Samkara (attrib.): Saundaryalahari Based on the ed. by W. Norman Brown, Cambridge MA 1958 (Harvard Oriental Series, 43) Input by Peter Schreiner Version of 14.07.1992 ANALYTIC TEXT (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedà1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cà7pi 8: . - 9: - . 0: - - PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं $ न चेद् एवं देवो न खलु कुशलः स्पन्दितुम् अपि & अतस् त्वाम् आराध्यां हरिहरविरञ्च्यादिभिर् अपि % प्रणन्तुं स्तोतुं वा कथम् अकृतपुण्यः प्रभवति ॥ Saul_1 ॥ तनीयांसं पांसुं तव चरणपङ्केरुहभवं $ विरञ्चिः संचिन्वन् विरचयति लोकान् अविकलम् & वहत्य् एनं शौरिः कथम् अपि सहस्रेण शिरसां % हरः संक्षुभ्यैनं भजति भसितोद्धूलनविधिम् ॥ Saul_2 ॥ अविद्यानाम् अन्तस्तिमिरमिहिरद्वीपनगरी $ जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी & दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ % निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवती ॥ Saul_3 ॥ त्वदन्यः पाणिभ्याम् अभयवरदो दैवतगणस् $ त्वम् एका नैवासि प्रकटितवराभीत्यभिनया & भयात् त्रातुं दातुं फलम् अपि च वाञ्छासमधिकं % शरण्ये लोकानां तव हि चरणाव् एव निपुणौ ॥ Saul_4 ॥ हरिस् त्वाम् आराध्य प्रणतजनसौभाग्यजननीं $ पुरा नारी भूत्वा पुररिपुम् अपि क्षोभम् अनयत् & स्मरो ऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा % मुनीनाम् अप्य् अन्तः प्रभवति हि मोहाय महताम् ॥ Saul_5 ॥ धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखा $ वसन्तः सामन्तो मलयमरुदायोधनरथः & तथाप्य् एकः सर्वं हिमगिरिसुते काम् अपि कृपां % अपाङ्गात् ते लब्ध्वा जगद् इदम् अनङ्गो विजयते ॥ Saul_6 ॥ क्वणत्काञ्चीदामा करिकलभकुम्भस्तनभरा $ परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना & धनुर् बाणान् पाशं सृणिम् अपि दधाना करतलैः % पुरस्ताद् आस्तां नः पुरमथितुर् आहोपुरुषिका ॥ Saul_7 ॥ सुधासिन्धोर् मध्ये सुरविटपिवाटीपरिवृते $ मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे & शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां % भजन्ति त्वां धन्याः कति चन चिदानन्दलहरीम् ॥ Saul_8 ॥ महीं मूलाधारे कम् अपि मणिपूरे हुतवहं $ स्थितं स्वाधिष्ठाने हृदि मरुतम् आकाशम् उपरि & मनो ऽपि भ्रूमध्ये सकलम् अपि भित्त्वा कुलपथं % सहस्रारे पद्मे सह रहसि पत्या विहरसि ॥ Saul_9 ॥ सुधाधारासारैश् चरणयुगलान्तर्विगलितैः $ प्रपञ्चं सिञ्चन्ती पुनर् अपि रसआम्नायमहसा & अवाप्य स्वां भूमिं भुजगनिभम् अध्युष्टवलयं % स्वम् आत्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ Saul_10 ॥ चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिर् अपि $ प्रभिन्नाभिः शंभोर् नवभिर् इति मूलप्रकृतिभिः & त्रयश् चत्वारिंशद् वसुदलकलाश्रत्रिवलय- % त्रिरेखाभिः सार्धं तव चरणकोणाः परिणताः ॥ Saul_11 ॥ त्वदीयं सौन्दर्यं तुहिन-गिरि-कन्ये तुलयितुं $ कवी1न्द्राः कल्पन्ते कथम् अपि विरिञ्चि-प्रभृतयः & यद् आलोक्यौत्सुक्याद् अमरललना यान्ति मनसा % तपोभिर् दुष्-प्रापाम् अपि गिरिशसायुज्यपदवीम् ॥ Saul_12 ॥ नरं वर्षीयांसं नयन-वि-रसं नर्मसु जडं $ तवापाङ्गा3लोके पतितम् अनुधावन्ति शतशः & गलद्-वेणी-बन्धाः कुच-कलश-विस्रस्त-सिचया % हठात् त्रुट्यत्-काञ्च्यो विगलित-दुकूला युवतयः ॥ Saul_13 ॥ क्षितौ षत्-पञ्चाशद् द्वि-सम्-अधिक-पञ्चाशद् उदके $ हुता3शे द्वा-षष्टिश् चतुर्-अधिक-पञ्चाशद् अनिले & दिवि द्विः-षत्-त्रिंशन् मनसि च चतुः-षष्टिर् इति ये % मयूखास् तेषाम् अप्य् उपरि तव पादाम्बु-ज-युगम् ॥ Saul_14 ॥ शरज्-ज्योत्स्ना-शुभ्रां शशि-युत-जटा-जूट-मुकुटां $ वर-त्रास-त्राण-स्फटिक-गुटिका-पुस्तक-कराम् & सकृन् न त्वा नत्वा कथम् इव स्तां संनिदधते % मधु-क्षीर-द्राक्षा-मधुरिम-धुरीणा भणितयः ॥ Saul_15 ॥ कवी1न्द्राणां चेतः-कमल-वन-बाला3तप-रुचिं $ भजन्ते ये सन्तः कति चिद् अरुणाम् एव भवतीम् & विरञ्चि-प्रेयस्यास् तरुणतर-शृङ्गार-लहरी- % -गभीराभिर् वाग्भिर् विदधति सतां रञ्जनम् अमी ॥ Saul_16 ॥ सवित्रीभिर् वाचां शशि-मणि-शिला-भङ्ग-रुचिभिर् $ वशिन्य्-आद्याभिस् त्वां सह जननि संचिन्तयति यः & स कर्ता काव्यानां भवति महतां भङ्गि-सु-भगैर् % वचोभिर् वाग्-देवी-वदन-कमला3मोद-मधुरैः ॥ Saul_17 ॥ तनु-च्छायाभिस् ते तरुण-तरणि-श्री-सरणिभिर् $ दिवं सर्वाम् उर्वीम् अरुणिम-निग्मग्नां स्मरति यः & भवन्त्य् अस्य त्रस्यद्-वन-हरिण-शालीन-नयनाः % सहो7र्वश्या वश्याः कति-कति न गीर्वाण-गणिका ॥ Saul_18 ॥ मुखं बिन्दुं कृत्वा कुच-युगम् अधस् तस्य तद्-अधो $ ह-रार्धं ध्यायेद् यो हर-महिषि ते मन्मथ-कलाम् & स सद्यः संक्षोभं नयति वनिता इत्य् अति-लघु % त्रि-लोकीम् अप्य् आशु भ्रमयति रवी1न्दु-स्तन-युगाम् ॥ Saul_19 ॥ किरन्तीम् अङ्गेभ्यः किरण-निकुरम्बा-मृत-रसं $ हृदि त्वाम् आधत्ते हिम-कर-शिला-मूर्तिम् इव यः & स सर्पाणां दर्पं शमयति शकुन्ताधिप इव % ज्वर-प्लुष्टान् दृष्ट्या सुखयति सुधा-धार-सिरया ॥ Saul_20 ॥ तडिल्-लेखा-तन्वीं तपन-शशि-वैश्वानरमयीं $ निषण्णां षण्णाम् अप्य् उपरि कमलानां तव कलाम् & महा-पद्माटव्यां मृदित-मल-मायेन मनसा % महान्तः पश्यन्तो दधति परमा3ह्लाद-लहरीम् ॥ Saul_21 ॥ भवानि त्वं दासे मयि वितर दृष्टिं स-करुणां $ इति स्तोतुं वाञ्छन् कथयति भवानि त्वम् इति यः & तदै9व त्वं तस्मै दिशसि निज-सायुज्य-पदवीं % मुकुन्द-ब्रह्मे1न्द्र-स्फुट-मुकुट-नीराजित-पदाम् ॥ Saul_22 ॥ त्वया हृत्वा वामं वपुर् a-परितृप्तेन मनसा $ शरीरार्धं शंभोर् अपरम् अपि शङ्के हृतम् अभूत् & तथा हि त्वद्-रूपं स-कलम् अरुणा3भं त्रि-नयनं % कुचाभ्याम् आनम्रं कुटिल-शशि-चूडाल-मुकुटम् ॥ Saul_23 ॥ जगत् सूते धाता हरिर् अवति रुद्रः क्षपयते $ तिरस् कुर्वन्न् एतत् स्वम् अपि वपुर् ईशस् तिरयति & सदा-पूर्वः सर्वं तद् इदम् अनुगृह्णाति च शिवस् % तवा8ज्ञाम् आलम्ब्य क्षन-चलितयोर् भ्रू-लतिकयोः ॥ Saul_24 ॥ त्रयाणां देवानां त्रि-गुण-जनितानां तव शिवे $ भवेत् पूजा पूजा तव चरणयोर् या विरचिता & तथा हि त्वत्-पादोद्वहन-मणि-पीठस्य निकटे % स्थिता ह्य् एते शश्वन् मुकुलित-करोत्तंस-मुकुटाः ॥ Saul_25 ॥ विरञ्चिः पञ्चत्वं व्रजति हरिर् आप्नोति विरतिं $ विनाशं कीनाशो भजति धन-दो याति निधनम् & वि-तन्द्री माहेन्द्री विततिर् अपि संमीलित-दृशा % महा-संहारे +अस्मिन् विहरति सति त्वत्-पतिर् असौ ॥ Saul_26 ॥ जपो जल्पः शिल्पं स-कलम् अपि मुद्रा-विरचना $ गतिः प्रादक्षिण्य-क्रमणम् अशना3द्य् आहुति-विधिः & प्रणामः संवेशः सुखम् a-खिलम् आत्मार्पण-दृशा % सपर्या-पर्यायस् तव भवतु यन् मे विलसितम् ॥ Saul_27 ॥ ददाने दीनेभ्यः श्रियम् अनिशम् à÷à2नु-स-दृशीं $ a-मन्दं सौन्दर्य-प्रकर-मकरन्दं विकिरति & तवा7स्मिन् मन्दार-स्तबक-सु-भगे यातु चरणे % निमज्जन् मज्-जीवः करण-चरणैः ùa.c-चरणताम् ॥ Saul_28 ॥ सुधाम् अप्य् आस्वाद्य प्रतिभय-जरा-मृत्यु-हरिणीं $ विपद्यन्ते विश्वे विधि-शत-मखा3द्या दिवि-षदः & करालं यत् क्ष्वेडं कवलितवतः काल-कलना % न शंभोस् तन्-मूलं तव जननि ताटङ्क-महिमा ॥ Saul_29 ॥ किरीटं वैरिञ्चं परिहर पुरः कैटभ-भिदः $ कठोरे कोटीरे स्खलसि जहि जम्भारि-मुकुटम् & प्रणम्रेष्व् एतेषु प्रसभम् अभियातस्य भवनं % भवस्या7भ्युत्थाने तव परि-जनोक्तिर् विजयते ॥ Saul_30 ॥ चतुः-षष्ट्या तन्त्रैः स-कलम् अभिसंधाय भुवनं $ स्थितस् तत्-तत्-सिद्धि-प्रसव-पर-तन्त्रैः पशु-पतिः & पुनस् त्वन्-निर्बन्धाद् a-खिल-पुरुषार्थै1क-घटना- % स्व-तन्त्रं ते तन्त्रं क्षिति-तलम् अवातीतरद् इदम् ॥ Saul_31 ॥ शिवः शक्तिः कामः क्षितिर् अथ रविः शीत-किरणः $ स्मरो हंसः शक्रस् तद् अनु च परा-मार-हरयः & अमी हृल्-लेखाभिस् तिसृभिर् अवसानेषु घटिता % भजन्ते वर्णास् ते तव जननि नामावयवताम् ॥ Saul_32 ॥ स्मरं योनिं लक्ष्मीं त्रितयम् इदम् आदौ तव मनोर् $ निधायैके नित्ये निर्-अवधि-महा-भोग-रसिकाः & जपन्ति त्वां चिन्ता-मणि-गुन-निबद्धाक्ष-वलयाः % शिवाग्नौ जुह्वन्तः सुरभि-घृत-धारा3हुति-शतैः ॥ Saul_33 ॥ शरीरं त्वं शंभोः शशि-मिहिर-वक्षो-रुह-युगं $ तवा8त्मानं मन्ये भगवति भवा3त्मानम् अन्-अघम् & अतः शेषः शेषी9त्य् अयम् उभय-साधारणतया % स्थितः संबन्धो वां सम-रस-परा3नन्द-परयोः ॥ Saul_34 ॥ मनस् त्वं व्योम त्वं मरुद् असि मरुत्-सारथिर् असि $ त्वम् आपस् त्वं भूमिस् त्वयि परिणतायां न हि परम् & त्वम् एव svà3त्मानं परिणमयितुं विश्व-वपुषा % चिद्-आनन्दा3कारं शिव-युवति भावेन बिभृषे ॥ Saul_35 ॥ तवा8ज्ञा-चक्र-स्थं तपन-शशि-कोटि-द्युति-धरम् $ परं शंभुं वन्दे परिमिलित-पार्श्वं पर-चिता & यम् आराध्यन् भक्त्या रवि-शशि-शुचीनाम् a-विषये % निर्-आलोके लोको निवसति हि भा-लोक-भवने ॥ Saul_36 ॥ विशुद्धौ ते शुद्ध-स्फटिक-विशदं व्योम-जनकं $ शिवं सेवे देवीम् अपि शिव-समान-व्यसनिनीम् & ययोः कान्त्या यान्त्या शशि-किरण-सारूप्य-सरणिं % विधूतान्तर्-ध्वान्ता विलसति चकोरी9व जगती ॥ Saul_37 ॥ समुन्मीलत्-संवित्-कमल-मकरन्दै1क-रसिकं $ भजे हंस-द्वंद्वं किम् अपि महतां मानस-चरम् & यद्-आलापाद् अष्टा-दश-गुणित-विद्या-परिणतिर् % यद् आदत्ते दोषाद् गुणम् a-खिलम् अद्भ्यः पय इव ॥ Saul_38 ॥ तव स्वाधिष्ठाने हुत-वहम् अधिष्ठाय निरतं $ तम् ईडे संवर्तं जननि महतीं तां च समयाम् & यद्-आलोके लोकान् दहति महति क्रोध-कलिले % दया4र्द्रा दृष्टिस् ते शिशिरम् उपचारं रचयति ॥ Saul_39 ॥ तडित्वन्तं शक्त्या तिमिर-परिपन्थि-स्फुरणया $ स्फुरन्-नाना-रत्ना3भरण-परिणद्धे1न्द्र-धनुषम् & तव श्यामं मेघं कम् अपि मणि-पूरै1क-शरणं % निषेवे वर्षन्तं हर-मिहिर-तप्तं त्रि-भुवनम् ॥ Saul_40 ॥ तवा8धारे मूले सह समयया लास्य-परया $ नवा3त्मानं वन्दे नव-रस-महा-ताण्डव-नटम् & उभाभ्याम् एताभ्याम् उभय-विधिम् उद्दिश्य दयया % स-नाथाभ्यां जज्ञे जनक-जननीमद् जगद् इदम् ॥ Saul_41 ॥ गतैर् माणिक्यत्वं गगन-मणिभिः सान्द्र-घटितं $ किरीटं ते हैमं हिम-गिरि-सुते कीर्तयति यः & स नीडेयच्-छाया-च्छुरण-शबलं चन्द्र-शकलं % धनुः शौनासीरं किम् इति न निबध्नाति धिषणाम् ॥ Saul_42 ॥ धुनोतु ध्वान्तं नस् तुलित-दलिते1न्दीवर-वनं $ घन-स्निग्धं श्लक्ष्णं चिकुर-निकुरम्बं तव शिवे & यदीयं सौरभ्यं सह-जम् उपलब्धुं सु-मनसो % वसन्त्य् अस्मिन् मन्ये बल-मथन-वाटी-विटपिनाम् ॥ Saul_43 ॥ वहन्ती सुन्दूरं प्र-बल-कबरी-भार-तिमिर- $ -त्विषां बृन्दैर् बन्दी-कृतम् इव नवीनार्क-किरणम् & तनोतु क्षेमं नस् तव वदन-सौन्दर्य-लहरी- % -परीवाह-स्रोतः-सरणिर् इव सीमन्त-सरणिः ॥ Saul_44 ॥ अरालैः स्वाभाव्याद् अलि-कलभ-स-श्रीभिर् अलकैः $ परीतं ते वक्त्रं परिहसति पङ्के-रुह-रुचिम् & दर-स्मेरे यस्मिन् दशन-रुचि-किञ्जल्क-रुचिरे % सु-गन्धौ माद्यन्ति स्मर-मथन-चक्षुर्-मधु-लिहः ॥ Saul_45 ॥ ललाटं लावण्य-द्युति-वि-मलम् आभाति तव यद् $ द्वितीयं तन् मन्ये मुकुट-शशि-खण्डस्य शकलम् & विपर्यास-न्यासाद् उभयम् अपि संभूय च मिथः % सुधा-लेप-स्यूतिः परिणमति राका-हिम-करः ॥ Saul_46 ॥ भ्रुवौ भुग्ने किं-चिद् भुवन-भय-भङ्ग-व्यसनिनि $ त्वदीये नेत्राभ्यां मधु-कर-रुचिभ्यां धृत-गुणे & धनुर् मन्ये सव्ये1तर-कर-गृहीतं रति-पतेः % प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरम् उमे ॥ Saul_47 ॥ अहः सूते सव्यं तव नयनम् अर्का3त्मकतया $ त्रि-यामां वामं ते सृजति रजनी-नायकमयम् & तृतीया ते दृष्तिर् दर-दलित-हेमाम्बु-ज-रुचिः % समाधत्ते संध्यां दिवस-निशयोर् अन्तर-चरीम् ॥ Saul_48 ॥ विशाला कल्याणी स्फुट-रुचिर् a-योध्या कुवलयैः $ कृपा-धारा-धारा किम् अपि मधुरा भोगवतिका & अवन्ती दृष्टिस् ते बहु-नगर-विस्तार-विजया % ध्रुवं तत्-तन्-नाम-व्यवहरण-योग्या विजयते ॥ Saul_49 ॥ कवीनां संदर्भ-स्तबक-मकरन्दै1क-रसिकं $ कटाक्ष-व्याक्षेप-भ्रमर-कलभौ कर्ण-युगलम् & a-मुञ्चन्तौ दृष्ट्वा तव न्व-रसा3स्वाद-तरलाव् % असूया-संसर्गाद् अलिक-नयनं किं-चिद् अरुणम् ॥ Saul_50 ॥ शिवे शृङ्गारा3र्द्रा तद्-इतर-मुखे कुत्सन-परा $ स-रोषा गङ्गायां गिरि-श-चरिते विस्मयवती & हराहिभ्यो भीता सरसि-रुह-सौभाग्य-जयिनी % सखीषु स्मेरा ते मयि जननि दृष्टिः स-करुणा ॥ Saul_51 ॥ गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती $ पुरां भेत्तुश् चित्त-प्रशम-रस-विद्रावण-फले & इमे नेत्रे गोत्रा-धर-पति-कुलोत्तंस-कलिके % तवा8-कर्णा3कृष्ट-स्मर-शर-विलासं कलयतः ॥ Saul_52 ॥ विभक्त-त्रैवर्ण्यं व्यतिकरित-नीलाञ्जनतया $ विभाति त्वन्-नेत्र-त्रितयम् इदम् ईशान-दयिते & पुनः स्रष्टुं देवान् द्रुहिण-हरि-रुद्रान् उपरतान् % रजः सत्त्वं बिभ्रत् तम इति गुणानां त्रयम् इव ॥ Saul_53 ॥ पवित्री-कर्तुं नः पशु-पति-पराधीन-हृदये $ दया-मित्रैर् नेत्रैर् अरुण-धवल-श्याम-रुचिभिः & नदः शोणो गङ्गा तपन-तनये9ति ध्रुवम् अमुं % त्रयाणां तीर्थानाम् उपनयसि संभेदम् अन्-अघे ॥ Saul_54 ॥ तवा7-पर्णे कर्णे-जप-नयन-पैशुन्य-चकिता $ निलीयन्ते तोये नियतम् a-निमेषाः शफरिकाः & इयं च श्रीर् बद्ध-च्छद-पुट-कपाटं कुवलयम् % जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ Saul_55 ॥ निमेषोन्मेषाभ्यां प्रलयम् उदयं याति जगती $ तवे7त्य् आहुः सन्तो धरणि-धर-राजन्य-तनये & त्वद्-उन्मेषाज् जातं जगद् इदम् a-शेषं प्रलयतः % परित्रातुं शङ्के परिहृत-निमेषास् तव दृशः ॥ Saul_56 ॥ दृशा द्राघीयस्या दर-दलित-नीलोत्पल-रुचा $ दवीयांसं दीनं स्नपय कृपया माम् अपि शिवे & अनेना7यं धन्यो भवति न च ते हानिर् इयता % वने वा हर्म्ये वा सम-कर-निपातो हिम-करः ॥ Saul_57 ॥ अरालं ते पाली-युगलम् a-ग-राजन्य-तनये $ न केषाम् आधत्ते कुसुम-शर-को-दण्ड-कुतुकम् & तिरश्-चीनो यत्र श्रवण-पथम् उल्लङ्घ्य विलसन् % अपाङ्ग-व्यासङ्गो दिशति शर-संधान-धिषणाम् ॥ Saul_58 ॥ स्फुरद्-गण्डा3भोग-प्रतिफलित-ताटङ्क-युगलं $ चतुश्-चक्रं मन्ये तव मुखम् इदं मन्मथ-रथम् & यम् आरुह्य द्रुह्यत्य् अवनि-रथम् अर्के1न्दु-चरणं % महा-वीरो मारः प्रमथ-पतये स्वं जितवते ॥ Saul_59 ॥ सरस्वत्याः så1क्तीर् a-मृत-लहरी-कौशल-हरीः $ पिबन्त्याः शर्वाणि श्रवण-चुलुकाभ्याम् a-विरतम् & चमत्-कार-श्लाघा-चलित-शिरसः कुण्डल-गणो % झणत्-कारैस् तारैः प्रतिवचनम् आचष्टए इव ते ॥ Saul_60 ॥ असौ नासा-वंशस् तुहिन-गिरि-वंश-ध्वज-पटि $ त्वदीयो नेदीयः फलतु फलम् अस्माकम् उचितम् & वहन्न् अन्तर् मुक्ताः शिशिरतर-निश्वास-घटिताः % समृद्ध्या यस् तासां बहिर् अपि च मुक्ता-मणि-धरः ॥ Saul_61 ॥ प्रकृत्या रक्तायास् तव सु-दति दन्त-च्छद-रुचेः $ प्रवक्ष्ये सादृश्यं जनयतु फलं वि-द्रुम-लता & न बिम्बं तद्-बिम्ब-प्रतिफलन-लाभाद् अरुणितं % तुलाम् अध्यारोढुं कथम् इव विलज्जेत कलया ॥ Saul_62 ॥ स्मित-ज्योत्स्ना-जालं तव वदन-चन्द्रस्य पिबतां $ चकोराणाम् आसीद् अति-रसतया चञ्चु-जडिमा & अतस् ते शीतांशोर् a-मृत-लहरीम् अम्ल-रुचयः % पिबन्ति स्व-च्छन्दं निशि-निशि भृशं काञ्चिक-धिया ॥ Saul_63 ॥ a-विश्रान्तं पत्युर् गुण-गण-कथा4म्रेडन-जपा $ जपा-पुष्प-च्छाया तव जननि जिह्वा जयति सा & यद्-अग्रा3सीनायाः स्फटिक-दृषद्-अच्छ-च्छविमयी % सरस्वत्या मूर्तिः परिणमति माणिक्य-वपुषा ॥ Saul_64 ॥ रणे जित्वा दैत्यान् अपहृत-शिरस्-त्रैः कवचिभिर् $ निवृत्तैश् चण्डांशु-त्रि-पुर-हर-निर्माल्य-वि-मुखैः & विशाखे1न्द्रोपे1न्द्रैः शशि-विशद-कर्पूर-शकला % विलीयन्ते मातस् तव वदन-ताम्बूल-कबलाः ॥ Saul_65 ॥ विपञ्च्या गायन्ती विविधम् अवदानं पशु-पतेस् $ त्वया0रब्धे वक्तुं चलित-शिरसा साधु-वचने & त्वदीयैर् माधुर्यैर् अपलपित-तन्त्री-कल-रवां % निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥ Saul_66 ॥ कराग्रेण स्पष्टं तुहिन-गिरिणा वत्सलतया $ गिरी3शेनो7दस्तं मुहुर् अधर-पाना3कुलतया & कर-ग्राह्यं शंभोर् मुख-मुकुर-वृन्तं गिरि-सुते % कथं-कारं ब्रूमस् तव चिबुकम् औपम्य-रहितम् ॥ Saul_67 ॥ भुजा3श्लेषान् नित्यं पुर-दमयितुः कण्टकवती $ तव ग्रीवा धत्ते मुख-कमल-नाल-श्रियम् इयम् & स्वतः श्वेता काला9गरु-बहल-जम्बाल-मलिना % मृणाली-लालित्यम् वहति यद्-अधो हार-लतिका ॥ Saul_68 ॥ गले रेखास् तिस्रो गति-गमक-गीतै1क-निपुणे $ विवाह-व्यानद्ध-त्रि-गुण-गुण-संख्या-प्रतिभुवः & विराजन्ते नाना-विध-मधुर-रागा3कर-भुवां % त्रयाणां ग्रामाणां स्थिति-नियम-सीमान इव ते ॥ Saul_69 ॥ मृणाली-मृद्वीनां तव भुज-लतानां चतसृणां $ चतुर्भिः सौन्दर्यं सरसि-ज-भवः स्तौति वदनैः & नखेभ्यः संत्रस्यन् प्रथम-मथनाद् अन्धक-रिपोश् % चतुर्णां शीर्षाणां समम् a-भय-हस्तार्पण-धिया ॥ Saul_70 ॥ नखानाम् उद्द्योतैर् नव-नलिन-रागं विहसतां $ कराणां ते कान्तिं कथय कथयामः कथम् उमे & कया चिद् वा साम्यं भजतु कलया हन्त कमलं % यदि क्रीडल्-लक्ष्मी-चरण-तल-लाक्षा2रुण-दलम् ॥ Saul_71 ॥ समं देवि स्कन्द-द्वि-प-वदन-पीतं स्तन-युगं $ तवे7दं नः खेदं हरतु सततं प्रस्नुत-मुखम् & यद् आलोक्या8शङ्का3कुलित-हृदयो हास-जनकः % स्व-कुम्भौ हेरम्बः परिमृशति हस्तेन झटिति ॥ Saul_72 ॥ अमू ते वक्षो-जाव् a-मृत-रस-माणिक्य-कुतुपौ $ न संदेह-स्पन्दो नग-पति-पताके मनसि नः & पिबन्तौ तौ यस्माद् a-विदित-वधू-संगम-रसौ % कुमाराव् अद्या7पि द्विर्-अद-वदन-क्रौञ्च-दलनौ ॥ Saul_73 ॥ वहत्य् अम्ब स्तम्बे-रम-दनु-ज-कुम्भ-प्रकृतिभिः $ समारब्धां मुक्ता-मणिभिर् a-मलां हार-लतिकाम् & कुचा3भोगो बिम्बाधर-रुचिभिर् अन्तः शबलितां % प्रताप-व्यामिश्रां पुर-विजयिनः कीर्तिम् इव ते ॥ Saul_74 ॥ तव स्तन्यं मन्ये धरणि-धर-कन्ये हृदयतः $ पयः-पारावारः परिवहति सारस्वत इव & दयावत्या दत्तं द्रविड-शिशुर् आस्वाद्य तव यत् % कवीनां प्रौढानाम् अजनि कमनियः कवयिता ॥ Saul_75 ॥ हर-क्रोध-ज्वालावलिभिर् अवलीढेन वपुषा $ गभीरे ते नाभी-सरसि कृत-सङ्गो मनसि-जः & समुत्तस्थौ तस्माद् a-चल-तनये धूम-लतिका % जनस् तां जानीते जननि तव रोमावलिर् इति ॥ Saul_76 ॥ यद् एतत् कालिन्दी-तनुतर-तरङ्गा3कृति शिवे $ कृशे मध्ये किं चिज् जननि तव तद् भाति सु-धियाम् & विमर्दाद् अन्यो-अन्यं कुच-कलशयोर् अन्तर-गतं % तनू-भूतं व्योम प्रविशद् इव नाभी-कुहरिणीम् ॥ Saul_77 ॥ स्थिरो गङ्गा4वर्तः स्तन-मुकुल-रोमा3वलि-लता- $ कला4वालं कुण्डं कुसुम-शर-तेजो-हुत-भुजः & रतेर् लीला2गारं किम् अपि तव नाभी9ति गिरि-जे % बिल-द्वारं सिद्धेर् गिरि-श-नयनानां विजयते ॥ Saul_78 ॥ निसर्ग-क्षीणस्य स्तन-तट-भरेण क्लम-जुषो $ नमन्-मूर्तेर् नाभौ बलिषु शनकैस् त्रुट्यतए इव & चिरं ते मध्यस्य त्रुटित-तटिनी-तीर-तरुणा % समावस्था-स्थेम्नो भवतु कुशलं शैल-तनये ॥ Saul_79 ॥ कुचौ सद्यः स्विद्यत्-तट-घटित-कूर्पास-भिदुरौ $ कषन्तौ दोर्-मूले कनक-कलशा3भौ कलयता & तव त्रातुं भङ्गाद् अलम् इति विलग्नं तनु-भुवा % त्रिधा नद्धं देवि त्रि-वलि लवली-वल्लिभिर् इव ॥ Saul_80 ॥ गुरुत्वं विस्तारं क्षिति-धर-पतिः पार्वति निजान् $ नितम्बाद् आच्छिद्य त्वयि हरण-रूपेण निदधे & अतस् ते विस्तीर्णो गुरुर् अयम् a-शेषां वसुमतीं % नितम्ब-प्राग्-भारः स्थगयति लघुत्वं नयति च ॥ Saul_81 ॥ करी1न्द्राणां शुण्डाः कनक-कदली-काण्ड-पटलीम् $ उभाभ्याम् ऊरुभ्याम् उभयम् अपि निर्जित्य भवती & सु-वृत्ताभ्यां पत्युः प्रणति-कठिनाभ्यां गिरि-सुते % विजिग्ये जानुभ्यां विबुध-करि-कुम्भ-द्वयम् अपि ॥ Saul_82 ॥ पराजेतुं रुद्रं- द्वि-गुण-शर-गर्भौ गिरि-सुते $ निषङ्गौ जङ्घे ते वि-षम-विशिखो बाढम् अकृत & यद्-अग्रे दृश्यन्ते दश-शर-फलाः पाद-युगली- % -नखाग्र-च्छद्मानः सुर-मुकुट-शाणइ1क-निशिताः ॥ Saul_83 ॥ श्रुतीनां मूर्धानो दधति तव यौ शेखरतया $ ममा7प्य् एतौ मातः शिरसि दयया धेहि चरणौ & ययोः पाद्यं पाथः पशु-पति-जटा-जूट-तटिनी % ययोर् लाक्षा-लक्ष्मीर् अरुण-हरि-चूडा-मणि-रुचिः ॥ Saul_84 ॥ नमो-वाकं ब्रूमो नयन-रमणीयाय पदयोस् $ तवा7स्मै द्वन्द्वाय स्फुट-रुचि-रसा3लक्तकवते & असूयत्य् अत्य्-अन्तं यद् अभिहननाय स्पृहयते % पशूनाम् ईशानः प्रमद-वन-कङ्केलि-तरवे ॥ Saul_85 ॥ मृषा कृत्वा गोत्र-स्खलनम् अथ वैलक्ष्य-नमितं $ ललाटे भर्तारं चरण-कमले ताडयति ते & चिराद् अन्तः-शल्यं- दहन-कृतम् उन्मूलितवता % तुला-कोटि-क्वाणैः किलिकिलितम् ईशान-रिपुणा ॥ Saul_86 ॥ हिमानी-हन्तव्यं हिम-गिरि-तटा3क्रान्ति-चतुरौ $ निशायां निद्राणां निशि च पर-भागे च विशदौ & परं लक्ष्मी-पात्रं श्रियम् अतिसृजन्तौ समयिनां % सरो-जं त्वत्-पादौ जननि जयतश् चित्रम् इह किम् ॥ Saul_87 ॥ पदं ते कान्तीनां प्र-पदम् a-पदं देवि विपदां $ कथं नीतं सद्भिः कठिन-कमठी-कर्पर-तुलाम् & कथं वा बाहुभ्याम् उपयमन-काले पुर-भिदा % यद् आदाय न्यस्तं दृषदि दयमानेन मनसा ॥ Saul_88 ॥ नखैर् नाक-स्त्रीणां कर-कमल-संकोच-शशिभिस् $ तरूणां दिव्यानां हसत इव ते चण्डि चरणौ & फलानि स्व-स्थेभ्यः किसलय-कराग्रेण ददतां % दरिद्रेभ्यो भद्रां श्रियम् a-निशम् अह्नाय ददतौ ॥ Saul_89 ॥ कदा काले मातः कथय कलितालक्तक-रसं $ पिबेयं विद्या2र्थी तव चरण-निर्णेजन-जलम् & प्रकृत्या मूकानाम् अपि च कविता-कारणतया % यद् आधत्ते वाणी-मुख-कमल-ताम्बूल-रसताम् ॥ Saul_90 ॥ पद-न्यास-क्रीडा-परिचयम् ivà8रब्धु-मनसश् $ चरन्तस् ते खेलं भवन-कल-हंसा न जहति & सु-विक्षेपे शिक्षां सु-भग-मणि-मञ्जीर-रणित- % -च्छलाद् आचक्षाणं चरण-कमलं चारु-चरिते ॥ Saul_91 ॥ अराला केशेषु प्रकृति-सरला मन्द-हसिते $ शिरीषा3भा चित्ते दृषद् इव कठोरा कुच-तटे & भृशं तन्वी मध्ये पृथुर् उरसि-jà3रोह-विषये % जगत् त्रातुं शंभोर् जयति करुणा का चिद् अरुणा ॥ Saul_92 ॥ पुरारातेर् अन्तः-पुरम् असि ततस् त्वच्-चरणयोः $ सपर्या-मर्यादा तरल-करणानाम् a-सु-लभा & तथा ह्य् एते नीताः शत-मख-मुखाः सिद्धिम् a-तुलां % तव द्वारोपान्त-स्थितिभिर् अणिमा4द्याभिर् a-मराः ॥ Saul_93 ॥ गतास् ते मञ्चत्वं द्रुहिण-हरि-रुद्रे3श्वर-भृतः $ शिवः स्वच्छ-च्छाया-घटित-कपट-प्रच्छद-पटः & त्वदीयानां भासां प्रतिफलन-लाभारुणतया % शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥ Saul_94 ॥ कलङ्कः कस्तूरी रजनि-कर-बिम्बं जलमयं $ कलाभिः कर्पूरैर् मरकत-करण्डं निबिडितम् & अतस् त्वद्-भोगेन प्रति-दिनम् इदं रिक्त-कुहरं % विधिर् भूयो-भूयो निबिडयति नूनं तव कृते ॥ Saul_95 ॥ स्व-देहोद्भूताभिर् घृणिभिर् अणिमा4द्याभिर् अभितो $ निषेव्ये नित्ये त्वाम् अहम् इति सदा भावयति यः & किम् आश्चर्यं तस्य त्रि-नयन्-समृद्धिं तृणयतो % महा-संवर्ताग्निर् विरचयति नीराजन-विधिम् ॥ Saul_96 ॥ कलत्रं वैधात्रं कति-कति भजन्ते न कवयः $ श्रियो देव्याः को वा न भवति पतिः कैर् अपि धनैः & महा-देवं हित्वा तव सति सतीनाम् a-चरमे % कुचाभ्याम् आसङ्गः कुरवक-तरोर् अप्य् a-सु-लभः ॥ Saul_97 ॥ गिराम् आहुर् देवीं द्रुहिण-गृहिणीम् आगम-विदो $ हरेः पत्नीं पद्मां हर-सह-चारीम् अद्रि-तनयाम् & तुरीया kà9पि त्वं दुर्-अधिगम-निः-सीम-महिमा % महा-माये विश्वं भ्रमयसि पर-ब्रह्म-महिषि ॥ Saul_98 ॥ सरस्वत्या लक्ष्म्या विधि-हरि-स-पत्नो विहरते $ रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा & चिरं जीवन्न् एष क्षपित-पशु-पाश-व्यतिकरः % पर-ब्रह्माभिख्यं रसयति रसं त्वद्-भजनवान् ॥ Saul_99 ॥ प्रदीप-ज्वालाभिर् दिवस-कर-नीराजन-विधिः $ सुधा-सूतेश् चन्द्रोपल-जल-लवैर् अर्घ्य-घटना & स्वकीयैर् अम्भोभिः सलिल-निधि-सौहित्य-करणं % त्वदीयाभिर् वाग्भिस् तव जननि वाचां स्तुतिर् इयम् ॥ Saul_100 ॥ समानीतः पद्भ्यां मणि-मुकुरताम् अम्बर-मणिर् $ भयाद् अन्तर्-बद्ध-स्तिमित-किरण-श्रेणि-मसृणः & दधाति त्वद्-वक्त्रं प्रतिफलितम् a-श्रान्ति-विकचं % निर्-आतङ्कं चन्द्रान् निज-हृदय-पङ्के-रुहम् इव ॥ Saul_101 ॥ समुद्भूत-स्थूल-स्तन-भरम् उरश् चारु हसितं $ कटाक्षे कन्दर्पः कुसुमित-कदम्ब-द्युति-वपुः & हरस्य त्वद्-भ्रान्तिं मनसि जनयाम् आस मदनो % भवत्या ये भक्ताः परिणतिर् अमीषाम् इयम् उमे ॥ Saul_102 ॥ निधे नित्य-स्मेरे निर्-अवधि-गुणे नीति-निपुणे $ निराघात-ज्ञाने नियम-परचित्तै1क-निलये & नियत्या निर्मुक्ते निखिल-निगमान्त-स्तुति-पदे % निर्-आतङ्के नित्ये निगमय ममा7पि स्तुतिम् इमाम् ॥ Saul_103 ॥