Samkara (attrib.): Saundaryalahari Based on the ed. by W. Norman Brown, Cambridge MA 1958 (Harvard Oriental Series, 43) Input by Peter Schreiner Version of 14.07.1992 PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेद् एवं देवो न खलु कुशलः स्पन्दितुम् अपि । अतस् त्वाम् आराध्यां हरिहरविरञ्च्यादिभिर् अपि प्रणन्तुं स्तोतुं वा कथम् अकृतपुण्यः प्रभवति ॥ Saul_1 ॥ तनीयांसं पांसुं तव चरणपङ्केरुहभवं विरञ्चिः संचिन्वन् विरचयति लोकान् अविकलम् । वहत्य् एनं शौरिः कथम् अपि सहस्रेण शिरसां हरः संक्षुभ्यैनं भजति भसितोद्धूलनविधिम् ॥ Saul_2 ॥ अविद्यानाम् अन्तस्तिमिरमिहिरद्वीपनगरी जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी । दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवती ॥ Saul_3 ॥ त्वदन्यः पाणिभ्याम् अभयवरदो दैवतगणस् त्वम् एका नैवासि प्रकटितवराभीत्यभिनया । भयात् त्रातुं दातुं फलम् अपि च वाञ्छासमधिकं शरण्ये लोकानां तव हि चरणाव् एव निपुणौ ॥ Saul_4 ॥ हरिस् त्वाम् आराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुम् अपि क्षोभम् अनयत् । स्मरो ऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा मुनीनाम् अप्य् अन्तः प्रभवति हि मोहाय महताम् ॥ Saul_5 ॥ धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखा वसन्तः सामन्तो मलयमरुदायोधनरथः । तथाप्य् एकः सर्वं हिमगिरिसुते काम् अपि कृपां अपाङ्गात् ते लब्ध्वा जगद् इदम् अनङ्गो विजयते ॥ Saul_6 ॥ क्वणत्काञ्चीदामा करिकलभकुम्भस्तनभरा परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना । धनुर् बाणान् पाशं सृणिम् अपि दधाना करतलैः पुरस्ताद् आस्तां नः पुरमथितुर् आहोपुरुषिका ॥ Saul_7 ॥ सुधासिन्धोर् मध्ये सुरविटपिवाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे । शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां भजन्ति त्वां धन्याः कति चन चिदानन्दलहरीम् ॥ Saul_8 ॥ महीं मूलाधारे कम् अपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुतम् आकाशम् उपरि । मनो ऽपि भ्रूमध्ये सकलम् अपि भित्त्वा कुलपथं सहस्रारे पद्मे सह रहसि पत्या विहरसि ॥ Saul_9 ॥ सुधाधारासारैश् चरणयुगलान्तर्विगलितैः प्रपञ्चं सिञ्चन्ती पुनर् अपि रसआम्नायमहसा । अवाप्य स्वां भूमिं भुजगनिभम् अध्युष्टवलयं स्वम् आत्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ Saul_10 ॥ चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिर् अपि प्रभिन्नाभिः शंभोर् नवभिर् इति मूलप्रकृतिभिः । त्रयश् चत्वारिंशद् वसुदलकलाश्रत्रिवलय- त्रिरेखाभिः सार्धं तव चरणकोणाः परिणताः ॥ Saul_11 ॥ त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं कवीन्द्राः कल्पन्ते कथम् अपि विरिञ्चिप्रभृतयः । यद् आलोक्यौत्सुक्याद् अमरललना यान्ति मनसा तपोभिर् दुष्प्रापाम् अपि गिरिशसायुज्यपदवीम् ॥ Saul_12 ॥ नरं वर्षीयांसं नयनविरसं नर्मसु जडं तवापाङ्गालोके पतितम् अनुधावन्ति शतशः । गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया हठात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥ Saul_13 ॥ क्षितौ षत्पञ्चाशद् द्विसमधिकपञ्चाशद् उदके हुताशे द्वाषष्टिश् चतुरधिकपञ्चाशद् अनिले । दिवि द्विःषत्त्रिंशन् मनसि च चतुःषष्टिर् इति ये मयूखास् तेषाम् अप्य् उपरि तव पादाम्बुजयुगम् ॥ Saul_14 ॥ शरज्ज्योत्स्नाशुभ्रां शशियुतजटाजूटमुकुटां वरत्रासत्राणस्फटिकगुटिकापुस्तककराम् । सकृन् न त्वा नत्वा कथम् इव स्तां संनिदधते मधुक्षीरद्राक्षामधुरिमधुरीणा भणितयः ॥ Saul_15 ॥ कवीन्द्राणां चेतःकमलवनबालातपरुचिं भजन्ते ये सन्तः कति चिद् अरुणाम् एव भवतीम् । विरञ्चिप्रेयस्यास् तरुणतरशृङ्गारलहरी- गभीराभिर् वाग्भिर् विदधति सतां रञ्जनम् अमी ॥ Saul_16 ॥ सवित्रीभिर् वाचां शशिमणिशिलाभङ्गरुचिभिर् वशिन्याद्याभिस् त्वां सह जननि संचिन्तयति यः । स कर्ता काव्यानां भवति महतां भङ्गिसुभगैर् वचोभिर् वाग्देवीवदनकमलामोदमधुरैः ॥ Saul_17 ॥ तनुच्छायाभिस् ते तरुणतरणिश्रीसरणिभिर् दिवं सर्वाम् उर्वीम् अरुणिमनिग्मग्नां स्मरति यः । भवन्त्य् अस्य त्रस्यद्वनहरिणशालीननयनाः सहोर्वश्या वश्याः कतिकति न गीर्वाणगणिका ॥ Saul_18 ॥ मुखं बिन्दुं कृत्वा कुचयुगम् अधस् तस्य तदधो हरार्धं ध्यायेद् यो हरमहिषि ते मन्मथकलाम् । स सद्यः संक्षोभं नयति वनिता इत्य् अतिलघु त्रिलोकीम् अप्य् आशु भ्रमयति रवीन्दुस्तनयुगाम् ॥ Saul_19 ॥ किरन्तीम् अङ्गेभ्यः किरणनिकुरम्बामृतरसं हृदि त्वाम् आधत्ते हिमकरशिलामूर्तिम् इव यः । स सर्पाणां दर्पं शमयति शकुन्ताधिप इव ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ Saul_20 ॥ तडिल्लेखातन्वीं तपनशशिवैश्वानरमयीं निषण्णां षण्णाम् अप्य् उपरि कमलानां तव कलाम् । महापद्माटव्यां मृदितमलमायेन मनसा महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥ Saul_21 ॥ भवानि त्वं दासे मयि वितर दृष्टिं सकरुणां इति स्तोतुं वाञ्छन् कथयति भवानि त्वम् इति यः । तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं मुकुन्दब्रह्मेन्द्रस्फुटमुकुटनीराजितपदाम् ॥ Saul_22 ॥ त्वया हृत्वा वामं वपुर् अपरितृप्तेन मनसा शरीरार्धं शंभोर् अपरम् अपि शङ्के हृतम् अभूत् । तथा हि त्वद्रूपं सकलम् अरुणाभं त्रिनयनं कुचाभ्याम् आनम्रं कुटिलशशिचूडालमुकुटम् ॥ Saul_23 ॥ जगत् सूते धाता हरिर् अवति रुद्रः क्षपयते तिरस् कुर्वन्न् एतत् स्वम् अपि वपुर् ईशस् तिरयति । सदापूर्वः सर्वं तद् इदम् अनुगृह्णाति च शिवस् तवाज्ञाम् आलम्ब्य क्षनचलितयोर् भ्रूलतिकयोः ॥ Saul_24 ॥ त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेत् पूजा पूजा तव चरणयोर् या विरचिता । तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे स्थिता ह्य् एते शश्वन् मुकुलितकरोत्तंसमुकुटाः ॥ Saul_25 ॥ विरञ्चिः पञ्चत्वं व्रजति हरिर् आप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम् । वितन्द्री माहेन्द्री विततिर् अपि संमीलितदृशा महासंहारे +अस्मिन् विहरति सति त्वत्पतिर् असौ ॥ Saul_26 ॥ जपो जल्पः शिल्पं सकलम् अपि मुद्राविरचना गतिः प्रादक्षिण्यक्रमणम् अशनाद्य् आहुतिविधिः । प्रणामः संवेशः सुखम् अखिलम् आत्मार्पणदृशा सपर्यापर्यायस् तव भवतु यन् मे विलसितम् ॥ Saul_27 ॥ ददाने दीनेभ्यः श्रियम् अनिशम् आशानुसदृशीं अमन्दं सौन्दर्यप्रकरमकरन्दं विकिरति । तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे निमज्जन् मज्जीवः करणचरणैः ष.च्चरणताम् ॥ Saul_28 ॥ सुधाम् अप्य् आस्वाद्य प्रतिभयजरामृत्युहरिणीं विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः । करालं यत् क्ष्वेडं कवलितवतः कालकलना न शंभोस् तन्मूलं तव जननि ताटङ्कमहिमा ॥ Saul_29 ॥ किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम् । प्रणम्रेष्व् एतेषु प्रसभम् अभियातस्य भवनं भवस्याभ्युत्थाने तव परिजनोक्तिर् विजयते ॥ Saul_30 ॥ चतुःषष्ट्या तन्त्रैः सकलम् अभिसंधाय भुवनं स्थितस् तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः । पुनस् त्वन्निर्बन्धाद् अखिलपुरुषार्थैकघटना- स्वतन्त्रं ते तन्त्रं क्षितितलम् अवातीतरद् इदम् ॥ Saul_31 ॥ शिवः शक्तिः कामः क्षितिर् अथ रविः शीतकिरणः स्मरो हंसः शक्रस् तद् अनु च परामारहरयः । अमी हृल्लेखाभिस् तिसृभिर् अवसानेषु घटिता भजन्ते वर्णास् ते तव जननि नामावयवताम् ॥ Saul_32 ॥ स्मरं योनिं लक्ष्मीं त्रितयम् इदम् आदौ तव मनोर् निधायैके नित्ये निरवधिमहाभोगरसिकाः । जपन्ति त्वां चिन्तामणिगुननिबद्धाक्षवलयाः शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥ Saul_33 ॥ शरीरं त्वं शंभोः शशिमिहिरवक्षोरुहयुगं तवात्मानं मन्ये भगवति भवात्मानम् अनघम् । अतः शेषः शेषीत्य् अयम् उभयसाधारणतया स्थितः संबन्धो वां समरसपरानन्दपरयोः ॥ Saul_34 ॥ मनस् त्वं व्योम त्वं मरुद् असि मरुत्सारथिर् असि त्वम् आपस् त्वं भूमिस् त्वयि परिणतायां न हि परम् । त्वम् एव स्वात्मानं परिणमयितुं विश्ववपुषा चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥ Saul_35 ॥ तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरम् परं शंभुं वन्दे परिमिलितपार्श्वं परचिता । यम् आराध्यन् भक्त्या रविशशिशुचीनाम् अविषये निरालोके लोको निवसति हि भालोकभवने ॥ Saul_36 ॥ विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं शिवं सेवे देवीम् अपि शिवसमानव्यसनिनीम् । ययोः कान्त्या यान्त्या शशिकिरणसारूप्यसरणिं विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ Saul_37 ॥ समुन्मीलत्संवित्कमलमकरन्दैकरसिकं भजे हंसद्वंद्वं किम् अपि महतां मानसचरम् । यदालापाद् अष्टादशगुणितविद्यापरिणतिर् यद् आदत्ते दोषाद् गुणम् अखिलम् अद्भ्यः पय इव ॥ Saul_38 ॥ तव स्वाधिष्ठाने हुतवहम् अधिष्ठाय निरतं तम् ईडे संवर्तं जननि महतीं तां च समयाम् । यदालोके लोकान् दहति महति क्रोधकलिले दयार्द्रा दृष्टिस् ते शिशिरम् उपचारं रचयति ॥ Saul_39 ॥ तडित्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् । तव श्यामं मेघं कम् अपि मणिपूरैकशरणं निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥ Saul_40 ॥ तवाधारे मूले सह समयया लास्यपरया नवात्मानं वन्दे नवरसमहाताण्डवनटम् । उभाभ्याम् एताभ्याम् उभयविधिम् उद्दिश्य दयया सनाथाभ्यां जज्ञे जनकजननीमद् जगद् इदम् ॥ Saul_41 ॥ गतैर् माणिक्यत्वं गगनमणिभिः सान्द्रघटितं किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः । स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं धनुः शौनासीरं किम् इति न निबध्नाति धिषणाम् ॥ Saul_42 ॥ धुनोतु ध्वान्तं नस् तुलितदलितेन्दीवरवनं घनस्निग्धं श्लक्ष्णं चिकुरनिकुरम्बं तव शिवे । यदीयं सौरभ्यं सहजम् उपलब्धुं सुमनसो वसन्त्य् अस्मिन् मन्ये बलमथनवाटीविटपिनाम् ॥ Saul_43 ॥ वहन्ती सुन्दूरं प्रबलकबरीभारतिमिर- त्विषां बृन्दैर् बन्दीकृतम् इव नवीनार्ककिरणम् । तनोतु क्षेमं नस् तव वदनसौन्दर्यलहरी- परीवाहस्रोतःसरणिर् इव सीमन्तसरणिः ॥ Saul_44 ॥ अरालैः स्वाभाव्याद् अलिकलभसश्रीभिर् अलकैः परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् । दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे सुगन्धौ माद्यन्ति स्मरमथनचक्षुर्मधुलिहः ॥ Saul_45 ॥ ललाटं लावण्यद्युतिविमलम् आभाति तव यद् द्वितीयं तन् मन्ये मुकुटशशिखण्डस्य शकलम् । विपर्यासन्यासाद् उभयम् अपि संभूय च मिथः सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ Saul_46 ॥ भ्रुवौ भुग्ने किंचिद् भुवनभयभङ्गव्यसनिनि त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणे । धनुर् मन्ये सव्येतरकरगृहीतं रतिपतेः प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरम् उमे ॥ Saul_47 ॥ अहः सूते सव्यं तव नयनम् अर्कात्मकतया त्रियामां वामं ते सृजति रजनीनायकमयम् । तृतीया ते दृष्तिर् दरदलितहेमाम्बुजरुचिः समाधत्ते संध्यां दिवसनिशयोर् अन्तरचरीम् ॥ Saul_48 ॥ विशाला कल्याणी स्फुटरुचिर् अयोध्या कुवलयैः कृपाधाराधारा किम् अपि मधुरा भोगवतिका । अवन्ती दृष्टिस् ते बहुनगरविस्तारविजया ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥ Saul_49 ॥ कवीनां संदर्भस्तबकमकरन्दैकरसिकं कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् । अमुञ्चन्तौ दृष्ट्वा तव न्वरसास्वादतरलाव् असूयासंसर्गाद् अलिकनयनं किंचिद् अरुणम् ॥ Saul_50 ॥ शिवे शृङ्गारार्द्रा तदितरमुखे कुत्सनपरा सरोषा गङ्गायां गिरिशचरिते विस्मयवती । हराहिभ्यो भीता सरसिरुहसौभाग्यजयिनी सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥ Saul_51 ॥ गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती पुरां भेत्तुश् चित्तप्रशमरसविद्रावणफले । इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥ Saul_52 ॥ विभक्तत्रैवर्ण्यं व्यतिकरितनीलाञ्जनतया विभाति त्वन्नेत्रत्रितयम् इदम् ईशानदयिते । पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रान् उपरतान् रजः सत्त्वं बिभ्रत् तम इति गुणानां त्रयम् इव ॥ Saul_53 ॥ पवित्रीकर्तुं नः पशुपतिपराधीनहृदये दयामित्रैर् नेत्रैर् अरुणधवलश्यामरुचिभिः । नदः शोणो गङ्गा तपनतनयेति ध्रुवम् अमुं त्रयाणां तीर्थानाम् उपनयसि संभेदम् अनघे ॥ Saul_54 ॥ तवापर्णे कर्णेजपनयनपैशुन्यचकिता निलीयन्ते तोये नियतम् अनिमेषाः शफरिकाः । इयं च श्रीर् बद्धच्छदपुटकपाटं कुवलयम् जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ Saul_55 ॥ निमेषोन्मेषाभ्यां प्रलयम् उदयं याति जगती तवेत्य् आहुः सन्तो धरणिधरराजन्यतनये । त्वदुन्मेषाज् जातं जगद् इदम् अशेषं प्रलयतः परित्रातुं शङ्के परिहृतनिमेषास् तव दृशः ॥ Saul_56 ॥ दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा दवीयांसं दीनं स्नपय कृपया माम् अपि शिवे । अनेनायं धन्यो भवति न च ते हानिर् इयता वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ Saul_57 ॥ अरालं ते पालीयुगलम् अगराजन्यतनये न केषाम् आधत्ते कुसुमशरकोदण्डकुतुकम् । तिरश्चीनो यत्र श्रवणपथम् उल्लङ्घ्य विलसन् अपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् ॥ Saul_58 ॥ स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं चतुश्चक्रं मन्ये तव मुखम् इदं मन्मथरथम् । यम् आरुह्य द्रुह्यत्य् अवनिरथम् अर्केन्दुचरणं महावीरो मारः प्रमथपतये स्वं जितवते ॥ Saul_59 ॥ सरस्वत्याः सूक्तीर् अमृतलहरीकौशलहरीः पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्याम् अविरतम् । चमत्कारश्लाघाचलितशिरसः कुण्डलगणो झणत्कारैस् तारैः प्रतिवचनम् आचष्टए इव ते ॥ Saul_60 ॥ असौ नासावंशस् तुहिनगिरिवंशध्वजपटि त्वदीयो नेदीयः फलतु फलम् अस्माकम् उचितम् । वहन्न् अन्तर् मुक्ताः शिशिरतरनिश्वासघटिताः समृद्ध्या यस् तासां बहिर् अपि च मुक्तामणिधरः ॥ Saul_61 ॥ प्रकृत्या रक्तायास् तव सुदति दन्तच्छदरुचेः प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता । न बिम्बं तद्बिम्बप्रतिफलनलाभाद् अरुणितं तुलाम् अध्यारोढुं कथम् इव विलज्जेत कलया ॥ Saul_62 ॥ स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां चकोराणाम् आसीद् अतिरसतया चञ्चुजडिमा । अतस् ते शीतांशोर् अमृतलहरीम् अम्लरुचयः पिबन्ति स्वच्छन्दं निशिनिशि भृशं काञ्चिकधिया ॥ Saul_63 ॥ अविश्रान्तं पत्युर् गुणगणकथाम्रेडनजपा जपापुष्पच्छाया तव जननि जिह्वा जयति सा । यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ Saul_64 ॥ रणे जित्वा दैत्यान् अपहृतशिरस्त्रैः कवचिभिर् निवृत्तैश् चण्डांशुत्रिपुरहरनिर्माल्यविमुखैः । विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला विलीयन्ते मातस् तव वदनताम्बूलकबलाः ॥ Saul_65 ॥ विपञ्च्या गायन्ती विविधम् अवदानं पशुपतेस् त्वयारब्धे वक्तुं चलितशिरसा साधुवचने । त्वदीयैर् माधुर्यैर् अपलपिततन्त्रीकलरवां निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥ Saul_66 ॥ कराग्रेण स्पष्टं तुहिनगिरिणा वत्सलतया गिरीशेनोदस्तं मुहुर् अधरपानाकुलतया । करग्राह्यं शंभोर् मुखमुकुरवृन्तं गिरिसुते कथंकारं ब्रूमस् तव चिबुकम् औपम्यरहितम् ॥ Saul_67 ॥ भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती तव ग्रीवा धत्ते मुखकमलनालश्रियम् इयम् । स्वतः श्वेता कालागरुबहलजम्बालमलिना मृणालीलालित्यम् वहति यदधो हारलतिका ॥ Saul_68 ॥ गले रेखास् तिस्रो गतिगमकगीतैकनिपुणे विवाहव्यानद्धत्रिगुणगुणसंख्याप्रतिभुवः । विराजन्ते नानाविधमधुररागाकरभुवां त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥ Saul_69 ॥ मृणालीमृद्वीनां तव भुजलतानां चतसृणां चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः । नखेभ्यः संत्रस्यन् प्रथममथनाद् अन्धकरिपोश् चतुर्णां शीर्षाणां समम् अभयहस्तार्पणधिया ॥ Saul_70 ॥ नखानाम् उद्द्योतैर् नवनलिनरागं विहसतां कराणां ते कान्तिं कथय कथयामः कथम् उमे । कया चिद् वा साम्यं भजतु कलया हन्त कमलं यदि क्रीडल्लक्ष्मीचरणतललाक्षारुणदलम् ॥ Saul_71 ॥ समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् । यद् आलोक्याशङ्काकुलितहृदयो हासजनकः स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झटिति ॥ Saul_72 ॥ अमू ते वक्षोजाव् अमृतरसमाणिक्यकुतुपौ न संदेहस्पन्दो नगपतिपताके मनसि नः । पिबन्तौ तौ यस्माद् अविदितवधूसंगमरसौ कुमाराव् अद्यापि द्विरदवदनक्रौञ्चदलनौ ॥ Saul_73 ॥ वहत्य् अम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः समारब्धां मुक्तामणिभिर् अमलां हारलतिकाम् । कुचाभोगो बिम्बाधररुचिभिर् अन्तः शबलितां प्रतापव्यामिश्रां पुरविजयिनः कीर्तिम् इव ते ॥ Saul_74 ॥ तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः पयःपारावारः परिवहति सारस्वत इव । दयावत्या दत्तं द्रविडशिशुर् आस्वाद्य तव यत् कवीनां प्रौढानाम् अजनि कमनियः कवयिता ॥ Saul_75 ॥ हरक्रोधज्वालावलिभिर् अवलीढेन वपुषा गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः । समुत्तस्थौ तस्माद् अचलतनये धूमलतिका जनस् तां जानीते जननि तव रोमावलिर् इति ॥ Saul_76 ॥ यद् एतत् कालिन्दीतनुतरतरङ्गाकृति शिवे कृशे मध्ये किं चिज् जननि तव तद् भाति सुधियाम् । विमर्दाद् अन्योअन्यं कुचकलशयोर् अन्तरगतं तनूभूतं व्योम प्रविशद् इव नाभीकुहरिणीम् ॥ Saul_77 ॥ स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता- कलावालं कुण्डं कुसुमशरतेजोहुतभुजः । रतेर् लीलागारं किम् अपि तव नाभीति गिरिजे बिलद्वारं सिद्धेर् गिरिशनयनानां विजयते ॥ Saul_78 ॥ निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो नमन्मूर्तेर् नाभौ बलिषु शनकैस् त्रुट्यतए इव । चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥ Saul_79 ॥ कुचौ सद्यः स्विद्यत्तटघटितकूर्पासभिदुरौ कषन्तौ दोर्मूले कनककलशाभौ कलयता । तव त्रातुं भङ्गाद् अलम् इति विलग्नं तनुभुवा त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिर् इव ॥ Saul_80 ॥ गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजान् नितम्बाद् आच्छिद्य त्वयि हरणरूपेण निदधे । अतस् ते विस्तीर्णो गुरुर् अयम् अशेषां वसुमतीं नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च ॥ Saul_81 ॥ करीन्द्राणां शुण्डाः कनककदलीकाण्डपटलीम् उभाभ्याम् ऊरुभ्याम् उभयम् अपि निर्जित्य भवती । सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते विजिग्ये जानुभ्यां विबुधकरिकुम्भद्वयम् अपि ॥ Saul_82 ॥ पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते निषङ्गौ जङ्घे ते विषमविशिखो बाढम् अकृत । यदग्रे दृश्यन्ते दशशरफलाः पादयुगली- नखाग्रच्छद्मानः सुरमुकुटशाणैकनिशिताः ॥ Saul_83 ॥ श्रुतीनां मूर्धानो दधति तव यौ शेखरतया ममाप्य् एतौ मातः शिरसि दयया धेहि चरणौ । ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी ययोर् लाक्षालक्ष्मीर् अरुणहरिचूडामणिरुचिः ॥ Saul_84 ॥ नमोवाकं ब्रूमो नयनरमणीयाय पदयोस् तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते । असूयत्य् अत्यन्तं यद् अभिहननाय स्पृहयते पशूनाम् ईशानः प्रमदवनकङ्केलितरवे ॥ Saul_85 ॥ मृषा कृत्वा गोत्रस्खलनम् अथ वैलक्ष्यनमितं ललाटे भर्तारं चरणकमले ताडयति ते । चिराद् अन्तःशल्यं दहनकृतम् उन्मूलितवता तुलाकोटिक्वाणैः किलिकिलितम् ईशानरिपुणा ॥ Saul_86 ॥ हिमानीहन्तव्यं हिमगिरितटाक्रान्तिचतुरौ निशायां निद्राणां निशि च परभागे च विशदौ । परं लक्ष्मीपात्रं श्रियम् अतिसृजन्तौ समयिनां सरोजं त्वत्पादौ जननि जयतश् चित्रम् इह किम् ॥ Saul_87 ॥ पदं ते कान्तीनां प्रपदम् अपदं देवि विपदां कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् । कथं वा बाहुभ्याम् उपयमनकाले पुरभिदा यद् आदाय न्यस्तं दृषदि दयमानेन मनसा ॥ Saul_88 ॥ नखैर् नाकस्त्रीणां करकमलसंकोचशशिभिस् तरूणां दिव्यानां हसत इव ते चण्डि चरणौ । फलानि स्वस्थेभ्यः किसलयकराग्रेण ददतां दरिद्रेभ्यो भद्रां श्रियम् अनिशम् अह्नाय ददतौ ॥ Saul_89 ॥ कदा काले मातः कथय कलितालक्तकरसं पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् । प्रकृत्या मूकानाम् अपि च कविताकारणतया यद् आधत्ते वाणीमुखकमलताम्बूलरसताम् ॥ Saul_90 ॥ पदन्यासक्रीडापरिचयम् इवारब्धुमनसश् चरन्तस् ते खेलं भवनकलहंसा न जहति । सुविक्षेपे शिक्षां सुभगमणिमञ्जीररणित- च्छलाद् आचक्षाणं चरणकमलं चारुचरिते ॥ Saul_91 ॥ अराला केशेषु प्रकृतिसरला मन्दहसिते शिरीषाभा चित्ते दृषद् इव कठोरा कुचतटे । भृशं तन्वी मध्ये पृथुर् उरसिजारोहविषये जगत् त्रातुं शंभोर् जयति करुणा का चिद् अरुणा ॥ Saul_92 ॥ पुरारातेर् अन्तःपुरम् असि ततस् त्वच्चरणयोः सपर्यामर्यादा तरलकरणानाम् असुलभा । तथा ह्य् एते नीताः शतमखमुखाः सिद्धिम् अतुलां तव द्वारोपान्तस्थितिभिर् अणिमाद्याभिर् अमराः ॥ Saul_93 ॥ गतास् ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः । त्वदीयानां भासां प्रतिफलनलाभारुणतया शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥ Saul_94 ॥ कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं कलाभिः कर्पूरैर् मरकतकरण्डं निबिडितम् । अतस् त्वद्भोगेन प्रतिदिनम् इदं रिक्तकुहरं विधिर् भूयोभूयो निबिडयति नूनं तव कृते ॥ Saul_95 ॥ स्वदेहोद्भूताभिर् घृणिभिर् अणिमाद्याभिर् अभितो निषेव्ये नित्ये त्वाम् अहम् इति सदा भावयति यः । किम् आश्चर्यं तस्य त्रिनयन्समृद्धिं तृणयतो महासंवर्ताग्निर् विरचयति नीराजनविधिम् ॥ Saul_96 ॥ कलत्रं वैधात्रं कतिकति भजन्ते न कवयः श्रियो देव्याः को वा न भवति पतिः कैर् अपि धनैः । महादेवं हित्वा तव सति सतीनाम् अचरमे कुचाभ्याम् आसङ्गः कुरवकतरोर् अप्य् असुलभः ॥ Saul_97 ॥ गिराम् आहुर् देवीं द्रुहिणगृहिणीम् आगमविदो हरेः पत्नीं पद्मां हरसहचारीम् अद्रितनयाम् । तुरीया कापि त्वं दुरधिगमनिःसीममहिमा महामाये विश्वं भ्रमयसि परब्रह्ममहिषि ॥ Saul_98 ॥ सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा । चिरं जीवन्न् एष क्षपितपशुपाशव्यतिकरः परब्रह्माभिख्यं रसयति रसं त्वद्भजनवान् ॥ Saul_99 ॥ प्रदीपज्वालाभिर् दिवसकरनीराजनविधिः सुधासूतेश् चन्द्रोपलजललवैर् अर्घ्यघटना । स्वकीयैर् अम्भोभिः सलिलनिधिसौहित्यकरणं त्वदीयाभिर् वाग्भिस् तव जननि वाचां स्तुतिर् इयम् ॥ Saul_100 ॥ समानीतः पद्भ्यां मणिमुकुरताम् अम्बरमणिर् भयाद् अन्तर्बद्धस्तिमितकिरणश्रेणिमसृणः । दधाति त्वद्वक्त्रं प्रतिफलितम् अश्रान्तिविकचं निरातङ्कं चन्द्रान् निजहृदयपङ्केरुहम् इव ॥ Saul_101 ॥ समुद्भूतस्थूलस्तनभरम् उरश् चारु हसितं कटाक्षे कन्दर्पः कुसुमितकदम्बद्युतिवपुः । हरस्य त्वद्भ्रान्तिं मनसि जनयाम् आस मदनो भवत्या ये भक्ताः परिणतिर् अमीषाम् इयम् उमे ॥ Saul_102 ॥ निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे निराघातज्ञाने नियमपरचित्तैकनिलये । नियत्या निर्मुक्ते निखिलनिगमान्तस्तुतिपदे निरातङ्के नित्ये निगमय ममापि स्तुतिम् इमाम् ॥ Saul_103 ॥