमहिम्नस्+निर्गुणस्य+ईश्वरस्य । सकलगुणवरिष्ठस्+पुष्पदन्ताभिधानस्+ रुचिरम्+अलघुवृत्तैस्+स्तोत्रम्+एतत्+चकार ॥ Smst_Add_2 अहर+अहर्+अनवद्यम्+धूर्जटे स्तोत्रम्+एतत्+ पठति परमभक्त्या शुद्धचित्तस्+पुमान्+यस्+ | स भवति शिवलोके रुद्रतुल्यस्+सदात्मा प्रचुरतरधनायुस्+पुत्रवान्+कीर्तिमान्+च ॥ Smst_Add_3 महेशात्+न+अपरस्+देवस्+महिम्नस्+न+अपरा स्तुतिस्+ | अघोरात्+न+अपरस्+मन्त्रस्+न+अस्ति तत्त्वम्+गुरोस्+परम् ॥ Smst_Add_4 दीक्षा दानम्+तपस्+तीर्थम्+ज्ञानम्+यागादिकास्+क्रियास्+ | महिम्नस्+तव पाठस्य कलाम्+न+अर्हन्ति षोडशीम् ॥ Smst_Add_5 आसमाप्तम्+इदम्+स्तोत्रम्+पुण्यम्+गन्धर्वभाषितम् । अनौपम्यम्+मनोहारि शिवम्+ईश्वरवर्णनम् ॥ Smst_Add_6 कुसुमदशननामा सर्वगन्धर्वराजस्+ शिशुशशधरमौलेस्+देवदेवस्य दासस्+ | स खलु निजमहिम्नस्+भ्रष्टस्+एव+अस्य रोषात्+ स्तवनम्+इदम्+अकार्षीत्+दिव्यदिव्यम्+महिम्नस्+ ॥ Smst_Add_7 सुरगुरुम्+अभिपूज्य स्वर्गमोक्षैकहेतुम्+ पठति यदि मनुष्यस्+प्राञ्जलिस्+न+अन्यचेतास्+ | व्रजति शिवसमीपम्+किन्नरैस्+स्तूयमानस्+ स्तवनम्+इदम्+अमोघम्+पुष्पदन्तप्रणीतम् ॥ Smst_Add_8 श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन स्तोत्रेण किल्बिषहरेण हरप्रियेण । कण्ठस्थितेन पठितेन गृहस्थितेन सम्प्रीणितस्+भवति भूतपतिस्+महेशस्+ ॥ Smst_Add_9 अपूर्वम्+लावण्यम्+विवसनतनोस्+ते विमृषताम्+ मुनीनाम्+दाराणाम्+समजनि स कस्+अपि+अव्यतिकरस्+ | यतस्+भग्ने गुह्ये सकृत्+अपि सपर्याम्+विदधताम्+ ध्रुवम्+मोक्षम्+लीलाम्+किम्+अपि पुरुषार्थम्+प्रसविते ॥ Smst_Add_10 वपुःप्रादुर्भावात्+अनुमितम्+इदम्+जन्मनि पुरा पुरारे न+एव+अहम्+क्वचित्+अपि भवन्तम्+प्रणतवान् । नमन्+मुक्तस्+सम्प्रति+अतनुस्+अहम्+अग्रे+अपि+अनतिमान्+ महेश क्षन्तव्यम्+तत्+इदम्+अपराधद्वयम्+अपि ॥ Smst_Add_11 इति+एषा वाङ्मयी पूजा श्रीमच्छंकरपादयोस्+ | अर्पिता तेन देवेशस्+प्रीयताम्+मे सदाशिवस्+ ॥ Smst_Add_12 तव तत्त्वम्+न जानामि कीदृशस्+असि महेश्वर । यादृशस्+असि महादेव तादृशाय नमस्+नमस्+ ॥ Smst_Add_13 एककालम्+द्विकालम्+वा त्रिकालम्+यस्+पठेत्+नरस्+ | लम्बपाशविनिर्मुक्तस्+शिवलोकम्+स गच्छति ॥ Smst_Add_14 कीर्तनेन हि रुद्रस्य पापम्+याति सहस्रधा । प्रचण्डपवनेन+एव धनम्+जलदमण्डलम् ॥ Smst_Add_15