Samkara (attrib.):
Saundaryalahari
Based on the ed. by W. Norman Brown, Cambridge MA 1958
(Harvard Oriental Series, 43)

Input by Peter Schreiner
Version of 14.07.1992

PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









atas te vistīrṇo gurur ayam aśeṣāṃ vasumatīṃ Saul_81c
atas te śītāṃśor amṛtalaharīm amlarucayaḥ Saul_63c
atas tvadbhogena pratidinam idaṃ riktakuharaṃ Saul_95c
atas tvām ārādhyāṃ hariharavirañcyādibhir api Saul_1c
ataḥ śeṣaḥ śeṣīty ayam ubhayasādhāraṇatayā Saul_34c
anenāyaṃ dhanyo bhavati na ca te hānir iyatā Saul_57c
apāṅgavyāsaṅgo diśati śarasaṃdhānadhiṣaṇām Saul_58d
apāṅgāt te labdhvā jagad idam anaṅgo vijayate Saul_6d
amandaṃ saundaryaprakaramakarandaṃ vikirati Saul_28b
amī hṛllekhābhis tisṛbhir avasāneṣu ghaṭitā Saul_32c
amuñcantau dṛṣṭvā tava nvarasāsvādataralāv Saul_50c
amū te vakṣojāv amṛtarasamāṇikyakutupau Saul_73a
arālaṃ te pālīyugalam agarājanyatanaye Saul_58a
arālā keśeṣu prakṛtisaralā mandahasite Saul_92a
arālaiḥ svābhāvyād alikalabhasaśrībhir alakaiḥ Saul_45a
avantī dṛṣṭis te bahunagaravistāravijayā Saul_49c
avāpya svāṃ bhūmiṃ bhujaganibham adhyuṣṭavalayaṃ Saul_10c
avidyānām antastimiramihiradvīpanagarī Saul_3a
aviśrāntaṃ patyur guṇagaṇakathāmreḍanajapā Saul_64a
asūyaty atyantaṃ yad abhihananāya spṛhayate Saul_85c
asūyāsaṃsargād alikanayanaṃ kiṃcid aruṇam Saul_50d
asau nāsāvaṃśas tuhinagirivaṃśadhvajapaṭi Saul_61a
ahaḥ sūte savyaṃ tava nayanam arkātmakatayā Saul_48a
iti stotuṃ vāñchan kathayati bhavāni tvam iti yaḥ Saul_22b
ime netre gotrādharapatikulottaṃsakalike Saul_52c
iyaṃ ca śrīr baddhacchadapuṭakapāṭaṃ kuvalayam Saul_55c
ubhābhyām ūrubhyām ubhayam api nirjitya bhavatī Saul_82b
ubhābhyām etābhyām ubhayavidhim uddiśya dayayā Saul_41c
kaṭākṣavyākṣepabhramarakalabhau karṇayugalam Saul_50b
kaṭākṣe kandarpaḥ kusumitakadambadyutivapuḥ Saul_102b
kaṭhore koṭīre skhalasi jahi jambhārimukuṭam Saul_30b
kathaṃkāraṃ brūmas tava cibukam aupamyarahitam Saul_67d
kathaṃ nītaṃ sadbhiḥ kaṭhinakamaṭhīkarparatulām Saul_88b
kathaṃ vā bāhubhyām upayamanakāle purabhidā Saul_88c
kadā kāle mātaḥ kathaya kalitālaktakarasaṃ Saul_90a
kayā cid vā sāmyaṃ bhajatu kalayā hanta kamalaṃ Saul_71c
karagrāhyaṃ śaṃbhor mukhamukuravṛntaṃ girisute Saul_67c
karāgreṇa spaṣṭaṃ tuhinagiriṇā vatsalatayā Saul_67a
karāṇāṃ te kāntiṃ kathaya kathayāmaḥ katham ume Saul_71b
karālaṃ yat kṣveḍaṃ kavalitavataḥ kālakalanā Saul_29c
karīndrāṇāṃ śuṇḍāḥ kanakakadalīkāṇḍapaṭalīm Saul_82a
kalaṅkaḥ kastūrī rajanikarabimbaṃ jalamayaṃ Saul_95a
kalatraṃ vaidhātraṃ katikati bhajante na kavayaḥ Saul_97a
kalābhiḥ karpūrair marakatakaraṇḍaṃ nibiḍitam Saul_95b
kalāvālaṃ kuṇḍaṃ kusumaśaratejohutabhujaḥ Saul_78b
kavīnāṃ prauḍhānām ajani kamaniyaḥ kavayitā Saul_75d
kavīnāṃ saṃdarbhastabakamakarandaikarasikaṃ Saul_50a
kavīndrāṇāṃ cetaḥkamalavanabālātaparuciṃ Saul_16a
kavīndrāḥ kalpante katham api viriñciprabhṛtayaḥ Saul_12b
kaṣantau dormūle kanakakalaśābhau kalayatā Saul_80b
kim āścaryaṃ tasya trinayansamṛddhiṃ tṛṇayato Saul_96c
kirantīm aṅgebhyaḥ kiraṇanikurambāmṛtarasaṃ Saul_20a
kirīṭaṃ te haimaṃ himagirisute kīrtayati yaḥ Saul_42b
kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabhabhidaḥ Saul_30a
kucābhogo bimbādhararucibhir antaḥ śabalitāṃ Saul_74c
kucābhyām ānamraṃ kuṭilaśaśicūḍālamukuṭam Saul_23d
kucābhyām āsaṅgaḥ kuravakataror apy asulabhaḥ Saul_97d
kucau sadyaḥ svidyattaṭaghaṭitakūrpāsabhidurau Saul_80a
kumārāv adyāpi dviradavadanakrauñcadalanau Saul_73d
kṛpādhārādhārā kim api madhurā bhogavatikā Saul_49b
kṛśe madhye kiṃ cij janani tava tad bhāti sudhiyām Saul_77b
kvaṇatkāñcīdāmā karikalabhakumbhastanabharā Saul_7a
kṣitau ṣatpañcāśad dvisamadhikapañcāśad udake Saul_14a
gatās te mañcatvaṃ druhiṇaharirudreśvarabhṛtaḥ Saul_94a
gatiḥ prādakṣiṇyakramaṇam aśanādy āhutividhiḥ Saul_27b
gate karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī Saul_52a
gatair māṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ Saul_42a
gabhīrābhir vāgbhir vidadhati satāṃ rañjanam amī Saul_16d
gabhīre te nābhīsarasi kṛtasaṅgo manasijaḥ Saul_76b
galadveṇībandhāḥ kucakalaśavisrastasicayā Saul_13c
gale rekhās tisro gatigamakagītaikanipuṇe Saul_69a
girām āhur devīṃ druhiṇagṛhiṇīm āgamavido Saul_98a
girīśenodastaṃ muhur adharapānākulatayā Saul_67b
gurutvaṃ vistāraṃ kṣitidharapatiḥ pārvati nijān Saul_81a
ghanasnigdhaṃ ślakṣṇaṃ cikuranikurambaṃ tava śive Saul_43b
cakorāṇām āsīd atirasatayā cañcujaḍimā Saul_63b
caturṇāṃ śīrṣāṇāṃ samam abhayahastārpaṇadhiyā Saul_70d
caturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañcabhir api Saul_11a
caturbhiḥ saundaryaṃ sarasijabhavaḥ stauti vadanaiḥ Saul_70b
catuścakraṃ manye tava mukham idaṃ manmatharatham Saul_59b
catuḥṣaṣṭyā tantraiḥ sakalam abhisaṃdhāya bhuvanaṃ Saul_31a
camatkāraślāghācalitaśirasaḥ kuṇḍalagaṇo Saul_60c
carantas te khelaṃ bhavanakalahaṃsā na jahati Saul_91b
cidānandākāraṃ śivayuvati bhāvena bibhṛṣe Saul_35d
ciraṃ jīvann eṣa kṣapitapaśupāśavyatikaraḥ Saul_99c
ciraṃ te madhyasya truṭitataṭinītīrataruṇā Saul_79c
cirād antaḥśalyaṃ dahanakṛtam unmūlitavatā Saul_86c
cchalād ācakṣāṇaṃ caraṇakamalaṃ cārucarite Saul_91d
jagat trātuṃ śaṃbhor jayati karuṇā kā cid aruṇā Saul_92d
jagat sūte dhātā harir avati rudraḥ kṣapayate Saul_24a
jaḍānāṃ caitanyastabakamakarandasrutijharī Saul_3b
janas tāṃ jānīte janani tava romāvalir iti Saul_76d
japanti tvāṃ cintāmaṇigunanibaddhākṣavalayāḥ Saul_33c
japāpuṣpacchāyā tava janani jihvā jayati sā Saul_64b
japo jalpaḥ śilpaṃ sakalam api mudrāviracanā Saul_27a
jahāti pratyūṣe niśi ca vighaṭayya praviśati Saul_55d
jvarapluṣṭān dṛṣṭyā sukhayati sudhādhārasirayā Saul_20d
jhaṇatkārais tāraiḥ prativacanam ācaṣṭae iva te Saul_60d
taḍitvantaṃ śaktyā timiraparipanthisphuraṇayā Saul_40a
taḍillekhātanvīṃ tapanaśaśivaiśvānaramayīṃ Saul_21a
tathāpy ekaḥ sarvaṃ himagirisute kām api kṛpāṃ Saul_6c
tathā hi tvatpādodvahanamaṇipīṭhasya nikaṭe Saul_25c
tathā hi tvadrūpaṃ sakalam aruṇābhaṃ trinayanaṃ Saul_23c
tathā hy ete nītāḥ śatamakhamukhāḥ siddhim atulāṃ Saul_93c
tadaiva tvaṃ tasmai diśasi nijasāyujyapadavīṃ Saul_22c
tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṅkeruhabhavaṃ Saul_2a
tanucchāyābhis te taruṇataraṇiśrīsaraṇibhir Saul_18a
tanūbhūtaṃ vyoma praviśad iva nābhīkuhariṇīm Saul_77d
tanotu kṣemaṃ nas tava vadanasaundaryalaharī- Saul_44c
tapobhir duṣprāpām api giriśasāyujyapadavīm Saul_12d
tam īḍe saṃvartaṃ janani mahatīṃ tāṃ ca samayām Saul_39b
tarūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau Saul_89b
tava grīvā dhatte mukhakamalanālaśriyam iyam Saul_68b
tava trātuṃ bhaṅgād alam iti vilagnaṃ tanubhuvā Saul_80c
tava dvāropāntasthitibhir aṇimādyābhir amarāḥ Saul_93d
tava śyāmaṃ meghaṃ kam api maṇipūraikaśaraṇaṃ Saul_40c
tava stanyaṃ manye dharaṇidharakanye hṛdayataḥ Saul_75a
tava svādhiṣṭhāne hutavaham adhiṣṭhāya nirataṃ Saul_39a
tavākarṇākṛṣṭasmaraśaravilāsaṃ kalayataḥ Saul_52d
tavājñācakrasthaṃ tapanaśaśikoṭidyutidharam Saul_36a
tavājñām ālambya kṣanacalitayor bhrūlatikayoḥ Saul_24d
tavātmānaṃ manye bhagavati bhavātmānam anagham Saul_34b
tavādhāre mūle saha samayayā lāsyaparayā Saul_41a
tavāparṇe karṇejapanayanapaiśunyacakitā Saul_55a
tavāpāṅgāloke patitam anudhāvanti śataśaḥ Saul_13b
tavāsmin mandārastabakasubhage yātu caraṇe Saul_28c
tavāsmai dvandvāya sphuṭarucirasālaktakavate Saul_85b
tavety āhuḥ santo dharaṇidhararājanyatanaye Saul_56b
tavedaṃ naḥ khedaṃ haratu satataṃ prasnutamukham Saul_72b
tiraścīno yatra śravaṇapatham ullaṅghya vilasan Saul_58c
tiras kurvann etat svam api vapur īśas tirayati Saul_24b
turīyā kāpi tvaṃ duradhigamaniḥsīmamahimā Saul_98c
tulākoṭikvāṇaiḥ kilikilitam īśānaripuṇā Saul_86d
tulām adhyāroḍhuṃ katham iva vilajjeta kalayā Saul_62d
tṛtīyā te dṛṣtir daradalitahemāmbujaruciḥ Saul_48c
trayaś catvāriṃśad vasudalakalāśratrivalaya- Saul_11c
trayāṇāṃ grāmāṇāṃ sthitiniyamasīmāna iva te Saul_69d
trayāṇāṃ tīrthānām upanayasi saṃbhedam anaghe Saul_54d
trayāṇāṃ devānāṃ triguṇajanitānāṃ tava śive Saul_25a
tridhā naddhaṃ devi trivali lavalīvallibhir iva Saul_80d
triyāmāṃ vāmaṃ te sṛjati rajanīnāyakamayam Saul_48b
trirekhābhiḥ sārdhaṃ tava caraṇakoṇāḥ pariṇatāḥ Saul_11d
trilokīm apy āśu bhramayati ravīndustanayugām Saul_19d
tvadanyaḥ pāṇibhyām abhayavarado daivatagaṇas Saul_4a
tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ Saul_12a
tvadīyānāṃ bhāsāṃ pratiphalanalābhāruṇatayā Saul_94c
tvadīyābhir vāgbhis tava janani vācāṃ stutir iyam Saul_100d
tvadīye netrābhyāṃ madhukararucibhyāṃ dhṛtaguṇe Saul_47b
tvadīyair mādhuryair apalapitatantrīkalaravāṃ Saul_66c
tvadīyo nedīyaḥ phalatu phalam asmākam ucitam Saul_61b
tvadunmeṣāj jātaṃ jagad idam aśeṣaṃ pralayataḥ Saul_56c
tvam āpas tvaṃ bhūmis tvayi pariṇatāyāṃ na hi param Saul_35b
tvam ekā naivāsi prakaṭitavarābhītyabhinayā Saul_4b
tvam eva svātmānaṃ pariṇamayituṃ viśvavapuṣā Saul_35c
tvayārabdhe vaktuṃ calitaśirasā sādhuvacane Saul_66b
tvayā hṛtvā vāmaṃ vapur aparitṛptena manasā Saul_23a
tviṣāṃ bṛndair bandīkṛtam iva navīnārkakiraṇam Saul_44b
dadāne dīnebhyaḥ śriyam aniśam āśānusadṛśīṃ Saul_28a
dadhāti tvadvaktraṃ pratiphalitam aśrāntivikacaṃ Saul_101c
dayāmitrair netrair aruṇadhavalaśyāmarucibhiḥ Saul_54b
dayārdrā dṛṣṭis te śiśiram upacāraṃ racayati Saul_39d
dayāvatyā dattaṃ draviḍaśiśur āsvādya tava yat Saul_75c
darasmere yasmin daśanarucikiñjalkarucire Saul_45c
daridrāṇāṃ cintāmaṇiguṇanikā janmajaladhau Saul_3c
daridrebhyo bhadrāṃ śriyam aniśam ahnāya dadatau Saul_89d
davīyāṃsaṃ dīnaṃ snapaya kṛpayā mām api śive Saul_57b
divaṃ sarvām urvīm aruṇimanigmagnāṃ smarati yaḥ Saul_18b
divi dviḥṣattriṃśan manasi ca catuḥṣaṣṭir iti ye Saul_14c
dṛśā drāghīyasyā daradalitanīlotpalarucā Saul_57a
dvitīyaṃ tan manye mukuṭaśaśikhaṇḍasya śakalam Saul_46b
dhanur bāṇān pāśaṃ sṛṇim api dadhānā karatalaiḥ Saul_7c
dhanur manye savyetarakaragṛhītaṃ ratipateḥ Saul_47c
dhanuḥ pauṣpaṃ maurvī madhukaramayī pañca viśikhā Saul_6a
dhanuḥ śaunāsīraṃ kim iti na nibadhnāti dhiṣaṇām Saul_42d
dhunotu dhvāntaṃ nas tulitadalitendīvaravanaṃ Saul_43a
dhruvaṃ tattannāmavyavaharaṇayogyā vijayate Saul_49d
na keṣām ādhatte kusumaśarakodaṇḍakutukam Saul_58b
nakhāgracchadmānaḥ suramukuṭaśāṇaikaniśitāḥ Saul_83d
nakhānām uddyotair navanalinarāgaṃ vihasatāṃ Saul_71a
nakhebhyaḥ saṃtrasyan prathamamathanād andhakaripoś Saul_70c
nakhair nākastrīṇāṃ karakamalasaṃkocaśaśibhis Saul_89a
na ced evaṃ devo na khalu kuśalaḥ spanditum api Saul_1b
nadaḥ śoṇo gaṅgā tapanatanayeti dhruvam amuṃ Saul_54c
na bimbaṃ tadbimbapratiphalanalābhād aruṇitaṃ Saul_62c
namanmūrter nābhau baliṣu śanakais truṭyatae iva Saul_79b
namovākaṃ brūmo nayanaramaṇīyāya padayos Saul_85a
naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ Saul_13a
navātmānaṃ vande navarasamahātāṇḍavanaṭam Saul_41b
na śaṃbhos tanmūlaṃ tava janani tāṭaṅkamahimā Saul_29d
na saṃdehaspando nagapatipatāke manasi naḥ Saul_73b
nijāṃ vīṇāṃ vāṇī niculayati colena nibhṛtam Saul_66d
nitambaprāgbhāraḥ sthagayati laghutvaṃ nayati ca Saul_81d
nitambād ācchidya tvayi haraṇarūpeṇa nidadhe Saul_81b
nidhāyaike nitye niravadhimahābhogarasikāḥ Saul_33b
nidhe nityasmere niravadhiguṇe nītinipuṇe Saul_103a
nimagnānāṃ daṃṣṭrā muraripuvarāhasya bhavatī Saul_3d
nimajjan majjīvaḥ karaṇacaraṇaiḥ ṣa.ccaraṇatām Saul_28d
nimeṣonmeṣābhyāṃ pralayam udayaṃ yāti jagatī Saul_56a
niyatyā nirmukte nikhilanigamāntastutipade Saul_103c
nirāghātajñāne niyamaparacittaikanilaye Saul_103b
nirātaṅkaṃ candrān nijahṛdayapaṅkeruham iva Saul_101d
nirātaṅke nitye nigamaya mamāpi stutim imām Saul_103d
nirāloke loko nivasati hi bhālokabhavane Saul_36d
nilīyante toye niyatam animeṣāḥ śapharikāḥ Saul_55b
nivṛttaiś caṇḍāṃśutripuraharanirmālyavimukhaiḥ Saul_65b
niśāyāṃ nidrāṇāṃ niśi ca parabhāge ca viśadau Saul_87b
niṣaṅgau jaṅghe te viṣamaviśikho bāḍham akṛta Saul_83b
niṣaṇṇāṃ ṣaṇṇām apy upari kamalānāṃ tava kalām Saul_21b
niṣeve varṣantaṃ haramihirataptaṃ tribhuvanam Saul_40d
niṣevye nitye tvām aham iti sadā bhāvayati yaḥ Saul_96b
nisargakṣīṇasya stanataṭabhareṇa klamajuṣo Saul_79a
padanyāsakrīḍāparicayam ivārabdhumanasaś Saul_91a
padaṃ te kāntīnāṃ prapadam apadaṃ devi vipadāṃ Saul_88a
payaḥpārāvāraḥ parivahati sārasvata iva Saul_75b
parabrahmābhikhyaṃ rasayati rasaṃ tvadbhajanavān Saul_99d
paraṃ lakṣmīpātraṃ śriyam atisṛjantau samayināṃ Saul_87c
paraṃ śaṃbhuṃ vande parimilitapārśvaṃ paracitā Saul_36b
parājetuṃ rudraṃ dviguṇaśaragarbhau girisute Saul_83a
parikṣīṇā madhye pariṇataśaraccandravadanā Saul_7b
paritrātuṃ śaṅke parihṛtanimeṣās tava dṛśaḥ Saul_56d
parītaṃ te vaktraṃ parihasati paṅkeruharucim Saul_45b
parīvāhasrotaḥsaraṇir iva sīmantasaraṇiḥ Saul_44d
pavitrīkartuṃ naḥ paśupatiparādhīnahṛdaye Saul_54a
paśūnām īśānaḥ pramadavanakaṅkelitarave Saul_85d
pibanti svacchandaṃ niśiniśi bhṛśaṃ kāñcikadhiyā Saul_63d
pibantau tau yasmād aviditavadhūsaṃgamarasau Saul_73c
pibantyāḥ śarvāṇi śravaṇaculukābhyām aviratam Saul_60b
pibeyaṃ vidyārthī tava caraṇanirṇejanajalam Saul_90b
punas tvannirbandhād akhilapuruṣārthaikaghaṭanā- Saul_31c
punaḥ sraṣṭuṃ devān druhiṇaharirudrān uparatān Saul_53c
purastād āstāṃ naḥ puramathitur āhopuruṣikā Saul_7d
purā nārī bhūtvā puraripum api kṣobham anayat Saul_5b
purārāter antaḥpuram asi tatas tvaccaraṇayoḥ Saul_93a
purāṃ bhettuś cittapraśamarasavidrāvaṇaphale Saul_52b
prakṛtyā mūkānām api ca kavitākāraṇatayā Saul_90c
prakṛtyā raktāyās tava sudati dantacchadaruceḥ Saul_62a
prakoṣṭhe muṣṭau ca sthagayati nigūḍhāntaram ume Saul_47d
praṇantuṃ stotuṃ vā katham akṛtapuṇyaḥ prabhavati Saul_1d
praṇamreṣv eteṣu prasabham abhiyātasya bhavanaṃ Saul_30c
praṇāmaḥ saṃveśaḥ sukham akhilam ātmārpaṇadṛśā Saul_27c
pratāpavyāmiśrāṃ puravijayinaḥ kīrtim iva te Saul_74d
pradīpajvālābhir divasakaranīrājanavidhiḥ Saul_100a
prapañcaṃ siñcantī punar api rasaāmnāyamahasā Saul_10b
prabhinnābhiḥ śaṃbhor navabhir iti mūlaprakṛtibhiḥ Saul_11b
pravakṣye sādṛśyaṃ janayatu phalaṃ vidrumalatā Saul_62b
phalāni svasthebhyaḥ kisalayakarāgreṇa dadatāṃ Saul_89c
biladvāraṃ siddher giriśanayanānāṃ vijayate Saul_78d
bhajanti tvāṃ dhanyāḥ kati cana cidānandalaharīm Saul_8d
bhajante ye santaḥ kati cid aruṇām eva bhavatīm Saul_16b
bhajante varṇās te tava janani nāmāvayavatām Saul_32d
bhaje haṃsadvaṃdvaṃ kim api mahatāṃ mānasacaram Saul_38b
bhayāt trātuṃ dātuṃ phalam api ca vāñchāsamadhikaṃ Saul_4c
bhayād antarbaddhastimitakiraṇaśreṇimasṛṇaḥ Saul_101b
bhavatyā ye bhaktāḥ pariṇatir amīṣām iyam ume Saul_102d
bhavanty asya trasyadvanahariṇaśālīnanayanāḥ Saul_18c
bhavasyābhyutthāne tava parijanoktir vijayate Saul_30d
bhavāni tvaṃ dāse mayi vitara dṛṣṭiṃ sakaruṇāṃ Saul_22a
bhavet pūjā pūjā tava caraṇayor yā viracitā Saul_25b
bhujāśleṣān nityaṃ puradamayituḥ kaṇṭakavatī Saul_68a
bhṛśaṃ tanvī madhye pṛthur urasijārohaviṣaye Saul_92c
bhruvau bhugne kiṃcid bhuvanabhayabhaṅgavyasanini Saul_47a
maṇidvīpe nīpopavanavati cintāmaṇigṛhe Saul_8b
madhukṣīradrākṣāmadhurimadhurīṇā bhaṇitayaḥ Saul_15d
manas tvaṃ vyoma tvaṃ marud asi marutsārathir asi Saul_35a
mano 'pi bhrūmadhye sakalam api bhittvā kulapathaṃ Saul_9c
mamāpy etau mātaḥ śirasi dayayā dhehi caraṇau Saul_84b
mayūkhās teṣām apy upari tava pādāmbujayugam Saul_14d
mahādevaṃ hitvā tava sati satīnām acarame Saul_97c
mahāntaḥ paśyanto dadhati paramāhlādalaharīm Saul_21d
mahāpadmāṭavyāṃ mṛditamalamāyena manasā Saul_21c
mahāmāye viśvaṃ bhramayasi parabrahmamahiṣi Saul_98d
mahāvīro māraḥ pramathapataye svaṃ jitavate Saul_59d
mahāsaṃvartāgnir viracayati nīrājanavidhim Saul_96d
mahāsaṃhāre 'smin viharati sati tvatpatir asau Saul_26d
mahīṃ mūlādhāre kam api maṇipūre hutavahaṃ Saul_9a
mukundabrahmendrasphuṭamukuṭanīrājitapadām Saul_22d
mukhaṃ binduṃ kṛtvā kucayugam adhas tasya tadadho Saul_19a
munīnām apy antaḥ prabhavati hi mohāya mahatām Saul_5d
mṛṇālīmṛdvīnāṃ tava bhujalatānāṃ catasṛṇāṃ Saul_70a
mṛṇālīlālityam vahati yadadho hāralatikā Saul_68d
mṛṣā kṛtvā gotraskhalanam atha vailakṣyanamitaṃ Saul_86a
yadagrāsīnāyāḥ sphaṭikadṛṣadacchacchavimayī Saul_64c
yadagre dṛśyante daśaśaraphalāḥ pādayugalī- Saul_83c
yad ādatte doṣād guṇam akhilam adbhyaḥ paya iva Saul_38d
yad ādāya nyastaṃ dṛṣadi dayamānena manasā Saul_88d
yad ādhatte vāṇīmukhakamalatāmbūlarasatām Saul_90d
yadālāpād aṣṭādaśaguṇitavidyāpariṇatir Saul_38c
yadāloke lokān dahati mahati krodhakalile Saul_39c
yad ālokyāśaṅkākulitahṛdayo hāsajanakaḥ Saul_72c
yad ālokyautsukyād amaralalanā yānti manasā Saul_12c
yadi krīḍallakṣmīcaraṇatalalākṣāruṇadalam Saul_71d
yadīyaṃ saurabhyaṃ sahajam upalabdhuṃ sumanaso Saul_43c
yad etat kālindītanutarataraṅgākṛti śive Saul_77a
yam ārādhyan bhaktyā raviśaśiśucīnām aviṣaye Saul_36c
yam āruhya druhyaty avaniratham arkenducaraṇaṃ Saul_59c
yayor lākṣālakṣmīr aruṇaharicūḍāmaṇiruciḥ Saul_84d
yayoḥ kāntyā yāntyā śaśikiraṇasārūpyasaraṇiṃ Saul_37c
yayoḥ pādyaṃ pāthaḥ paśupatijaṭājūṭataṭinī Saul_84c
rajaḥ sattvaṃ bibhrat tama iti guṇānāṃ trayam iva Saul_53d
raṇe jitvā daityān apahṛtaśirastraiḥ kavacibhir Saul_65a
rater līlāgāraṃ kim api tava nābhīti girije Saul_78c
rateḥ pātivratyaṃ śithilayati ramyeṇa vapuṣā Saul_99b
lalāṭaṃ lāvaṇyadyutivimalam ābhāti tava yad Saul_46a
lalāṭe bhartāraṃ caraṇakamale tāḍayati te Saul_86b
vacobhir vāgdevīvadanakamalāmodamadhuraiḥ Saul_17d
vane vā harmye vā samakaranipāto himakaraḥ Saul_57d
varatrāsatrāṇasphaṭikaguṭikāpustakakarām Saul_15b
vaśinyādyābhis tvāṃ saha janani saṃcintayati yaḥ Saul_17b
vasantaḥ sāmanto malayamarudāyodhanarathaḥ Saul_6b
vasanty asmin manye balamathanavāṭīviṭapinām Saul_43d
vahaty amba stamberamadanujakumbhaprakṛtibhiḥ Saul_74a
vahaty enaṃ śauriḥ katham api sahasreṇa śirasāṃ Saul_2c
vahantī sundūraṃ prabalakabarībhāratimira- Saul_44a
vahann antar muktāḥ śiśirataraniśvāsaghaṭitāḥ Saul_61c
vijigye jānubhyāṃ vibudhakarikumbhadvayam api Saul_82d
vitandrī māhendrī vitatir api saṃmīlitadṛśā Saul_26c
vidhir bhūyobhūyo nibiḍayati nūnaṃ tava kṛte Saul_95d
vidhūtāntardhvāntā vilasati cakorīva jagatī Saul_37d
vināśaṃ kīnāśo bhajati dhanado yāti nidhanam Saul_26b
vipañcyā gāyantī vividham avadānaṃ paśupates Saul_66a
vipadyante viśve vidhiśatamakhādyā diviṣadaḥ Saul_29b
viparyāsanyāsād ubhayam api saṃbhūya ca mithaḥ Saul_46c
vibhaktatraivarṇyaṃ vyatikaritanīlāñjanatayā Saul_53a
vibhāti tvannetratritayam idam īśānadayite Saul_53b
vimardād anyoanyaṃ kucakalaśayor antaragataṃ Saul_77c
virañcipreyasyās taruṇataraśṛṅgāralaharī- Saul_16c
virañciḥ pañcatvaṃ vrajati harir āpnoti viratiṃ Saul_26a
virañciḥ saṃcinvan viracayati lokān avikalam Saul_2b
virājante nānāvidhamadhurarāgākarabhuvāṃ Saul_69c
vilīyante mātas tava vadanatāmbūlakabalāḥ Saul_65d
vivāhavyānaddhatriguṇaguṇasaṃkhyāpratibhuvaḥ Saul_69b
viśākhendropendraiḥ śaśiviśadakarpūraśakalā Saul_65c
viśālā kalyāṇī sphuṭarucir ayodhyā kuvalayaiḥ Saul_49a
viśuddhau te śuddhasphaṭikaviśadaṃ vyomajanakaṃ Saul_37a
śarajjyotsnāśubhrāṃ śaśiyutajaṭājūṭamukuṭāṃ Saul_15a
śaraṇye lokānāṃ tava hi caraṇāv eva nipuṇau Saul_4d
śarīraṃ tvaṃ śaṃbhoḥ śaśimihiravakṣoruhayugaṃ Saul_34a
śarīrārdhaṃ śaṃbhor aparam api śaṅke hṛtam abhūt Saul_23b
śarīrī śṛṅgāro rasa iva dṛśāṃ dogdhi kutukam Saul_94d
śirīṣābhā citte dṛṣad iva kaṭhorā kucataṭe Saul_92b
śivaṃ seve devīm api śivasamānavyasaninīm Saul_37b
śivaḥ śaktiḥ kāmaḥ kṣitir atha raviḥ śītakiraṇaḥ Saul_32a
śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ Saul_1a
śivaḥ svacchacchāyāghaṭitakapaṭapracchadapaṭaḥ Saul_94b
śivākāre mañce paramaśivaparyaṅkanilayāṃ Saul_8c
śivāgnau juhvantaḥ surabhighṛtadhārāhutiśataiḥ Saul_33d
śive śṛṅgārārdrā taditaramukhe kutsanaparā Saul_51a
śriyo devyāḥ ko vā na bhavati patiḥ kair api dhanaiḥ Saul_97b
śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā Saul_84a
sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgisubhagair Saul_17c
sakṛn na tvā natvā katham iva stāṃ saṃnidadhate Saul_15c
sakhīṣu smerā te mayi janani dṛṣṭiḥ sakaruṇā Saul_51d
sadāpūrvaḥ sarvaṃ tad idam anugṛhṇāti ca śivas Saul_24c
sanāthābhyāṃ jajñe janakajananīmad jagad idam Saul_41d
sa nīḍeyacchāyācchuraṇaśabalaṃ candraśakalaṃ Saul_42c
saparyāparyāyas tava bhavatu yan me vilasitam Saul_27d
saparyāmaryādā taralakaraṇānām asulabhā Saul_93b
samaṃ devi skandadvipavadanapītaṃ stanayugaṃ Saul_72a
samādhatte saṃdhyāṃ divasaniśayor antaracarīm Saul_48d
samānītaḥ padbhyāṃ maṇimukuratām ambaramaṇir Saul_101a
samārabdhāṃ muktāmaṇibhir amalāṃ hāralatikām Saul_74b
samāvasthāsthemno bhavatu kuśalaṃ śailatanaye Saul_79d
samuttasthau tasmād acalatanaye dhūmalatikā Saul_76c
samudbhūtasthūlastanabharam uraś cāru hasitaṃ Saul_102a
samunmīlatsaṃvitkamalamakarandaikarasikaṃ Saul_38a
samṛddhyā yas tāsāṃ bahir api ca muktāmaṇidharaḥ Saul_61d
sarasvatyā mūrtiḥ pariṇamati māṇikyavapuṣā Saul_64d
sarasvatyā lakṣmyā vidhiharisapatno viharate Saul_99a
sarasvatyāḥ sūktīr amṛtalaharīkauśalaharīḥ Saul_60a
sarojaṃ tvatpādau janani jayataś citram iha kim Saul_87d
saroṣā gaṅgāyāṃ giriśacarite vismayavatī Saul_51b
savitrībhir vācāṃ śaśimaṇiśilābhaṅgarucibhir Saul_17a
sa sadyaḥ saṃkṣobhaṃ nayati vanitā ity atilaghu Saul_19c
sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa iva Saul_20c
sahasrāre padme saha rahasi patyā viharasi Saul_9d
sahorvaśyā vaśyāḥ katikati na gīrvāṇagaṇikā Saul_18d
sugandhau mādyanti smaramathanacakṣurmadhulihaḥ Saul_45d
sudhādhārāsāraiś caraṇayugalāntarvigalitaiḥ Saul_10a
sudhām apy āsvādya pratibhayajarāmṛtyuhariṇīṃ Saul_29a
sudhālepasyūtiḥ pariṇamati rākāhimakaraḥ Saul_46d
sudhāsindhor madhye suraviṭapivāṭīparivṛte Saul_8a
sudhāsūteś candropalajalalavair arghyaghaṭanā Saul_100b
suvikṣepe śikṣāṃ subhagamaṇimañjīraraṇita- Saul_91c
suvṛttābhyāṃ patyuḥ praṇatikaṭhinābhyāṃ girisute Saul_82c
sthitas tattatsiddhiprasavaparatantraiḥ paśupatiḥ Saul_31b
sthitaṃ svādhiṣṭhāne hṛdi marutam ākāśam upari Saul_9b
sthitaḥ saṃbandho vāṃ samarasaparānandaparayoḥ Saul_34d
sthitā hy ete śaśvan mukulitakarottaṃsamukuṭāḥ Saul_25d
sthiro gaṅgāvartaḥ stanamukularomāvalilatā- Saul_78a
sphuradgaṇḍābhogapratiphalitatāṭaṅkayugalaṃ Saul_59a
sphurannānāratnābharaṇapariṇaddhendradhanuṣam Saul_40b
smaraṃ yoniṃ lakṣmīṃ tritayam idam ādau tava manor Saul_33a
smaro 'pi tvāṃ natvā ratinayanalehyena vapuṣā Saul_5c
smaro haṃsaḥ śakras tad anu ca parāmāraharayaḥ Saul_32b
smitajyotsnājālaṃ tava vadanacandrasya pibatāṃ Saul_63a
svakīyair ambhobhiḥ salilanidhisauhityakaraṇaṃ Saul_100c
svakumbhau herambaḥ parimṛśati hastena jhaṭiti Saul_72d
svatantraṃ te tantraṃ kṣititalam avātītarad idam Saul_31d
svataḥ śvetā kālāgarubahalajambālamalinā Saul_68c
svadehodbhūtābhir ghṛṇibhir aṇimādyābhir abhito Saul_96a
svam ātmānaṃ kṛtvā svapiṣi kulakuṇḍe kuhariṇi Saul_10d
haṭhāt truṭyatkāñcyo vigalitadukūlā yuvatayaḥ Saul_13d
harakrodhajvālāvalibhir avalīḍhena vapuṣā Saul_76a
harasya tvadbhrāntiṃ manasi janayām āsa madano Saul_102c
haraḥ saṃkṣubhyainaṃ bhajati bhasitoddhūlanavidhim Saul_2d
harārdhaṃ dhyāyed yo haramahiṣi te manmathakalām Saul_19b
harāhibhyo bhītā sarasiruhasaubhāgyajayinī Saul_51c
haris tvām ārādhya praṇatajanasaubhāgyajananīṃ Saul_5a
hareḥ patnīṃ padmāṃ harasahacārīm adritanayām Saul_98b
himānīhantavyaṃ himagiritaṭākrānticaturau Saul_87a
hutāśe dvāṣaṣṭiś caturadhikapañcāśad anile Saul_14b
hṛdi tvām ādhatte himakaraśilāmūrtim iva yaḥ Saul_20b