Samkara (attrib.): Saundaryalahari Based on the ed. by W. Norman Brown, Cambridge MA 1958 (Harvard Oriental Series, 43) Input by Peter Schreiner Version of 14.07.1992 PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेद् एवं देवो न खलु कुशलः स्पन्दितुम् अपि । अतस् त्वाम् आराध्यां हरिहरविरञ्च्यादिभिर् अपि प्रणन्तुं स्तोतुं वा कथम् अकृतपुण्यः प्रभवति ॥ Saul_1 ॥ तनीयांसं पांसुं तव चरणपङ्केरुहभवं विरञ्चिः संचिन्वन् विरचयति लोकान् अविकलम् । वहत्य् एनं शौरिः कथम् अपि सहस्रेण शिरसां हरः संक्षुभ्यैनं भजति भसितोद्धूलनविधिम् ॥ Saul_2 ॥ अविद्यानाम् अन्तस्तिमिरमिहिरद्वीपनगरी जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी । दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवती ॥ Saul_3 ॥ त्वदन्यः पाणिभ्याम् अभयवरदो दैवतगणस् त्वम् एका नैवासि प्रकटितवराभीत्यभिनया । भयात् त्रातुं दातुं फलम् अपि च vächÃsamadhikaæ शरण्ये लोकानां तव हि चरणाव् एव निपुणौ ॥ Saul_4 ॥ हरिस् त्वाम् आराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुम् अपि क्षोभम् अनयत् । स्मरो ऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा मुनीनाम् अप्य् अन्तः प्रभवति हि मोहाय महताम् ॥ Saul_5 ॥ धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखा वसन्तः सामन्तो मलयमरुदायोधनरथः । तथाप्य् एकः सर्वं हिमगिरिसुते काम् अपि कृपां अपाङ्गात् ते लब्ध्वा जगद् इदम् अनङ्गो विजयते ॥ Saul_6 ॥ kvaïatkäcÅdÃmà करिकलभकुम्भस्तनभरा परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना । धनुर् बाणान् पाशं सृणिम् अपि दधाना करतलैः पुरस्ताद् आस्तां नः पुरमथितुर् आहोपुरुषिका ॥ Saul_7 ॥ सुधासिन्धोर् मध्ये सुरविटपिवाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे । शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां भजन्ति त्वां धन्याः कति चन चिदानन्दलहरीम् ॥ Saul_8 ॥ महीं मूलाधारे कम् अपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुतम् आकाशम् उपरि । मनो ऽपि भ्रूमध्ये सकलम् अपि भित्त्वा कुलपथं सहस्रारे पद्मे सह रहसि पत्या विहरसि ॥ Saul_9 ॥ सुधाधारासारैश् चरणयुगलान्तर्विगलितैः प्रपञ्चं सिञ्चन्ती पुनर् अपि रसआम्नायमहसा । अवाप्य स्वां भूमिं भुजगनिभम् अध्युष्टवलयं स्वम् आत्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ Saul_10 ॥ चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिर् अपि प्रभिन्नाभिः शंभोर् नवभिर् इति मूलप्रकृतिभिः । त्रयश् चत्वारिंशद् वसुदलकलाश्रत्रिवलय- त्रिरेखाभिः सार्धं तव चरणकोणाः परिणताः ॥ Saul_11 ॥ त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं कवीन्द्राः कल्पन्ते कथम् अपि विरिञ्चिप्रभृतयः । यद् आलोक्यौत्सुक्याद् अमरललना यान्ति मनसा तपोभिर् दुष्प्रापाम् अपि गिरिशसायुज्यपदवीम् ॥ Saul_12 ॥ नरं वर्षीयांसं नयनविरसं नर्मसु जडं तवापाङ्गालोके पतितम् अनुधावन्ति शतशः । गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया हठात् truÂyatkäcyo विगलितदुकूला युवतयः ॥ Saul_13 ॥ क्षितौ षत्पञ्चाशद् द्विसमधिकपञ्चाशद् उदके हुताशे dvëa«ÂiÓ चतुरधिकपञ्चाशद् अनिले । दिवि द्विःषत्त्रिंशन् मनसि च चतुःषष्टिर् इति ये मयूखास् तेषाम् अप्य् उपरि तव पादाम्बुजयुगम् ॥ Saul_14 ॥ शरज्ज्योत्स्नाशुभ्रां शशियुतजटाजूटमुकुटां वरत्रासत्राणस्फटिकगुटिकापुस्तककराम् । सकृन् न त्वा नत्वा कथम् इव स्तां संनिदधते मधुक्षीरद्राक्षामधुरिमधुरीणा भणितयः ॥ Saul_15 ॥ कवीन्द्राणां चेतःकमलवनबालातपरुचिं भजन्ते ये सन्तः कति चिद् अरुणाम् एव भवतीम् । विरञ्चिप्रेयस्यास् तरुणतरशृङ्गारलहरी- गभीराभिर् वाग्भिर् विदधति सतां रञ्जनम् अमी ॥ Saul_16 ॥ सवित्रीभिर् वाचां शशिमणिशिलाभङ्गरुचिभिर् वशिन्याद्याभिस् त्वां सह जननि संचिन्तयति यः । स कर्ता काव्यानां भवति महतां भङ्गिसुभगैर् वचोभिर् वाग्देवीवदनकमलामोदमधुरैः ॥ Saul_17 ॥ तनुच्छायाभिस् ते तरुणतरणिश्रीसरणिभिर् दिवं सर्वाम् उर्वीम् अरुणिमनिग्मग्नां स्मरति यः । भवन्त्य् अस्य त्रस्यद्वनहरिणशालीननयनाः सहोर्वश्या वश्याः कतिकति न गीर्वाणगणिका ॥ Saul_18 ॥ मुखं बिन्दुं कृत्वा कुचयुगम् अधस् तस्य तदधो हरार्धं ध्यायेद् यो हरमहिषि ते मन्मथकलाम् । स सद्यः संक्षोभं नयति वनिता इत्य् अतिलघु त्रिलोकीम् अप्य् आशु भ्रमयति रवीन्दुस्तनयुगाम् ॥ Saul_19 ॥ किरन्तीम् अङ्गेभ्यः किरणनिकुरम्बामृतरसं हृदि त्वाम् आधत्ते हिमकरशिलामूर्तिम् इव यः । स सर्पाणां दर्पं शमयति शकुन्ताधिप इव ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ Saul_20 ॥ तडिल्लेखातन्वीं तपनशशिवैश्वानरमयीं निषण्णां षण्णाम् अप्य् उपरि कमलानां तव कलाम् । महापद्माटव्यां मृदितमलमायेन मनसा महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥ Saul_21 ॥ भवानि त्वं दासे मयि वितर दृष्टिं सकरुणां इति स्तोतुं vächan कथयति भवानि त्वम् इति यः । तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं मुकुन्दब्रह्मेन्द्रस्फुटमुकुटनीराजितपदाम् ॥ Saul_22 ॥ त्वया हृत्वा वामं वपुर् अपरितृप्तेन मनसा शरीरार्धं शंभोर् अपरम् अपि शङ्के हृतम् अभूत् । तथा हि त्वद्रूपं सकलम् अरुणाभं त्रिनयनं कुचाभ्याम् आनम्रं kuÂilaÓaÓicƬÃlamukuÂam // Saul_23 // जगत् सूते धाता हरिर् अवति रुद्रः क्षपयते तिरस् कुर्वन्न् एतत् स्वम् अपि वपुर् ईशस् तिरयति । सदापूर्वः सर्वं तद् इदम् अनुगृह्णाति च शिवस् तवाज्ञाम् आलम्ब्य क्षनचलितयोर् भ्रूलतिकयोः ॥ Saul_24 ॥ त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेत् पूजा पूजा तव चरणयोर् या विरचिता । तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे स्थिता ह्य् एते शश्वन् मुकुलितकरोत्तंसमुकुटाः ॥ Saul_25 ॥ विरञ्चिः पञ्चत्वं व्रजति हरिर् आप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम् । वितन्द्री माहेन्द्री विततिर् अपि संमीलितदृशा महासंहारे +अस्मिन् विहरति सति त्वत्पतिर् असौ ॥ Saul_26 ॥ जपो जल्पः शिल्पं सकलम् अपि मुद्राविरचना गतिः प्रादक्षिण्यक्रमणम् अशनाद्य् आहुतिविधिः । प्रणामः संवेशः सुखम् अखिलम् आत्मार्पणदृशा सपर्यापर्यायस् तव भवतु यन् मे विलसितम् ॥ Saul_27 ॥ ददाने दीनेभ्यः श्रियम् अनिशम् आशानुसदृशीं अमन्दं सौन्दर्यप्रकरमकरन्दं विकिरति । तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे निमज्जन् मज्जीवः करणचरणैः ष.ccaraïatÃm ॥ Saul_28 // सुधाम् अप्य् आस्वाद्य प्रतिभयजरामृत्युहरिणीं विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः । करालं यत् क्ष्वेडं कवलितवतः कालकलना न शंभोस् तन्मूलं तव जननि ताटङ्कमहिमा ॥ Saul_29 ॥ किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम् । प्रणम्रेष्व् एतेषु प्रसभम् अभियातस्य भवनं भवस्याभ्युत्थाने तव परिजनोक्तिर् विजयते ॥ Saul_30 ॥ चतुःषष्ट्या तन्त्रैः सकलम् अभिसंधाय भुवनं स्थितस् तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः । पुनस् त्वन्निर्बन्धाद् अखिलपुरुषार्थैकघटना- स्वतन्त्रं ते तन्त्रं क्षितितलम् अवातीतरद् इदम् ॥ Saul_31 ॥ शिवः शक्तिः कामः क्षितिर् अथ रविः शीतकिरणः स्मरो हंसः शक्रस् तद् अनु च परामारहरयः । अमी हृल्लेखाभिस् तिसृभिर् अवसानेषु घटिता भजन्ते वर्णास् ते तव जननि नामावयवताम् ॥ Saul_32 ॥ स्मरं योनिं लक्ष्मीं त्रितयम् इदम् आदौ तव मनोर् निधायैके नित्ये निरवधिमहाभोगरसिकाः । जपन्ति त्वां चिन्तामणिगुननिबद्धाक्षवलयाः शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥ Saul_33 ॥ शरीरं त्वं शंभोः शशिमिहिरवक्षोरुहयुगं तवात्मानं मन्ये भगवति भवात्मानम् अनघम् । अतः शेषः शेषीत्य् अयम् उभयसाधारणतया स्थितः संबन्धो वां समरसपरानन्दपरयोः ॥ Saul_34 ॥ मनस् त्वं व्योम त्वं मरुद् असि मरुत्सारथिर् असि त्वम् आपस् त्वं भूमिस् त्वयि परिणतायां न हि परम् । त्वम् एव स्वात्मानं परिणमयितुं विश्ववपुषा चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥ Saul_35 ॥ तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरम् परं शंभुं वन्दे परिमिलितपार्श्वं परचिता । यम् आराध्यन् भक्त्या रविशशिशुचीनाम् अविषये निरालोके लोको निवसति हि भालोकभवने ॥ Saul_36 ॥ विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं शिवं सेवे देवीम् अपि शिवसमानव्यसनिनीम् । ययोः कान्त्या यान्त्या शशिकिरणसारूप्यसरणिं विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ Saul_37 ॥ समुन्मीलत्संवित्कमलमकरन्दैकरसिकं भजे हंसद्वंद्वं किम् अपि महतां मानसचरम् । यदालापाद् अष्टादशगुणितविद्यापरिणतिर् यद् आदत्ते दोषाद् गुणम् अखिलम् अद्भ्यः पय इव ॥ Saul_38 ॥ तव स्वाधिष्ठाने हुतवहम् अधिष्ठाय निरतं तम् Ŭe संवर्तं जननि महतीं तां च समयाम् । यदालोके लोकान् दहति महति क्रोधकलिले दयार्द्रा दृष्टिस् ते शिशिरम् उपचारं रचयति ॥ Saul_39 ॥ तडित्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् । तव श्यामं मेघं कम् अपि मणिपूरैकशरणं निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥ Saul_40 ॥ तवाधारे मूले सह समयया लास्यपरया नवात्मानं वन्दे नवरसमहाताण्डवनटम् । उभाभ्याम् एताभ्याम् उभयविधिम् उद्दिश्य दयया सनाथाभ्यां जज्ञे जनकजननीमद् जगद् इदम् ॥ Saul_41 ॥ गतैर् माणिक्यत्वं गगनमणिभिः सान्द्रघटितं किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः । स nŬeyacchÃyÃcchuraïaÓabalaæ चन्द्रशकलं धनुः शौनासीरं किम् इति न निबध्नाति धिषणाम् ॥ Saul_42 ॥ धुनोतु ध्वान्तं नस् तुलितदलितेन्दीवरवनं घनस्निग्धं श्लक्ष्णं चिकुरनिकुरम्बं तव शिवे । यदीयं सौरभ्यं सहजम् उपलब्धुं सुमनसो वसन्त्य् अस्मिन् मन्ये बलमथनवाटीविटपिनाम् ॥ Saul_43 ॥ वहन्ती सुन्दूरं प्रबलकबरीभारतिमिर- त्विषां बृन्दैर् बन्दीकृतम् इव नवीनार्ककिरणम् । तनोतु क्षेमं नस् तव वदनसौन्दर्यलहरी- परीवाहस्रोतःसरणिर् इव सीमन्तसरणिः ॥ Saul_44 ॥ अरालैः स्वाभाव्याद् अलिकलभसश्रीभिर् अलकैः परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् । दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे सुगन्धौ माद्यन्ति स्मरमथनचक्षुर्मधुलिहः ॥ Saul_45 ॥ ललाटं लावण्यद्युतिविमलम् आभाति तव यद् द्वितीयं तन् मन्ये मुकुटशशिखण्डस्य शकलम् । विपर्यासन्यासाद् उभयम् अपि संभूय च मिथः सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ Saul_46 ॥ भ्रुवौ भुग्ने किंचिद् भुवनभयभङ्गव्यसनिनि त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणे । धनुर् मन्ये सव्येतरकरगृहीतं रतिपतेः प्रकोष्ठे मुष्टौ च स्थगयति nigƬhÃntaram उमे ॥ Saul_47 ॥ अहः सूते सव्यं तव नयनम् अर्कात्मकतया त्रियामां वामं ते सृजति रजनीनायकमयम् । तृतीया ते दृष्तिर् दरदलितहेमाम्बुजरुचिः समाधत्ते संध्यां दिवसनिशयोर् अन्तरचरीम् ॥ Saul_48 ॥ विशाला कल्याणी स्फुटरुचिर् अयोध्या कुवलयैः कृपाधाराधारा किम् अपि मधुरा भोगवतिका । अवन्ती दृष्टिस् ते बहुनगरविस्तारविजया ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥ Saul_49 ॥ कवीनां संदर्भस्तबकमकरन्दैकरसिकं कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् । अमुञ्चन्तौ दृष्ट्वा तव न्वरसास्वादतरलाव् असूयासंसर्गाद् अलिकनयनं किंचिद् अरुणम् ॥ Saul_50 ॥ शिवे शृङ्गारार्द्रा तदितरमुखे कुत्सनपरा सरोषा गङ्गायां गिरिशचरिते विस्मयवती । हराहिभ्यो भीता सरसिरुहसौभाग्यजयिनी सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥ Saul_51 ॥ गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती पुरां भेत्तुश् चित्तप्रशमरसविद्रावणफले । इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥ Saul_52 ॥ विभक्तत्रैवर्ण्यं vyatikaritanÅläjanatayà विभाति त्वन्नेत्रत्रितयम् इदम् ईशानदयिते । पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रान् उपरतान् रजः सत्त्वं बिभ्रत् तम इति गुणानां त्रयम् इव ॥ Saul_53 ॥ पवित्रीकर्तुं नः पशुपतिपराधीनहृदये दयामित्रैर् नेत्रैर् अरुणधवलश्यामरुचिभिः । नदः शोणो गङ्गा तपनतनयेति ध्रुवम् अमुं त्रयाणां तीर्थानाम् उपनयसि संभेदम् अनघे ॥ Saul_54 ॥ तवापर्णे कर्णेजपनयनपैशुन्यचकिता निलीयन्ते तोये नियतम् अनिमेषाः शफरिकाः । इयं च श्रीर् बद्धच्छदपुटकपाटं कुवलयम् जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ Saul_55 ॥ निमेषोन्मेषाभ्यां प्रलयम् उदयं याति जगती तवेत्य् आहुः सन्तो धरणिधरराजन्यतनये । त्वदुन्मेषाज् जातं जगद् इदम् अशेषं प्रलयतः परित्रातुं शङ्के परिहृतनिमेषास् तव दृशः ॥ Saul_56 ॥ दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा दवीयांसं दीनं स्नपय कृपया माम् अपि शिवे । अनेनायं धन्यो भवति न च ते हानिर् इयता वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ Saul_57 ॥ अरालं ते पालीयुगलम् अगराजन्यतनये न केषाम् आधत्ते कुसुमशरकोदण्डकुतुकम् । तिरश्चीनो यत्र श्रवणपथम् उल्लङ्घ्य विलसन् अपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् ॥ Saul_58 ॥ स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं चतुश्चक्रं मन्ये तव मुखम् इदं मन्मथरथम् । यम् आरुह्य द्रुह्यत्य् अवनिरथम् अर्केन्दुचरणं महावीरो मारः प्रमथपतये स्वं जितवते ॥ Saul_59 ॥ सरस्वत्याः सूक्तीर् अमृतलहरीकौशलहरीः पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्याम् अविरतम् । चमत्कारश्लाघाचलितशिरसः कुण्डलगणो झणत्कारैस् तारैः प्रतिवचनम् आचष्टए इव ते ॥ Saul_60 ॥ असौ नासावंशस् तुहिनगिरिवंशध्वजपटि त्वदीयो नेदीयः फलतु फलम् अस्माकम् उचितम् । वहन्न् अन्तर् मुक्ताः शिशिरतरनिश्वासघटिताः समृद्ध्या यस् तासां बहिर् अपि च मुक्तामणिधरः ॥ Saul_61 ॥ प्रकृत्या रक्तायास् तव सुदति दन्तच्छदरुचेः प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता । न बिम्बं तद्बिम्बप्रतिफलनलाभाद् अरुणितं तुलाम् अध्यारोढुं कथम् इव विलज्जेत कलया ॥ Saul_62 ॥ स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां चकोराणाम् आसीद् अतिरसतया चञ्चुजडिमा । अतस् ते शीतांशोर् अमृतलहरीम् अम्लरुचयः पिबन्ति स्वच्छन्दं निशिनिशि भृशं käcikadhiyà ॥ Saul_63 // अविश्रान्तं पत्युर् गुणगणकथाम्रेडनजपा जपापुष्पच्छाया तव जननि जिह्वा जयति सा । यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ Saul_64 ॥ रणे जित्वा दैत्यान् अपहृतशिरस्त्रैः कवचिभिर् निवृत्तैश् चण्डांशुत्रिपुरहरनिर्माल्यविमुखैः । विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला विलीयन्ते मातस् तव वदनताम्बूलकबलाः ॥ Saul_65 ॥ विपञ्च्या गायन्ती विविधम् अवदानं पशुपतेस् त्वयारब्धे वक्तुं चलितशिरसा साधुवचने । त्वदीयैर् माधुर्यैर् अपलपिततन्त्रीकलरवां निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥ Saul_66 ॥ कराग्रेण स्पष्टं तुहिनगिरिणा वत्सलतया गिरीशेनोदस्तं मुहुर् अधरपानाकुलतया । करग्राह्यं शंभोर् मुखमुकुरवृन्तं गिरिसुते कथंकारं ब्रूमस् तव चिबुकम् औपम्यरहितम् ॥ Saul_67 ॥ भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती तव ग्रीवा धत्ते मुखकमलनालश्रियम् इयम् । स्वतः श्वेता कालागरुबहलजम्बालमलिना मृणालीलालित्यम् वहति यदधो हारलतिका ॥ Saul_68 ॥ गले रेखास् तिस्रो गतिगमकगीतैकनिपुणे विवाहव्यानद्धत्रिगुणगुणसंख्याप्रतिभुवः । विराजन्ते नानाविधमधुररागाकरभुवां त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥ Saul_69 ॥ मृणालीमृद्वीनां तव भुजलतानां चतसृणां चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः । नखेभ्यः संत्रस्यन् प्रथममथनाद् अन्धकरिपोश् चतुर्णां शीर्षाणां समम् अभयहस्तार्पणधिया ॥ Saul_70 ॥ नखानाम् उद्द्योतैर् नवनलिनरागं विहसतां कराणां ते कान्तिं कथय कथयामः कथम् उमे । कया चिद् वा साम्यं भजतु कलया हन्त कमलं यदि krŬallak«mÅcaraïatalalÃk«Ãruïadalam // Saul_71 // समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् । यद् आलोक्याशङ्काकुलितहृदयो हासजनकः स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झटिति ॥ Saul_72 ॥ अमू ते वक्षोजाव् अमृतरसमाणिक्यकुतुपौ न संदेहस्पन्दो नगपतिपताके मनसि नः । पिबन्तौ तौ यस्माद् अविदितवधूसंगमरसौ कुमाराव् अद्यापि द्विरदवदनक्रौञ्चदलनौ ॥ Saul_73 ॥ वहत्य् अम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः समारब्धां मुक्तामणिभिर् अमलां हारलतिकाम् । कुचाभोगो बिम्बाधररुचिभिर् अन्तः शबलितां प्रतापव्यामिश्रां पुरविजयिनः कीर्तिम् इव ते ॥ Saul_74 ॥ तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः पयःपारावारः परिवहति सारस्वत इव । दयावत्या दत्तं द्रविडशिशुर् आस्वाद्य तव यत् कवीनां प्रौढानाम् अजनि कमनियः कवयिता ॥ Saul_75 ॥ हरक्रोधज्वालावलिभिर् avalŬhena वपुषा गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः । समुत्तस्थौ तस्माद् अचलतनये धूमलतिका जनस् तां जानीते जननि तव रोमावलिर् इति ॥ Saul_76 ॥ यद् एतत् कालिन्दीतनुतरतरङ्गाकृति शिवे कृशे मध्ये किं चिज् जननि तव तद् भाति सुधियाम् । विमर्दाद् अन्योअन्यं कुचकलशयोर् अन्तरगतं तनूभूतं व्योम प्रविशद् इव नाभीकुहरिणीम् ॥ Saul_77 ॥ स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता- कलावालं कुण्डं कुसुमशरतेजोहुतभुजः । रतेर् लीलागारं किम् अपि तव नाभीति गिरिजे बिलद्वारं सिद्धेर् गिरिशनयनानां विजयते ॥ Saul_78 ॥ निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो नमन्मूर्तेर् नाभौ बलिषु शनकैस् त्रुट्यतए इव । चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥ Saul_79 ॥ कुचौ सद्यः स्विद्यत्तटघटितकूर्पासभिदुरौ कषन्तौ दोर्मूले कनककलशाभौ कलयता । तव त्रातुं भङ्गाद् अलम् इति विलग्नं तनुभुवा त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिर् इव ॥ Saul_80 ॥ गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजान् नितम्बाद् आच्छिद्य त्वयि हरणरूपेण निदधे । अतस् ते विस्तीर्णो गुरुर् अयम् अशेषां वसुमतीं नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च ॥ Saul_81 ॥ करीन्द्राणां शुण्डाः कनककदलीकाण्डपटलीम् उभाभ्याम् ऊरुभ्याम् उभयम् अपि निर्जित्य भवती । सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते विजिग्ये जानुभ्यां विबुधकरिकुम्भद्वयम् अपि ॥ Saul_82 ॥ पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते निषङ्गौ जङ्घे ते विषमविशिखो bìham अकृत । यदग्रे दृश्यन्ते दशशरफलाः पादयुगली- नखाग्रच्छद्मानः सुरमुकुटशाणैकनिशिताः ॥ Saul_83 ॥ श्रुतीनां मूर्धानो दधति तव यौ शेखरतया ममाप्य् एतौ मातः शिरसि दयया धेहि चरणौ । ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी ययोर् लाक्षालक्ष्मीर् aruïaharicƬÃmaïiruci÷ // Saul_84 // नमोवाकं ब्रूमो नयनरमणीयाय पदयोस् तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते । असूयत्य् अत्यन्तं यद् अभिहननाय स्पृहयते पशूनाम् ईशानः प्रमदवनकङ्केलितरवे ॥ Saul_85 ॥ मृषा कृत्वा गोत्रस्खलनम् अथ वैलक्ष्यनमितं ललाटे भर्तारं चरणकमले tìayati ते । चिराद् अन्तःशल्यं दहनकृतम् उन्मूलितवता तुलाकोटिक्वाणैः किलिकिलितम् ईशानरिपुणा ॥ Saul_86 ॥ हिमानीहन्तव्यं हिमगिरितटाक्रान्तिचतुरौ निशायां निद्राणां निशि च परभागे च विशदौ । परं लक्ष्मीपात्रं श्रियम् अतिसृजन्तौ समयिनां सरोजं त्वत्पादौ जननि जयतश् चित्रम् इह किम् ॥ Saul_87 ॥ पदं ते कान्तीनां प्रपदम् अपदं देवि विपदां कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् । कथं वा बाहुभ्याम् उपयमनकाले पुरभिदा यद् आदाय न्यस्तं दृषदि दयमानेन मनसा ॥ Saul_88 ॥ नखैर् नाकस्त्रीणां करकमलसंकोचशशिभिस् तरूणां दिव्यानां हसत इव ते चण्डि चरणौ । फलानि स्वस्थेभ्यः किसलयकराग्रेण ददतां दरिद्रेभ्यो भद्रां श्रियम् अनिशम् अह्नाय ददतौ ॥ Saul_89 ॥ कदा काले मातः कथय कलितालक्तकरसं पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् । प्रकृत्या मूकानाम् अपि च कविताकारणतया यद् आधत्ते वाणीमुखकमलताम्बूलरसताम् ॥ Saul_90 ॥ padanyÃsakrŬÃparicayam इवारब्धुमनसश् चरन्तस् ते खेलं भवनकलहंसा न जहति । सुविक्षेपे शिक्षां सुभगमणिमञ्जीररणित- च्छलाद् आचक्षाणं चरणकमलं चारुचरिते ॥ Saul_91 ॥ अराला केशेषु प्रकृतिसरला मन्दहसिते शिरीषाभा चित्ते दृषद् इव कठोरा कुचतटे । भृशं तन्वी मध्ये पृथुर् उरसिजारोहविषये जगत् त्रातुं शंभोर् जयति करुणा का चिद् अरुणा ॥ Saul_92 ॥ पुरारातेर् अन्तःपुरम् असि ततस् त्वच्चरणयोः सपर्यामर्यादा तरलकरणानाम् असुलभा । तथा ह्य् एते नीताः शतमखमुखाः सिद्धिम् अतुलां तव द्वारोपान्तस्थितिभिर् अणिमाद्याभिर् अमराः ॥ Saul_93 ॥ गतास् ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः । त्वदीयानां भासां प्रतिफलनलाभारुणतया शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥ Saul_94 ॥ कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं कलाभिः कर्पूरैर् मरकतकरण्डं निबिडितम् । अतस् त्वद्भोगेन प्रतिदिनम् इदं रिक्तकुहरं विधिर् भूयोभूयो निबिडयति नूनं तव कृते ॥ Saul_95 ॥ स्वदेहोद्भूताभिर् घृणिभिर् अणिमाद्याभिर् अभितो निषेव्ये नित्ये त्वाम् अहम् इति सदा भावयति यः । किम् आश्चर्यं तस्य त्रिनयन्समृद्धिं तृणयतो महासंवर्ताग्निर् विरचयति नीराजनविधिम् ॥ Saul_96 ॥ कलत्रं वैधात्रं कतिकति भजन्ते न कवयः श्रियो देव्याः को वा न भवति पतिः कैर् अपि धनैः । महादेवं हित्वा तव सति सतीनाम् अचरमे कुचाभ्याम् आसङ्गः कुरवकतरोर् अप्य् असुलभः ॥ Saul_97 ॥ गिराम् आहुर् देवीं द्रुहिणगृहिणीम् आगमविदो हरेः पत्नीं पद्मां हरसहचारीम् अद्रितनयाम् । तुरीया कापि त्वं दुरधिगमनिःसीममहिमा महामाये विश्वं भ्रमयसि परब्रह्ममहिषि ॥ Saul_98 ॥ सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा । चिरं जीवन्न् एष क्षपितपशुपाशव्यतिकरः परब्रह्माभिख्यं रसयति रसं त्वद्भजनवान् ॥ Saul_99 ॥ प्रदीपज्वालाभिर् दिवसकरनीराजनविधिः सुधासूतेश् चन्द्रोपलजललवैर् अर्घ्यघटना । स्वकीयैर् अम्भोभिः सलिलनिधिसौहित्यकरणं त्वदीयाभिर् वाग्भिस् तव जननि वाचां स्तुतिर् इयम् ॥ Saul_100 ॥ समानीतः पद्भ्यां मणिमुकुरताम् अम्बरमणिर् भयाद् अन्तर्बद्धस्तिमितकिरणश्रेणिमसृणः । दधाति त्वद्वक्त्रं प्रतिफलितम् अश्रान्तिविकचं निरातङ्कं चन्द्रान् निजहृदयपङ्केरुहम् इव ॥ Saul_101 ॥ समुद्भूतस्थूलस्तनभरम् उरश् चारु हसितं कटाक्षे कन्दर्पः कुसुमितकदम्बद्युतिवपुः । हरस्य त्वद्भ्रान्तिं मनसि जनयाम् आस मदनो भवत्या ये भक्ताः परिणतिर् अमीषाम् इयम् उमे ॥ Saul_102 ॥ निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे निराघातज्ञाने नियमपरचित्तैकनिलये । नियत्या निर्मुक्ते निखिलनिगमान्तस्तुतिपदे निरातङ्के नित्ये निगमय ममापि स्तुतिम् इमाम् ॥ Saul_103 ॥