Samkara (attrib.): Saundaryalahari Based on the ed. by W. Norman Brown, Cambridge MA 1958 (Harvard Oriental Series, 43) Input by Peter Schreiner Version of 14.07.1992 PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ atas te विस्तीर्णो गुरुर् अयम् अशेषां वसुमतीं Saul_81c अतस् ते शीतांशोर् अमृतलहरीम् अम्लरुचयः Saul_63c अतस् त्वद्भोगेन प्रतिदिनम् इदं रिक्तकुहरं Saul_95c अतस् त्वाम् आराध्यां हरिहरविरञ्च्यादिभिर् अपि Saul_1c अतः शेषः शेषीत्य् अयम् उभयसाधारणतया Saul_34c अनेनायं धन्यो भवति न च ते हानिर् इयता Saul_57c अपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् Saul_58d अपाङ्गात् ते लब्ध्वा जगद् इदम् अनङ्गो विजयते Saul_6d अमन्दं सौन्दर्यप्रकरमकरन्दं विकिरति Saul_28b अमी हृल्लेखाभिस् तिसृभिर् अवसानेषु घटिता Saul_32c अमुञ्चन्तौ दृष्ट्वा तव न्वरसास्वादतरलाव् Saul_50c अमू ते वक्षोजाव् अमृतरसमाणिक्यकुतुपौ Saul_73a अरालं ते पालीयुगलम् अगराजन्यतनये Saul_58a अराला केशेषु प्रकृतिसरला मन्दहसिते Saul_92a अरालैः स्वाभाव्याद् अलिकलभसश्रीभिर् अलकैः Saul_45a अवन्ती दृष्टिस् ते बहुनगरविस्तारविजया Saul_49c अवाप्य स्वां भूमिं भुजगनिभम् अध्युष्टवलयं Saul_10c अविद्यानाम् अन्तस्तिमिरमिहिरद्वीपनगरी Saul_3a अविश्रान्तं पत्युर् गुणगणकथाम्रेडनजपा Saul_64a असूयत्य् अत्यन्तं यद् अभिहननाय स्पृहयते Saul_85c असूयासंसर्गाद् अलिकनयनं किंचिद् अरुणम् Saul_50d असौ नासावंशस् तुहिनगिरिवंशध्वजपटि Saul_61a अहः सूते सव्यं तव नयनम् अर्कात्मकतया Saul_48a इति स्तोतुं vächan कथयति भवानि त्वम् इति यः Saul_22b इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके Saul_52c इयं च श्रीर् बद्धच्छदपुटकपाटं कुवलयम् Saul_55c उभाभ्याम् ऊरुभ्याम् उभयम् अपि निर्जित्य भवती Saul_82b उभाभ्याम् एताभ्याम् उभयविधिम् उद्दिश्य दयया Saul_41c कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् Saul_50b कटाक्षे कन्दर्पः कुसुमितकदम्बद्युतिवपुः Saul_102b कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम् Saul_30b कथंकारं ब्रूमस् तव चिबुकम् औपम्यरहितम् Saul_67d कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् Saul_88b कथं वा बाहुभ्याम् उपयमनकाले पुरभिदा Saul_88c कदा काले मातः कथय कलितालक्तकरसं Saul_90a कया चिद् वा साम्यं भजतु कलया हन्त कमलं Saul_71c करग्राह्यं शंभोर् मुखमुकुरवृन्तं गिरिसुते Saul_67c कराग्रेण स्पष्टं तुहिनगिरिणा वत्सलतया Saul_67a कराणां ते कान्तिं कथय कथयामः कथम् उमे Saul_71b करालं यत् क्ष्वेडं कवलितवतः कालकलना Saul_29c करीन्द्राणां शुण्डाः कनककदलीकाण्डपटलीम् Saul_82a कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं Saul_95a कलत्रं वैधात्रं कतिकति भजन्ते न कवयः Saul_97a कलाभिः कर्पूरैर् मरकतकरण्डं निबिडितम् Saul_95b कलावालं कुण्डं कुसुमशरतेजोहुतभुजः Saul_78b कवीनां प्रौढानाम् अजनि कमनियः कवयिता Saul_75d कवीनां संदर्भस्तबकमकरन्दैकरसिकं Saul_50a कवीन्द्राणां चेतःकमलवनबालातपरुचिं Saul_16a कवीन्द्राः कल्पन्ते कथम् अपि विरिञ्चिप्रभृतयः Saul_12b कषन्तौ दोर्मूले कनककलशाभौ कलयता Saul_80b किम् आश्चर्यं तस्य त्रिनयन्समृद्धिं तृणयतो Saul_96c किरन्तीम् अङ्गेभ्यः किरणनिकुरम्बामृतरसं Saul_20a किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः Saul_42b किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः Saul_30a कुचाभोगो बिम्बाधररुचिभिर् अन्तः शबलितां Saul_74c कुचाभ्याम् आनम्रं kuÂilaÓaÓicƬÃlamukuÂam Saul_23d कुचाभ्याम् आसङ्गः कुरवकतरोर् अप्य् असुलभः Saul_97d कुचौ सद्यः स्विद्यत्तटघटितकूर्पासभिदुरौ Saul_80a कुमाराव् अद्यापि द्विरदवदनक्रौञ्चदलनौ Saul_73d कृपाधाराधारा किम् अपि मधुरा भोगवतिका Saul_49b कृशे मध्ये किं चिज् जननि तव तद् भाति सुधियाम् Saul_77b kvaïatkäcÅdÃmà करिकलभकुम्भस्तनभरा Saul_7a क्षितौ षत्पञ्चाशद् द्विसमधिकपञ्चाशद् उदके Saul_14a गतास् ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः Saul_94a गतिः प्रादक्षिण्यक्रमणम् अशनाद्य् आहुतिविधिः Saul_27b गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती Saul_52a गतैर् माणिक्यत्वं गगनमणिभिः सान्द्रघटितं Saul_42a गभीराभिर् वाग्भिर् विदधति सतां रञ्जनम् अमी Saul_16d गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः Saul_76b गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया Saul_13c गले रेखास् तिस्रो गतिगमकगीतैकनिपुणे Saul_69a गिराम् आहुर् देवीं द्रुहिणगृहिणीम् आगमविदो Saul_98a गिरीशेनोदस्तं मुहुर् अधरपानाकुलतया Saul_67b गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजान् Saul_81a घनस्निग्धं श्लक्ष्णं चिकुरनिकुरम्बं तव शिवे Saul_43b चकोराणाम् आसीद् अतिरसतया चञ्चुजडिमा Saul_63b चतुर्णां शीर्षाणां समम् अभयहस्तार्पणधिया Saul_70d चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिर् अपि Saul_11a चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः Saul_70b चतुश्चक्रं मन्ये तव मुखम् इदं मन्मथरथम् Saul_59b चतुःषष्ट्या तन्त्रैः सकलम् अभिसंधाय भुवनं Saul_31a चमत्कारश्लाघाचलितशिरसः कुण्डलगणो Saul_60c चरन्तस् ते खेलं भवनकलहंसा न जहति Saul_91b चिदानन्दाकारं शिवयुवति भावेन बिभृषे Saul_35d चिरं जीवन्न् एष क्षपितपशुपाशव्यतिकरः Saul_99c चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा Saul_79c चिराद् अन्तःशल्यं दहनकृतम् उन्मूलितवता Saul_86c च्छलाद् आचक्षाणं चरणकमलं चारुचरिते Saul_91d जगत् त्रातुं शंभोर् जयति करुणा का चिद् अरुणा Saul_92d जगत् सूते धाता हरिर् अवति रुद्रः क्षपयते Saul_24a जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी Saul_3b जनस् तां जानीते जननि तव रोमावलिर् इति Saul_76d जपन्ति त्वां चिन्तामणिगुननिबद्धाक्षवलयाः Saul_33c जपापुष्पच्छाया तव जननि जिह्वा जयति सा Saul_64b जपो जल्पः शिल्पं सकलम् अपि मुद्राविरचना Saul_27a जहाति प्रत्यूषे निशि च विघटय्य प्रविशति Saul_55d ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया Saul_20d झणत्कारैस् तारैः प्रतिवचनम् आचष्टए इव ते Saul_60d तडित्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया Saul_40a तडिल्लेखातन्वीं तपनशशिवैश्वानरमयीं Saul_21a तथाप्य् एकः सर्वं हिमगिरिसुते काम् अपि कृपां Saul_6c तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे Saul_25c तथा हि त्वद्रूपं सकलम् अरुणाभं त्रिनयनं Saul_23c तथा ह्य् एते नीताः शतमखमुखाः सिद्धिम् अतुलां Saul_93c तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं Saul_22c तनीयांसं पांसुं तव चरणपङ्केरुहभवं Saul_2a तनुच्छायाभिस् ते तरुणतरणिश्रीसरणिभिर् Saul_18a तनूभूतं व्योम प्रविशद् इव नाभीकुहरिणीम् Saul_77d तनोतु क्षेमं नस् तव वदनसौन्दर्यलहरी- Saul_44c तपोभिर् दुष्प्रापाम् अपि गिरिशसायुज्यपदवीम् Saul_12d तम् Ŭe संवर्तं जननि महतीं तां च समयाम् Saul_39b तरूणां दिव्यानां हसत इव ते चण्डि चरणौ Saul_89b तव ग्रीवा धत्ते मुखकमलनालश्रियम् इयम् Saul_68b तव त्रातुं भङ्गाद् अलम् इति विलग्नं तनुभुवा Saul_80c तव द्वारोपान्तस्थितिभिर् अणिमाद्याभिर् अमराः Saul_93d तव श्यामं मेघं कम् अपि मणिपूरैकशरणं Saul_40c तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः Saul_75a तव स्वाधिष्ठाने हुतवहम् अधिष्ठाय निरतं Saul_39a तवाकर्णाकृष्टस्मरशरविलासं कलयतः Saul_52d तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरम् Saul_36a तवाज्ञाम् आलम्ब्य क्षनचलितयोर् भ्रूलतिकयोः Saul_24d तवात्मानं मन्ये भगवति भवात्मानम् अनघम् Saul_34b तवाधारे मूले सह समयया लास्यपरया Saul_41a तवापर्णे कर्णेजपनयनपैशुन्यचकिता Saul_55a तवापाङ्गालोके पतितम् अनुधावन्ति शतशः Saul_13b तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे Saul_28c तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते Saul_85b तवेत्य् आहुः सन्तो धरणिधरराजन्यतनये Saul_56b तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् Saul_72b तिरश्चीनो यत्र श्रवणपथम् उल्लङ्घ्य विलसन् Saul_58c तिरस् कुर्वन्न् एतत् स्वम् अपि वपुर् ईशस् तिरयति Saul_24b तुरीया कापि त्वं दुरधिगमनिःसीममहिमा Saul_98c तुलाकोटिक्वाणैः किलिकिलितम् ईशानरिपुणा Saul_86d तुलाम् अध्यारोढुं कथम् इव विलज्जेत कलया Saul_62d तृतीया ते दृष्तिर् दरदलितहेमाम्बुजरुचिः Saul_48c त्रयश् चत्वारिंशद् वसुदलकलाश्रत्रिवलय- Saul_11c त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते Saul_69d त्रयाणां तीर्थानाम् उपनयसि संभेदम् अनघे Saul_54d त्रयाणां देवानां त्रिगुणजनितानां तव शिवे Saul_25a त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिर् इव Saul_80d त्रियामां वामं ते सृजति रजनीनायकमयम् Saul_48b त्रिरेखाभिः सार्धं तव चरणकोणाः परिणताः Saul_11d त्रिलोकीम् अप्य् आशु भ्रमयति रवीन्दुस्तनयुगाम् Saul_19d त्वदन्यः पाणिभ्याम् अभयवरदो दैवतगणस् Saul_4a त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं Saul_12a त्वदीयानां भासां प्रतिफलनलाभारुणतया Saul_94c त्वदीयाभिर् वाग्भिस् तव जननि वाचां स्तुतिर् इयम् Saul_100d त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणे Saul_47b त्वदीयैर् माधुर्यैर् अपलपिततन्त्रीकलरवां Saul_66c त्वदीयो नेदीयः फलतु फलम् अस्माकम् उचितम् Saul_61b त्वदुन्मेषाज् जातं जगद् इदम् अशेषं प्रलयतः Saul_56c त्वम् आपस् त्वं भूमिस् त्वयि परिणतायां न हि परम् Saul_35b त्वम् एका नैवासि प्रकटितवराभीत्यभिनया Saul_4b त्वम् एव स्वात्मानं परिणमयितुं विश्ववपुषा Saul_35c त्वयारब्धे वक्तुं चलितशिरसा साधुवचने Saul_66b त्वया हृत्वा वामं वपुर् अपरितृप्तेन मनसा Saul_23a त्विषां बृन्दैर् बन्दीकृतम् इव नवीनार्ककिरणम् Saul_44b ददाने दीनेभ्यः श्रियम् अनिशम् आशानुसदृशीं Saul_28a दधाति त्वद्वक्त्रं प्रतिफलितम् अश्रान्तिविकचं Saul_101c दयामित्रैर् नेत्रैर् अरुणधवलश्यामरुचिभिः Saul_54b दयार्द्रा दृष्टिस् ते शिशिरम् उपचारं रचयति Saul_39d दयावत्या दत्तं द्रविडशिशुर् आस्वाद्य तव यत् Saul_75c दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे Saul_45c दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ Saul_3c दरिद्रेभ्यो भद्रां श्रियम् अनिशम् अह्नाय ददतौ Saul_89d दवीयांसं दीनं स्नपय कृपया माम् अपि शिवे Saul_57b दिवं सर्वाम् उर्वीम् अरुणिमनिग्मग्नां स्मरति यः Saul_18b दिवि द्विःषत्त्रिंशन् मनसि च चतुःषष्टिर् इति ये Saul_14c दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा Saul_57a द्वितीयं तन् मन्ये मुकुटशशिखण्डस्य शकलम् Saul_46b धनुर् बाणान् पाशं सृणिम् अपि दधाना करतलैः Saul_7c धनुर् मन्ये सव्येतरकरगृहीतं रतिपतेः Saul_47c धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखा Saul_6a धनुः शौनासीरं किम् इति न निबध्नाति धिषणाम् Saul_42d धुनोतु ध्वान्तं नस् तुलितदलितेन्दीवरवनं Saul_43a ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते Saul_49d न केषाम् आधत्ते कुसुमशरकोदण्डकुतुकम् Saul_58b नखाग्रच्छद्मानः सुरमुकुटशाणैकनिशिताः Saul_83d नखानाम् उद्द्योतैर् नवनलिनरागं विहसतां Saul_71a नखेभ्यः संत्रस्यन् प्रथममथनाद् अन्धकरिपोश् Saul_70c नखैर् नाकस्त्रीणां करकमलसंकोचशशिभिस् Saul_89a न चेद् एवं देवो न खलु कुशलः स्पन्दितुम् अपि Saul_1b नदः शोणो गङ्गा तपनतनयेति ध्रुवम् अमुं Saul_54c न बिम्बं तद्बिम्बप्रतिफलनलाभाद् अरुणितं Saul_62c नमन्मूर्तेर् नाभौ बलिषु शनकैस् त्रुट्यतए इव Saul_79b नमोवाकं ब्रूमो नयनरमणीयाय पदयोस् Saul_85a नरं वर्षीयांसं नयनविरसं नर्मसु जडं Saul_13a नवात्मानं वन्दे नवरसमहाताण्डवनटम् Saul_41b न शंभोस् तन्मूलं तव जननि ताटङ्कमहिमा Saul_29d न संदेहस्पन्दो नगपतिपताके मनसि नः Saul_73b निजां वीणां वाणी निचुलयति चोलेन निभृतम् Saul_66d नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च Saul_81d नितम्बाद् आच्छिद्य त्वयि हरणरूपेण निदधे Saul_81b निधायैके नित्ये निरवधिमहाभोगरसिकाः Saul_33b निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे Saul_103a निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवती Saul_3d निमज्जन् मज्जीवः करणचरणैः ष.ccaraïatÃm Saul_28d निमेषोन्मेषाभ्यां प्रलयम् उदयं याति जगती Saul_56a नियत्या निर्मुक्ते निखिलनिगमान्तस्तुतिपदे Saul_103c निराघातज्ञाने नियमपरचित्तैकनिलये Saul_103b निरातङ्कं चन्द्रान् निजहृदयपङ्केरुहम् इव Saul_101d निरातङ्के नित्ये निगमय ममापि स्तुतिम् इमाम् Saul_103d निरालोके लोको निवसति हि भालोकभवने Saul_36d निलीयन्ते तोये नियतम् अनिमेषाः शफरिकाः Saul_55b निवृत्तैश् चण्डांशुत्रिपुरहरनिर्माल्यविमुखैः Saul_65b निशायां निद्राणां निशि च परभागे च विशदौ Saul_87b निषङ्गौ जङ्घे ते विषमविशिखो bìham अकृत Saul_83b निषण्णां षण्णाम् अप्य् उपरि कमलानां तव कलाम् Saul_21b निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् Saul_40d निषेव्ये नित्ये त्वाम् अहम् इति सदा भावयति यः Saul_96b निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो Saul_79a padanyÃsakrŬÃparicayam इवारब्धुमनसश् Saul_91a पदं ते कान्तीनां प्रपदम् अपदं देवि विपदां Saul_88a पयःपारावारः परिवहति सारस्वत इव Saul_75b परब्रह्माभिख्यं रसयति रसं त्वद्भजनवान् Saul_99d परं लक्ष्मीपात्रं श्रियम् अतिसृजन्तौ समयिनां Saul_87c परं शंभुं वन्दे परिमिलितपार्श्वं परचिता Saul_36b पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते Saul_83a परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना Saul_7b परित्रातुं शङ्के परिहृतनिमेषास् तव दृशः Saul_56d परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् Saul_45b परीवाहस्रोतःसरणिर् इव सीमन्तसरणिः Saul_44d पवित्रीकर्तुं नः पशुपतिपराधीनहृदये Saul_54a पशूनाम् ईशानः प्रमदवनकङ्केलितरवे Saul_85d पिबन्ति स्वच्छन्दं निशिनिशि भृशं käcikadhiyà Saul_63d पिबन्तौ तौ यस्माद् अविदितवधूसंगमरसौ Saul_73c पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्याम् अविरतम् Saul_60b पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् Saul_90b पुनस् त्वन्निर्बन्धाद् अखिलपुरुषार्थैकघटना- Saul_31c पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रान् उपरतान् Saul_53c पुरस्ताद् आस्तां नः पुरमथितुर् आहोपुरुषिका Saul_7d पुरा नारी भूत्वा पुररिपुम् अपि क्षोभम् अनयत् Saul_5b पुरारातेर् अन्तःपुरम् असि ततस् त्वच्चरणयोः Saul_93a पुरां भेत्तुश् चित्तप्रशमरसविद्रावणफले Saul_52b प्रकृत्या मूकानाम् अपि च कविताकारणतया Saul_90c प्रकृत्या रक्तायास् तव सुदति दन्तच्छदरुचेः Saul_62a प्रकोष्ठे मुष्टौ च स्थगयति nigƬhÃntaram उमे Saul_47d प्रणन्तुं स्तोतुं वा कथम् अकृतपुण्यः प्रभवति Saul_1d प्रणम्रेष्व् एतेषु प्रसभम् अभियातस्य भवनं Saul_30c प्रणामः संवेशः सुखम् अखिलम् आत्मार्पणदृशा Saul_27c प्रतापव्यामिश्रां पुरविजयिनः कीर्तिम् इव ते Saul_74d प्रदीपज्वालाभिर् दिवसकरनीराजनविधिः Saul_100a प्रपञ्चं सिञ्चन्ती पुनर् अपि रसआम्नायमहसा Saul_10b प्रभिन्नाभिः शंभोर् नवभिर् इति मूलप्रकृतिभिः Saul_11b प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता Saul_62b फलानि स्वस्थेभ्यः किसलयकराग्रेण ददतां Saul_89c बिलद्वारं सिद्धेर् गिरिशनयनानां विजयते Saul_78d भजन्ति त्वां धन्याः कति चन चिदानन्दलहरीम् Saul_8d भजन्ते ये सन्तः कति चिद् अरुणाम् एव भवतीम् Saul_16b भजन्ते वर्णास् ते तव जननि नामावयवताम् Saul_32d भजे हंसद्वंद्वं किम् अपि महतां मानसचरम् Saul_38b भयात् त्रातुं दातुं फलम् अपि च vächÃsamadhikaæ Saul_4c भयाद् अन्तर्बद्धस्तिमितकिरणश्रेणिमसृणः Saul_101b भवत्या ये भक्ताः परिणतिर् अमीषाम् इयम् उमे Saul_102d भवन्त्य् अस्य त्रस्यद्वनहरिणशालीननयनाः Saul_18c भवस्याभ्युत्थाने तव परिजनोक्तिर् विजयते Saul_30d भवानि त्वं दासे मयि वितर दृष्टिं सकरुणां Saul_22a भवेत् पूजा पूजा तव चरणयोर् या विरचिता Saul_25b भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती Saul_68a भृशं तन्वी मध्ये पृथुर् उरसिजारोहविषये Saul_92c भ्रुवौ भुग्ने किंचिद् भुवनभयभङ्गव्यसनिनि Saul_47a मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे Saul_8b मधुक्षीरद्राक्षामधुरिमधुरीणा भणितयः Saul_15d मनस् त्वं व्योम त्वं मरुद् असि मरुत्सारथिर् असि Saul_35a मनो ऽपि भ्रूमध्ये सकलम् अपि भित्त्वा कुलपथं Saul_9c ममाप्य् एतौ मातः शिरसि दयया धेहि चरणौ Saul_84b मयूखास् तेषाम् अप्य् उपरि तव पादाम्बुजयुगम् Saul_14d महादेवं हित्वा तव सति सतीनाम् अचरमे Saul_97c महान्तः पश्यन्तो दधति परमाह्लादलहरीम् Saul_21d महापद्माटव्यां मृदितमलमायेन मनसा Saul_21c महामाये विश्वं भ्रमयसि परब्रह्ममहिषि Saul_98d महावीरो मारः प्रमथपतये स्वं जितवते Saul_59d महासंवर्ताग्निर् विरचयति नीराजनविधिम् Saul_96d महासंहारे ऽस्मिन् विहरति सति त्वत्पतिर् असौ Saul_26d महीं मूलाधारे कम् अपि मणिपूरे हुतवहं Saul_9a मुकुन्दब्रह्मेन्द्रस्फुटमुकुटनीराजितपदाम् Saul_22d मुखं बिन्दुं कृत्वा कुचयुगम् अधस् तस्य तदधो Saul_19a मुनीनाम् अप्य् अन्तः प्रभवति हि मोहाय महताम् Saul_5d मृणालीमृद्वीनां तव भुजलतानां चतसृणां Saul_70a मृणालीलालित्यम् वहति यदधो हारलतिका Saul_68d मृषा कृत्वा गोत्रस्खलनम् अथ वैलक्ष्यनमितं Saul_86a यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी Saul_64c यदग्रे दृश्यन्ते दशशरफलाः पादयुगली- Saul_83c यद् आदत्ते दोषाद् गुणम् अखिलम् अद्भ्यः पय इव Saul_38d यद् आदाय न्यस्तं दृषदि दयमानेन मनसा Saul_88d यद् आधत्ते वाणीमुखकमलताम्बूलरसताम् Saul_90d यदालापाद् अष्टादशगुणितविद्यापरिणतिर् Saul_38c यदालोके लोकान् दहति महति क्रोधकलिले Saul_39c यद् आलोक्याशङ्काकुलितहृदयो हासजनकः Saul_72c यद् आलोक्यौत्सुक्याद् अमरललना यान्ति मनसा Saul_12c यदि krŬallak«mÅcaraïatalalÃk«Ãruïadalam Saul_71d यदीयं सौरभ्यं सहजम् उपलब्धुं सुमनसो Saul_43c यद् एतत् कालिन्दीतनुतरतरङ्गाकृति शिवे Saul_77a यम् आराध्यन् भक्त्या रविशशिशुचीनाम् अविषये Saul_36c यम् आरुह्य द्रुह्यत्य् अवनिरथम् अर्केन्दुचरणं Saul_59c ययोर् लाक्षालक्ष्मीर् aruïaharicƬÃmaïiruci÷ Saul_84d ययोः कान्त्या यान्त्या शशिकिरणसारूप्यसरणिं Saul_37c ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी Saul_84c रजः सत्त्वं बिभ्रत् तम इति गुणानां त्रयम् इव Saul_53d रणे जित्वा दैत्यान् अपहृतशिरस्त्रैः कवचिभिर् Saul_65a रतेर् लीलागारं किम् अपि तव नाभीति गिरिजे Saul_78c रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा Saul_99b ललाटं लावण्यद्युतिविमलम् आभाति तव यद् Saul_46a ललाटे भर्तारं चरणकमले tìayati ते Saul_86b वचोभिर् वाग्देवीवदनकमलामोदमधुरैः Saul_17d वने वा हर्म्ये वा समकरनिपातो हिमकरः Saul_57d वरत्रासत्राणस्फटिकगुटिकापुस्तककराम् Saul_15b वशिन्याद्याभिस् त्वां सह जननि संचिन्तयति यः Saul_17b वसन्तः सामन्तो मलयमरुदायोधनरथः Saul_6b वसन्त्य् अस्मिन् मन्ये बलमथनवाटीविटपिनाम् Saul_43d वहत्य् अम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः Saul_74a वहत्य् एनं शौरिः कथम् अपि सहस्रेण शिरसां Saul_2c वहन्ती सुन्दूरं प्रबलकबरीभारतिमिर- Saul_44a वहन्न् अन्तर् मुक्ताः शिशिरतरनिश्वासघटिताः Saul_61c विजिग्ये जानुभ्यां विबुधकरिकुम्भद्वयम् अपि Saul_82d वितन्द्री माहेन्द्री विततिर् अपि संमीलितदृशा Saul_26c विधिर् भूयोभूयो निबिडयति नूनं तव कृते Saul_95d विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती Saul_37d विनाशं कीनाशो भजति धनदो याति निधनम् Saul_26b विपञ्च्या गायन्ती विविधम् अवदानं पशुपतेस् Saul_66a विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः Saul_29b विपर्यासन्यासाद् उभयम् अपि संभूय च मिथः Saul_46c विभक्तत्रैवर्ण्यं vyatikaritanÅläjanatayà Saul_53a विभाति त्वन्नेत्रत्रितयम् इदम् ईशानदयिते Saul_53b विमर्दाद् अन्योअन्यं कुचकलशयोर् अन्तरगतं Saul_77c विरञ्चिप्रेयस्यास् तरुणतरशृङ्गारलहरी- Saul_16c विरञ्चिः पञ्चत्वं व्रजति हरिर् आप्नोति विरतिं Saul_26a विरञ्चिः संचिन्वन् विरचयति लोकान् अविकलम् Saul_2b विराजन्ते नानाविधमधुररागाकरभुवां Saul_69c विलीयन्ते मातस् तव वदनताम्बूलकबलाः Saul_65d विवाहव्यानद्धत्रिगुणगुणसंख्याप्रतिभुवः Saul_69b विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला Saul_65c विशाला कल्याणी स्फुटरुचिर् अयोध्या कुवलयैः Saul_49a विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं Saul_37a शरज्ज्योत्स्नाशुभ्रां शशियुतजटाजूटमुकुटां Saul_15a शरण्ये लोकानां तव हि चरणाव् एव निपुणौ Saul_4d शरीरं त्वं शंभोः शशिमिहिरवक्षोरुहयुगं Saul_34a शरीरार्धं शंभोर् अपरम् अपि शङ्के हृतम् अभूत् Saul_23b शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् Saul_94d शिरीषाभा चित्ते दृषद् इव कठोरा कुचतटे Saul_92b शिवं सेवे देवीम् अपि शिवसमानव्यसनिनीम् Saul_37b शिवः शक्तिः कामः क्षितिर् अथ रविः शीतकिरणः Saul_32a शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं Saul_1a शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः Saul_94b शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां Saul_8c शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः Saul_33d शिवे शृङ्गारार्द्रा तदितरमुखे कुत्सनपरा Saul_51a श्रियो देव्याः को वा न भवति पतिः कैर् अपि धनैः Saul_97b श्रुतीनां मूर्धानो दधति तव यौ शेखरतया Saul_84a स कर्ता काव्यानां भवति महतां भङ्गिसुभगैर् Saul_17c सकृन् न त्वा नत्वा कथम् इव स्तां संनिदधते Saul_15c सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा Saul_51d सदापूर्वः सर्वं तद् इदम् अनुगृह्णाति च शिवस् Saul_24c सनाथाभ्यां जज्ञे जनकजननीमद् जगद् इदम् Saul_41d स nŬeyacchÃyÃcchuraïaÓabalaæ चन्द्रशकलं Saul_42c सपर्यापर्यायस् तव भवतु यन् मे विलसितम् Saul_27d सपर्यामर्यादा तरलकरणानाम् असुलभा Saul_93b समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं Saul_72a समाधत्ते संध्यां दिवसनिशयोर् अन्तरचरीम् Saul_48d समानीतः पद्भ्यां मणिमुकुरताम् अम्बरमणिर् Saul_101a समारब्धां मुक्तामणिभिर् अमलां हारलतिकाम् Saul_74b समावस्थास्थेम्नो भवतु कुशलं शैलतनये Saul_79d समुत्तस्थौ तस्माद् अचलतनये धूमलतिका Saul_76c समुद्भूतस्थूलस्तनभरम् उरश् चारु हसितं Saul_102a समुन्मीलत्संवित्कमलमकरन्दैकरसिकं Saul_38a समृद्ध्या यस् तासां बहिर् अपि च मुक्तामणिधरः Saul_61d सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा Saul_64d सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते Saul_99a सरस्वत्याः सूक्तीर् अमृतलहरीकौशलहरीः Saul_60a सरोजं त्वत्पादौ जननि जयतश् चित्रम् इह किम् Saul_87d सरोषा गङ्गायां गिरिशचरिते विस्मयवती Saul_51b सवित्रीभिर् वाचां शशिमणिशिलाभङ्गरुचिभिर् Saul_17a स सद्यः संक्षोभं नयति वनिता इत्य् अतिलघु Saul_19c स सर्पाणां दर्पं शमयति शकुन्ताधिप इव Saul_20c सहस्रारे पद्मे सह रहसि पत्या विहरसि Saul_9d सहोर्वश्या वश्याः कतिकति न गीर्वाणगणिका Saul_18d सुगन्धौ माद्यन्ति स्मरमथनचक्षुर्मधुलिहः Saul_45d सुधाधारासारैश् चरणयुगलान्तर्विगलितैः Saul_10a सुधाम् अप्य् आस्वाद्य प्रतिभयजरामृत्युहरिणीं Saul_29a सुधालेपस्यूतिः परिणमति राकाहिमकरः Saul_46d सुधासिन्धोर् मध्ये सुरविटपिवाटीपरिवृते Saul_8a सुधासूतेश् चन्द्रोपलजललवैर् अर्घ्यघटना Saul_100b सुविक्षेपे शिक्षां सुभगमणिमञ्जीररणित- Saul_91c सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते Saul_82c स्थितस् तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः Saul_31b स्थितं स्वाधिष्ठाने हृदि मरुतम् आकाशम् उपरि Saul_9b स्थितः संबन्धो वां समरसपरानन्दपरयोः Saul_34d स्थिता ह्य् एते शश्वन् मुकुलितकरोत्तंसमुकुटाः Saul_25d स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता- Saul_78a स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं Saul_59a स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् Saul_40b स्मरं योनिं लक्ष्मीं त्रितयम् इदम् आदौ तव मनोर् Saul_33a स्मरो ऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा Saul_5c स्मरो हंसः शक्रस् तद् अनु च परामारहरयः Saul_32b स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां Saul_63a स्वकीयैर् अम्भोभिः सलिलनिधिसौहित्यकरणं Saul_100c स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झटिति Saul_72d स्वतन्त्रं ते तन्त्रं क्षितितलम् अवातीतरद् इदम् Saul_31d स्वतः श्वेता कालागरुबहलजम्बालमलिना Saul_68c स्वदेहोद्भूताभिर् घृणिभिर् अणिमाद्याभिर् अभितो Saul_96a स्वम् आत्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि Saul_10d हठात् truÂyatkäcyo विगलितदुकूला युवतयः Saul_13d हरक्रोधज्वालावलिभिर् avalŬhena वपुषा Saul_76a हरस्य त्वद्भ्रान्तिं मनसि जनयाम् आस मदनो Saul_102c हरः संक्षुभ्यैनं भजति भसितोद्धूलनविधिम् Saul_2d हरार्धं ध्यायेद् यो हरमहिषि ते मन्मथकलाम् Saul_19b हराहिभ्यो भीता सरसिरुहसौभाग्यजयिनी Saul_51c हरिस् त्वाम् आराध्य प्रणतजनसौभाग्यजननीं Saul_5a हरेः पत्नीं पद्मां हरसहचारीम् अद्रितनयाम् Saul_98b हिमानीहन्तव्यं हिमगिरितटाक्रान्तिचतुरौ Saul_87a हुताशे dvëa«ÂiÓ चतुरधिकपञ्चाशद् अनिले Saul_14b हृदि त्वाम् आधत्ते हिमकरशिलामूर्तिम् इव यः Saul_20b