Sivamahimnastava

Based on: The Mahimnastava or Praise of Shiva's Greatness. Edited, translated,
and presented in illustrations by W./ Norman Brown. Poona: American
Institute of Indian Studies 1965.

Etext prepared by Harunaga Isaacson, 2002.

% NB Brown's most important source an inscription on the Amaresvara temple
% at Mandhata in the district of Nimad on the northern
% bank of the Narmada river. Dated Samvat 1120 or 1220 (November 21, 1063
% or October 27, 1163 AD).


PLAIN TEXT VERSION





THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf








mahimnaḥ pāraṃ te paramaviduṣo yady asadṛśī
stutir brahmādīnām api tadavasannās tvayi giraḥ |
athāvācyaḥ sarvaḥ svamatipariṇāmāvadhi gṛṇan
mamāpy eṣa stotre hara nirapavādaḥ parikaraḥ || Smst_1

atītaḥ panthānaṃ tava ca mahimā vāṅmanasayor
atadvyāvṛttyā yaṃ cakitam abhidhatte śrutir api |
sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ
pade tv arvācīne patati na manaḥ kasya na vacaḥ || Smst_2

madhusphītā vācaḥ paramam amṛtaṃ nirmitavatas
tava brahman kiṃ vāg api suraguror vismayapadam |
mama tv etāṃ vāṇīṃ guṇakathanapuṇyena bhavataḥ |
punāmīty arthe 'smin puramathana buddhir vyavasitā || Smst_3

tavaiśvaryaṃ yat taj jagadudayarakṣāpralayakṛt
trayīvastu vyastaṃ tisṛṣu guṇabhinnāsu tanuṣu |
abhavyānām asmin varada ramaṇīyām aramaṇīṃ
vihantuṃ vyākrośīṃ vidadhata ihaike jaḍadhiyaḥ || Smst_4

kimīhaḥ kiṃkāyaḥ sa khalu kimupāyas tribhuvanaṃ
kimādhāro dhātā sṛjati kimupādāna iti ca |
atarkyaiśvarye tvayy anavasaraduḥstho hatadhiyaḥ
kutarko 'yaṃ kāṃścin mukharayati mohāya jagataḥ || Smst_5

ajanmāno lokāḥ kim avayavavanto 'pi jagatām
adhiṣṭhātāraṃ kiṃ bhavavidhir anādṛtya bhavati |
anīśo vā kuryād bhuvanajanane kaḥ parikaro
yato mandās tvāṃ praty amaravara saṃśerata ime || Smst_6

trayī sāṃkhyaṃ yogaḥ paśupatimataṃ vaiṣṇavam iti
prabhinne prasthāne param idam adaḥ pathyam iti ca |
rucīnāṃ vaicitryād ṛjukuṭilanānāpathajuṣāṃ
nṛṇām eko gamyas tvam asi payasām arṇava iva || Smst_7

mahokṣaḥ khaṭvāṅgaṃ paraśur ajinaṃ bhasma phaṇinaḥ
kapālaṃ cetīyat tava varada tantropakaraṇam |
surās tāṃ tām ṛddhiṃ dadhati tu bhavadbhrūpraṇihitāṃ
na hi svātmārāmaṃ viṣayamṛgatṛṣṇā bhramayati || Smst_8

dhruvaṃ kaścit sarvaṃ sakalam aparas tv adhruvam idaṃ
paro dhrauvyādhrauvye jagati gadati vyastaviṣaye |
samaste 'py etasmin puramathana tair vismita iva
stuvañ jihremi tvāṃ na khalu nanu dhṛṣṭā mukharatā || Smst_9

tavaiśvaryaṃ yatnād yad upari viriñco harir adhaḥ
paricchettuṃ yātāv analam analaskandhavapuṣaḥ |
tato bhaktiśraddhābharagurugṛṇadbhyāṃ giriśa yat
svayaṃ tasthe tābhyāṃ tava kim anuvṛttir na phalati || Smst_10

ayatnād āpādya tribhuvanam avairavyatikaraṃ
daśāsyo yad bāhūn abhṛta raṇakaṇḍūparavaśān |
śiraḥpadmaśreṇīracitacaraṇāmbhoruhabaleḥ
sthirāyās tvadbhaktes tripurahara visphūrjitam idam || Smst_11

amuṣya tvatsevāsamadhigatasāraṃ bhujavanaṃ
balāt kailāse 'pi tvadadhivasatau vikramayataḥ |
alabhyā pātāle 'py alasacalitāṅguṣṭhaśirasi
pratiṣṭhā tvayy āsīd dhruvam upacito muhyati khalaḥ || Smst_12

yadṛddhiṃ sutrāmṇo varada paramoccair api satīm
adhaś cakre bāṇaḥ parijanavidheyatribhuvanaḥ |
na tac citraṃ tasmin varivasitari tvaccaraṇayor
na kasyā unnatyai bhavati śirasas tvayy avanatiḥ || Smst_13

akāṇḍabrahmāṇḍakṣayacakitadevāsurakṛpā
vidheyasyāsīd yas trinayana viṣaṃ saṃhṛtavataḥ |
na kalmāṣaḥ kaṇṭhe tava na kurute na śriyam aho
vikāro 'pi ślāghyo bhuvananbhayabhaṅgavyasaninaḥ || Smst_14

asiddhārthā naiva kvacid api sadevāsuranare
nivartante nityaṃ jagati jayino yasya viśikhāḥ |
sa paśyan īśa tvām itarasurasādhāraṇam abhūt
smaraḥ smartavyātmā na hi vaśiṣu pathyaḥ paribhavaḥ || Smst_15

mahī pādāghātād vrajati sahasā saṃśayapadaṃ
padaṃ viṣṇor bhrāmyadbhujaparigharugṇagrahagaṇam |
muhur dyaur dauḥsthyaṃ yāty anibhṛtajaṭātāḍitataṭā
jagadrakṣāyai tvaṃ naṭasi nanu vāmaiva vibhutā || Smst_16

viyadvyāpī tārāgaṇaguṇitaphenodgamaruciḥ
pravāho vārāṃ yaḥ pṛṣ.atalaghudṛṣṭaḥ śirasi te |
jagad dvīpākāraṃ jaladhivalayaṃ tena kṛtam ity
anenaivonneyaṃ dhṛtamahima divyaṃ tava vapuḥ || Smst_17

rathaḥ kṣoṇī yantā śatadhṛtir agendro dhanur atho
rathāṅge candrārkau rathacaraṇapāṇiḥ śara iti |
didhakṣos te ko 'yaṃ tripuratṛṇam āḍambaravidhir
vidheyaiḥ krīḍantyo na khalu paratantrāḥ prabhudhiyaḥ || Smst_18

haris te sāhasraṃ kamalabalim ādhāya padayor
yad ekone tasmin nijam udaharan netrakamalam |
gato bhaktyudrekaḥ pariṇatim asau cakravapuṣā
trayāṇāṃ rakṣāyai tripurahara jāgarti jagatām || Smst_19

kratau supte jāgrat tvam asi phalayoge kratumatāṃ
kva karma pradhvastaṃ palati puruṣārādhanam ṛte |
atas tvāṃ samprekṣya tratuṣu phaladānapratibhuvaṃ
śrutau śraddhāṃ baddhvā dṛḍhaparikaraḥ karmasu janaḥ || Smst_20

kriyādakṣo dakṣaḥ kratupatir adhīśas tanubhṛtām
ṛṣīṇām ārtvijyaṃ śaraṇada sadasyāḥ suragaṇāḥ |
kratubhraṃśas tvattaḥ kratuphalavidhānavyasanino
dhruvaṃ kartuḥ śraddhāvidhuram abhicārāya hi makhāḥ || Smst_21

prajānāthaṃ prasabham abhikaṃ svāṃ duhitaraṃ
gataṃ rohidbhūtāṃ riramayiṣum ṛśyasya vapuṣā |
dhanuṣpāṇer yātaṃ divam api sapatrākṛtam amuṃ
trasantaṃ te 'dyāpi tyajati na mṛgavyādharabhasaḥ || Smst_22

svalāvaṇyāśaṃsādhṛtadhanuṣam ahnāya tṛṇavat
puraḥ pluṣṭaṃ dṛṣṭvā puramathana puṣpāyudham api |
yadi straiṇaṃ yamanirata dehārdhaghaṭanād
avaiti tvām addhā bata varada mugdhā yuvatayaḥ || Smst_23

śmaśāneṣv ākrīḍā smarahara piśācāḥ sahacarāś
citābhasmālepaḥ srag api nṛkaroṭīparikaraḥ |
amāṅgalyaṃ śīlaṃ tava bhavatu nāmaivam akhilaṃ
tathāpi smart.Rṇāṃ varada paramaṃ maṅgalam asi || Smst_24

manaḥ pratyakcitte savidham avadhāyāttamarutaḥ
prahṛṣyadromāṇaḥ pramadasalilotsaṅgitadṛśaḥ |
yad ālokyāhlādaṃ hrada iva nimajyāmṛtamaye
dadhaty antas tattvaṃ kim api yaminas tat kila bhavān || Smst_25

tvam arkas tvaṃ somas tvam asi pavanas tvaṃ hutavahas
tvam āpas tvaṃ vyoma tvam u dharaṇir ātmā tvam iti ca |
paricchinnām evaṃ tvayi pariṇatā bibhrati giraṃ
na vidmas tat tattvaṃ vayam iha tu yat tvaṃ na bhavasi || Smst_26

trayīṃ tisro vṛttīs tribhuvanam atho trīn api surān
nakārādyair varṇais tribhir abhidadhat tīrṇavikṛti |
turīyaṃ te dhāma dhvanibhir avarundhānam aṇubhiḥ
samastaṃ vyastaṃ tvāṃ śaraṇada gṛṇātīm iti padam || Smst_27

bhavaḥ śarvo rudraḥ paśupatir athograḥ sahamahāṃs
tathā bhīmeśānāv iti yad abhidhānāṣṭakam idam |
amuṣmin pratyekaṃ pravicarati deva śrutir api
priyāyāsmai dhāmne praṇihitanamasyo 'smi bhavate || Smst_28

namo nediṣṭhāya priyadava daviṣṭhāya ca namo
namaḥ kṣodiṣṭhāya smarahara mahiṣṭhāya ca namaḥ |
namo varṣiṣṭhāya trinayana yaviṣṭhāya ca namo
namaḥ sarvasmai te tad idam iti sarvāya ca namaḥ || Smst_29

bahularajase viśvotpattau bhavāya namo namaḥ
prabalatamase tatsaṃhāre harāya namo namaḥ |
janasukhakṛte sattvotpattau mṛdāya namo namaḥ
pramahasi pade nistraiguṇye śivāya namo namaḥ || Smst_30

kṛśapariṇati cetaḥ kleśavaśyaṃ kva cedaṃ
kva ca tava guṇasīmollaṅghinī śāśvadṛddhiḥ |
iti cakitam anandīkṛtya māṃ bhaktir ādhād
varaca caraṇayos te vākyapuṣpopahāram || Smst_31



% pariśiṣṭam: Additional verses in all MSS (!!) but not in the inscription


asitagirisamaṃ syāt kajjalaṃ sindhupātre
surataruvaraśākhā lekhanī patram urvī |
likhati yadi gṛhītvā śāradā sarvakālaṃ
tad api tava guṇānām īśa pāraṃ na yāti || Smst_Add_1

asurasuramunīndrair arcitasyendumauleḥ
prathitaguṇamahimno nirguṇasyeśvarasya |
sakalaguṇavariṣṭhaḥ puṣpadantābhidhāno
ruciram alaghuvṛttaiḥ stotram etac cakāra || Smst_Add_2

aharāhar anavadyaṃ dhūrjaṭe stotram etat
paṭhati paramabhaktyā śuddhacittaḥ pumān yaḥ |
sa bhavati śivaloke rudratulyaḥ sadātmā
pracurataradhanāyuḥ putravān kīrtimāṃś ca || Smst_Add_3

maheśān nāparo devo mahimno nāparā stutiḥ |
aghorān nāparo mantro nāsti tattvaṃ guroḥ param || Smst_Add_4

dīkṣā dānaṃ tapas tīrthaṃ jñānaṃ yāgādikāḥ kriyāḥ |
mahimnas tava pāṭhasya kalāṃ nārhanti ṣoḍaśīm || Smst_Add_5

āsamāptam idaṃ stotraṃ puṇyaṃ gandharvabhāṣitam |
anaupamyaṃ manohāri śivam īśvaravarṇanam || Smst_Add_6

kusumadaśananāmā sarvagandharvarājaḥ
śiśuśaśadharamauler devadevasya dāsaḥ |
sa khalu nijamahimno bhraṣṭa evāsya roṣāt
stavanam idam akārṣīd divyadivyaṃ mahimnaḥ || Smst_Add_7

suragurum abhipūjya svargamokṣaikahetuṃ
paṭhati yadi manuṣyaḥ prāñjalir nānyacetāḥ |
vrajati śivasamīpaṃ kinnaraiḥ stūyamānaḥ
stavanam idam amoghaṃ puṣpadantapraṇītam || Smst_Add_8

śrīpuṣpadantamukhapaṅkajanirgatena stotreṇa kilbiṣahareṇa harapriyeṇa |
kaṇṭhasthitena paṭhitena gṛhasthitena samprīṇito bhavati bhūtapatir maheśaḥ || Smst_Add_9

apūrvaṃ lāvaṇyaṃ vivasanatanos te vimṛṣatāṃ
munīnāṃ dārāṇāṃ samajani sa ko 'py avyatikaraḥ |
yato bhagne guhye sakṛd api saparyāṃ vidadhatāṃ
dhruvaṃ mokṣaṃ līlāṃ kim api puruṣārthaṃ prasavite || Smst_Add_10

vapuḥprādurbhāvād anumitam idaṃ janmani purā
purāre naivāhaṃ kvacid api bhavantaṃ praṇatavān |
naman muktaḥ sampraty atanur aham agre 'py anatimān
maheśa kṣantavyaṃ tad idam aparādhadvayam api || Smst_Add_11

ity eṣā vāṅmayī pūjā śrīmacchaṃkarapādayoḥ |
arpitā tena deveśaḥ prīyatāṃ me sadāśivaḥ || Smst_Add_12

tava tattvaṃ na jānāmi kīdṛśo 'si maheśvara |
yādṛśo 'si mahādeva tādṛśāya namo namaḥ || Smst_Add_13

ekakālaṃ dvikālaṃ vā trikālaṃ yaḥ paṭhen naraḥ |
lambapāśavinirmuktaḥ śivalokaṃ sa gacchati || Smst_Add_14

kīrtanena hi rudrasya pāpaṃ yāti sahasradhā |
pracaṇḍapavanenaiva dhanaṃ jaladamaṇḍalam || Smst_Add_15