Samkara (attrib.):
Saundaryalahari
Based on the ed. by W. Norman Brown, Cambridge MA 1958
(Harvard Oriental Series, 43)

Input by Peter Schreiner
Version of 14.07.1992


PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ
na ced evaṃ devo na khalu kuśalaḥ spanditum api /
atas tvām ārādhyāṃ hariharavirañcyādibhir api
praṇantuṃ stotuṃ vā katham akṛtapuṇyaḥ prabhavati // Saul_1 //

tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṅkeruhabhavaṃ
virañciḥ saṃcinvan viracayati lokān avikalam /
vahaty enaṃ śauriḥ katham api sahasreṇa śirasāṃ
haraḥ saṃkṣubhyainaṃ bhajati bhasitoddhūlanavidhim // Saul_2 //

avidyānām antastimiramihiradvīpanagarī
jaḍānāṃ caitanyastabakamakarandasrutijharī /
daridrāṇāṃ cintāmaṇiguṇanikā janmajaladhau
nimagnānāṃ daṃṣṭrā muraripuvarāhasya bhavatī // Saul_3 //

tvadanyaḥ pāṇibhyām abhayavarado daivatagaṇas
tvam ekā naivāsi prakaṭitavarābhītyabhinayā /
bhayāt trātuṃ dātuṃ phalam api ca vāñchāsamadhikaṃ
śaraṇye lokānāṃ tava hi caraṇāv eva nipuṇau // Saul_4 //

haris tvām ārādhya praṇatajanasaubhāgyajananīṃ
purā nārī bhūtvā puraripum api kṣobham anayat /
smaro 'pi tvāṃ natvā ratinayanalehyena vapuṣā
munīnām apy antaḥ prabhavati hi mohāya mahatām // Saul_5 //

dhanuḥ pauṣpaṃ maurvī madhukaramayī pañca viśikhā
vasantaḥ sāmanto malayamarudāyodhanarathaḥ /
tathāpy ekaḥ sarvaṃ himagirisute kām api kṛpāṃ
apāṅgāt te labdhvā jagad idam anaṅgo vijayate // Saul_6 //

kvaṇatkāñcīdāmā karikalabhakumbhastanabharā
parikṣīṇā madhye pariṇataśaraccandravadanā /
dhanur bāṇān pāśaṃ sṛṇim api dadhānā karatalaiḥ
purastād āstāṃ naḥ puramathitur āhopuruṣikā // Saul_7 //

sudhāsindhor madhye suraviṭapivāṭīparivṛte
maṇidvīpe nīpopavanavati cintāmaṇigṛhe /
śivākāre mañce paramaśivaparyaṅkanilayāṃ
bhajanti tvāṃ dhanyāḥ kati cana cidānandalaharīm // Saul_8 //

mahīṃ mūlādhāre kam api maṇipūre hutavahaṃ
sthitaṃ svādhiṣṭhāne hṛdi marutam ākāśam upari /
mano 'pi bhrūmadhye sakalam api bhittvā kulapathaṃ
sahasrāre padme saha rahasi patyā viharasi // Saul_9 //

sudhādhārāsāraiś caraṇayugalāntarvigalitaiḥ
prapañcaṃ siñcantī punar api rasaāmnāyamahasā /
avāpya svāṃ bhūmiṃ bhujaganibham adhyuṣṭavalayaṃ
svam ātmānaṃ kṛtvā svapiṣi kulakuṇḍe kuhariṇi // Saul_10 //

caturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañcabhir api
prabhinnābhiḥ śaṃbhor navabhir iti mūlaprakṛtibhiḥ /
trayaś catvāriṃśad vasudalakalāśratrivalaya-
trirekhābhiḥ sārdhaṃ tava caraṇakoṇāḥ pariṇatāḥ // Saul_11 //

tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ
kavīndrāḥ kalpante katham api viriñciprabhṛtayaḥ /
yad ālokyautsukyād amaralalanā yānti manasā
tapobhir duṣprāpām api giriśasāyujyapadavīm // Saul_12 //

naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ
tavāpāṅgāloke patitam anudhāvanti śataśaḥ /
galadveṇībandhāḥ kucakalaśavisrastasicayā
haṭhāt truṭyatkāñcyo vigalitadukūlā yuvatayaḥ // Saul_13 //

kṣitau ṣatpañcāśad dvisamadhikapañcāśad udake
hutāśe dvāṣaṣṭiś caturadhikapañcāśad anile /
divi dviḥṣattriṃśan manasi ca catuḥṣaṣṭir iti ye
mayūkhās teṣām apy upari tava pādāmbujayugam // Saul_14 //

śarajjyotsnāśubhrāṃ śaśiyutajaṭājūṭamukuṭāṃ
varatrāsatrāṇasphaṭikaguṭikāpustakakarām /
sakṛn na tvā natvā katham iva stāṃ saṃnidadhate
madhukṣīradrākṣāmadhurimadhurīṇā bhaṇitayaḥ // Saul_15 //

kavīndrāṇāṃ cetaḥkamalavanabālātaparuciṃ
bhajante ye santaḥ kati cid aruṇām eva bhavatīm /
virañcipreyasyās taruṇataraśṛṅgāralaharī-
gabhīrābhir vāgbhir vidadhati satāṃ rañjanam amī // Saul_16 //

savitrībhir vācāṃ śaśimaṇiśilābhaṅgarucibhir
vaśinyādyābhis tvāṃ saha janani saṃcintayati yaḥ /
sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgisubhagair
vacobhir vāgdevīvadanakamalāmodamadhuraiḥ // Saul_17 //

tanucchāyābhis te taruṇataraṇiśrīsaraṇibhir
divaṃ sarvām urvīm aruṇimanigmagnāṃ smarati yaḥ /
bhavanty asya trasyadvanahariṇaśālīnanayanāḥ
sahorvaśyā vaśyāḥ katikati na gīrvāṇagaṇikā // Saul_18 //

mukhaṃ binduṃ kṛtvā kucayugam adhas tasya tadadho
harārdhaṃ dhyāyed yo haramahiṣi te manmathakalām /
sa sadyaḥ saṃkṣobhaṃ nayati vanitā ity atilaghu
trilokīm apy āśu bhramayati ravīndustanayugām // Saul_19 //

kirantīm aṅgebhyaḥ kiraṇanikurambāmṛtarasaṃ
hṛdi tvām ādhatte himakaraśilāmūrtim iva yaḥ /
sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa iva
jvarapluṣṭān dṛṣṭyā sukhayati sudhādhārasirayā // Saul_20 //

taḍillekhātanvīṃ tapanaśaśivaiśvānaramayīṃ
niṣaṇṇāṃ ṣaṇṇām apy upari kamalānāṃ tava kalām /
mahāpadmāṭavyāṃ mṛditamalamāyena manasā
mahāntaḥ paśyanto dadhati paramāhlādalaharīm // Saul_21 //

bhavāni tvaṃ dāse mayi vitara dṛṣṭiṃ sakaruṇāṃ
iti stotuṃ vāñchan kathayati bhavāni tvam iti yaḥ /
tadaiva tvaṃ tasmai diśasi nijasāyujyapadavīṃ
mukundabrahmendrasphuṭamukuṭanīrājitapadām // Saul_22 //

tvayā hṛtvā vāmaṃ vapur aparitṛptena manasā
śarīrārdhaṃ śaṃbhor aparam api śaṅke hṛtam abhūt /
tathā hi tvadrūpaṃ sakalam aruṇābhaṃ trinayanaṃ
kucābhyām ānamraṃ kuṭilaśaśicūḍālamukuṭam // Saul_23 //

jagat sūte dhātā harir avati rudraḥ kṣapayate
tiras kurvann etat svam api vapur īśas tirayati /
sadāpūrvaḥ sarvaṃ tad idam anugṛhṇāti ca śivas
tavājñām ālambya kṣanacalitayor bhrūlatikayoḥ // Saul_24 //

trayāṇāṃ devānāṃ triguṇajanitānāṃ tava śive
bhavet pūjā pūjā tava caraṇayor yā viracitā /
tathā hi tvatpādodvahanamaṇipīṭhasya nikaṭe
sthitā hy ete śaśvan mukulitakarottaṃsamukuṭāḥ // Saul_25 //

virañciḥ pañcatvaṃ vrajati harir āpnoti viratiṃ
vināśaṃ kīnāśo bhajati dhanado yāti nidhanam /
vitandrī māhendrī vitatir api saṃmīlitadṛśā
mahāsaṃhāre +asmin viharati sati tvatpatir asau // Saul_26 //

japo jalpaḥ śilpaṃ sakalam api mudrāviracanā
gatiḥ prādakṣiṇyakramaṇam aśanādy āhutividhiḥ /
praṇāmaḥ saṃveśaḥ sukham akhilam ātmārpaṇadṛśā
saparyāparyāyas tava bhavatu yan me vilasitam // Saul_27 //

dadāne dīnebhyaḥ śriyam aniśam āśānusadṛśīṃ
amandaṃ saundaryaprakaramakarandaṃ vikirati /
tavāsmin mandārastabakasubhage yātu caraṇe
nimajjan majjīvaḥ karaṇacaraṇaiḥ ṣa.ccaraṇatām // Saul_28 //

sudhām apy āsvādya pratibhayajarāmṛtyuhariṇīṃ
vipadyante viśve vidhiśatamakhādyā diviṣadaḥ /
karālaṃ yat kṣveḍaṃ kavalitavataḥ kālakalanā
na śaṃbhos tanmūlaṃ tava janani tāṭaṅkamahimā // Saul_29 //

kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabhabhidaḥ
kaṭhore koṭīre skhalasi jahi jambhārimukuṭam /
praṇamreṣv eteṣu prasabham abhiyātasya bhavanaṃ
bhavasyābhyutthāne tava parijanoktir vijayate // Saul_30 //

catuḥṣaṣṭyā tantraiḥ sakalam abhisaṃdhāya bhuvanaṃ
sthitas tattatsiddhiprasavaparatantraiḥ paśupatiḥ /
punas tvannirbandhād akhilapuruṣārthaikaghaṭanā-
svatantraṃ te tantraṃ kṣititalam avātītarad idam // Saul_31 //

śivaḥ śaktiḥ kāmaḥ kṣitir atha raviḥ śītakiraṇaḥ
smaro haṃsaḥ śakras tad anu ca parāmāraharayaḥ /
amī hṛllekhābhis tisṛbhir avasāneṣu ghaṭitā
bhajante varṇās te tava janani nāmāvayavatām // Saul_32 //

smaraṃ yoniṃ lakṣmīṃ tritayam idam ādau tava manor
nidhāyaike nitye niravadhimahābhogarasikāḥ /
japanti tvāṃ cintāmaṇigunanibaddhākṣavalayāḥ
śivāgnau juhvantaḥ surabhighṛtadhārāhutiśataiḥ // Saul_33 //

śarīraṃ tvaṃ śaṃbhoḥ śaśimihiravakṣoruhayugaṃ
tavātmānaṃ manye bhagavati bhavātmānam anagham /
ataḥ śeṣaḥ śeṣīty ayam ubhayasādhāraṇatayā
sthitaḥ saṃbandho vāṃ samarasaparānandaparayoḥ // Saul_34 //

manas tvaṃ vyoma tvaṃ marud asi marutsārathir asi
tvam āpas tvaṃ bhūmis tvayi pariṇatāyāṃ na hi param /
tvam eva svātmānaṃ pariṇamayituṃ viśvavapuṣā
cidānandākāraṃ śivayuvati bhāvena bibhṛṣe // Saul_35 //

tavājñācakrasthaṃ tapanaśaśikoṭidyutidharam
paraṃ śaṃbhuṃ vande parimilitapārśvaṃ paracitā /
yam ārādhyan bhaktyā raviśaśiśucīnām aviṣaye
nirāloke loko nivasati hi bhālokabhavane // Saul_36 //

viśuddhau te śuddhasphaṭikaviśadaṃ vyomajanakaṃ
śivaṃ seve devīm api śivasamānavyasaninīm /
yayoḥ kāntyā yāntyā śaśikiraṇasārūpyasaraṇiṃ
vidhūtāntardhvāntā vilasati cakorīva jagatī // Saul_37 //

samunmīlatsaṃvitkamalamakarandaikarasikaṃ
bhaje haṃsadvaṃdvaṃ kim api mahatāṃ mānasacaram /
yadālāpād aṣṭādaśaguṇitavidyāpariṇatir
yad ādatte doṣād guṇam akhilam adbhyaḥ paya iva // Saul_38 //

tava svādhiṣṭhāne hutavaham adhiṣṭhāya nirataṃ
tam īḍe saṃvartaṃ janani mahatīṃ tāṃ ca samayām /
yadāloke lokān dahati mahati krodhakalile
dayārdrā dṛṣṭis te śiśiram upacāraṃ racayati // Saul_39 //

taḍitvantaṃ śaktyā timiraparipanthisphuraṇayā
sphurannānāratnābharaṇapariṇaddhendradhanuṣam /
tava śyāmaṃ meghaṃ kam api maṇipūraikaśaraṇaṃ
niṣeve varṣantaṃ haramihirataptaṃ tribhuvanam // Saul_40 //

tavādhāre mūle saha samayayā lāsyaparayā
navātmānaṃ vande navarasamahātāṇḍavanaṭam /
ubhābhyām etābhyām ubhayavidhim uddiśya dayayā
sanāthābhyāṃ jajñe janakajananīmad jagad idam // Saul_41 //

gatair māṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ
kirīṭaṃ te haimaṃ himagirisute kīrtayati yaḥ /
sa nīḍeyacchāyācchuraṇaśabalaṃ candraśakalaṃ
dhanuḥ śaunāsīraṃ kim iti na nibadhnāti dhiṣaṇām // Saul_42 //

dhunotu dhvāntaṃ nas tulitadalitendīvaravanaṃ
ghanasnigdhaṃ ślakṣṇaṃ cikuranikurambaṃ tava śive /
yadīyaṃ saurabhyaṃ sahajam upalabdhuṃ sumanaso
vasanty asmin manye balamathanavāṭīviṭapinām // Saul_43 //

vahantī sundūraṃ prabalakabarībhāratimira-
tviṣāṃ bṛndair bandīkṛtam iva navīnārkakiraṇam /
tanotu kṣemaṃ nas tava vadanasaundaryalaharī-
parīvāhasrotaḥsaraṇir iva sīmantasaraṇiḥ // Saul_44 //

arālaiḥ svābhāvyād alikalabhasaśrībhir alakaiḥ
parītaṃ te vaktraṃ parihasati paṅkeruharucim /
darasmere yasmin daśanarucikiñjalkarucire
sugandhau mādyanti smaramathanacakṣurmadhulihaḥ // Saul_45 //

lalāṭaṃ lāvaṇyadyutivimalam ābhāti tava yad
dvitīyaṃ tan manye mukuṭaśaśikhaṇḍasya śakalam /
viparyāsanyāsād ubhayam api saṃbhūya ca mithaḥ
sudhālepasyūtiḥ pariṇamati rākāhimakaraḥ // Saul_46 //
bhruvau bhugne kiṃcid bhuvanabhayabhaṅgavyasanini
tvadīye netrābhyāṃ madhukararucibhyāṃ dhṛtaguṇe /
dhanur manye savyetarakaragṛhītaṃ ratipateḥ
prakoṣṭhe muṣṭau ca sthagayati nigūḍhāntaram ume // Saul_47 //

ahaḥ sūte savyaṃ tava nayanam arkātmakatayā
triyāmāṃ vāmaṃ te sṛjati rajanīnāyakamayam /
tṛtīyā te dṛṣtir daradalitahemāmbujaruciḥ
samādhatte saṃdhyāṃ divasaniśayor antaracarīm // Saul_48 //

viśālā kalyāṇī sphuṭarucir ayodhyā kuvalayaiḥ
kṛpādhārādhārā kim api madhurā bhogavatikā /
avantī dṛṣṭis te bahunagaravistāravijayā
dhruvaṃ tattannāmavyavaharaṇayogyā vijayate // Saul_49 //

kavīnāṃ saṃdarbhastabakamakarandaikarasikaṃ
kaṭākṣavyākṣepabhramarakalabhau karṇayugalam /
amuñcantau dṛṣṭvā tava nvarasāsvādataralāv
asūyāsaṃsargād alikanayanaṃ kiṃcid aruṇam // Saul_50 //

śive śṛṅgārārdrā taditaramukhe kutsanaparā
saroṣā gaṅgāyāṃ giriśacarite vismayavatī /
harāhibhyo bhītā sarasiruhasaubhāgyajayinī
sakhīṣu smerā te mayi janani dṛṣṭiḥ sakaruṇā // Saul_51 //

gate karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī
purāṃ bhettuś cittapraśamarasavidrāvaṇaphale /
ime netre gotrādharapatikulottaṃsakalike
tavākarṇākṛṣṭasmaraśaravilāsaṃ kalayataḥ // Saul_52 //

vibhaktatraivarṇyaṃ vyatikaritanīlāñjanatayā
vibhāti tvannetratritayam idam īśānadayite /
punaḥ sraṣṭuṃ devān druhiṇaharirudrān uparatān
rajaḥ sattvaṃ bibhrat tama iti guṇānāṃ trayam iva // Saul_53 //

pavitrīkartuṃ naḥ paśupatiparādhīnahṛdaye
dayāmitrair netrair aruṇadhavalaśyāmarucibhiḥ /
nadaḥ śoṇo gaṅgā tapanatanayeti dhruvam amuṃ
trayāṇāṃ tīrthānām upanayasi saṃbhedam anaghe // Saul_54 //

tavāparṇe karṇejapanayanapaiśunyacakitā
nilīyante toye niyatam animeṣāḥ śapharikāḥ /
iyaṃ ca śrīr baddhacchadapuṭakapāṭaṃ kuvalayam
jahāti pratyūṣe niśi ca vighaṭayya praviśati // Saul_55 //

nimeṣonmeṣābhyāṃ pralayam udayaṃ yāti jagatī
tavety āhuḥ santo dharaṇidhararājanyatanaye /
tvadunmeṣāj jātaṃ jagad idam aśeṣaṃ pralayataḥ
paritrātuṃ śaṅke parihṛtanimeṣās tava dṛśaḥ // Saul_56 //

dṛśā drāghīyasyā daradalitanīlotpalarucā
davīyāṃsaṃ dīnaṃ snapaya kṛpayā mām api śive /
anenāyaṃ dhanyo bhavati na ca te hānir iyatā
vane vā harmye vā samakaranipāto himakaraḥ // Saul_57 //

arālaṃ te pālīyugalam agarājanyatanaye
na keṣām ādhatte kusumaśarakodaṇḍakutukam /
tiraścīno yatra śravaṇapatham ullaṅghya vilasan
apāṅgavyāsaṅgo diśati śarasaṃdhānadhiṣaṇām // Saul_58 //

sphuradgaṇḍābhogapratiphalitatāṭaṅkayugalaṃ
catuścakraṃ manye tava mukham idaṃ manmatharatham /
yam āruhya druhyaty avaniratham arkenducaraṇaṃ
mahāvīro māraḥ pramathapataye svaṃ jitavate // Saul_59 //

sarasvatyāḥ sūktīr amṛtalaharīkauśalaharīḥ
pibantyāḥ śarvāṇi śravaṇaculukābhyām aviratam /
camatkāraślāghācalitaśirasaḥ kuṇḍalagaṇo
jhaṇatkārais tāraiḥ prativacanam ācaṣṭae iva te // Saul_60 //

asau nāsāvaṃśas tuhinagirivaṃśadhvajapaṭi
tvadīyo nedīyaḥ phalatu phalam asmākam ucitam /
vahann antar muktāḥ śiśirataraniśvāsaghaṭitāḥ
samṛddhyā yas tāsāṃ bahir api ca muktāmaṇidharaḥ // Saul_61 //

prakṛtyā raktāyās tava sudati dantacchadaruceḥ
pravakṣye sādṛśyaṃ janayatu phalaṃ vidrumalatā /
na bimbaṃ tadbimbapratiphalanalābhād aruṇitaṃ
tulām adhyāroḍhuṃ katham iva vilajjeta kalayā // Saul_62 //

smitajyotsnājālaṃ tava vadanacandrasya pibatāṃ
cakorāṇām āsīd atirasatayā cañcujaḍimā /
atas te śītāṃśor amṛtalaharīm amlarucayaḥ
pibanti svacchandaṃ niśiniśi bhṛśaṃ kāñcikadhiyā // Saul_63 //

aviśrāntaṃ patyur guṇagaṇakathāmreḍanajapā
japāpuṣpacchāyā tava janani jihvā jayati sā /
yadagrāsīnāyāḥ sphaṭikadṛṣadacchacchavimayī
sarasvatyā mūrtiḥ pariṇamati māṇikyavapuṣā // Saul_64 //

raṇe jitvā daityān apahṛtaśirastraiḥ kavacibhir
nivṛttaiś caṇḍāṃśutripuraharanirmālyavimukhaiḥ /
viśākhendropendraiḥ śaśiviśadakarpūraśakalā
vilīyante mātas tava vadanatāmbūlakabalāḥ // Saul_65 //

vipañcyā gāyantī vividham avadānaṃ paśupates
tvayārabdhe vaktuṃ calitaśirasā sādhuvacane /
tvadīyair mādhuryair apalapitatantrīkalaravāṃ
nijāṃ vīṇāṃ vāṇī niculayati colena nibhṛtam // Saul_66 //

karāgreṇa spaṣṭaṃ tuhinagiriṇā vatsalatayā
girīśenodastaṃ muhur adharapānākulatayā /
karagrāhyaṃ śaṃbhor mukhamukuravṛntaṃ girisute
kathaṃkāraṃ brūmas tava cibukam aupamyarahitam // Saul_67 //

bhujāśleṣān nityaṃ puradamayituḥ kaṇṭakavatī
tava grīvā dhatte mukhakamalanālaśriyam iyam /
svataḥ śvetā kālāgarubahalajambālamalinā
mṛṇālīlālityam vahati yadadho hāralatikā // Saul_68 //

gale rekhās tisro gatigamakagītaikanipuṇe
vivāhavyānaddhatriguṇaguṇasaṃkhyāpratibhuvaḥ /
virājante nānāvidhamadhurarāgākarabhuvāṃ
trayāṇāṃ grāmāṇāṃ sthitiniyamasīmāna iva te // Saul_69 //

mṛṇālīmṛdvīnāṃ tava bhujalatānāṃ catasṛṇāṃ
caturbhiḥ saundaryaṃ sarasijabhavaḥ stauti vadanaiḥ /
nakhebhyaḥ saṃtrasyan prathamamathanād andhakaripoś
caturṇāṃ śīrṣāṇāṃ samam abhayahastārpaṇadhiyā // Saul_70 //

nakhānām uddyotair navanalinarāgaṃ vihasatāṃ
karāṇāṃ te kāntiṃ kathaya kathayāmaḥ katham ume /
kayā cid vā sāmyaṃ bhajatu kalayā hanta kamalaṃ
yadi krīḍallakṣmīcaraṇatalalākṣāruṇadalam // Saul_71 //

samaṃ devi skandadvipavadanapītaṃ stanayugaṃ
tavedaṃ naḥ khedaṃ haratu satataṃ prasnutamukham /
yad ālokyāśaṅkākulitahṛdayo hāsajanakaḥ
svakumbhau herambaḥ parimṛśati hastena jhaṭiti // Saul_72 //

amū te vakṣojāv amṛtarasamāṇikyakutupau
na saṃdehaspando nagapatipatāke manasi naḥ /
pibantau tau yasmād aviditavadhūsaṃgamarasau
kumārāv adyāpi dviradavadanakrauñcadalanau // Saul_73 //

vahaty amba stamberamadanujakumbhaprakṛtibhiḥ
samārabdhāṃ muktāmaṇibhir amalāṃ hāralatikām /
kucābhogo bimbādhararucibhir antaḥ śabalitāṃ
pratāpavyāmiśrāṃ puravijayinaḥ kīrtim iva te // Saul_74 //

tava stanyaṃ manye dharaṇidharakanye hṛdayataḥ
payaḥpārāvāraḥ parivahati sārasvata iva /
dayāvatyā dattaṃ draviḍaśiśur āsvādya tava yat
kavīnāṃ prauḍhānām ajani kamaniyaḥ kavayitā // Saul_75 //

harakrodhajvālāvalibhir avalīḍhena vapuṣā
gabhīre te nābhīsarasi kṛtasaṅgo manasijaḥ /
samuttasthau tasmād acalatanaye dhūmalatikā
janas tāṃ jānīte janani tava romāvalir iti // Saul_76 //

yad etat kālindītanutarataraṅgākṛti śive
kṛśe madhye kiṃ cij janani tava tad bhāti sudhiyām /
vimardād anyoanyaṃ kucakalaśayor antaragataṃ
tanūbhūtaṃ vyoma praviśad iva nābhīkuhariṇīm // Saul_77 //

sthiro gaṅgāvartaḥ stanamukularomāvalilatā-
kalāvālaṃ kuṇḍaṃ kusumaśaratejohutabhujaḥ /
rater līlāgāraṃ kim api tava nābhīti girije
biladvāraṃ siddher giriśanayanānāṃ vijayate // Saul_78 //

nisargakṣīṇasya stanataṭabhareṇa klamajuṣo
namanmūrter nābhau baliṣu śanakais truṭyatae iva /
ciraṃ te madhyasya truṭitataṭinītīrataruṇā
samāvasthāsthemno bhavatu kuśalaṃ śailatanaye // Saul_79 //

kucau sadyaḥ svidyattaṭaghaṭitakūrpāsabhidurau
kaṣantau dormūle kanakakalaśābhau kalayatā /
tava trātuṃ bhaṅgād alam iti vilagnaṃ tanubhuvā
tridhā naddhaṃ devi trivali lavalīvallibhir iva // Saul_80 //

gurutvaṃ vistāraṃ kṣitidharapatiḥ pārvati nijān
nitambād ācchidya tvayi haraṇarūpeṇa nidadhe /
atas te vistīrṇo gurur ayam aśeṣāṃ vasumatīṃ
nitambaprāgbhāraḥ sthagayati laghutvaṃ nayati ca // Saul_81 //

karīndrāṇāṃ śuṇḍāḥ kanakakadalīkāṇḍapaṭalīm
ubhābhyām ūrubhyām ubhayam api nirjitya bhavatī /
suvṛttābhyāṃ patyuḥ praṇatikaṭhinābhyāṃ girisute
vijigye jānubhyāṃ vibudhakarikumbhadvayam api // Saul_82 //

parājetuṃ rudraṃ dviguṇaśaragarbhau girisute
niṣaṅgau jaṅghe te viṣamaviśikho bāḍham akṛta /
yadagre dṛśyante daśaśaraphalāḥ pādayugalī-
nakhāgracchadmānaḥ suramukuṭaśāṇaikaniśitāḥ // Saul_83 //

śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā
mamāpy etau mātaḥ śirasi dayayā dhehi caraṇau /
yayoḥ pādyaṃ pāthaḥ paśupatijaṭājūṭataṭinī
yayor lākṣālakṣmīr aruṇaharicūḍāmaṇiruciḥ // Saul_84 //

namovākaṃ brūmo nayanaramaṇīyāya padayos
tavāsmai dvandvāya sphuṭarucirasālaktakavate /
asūyaty atyantaṃ yad abhihananāya spṛhayate
paśūnām īśānaḥ pramadavanakaṅkelitarave // Saul_85 //

mṛṣā kṛtvā gotraskhalanam atha vailakṣyanamitaṃ
lalāṭe bhartāraṃ caraṇakamale tāḍayati te /
cirād antaḥśalyaṃ dahanakṛtam unmūlitavatā
tulākoṭikvāṇaiḥ kilikilitam īśānaripuṇā // Saul_86 //

himānīhantavyaṃ himagiritaṭākrānticaturau
niśāyāṃ nidrāṇāṃ niśi ca parabhāge ca viśadau /
paraṃ lakṣmīpātraṃ śriyam atisṛjantau samayināṃ
sarojaṃ tvatpādau janani jayataś citram iha kim // Saul_87 //

padaṃ te kāntīnāṃ prapadam apadaṃ devi vipadāṃ
kathaṃ nītaṃ sadbhiḥ kaṭhinakamaṭhīkarparatulām /
kathaṃ vā bāhubhyām upayamanakāle purabhidā
yad ādāya nyastaṃ dṛṣadi dayamānena manasā // Saul_88 //

nakhair nākastrīṇāṃ karakamalasaṃkocaśaśibhis
tarūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau /
phalāni svasthebhyaḥ kisalayakarāgreṇa dadatāṃ
daridrebhyo bhadrāṃ śriyam aniśam ahnāya dadatau // Saul_89 //

kadā kāle mātaḥ kathaya kalitālaktakarasaṃ
pibeyaṃ vidyārthī tava caraṇanirṇejanajalam /
prakṛtyā mūkānām api ca kavitākāraṇatayā
yad ādhatte vāṇīmukhakamalatāmbūlarasatām // Saul_90 //

padanyāsakrīḍāparicayam ivārabdhumanasaś
carantas te khelaṃ bhavanakalahaṃsā na jahati /
suvikṣepe śikṣāṃ subhagamaṇimañjīraraṇita-
cchalād ācakṣāṇaṃ caraṇakamalaṃ cārucarite // Saul_91 //

arālā keśeṣu prakṛtisaralā mandahasite
śirīṣābhā citte dṛṣad iva kaṭhorā kucataṭe /
bhṛśaṃ tanvī madhye pṛthur urasijārohaviṣaye
jagat trātuṃ śaṃbhor jayati karuṇā kā cid aruṇā // Saul_92 //

purārāter antaḥpuram asi tatas tvaccaraṇayoḥ
saparyāmaryādā taralakaraṇānām asulabhā /
tathā hy ete nītāḥ śatamakhamukhāḥ siddhim atulāṃ
tava dvāropāntasthitibhir aṇimādyābhir amarāḥ // Saul_93 //

gatās te mañcatvaṃ druhiṇaharirudreśvarabhṛtaḥ
śivaḥ svacchacchāyāghaṭitakapaṭapracchadapaṭaḥ /
tvadīyānāṃ bhāsāṃ pratiphalanalābhāruṇatayā
śarīrī śṛṅgāro rasa iva dṛśāṃ dogdhi kutukam // Saul_94 //

kalaṅkaḥ kastūrī rajanikarabimbaṃ jalamayaṃ
kalābhiḥ karpūrair marakatakaraṇḍaṃ nibiḍitam /
atas tvadbhogena pratidinam idaṃ riktakuharaṃ
vidhir bhūyobhūyo nibiḍayati nūnaṃ tava kṛte // Saul_95 //

svadehodbhūtābhir ghṛṇibhir aṇimādyābhir abhito
niṣevye nitye tvām aham iti sadā bhāvayati yaḥ /
kim āścaryaṃ tasya trinayansamṛddhiṃ tṛṇayato
mahāsaṃvartāgnir viracayati nīrājanavidhim // Saul_96 //

kalatraṃ vaidhātraṃ katikati bhajante na kavayaḥ
śriyo devyāḥ ko vā na bhavati patiḥ kair api dhanaiḥ /
mahādevaṃ hitvā tava sati satīnām acarame
kucābhyām āsaṅgaḥ kuravakataror apy asulabhaḥ // Saul_97 //

girām āhur devīṃ druhiṇagṛhiṇīm āgamavido
hareḥ patnīṃ padmāṃ harasahacārīm adritanayām /
turīyā kāpi tvaṃ duradhigamaniḥsīmamahimā
mahāmāye viśvaṃ bhramayasi parabrahmamahiṣi // Saul_98 //

sarasvatyā lakṣmyā vidhiharisapatno viharate
rateḥ pātivratyaṃ śithilayati ramyeṇa vapuṣā /
ciraṃ jīvann eṣa kṣapitapaśupāśavyatikaraḥ
parabrahmābhikhyaṃ rasayati rasaṃ tvadbhajanavān // Saul_99 //

pradīpajvālābhir divasakaranīrājanavidhiḥ
sudhāsūteś candropalajalalavair arghyaghaṭanā /
svakīyair ambhobhiḥ salilanidhisauhityakaraṇaṃ
tvadīyābhir vāgbhis tava janani vācāṃ stutir iyam // Saul_100 //

samānītaḥ padbhyāṃ maṇimukuratām ambaramaṇir
bhayād antarbaddhastimitakiraṇaśreṇimasṛṇaḥ /
dadhāti tvadvaktraṃ pratiphalitam aśrāntivikacaṃ
nirātaṅkaṃ candrān nijahṛdayapaṅkeruham iva // Saul_101 //

samudbhūtasthūlastanabharam uraś cāru hasitaṃ
kaṭākṣe kandarpaḥ kusumitakadambadyutivapuḥ /
harasya tvadbhrāntiṃ manasi janayām āsa madano
bhavatyā ye bhaktāḥ pariṇatir amīṣām iyam ume // Saul_102 //

nidhe nityasmere niravadhiguṇe nītinipuṇe
nirāghātajñāne niyamaparacittaikanilaye /
niyatyā nirmukte nikhilanigamāntastutipade
nirātaṅke nitye nigamaya mamāpi stutim imām // Saul_103 //