Sivamahimnastava Based on: The Mahimnastava or Praise of Shiva's Greatness. Edited, translated, and presented in illustrations by W.\ Norman Brown. Poona: American Institute of Indian Studies 1965. E-text prepared by Harunaga Isaacson, 2002. % NB Brown's most important source an inscription on the Amaresvara temple % at Mandhata in the district of Nimad on the northern % bank of the Narmada river. Dated Samvat 1120 or 1220 (November 21, 1063 % or October 27, 1163 AD). ANALYTIC TEXT (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - महिम्नः पारं ते परमविदुषो यद्य् असदृशी स्तुतिर् ब्रह्मादीनाम् अपि तदवसन्नास् त्वयि गिरः । अथा7वाच्यः सर्वः स्वमतिपरिणामावधि गृणन् ममा7प्य् एष स्तोत्रे हर निरपवादः परिकरः ॥ Smst_1 अतीतः पन्थानं तव च महिमा वाङ्मनसयोर् अतद्व्यावृत्त्या यं चकितम् अभिधत्ते श्रुतिर् अपि । स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्व् अर्वाचीने पतति न मनः कस्य न वचः ॥ Smst_2 मधुस्फीता वाचः परमम् अमृतं निर्मितवतस् तव ब्रह्मन् किं वाग् अपि सुरगुरोर् विस्मयपदम् । मम त्व् एतां वाणीं गुणकथनपुण्येन भवतः । पुनामी7त्य् अर्थे ऽस्मिन् पुरमथन बुद्धिर् व्यवसिता ॥ Smst_3 तवै8श्वर्यं यत् तज् जगदुदयरक्षाप्रलयकृत् त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु । अभव्यानाम् अस्मिन् वरद रमणीयाम् अरमणीं विहन्तुं व्याक्रोशीं विदधत इहै7के जडधियः ॥ Smst_4 किमीहः किंकायः स खलु किमुपायस् त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च । अतर्क्यैश्वर्ये त्वय्य् अनवसरदुःस्थो हतधियः कुतर्को ऽयं कांश्चिन् मुखरयति मोहाय जगतः ॥ Smst_5 अजन्मानो लोकाः किम् अवयववन्तो ऽपि जगताम् अधिष्ठातारं किं भवविधिर् अनादृत्य भवति । अनीशो वा कुर्याद् भुवनजनने कः परिकरो यतो मन्दास् त्वां प्रत्य् अमरवर संशेरत इमे ॥ Smst_6 त्रयी सांख्यं योगः पशुपतिमतं वैष्णवम् इति प्रभिन्ने प्रस्थाने परम् इदम् अदः पथ्यम् इति च । रुचीनां वैचित्र्याद् ऋजुकुटिलनानापथजुषां नृणाम् एको गम्यस् त्वम् असि पयसाम् अर्णव इव ॥ Smst_7 महोक्षः खट्वाङ्गं परशुर् अजिनं भस्म फणिनः कपालं ce7tÅ7यत् तव वरद तन्त्रोपकरणम् । सुरास् तां ताम् ऋद्धिं दधति तु भवद्भ्रूप्रणिहितां न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ Smst_8 ध्रुवं कश्चित् सर्वं सकलम् अपरस् त्व् अध्रुवम् इदं परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये । समस्ते ऽप्य् एतस्मिन् पुरमथन तैर् विस्मित इव स्तुवञ् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥ Smst_9 तवै8श्वर्यं यत्नाद् यद् उपरि विरिञ्चो हरिर् अधः परिच्छेत्तुं याताव् अनलम् अनलस्कन्धवपुषः । ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत् स्वयं तस्थे ताभ्यां तव किम् अनुवृत्तिर् न फलति ॥ Smst_10 अयत्नाद् आपाद्य त्रिभुवनम् अवैरव्यतिकरं दशास्यो यद् बाहून् अभृत रणकण्डूपरवशान् । शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः स्थिरायास् त्वद्भक्तेस् त्रिपुरहर विस्फूर्जितम् इदम् ॥ Smst_11 अमुष्य त्वत्सेवासमधिगतसारं भुजवनं बलात् कैलासे ऽपि त्वदधिवसतौ विक्रमयतः । अलभ्या पाताले ऽप्य् अलसचलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वय्य् आसीद् ध्रुवम् उपचितो मुह्यति खलः ॥ Smst_12 यदृद्धिं सुत्राम्णो वरद परमोच्चैर् अपि सतीम् अधश् चक्रे बाणः परिजनविधेयत्रिभुवनः । न तच् चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोर् न कस्या उन्नत्यै भवति शिरसस् त्वय्य् अवनतिः ॥ Smst_13 अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा- विधेयस्या8सीद् यस् त्रिनयन विषं संहृतवतः । न kalmëa÷ कण्ठे तव न कुरुते न श्रियम् अहो विकारो ऽपि श्लाघ्यो भुवनन्भयभङ्गव्यसनिनः ॥ Smst_14 असिद्धार्था nai7व क्वचिद् अपि सदेवासुरनरे निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः । स पश्यन् ईश त्वाम् इतरसुरसाधारणम् अभूत् स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ Smst_15 मही पादाघाताद् व्रजति सहसा संशयपदं पदं विष्णोर् भ्राम्यद्भुजपरिघरुग्णग्रहगणम् । मुहुर् द्यौर् दौःस्थ्यं यात्य् anibh­tajaÂÃtìitataÂà जगद्रक्षायै त्वं नटसि ननु वामै9व विभुता ॥ Smst_16 वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः प्रवाहो वारां यः पृष्.अतलघुदृष्टः शिरसि ते । जगद् द्वीपाकारं जलधिवलयं तेन कृतम् इत्य् अनेनै7vo7न्नेयं धृतमहिम दिव्यं तव वपुः ॥ Smst_17 रथः क्षोणी यन्ता शतधृतिर् अगेन्द्रो धनुर् अथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति । दिधक्षोस् ते को ऽयं त्रिपुरतृणम् ìambaravidhir विधेयैः krŬantyo न खलु परतन्त्राः प्रभुधियः ॥ Smst_18 हरिस् ते साहस्रं कमलबलिम् आधाय पदयोर् यद् एकोने तस्मिन् निजम् उदहरन् नेत्रकमलम् । गतो भक्त्युद्रेकः परिणतिम् असौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ Smst_19 क्रतौ सुप्ते जाग्रत् त्वम् असि फलयोगे क्रतुमतां क्व कर्म प्रध्वस्तं पलति पुरुषाराधनम् ऋते । अतस् त्वां सम्प्रेक्ष्य त्रतुषु फलदानप्रतिभुवं श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः ॥ Smst_20 क्रियादक्षो दक्षः क्रतुपतिर् अधीशस् तनुभृताम् ऋषीणाम् आर्त्विज्यं शरणद सदस्याः सुरगणाः । क्रतुभ्रंशस् त्वत्तः क्रतुफलविधानव्यसनिनो ध्रुवं कर्तुः श्रद्धाविधुरम् अभिचाराय हि मखाः ॥ Smst_21 प्रजानाथं प्रसभम् अभिकं स्वां दुहितरं गतं रोहिद्भूतां रिरमयिषुम् ऋश्यस्य वपुषा । धनुष्पाणेर् यातं दिवम् अपि सपत्राकृतम् अमुं त्रसन्तं ते ऽद्या7पि त्यजति न मृगव्याधरभसः ॥ Smst_22 स्वलावण्याशंसाधृतधनुषम् अह्नाय तृणवत् पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधम् अपि । यदि स्त्रैणं यमनिरत देहार्धघटनाद् अवैति त्वाम् अद्धा बत वरद मुग्धा युवतयः ॥ Smst_23 श्मशानेष्व् ÃkrŬà स्मरहर पिशाचाः सहचराश् चिताभस्मालेपः स्रग् अपि नृकरोटीपरिकरः । अमाङ्गल्यं शीलं तव भवतु नामै7वम् अखिलं तथा9पि स्मर्त्.र्णां वरद परमं मङ्गलम् असि ॥ Smst_24 मनः प्रत्यक्-चित्ते सविधम् अवधाया8त्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः । यद् आलोक्या8ह्लादं ह्रद इव निमज्या7मृतमये दधत्य् अन्तस् तत्त्वं किम् अपि यमिनस् तत् किल भवान् ॥ Smst_25 त्वम् अर्कस् त्वं सोमस् त्वम् असि पवनस् त्वं हुतवहस् त्वम् आपस् त्वं व्योम त्वम् उ धरणिर् आत्मा त्वम् इति च । परिच्छिन्नाम् एवं त्वयि परिणता बिभ्रति गिरं न विद्मस् तत् तत्त्वं वयम् इह तु यत् त्वं न भवसि ॥ Smst_26 त्रयीं तिस्रो वृत्तीस् त्रिभुवनम् अथो त्रीन् अपि सुरान् नकाराद्यैर् वर्णैस् त्रिभिर् अभिदधत् तीर्णविकृति । तुरीयं ते धाम ध्वनिभिर् अवरुन्धानम् अणुभिः समस्तं व्यस्तं त्वां शरणद गृणाती7m इति पदम् ॥ Smst_27 भवः शर्वो रुद्रः पशुपतिर् अथो7ग्रः सहमहांस् तथा भीमेशानाव् इति यद् abhidhÃnëÂakam इदम् । अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिर् अपि प्रियाया7स्मै धाम्ने प्रणिहितनमस्यो ऽस्मि भवते ॥ Smst_28 नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः । नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो नमः सर्वस्मै ते तद् इदम् इति सर्वाय च नमः ॥ Smst_29 बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः प्रबलतमसे तत्संहारे हराय नमो नमः । जनसुखकृते सत्त्वोत्पत्तौ मृदाय नमो नमः प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥ Smst_30 कृशपरिणति चेतः क्लेशवश्यं क्व ce7दं क्व च तव गुणसीमोल्लङ्घिनी शाश्वदृद्धिः । इति चकितम् अनन्दीकृत्य मां भक्तिर् आधाद् वरच चरणयोस् ते वाक्यपुष्पोपहारम् ॥ Smst_31 % परिशिष्टम्: Additional verses in all MSS (!!) but not in the inscription असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रम् उर्वी । लिखति यदि गृहीत्वा शारदा सर्वकालं तद् अपि तव गुणानाम् ईश पारं न याति ॥ Smst_Add_1 असुरसुरमुनीन्द्रैर् अर्चितस्ये7न्दुमौलेः प्रथितगुणमहिम्नो निर्गुणस्ये8श्वरस्य । सकलगुणवरिष्ठः पुष्पदन्ताभिधानो रुचिरम् अलघुवृत्तैः स्तोत्रम् एतच् चकार ॥ Smst_Add_2 अहरा7हर् अनवद्यं धूर्जटे स्तोत्रम् एतत् पठति परमभक्त्या शुद्धचित्तः पुमान् यः । स भवति शिवलोके रुद्रतुल्यः सदात्मा प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश् च ॥ Smst_Add_3 महेशान् nÃ7परो देवो महिम्नो nÃ7परा स्तुतिः । अघोरान् nÃ7परो मन्त्रो nÃ7स्ति तत्त्वं गुरोः परम् ॥ Smst_Add_4 दीक्षा दानं तपस् तीर्थं ज्ञानं यागादिकाः क्रियाः । महिम्नस् तव पाठस्य कलां nÃ7र्हन्ति षोडशीम् ॥ Smst_Add_5 आसमाप्तम् इदं स्तोत्रं पुण्यं gandharvabhëitam | अनौपम्यं मनोहारि शिवम् ईश्वरवर्णनम् ॥ Smst_Add_6 कुसुमदशननामा सर्वगन्धर्वराजः शिशुशशधरमौलेर् देवदेवस्य दासः । स खलु निजमहिम्नो भ्रष्ट evÃ7स्य रोषात् स्तवनम् इदम् अकार्षीद् दिव्यदिव्यं महिम्नः ॥ Smst_Add_7 सुरगुरुम् अभिपूज्य स्वर्गमोक्षैकहेतुं पठति यदि मनुष्यः präjalir nÃ7न्यचेताः । व्रजति शिवसमीपं किन्नरैः स्तूयमानः स्तवनम् इदम् अमोघं पुष्पदन्तप्रणीतम् ॥ Smst_Add_8 श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन स्तोत्रेण किल्बिषहरेण हरप्रियेण । कण्ठस्थितेन पठितेन गृहस्थितेन सम्प्रीणितो भवति भूतपतिर् महेशः ॥ Smst_Add_9 अपूर्वं लावण्यं विवसनतनोस् ते विमृषतां मुनीनां दाराणां समजनि स को ऽप्य् अव्यतिकरः । यतो भग्ने गुह्ये सकृद् अपि सपर्यां विदधतां ध्रुवं मोक्षं लीलां किम् अपि पुरुषार्थं प्रसविते ॥ Smst_Add_10 वपुःप्रादुर्भावाद् अनुमितम् इदं जन्मनि पुरा पुरारे nai7vÃ7हं क्वचिद् अपि भवन्तं प्रणतवान् । नमन् मुक्तः सम्प्रत्य् अतनुर् अहम् अग्रे ऽप्य् अनतिमान् महेश क्षन्तव्यं तद् इदम् अपराधद्वयम् अपि ॥ Smst_Add_11 इत्य् एषा वाङ्मयी पूजा श्रीमच्छंकरपादयोः । अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ Smst_Add_12 तव तत्त्वं न जानामि कीदृशो ऽसि महेश्वर । यादृशो ऽसि महादेव तादृशाय नमो नमः ॥ Smst_Add_13 एककालं द्विकालं वा त्रिकालं यः पठेन् नरः । लम्बपाशविनिर्मुक्तः शिवलोकं स गच्छति ॥ Smst_Add_14 कीर्तनेन हि रुद्रस्य पापं याति सहस्रधा । प्रचण्डपवनेनै7व धनं जलदमण्डलम् ॥ Smst_Add_15