Sivamahimnastava Based on: The Mahimnastava or Praise of Shiva's Greatness. Edited, translated, and presented in illustrations by W.\ Norman Brown. Poona: American Institute of Indian Studies 1965. E-text prepared by Harunaga Isaacson, 2002. % NB Brown's most important source an inscription on the Amaresvara temple % at Mandhata in the district of Nimad on the northern % bank of the Narmada river. Dated Samvat 1120 or 1220 (November 21, 1063 % or October 27, 1163 AD). ANALYTIC TEXT (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedà1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cà7pi 8: . - 9: - . 0: - - महिम्नः पारं ते परमविदुषो यद्य् असदृशी स्तुतिर् ब्रह्मादीनाम् अपि तदवसन्नास् त्वयि गिरः । अथा7वाच्यः सर्वः स्वमतिपरिणामावधि गृणन् ममा7प्य् एष स्तोत्रे हर निरपवादः परिकरः ॥ Smst_1 अतीतः पन्थानं तव च महिमा वाङ्मनसयोर् अतद्व्यावृत्त्या यं चकितम् अभिधत्ते श्रुतिर् अपि । स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्व् अर्वाचीने पतति न मनः कस्य न वचः ॥ Smst_2 मधुस्फीता वाचः परमम् अमृतं निर्मितवतस् तव ब्रह्मन् किं वाग् अपि सुरगुरोर् विस्मयपदम् । मम त्व् एतां वाणीं गुणकथनपुण्येन भवतः । पुनामी7त्य् अर्थे ऽस्मिन् पुरमथन बुद्धिर् व्यवसिता ॥ Smst_3 तवै8श्वर्यं यत् तज् जगदुदयरक्षाप्रलयकृत् त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु । अभव्यानाम् अस्मिन् वरद रमणीयाम् अरमणीं विहन्तुं व्याक्रोशीं विदधत इहै7के जडधियः ॥ Smst_4 किमीहः किंकायः स खलु किमुपायस् त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च । अतर्क्यैश्वर्ये त्वय्य् अनवसरदुःस्थो हतधियः कुतर्को ऽयं कांश्चिन् मुखरयति मोहाय जगतः ॥ Smst_5 अजन्मानो लोकाः किम् अवयववन्तो ऽपि जगताम् अधिष्ठातारं किं भवविधिर् अनादृत्य भवति । अनीशो वा कुर्याद् भुवनजनने कः परिकरो यतो मन्दास् त्वां प्रत्य् अमरवर संशेरत इमे ॥ Smst_6 त्रयी सांख्यं योगः पशुपतिमतं वैष्णवम् इति प्रभिन्ने प्रस्थाने परम् इदम् अदः पथ्यम् इति च । रुचीनां वैचित्र्याद् ऋजुकुटिलनानापथजुषां नृणाम् एको गम्यस् त्वम् असि पयसाम् अर्णव इव ॥ Smst_7 महोक्षः खट्वाङ्गं परशुर् अजिनं भस्म फणिनः कपालं ce7tã7यत् तव वरद तन्त्रोपकरणम् । सुरास् तां ताम् ऋद्धिं दधति तु भवद्भ्रूप्रणिहितां न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ Smst_8 ध्रुवं कश्चित् सर्वं सकलम् अपरस् त्व् अध्रुवम् इदं परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये । समस्ते ऽप्य् एतस्मिन् पुरमथन तैर् विस्मित इव स्तुवञ् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥ Smst_9 तवै8श्वर्यं यत्नाद् यद् उपरि विरिञ्चो हरिर् अधः परिच्छेत्तुं याताव् अनलम् अनलस्कन्धवपुषः । ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत् स्वयं तस्थे ताभ्यां तव किम् अनुवृत्तिर् न फलति ॥ Smst_10 अयत्नाद् आपाद्य त्रिभुवनम् अवैरव्यतिकरं दशास्यो यद् बाहून् अभृत रणकण्डूपरवशान् । शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः स्थिरायास् त्वद्भक्तेस् त्रिपुरहर विस्फूर्जितम् इदम् ॥ Smst_11 अमुष्य त्वत्सेवासमधिगतसारं भुजवनं बलात् कैलासे ऽपि त्वदधिवसतौ विक्रमयतः । अलभ्या पाताले ऽप्य् अलसचलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वय्य् आसीद् ध्रुवम् उपचितो मुह्यति खलः ॥ Smst_12 यदृद्धिं सुत्राम्णो वरद परमोच्चैर् अपि सतीम् अधश् चक्रे बाणः परिजनविधेयत्रिभुवनः । न तच् चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोर् न कस्या उन्नत्यै भवति शिरसस् त्वय्य् अवनतिः ॥ Smst_13 अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा- विधेयस्या8सीद् यस् त्रिनयन विषं संहृतवतः । न कल्माषः कण्ठे तव न कुरुते न श्रियम् अहो विकारो ऽपि श्लाघ्यो भुवनन्भयभङ्गव्यसनिनः ॥ Smst_14 असिद्धार्था nai7व क्वचिद् अपि सदेवासुरनरे निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः । स पश्यन् ईश त्वाम् इतरसुरसाधारणम् अभूत् स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ Smst_15 मही पादाघाताद् व्रजति सहसा संशयपदं पदं विष्णोर् भ्राम्यद्भुजपरिघरुग्णग्रहगणम् । मुहुर् द्यौर् दौःस्थ्यं यात्य् अनिभृतजटाताडिततटा जगद्रक्षायै त्वं नटसि ननु वामै9व विभुता ॥ Smst_16 वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः प्रवाहो वारां यः पृष्.अतलघुदृष्टः शिरसि ते । जगद् द्वीपाकारं जलधिवलयं तेन कृतम् इत्य् अनेनै7vo7न्नेयं धृतमहिम दिव्यं तव वपुः ॥ Smst_17 रथः क्षोणी यन्ता शतधृतिर् अगेन्द्रो धनुर् अथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति । दिधक्षोस् ते को ऽयं त्रिपुरतृणम् आडम्बरविधिर् विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥ Smst_18 हरिस् ते साहस्रं कमलबलिम् आधाय पदयोर् यद् एकोने तस्मिन् निजम् उदहरन् नेत्रकमलम् । गतो भक्त्युद्रेकः परिणतिम् असौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ Smst_19 क्रतौ सुप्ते जाग्रत् त्वम् असि फलयोगे क्रतुमतां क्व कर्म प्रध्वस्तं पलति पुरुषाराधनम् ऋते । अतस् त्वां सम्प्रेक्ष्य त्रतुषु फलदानप्रतिभुवं श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः ॥ Smst_20 क्रियादक्षो दक्षः क्रतुपतिर् अधीशस् तनुभृताम् ऋषीणाम् आर्त्विज्यं शरणद सदस्याः सुरगणाः । क्रतुभ्रंशस् त्वत्तः क्रतुफलविधानव्यसनिनो ध्रुवं कर्तुः श्रद्धाविधुरम् अभिचाराय हि मखाः ॥ Smst_21 प्रजानाथं प्रसभम् अभिकं स्वां दुहितरं गतं रोहिद्भूतां रिरमयिषुम् ऋश्यस्य वपुषा । धनुष्पाणेर् यातं दिवम् अपि सपत्राकृतम् अमुं त्रसन्तं ते ऽद्या7पि त्यजति न मृगव्याधरभसः ॥ Smst_22 स्वलावण्याशंसाधृतधनुषम् अह्नाय तृणवत् पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधम् अपि । यदि स्त्रैणं यमनिरत देहार्धघटनाद् अवैति त्वाम् अद्धा बत वरद मुग्धा युवतयः ॥ Smst_23 श्मशानेष्व् आक्रीडा स्मरहर पिशाचाः सहचराश् चिताभस्मालेपः स्रग् अपि नृकरोटीपरिकरः । अमाङ्गल्यं शीलं तव भवतु नामै7वम् अखिलं तथा9पि स्मर्त्.र्णां वरद परमं मङ्गलम् असि ॥ Smst_24 मनः प्रत्यक्-चित्ते सविधम् अवधाया8त्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः । यद् आलोक्या8ह्लादं ह्रद इव निमज्या7मृतमये दधत्य् अन्तस् तत्त्वं किम् अपि यमिनस् तत् किल भवान् ॥ Smst_25 त्वम् अर्कस् त्वं सोमस् त्वम् असि पवनस् त्वं हुतवहस् त्वम् आपस् त्वं व्योम त्वम् उ धरणिर् आत्मा त्वम् इति च । परिच्छिन्नाम् एवं त्वयि परिणता बिभ्रति गिरं न विद्मस् तत् तत्त्वं वयम् इह तु यत् त्वं न भवसि ॥ Smst_26 त्रयीं तिस्रो वृत्तीस् त्रिभुवनम् अथो त्रीन् अपि सुरान् नकाराद्यैर् वर्णैस् त्रिभिर् अभिदधत् तीर्णविकृति । तुरीयं ते धाम ध्वनिभिर् अवरुन्धानम् अणुभिः समस्तं व्यस्तं त्वां शरणद गृणाती7m इति पदम् ॥ Smst_27 भवः शर्वो रुद्रः पशुपतिर् अथो7ग्रः सहमहांस् तथा भीमेशानाव् इति यद् अभिधानाष्टकम् इदम् । अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिर् अपि प्रियाया7स्मै धाम्ने प्रणिहितनमस्यो ऽस्मि भवते ॥ Smst_28 नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः । नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो नमः सर्वस्मै ते तद् इदम् इति सर्वाय च नमः ॥ Smst_29 बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः प्रबलतमसे तत्संहारे हराय नमो नमः । जनसुखकृते सत्त्वोत्पत्तौ मृदाय नमो नमः प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥ Smst_30 कृशपरिणति चेतः क्लेशवश्यं क्व ce7दं क्व च तव गुणसीमोल्लङ्घिनी शाश्वदृद्धिः । इति चकितम् अनन्दीकृत्य मां भक्तिर् आधाद् वरच चरणयोस् ते वाक्यपुष्पोपहारम् ॥ Smst_31 % परिशिष्टम्: Additional verses in all MSS (!!) but not in the inscription असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रम् उर्वी । लिखति यदि गृहीत्वा शारदा सर्वकालं तद् अपि तव गुणानाम् ईश पारं न याति ॥ Smst_Add_1 असुरसुरमुनीन्द्रैर् अर्चितस्ये7न्दुमौलेः प्रथितगुणमहिम्नो निर्गुणस्ये8श्वरस्य । सकलगुणवरिष्ठः पुष्पदन्ताभिधानो रुचिरम् अलघुवृत्तैः स्तोत्रम् एतच् चकार ॥ Smst_Add_2 अहरा7हर् अनवद्यं धूर्जटे स्तोत्रम् एतत् पठति परमभक्त्या शुद्धचित्तः पुमान् यः । स भवति शिवलोके रुद्रतुल्यः सदात्मा प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश् च ॥ Smst_Add_3 महेशान् nà7परो देवो महिम्नो nà7परा स्तुतिः । अघोरान् nà7परो मन्त्रो nà7स्ति तत्त्वं गुरोः परम् ॥ Smst_Add_4 दीक्षा दानं तपस् तीर्थं ज्ञानं यागादिकाः क्रियाः । महिम्नस् तव पाठस्य कलां nà7र्हन्ति षोडशीम् ॥ Smst_Add_5 आसमाप्तम् इदं स्तोत्रं पुण्यं गन्धर्वभाषितम् । अनौपम्यं मनोहारि शिवम् ईश्वरवर्णनम् ॥ Smst_Add_6 कुसुमदशननामा सर्वगन्धर्वराजः शिशुशशधरमौलेर् देवदेवस्य दासः । स खलु निजमहिम्नो भ्रष्ट evà7स्य रोषात् स्तवनम् इदम् अकार्षीद् दिव्यदिव्यं महिम्नः ॥ Smst_Add_7 सुरगुरुम् अभिपूज्य स्वर्गमोक्षैकहेतुं पठति यदि मनुष्यः प्राञ्जलिर् nà7न्यचेताः । व्रजति शिवसमीपं किन्नरैः स्तूयमानः स्तवनम् इदम् अमोघं पुष्पदन्तप्रणीतम् ॥ Smst_Add_8 श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन स्तोत्रेण किल्बिषहरेण हरप्रियेण । कण्ठस्थितेन पठितेन गृहस्थितेन सम्प्रीणितो भवति भूतपतिर् महेशः ॥ Smst_Add_9 अपूर्वं लावण्यं विवसनतनोस् ते विमृषतां मुनीनां दाराणां समजनि स को ऽप्य् अव्यतिकरः । यतो भग्ने गुह्ये सकृद् अपि सपर्यां विदधतां ध्रुवं मोक्षं लीलां किम् अपि पुरुषार्थं प्रसविते ॥ Smst_Add_10 वपुःप्रादुर्भावाद् अनुमितम् इदं जन्मनि पुरा पुरारे nai7và7हं क्वचिद् अपि भवन्तं प्रणतवान् । नमन् मुक्तः सम्प्रत्य् अतनुर् अहम् अग्रे ऽप्य् अनतिमान् महेश क्षन्तव्यं तद् इदम् अपराधद्वयम् अपि ॥ Smst_Add_11 इत्य् एषा वाङ्मयी पूजा श्रीमच्छंकरपादयोः । अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ Smst_Add_12 तव तत्त्वं न जानामि कीदृशो ऽसि महेश्वर । यादृशो ऽसि महादेव तादृशाय नमो नमः ॥ Smst_Add_13 एककालं द्विकालं वा त्रिकालं यः पठेन् नरः । लम्बपाशविनिर्मुक्तः शिवलोकं स गच्छति ॥ Smst_Add_14 कीर्तनेन हि रुद्रस्य पापं याति सहस्रधा । प्रचण्डपवनेनै7व धनं जलदमण्डलम् ॥ Smst_Add_15