CUMULATIVE PADA INDEX OF METRIC SAIVA TEXTS Contributors: Dominic Goodall, Reinhold Gruenendahl, Oliver Hellwig, Harunaga Isaacson, Nibedita Rout, S.A.S. Sarma,R. Sathyanarayanan, Peter Schreiner, Somadeva Vasudeva, Mei Yang (For details see the files of the individual texts.) Currently comprising the GRETIL versions of: BhStc_ = Bhatta Narayana: Stavacintamani CakBhst_ = Cakrapaninatha: Bhavopaharastotra Dka_ = Devikalottara-Agama (Devikalottaragama) GorS(1)_ / GorS(2)_ = Goraksanatha (=Gorakhnath): Goraksasataka (2 versions) JsSpst_ = Jnanasambhu: Sivapujastava KubjT_ = Kubjikamatatantra MrgT_ = Mrgendragama [or Mrgendratantra] Saul_ = Saundaryalahari (attrib. to Samkara) SUp_ = Siva-Upanisad SvaT_ = Svacchandatantra [or Svacchandabhairavatantra] ToT_ = Todalatantra VT_ = Vinasikhatantra ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ a-u-ma-कारसंयुक्तं KubjT_8.59c अकरिष्यत् सुधीस् तदा BhStc_40d अकर्ता निर्गुणश्चाहं SvaT_12.49c अकर्ता निर्गुणश्चाहं SvaT_12.75c अकर्ता पुरुषः स्मृतः SvaT_12.76d अकर्तृभावाद्भोक्तुश्च MrgT_1,2.15c अकर्मपथवर्तिनाम् SvaT_10.58b अकल्कवान्सत्त्ववान्यो SvaT_10.71a अकल्को ज्ञानशीलता SvaT_10.64d अकल्यश्च न कल्यते SvaT_11.310b अकस्माच् छ्रीर् उपस्थिता KubjT_2.28b अकस्माज् जायते स्थूलः KubjT_23.37c अकस्माद्धूसरच्छविः SvaT_7.264b अकस्माद्वै भवेत्कृशः SvaT_7.275d अकामस्य क्रिया नास्ति SvaT_11.316a अकामात्कामतः कुर्यात् MrgT_3.106c अकामात् कामतो ऽपि वा KubjT_5.68d अकामात्संसृजेत्सर्वं SvaT_11.3c अकामान्निक्षिपेत्पुष्पं SvaT_4.62a अकायो निर्गुणो ह्यात्मा Dka_52c अकार आत्मतत्त्वस्य SvaT_5.14c अकारचतुरो मध्ये KubjT_9.52a अकारश्च उकारश्च SvaT_4.255a अकारश्च उकारश्च SvaT_4.430c अकारश्च उकारश्च SvaT_6.23a अकारश्च हकारश्च SvaT_4.349c अकारस् तु समाख्यातः KubjT_11.11c अकारं ह्यात्मसम्भवम् Stk_2.6d अकाराक्षरजं विदुः Stk_22.8b अकारादिक्षकारान्तम् VT_252c अकारादिक्षकारान्तं KubjT_10.119c अकारादिक्षकारान्तं KubjT_22.12a अकारादिक्षकारान्तं KubjT_22.16c अकारादिक्षकारान्ता KubjT_22.7a अकारादिलकारान्ता ToT_9.17a अकारान्तेन सम्पुटम् KubjT_22.8d अकारेण यदा युक्त SvaT_4.258a अकारोकारमकारान्तम् SvaT_5.61c अकारो ब्रह्मवाचकः SvaT_4.263b अकार्पण्यं चास्पृहा चेत्य् SvaT_10.411a अकालेनापि कालस् तु KubjT_23.124c अकाले वृक्षफलनं KubjT_17.42c अकिञ्चिच्चिन्तकस्यास्य MrgT_4.62a अकुमारी च विज्ञेयान् SvaT_11.156c अकुलक्रममार्गेण KubjT_19.73a अकुलव्याप्तिर् इत्य् एषा KubjT_18.100c अकुलं च कुलं चैव KubjT_11.5a अकुलं व्यापकं रूपं KubjT_19.60a अकुलादित्रिमध्यस्थं KubjT_8.53a अकुलीनक्रमान्तस्थः KubjT_19.73c अकुलीनतनुर् बद्धः KubjT_18.109a अकुलीनपदाध्वानं KubjT_18.100a अकुलीनवपुःस्थितः KubjT_18.112d अकुलीनशरीरेदं KubjT_18.106c अकुलेन विना सिद्धिर् KubjT_18.115c अकुलेशकुलेशानं KubjT_11.94a अकुलेशतनुं यावत् KubjT_18.123c अकुलेशपदे स्थिताः KubjT_14.78b अकुलेश्वरदेवस्य KubjT_11.8c अकुलेश्वरदेवस्य KubjT_17.6a अकुलेश्वरदेवस्य KubjT_19.40a अकुलेश्वररूपेण KubjT_19.13c अकृतं च कृतं चैव SvaT_10.982c अकृतार्थो नरस्तावद् SvaT_6.33a अकृतोच्चारनिस्वनम् VT_377d अकृत्रिमफलोदया BhStc_108b अकृत्वा मानसं यागं SvaT_3.32c अकृत्वा शिवभक्तानां MrgT_3.24a अक्रमाज्ञा भवेद् येषां KubjT_12.3a अक्रमाद् गृह्णते तु यः KubjT_3.52b अक्रमाद् ददते यस् तु KubjT_3.52a अक्रियापि क्रिया तथा SRtp_192b अक्रोधाद्याश् च नियमाः SUp_7.101c अक्रोधित्वमनालस्याम् SvaT_10.67a अक्रोधो गुरुशुश्रूषा SvaT_10.1091a अक्रोधो गुरुशुश्रूषा SvaT_11.144c अक्रोधो गुरुशुश्रूषा SUp_7.100c अक्रोधो ऽस्तेयमार्जवम् SvaT_12.44b अक्लेशात्तु सुखावहम् SvaT_6.97d अक्षतास्त्राण्यनेकानि SvaT_3.84a अक्षपुष्पैर्वरारोहे SvaT_9.72c अक्षपुष्पैस्तु वेष्टिताम् SvaT_6.77d अक्षमालादि कल्पयेत् SvaT_4.497d अक्षमालाधरो देवः SvaT_2.75c अक्षमाला समेरुका SvaT_2.147d अक्षमालां तु संगृह्य SvaT_2.137c अक्षयत्वं च गच्छति VT_185d अक्षयं फलम् आप्नुयात् SUp_6.126d अक्षया तेजरूपिणी KubjT_5.139d अक्षयान् लभते लोकान् KubjT_9.36c अक्षया यौवनोद्वहाः KubjT_25.59b अक्षयो ह्य् अजयो योगी KubjT_25.63c अक्षराक्षरनिर्मुक्तं SvaT_7.237c अक्षराक्षरयोगतः KubjT_4.42b अक्षराक्षरयोजितम् VT_361b अक्षराक्षरसन्तानं SvaT_2.139c अक्षराक्षरसन्तानं KubjT_7.46a अक्षराणां तथा सङ्ख्या KubjT_5.11a अक्षराणां प्रबोधिका KubjT_5.134d अक्षराणां प्रमाणेन KubjT_5.12c अक्षराणां समासेन KubjT_5.8a अक्षराणां समासेन दशत्रितयम् उत्तमम् KubjT_5.7/b अक्षराणां समासेन रससङ्ख्या उदाहृता KubjT_5.5/b अक्षराणां समासेन शक्रसङ्ख्या वरानने KubjT_5.9/b अक्षरान्तरितं कृत्वा KubjT_23.155a अक्षरान्तरितं लिखेत् SvaT_9.82b अक्षराभ्यधिके यत्र KubjT_23.74a अक्षरार्थेन ते ज्ञेयाः KubjT_4.31a अक्षरार्थेन ये मन्त्रास् KubjT_4.28c अक्षरार्थे व्यवस्थिताः KubjT_4.13b अक्षरार्थोपदेशश् च KubjT_4.29a अक्षरे अक्षरे ग्रन्थिः KubjT_17.68a अक्षरे अक्षरे सिद्धं KubjT_10.120a अक्षरेणापि मन्त्रस्य KubjT_20.35c अक्षरेषु कुतो मोक्ष SvaT_7.238a अक्षरौघेन सिद्धा सा KubjT_17.22c अक्षरौ तु शुभात्मकौ KubjT_4.90d अक्षरौ तौ स्तनात्मकौ KubjT_4.100b अक्षवाटं ततो न्यसेत् SvaT_2.201b अक्षसूत्रम् इदं सिद्धं KubjT_23.89a अक्षसूत्रवरप्रदा KubjT_17.18d अक्षसूत्रविधिः ख्यातः KubjT_5.136c अक्षसूत्रं जपं तथा KubjT_8.84d अक्षसूत्रं पुरा ज्ञातं KubjT_23.84c अक्षसूत्रं मनःशिलाम् SvaT_4.12d अक्षसूत्रं शिवात्मकम् KubjT_5.113d अक्षसूत्रं सुराधिपे KubjT_5.128b अक्षसूत्रादिकं दत्त्वा SvaT_4.471c अक्षसूत्रेण दिव्येन KubjT_23.83a अक्षं चेन्द्रियम् इत्य् उक्तं KubjT_5.118c अक्षारूढो ऽक्षगम्यो ऽयं KubjT_15.34c अक्षोभ्यं परिपूजयेत् ToT_1.4d अक्षोभ्यं पूजयेदधः ToT_4.35b अक्षोभ्यः परिकीर्तितः ToT_1.6d अक्षोभ्या तत्र तिष्ठति SvaT_10.822b अक्षोभ्या साप्यसौ गङ्गा SvaT_10.485a अखण्डज्ञानपुष्पाढ्यं KubjT_16.90c अखण्डमण्डलाकार- CakBhst_34a अखण्डमण्डलाकारं KubjT_25.182c अगदान्घृतसंयुक्तान् SvaT_9.108a अगम्यं सर्ववादिनाम् SvaT_10.702d अगम्यागमनं तथा KubjT_9.62b अगस्तिश् च महा-ऋषिः KubjT_21.25d अगस्त्यशिखरं तत्र SvaT_10.262a अगस्त्यसहिताः सर्वे SvaT_10.267a अगस्त्यस्य प्रभावेण त्व् SvaT_10.265a अगस्त्यो वसुभौमश्च SvaT_10.1079c अगृहीतार्थभेदस्य SRtp_228c अग्नावेवं प्रपूजयेत् SvaT_4.529d अग्निकन्याश्च मातरः SvaT_10.467b अग्निकं दक्षिणे भागे SvaT_2.178c अग्निकार्यप्रयोगो ऽयं VT_385c अग्निकार्यविधानेषु SvaT_10.868a अग्निकार्यविधिं क्रमात् Stk_6.1b अग्निकार्यं तु कारयेत् VT_159d अग्निकार्यं प्रकुर्वीत SUp_2.24a अग्निकार्यं यथापूर्वं SvaT_4.31a अग्निकार्यादिकार्यं च Dka_62c अग्निकुण्डसमीपं तु SvaT_2.183a अग्निकुण्डसमीपे तु SvaT_4.64c अग्निकेन समोपेतां KubjT_22.25a अग्निचैतन्ययोगेन KubjT_21.5c अग्निजाया महाविद्या ToT_6.19c अग्निज्वलिततेजसः SvaT_10.164d अग्निद्वीपं महावनम् KubjT_21.14b अग्निनाभौ तु कन्दकम् SvaT_2.269d अग्निनासाविनिर्गतम् SvaT_2.275d अग्निभागात्तु संगृह्य SvaT_2.252a अग्निमूर्तिं प्रकल्पयेत् SvaT_2.271d अग्निराजसुपूजिताः SvaT_10.627d अग्निरुद्राः स्मृता ह्यते SvaT_10.981a अग्निरुद्रोहुताशी च SvaT_10.626a अग्निरूपेण रुद्रेण SUp_5.2a अग्निवज्ज्वलते योगी SvaT_12.130c अग्निवत् सर्ववर्णेषु KubjT_19.102c अग्निवद्देहमध्यतः SvaT_4.401b अग्निवायुकुबेरेण KubjT_9.71c अग्निष्टोमात्यग्निष्टोमौ SvaT_10.403a अग्निष्ठस्य तु तत्तेजो SvaT_4.48a अग्निष्ठं भैरवं यजेत् SvaT_4.45d अग्निष्ठं वै पूरकेण SvaT_3.200c अग्निसंज्ञा तु पूर्ववत् SvaT_2.255b अग्निहोत्रविवर्जिताः KubjT_8.85d अग्निहोत्रं क्रतून्वापि SvaT_10.515c अग्निं तु प्रोद्धरेत्पश्चात् SvaT_2.258c अग्निं तु शुक्रवद्ध्यात्वा SvaT_2.198a अग्निं ध्यात्वा तु बीजवत् SvaT_2.199b अग्निं प्रज्वाल्य होमयेत् SUp_4.49b अग्निं युगपद् आनीय SUp_7.71a अग्निं स्रोतसि संयोज्य Stk_21.5a अग्निः प्राचेतसो नाम SvaT_10.428a अग्नीध्रतस्तु जाता वै SvaT_10.279c अग्नीध्रश्च समाख्यातो SvaT_10.288a अग्नीध्रश्चाग्निबाहुश्च SvaT_10.275c अग्नीशरक्षोवायव्य- SvaT_2.108c अग्नीषोमात्मकं सर्वं Stk_12.3a अग्नीषोमेति संज्ञे द्वे SvaT_2.253c अग्नेर्बलंसमाक्रम्य SvaT_10.627a अग्नेर्बालान्तसंस्थिताः SvaT_2.257b अग्नेस्तु भुवनं तत्र SvaT_10.855c अग्नेः सन्तर्पणं कुर्यात् SvaT_3.100a अग्नेः सूर्यस्य मध्याद्वै SvaT_2.255c अग्नौ च विविधां सिद्धिं SUp_7.73c अग्नौ तु पूजिते देवे SvaT_4.100a अग्नौ वह्निर् इवार्पितः गोर्स्(1)_100b अग्नौ होमं तु कारयेत् SvaT_8.16b अग्नौ होमो गुरुर्दानं SvaT_10.65c अग्नौ होम्यश्चरुः स्रुचा SvaT_3.117b अग्न्यंशः परुषस्तीव्र SvaT_8.9c अग्न्यागारे सावधानौ SvaT_4.502a अग्रजन्मा समाख्याता KubjT_25.166a अग्रजन्मी तथोच्यते KubjT_25.164d अग्रतः पृष्ठतो वापि KubjT_23.24a अग्रतो दक्षिणं हस्तं SvaT_4.422c अग्रतो निखनेत तु VT_271d अग्रदेशे तु कोटिस्थं KubjT_13.43a अग्रप्रसारितो हस्तः SvaT_14.10a अग्रमापूरयेच्छंभोर् SvaT_2.135c अग्रं संप्रार्थ्य गृह्णीयात् SvaT_4.522c अग्राङ्गुल्या प्रसार्येत KubjT_6.54c अग्रार्षसवितुर् व्योम SUp_4.18a अग्राह्यो नित्यमव्ययः SvaT_6.12d अग्रे ग्रन्थार्थगर्भिणी CakBhst_23d अग्रे निकुञ्चयेत् किञ्चित् SvaT_14.9c अग्रोत्पन्ना तु अग्रणी KubjT_25.165b अघमर्षः प्रकर्तव्य SvaT_2.15a अघोप्यमेघो वज्राङ्गो SvaT_10.441c अघोरम् इति विख्यातं KubjT_9.2a अघोरश् चाहम् एव च KubjT_8.87b अघोरस्तेज इत्युक्तो Stk_22.12c अघोरस् त्वं महेशानि KubjT_8.87a अघोरस्य कला ह्येता SvaT_1.56c अघोरस्य महातपे KubjT_9.15b अघोरस्य वशे स्थितः KubjT_9.82d अघोरहृदयो वाम- SRtp_282a अघोरं कालम् इत्य् उक्तम् KubjT_8.86c अघोरं घोररूपेति KubjT_9.88a अघोरं च मकारजम् Stk_22.8d अघोरं च यदुक्तवान् SvaT_3.16b अघोरं तत्र योजयेत् SvaT_9.94d अघोरं नाम नामतः KubjT_9.9d अघोरं पञ्चमध्ये तु KubjT_9.21a अघोरं परमेश्वरम् KubjT_8.34d अघोरं यत्र संस्थितम् KubjT_8.74b अघोरं योजयेद्यथा SvaT_9.49d अघोरं विष्णुर् उच्यते KubjT_8.86d अघोरः सर्वतोमुखः KubjT_9.23b अघोरः सामवेदस्तु SvaT_11.42c अघोरः सामवेदः स्याद् Stk_22.14a अघोरः सुरपूजितः SvaT_1.43d अघोरान् न परो मन्त्रः KubjT_8.11a अघोरीश इति स्मृतः KubjT_9.88b अघोरी शक्तिरुत्तमा SvaT_2.114d अघोरीहृदयान्वितम् KubjT_15.62d अघोरे अमोघे वरदे KubjT_5.16c अघोरे घोररूपिणि KubjT_24.132d अघोरेण यथाक्रमम् SvaT_1.50d अघोरेण सुराधिपे KubjT_8.52b अघोरेण सुसंस्कृतम् KubjT_9.75d अघोरेभ्यो अनन्तरम् SvaT_1.41b अघोरेभ्यो समालिख्य SvaT_1.61a अघोरेश्वरीति विख्याता SvaT_1.75c अघोरो घोरनाशनः SvaT_11.282b अघोरो रुद्र इत्युक्तस् SvaT_11.41a अघोरो रुद्रदैवत्य Stk_22.15c अघोर्याडामरे तन्त्रे KubjT_20.57a अघोर्याष्टकसंयुक्ता KubjT_17.80c अघोर्याष्टकसंयुतम् KubjT_18.35b अघो वसन्ति वै दिव्याः SvaT_10.442c अङ्कितं मस्तकं मम KubjT_1.14b अङ्कितानि स्वमानतः SvaT_10.316b अङ्कुरं नालविन्यासम् SvaT_2.60c अङ्कुराकारवत्स्थिता Stk_12.1d अङ्कुरान् मूलसम्भवः KubjT_14.26b अङ्कुरास्तत्र निर्गताः Stk_10.1d अङ्कुशस्थानम् आश्रितः KubjT_25.141b अङ्कुशस्था परापरा KubjT_25.139d अङ्कुशं मुशलं धनुः KubjT_25.51d अङ्कुशं साध्यगुह्ये तु VT_176a अङ्कुशः कथितो ह्येष SvaT_14.6c अङ्कुशेन निरुद्ध्येत SvaT_9.89a अङ्कुशेन निरोधयेत् VT_41d अङ्कुशेन निरोधयेत् VT_303b अङ्कुशेन समाकृष्य SvaT_4.71c अङ्कुशेन हतो मूर्ध्नि VT_161a अङ्कुशोद्धरणं ह्य् एतद् VT_132c अङ्कुसेन तु रक्षितम् KubjT_9.52d अङ्गत्वे कीर्तितानि तु SvaT_10.392d अङ्गद्वीपं यवाख्यं च SvaT_10.258a अङ्गन्यासं ततः कृत्वा ToT_3.44a अङ्गन्यासं ततः कृत्वा ToT_3.54a अङ्गन्यासं महेशानि ToT_4.42a अङ्गपूजां च काल्यादीन् ToT_3.75c अङ्गप्रत्यङ्गकेष्वपि KubjT_25.125b अङ्गभक्षणमुद्वाहं SvaT_7.270c अङ्गमङ्गगता देवी KubjT_25.140a अङ्गरक्षा न कर्तव्या KubjT_3.65a अङ्गवक्त्रैः समन्वितम् SvaT_13.2d अङ्गषट्कसमन्वितम् SvaT_2.165d अङ्गषट्कसमन्वितम् SvaT_3.14d अङ्गषट्कसमन्वितम् SvaT_5.38b अङ्गषट्कसमन्वितम् SvaT_9.23d अङ्गषट्कसमन्वितम् SvaT_9.47b अङ्गषट्कं ततो न्यसेत् SvaT_2.100d अङ्गषट्कं शृणुष्वेदं KubjT_7.86c अङ्गसङ्कोचनानयनं KubjT_17.47c अङ्गानां तु दशांशकम् SvaT_3.117d अङ्गानां पञ्चकं तथा SvaT_2.171b अङ्गानां मर्दनं कुर्याच् गोर्स्(2)_53 (=1|50)a अङ्गानां मर्दनं शस्तं गोर्स्(1)_50a अङ्गानि करणानि च SRtp_132b अङ्गानि विन्यसेत्पश्चात् SvaT_2.214a अङ्गानि संप्रवक्ष्यामि SvaT_10.389a अङ्गान्येवं यथाक्रमम् SvaT_2.53d अङ्गारद्वीपपर्यन्तं KubjT_21.14c अङ्गारद्वीपवासिन्यो KubjT_21.110c अङ्गारिष्टानि मे शृणु SvaT_7.263d अङ्गारिष्टानि यानि च SvaT_7.284b अङ्गावयवसम्पूर्णा KubjT_6.84a अङ्गी योगो ऽष्टमः स्वयम् MrgT_4.3d अङ्गुलद्वयमानं तु SvaT_4.345c अङ्गुलं तत्त्रिसंगुणैः MrgT_1,13.7b अङ्गुलानि षडेव हि SvaT_7.95d अङ्गुलीभिरलंकृतैः SvaT_10.600b अङ्गुलीयाक्षसूत्रं च SUp_7.44c अङ्गुलीव्यापकन्यासौ ToT_3.73a अङ्गुले अङ्गुले ह्यत्र SvaT_7.91a अङ्गुले तु सपञ्चांशे SvaT_7.135c अङ्गुलेन विहीने तु SvaT_7.33a अङ्गुलैः षड्भिरेकैको SvaT_7.90c अङ्गुल्यः सन्धयश्चैव SvaT_10.838c अङ्गुल्या अङ्गना प्रोक्ता KubjT_6.98c अङ्गुल्या ग्रथयेत् सर्वाः KubjT_6.51a अङ्गुल्याग्रे व्यवस्थितम् KubjT_16.74d अङ्गुल्याग्रे समाख्यातं KubjT_16.77c अङ्गुल्या तु कनीयसी KubjT_6.56d अङ्गुल्या तेन चोद्दिष्टा KubjT_6.99a अङ्गुल्येकेन किं मानं ToT_7.10c अङ्गुल्येकेन देवेशि ToT_7.11a अङ्गुष्ठजानुहृदये SvaT_7.310c अङ्गुष्ठतलमूले च SUp_5.45a अङ्गुष्ठमात्रसहिता SvaT_10.1045a अङ्गुष्ठश् चौघभूता तु KubjT_6.104c अङ्गुष्ठस् तेन स स्मृतः KubjT_6.105b अङ्गुष्ठं च कनिष्ठिकाम् SvaT_14.15b अङ्गुष्ठं चाप्यपश्चिमम् Stk_1.17d अङ्गुष्ठाग्रप्रमाणकः SvaT_10.757b अङ्गुष्ठादिकनिष्ठान्तं SvaT_2.32a अङ्गुष्ठादि महेशानि ToT_3.4a अङ्गुष्ठानामिकाभ्यां तु SvaT_2.235c अङ्गुष्ठान्निर्मिता मया SvaT_10.165b अङ्गुष्ठाभ्यां श्रुती नेत्रे SvaT_12.152c अङ्गुष्ठेन कृता रेखा KubjT_2.29a अङ्गुष्ठेन समाहितः SvaT_14.13b अङ्गुष्ठेनाक्रमेदाद्यां SvaT_14.19c अङ्गुष्ठेनाक्रमेद्देवि SvaT_14.2c अङ्गुष्ठेनाक्रमेद्देवि SvaT_14.4a अङ्गुष्ठेनाक्रमेद् बुधः SvaT_13.44d अङ्गुष्ठौ च कनिष्ठकौ KubjT_6.53b अङ्गुष्ठौ मध्यसंस्थितौ KubjT_6.54d अङ्गुष्ठौ मध्यसंस्थितौ KubjT_6.56b अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद् गोर्स्(1)_9c अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद् गोर्स्(2)_12 (=1|9)c अङ्गे चरति नित्यशः KubjT_6.98d अङ्गैकैकविवर्धनम् KubjT_17.41b अङ्गैश्चैव प्रकल्पयेत् SvaT_3.108d अचलत्वेन संस्थितम् KubjT_25.183b अचलं तत् समाख्यातम् KubjT_25.183a अचलं परिवर्तते VT_249b अचला सा तनुः सूक्ष्मा SvaT_10.822a अचले विश्वधारिणि KubjT_24.115b अचाल्यः सर्वभूतानां SvaT_12.85c अचिदप्युपजायते MrgT_1,9.8b अचिदस्तीति चेतनम् SRtp_140b अचिन्त्यमहिमा यथा SRtp_194b अचिन्त्या चाप्रमेया च SvaT_10.728c अचिन्त्या मन्त्रशक्तिर्वै SvaT_4.151a अचिरेण गणाम्बिके KubjT_8.13b अचिरेण भवत्य् उपलद्भिगुणा KubjT_3.82c अचिरेणैव कालेन Stk_12.5c अचेताः शीर्यते तनुः SvaT_12.106d अच्छिन्नामनुलोमेन SvaT_3.80a a-छ-मध्यगतं शूलम् KubjT_4.96c a-छ-सन्धिगतं पुनः KubjT_7.62d अजघन्यो जघन्यकः SvaT_10.494d अजचक्रेश्वरी रेखा KubjT_18.44a अजडत्वाच्च यत् पुनः SRtp_196b अजपा नाम गायत्री गोर्स्(2)_44a अजय्यं सर्वदेहिनाम् SvaT_12.31d अजरामरीणां पदं चात्र कथितं पञ्चगुणावहम् KubjT_5.5/a अजवीथी च दक्षिणे SvaT_10.339d अजश्च भुवनेशश्च SvaT_10.491c अजस्रं क्षरते तथा SUp_6.164b अजस्रं भावपूर्वकम् KubjT_20.38b अजातः परिकीर्तितः KubjT_9.16b अजातो ऽधिपतिः प्रोक्तस् MrgT_3.112c अजाम् एकां सुपुष्टाङ्गीं SUp_6.200c अजितः सुचिरं कालं KubjT_22.54a अजितः सुचिरं कालं KubjT_22.54a अजिता चापराजिता KubjT_9.4d अजिता चापराजिता KubjT_16.10b अजिता चापराजिता KubjT_21.58d अजितायाः समुद्दिष्टं VT_126c अजितां पश्चिमे दले VT_31d अजिनं त्र्यायुषं तथा SvaT_10.389d अजीर्णे भोजनं यथा KubjT_3.56d अजेशः शर्म सोमश् च KubjT_10.124c अजेशाद्यैस् तु षोडश KubjT_24.158d अजेशो ऽनन्त एव च SvaT_10.1040d अज्ञातं पशुगोचरे SvaT_10.708b अज्ञाता दीप्तिहारिकाः KubjT_18.70d अज्ञाते वीर्यहानिकृत् KubjT_18.64d अज्ञात्वा देहजां शक्तिं KubjT_25.167a अज्ञात्वैतानि तत्त्वानि Stk_8.5a अज्ञानगुणशालिनी KubjT_3.35d अज्ञानतिमिरस्यैकम् BhStc_24a अज्ञानतिमिरं हत्वा SvaT_10.604a अज्ञानतिमिराधानाम् SvaT_10.681c अज्ञानपङ्कनिर्मग्नं SUp_7.41a अज्ञानपटनिर्मुक्तः SvaT_3.128a अज्ञानपटलापहाः SvaT_10.508b अज्ञानभावमापन्नः SvaT_12.60a अज्ञानमलनाशनम् KubjT_12.61d अज्ञानमलरूपेण KubjT_6.78a अज्ञानं चैवमष्टधा SvaT_11.155b अज्ञानं दूरतो गतम् SvaT_10.265b अज्ञानेन निबद्धानि त्व् SvaT_11.177a अज्ञो जन्तुरनीशो ऽयम् SRtp_151c अञ्जनं समभागिकम् VT_279d अञ्जलौ भैरवेण तु SvaT_3.143d अटते तु अविश्रान्तः KubjT_25.65c अटते सततं येन KubjT_25.96a अटतो ऽपि जगत्त्रयम् KubjT_25.97b अटनं पुद्गलस्य तु KubjT_25.127d अटनं पुद्गलात्मकम् KubjT_25.75b अट्कुशेन निरोधयेत् VT_84d अट्गुष्ठादिकनिष्ठान्तं VT_80a अट्गुष्ठाद् ये तु ये पर्वा VT_80c अट्गुष्ठौ ग्रथितौ कृत्वा VT_86a अट्गुष्ठौ च सुसंस्थितौ VT_88d अट्टहासपुरान्तगाः KubjT_15.21b अट्टहासं तु खट्टकी KubjT_25.108b अट्टहासा जयन्तिका KubjT_24.137d अट्टहासादितः कृत्वा KubjT_16.6a अट्टहासादितः कृत्वा KubjT_22.20a अट्टहासा महारवा KubjT_21.37d अट्टहासे कदम्बस्थां KubjT_22.23a अट्टहासे महाक्षेत्रे KubjT_24.73c अट्टहासो ऽट्टहासतः KubjT_2.115d अट्टहासो दारुकश्च SvaT_10.1056c अट्टि मसि आलित्तो उ KubjT_10.6d अणवस् त्व् अप्रमाणास् तु KubjT_6.94c अणवः पतयो ऽथवा MrgT_1,5.2d अणिमादिगुणाधारा KubjT_5.142c अणिमादिगुणावाप्तिर् Dka_80a अणिमादिगुणावाप्तिः BhStc_55a अणिमादिगुणावाप्तौ SvaT_4.489a अणिमादिगुणाष्टकम् KubjT_4.73d अणिमादिगुणाष्टकशम्भुपदम् KubjT_3.82d अणिमादिगुणैर् युक्तो KubjT_25.63a अणिमादिगुणैर्युतम् SvaT_4.488d अणिमादिगुणैश्वर्यं Stk_15.2c अणिमादि-गुणोदयः गोर्स्(1)_65d अणिमादिप्रसाधने Stk_19.12b अणिमादिफलं लभेत् SvaT_4.504b अणिमाद्यष्टकं स्मृतम् SvaT_10.1073d अणिमा लघिमा चैव SvaT_10.1072c अणिमा लघिमा चैव SvaT_11.149c अणीयो दृश्यते रजः SvaT_10.15b अणुतर्पणमेव च SvaT_4.66b अणुत्वेअ सति कर्तृत्वाद् SRtp_62a अणुमात्रा हृदि स्थिता KubjT_6.4d अणुरूपो नकिञ्चनः KubjT_6.16d अणुवैषम्यदर्शनात् SRtp_50b अणूनामर्थदर्शने SRtp_259d अणूनामविकारो ऽपि SRtp_314c अणूनामेव बन्धनात् SRtp_241d अणूनां मलहेतुकः SRtp_247b अणोरेव न सर्वेषाम् SRtp_249c अण्डं वै वीरभद्रस्य SvaT_10.761a अण्डानां तु सहस्रकम् SvaT_10.3d अण्डान्यत्रोहकैः सह SvaT_10.6b अण्डैः शिखरमण्डितैः SvaT_10.580d अत आत्मगुणानष्टौ SvaT_10.409c अत उच्चाटनं कुर्याच् VT_165a अत ऊर्ध्वं तु देवेशि SvaT_10.965c अत ऊर्ध्वं निबोध मे SvaT_10.89b अत ऊर्ध्वं प्रवक्ष्यामि SvaT_10.344a अत ऊर्ध्वं प्रवक्ष्यामि SvaT_10.828a अत ऊर्ध्वं प्रवक्ष्यामि SvaT_10.949c अत ऊर्ध्वं प्रवक्ष्यामि SvaT_10.1005c अत ऊर्ध्वं महादेवि SvaT_10.1043c अत ऊर्ध्वं वीरभद्रो SvaT_10.1042c अत ऊर्ध्वं समाख्यातं SvaT_10.982a अत ऊर्ध्वं स्थिता शक्तिः SvaT_10.1241a अत ऊर्ध्वं हरिहरौ SvaT_10.1113a अत एव महाकालो ToT_1.22a अत एव महेशानि ToT_1.6c अत एव महेशानि ToT_1.9a अत एव महेशानि ToT_5.10a अत एव महेशानि ToT_5.40c अत एव महेशानि ToT_6.14c अत एव महेशानि ToT_7.20c अत एव स पापिष्ठः ToT_5.38a अतद्रूपापि तद्रूप- SRtp_242c अतलं परिकीर्तितम् ToT_7.35b अतलं वितलं चैव ToT_2.8a अतश्च पुष्कराख्ये च SvaT_10.321c अतसीपुष्पसन्निभः SvaT_10.159d अतसीपुष्पसंकाशं SvaT_2.76c अतसीपुष्पसंनिभः SvaT_10.740b अतसीपुष्पसंनिभाः SvaT_2.64d अतस्तन्त्रावतारार्थं SvaT_8.27a अतस्तारा प्रकीर्तिता ToT_6.42b अतस् ते विस्तीर्णो गुरुर् अयम् अशेषां वसुमतीं Saul_81c अतस् ते शीतांशोर् अमृतलहरीम् अम्लरुचयः Saul_63c अतस् त्वद्भोगेन प्रतिदिनम् इदं रिक्तकुहरं Saul_95c अतस् त्वाम् आराध्यां हरिहरविरञ्च्यादिभिर् अपि Saul_1c अतः कण्ठे विशुद्धाख्ये गोर्स्(1)_62c अतः काल-भयाद् ब्रह्मा गोर्स्(2)_93a अतः किं बहुनोक्तेन KubjT_8.80c अतः परतरं देवि SvaT_10.788c अतः परतरं नास्ति Stk_20.8e अतः परं तु पुरुषः SvaT_12.105a अतः परं प्रवक्ष्यामि VT_207a अतः परं प्रवक्ष्यामि VT_224c अतः परं प्रवक्ष्यामि SvaT_9.1a अतः परं प्रवक्ष्यामि SvaT_10.761c अतः परं प्रवक्ष्यामि SvaT_10.799c अतः परं प्रवक्ष्यामि SvaT_10.942a अतः परं प्रवक्ष्यामि SvaT_10.946a अतः परं प्रवक्ष्यामि KubjT_4.75a अतः परं प्रवक्ष्यामि Stk_3.1a अतः परं प्रवक्ष्यामि Stk_6.1a अतः परं प्रवक्ष्यामि Stk_7.1a अतः परं प्रवक्ष्यामि Stk_16.1a अतः परं प्रवक्ष्यामि Stk_21.1a अतः परं भवेन्माया SvaT_10.1138c अतः परं वरारोहे SvaT_10.31a अतः पाशांस्तु दीपयेत् SvaT_3.184b अतः पुरुषतत्त्वे तु SvaT_10.1069a अतः शाठ्यं न कारयेत् KubjT_8.31d अतः शेषः शेषीत्य् अयम् उभयसाधारणतया Saul_34c अतः सा कुण्डली देवी ToT_8.21c अतान्त्रिकाणामन्येषां SvaT_10.74a अतारकं च देवेशि SvaT_11.154a अतारणमथापि च SvaT_11.153d अतारमसुतारं च SvaT_11.153c अतिकान्तेन रूपेण SvaT_10.774c अतिकान्तेन रूपेण SvaT_10.777c अतिक्रुद्धो ऽतिभीतश्च SvaT_7.276a अतिगुह्यं समाख्यातं SvaT_10.873a अतिघण्टातिघोरा च KubjT_21.29c अतिदीर्घस्तथा ह्रस्वः SvaT_1.17a अतिनिद्राकरश्चान्यो SvaT_7.312c अतिभक्तिरसावेश- CakBhst_5a अतिभूतिश्च स्थाणुकः SvaT_10.1058d अतिमार्गमिति स्मृतम् SvaT_11.182d अतिमार्गं प्रकीर्तितम् SvaT_11.182b अतिमार्गान्तगोचरे SvaT_11.189d अतिरूपा मनोहरा KubjT_21.66b अतिरौद्रा सुभीषणा KubjT_17.17b अतिवाल्लभ्यतः साधु BhStc_4c अतिवेगवती महा KubjT_21.90d अतिशुभ्रेण देहेन SvaT_10.780a अतिसूक्ष्मं परं शिवम् SvaT_6.4d अतिस्नेहेन देवेशि ToT_6.57a अतीतनागतारब्ध- SvaT_4.149a अतीतश् चैव पादश् च KubjT_1.43c अतीतं कारणेश्वरम् KubjT_19.92b अतीतं बुद्धिभावानाम् SvaT_11.182a अतीतः सुप्रबुद्धस्तु SvaT_4.239c अतीता तु यदा सा वै KubjT_5.89c अतीतानागतं चैव SvaT_7.329c अतीतानागतं सर्वं KubjT_10.89a अतीतानुभवस्मृतेः MrgT_1,2.25b अतीन्द्रियम् अनाभाषं KubjT_19.92c अतीव शोभनं तच्च SvaT_10.237a अतो ऋषिकुलं भवेत् SvaT_10.1132b अतो धर्मिस्वभावो हि SvaT_4.436a अतो ऽध्वानः कलादयः SRtp_89b अतो न मायोपादानं SRtp_48c अतो नायं पृथक् शक्तेः SRtp_133c अतो ऽन्तेष्टिं तु हुत्वा वै SvaT_10.412c अतो ऽन्यत् सम्प्रवक्ष्यामि VT_199c अतो बन्धस्तयोर्मतः SRtp_249d अतोबुद्धिगुणान्विदुः SvaT_10.1095b अतो भगवती पृथ्वी SvaT_10.121c अतो यद्यत्समीहितम् MrgT_4.33b अतो रूपमवस्थानं SvaT_10.1163a अतो ऽर्थं कथय स्फुटम् KubjT_1.40d अतोऽर्थं गोपयन्त्य् एतास् KubjT_18.72a अतोऽर्थं गोपयेद् देवि KubjT_7.111c अतोऽर्थं गोपितं तन्त्रं KubjT_16.29c अतो ऽर्थं तोषयेद् गुरुम् KubjT_13.59d अतो ऽर्थं सह संयोगं KubjT_13.92c अतोर्ध्वं द्वादशाङ्गं तु KubjT_18.36a अतोर्ध्वं योगिनीनां तु KubjT_15.36c अतोर्ध्वे दक्षिणे हस्ते KubjT_24.14a अतोर्ध्वे यन्त्रकर्माणि KubjT_23.152a अतो विज्ञानदीक्षां तु SvaT_5.52c अतो विमुक्ताः सर्वज्ञा SRtp_257c अतो हि निर्भयो विद्वान् Dka_4a अतो हेतुबलाक्रान्ताः SRtp_225a अत्नचूर्णसमुज्ज्वलैः SvaT_10.577b अत्यद्भुतम् अकारणम् KubjT_23.84b अत्यद्भुतम् अनामयम् KubjT_1.44d अत्यद्भुतमवस्थिता SvaT_10.487b अत्यन्ततमसाविष्टाः SvaT_11.170a अत्यन्तनिपुनं देवि KubjT_25.2a अत्यर्थमुपबृंहितः SvaT_7.143d अत्युच्छ्रितां सुविस्तीर्णां SUp_6.119c अत्युत्पावनमुत्तमम् MrgT_4.64b अत्र कल्पे मया तुभ्यं KubjT_1.47c अत्र कल्पे वरारोहे KubjT_25.190a अत्र किञ्चिद् उदाहृतम् KubjT_10.32b अत्र च त्रीणि तत्त्वानि SRtp_114c अत्र चाङ्गारकः सर्पिर् SvaT_10.490c अत्र जातं जगत् सर्वं KubjT_11.16a अत्र जातं जगत् सर्वं KubjT_15.55a अत्र ते पुण्यकर्माणः SvaT_10.754a अत्र दिग्ध्वा हुनेन् मन्त्री VT_268a अत्र देवि स्फुटं तुभ्यं KubjT_8.62c अत्र पाशोपरि ह्यात्मा SvaT_4.433a अत्र पीठावतारणम् KubjT_25.220b अत्र भेदैर् अनेकैश् च KubjT_6.91c अत्र मध्ये त्रयं श्रेष्ठम् KubjT_12.85a अत्र मध्ये महेशानि KubjT_14.18a अत्र मन्त्राः समुत्पन्ना KubjT_16.43c अत्र योगं प्रवक्ष्यामि KubjT_13.9a अत्र योगाभिपन्नानाम् KubjT_11.94c अत्र यो विशते कश्चित् KubjT_2.30c अत्र राजा महेन्द्रो वै SvaT_10.514c अत्र रूपसमालब्धः KubjT_19.72c अत्र वः किं नियामकम् MrgT_1,9.16b अत्र विज्ञानसम्भवः KubjT_19.3d अत्र सर्वं प्रतिष्ठितम् KubjT_7.6d अत्र सर्वं समाप्यते KubjT_17.112b अत्र सारतरं प्रोक्तं KubjT_20.56a अत्र-सिद्धिः स्थिता देवि VT_62a अत्र सृष्टिः समुत्पन्ना KubjT_14.14c अत्र स्थितो न केनापि KubjT_18.108a अत्र होमो जपो ध्यानं SvaT_7.34a अत्राकाशे प्रवक्ष्यामि SvaT_10.886c अत्राज्ञानविरोधिनी KubjT_25.200d अत्राज्ञा पारमेश्वरी KubjT_23.141d अत्राध्वा तु वरारोहे KubjT_25.149a अत्रान्तरम् इदं ज्ञानं VT_122c अत्रापि यागम् एवोक्तं VT_119a अत्रावलोकनं कृत्वा SvaT_4.125a अत्रासौभगवान्रुद्रो SvaT_10.590a अत्रिश्चैव वसिष्ठश्च SvaT_10.506a अत्रैव त्वाप्यतत्त्वे त्वं SvaT_10.853a अत्रैव भुवनं शृणु SvaT_10.935d अत्रैव सिद्धसन्ताने KubjT_3.98a अत्रैवाध्यात्माहोरात्रे त्व् SvaT_7.89c अत्रोक्तमाचरेदत्र ToT_4.45a अत्रोत्पन्नं समस्तं हि KubjT_25.158c अत्रोत्पन्नानि सर्वाणि KubjT_16.38c अत्रोद्यानं महावनम् KubjT_20.9b अथ कालाग्निरुद्राधः SvaT_10.2c अथ चेत् तन् मृषा वाक्यं KubjT_3.37c अथ चेत् परिपक्वस्य KubjT_10.76a अथ चेत् पूर्वविहितां KubjT_12.19c अथ चेत्सदसद्भावः MrgT_1,2.19c अथ चेत् सर्वपीठेषु KubjT_7.27a अथ चेद् अभ्यसेद् एवं KubjT_13.74a अथ चेद् गुरुसामर्थ्याद् KubjT_3.54a अथ चेद् दर्पमूढस् तु KubjT_3.126c अथ चेद् दुष्टकर्माणां KubjT_23.146a अथ चेद् वृक्षमूलाधो KubjT_19.42a अथ तान्भावितान्मत्वा MrgT_1,1.3a अथ तेषां भरद्वाजो MrgT_1,1.21a अथ दीक्षाध्वशुद्ध्यर्थं SvaT_4.79c अथ दीक्षां प्रवक्ष्यामि Stk_8.1a अथ देहादिसापेक्षं MrgT_1,10.17a अथ ध्याने ह्यकुशलो SvaT_9.99a अथ पङ्के निमज्जनम् SvaT_4.19d अथ पार्श्वे तथा चर्मे ToT_8.4a अथ पूर्वस्थितो लिङ्गे SUp_2.1a अथ प्रमाणं तत्रात्मा MrgT_1,2.13a अथ भक्त्या शिवं पूज्य SUp_6.1a अथ मैथुनम् आगते KubjT_9.65b अथ रक्ताश्वमारस्य SvaT_13.39c अथ रक्षाविधानेषु SvaT_9.49c अथर्वः पुरुषः स्मृतः Stk_22.14b अथर्वाञ्जनवच्छ्यामः SvaT_10.530a अथर्वा सुशिवस्तथा SvaT_10.1051b अथ वक्ष्ये महाविद्या- ToT_6.21a अथवा कच्छपस्य तु VT_113d अथवा कुङ्कुमेन तु KubjT_24.160d अथवा गुटिकां कृत्वा SvaT_9.91c अथवाचम्य सुव्रते SvaT_3.98d अथवा चैकहस्तकम् VT_26d अथ वातकफाक्रान्तः KubjT_25.21c अथ वातभराक्रान्तो KubjT_25.20a अथ वात्र महादेवि SvaT_10.344c अथवादशलक्षाणि VT_305c अथवा निजनासाग्रे ToT_9.22a अथवा पद्मसूत्रेण VT_287c अथवा परतत्त्वस्थः SvaT_7.226c अथवा परमेशानि ToT_9.25a अथवा भस्ममण्डले VT_114d अथवा मारयेत्क्षिप्रं SvaT_6.85c अथवाम्नायम् आधारं KubjT_19.118a अथवा रक्तचन्दनैः VT_267d अथवा राजतं सूत्रम् KubjT_24.157a अथवा स जपादेवम् SvaT_7.143c अथ वा हस्तपादयोः SvaT_4.20d अथवा हृदि मण्डले VT_115b अथ विज्ञानरूपेण SvaT_4.515a अथ विश्वनिमित्तस्य MrgT_1,6.1a अथ व्यक्तान्तराद्बुद्धेर् MrgT_1,11.20a अथशब्दाद्यलंकृतम् MrgT_3.50b अथ शेषार्थसिद्ध्यर्थं MrgT_1,12.1a अथ श्यामं विन्चिन्तयेत् KubjT_8.21b अथ श्रुत्वा महाहास्यं KubjT_20.76a अथ षडक्षरस्यास्य ToT_6.23a अथ सर्वज्ञवाक्येन MrgT_1,9.1a अथ सामान्यरूपेण KubjT_7.48a अथ सिद्ध्यादिवर्गाणां MrgT_1,11.1a अथ स्पष्टतरं देवि KubjT_12.53c अथ स्वर्गापवर्गार्थे SUp_7.1a अथाग्नेयं महास्नानम् SUp_5.1a अथाणुरुद्रशक्तिस्था KubjT_13.55c अथातः सम्प्रवक्ष्यामि ToT_5.32c अथातः सम्प्रवक्ष्यामि ToT_10.4a अथातः सम्प्रवक्ष्यामि SvaT_13.8a अथातः सम्प्रवक्ष्यामि KubjT_23.149a अथातः सम्प्रवक्ष्यामि KubjT_23.154a अथातः सम्प्रवक्ष्यामि Stk_1.4a अथातः सम्प्रवक्ष्यामि Stk_13.1a अथातो देशिकादीनां MrgT_3.1a अथात्मवतां मत्वा [वा] MrgT_4.1a अथाद्यमण्डलं योनेस् KubjT_19.119a अथानादिमलापेतः MrgT_1,2.1a अथानेकभुजानना KubjT_19.62b अथान्यत् परमं वक्ष्ये KubjT_12.30a अथान्यत् परमं वक्ष्ये KubjT_23.51a अथान्यत् सम्प्रवक्ष्यामि ToT_2.17c अथान्यत् सम्प्रवक्ष्यामि KubjT_25.172a अथान्यत्स्पर्शविज्ञानं SvaT_7.196c अथान्यम् अपि वक्ष्यामि KubjT_23.158a अथान्यविषयं वाक्यम् MrgT_1,1.13a अथान्यं सम्प्रवक्ष्यामि KubjT_24.58c अथान्यं सम्प्रवक्ष्यामि KubjT_25.121c अथान्यैर् अल्पवित्तैश् च SUp_3.1a अथापरा परा ख्याता KubjT_22.17a अथाब्दोदय उच्यते SvaT_7.89d अथाभिचारकं कुर्यात् VT_155a अथाभिषेक आचार्ये SvaT_4.455a अथार्चनं प्रवक्ष्यामि SvaT_2.1a अथाविद्यादयः पाशाः MrgT_1,7.1a अथाशक्तः प्रमादी वा KubjT_22.21c अथाशक्यं यतः शक्यम् MrgT_1,9.16a अथास्त्युत्पादिका शक्तिर् MrgT_1,9.18a अथास्त्वेवं घटे न्यायः MrgT_1,1.12a अथा हिना महादेवि SvaT_9.94a अथेन्द्रियशरीरार्थैश् MrgT_1,8.1a अथैकभिन्नाविच्छिन्नं SUp_4.1a अथैकविनियोगित्वे MrgT_1,11.12a अथैकवीरमाश्रित्य SvaT_9.47a अथैतांस्तु नमस्कृत्य SvaT_3.93a अथैवं ब्रुवते केचित् MrgT_1,11.11a अथोक्तार्थप्रसिद्ध्यर्थं MrgT_1,13.1a अथोपरि महाविद्या SvaT_10.1142c अथोपरिष्टात्कालाग्निः SvaT_10.11a अथोपरिष्टात्तत्त्वानि SvaT_10.668a अथोपरिष्टाद्देवेशि SvaT_10.1088c अथोपलभ्य देहादि MrgT_1,3.1a अथोर्ध्वं गुणतत्त्वं तु SvaT_10.1046c अथोर्ध्वं गुरुशिष्याणां SvaT_10.1074a अथोर्ध्वे नियतिर्ज्ञेया SvaT_10.1106a अथोर्ध्वे भुवनं देव्याः SvaT_10.711a अथोर्ध्वे वाय्वावरणं SvaT_10.873c अदक्षे दस्युपीडनम् SvaT_1.23b अदत्तं परमेश्वरि SvaT_5.47d अदम्भित्वममायित्वम् SvaT_10.64c अदिव्यकल्पमध्यस्था KubjT_15.25c अदीक्षितानां पुरतो SvaT_5.51a अदुष्टं गुरवे नरः SUp_6.204b अदृशीकरणे ह्य् एषा KubjT_7.80a अदृश्यमग्राह्यमचिन्त्यरूपम् Dka_59d अदृष्टगुणलक्षणम् KubjT_3.81d अदृष्टगुणलक्षणम् KubjT_19.97b अदृष्टविग्रहायातं SvaT_8.27c अदृष्टविग्रहेशानम् KubjT_3.78c अदृष्टविग्रहेशानश् KubjT_2.123c अदृष्टं पशुभिः सदा MrgT_1,7.6d अदृष्टं सूक्ष्मभावतः MrgT_1,8.3d अदेहाच् च समुत्पन्ने KubjT_24.115a अद्य धन्यः कृतार्थो ऽहम् KubjT_1.13a अद्यप्रभृति कर्तव्येत्य् SvaT_4.472c अद्य मे सफलं जन्म KubjT_1.12a अद्य मे सफलं तपः KubjT_1.12b अद्य मे सफलं सर्वं KubjT_1.13c अद्य मे सफलं स्थानं KubjT_1.12c अद्य मे सफला गतिः KubjT_1.13b अद्यापि संशयो देव Stk_17.1a अद्यापि संशयो नाथ KubjT_4.2a अद्येत्यादि समुच्चार्य ToT_3.34c अद्रोही चानसूयश्च SvaT_10.61a अद्वयत्वं व्रजेन् नित्यं गोर्स्(1)_100c अद्वयत्वं व्रजेन् नित्यं गोर्स्(1)_101c अद्वयेति निषेधो ऽपि SRtp_219a अद्वैतक्षपणक्षमैः SRtp_222d अद्वैतपरिनिष्ठिताः SvaT_10.525b अद्वैतहानिरेवं स्यान् MrgT_1,2.14a अद्वैतं तेषु सर्वथा KubjT_10.147b अद्वैतं समनुष्ठयेत् KubjT_10.143b अद्वैताग्नौ जुहोम्य् अन्तः CakBhst_40c अध ऊर्ध्वमनन्तस्तु SvaT_10.1131c अध ऊर्ध्वं वहेद्यस्मात् SvaT_7.23a अध ऊर्ध्वं व्यवस्थितः SvaT_11.34d अध ओंकारसंयुक्तं VT_75a अधमं भूचरं कर्म KubjT_18.127c अधमं मध्यमोत्तमम् SvaT_9.46b अधमाद् उत्तमं ज्ञानं KubjT_10.144a अधमान्मध्यमोत्तमान् SvaT_2.154b अधमान्यथ मध्यानि ह्य् SvaT_13.7a अधमा मध्यमोत्तमा SvaT_2.281b अधमा मध्यमोत्तमा SvaT_7.120b अधमा मध्यमोत्तमाः SvaT_15.35d अधमां मध्यमोत्तमम् SvaT_6.53d अधमे च घनो घर्मः गोर्स्(1)_49a अधमोत्तममध्यमाः KubjT_5.55d अधरोत्तरभागेन SUp_6.149c अधर्मक्षयकारिणी SvaT_4.143d अधर्मताबुद्धिमत्त्वं SvaT_12.72a अधर्मश्च तथाज्ञानम् SvaT_10.1096a अधर्मश्च तथाज्ञानम् SvaT_12.42a अधर्मश्चास्वतन्त्रता SvaT_10.1101d अधर्मं च तथाज्ञानम् SvaT_2.162c अधर्मं च तथाज्ञानम् SvaT_11.137c अधर्माज्ञानावैराग्यम् SvaT_2.63c अधर्माद्याः प्रकीर्तिताः SvaT_11.144b अधर्माद्येषु यानि स्युस् SvaT_11.174a अधर्मेण निमित्ततः SvaT_11.177b अधश्चारेण जातो ऽसौ SvaT_7.240c अधश्चारे भवेत्सृष्टिर् SvaT_7.240a अधश्चैव सदाशिवात् SvaT_10.1190b अधश् चोर्ध्वं च धावति गोर्स्(1)_26b अधश् चोर्ध्वं च धावति गोर्स्(2)_39 (=1|26)b अधश्चोर्ध्वं समन्ततः SvaT_3.210b अधश् चोर्ध्वेन भाविनि KubjT_5.132b अधश्छादनमूर्ध्वगम् SvaT_2.163b अधश्छादनमूर्ध्वं च SvaT_2.65c अधश्छादनमूर्ध्वं च SvaT_3.11c अधस्ताच्चक्रवाटस्य SvaT_10.211a अधस्ताच्छिष्यमात्मानं Stk_22.3c अधस्तात्ते व्रजन्त्यत्र SvaT_11.63a अधस्तात् पीडयेद् भृशम् KubjT_23.167b अधस्तात् सर्वतः प्रोक्ता VT_89a अधस्तात् सेतुमार्गस्य KubjT_9.25c अधस्ताद् आत्मतत्त्वं तु VT_82a अधस्ताद् योनिसम्भवा KubjT_14.23b अधस्तावद्व्यवस्थितः Stk_20.2b अधस्ताष्टादशसंयुतम् VT_131d अधस्तां प्रथमां तुटिम् SvaT_7.77d अधस्तु धूम्रवर्चसः SvaT_10.892d अधःकारणपञ्चकम् SvaT_10.1260d अधः कालाग्निरुद्रो ऽन्यः SvaT_10.657a अधःपुटे तु विज्ञेया SvaT_10.1125a अधः पूर्णासमन्वितम् MrgT_3.25d अधः प्रवहणे सिद्धिर् SvaT_7.57a अधः प्राणं समानीय KubjT_23.170c अधःशक्तिनिकुञ्चनात् KubjT_11.42b अधःशक्तेर्यावदूर्ध्वं SvaT_3.21c अधःशक्त्या विनिर्गतय SvaT_10.1235a अधःशिरव्यवस्थिता KubjT_4.82b अधःस्थाने निवेशितः KubjT_11.80d अधःस्रोतं तु वामेन KubjT_8.51a अधिकं कथितं भद्रे KubjT_5.32a अधिकं परिकीर्तितम् ToT_7.9d अधिकारक्षये रुद्रा SvaT_10.570c अधिकारक्षये शान्ता SvaT_10.1213a अधिकारनिमित्तार्थं KubjT_3.109c अधिकारपदस्थेन KubjT_19.104a अधिकारपदं गता SvaT_11.267b अधिकारपदं तेषां KubjT_14.74c अधिकारपदं सर्वं KubjT_10.133c अधिकारमलोपेतास् SRtp_27a अधिकारस्तथा भोगो SvaT_4.187a अधिकारस्तदाश्रयः MrgT_1,13.190d अधिकारस्थथा भोगो SvaT_4.163c अधिकारं करिष्यन्ति KubjT_2.48a अधिकारं तथैव च SvaT_10.349d अधिकारं तथैव च SvaT_10.1268b अधिकारं तु देशके SvaT_4.475b अधिकारं पश्चिमान्वये KubjT_2.47d अधिकारं प्रकल्पयेत् SvaT_4.469d अधिकारं प्रकुरुते SvaT_10.11c अधिकारं प्रकुरुते SvaT_10.130c अधिकारं प्रकुरुते SvaT_10.1171a अधिकारं प्रकुर्वते KubjT_21.46d अधिकारं प्रकुर्वते KubjT_21.60b अधिकारं प्रकुर्वन्ति SvaT_10.1212c अधिकारं प्रकुर्वन्ति SvaT_11.250c अधिकारं प्रकुर्वन्ति KubjT_14.76c अधिकारं प्रभुत्वता KubjT_3.123d अधिकारः शिवाज्ञया SvaT_4.472d अधिकाराज्ञा प्रथमा KubjT_3.120a अधिकारात्मिका ह्य् एषा KubjT_13.56a अधिकारी सर्वकारी च KubjT_5.91a अधिकारो निवर्तते SRtp_77d अधिकारो ऽपि तच्छक्तेः MrgT_1,7.16c अधिकारो यथा स्थितः KubjT_14.7d अधिकारो लयः परे KubjT_13.77b अधिकारो विवर्ज्यताम् SvaT_4.229d अधिक्षिप्तस् तिरस्कृत SUp_5.39b अधितिष्ठति कारणम् SRtp_117d अधिपतिस्तु महादेव SvaT_10.914a अधिमासमृणं चापि Stk_11.3c अधिमासो विजृम्भिका Stk_11.4b अधिवासं ततः कृत्वा Stk_7.2a अधिवासं प्रवक्ष्यामि SvaT_3.1a अधिवासं रजांसि च SvaT_1.9d अधिवासे तथैवेह SvaT_3.119a अधिष्ठाता व्यवस्थितः SvaT_11.37d अधिष्ठातृतया भेदम् SRtp_288a अधिष्ठाय त्वधस्ततः SvaT_11.17b अधिष्ठितं शिवेनैव SvaT_3.34a अधीत्य शृणुयाच्छास्त्रं MrgT_3.67a अधीयीताज्ञया गुरोः SUp_7.25d अधुना कथयामि ते SvaT_4.230d अधुना कथयामि ते SvaT_4.322d अधुना कथयामि ते SvaT_7.26d अधुना कथयामि ते SvaT_11.113b अधुना कथयामि ते SvaT_11.227b अधुना कथयिष्यामि SvaT_11.126c अधुना कथयिष्यामि KubjT_11.5c अधुना कथयिष्यामि KubjT_14.58a अधुना पक्षमासांश्च SvaT_7.49c अधुना शृणु कुब्जीशे KubjT_17.61a अधुनाश्रोतुम् इच्छामि KubjT_8.2c अधुना श्रोतुम् इच्छामि KubjT_11.2c अधुना संप्रवक्ष्यामि SvaT_10.12c अधुना संप्रवक्ष्यामि SvaT_10.285a अधेनुं धेनुम् इत्य् एव SUp_7.81a अधो-गामि शिरो-जलम् गोर्स्(2)_79 (=HYP 3.71)b अधोग्रन्थौ व्यवस्थितः SvaT_10.1130b अधोनाडीनिकुञ्चनात् KubjT_12.59d अधोनादस्य क्षीणस्य Stk_19.9a अधो नाभेर् निगद्यते गोर्स्(2)_78b अधो बिन्दुशिखान्वितम् SvaT_7.221d अधो ब्रह्मबिलं देवि SvaT_11.28a अधोभागे प्ररोपितः SvaT_10.123d अधोभागे प्रवर्तिके SvaT_4.243d अधोभागे स्थितः स्कन्दः SUp_2.5a अधोभागे ऽस्य योजयेत् SvaT_8.20d अधोमध्योर्ध्वभागेषु SvaT_10.80c अधोमार्गप्रदायकाः Dka_67b अधोमुखमवस्थितम् Stk_11.15d अधोमुखां विलिप्ताङ्गां VT_272a अधोमुखेन हृत्पृष्ठे SvaT_3.143a अधोमुखोर्ध्वपादान्तं KubjT_22.12c अधो-मेढ्रम् एवाभिधीयते गोर्स्(1)_13d अधो-मेढ्रात् प्रतिष्ठितम् गोर्स्(2)_20 (=1|13)d अधोर्ध्वप्राणसंचरे SvaT_7.93b अधोर्ध्वरोममध्ये तु KubjT_17.73a अधोर्ध्वरोमसंस्थाने KubjT_13.80a अधोर्ध्वसम्पुटीकृतम् KubjT_8.102d अधोर्ध्वं नीयते जीवः KubjT_14.35a अधोर्ध्वं संव्यवस्थितम् SvaT_11.29d अधो विष्णुसमायुक्तो SvaT_2.37c अधो वै यात्यधर्मेण SvaT_4.250c अध्यर्धानि सहस्राणि MrgT_1,13.87c अध्यात्मगतिचारेण SvaT_5.53a अध्यात्मशब्दरूपात्मा SvaT_7.107c अध्यात्मं कुरुते बाह्यं KubjT_25.123a अध्यात्मं तु वरानने SvaT_7.167b अध्यात्मं तु सरधिपे SvaT_7.55b अध्यात्मं पुद्गलाश्रिताः KubjT_25.95d अध्यात्मादित्रिसाधनम् MrgT_1,8.4b अध्यात्मिकम् अतः शृणु KubjT_5.107d अध्यात्मिकं बहिश् चैव KubjT_25.122a अध्यायैः सप्तभिः स्मृतम् SUp_7.140b अध्यासीयापि धूर्जटे BhStc_95d अध्याः सातिपदा रुचौ MrgT_1,13.138b अध्युष्टमात्राद् उत्तीर्णं KubjT_8.52c अध्रुवे जीविते सति SUp_7.59b अध्वनः षडपि क्रमात् SRtp_123b अध्वन्यासे कृते सति SvaT_4.100b अध्वभागांस्ततो मणीन् SvaT_2.149d अध्वमध्ये तु ये पाशा SvaT_10.357c अध्वर्युः परमेश्वरः KubjT_3.26d अध्ववागीशिकल्पना SvaT_4.507d अध्वशुद्धिरतो भवेत् SvaT_4.99d अध्वषट्कं विभावयेत् SvaT_4.103d अध्वष्टकव्यवस्थितम् SvaT_4.223b अध्वष्ट्कं यथा प्राणे SvaT_4.241c अध्वसंधिः प्रकीर्तितः SvaT_4.93b अध्वसृष्टिं महादेव SvaT_11.2a अध्वा चात्रारणिर्यथा SvaT_10.370b अध्वातीतं निरामयम् SvaT_11.122d अध्वानं युगपन्न्यसेत् SvaT_4.508b अध्वानं युगपन्न्यसेत् SvaT_4.509b अध्वानं व्याप्य सर्वं तु SvaT_4.311a अध्वानं संधयेदग्नौ SvaT_4.92a अध्वानं संप्रवक्ष्यामि SvaT_10.2a अध्वान्तस्थां परां शान्ताम् SvaT_4.217a अध्वा बन्धस्य कारणम् SvaT_10.358d अध्वायमध ऊर्ध्वगः SvaT_10.1234b अध्वायमुपवर्णितः SvaT_10.618b अध्वायं तु मया ज्ञातस् SvaT_11.1a अध्वायं तु महादेव SvaT_10.1a अध्वा युक्त्यविशेषतः SRtp_144d अध्वावलोकनं पश्चाद् SvaT_4.95a अध्वैतत्प्राप्यते षोढा SRtp_6c अध्वोपस्थापनं भवेत् SvaT_4.99b अनग्निज्वलनं चैव Stk_21.1c अनग्निज्वलनं पातः KubjT_17.37a अनग्निज्वलने वृक्ष- MrgT_4.25c अनग्निज्वलने हितम् Stk_21.4d अनङ्गश्चाङ्गारोद्गारः SvaT_10.40a अनणिमालघिमा SvaT_11.157a अनध्याये स्वतन्त्रोक्त- MrgT_3.52c अनन्गधेनवीं दुग्ध्[ v ]à KubjT_9.20c अनन्तगुणदातारं KubjT_15.41a अनन्तगुणदायकम् KubjT_19.99b अनन्तगुणवीर्यास् ताः KubjT_14.90c अनन्तगुणसम्भवाः KubjT_14.88d अनन्तफलदायिनाम् SRtp_321b अनन्तमण्डलं सन्धौ KubjT_16.77a अनन्तमासनं कल्प्यं SvaT_3.133c अनन्तमासनं प्राग्वच् SvaT_4.43c अनन्तरूपिणी दुर्गा ToT_8.18c अनन्तविभवास्तत्र SvaT_10.261a अनन्तश्च चतुर्थकः SvaT_10.1175b अनन्तश्च सुषुम्नेशस् त्व् SvaT_11.18a अनन्तश्चैव देवेशि SvaT_11.21c अनन्तश्चैव सूक्ष्मश्च SvaT_10.1161c अनन्तस्त्रिकलो गोप्ता MrgT_1,13.153a अनन्तस्त्रितनुः सूक्ष्मः SvaT_10.1103c अनन्तस्यार्थदर्शने SRtp_47b अनन्तं कल्पयेत्तत्र SvaT_2.271a अनन्तं कालमीश्वरम् SvaT_12.115b अनन्तं चान्तगं कुर्यात् Stk_5.2a अनन्तं चैव कालाग्निं SvaT_10.346c अनन्तं चैव विन्यस्य SvaT_2.161c अनन्तं तद् विजानीयात् KubjT_8.19a अनन्तं परिकल्पयेत् SvaT_2.60d अनन्तं पारमक्षोभ्यं SvaT_10.708c अनन्तं मूर्तिविग्रहम् SvaT_3.59d अनन्तं विश्वतो-मुखम् गोर्स्(2)_21b अनन्तं विश्वशक्तिभिः SvaT_7.252b अनन्तं सकलं ज्ञानं KubjT_19.68c अनन्तः क्षोभको मतः SRtp_47d अनन्तः परमेश्वरः SvaT_10.5d अनन्तः परमेश्वरः SRtp_28d अनन्तः षष्ठ उच्यते SvaT_10.1126b अनन्ता एव योनयः SvaT_11.171d अनन्ताण्डस्य षड् बहिः SRtp_91d अनन्तादिशिखण्ड्यन्तास् SvaT_7.45c अनन्तादिशिवान्तकम् SvaT_3.103d अनन्तादिशिवान्तकः SvaT_4.459b अनन्तादिशिवान्तके SvaT_4.95d अनन्तादीन्प्रकल्पयेत् SvaT_2.263d अनन्ताद्यासनं दत्त्वा SvaT_3.71c अनन्ताद्याः शिवान्ताध्वा KubjT_25.0*11a अनन्तानन्तसम्भवम् SvaT_10.1247b अनन्तानाथनाश्रितम् SvaT_10.1246b अनन्तानाथनाश्रिता KubjT_5.143b अनन्ता नाम कीर्तिता SvaT_10.996d अनन्तानां विधायिने BhStc_63b अनन्तासनमुत्तमम् SvaT_1.38b अनन्ताः शास्त्रकोटयः SvaT_4.340d अनन्ते चाक्षये ऽव्यये KubjT_24.117b अनन्तेन सुपूजिताः SvaT_10.642b अनन्तेनापि शब्दानु- SRtp_66c अनन्तेशो जगत्पतिः SvaT_10.1127b अनन्तो भुवनव्रातस् त्व् SvaT_10.684c अनन्तो रुद्र एव च SvaT_11.19d अनन्तो व्योमरूपिणम् SvaT_10.1262b अनन्यापि तथा शम्भोर् SRtp_303c अनन्यापि विभिन्नातः SRtp_304c अनन्यापेक्षसामर्थ्य- BhStc_18c अनन्यायाः क्रियात्मनः SRtp_132d अनपेक्षः क्षणेन च SRtp_313b अनपेक्षेण जायते SRtp_54d अनम्भा असलिला च SvaT_11.155c अनया सदृशं ज्ञानं गोर्स्(2)_45c अनया सदृशी विद्या गोर्स्(2)_45a अनया सदृशो जपः गोर्स्(2)_45b अनयोर् मध्ये सुषुम्ना तु VT_146c अनर्घ्यम् अर्घं पादेभ्यः CakBhst_20c अनलस्य प्रदीपनम् गोर्स्(2)_101b अनलार्णमधश्चोर्ध्वे SvaT_9.62c अनलेन समोपेतां KubjT_22.31c अन्[अल्]ओदध्यलंकृताम् MrgT_1,13.37d अनवस्था मनस्यथ SvaT_11.135b अनहंकारवान्समः SvaT_10.60d अनंशको ऽपि यो मन्त्रो SvaT_8.15c अनाकुलेन देवेशि ToT_10.2a अनागामि च तज्ज्ञेयं MrgT_1,3.4a अनाथश्चाप्यनन्तेशम् SvaT_10.1262a अनाथश्चोर्ध्वगस्तथा SvaT_11.18b अनाथं तु जगत्पतिम् SvaT_10.1261d अनाथो ऽनन्तरूपेण SvaT_11.22a अनाथो विष्णुरित्युक्तस् त्व् SvaT_11.19c अनादित्वे ऽपि विश्वस्य BhStc_63c अनादिनिधनाश्रितः SvaT_7.255d अनादिनिधनेशानाच् KubjT_11.4a अनादि निबिडं महत् MrgT_1,7.8b अनादिबोधो भव च SvaT_4.445c अनादिबोधो ह्यतुलः SvaT_7.256a अनादिभववर्जितम् SvaT_11.194d अनादियुगपर्यन्तं KubjT_2.23a अनादिविज्ञानमजं पुराणं Dka_59a अनादिविमलमातङ्गी KubjT_17.60a अनादिष्टस्य शिष्येदं KubjT_23.129a अनादिष्टं हरन्ति ताः KubjT_18.72d अनादेशान् न तद् देयं KubjT_23.127a अनाधीतानि शास्त्राणि KubjT_10.88c अनापन्नविकारो ऽपि SRtp_311a अनाबिलं परां व्याप्तिं CakBhst_31c अनामयमरूपकम् SvaT_9.21b अनामा कर्णिके योज्या KubjT_6.59a अनामा तेन गीयते KubjT_6.101b अनामा दक्षिणस्य तु VT_88b अनामा नामरहिता KubjT_6.100c अनामामतम् उत्तमम् KubjT_25.207b अनामे कुञ्चयित्वा तु SvaT_14.18c अनारोग्यं प्रजायते SUp_5.16b अनाश्रितकला देवी SvaT_10.1255a अनाश्रितस्य देवस्य SvaT_10.1261a अनाश्रितस्य देवस्य SvaT_11.307c अनाश्रितः स्वयं ब्रह्मा SvaT_11.19a अनाश्रितो मध्यगस्तु SvaT_10.1254c अनाश्रितो महादेवि SvaT_11.22c अनासाद्य फलं तेन SRtp_97a अनास्वादस्त्वगन्धश्च SvaT_11.135a अनाहतकमध्यस्था KubjT_15.70a अनाहतपदं व्रजेत् KubjT_12.29d अनाहतम् अतिक्रम्य गोर्स्(1)_61a अनाहतं च तच् चक्रं गोर्स्(1)_60c अनाहता नदत्य् अन्तर् CakBhst_23a अनाहतेन संयुक्ता KubjT_10.43a अनाहते महापद्मे ToT_7.28c अनाहते महापद्मे ToT_9.30c अनाहितविशेषो ऽपि SRtp_306c अनिच्छन्नपि मेधावी Dka_12c अनित्या एव गतयः SvaT_10.666a अनित्या जल्पकारकाः KubjT_4.67d अनिबद्धरवोन्मादी KubjT_10.83c अनिर्दिष्टमसंज्ञं च Stk_8.29c अनिर्देश्यमनामयम् SvaT_3.27d अनिवारितसन्देहम् SvaT_12.31c अनिवार्यावतिष्ठते SRtp_159d अनिवार्यां सुरासुरैः SvaT_12.113b अनिवेद्य न भुञ्जीत SUp_7.24a अनिषिद्धं च भोजनम् SUp_2.28d अनुक्तं यद्भवेत्किंचित् Stk_7.11a अनुक्तेषु प्रदर्शयेत् SvaT_14.21b अनुक्रमेण दातव्यः SvaT_4.539a अनुगृह्णाति चात्मनः SRtp_264d अनुगृह्णाति भास्करः SvaT_11.97b अनुगृह्णाति वै शिवः Stk_13.22b अनुग्रहकरं देवं SvaT_1.3c अनुग्रहं प्रकुर्वन्ति SvaT_11.56a अनुग्रहाय मर्त्यानां SvaT_1.12a अनुग्रहार्थं लोकानां SvaT_10.992c अनुच्चार्यमसन्दिग्धं Stk_19.12c अनुच्चार्यं तदेव स्याद् ToT_6.13c अनुच्चार्यं प्रकीर्तितम् Stk_19.9d अनुज्ञातश् च गुरुणा SUp_7.17c अनुज्ञातश्चरेद्भैक्षं MrgT_3.72a अनुज्ञातस्तु देवेन SvaT_6.89c अनुज्ञातोत्थितो यायाद् SvaT_3.88c अनुज्ञातो ऽभिषिक्तश्च Stk_9.5e अनुज्ञातो ऽभिषिक्तस् तु KubjT_25.29a अनुज्ञातो ऽभिषिक्तस्य KubjT_10.112a अनुज्ञां साधकेन्द्रस्य VT_48c अनुत्पादादसर्वगम् MrgT_1,12.33d अनुद्धृते कथं योगः SvaT_10.418a अनुध्याताः शिवेन तु SvaT_11.61b अनुध्यानाच्छिवेच्छया SvaT_10.614d अनुपादानरूपाणां SRtp_162c अनुभावो बवेत्तत्र SvaT_4.384c अनुमानस्य साफल्यम् SRtp_229a अनुमानं च साधयेत् SRtp_222b अनुलोमगतं देवं SvaT_6.95a अनुलोमविलोमके SvaT_3.119d अनुलोमविलोमतः SvaT_4.496b अनुलोमविलोमेन KubjT_17.93c अनुलोमैर् विदर्भितम् VT_226d अनुलोमैर् विहन्यस् तु VT_153c अनुलोमैः शतेन तु VT_194d अनुविद्धमिह ज्ञानं SRtp_85a अनुष्टुप्छन्दसा बद्धं SvaT_8.31a अनुष्ठानतपोपायैर् KubjT_10.111a अनुष्ठानं विना प्रिये KubjT_20.69b अनुष्ठानाद् ऋते तस्य KubjT_18.88a अनुस्मरणामात्रेण VT_314c अनुस्वारविवर्जितम् Stk_1.10d अनुस्वारो भवेन्नेत्रं Stk_1.10a अनेकगुणशालिनीम् KubjT_16.52b अनेकगुणसङ्कुलम् KubjT_11.59d अनेकगुणसञ्छन्नम् KubjT_11.57c अनेकगुणसंपन्नो SvaT_10.196c अनेकतत्त्वसङ्कीर्णं KubjT_14.63c अनेकदोषदुष्टस्य SUp_7.123a अनेकभुवनावलिम् SRtp_134d अनेकरचनादिभिः KubjT_2.68b अनेकरत्नसन्दीप्तम् KubjT_1.5a अनेकरुद्रकोटीभिर् SvaT_10.12a अनेकशिखराकीर्णम् SUp_6.106c अनेकसिद्धसंछन्नं KubjT_2.27a अनेकसृष्टिकर्ता च KubjT_2.46c अनेकाकाररूपिणम् KubjT_1.2d अनेकाकाररूपिणी KubjT_2.5b अनेकाकाररूपिणीम् KubjT_11.42d अनेकाकाररूपिणीम् KubjT_11.81b अनेकाकारसंस्थिताम् SUp_7.127b अनेकानन्दसम्पन्नं KubjT_20.11c अनेकार्चिसमाकुलम् KubjT_11.60d अनेकार्थगुणाधारं KubjT_11.37a अनेकार्थप्रबोधिका KubjT_7.45b अनेकार्थविधायिनी KubjT_3.33b अनेकार्थसमाकुलम् KubjT_11.52b अनेकाश्चर्यकर्तारं KubjT_10.48a अनेकाश्चर्यसङ्कुलम् KubjT_11.57d अनेकाश्चर्यसङ्कुलम् KubjT_14.93d अनेकाश्चर्यसम्पन्नं KubjT_11.64c अनेकाश्चर्यसंकुलम् KubjT_2.27d अनेकोपायरचना KubjT_2.40a अनेन करणान्तेन KubjT_25.144c अनेन क्रमयोगेन KubjT_5.79a अनेन क्रमयोगेन KubjT_5.91c अनेन क्रमशः सर्वे KubjT_5.81a अनेन खगगामित्वं KubjT_6.68a अनेन खगगामी 'सौ KubjT_6.72c अनेन जयते मृत्युं KubjT_23.168a अनेन ज्ञातमात्रेण KubjT_6.29a अनेन दृढितो ह्य् आत्मा KubjT_18.38a अनेन न्यासमात्रेण KubjT_22.10a अनेन परिमाणेन SvaT_10.21c अनेन परिमाणेन SvaT_11.265a अनेन परिमाणेन SvaT_11.308a अनेन मनुना देवि ToT_3.45c अनेन मनुना देवि ToT_5.16a अनेन योजयेत्सर्वं SvaT_1.38c अनेन विधिना कालं KubjT_18.89a अनेन विधिना देवि KubjT_18.48c अनेन वै स देहेन SUp_5.27c अनेन स्मृतमात्रेण KubjT_8.89a अनेन हीना देवेशि KubjT_9.29a अनेनाधिष्थितं देवि VT_248a अनेनानुमितिः शिष्ट- MrgT_1,5.5c अनेनाब्दस्तु पूर्ववत् SvaT_11.208b अनेनाभ्यासयोगतः KubjT_23.160d अनेनाभ्यासयोगेन KubjT_25.213a अनेनायं धन्यो भवति न च ते हानिर् इयता Saul_57c अनेनैव च योगेन SvaT_4.260a अनेनैव तु कालेन SvaT_4.442a अनेनैव तु देहेन SvaT_12.137c अनेनैव तु बीजेन VT_75c अनेनैव प्रयोगेण VT_164c अनेनैव मृदा मेषं VT_289c अनेनैव वरारोहे SvaT_10.387c अनेनैव विधानेन SvaT_4.539c अनेनैव शरीरेण SRtp_318a अनेनैव शरीरेण Dka_78c अनेनैवाक्षसूत्रेण KubjT_5.110c अनैश्वर्यस्य भावो ऽयम् SvaT_12.63a अनैश्वर्यं च देवेशि SvaT_11.158c अनैश्वर्यं च प्राग्दिशः SvaT_2.63d अनैश्वर्यं हि पैशाचे SvaT_11.159c अनैश्वर्यादिभिश्चैते SvaT_11.158e अनोघावृष्टिरेव च SvaT_11.155d अनौपम्यगुणान्विताः SvaT_10.7b अनौपम्यमनामयम् SvaT_10.364d अनौपम्यामनामयाम् SvaT_4.217b अन्तचारी सुचारी च KubjT_21.109c अन्तरङ्गं न कर्तव्यं KubjT_3.75a अन्तरङ्गं यदा शुद्धं KubjT_25.98c अन्तरङ्गी न सद्भावी KubjT_3.66c अन्तरङ्गे तथा ह्य् एवं KubjT_25.152c अन्तरङ्गे प्रवर्तते KubjT_5.145b अन्तरम्बहिरङ्गयोः KubjT_25.97d अन्तरात्मा स विज्ञेयो SvaT_11.86a अन्तरा दृढबन्धनम् SRtp_248d अन्तरा शक्तिदीपिकाम् SRtp_302d अन्तरीक्षैर् दिशो दश KubjT_22.6b अन्तरे समवस्थितम् SvaT_10.756d अन्तर्जलगताः सत्त्वास्ते Stk_1.7a अन्तर्देहस्थितो यस्मात् KubjT_15.32a अन्तर्देहे समाचरेत् SvaT_3.10b अन्तर्धानं विना गुरुः SUp_7.47b अन्तर्धानोर्ध्वदर्शनम् KubjT_17.45b अन्तर्-निश्चलितात्म-दीप-कलिका-स्वाधार-बन्धादिभिः गोर्स्(2)_2a अन्तर्भव भवद्गुहाम् BhStc_12d अन्तर्भावविनिर्मुक्तं Dka_38c अन्तर्भावः कुरुष्वब्धौ MrgT_1,13.87a अन्तर्भुवनसंघातै SvaT_10.764c अन्तर्भुवनसंघातैर् SvaT_10.743c अन्तर्भूता अवीचौ तु SvaT_10.85c अन्तर्भूतान्विचिन्तयेत् SvaT_10.92b अन्तर्भूताः प्रकीर्तिताः SvaT_10.1180d अन्तर्भूताः स्थिताश्चान्ये SvaT_10.1065c अन्तर्मानविधौ ते ऽस्तु CakBhst_42c अन्तर्माला महामाला ToT_9.32c अन्तर्यागं यथापूर्वम् SvaT_7.292c अन्तर्वेद्यां सुपुण्यायां SvaT_9.38c अन्तस्थं तं विजानीयाद् Stk_19.9c अन्तस्थः सर्वतः स्थितः Stk_20.2d अन्तस्था सर्वभूतानां KubjT_25.161c अन्तःकरणमात्मस्थं SvaT_10.932c अन्तःकरणविन्यासं SvaT_4.227c अन्तःकरणविन्यासो Stk_2.1a अन्तः शवश्रुतौ दाहे MrgT_3.58a अन्तःसंजल्परूपा तु SRtp_75a अन्तःस्थः कालरूपेण SvaT_7.146a अन्तिमामृत-m-अन्तिमा KubjT_24.99d अन्तिमामृत सूक्ष्मा च KubjT_11.8a अन्तिमैका द्विमध्यस्था KubjT_11.116c अन्ते च संस्थिता ह्य् एका KubjT_25.162a अन्ते चापि पुनस्तथा SvaT_11.224b अन्ते जातिं प्रकल्पयेत् SvaT_1.72b अन्ते दिवि वसेद् भोगैस् SUp_6.211c अन्ते निर्वाणम् आप्नुयात् SUp_6.176d अन्ते मुक्तिम् अवाप्नुयात् SUp_6.128d अन्ते मुक्तिं च शाश्वतीम् SUp_2.22b अन्तेष्ठी च प्रतिष्ठा च KubjT_21.74a अन्ते ऽस्य उद्धरेन्मन्त्रान् SvaT_1.37c अन्त्यजाञ्छूद्रविट् क्षत्र SvaT_10.384c अन्त्यजानां द्विजानां च KubjT_25.154c अन्त्यजान् ब्राह्मणावधि SvaT_10.385d अन्त्यजा परमेश्वरी KubjT_25.162b अन्त्यं तैर्दशभिः स्मृतम् SvaT_11.262d अन्त्यं दशाहतं कृत्वा SvaT_11.263a अन्त्याद् अन्तं परापरम् KubjT_8.104d अन्त्रमाला करालिका KubjT_21.55d अन्धकारो दिवाकृतिः SvaT_10.310d अन्धकूपे च पतनम् SvaT_4.19c अन्धतामिस्रमित्याहुर् SvaT_11.139a अन्धत्वं श्रोत्ररोगं च SvaT_7.308a अन्धनी मोहनी माया KubjT_21.59c अन्धवृन्देन सौ वृतः KubjT_20.71b अन्धश् च जायमानः स्याद् SUp_4.48c अन्नपानप्रवेशने SvaT_12.7b अन्नपानफलादिकम् SUp_6.38d अन्नपानविशेषैश् च SUp_7.77a अन्नपानं तथा भक्ष्यम् KubjT_25.154a अन्नपानौषधीनां च SUp_6.281c अन्नप्राशनचूडकम् SvaT_10.387b [a]न्नस्य वा परिधित्रयम् SUp_5.4b अन्नं वा यज् जुगुप्सते KubjT_5.65b अन्नं साधनमित्युक्तं SvaT_15.11a अन्नार्थं होमयेत् क्षीरं SUp_4.61a अन्यकल्पोत्थितानि च SvaT_6.94b अन्यकल्पोपचारेषु KubjT_7.6a अन्यकालकृतं कर्म VT_265c अन्यग्रन्थिचतुष्टयम् KubjT_18.96b अन्यच् च परमोपायं KubjT_23.44a अन्यच् चान्यं चराचरम् KubjT_2.116d अन्यच् छीघ्रगतिस् तस्य KubjT_12.44c अन्यजन्मावबोधनम् KubjT_17.43b अन्यतन्त्रसमुत्थाश्च SvaT_15.36a अन्यतन्त्रोक्तलक्षणाः SvaT_10.1105b अन्यत् कामाम्बिके किञ्चिद् KubjT_2.101a अन्यत्काले न कर्तव्यम् KubjT_23.111c अन्यत् तत् परमोपायं KubjT_25.222a अन्यत्तन्त्रप्रसिद्धिं तु SvaT_4.159a अन्यत् परतरो देहः KubjT_18.99c अन्यत् परशुशूलधृक् KubjT_8.21d अन्यत्र क्षपणाकुलम् KubjT_19.71b अन्यत्र चैव सर्पेत् तु SUp_7.36c अन्यत्र परिपठ्यते SvaT_10.728d अन्यत्र प्रस्थितः क्वचित् SUp_6.193b अन्यत्रैकांशतः स्थिताः SvaT_10.1034b अन्यत्संचारणाद्देवि ToT_4.45c अन्यथा कारकव्रात- MrgT_1,9.17a अन्यथा कुरुते यस् तु KubjT_23.102a अन्यथा च विलोमकृत् KubjT_24.104d अन्यथा जीविकार्थं तु KubjT_3.116c अन्यथा तत् कथं तस्य KubjT_10.82c अन्यथा तिलघातकी KubjT_10.71b अन्यथा तु पृथक् पृथक् SvaT_4.305b अन्यथा तु पृथक्पृथक् Stk_8.28b अन्यथा तु विलोमकृत् KubjT_25.0*16d अन्यथा ददते यस् तु KubjT_23.104a अन्यथा दोषम् आवहेत् SUp_3.11b अन्यथा न भवेत् सिद्धिः KubjT_10.65a अन्यथा न भवेद्देवि SvaT_4.440a अन्यथा नामधारकः KubjT_3.114b अन्यथा नामधारकः KubjT_24.97d अन्यथा नामधारकः KubjT_24.105d अन्यथा नैव जानन्ति SvaT_10.364a अन्यथा नैव भुक्तिस् तु KubjT_20.29c अन्यथा नैव मुच्यन्ते SvaT_6.39c अन्यथा नैव मुच्यन्ते Stk_8.22a अन्यथा नैव योजयेत् SvaT_5.72d अन्यथा नोपपद्यते SRtp_228b अन्यथा प्रवहेद्यदा SvaT_7.171b अन्यथा प्राक्स्वरूपेण SvaT_4.414c अन्यथा मूत्रवत् सर्वं ToT_5.40a अन्यथा सिद्धिभाग्भवेत् SvaT_7.88b अन्यथा स्थितिभङ्गः स्यान् KubjT_10.145c अन्यथा हानिकृद् भवेत् KubjT_18.54b अन्यथैवोपलम्भनात् SRtp_295d अन्यथोक्तविशेषणम् SRtp_63b अन्यदेवं पूजयित्वा ToT_5.44a अन्यद् दग्धं चराचरम् KubjT_2.67d अन्यद् यत् ते मनस्थं तु KubjT_10.155c अन्यद् वा पश्चिमं वक्ष्ये KubjT_23.130c अन्यद् वै हृदयं वक्ष्ये KubjT_23.95c अन्यशास्त्ररतो यस्तु SvaT_1.18a अन्यशास्त्रविदश्च ये SvaT_12.120b अन्यसारा यतो लोके VT_5c अन्यस्याज्ञां ददाति च KubjT_3.110b अन्यस्यान्यत्र सद्भावः SRtp_120c अन्यस्यामशुभं विद्धि SvaT_3.195a अन्यं च परमं देवि KubjT_18.89c अन्या चैव महाबला KubjT_25.173d अन्यानि च वरानने SvaT_5.48b अन्यानि तु स्मृता ये वै KubjT_5.123c अन्यान्यपि त्वयुक्तानि SvaT_12.57c अन्यान्यपि विशेषतः SvaT_12.26b अन्यायान् नरकं व्रजेत् KubjT_13.30d अन्या वृत्ता प्रकर्तव्या SUp_4.15a अन्याश्च सिद्धीर्विविधा SvaT_15.35c अन्यासक्तो न भुञ्जानो SUp_7.16a अन्यासु सर्वविद्यासु ToT_1.19c अन्ये तु कथयन्त्यत्र SRtp_164c अन्ये तु गुणरूपकाः SvaT_12.155d अन्ये ऽपि देशमध्यस्था KubjT_5.67c अन्ये वृत्तिपरीणाम- SRtp_62c अन्येषामपि जन्तूनां SvaT_10.367a अन्येषाम् एवम् आदीनां SUp_6.265a अन्येषां न कदाचित् स्याल् KubjT_5.72a अन्येषां वर्णजातीनाम् KubjT_5.55c अन्ये सप्तस्वरूपेण SvaT_11.165c अन्यैश् चक्षुर्युतैस् त्व् एवं KubjT_20.75a अन्यैश्च परिवारितम् SvaT_10.743d अन्यैश् च मुनिसत्तमैः SUp_1.7b अन्योन्यगुणयोगेन KubjT_2.18a अन्योन्यवलयाकारं KubjT_18.57c अन्योन्यवलिताश् चैव KubjT_4.14c अन्योन्यं स्पर्धयन्ति ते KubjT_20.74d अन्योन्याध्याससाध्यत्वाद् SRtp_243c अन्योन्याभिभवास्ते च SvaT_11.169c अन्वयी यस् तु शासने KubjT_5.62d अन्वर्थसंज्ञिका नाम KubjT_16.21c अन्वेष्टव्यः प्रयत्नतः SvaT_12.164d अन्वेष्यम् अपि यत्नतः SUp_6.249b अपकारकमाविश्य MrgT_1,7.14c अपकारशतैर्युक्तं SvaT_6.86a अपनीय समुच्छिष्टं SUp_6.220a अपभ्रष्टानुनासिका SvaT_12.10b अपभ्रंशो ऽनुनासिक्यः SvaT_12.20c अपमान्य यदा ह्य् एतान् KubjT_3.130c अपमृत्युर् न तिष्ठति KubjT_9.41b अपरस्थां सुचिह्निताम् SvaT_5.30b अपरस्थेन सूर्येण SvaT_5.30c अपरं कटाहद्वीपं KubjT_21.11c अपरं कलनात्मकम् KubjT_23.7d अपरं कल्पयित्वा तु SvaT_1.47c अपरं चाध्वमध्यगम् SvaT_4.403b अपरं चाप्याहुतिभिः SvaT_2.210c अपरं तु कलाधारं KubjT_23.3c अपरं तु त्रिमूर्तिना KubjT_18.28b अपरं पाशवं सर्वं KubjT_18.113c अपरः शक्तिमूर्धस्थो SvaT_4.330c अपरः षोडशो यावत् SvaT_4.329a अपरा कार्यगोचरा SRtp_272d अपरा ब्रह्मणो ऽण्डं वै SvaT_10.920c अपरार्धं निशा भवेत् SvaT_7.91d अपरा वर्णरूपिणी KubjT_6.6b अपरा सा तनुः स्थूला SvaT_4.407a अपरास्यत्रिराहुत्या SvaT_2.203c अपरास्येन तद्वक्त्र- SvaT_2.240c अपरां देहजैर् भिन्नां KubjT_22.2a अपरां सृष्टिकर्तारां KubjT_16.50c अपरेण तु मार्गेण KubjT_18.119c अपरेण नगास्तत्र SvaT_10.272a अपरेण महीधरौ SvaT_10.209d अपरेण समन्वितः SvaT_6.25b अपरे ब्रह्मणः सृष्टौ KubjT_14.55c अपरेयम् इमा विद्या KubjT_18.29c अपरे वृत्तिशालिनीम् SRtp_285d अपवर्गफलप्रदाः SvaT_5.45b अपवर्गमभीप्सन्ति MrgT_1,2.27c अपवादं रुषित्वा तु KubjT_12.6a अपवित्रं भवेत् तोयं SUp_5.14a अपसव्यं भ्रामयित्वा SvaT_13.45e अपसव्येन पूर्येत SvaT_7.294c अपसव्ये विसर्जनम् KubjT_25.0*13d अपाक्तेया असम्भाष्याः KubjT_25.168a अपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् Saul_58d अपाङ्गात् ते लब्ध्वा जगद् इदम् अनङ्गो विजयते Saul_6d अपान-प्राणयोर् ऐक्यात् गोर्स्(2)_82 (=1|38, HYP 3.65)a अपानम् ऊर्ध्वम् आकृष्य गोर्स्(1)_37c अपानम् ऊर्ध्वम् आकृष्य गोर्स्(2)_81 (=1|37, HYP 3.61)c अपानयत्यपानस्तु Stk_10.9a अपानस्तु करिष्यति SvaT_7.308b अपानस्तेन कीर्तितः Stk_10.9d अपानः कर्षति प्राणः गोर्स्(1)_29a अपानः कर्षति प्राणः गोर्स्(2)_41 (=1|29)a अपानेन विनिर्गताः SvaT_6.68d अपानो गुद-मण्डले गोर्स्(2)_34b अपानो रात्रिरुचय्ते Stk_11.8b अपानो वायुकोणे च ToT_6.3c अपाम् असंभवे होमं SUp_4.63c अपां निधेर्भगवतो SvaT_10.792a अपां योनिं परां प्राप्ताः SvaT_10.799a अपि कण्टकम् उद्धृत्य SUp_6.281a अपि कामान् प्रयच्छति SRtp_20b अपि काशकुशं सूत्रं SUp_6.283c अपि गच्छेद् रसातलम् SUp_7.29d अपि चान्यत्वमद्वैत- SRtp_230a अपि ज्ञानशतैरपि SvaT_10.705d अपि तत् कीर्तनाद् याति SUp_1.22c अपि तस्यावबोधनात् SRtp_8b अपि तिक्तं विजानाति SRtp_235c अपिधानं सुशोभनम् SUp_4.6b अपि नित्यं ब्रुवन्ति तम् Stk_1.7b अपि पश्येम गम्भीरां BhStc_12a अपि पातकसंयुक्तः VT_309c अपि प्राणान् परित्यजेत् SUp_7.28b अपि बिन्दुवदिष्यते SRtp_200d अपि भेदग्रहे सति SRtp_229b अपि माषकमात्रकम् SUp_6.102b अपि मुक्तं विषं घोरं गोर्स्(2)_61 (=HYP 3.16)c अपि मूर्तौ न नः स्थितिम् BhStc_78b अपि योग्यस्य वस्तुनः MrgT_1,7.17b अपि योजनमात्राय SUp_6.206a अपि यो वित्तम् अर्थिनाम् SUp_6.254d अपि वत्स विना करैः SUp_5.42b अपि शूद्रस्य पङ्क्तिस्थः SUp_5.4c अपि सुप्तम् अचेतनम् VT_389b अपुनर्भवकारणम् SvaT_11.185b अपैति स्वाध्वसंहृतौ MrgT_1,4.8d अप्तत्त्वं चैव तदध SvaT_11.24c अप्तत्त्वात्तु समारभ्य SvaT_11.280c अप्तत्त्वादावनुक्रमात् SvaT_10.674d अप्तत्त्वे तु स्थितो विष्णू SvaT_11.38a अप्य् एकं दिवसं भक्त्या SUp_4.24c अप्रकाशः स्वदेहस्थो SvaT_6.10c अप्रकाश्यम् इदं गुह्यं VT_395a अप्रतर्क्यमनौपमम् SvaT_11.287b अप्रबुद्धप्रमत्तेन KubjT_2.16a अप्रमेयगुणान्वितैः SvaT_10.1209b अप्रमेयमसंख्येयम् SvaT_10.702c अप्रमेयं ततो ज्ञेयं SvaT_10.674a अप्रमेया भवान्तरे KubjT_5.134b अप्रमेया वरानने KubjT_4.108d अप्रमेयास् तु याः स्मृताः KubjT_6.85b अप्रमोदो ऽप्रमुदितम् SvaT_11.154c अप्रवासे प्रदातव्यं SvaT_6.62a अप्रशस्तम् इतरे जने KubjT_2.105d अप्रसिद्धगता ऋज्वी KubjT_18.116c अप्रसिद्धस्य धर्मस्य SRtp_215c अप्रसिद्धेन मार्गेण KubjT_13.24c अप्रसिद्धोज्झिते सिद्धा KubjT_18.115a अप्रसूता मृता योषित् VT_151a अप्राप्तशिवधामानस् SRtp_23c अप्राप्तिरप्राकाम्यं चा- SvaT_11.157c अप्रेषिते न गन्तव्यं KubjT_10.109a अप्सु वा यदि वादर्शे KubjT_23.30a अप्सु विष्णोः पुरं महत् KubjT_14.62d अबाधितः प्रमाणैश्च SRtp_240c अबुधश्च बुधश्चैव SvaT_11.83c अबुधस्तिष्ठते तत्र SvaT_11.95c अबुधस्तु तदा भवेत् SvaT_4.238b अबुधस्तु समाख्यातः SvaT_11.96a अबुधं च पुनर्देवि SvaT_11.91a अबुधानां परा स्मृता SvaT_10.827b अब्दद्वयं स जीवेत्तु SvaT_7.176c अब्दम् एकं स जीवति KubjT_23.32b अब्दमेकं स जीवति Stk_18.3b अब्द-m-एकेन देवेशि KubjT_25.56a अब्दं मासं तथा पक्षं SvaT_7.204a अब्दं वै पूर्ववत् स्मृतम् SvaT_11.252b अब्दात् सर्वं भविष्यति KubjT_17.57b अब्दाद् ऊर्ध्वं भवेत् सिद्धो गोर्स्(2)_54 (=HYP 1.59)c अब्दान् अपि च लक्षकम् SUp_4.43b अब्दानां तु शते पूर्णे SvaT_11.252c अब्देनोक्तफलं लभेत् KubjT_18.126b अब्दैकेन जगत् सर्वं KubjT_17.56c अब्बिन्दुमिव पुष्करे SvaT_12.109d अब्रह्मचारी चारी स्याद् KubjT_9.61a अभक्तं वा द्विषन्तं वा KubjT_17.23a अभक्तानां न सङ्क्रमेत् KubjT_19.31d अभक्ष्यभक्षणं कृत्वा KubjT_9.62a अभक्ष्यस्य तु भक्षणे KubjT_5.46b अभयं सर्वसत्त्वेभ्यो SvaT_12.46a अभयः परिकीर्तितः SvaT_14.10d अभाग्यस्यापि षण्मासात् KubjT_3.90c अभावपदम् आश्रितः KubjT_19.13b अभावं भावनातीतं SvaT_11.191c अभावं भावयेत्तदा SvaT_4.141b अभावं भावयेत्तस्मिन् SvaT_4.169a अभावं भावयेत्सदा SvaT_4.277b अभावं भावयेत्सदा SvaT_12.166b अभावं भाव्यं भावेन SvaT_4.278a अभावं लभते पदम् SvaT_4.278d अभावः स विधीयते SvaT_4.268d अभावः स समुद्दिष्टो SvaT_4.293a अभावाद् वस्त्रजं भवेत् KubjT_24.157b अभावे काष्ठभस्मना SUp_5.6d अभावे न त्यजेत् कर्म SUp_4.65c अभावे परमे पदे SvaT_11.191b अभावे प्राङ्मुखं कार्यम् SUp_4.5c अभिगच्छेत् प्रतिष्ठितम् SUp_7.31d अभिचारप्रसिद्धिदः SvaT_7.161b अभिचारे प्रशस्यते KubjT_5.124d अभित्ताव् एव तन्वते BhStc_9b अभिन्ना पावनी तद्वच् KubjT_24.40a अभिन्ना शिखिवाहिनी KubjT_24.48b अभिन्नेन कुतो मोक्षं SvaT_4.376c अभिमन्त्र्य इमैर् बीजैर् VT_194c अभिमन्त्र्य यथाक्रमम् Stk_4.1d अभिमन्त्र्य वरानने SvaT_2.9b अभिमन्त्र्य षडङ्गेन SvaT_2.239a अभिमन्त्र्य सकृत्सकृत् Stk_3.2d अभिमन्त्र्य स्वविद्यया KubjT_10.56b अभिमानं तथोच्चार्य SvaT_5.54a अभिमानं तु कारयेत् SvaT_4.423d अभिमुखखड्गनि पातितशूरशिरः शोषितं समादाय SvaT_13.9/a अभिलाषो ' धुना पुनः KubjT_11.103d अभिलाषो न कर्तव्य Dka_73c अभिलाषो मलो ऽत्र तु SvaT_4.105d अभिवर्ध्य ततः शेषम् SUp_6.160c अभिव्याप्तः स बिन्दुना SRtp_118d अभिव्याप्तां च बिन्दुना SRtp_165b अभिषिक्तस्त्वदाज्ञया SvaT_4.474b अभिषिक्ता महाबलाः SvaT_10.277b अभिषिक्तो ऽन्यवासस्तु SvaT_4.468c अभिषिक्तो मयाचार्यस् SvaT_4.478a अभिषिच्य जना यस्मिन् SUp_6.129c अभिषिच्य प्रवेश्यैनं SvaT_4.496c अभिषिच्य स्वबीजैस् तु VT_47c अभिषिञ्चेत्तु साधकम् SvaT_4.489d अभिषेकगुणान्वितः KubjT_13.44b अभिषेकं तु कारयेत् Stk_9.4b अभिषेकं तु पञ्चभिः Stk_4.4b अभिषेकं पुरा कृत्वा Stk_3.7a अभिषेकं प्रकुर्वीत SvaT_2.20a अभिषेकं प्रदापयेत् SvaT_4.467b अभिषेकं प्रवक्ष्यामि KubjT_10.52a अभिषेकं प्रवक्ष्यामि Stk_9.1a अभिषेकं वरानने KubjT_10.61b अभिषेकं समाचरेत् SvaT_4.462b अभिषेचनमात्रेण ToT_3.46c अभीप्सितं फलं तत्र SvaT_7.48c अभीष्टं योगिनां ब्रूते गोर्स्(2)_3c अभूत् पूर्णमनोरथम् KubjT_3.29d अभेद्यं परमेश्वरि VT_301b अभेद्यं सम्प्रकाशितम् KubjT_23.60d अभ्यङ्गोद्वर्तनं स्नानम् SUp_6.219a अभ्यङ्गोद्वर्तनं स्नानं SUp_7.33a अभ्यर्च्य पुष्पधूपैश् च SUp_6.81a अभ्यसन्तस्य देवेशि KubjT_11.110c अभ्यसन्तः खगेश्वरः KubjT_12.52b अभ्यसन्तः श्रियं लभेत् KubjT_12.49d अभ्यसन्तः श्रियं लभेत् KubjT_13.83b अभ्यसन्तः श्रियं लभेत् KubjT_17.33d अभ्यसन्तो गुणान् लभेत् KubjT_13.10d अभ्यसन्तो गुणान् लभेत् KubjT_13.48d अभ्यसन्तो मुहुर् मुहुः KubjT_23.59b अभ्यसन् मासम् एकं तु KubjT_23.118अच् अभ्यसेत् क्रमयोगेन KubjT_13.47c अभ्यसेदम् अहर् अहः KubjT_23.56d अभ्यसेद् याव योगेशि KubjT_13.25c अभ्यस्यन्तः स्वरूपेण KubjT_12.26a अभ्यस्यन्तो ऽन्यथा यदि KubjT_23.98d अभ्यासादचिराल्लभेत् SvaT_6.16d अभ्यासार्थं हि पार्वति ToT_9.35b अभ्यासो ऽप्य् अस्य कर्तव्यः KubjT_19.41a अभ्युक्षयेच् छिरस् तेन SUp_5.36c अभ्रमाल कुलासुभा KubjT_21.61d अमनस्कं मनोऽतीतं KubjT_19.90a अमनस्के निरामये KubjT_25.85d अमनस्के निरामये KubjT_25.130b अमन्ते सततं प्रिये SvaT_10.321b अमन्दं सौन्दर्यप्रकरमकरन्दं विकिरति Saul_28b अमन्दानन्दनिःष्यन्द- CakBhst_19a अमरत्वं प्रयच्छति KubjT_9.56d अमरत्वं स विन्दति ToT_9.19b अमरीशद्वितयान्वितम् KubjT_18.9d अमरीशासनस्थितम् KubjT_18.15b अमरेशशतात्यये SvaT_11.283b अमरेशश्चतुर्थकः SvaT_10.1082b अमरेशं प्रभासं च SvaT_10.853c अमलं ते ऽस्तु शेखरम् CakBhst_27d अमलीकरणे चैव KubjT_4.44a अमलीकुरुतेसूर्यश् VT_372a अमलीकृतदेहस् तु VT_363c अमलीकृतं तन्मन्त्रं VT_364a अमा चैव तृतीयका Stk_11.6d अमात्रः परमो ऽव्ययः SvaT_4.355d अमात्सर्यममानित्वं SvaT_10.61c अमा नाम परा सूक्ष्मा KubjT_25.128c अमावस्या तु सा ज्ञेया SvaT_7.68c अमावस्यां विशेच्छशी SvaT_2.256b अमां कलां तु चन्द्रस्य SvaT_10.999a अमित्रपशुदारिणीम् KubjT_22.42d अमी भव भवद्भक्ति- BhStc_55c अमीमांस्या हि गुरवः SUp_7.30c अमीषां दर्शनात् स्पर्शात् KubjT_18.73a अमी हृल्लेखाभिस् तिसृभिर् अवसानेषु घटिता Saul_32c अमुकस्य वशं यातु SvaT_9.70a अमुको ऽत्र वरारोहे SvaT_9.69c अमुञ्चन्तौ दृष्ट्वा तव न्वरसास्वादतरलाव् Saul_50c अमुनोक्तक्रमेणैव SvaT_7.119c अमुनोक्तेन सुव्रते SvaT_7.125b अमुनोक्ते वरारोहे SvaT_7.142a अमू ते वक्षोजाव् अमृतरसमाणिक्यकुतुपौ Saul_73a अमृतत्वं ध्रुवेण तु SvaT_2.198d अमृतत्वं शिवेन तु SvaT_2.239b अमृतद्वीपम् एव च KubjT_21.13d अमृतं च उदाहृतम् KubjT_4.100d अमृतं तु नभोगतम् KubjT_25.69d अमृतं दधि-सङ्काशं गोर्स्(2)_97 (=1|44)a अमृतं ध्यायतो जयः SvaT_7.217d अमृतं पारतौषधीः SvaT_4.12b अमृतं मृत्युनाशनम् SvaT_7.223b अमृतं यत्परं वत्स Stk_8.23a अमृतं सर्वतोमुखम् KubjT_9.8b अमृतं सर्वतोमुखम् Stk_12.5b अमृतं साधकोत्तमः Stk_12.2d अमृतं स्रवते चन्द्रो SvaT_7.71c अमृताख्या परा योनिर् KubjT_6.65c अमृताख्येन पूरितम् KubjT_4.95b अमृताख्ये रुरुश् चण्डे KubjT_24.131c अमृता तु फलाशिनी KubjT_21.98b अमृतात्मा स्थितो नित्यं गोर्स्(1)_57c अमृताधारशीतला KubjT_15.16b अमृतान्तर्गतं ज्ञात्वा VT_149a अमृतान्पूर्ववत् कुरु SvaT_4.514b अमृतापूरितं देहं SvaT_7.224c अमृतापूर्ण-देहस्य गोर्स्(1)_65a अमृताम्भोधिमध्यस्था KubjT_19.61a अमृतार्थी वरानने SvaT_7.71b अमृता व्यापिनी द्रवा KubjT_15.27b अमृतासवद्वीपे च KubjT_21.103a अमृतीकरणं तथा SvaT_3.60d अमृतीकरणे चैव KubjT_4.47a अमृतेन तु सिञ्चन्ति VT_365a अमृतेशसमो भवेत् SvaT_7.225b अमृतोत्पादकं प्रिये KubjT_12.65b अमृतोदधि-सङ्काशं गोर्स्(1)_44a अमृतोद्भवकाले तु VT_374a अमृतोद्भवा पर्णजीवी KubjT_21.48c अमृतोद्भवो ऽर्थो दिव्यः SvaT_10.496a अमृतो नाम वै तत्र SvaT_10.962a अमृतोपमानि स्वादूनि SvaT_10.319a अमृतौघतरङ्गौघैः KubjT_15.82c अमेध्याङ्गारभस्मानि SUp_7.51c अमोक्षे मोक्षलिप्सया SvaT_10.1141d अमोक्षे मोक्षलिप्सया SvaT_12.121b अमोघवश्यतां नयेत् VT_269d अमोघवीर्याः सर्वज्ञाः SvaT_10.1147a अमोघाज्ञाप्रसादतः KubjT_2.114d अमोघा बलशालिनी SRtp_190b अमोघा शक्ति विख्याता KubjT_10.28c अमोघे विनायका घोरा SvaT_10.444a अमोघे संप्रतिष्ठिताः SvaT_10.434b अमोघोत्कटवर्चसा KubjT_10.27d अम्बकोटिं शिवे लोके SUp_6.30a अम्बरेषो ऽङ्गारराशिः SvaT_10.36a अम्बा च सलिला ओघा SvaT_10.1069c अम्बिका च परारूढा KubjT_24.39c अम्बिका ज्ञानभिन्ना वै KubjT_24.49c अम्बिका दीपनीसंस्था KubjT_24.39a अम्बिका बिन्दुनादं च KubjT_25.212a अम्बिकाया समायुक्तम् KubjT_25.75a अम्बिका रौद्रिणी ज्येष्ठा KubjT_16.68c अम्बिका शूलदण्डस्था KubjT_18.45a अम्बिका शूलदण्डस्था KubjT_24.37a अम्बिका शूलदण्डस्था KubjT_24.51c अम्बुहर्ता च नारीशः SvaT_10.1050c अम्भसा वारुणं स्नानम् SUp_5.32c अम्भा च सलिला ओधा SvaT_11.147c अम्भोधिपरिमण्डलम् KubjT_15.2d अम्मयं तु घनं चापि SvaT_10.756a अयत्नादेव सर्वदा SvaT_7.58d अयनद्वयपर्यन्त SvaT_7.121a अयनद्वयमाख्यातं SvaT_7.120c अयनं च त्रिभिस्त्रिभिः SvaT_11.206d अयनं वत्सरश्चैव SvaT_4.284a अयने विषुवे चैव VT_254a अयने षडङ्गुलश्चारः SvaT_4.323a अयने सव्यासव्ये द्वौ पुटकौ युग्मतो विषुवदाहुः Stk_10.23/a अयमर्कगुणं कालं MrgT_4.34c अयं कालः समाख्यातस् VT_262c अयं पञ्चाक्षरो मन्त्रः ToT_5.5a अयं ब्रह्मा महेन्द्रो ऽयं BhStc_34a अयं शब्द उदाहृतः SvaT_7.306b अयःपट्टस्तथैव च SvaT_10.90b अयुक्तस्यापि च प्राणे SvaT_7.186c अयुक्तं शास्त्रवादिनाम् KubjT_25.156b अयुक्तो वापि सुव्रते SvaT_7.263b अयुतं तद्धि कीर्तितम् SvaT_11.259d अयुतं द्वे च विज्ञेयाः VT_239a अयुतं पूर्वसेवायां KubjT_23.156a अयुतानां सहस्रकम् SvaT_10.4b अयुतायुतसंख्यया SvaT_10.423d अयुतायुषो जनास्तत्र SvaT_10.230c अयुते द्वे सहस्रं तु Stk_11.10a अयुतेन विमानानां SUp_6.128a अयुतैकेन सिद्धिः स्याल् KubjT_23.149c अयोगी यानि जानाति SvaT_7.263a अयोध्यापुरी संस्थिता ToT_7.34b अयोरुक्मपुटादूर्ध्वम् MrgT_1,13.25a अरकस्था निवेशयेत् SvaT_9.54b अरण्यादिसमुद्भूतं SvaT_2.197c अरन्ध्रं निर्व्रणं समम् SvaT_9.57b अरम्यकमथापि च SvaT_11.154d अरालं ते पालीयुगलम् अगराजन्यतनये Saul_58a अराला केशेषु प्रकृतिसरला मन्दहसिते Saul_92a अरालैः स्वाभाव्याद् अलिकलभसश्रीभिर् अलकैः Saul_45a अरिर्ज्ञेयश्चतुर्थके SvaT_8.23b अरिष्टचिह्नितं ज्ञात्वा SvaT_9.59a अरिष्टदर्शनं नाथे KubjT_23.80c अरिष्टदर्शनाद्य् एवम् KubjT_23.98c अरिष्टाख्या स्मृता माला KubjT_5.134a अरिष्टानि अनेकानि KubjT_5.133a अरिसाध्यौ परित्यज्य SvaT_8.23c अरुणश्चैव सारथिः SvaT_10.497d अरुणा घोषदेवी च KubjT_21.67c अरुणा घोषा देवी च SvaT_9.25c अरुणादित्यसंनिभम् SvaT_10.930d अरुणानलसंकाशं VT_256a अरुन्धतीं ध्रुवं चैव KubjT_23.20a अरूपं शब्दतन्मात्रं SvaT_12.97c अरूपा रूपनिर्मुक्तः SvaT_11.313c अरूपां रूपसम्पन्नां KubjT_16.52c अर्कदीप्तं तु कारयेत् SvaT_2.5b अर्कभाभ्यां कुण्डलाभ्याम् SvaT_10.862a अर्कमात्र्यः प्रकीर्तिताः KubjT_15.22d अर्गलान्य् उपदेशेन KubjT_23.114c अर्घत्रयप्रकल्पनम् SvaT_4.39d अर्घपात्रं नियोजयेत् KubjT_23.135b अर्घपूजादिकं कृत्वा SvaT_4.477c अर्घहस्तः सुभावितः SvaT_2.183b अर्घहस्तो दिगीश्वरान् SvaT_3.88d अर्घं दत्त्वा महेशानि SvaT_2.105a अर्घं दत्त्वा यथाक्रमम् KubjT_24.110b अर्घिना पूर्व सम्भिन्नम् KubjT_18.28a अर्घीशानन्दनोपरि KubjT_16.60d अर्घीशासनम् आरूढं KubjT_18.31a अर्घीशासनसंस्थं हि KubjT_18.5a अर्घीशासनसंस्थितम् KubjT_18.7d अर्घ्यपात्रादिसंश्रयम् SUp_3.4d अर्घ्यपाद्योपहारैश्च SvaT_2.24c अर्घ्यस्थापनमेव च ToT_3.74b अर्घ्यं दत्त्वा तु मन्त्रस्य Stk_16.8c अर्घ्यं दत्त्वा महेशानि ToT_3.69a अर्घ्यं संधार्य शिरसि ToT_3.71a अर्चनं च ततः कुर्याद् Stk_8.17a अर्चनं चैव सङ्क्षेपाद् KubjT_8.3c अर्चनं प्रोक्षणं चैव Stk_8.16a अर्चनं विधिपूर्वकम् KubjT_24.58d अर्चनं विधिपूर्वकम् KubjT_24.109d अर्चनं हवनं ध्यानं KubjT_8.70c अर्चयन्ति हरात्मजम् SvaT_10.443d अर्चयित्वा निवेशयेत् SUp_6.172d अर्चयेद्भूषयेत्पुनः SvaT_2.104d अर्चितो ऽयम् अयं ध्यात BhStc_22a अर्जने भोगतल्लये SvaT_4.510b अर्जितं यत् पुरा धनम् KubjT_5.133d अर्जिते [आर्जिते] सति भोक्तव्यो SvaT_4.120a अर्थदा मुक्तिदायिका SvaT_2.266d अर्थमोक्षप्रसाधनम् KubjT_8.5d अर्थसामर्थजं ज्ञानं SRtp_210c अर्थं चाहुतित्रयम् SvaT_4.65d अर्थिप्रत्यर्थिभावेन SvaT_4.340a अर्धकोट्या अधःस्थाने KubjT_11.78a अर्धचन्द्रकृताटोपां SvaT_1.40a अर्धचन्द्र पुराकारं KubjT_11.54c अर्धचन्द्रम् अनुक्रमात् KubjT_11.9d अर्धचन्द्रविधानतः SvaT_5.25b अर्धचन्द्रविनिर्मितम् KubjT_11.85d अर्धचन्द्रश्च बिन्दुश्च ToT_9.2c अर्धचन्द्रस्तदूर्ध्वे तु SvaT_10.1219c अर्धचन्द्रं तु भित्त्वा वै SvaT_4.378a अर्धचन्द्रं निरोधिकाम् SvaT_5.70d अर्धचन्द्रं विभेदयेत् SvaT_4.377b अर्धचन्द्राकृतीनि च SvaT_10.688b अर्धचन्द्रान्निरोधिन्याम् SvaT_5.58c अर्धचन्द्रान्वितं कृत्वा KubjT_5.40a अर्धचन्द्रे स्थिताह्येता SvaT_10.1221a अर्धचन्द्रो निरोधिका SvaT_5.78b अर्धचन्द्रो निरोधी च SvaT_4.255c अर्धचन्द्रो निरोधी च SvaT_4.431a अर्धनारीश्वरश्चैव SvaT_10.1084a अर्धनारीश्वरस्तथा SvaT_10.1059d अर्धनारीश्वरं नाभौ KubjT_12.34c अर्धनारीश्वराय च ToT_5.6b अर्धनार्यो ह्य् उमाकान्तो KubjT_10.125a अर्धमात्रः स्मृतो बिन्दुः SvaT_10.1222a अर्धमात्राकृतिर्नादो ToT_6.48c अर्धमात्रा परा सूक्ष्मा Stk_23.9a अर्धमासं स जीवति SvaT_7.281d अर्धरात्रे चतुर्थकम् SvaT_7.169b अर्धरात्रे तथा पुनः KubjT_18.88d अर्धरात्रो ऽमरावत्याम् SvaT_10.337c अर्धवर्णान्विता प्रिये KubjT_18.24b अर्धसप्ताक्षरा देवी KubjT_18.25c अर्धहस्तो व्रजेदग्निम् SvaT_4.226c अर्धहोमादि पूर्ववत् SvaT_4.161b अर्धं दक्षिणतो वहेत् SvaT_7.165b अर्धं सव्यापसव्यतः SvaT_4.523d अर्धामाचमनं दत्वा SvaT_4.530c अर्धेन सा भगवती SvaT_10.819c अर्धेन्दु-प्रतिमं च कुन्द-धवलं कण्ठेऽम्बु-तत्तव्ं स्थितं गोर्स्(1)_70a अर्धेन्दु बिन्दुशिखया VT_65c अर्धेन्दुबिन्दुशिखया VT_66(एम्.)c अर्धेन्दुशिखया देवि VT_136a अर्धेन्दुशिखराकारं KubjT_14.63a अर्ध्यं पाद्यं च धूपं च SvaT_2.174c अर्ध्यं पाद्यं समाहितः SvaT_2.172b अर्पणं खगमार्गयोः KubjT_6.70d अर्पयेद्विष्णवे सदा SvaT_4.167d अर्बुदत्रयमेव च SvaT_11.227d अर्बुदान्यथ वृन्दानि SvaT_10.4c अर्बुदैर्दशभिर्वृन्दं SvaT_11.261a अर्यन्तो ऽपि हि सुव्रते SvaT_8.15b अर्यमा इन्द्रवरुणौ SvaT_10.494a अर्वाक्सिद्धे ऽनवस्था स्यान् MrgT_1,2.4c अर्शासि स्तम्भ एव च SvaT_7.194b अलक्षणम् असंज्ञो ऽसौ KubjT_25.28c अलक्ष्मीमलनाशनम् SUp_5.1b अलक्ष्यो ऽभाव उच्यते SvaT_4.277d अलभ्य मम मन्त्रं स्याद् VT_379c अलम्बुषा कुहूश् चैव गोर्स्(1)_19a अलम्बुषा कुहूश् चैव गोर्स्(2)_28 (=1|19)a अलम्बुषा कुहूश्चैव Stk_10.4c अलम्बुसा कुहूश्चैव SvaT_7.16a अलंकृतशुभाननः SvaT_10.862b अलंकृतः शुक्लवासा SUp_6.162c अलाकूर्ध्वस्थितात्मनः VT_378b अलिना पूरितं पात्रं KubjT_19.115a अलिपात्रं सफल्गुषम् KubjT_19.117b अलिपुञ्जनिभैः केशैर् SvaT_10.554c अलिफल्गुसमन्वितैः KubjT_24.108d अलिफल्ग्वादिभिः क्रमात् KubjT_17.32b अलिं जुगुप्सयेद् यस् तु KubjT_5.64c अलुप्तशक्तिविभवं SvaT_11.124c अलुप्तशक्तिविभवा SvaT_10.1137c अलेपको विशुद्धात्मा SvaT_12.133a अलोको दहनस्तथा SvaT_10.43b अलौकिकानि सूक्ष्माणि SRtp_18a अल्पग्रन्थं महार्थं च SUp_1.8c अल्पग्रन्थं महार्थं च Stk_1.3a अल्पज्ञानक्रियान्विताः SRtp_50d अल्पप्रज्ञाः कुमतयो VT_328a अल्पम् अप्य् अक्षयं तद्वत् SUp_6.42a अल्पवीर्यपराक्रमाः SvaT_1.6b अल्पवीर्याल्पबुद्धयः Stk_1.2b अल्पसत्त्वाल्पवित्ताश्च Stk_1.2c अल्पसत्त्वाश्च शंकर SvaT_1.6d अल्पागमे गुरौ तद्वत् SUp_7.3c अल्पायुषस्त्विमे मर्त्या Stk_1.2a अल्पायुषो ऽल्पवित्ताश्च SvaT_1.6c अल्पीयांसं समावृत्य SRtp_256a अवकाशादिवृत्तिमत् MrgT_1,12.20b अवगाह्य परानन्द- SRtp_15c अवगूह्य च सर्वाङ्गैर् SvaT_10.564c अवज्ञारहिता सती KubjT_19.89d अवज्ञां कुरुते यस् तु KubjT_25.198a अवतंसितसोमाय BhStc_51c अवतारं दशममेव हि ToT_10.12b अवतारिता तु सा देवी SvaT_10.848a अवतारिता वधार्ताय SvaT_10.725c अवतार्य महादेव SvaT_10.179a अवतीर्यात्मजन्मानं SvaT_10.973a अवदंशान्यनेकानि SvaT_2.134a अवद्योतः शिवाग्निना SvaT_2.236d अवधार्य जगद्धात्री SUp_6.144a अवध्यस्त्रिदशैरपि SvaT_6.57b अवनिं विचरेत् सर्वां KubjT_9.59c अवनीं क्रम्य पादयोः KubjT_6.71d अवन्ती दृष्टिस् ते बहुनगरविस्तारविजया Saul_49c अवबोधाभिमानतः SRtp_67d अवमानाच्च दक्षस्य SvaT_10.998c अवयवे मातृरूपा तु KubjT_6.86c अवर्गेण प्रपूजयेत् SvaT_1.33d अवर्गे तु महालक्ष्मीः SvaT_1.34c अवर्णं रक्तवत् पिण्डं KubjT_25.38a अवर्णा वर्णगा शुभा KubjT_25.35d अवर्णा वर्णतां गता KubjT_25.39d अवर्णा वर्णसंयोगा KubjT_4.109c अवर्णा वर्णसंयोगा KubjT_5.99c अवर्णा वर्णसंयोगा KubjT_6.22c अवलम्ब्य भक्तिमात्रं SvaT_4.520c अवलम्ब्योन्मनास्रुचम् CakBhst_41b अवशित्वं तथा चैवा- SvaT_11.158a अवशिष्टं जले क्षिपेत् VT_49d अवशिष्टं तु भागार्धं SvaT_2.4c अवश्यं नानृतं वचः KubjT_12.69d अवश्यं याति खेचक्रे KubjT_12.28c अवश्यं हितकारिणि KubjT_12.2d अवसानं भविष्यति KubjT_19.48b अवसीयेत सूरिभिः SRtp_15b अवस्थागुणदायकम् KubjT_11.46b अवस्थान्तरसम्प्राप्तिः SRtp_36a अवस्थाभेदजन्मनाम् SRtp_311d अवस्थाभेदमासाद्य SRtp_309a अवस्थामपरे बिन्दोर् SRtp_154a अवस्थालक्षणं भवेत् KubjT_12.13d अवस्था शुभदायिका KubjT_12.20b अवस्थाश् चोपशाम्यन्ते KubjT_12.11a अवस्था सिद्धिदायिका KubjT_12.25d अवस्थां ज्ञानबोधिकाम् KubjT_25.172b अवस्थां त्यजते सर्वां KubjT_19.49c अवस्थां शृणु भाविनि KubjT_11.94d अवस्थाः सम्भवन्ति हि KubjT_11.110d अवाक्शिराः त्रिरावर्तः SvaT_10.52a अ वाग् वागेश्वरी मता KubjT_17.98d अ वाग् वागेश्वरी मता KubjT_24.29d अवाच्यवाचिते देवि KubjT_5.46c अवान्तरपदस्थस्य KubjT_19.14c अवाप्य स्वां भूमिं भुजगनिभम् अध्युष्टवलयं Saul_10c अविकारो ऽपि भास्करः SRtp_313d अविकारो ऽपि शक्तिमान् SRtp_312d अविघ्नार्थं सदा भव SvaT_3.88b अविघ्नो विघ्नकर्ता च KubjT_2.81a अविचारेण तद् ग्राह्यं KubjT_4.5c अविच्छिन्नस्त्वसौ भवेत् SvaT_5.78d अविच्छिन्नं द्रुतं चैव VT_378c अविज्ञाता प्रपातयेत् KubjT_19.17d अविज्ञाय त्विदं सम्यङ् Stk_16.7c अविज्ञाय न दातव्यं KubjT_17.59c अविज्ञाय न पूज्येतां KubjT_20.55a अविदित्वा न मुच्येत Stk_20.3c अविदित्वा परं तत्त्वं SvaT_4.391c अविदित्वा विधानेन KubjT_8.82c अविद्याख्यं पुरा प्रोक्तं KubjT_12.84c अविद्यानाम् अन्तस्तिमिरमिहिरद्वीपनगरी Saul_3a अविद्याप्रेरितो गच्छेत् KubjT_13.3c अविद्यावृतिरुग्ग्लानि- MrgT_1,7.7c अविनाभावयोगेन KubjT_12.56c अविनाशाक्षयाव्ययम् KubjT_12.85b अविनाशि च तन्नित्यम् SRtp_297c अविभागस्वरूपिणी SRtp_156d अविभागेन वर्णानां SRtp_76a अविभागेन सर्वतः SvaT_4.402d अविमुक्तं तु नैष्ठिकम् SUp_6.192b अविमुक्तं महालयम् SvaT_10.887b अविरक्तश् च भोगेभ्यः SUp_4.30a अविरोधेन कर्तव्यं KubjT_24.152c अविलम्बितम् एव च VT_378d अविवेककृतोदयः SRtp_243d अविवेकी भवेत्तस्माद् SvaT_4.546a अविवेकेन जानति SRtp_246c अविवेकेन देवेशि SvaT_4.546c अविवेको नियन्ता चेत् SRtp_253a अविशुद्धजडत्वेन SRtp_41c अविश्रान्तं पत्युर् गुणगणकथाम्रेडनजपा Saul_64a अविश्रान्तं महा-खगः गोर्स्(2)_77 (=HYP 3.56)b अविश्रान्तः पुनः पुनः KubjT_25.87b अविश्रान्तः पुनः पुनः KubjT_25.127b अवीचिश्चैव विख्यातः SvaT_10.79c अवीचिं शोधयेत्प्रिये SvaT_10.81d अवीचिः क्रिमिनिचयो SvaT_10.83c अवीची रौरवश्चैव SvaT_10.33a अवीचौ कृमिनरकान् SvaT_10.91c अवैति विषयं परम् MrgT_1,10.10d अवैराग्यमनीशिता SvaT_10.1096b अवैराग्यमनैश्वरम् SvaT_2.162d अवैराग्यमनैश्वरम् SvaT_11.137d अवैराग्यमनैश्वरम् SvaT_12.42b अवैराग्यं च राक्षसे SvaT_11.159d अवैराग्यादनैश्वर्यं SvaT_11.178a अवैराग्ये न खिद्यते SvaT_12.61b अव्यक्तगुणचेतसा KubjT_2.35b अव्यक्तध्वनिरक्षरः SvaT_10.1235d अव्यक्तमपि वर्णाश्च SRtp_99c अव्यक्तम् पुरुषस् तथा VT_243b अव्यक्तं त्रिगुणं वक्ष्ये SvaT_12.63c अव्यक्तं परमं सूक्ष्मं Stk_13.15c अव्यक्ताद्दशभिर्भागैर् SvaT_10.13c अव्यक्ताव्यक्तरूपिणम् KubjT_11.83d अव्यक्ताव्यक्तरूपिणम् KubjT_20.13b अव्यक्ता व्यक्तरूपिणी KubjT_2.24d अव्यक्ते च दिनं प्रोक्तं SvaT_11.292a अव्यक्तेन तु लिङ्गेन KubjT_10.135a अव्यक्तो नवमः स्मृतः KubjT_2.109d अव्ययं परमं सूक्ष्मं ToT_8.12a अव्यापारः परार्थेषु SvaT_10.66c अव्यापि चेत्कुतस्तत्स्यात् MrgT_1,9.5c अव्यापित्वं च ते जगुः MrgT_1,2.20b अव्युच्छेदाद्व्यवस्थितः SvaT_10.684d अशक्तः साधने वीरस् KubjT_7.93a अशक्तः किं करिष्यति SRtp_303b अशक्तिरप्रवृत्तत्वात् MrgT_1,11.6a अशक्तिः कारकापाये MrgT_1,11.3a अशनिर्वायुसंक्षोभात् SvaT_10.436c अशनिश्च सुतप्तश्च SvaT_10.88a अशनी वृष्टिमुद्गरौ SvaT_10.45d अशनी शस्पहारिका KubjT_24.87b अशनी सस्यहारिका KubjT_9.6b अशनी सस्यहारिका KubjT_16.11d अशन्यौघं निवारयेत् KubjT_17.38b अशरीरं यदात्मानं Dka_51a अशरीरे महाभागे KubjT_24.127c अशितं लीढपीतं च SvaT_7.308c अशिवः स तु विज्ञेयो SvaT_3.33a अशिवाः पाशसंयुक्ताः SUp_1.10a अशीतियोजनायामं KubjT_2.26a अशीतोष्णो महीवाय्वोः MrgT_1,12.28a अशुद्धभावः स्नातो ऽपि SUp_5.43c अशुद्धयोरशुद्धैव SRtp_175a अशुद्धं दीर्घमेव च SvaT_4.153d अशुद्धं शोधयेत् सर्वं KubjT_10.21a अशुद्धः स्वमरुद्रेच्यः SvaT_2.33c अशुद्धाध्वव्यवस्थितः SvaT_2.58b अशुद्धेन तु भावेन KubjT_25.100c अशुभं कामवह्निगम् KubjT_14.28b अशुभं तु तथा त्रिकम् KubjT_13.4b अशुभं तु रजः साक्षात् KubjT_14.29a अशुभान्यप्यशेषतः SvaT_7.206d अशुभा ह्येवमाख्याता SvaT_4.28a अशुभांशविनाशनम् SvaT_4.86b अशुभांश्च निबोध मे SvaT_4.18d अशुभांश्च वरानने SvaT_4.3b अशुभे वा शुभे वाथ KubjT_10.25a अशुभेषु तु होमयेत् SvaT_4.28d अशून्यं शून्यमित्युक्तं SvaT_4.292c अशेषकुलजैर् सार्धं SUp_4.53a अशेषकैः सरूपैश् च SUp_6.121a अशेषगणसंयुतः SUp_6.112b अशेषगुणशालिनम् KubjT_19.22b अशेषपापनिर्मुक्तः SUp_6.178a अशेषपापनिर्मुक्तः SUp_6.182a अशेषफलदानेन SUp_6.33c अशेषफलदायिकाम् KubjT_22.46d अशेषफलदायिकाम् KubjT_22.46d अशेषभुवनाधार- SvaT_11.279c अशेषभोगसम्पन्नं SvaT_10.1245a अशेषरसदानस्य SUp_6.72c अशेषरोगशमनं ToT_2.22c अशेषस्यापि वस्तुनः SRtp_292d अशेषामरपूजितम् SUp_1.1b अशेषामरसंयुतम् SUp_6.106d अशेषार्तिविनाशिनी KubjT_16.19b अशेषार्थक्रियाविधौ SRtp_195b अशेषार्थप्रदातारा KubjT_7.45a अशेषार्थप्रबोधकम् KubjT_1.70f अशेषार्थप्रसाधकम् SUp_4.5b अशेषार्थविदो नाथः KubjT_2.55c अशेषार्थविदो नाथः KubjT_2.91c अशेषार्थविशोधिका KubjT_7.44b अशेषार्थसुविस्तरम् KubjT_8.1b अशेषावरणोन्मुक्त- CakBhst_10a अशोकपल्लवाकारैः SvaT_10.556c अशोकस्तबकच्छविः SvaT_10.765d अशोकस्तवकानां च SvaT_10.856a अशोकस्तवकाभानि SvaT_10.699a अशोकैः प्रियसंगमः SvaT_2.283d अशोको ऽथ वराहश्च SvaT_10.271c अशोको हरिपर्वतः SvaT_10.218b अशौचं च ततः परम् SvaT_11.151d अश्नतो लाकुचं फलम् MrgT_1,13.88b अश्नन्ति यावत् तत्पिण्डं SUp_6.198a अ श्रीकण्ठो ललाटगः KubjT_24.20b अश्रुपाताङ्गमोटनम् KubjT_10.85b अश्वत्थपत्त्रवत् कुब्जं KubjT_17.49a अश्वत्थस्थां महामायाम् KubjT_22.27a अश्वत्थे तदभावतः SUp_4.64b अश्वमारस्य मूलं तु SvaT_9.102a अश्वमेधसहस्राणि ToT_6.35c अश्वमेधं ततः पश्चाज् SvaT_10.407c अश्वमेधायुतस्य च SvaT_12.126d अश्ववक्त्रैः शुभाननैः SvaT_10.750d अश्वारूढां महाबलाम् VT_105b अश्वास्यो गोपलादश्च SvaT_10.43a अश्विनौ तत्र देवेशि SvaT_10.162c अष्टकं च चतुष्टयम् KubjT_24.96d अष्टकं पुरतो ऽन्यथा KubjT_17.91d अष्टकाः पार्वणी श्राद्धं SvaT_10.399a अष्टकोटिगुणाश्रयम् KubjT_2.41b अष्टकोटिसुविस्तीर्णं KubjT_18.94a अष्टकोटिसुविस्तीर्णे KubjT_19.20c अष्टचत्वारिंशद्गुणं SvaT_11.162c अष्टत्रिंशच् च ग्रन्थ्यो वै KubjT_24.156a अष्टत्रिंशतिकोषस्थं VT_132a अष्टत्रिंशत्कला देवि KubjT_24.119a अष्टत्रिंशत्कलैर् युतः KubjT_4.58d अष्टत्रिंशत्कलोपेतं Stk_22.2c अष्टधा कुण्डलाकृति गोर्स्(2)_47 (=1|30)b अष्टधा कुण्डलाकृतिः गोर्स्(2)_56 (=HYP 3.107)b अष्टधा कुण्डली-कृता गोर्स्(1)_30b अष्टधा तु प्रपूरकम् KubjT_15.32d अष्टधा परिकीर्तितम् SvaT_11.158d अष्टधा प्रत्ययो यथा Stk_21.1b अष्टधा स तु देवेशि SvaT_11.6a अष्टपत्त्रासनासीनं KubjT_8.19c अष्टपत्त्रेषु साधकः KubjT_18.35d अष्टपत्त्रोपरिस्थितम् KubjT_11.26d अष्टपत्र सकर्णिकम् Stk_7.3d अष्टपत्रं महादीप्तं SvaT_2.56c अष्टपत्रं सकर्णिकम् SvaT_5.31d अष्टपत्रं सकर्णिकम् SvaT_9.15d अष्टपत्रं सकर्णिकम् SvaT_9.78d अष्टपत्रे कुशेशये SvaT_9.47d अष्टपर्वाधिकं बुधः SvaT_5.19d अष्टभिः शोधयेद् आपैः SUp_4.23c अष्टमम् उद्धृतम् बीजं KubjT_7.58c अष्टमं परिकीर्तितम् SvaT_10.1135b अष्टमं परिकीर्तितम् SvaT_11.150d अष्टमं ब्रह्मणो रूपं KubjT_19.8a अष्टमासान् स जीवति KubjT_23.23d अष्ट मासान् स जीवति KubjT_23.37b अष्टमांशः क्षणः स्मृतः SvaT_11.201b अष्टमी च कुमारी स्याद् SvaT_11.148c अष्टमीयं वसुन्धरा MrgT_1,13.25b अष्टमी सुकृतालया KubjT_15.7d अष्टमूर्तिस् ततो देवि ToT_5.34a अष्टमूर्ते किम् एकस्याम् BhStc_78a अष्टमे ईश्वराख्यं तु KubjT_25.61c अष्टमेन तु पिङ्गोऽसौ KubjT_16.101a अष्टमे वृषराजस्तु SvaT_10.488a अष्टम्यां पक्षयोर्द्वयोः MrgT_3.53d अष्टम्यां वा समाहितः MrgT_3.98b अष्टम्यां सिद्धदर्शने MrgT_3.20b अष्टलक्षं महाभोगैः SUp_6.13c अष्टवर्गविभिन्ना च SvaT_10.1144a अष्टविद्येश्वरैर्युक्तो SvaT_10.1152a अष्टसंख्योपलक्षितम् SvaT_5.32b अष्टसिंहासनाधिपाः KubjT_2.42d अष्टहस्तप्रमाणतः SUp_3.3b अष्टाकपाल घोरीशं KubjT_8.74c अष्टाक्षरं समाख्यातं KubjT_5.3c अष्टाङ्गपतनं कृत्वा SvaT_4.518a अष्टाङ्गं मानसेन तु KubjT_24.113b अष्टाङ्गानि तथा त्रीणि SvaT_2.213a अष्टात्रिंशत्कलाभेदं SvaT_2.86a अष्टात्रिंशत्कलायुतम् SvaT_2.273b अष्टात्रिंशत्कलावधि SvaT_3.138d अष्टात्रिंशत्तमं तं तु SvaT_10.408c अष्टादशगुणान्वितम् SvaT_7.231d अष्टादशभिरध्वायं SRtp_31c अष्टादशभुजं देवं SvaT_2.94a अष्टादशम् अनन्ताख्यं KubjT_19.11c अष्टादशाधिकं चान्यच् MrgT_1,1.25a अष्टाधिकं गुरोर् उक्तं KubjT_24.156c अष्टाधिकं महातपे KubjT_24.158b अष्टानवतिकोटयः SvaT_10.617d अष्टानां देवयोनीनाम् SvaT_10.935c अष्टानां परमाणूनां SvaT_10.16a अष्टाभिर्व्याप्य तिष्ठति SvaT_10.1036b अष्टाभिश् च महाकालैर् KubjT_24.159a अष्टारं चक्रकं प्रिये SvaT_11.186d अष्टारे पङ्कजे क्रमात् KubjT_10.131b अष्टावनन्तपूर्वास्ते SRtp_28a अष्टावरणसंयुक्तं SUp_6.105c अष्टावष्टौ पदान्येक- SRtp_101a अष्टावात्मगुणाः स्मृताः SvaT_10.411b अष्टाविंशतिसंख्यसितु SRtp_94a अष्टाविंशतिः पदानि SvaT_4.103a अष्टाविंश तु पार्वति KubjT_7.74b अष्टाविंश वरानने KubjT_5.29b अष्टावेकैकयाहुतीः Stk_8.10d अष्टावेते समाख्याता SvaT_11.138a अष्टावेवाहुतीर्दत्त्वा SvaT_4.489c अष्टाश्रं वेदिमध्यतः SUp_2.4b अष्टांशश्च निरोधिका SvaT_10.1222d अष्टोत्कृष्टशतेनैव SvaT_3.112c अष्टोत्कृष्टं वरानने SvaT_2.276d अष्टोत्तरशतं जपेत् ToT_2.21b अष्टोत्तरशतं जप्त्वा KubjT_23.157a अष्टोत्तरशतं धाम्ना SvaT_4.29a अष्टोत्तरशतं धाम्ना SvaT_4.41c अष्टोत्तरशतं मूल- ToT_2.16a अष्टोत्तरशतं मूल- ToT_3.6a अष्टोत्तरशतं सुधीः ToT_4.39d अष्टोत्तरशतं हुतिः SvaT_3.119b अष्टोत्तरशतं हुतिः SvaT_3.120b अष्टोत्तरशतं हुत्वा SvaT_3.196c अष्टोत्तरशतं हुत्वा SvaT_4.530a अष्टोत्तरशतेनैव VT_184a अष्टोत्तरशतेनैव SvaT_2.147c अष्टोत्तरशतेनैव SvaT_4.461a अष्टोत्तरसहस्रं तु VT_366c अष्टोत्तरसहस्रं वा ToT_5.27c अष्टौ चैव त्रिपङ्क्तिषु KubjT_10.114d अष्टौ तांश् च प्रपूजयेत् KubjT_10.127d अष्टौ ते च गणेश्वराः SvaT_7.44d अष्टौ ते मानसाः पुत्रा KubjT_2.42a अष्टौ ते हरयःप्रोक्तास् SvaT_10.594c अष्टौ देवान् प्रपूजयेत् SvaT_5.40b अष्टौ द्वादश षोडश KubjT_23.152d अष्टौ पुत्रा निवेशिताः SvaT_10.282d अष्टौ पुत्राः करिष्यन्ति KubjT_2.47c अष्टौ मात्र्यश् चरित्रगाः KubjT_15.25b अष्टौ मात्र्यो ऽणुसम्भवाः KubjT_15.13b अष्टौ मुद्रा महामात्र्यो KubjT_15.5a अष्टौ मूर्तीश्वराः कार्याः SUp_2.25c अष्टौ यवा वरारोहे SvaT_10.18c अष्टौ लक्षाणि सुव्रते SvaT_11.217b अष्टौ वसुमहाबलाः KubjT_20.65d अष्टौ वै वरवर्णिनि SvaT_1.56d अष्टौ शब्दाः प्रकीर्तिताः SvaT_11.7b अष्टौ सम्परिकीर्तिताः SvaT_1.59b अष्टौ सृष्टिरियं स्मृता SvaT_10.1033d अष्ताधिकेन मन्त्रज्ञः VT_195a असङ्ख्याता वरानने KubjT_5.100b असङ्ख्येयाश्च संग्रामाः SvaT_10.826c असज्जघन्यं सच्छ्रेष्ठम् MrgT_1,2.18c असतः प्रथयत्यसौ SRtp_204b असत्कर्मरतानां च SvaT_10.54a असत्त्वं सत्त्वम् एव वा BhStc_60b असत्सङ्गं न कर्तव्यं KubjT_13.93c असत्सङ्गाद् विनश्यति KubjT_13.95b असदाप्रमुदितं तद् SvaT_11.155a असद्भूतमिदं सर्वं Dka_22c असद्युक्तिविचारज्ञाः SvaT_10.1141a असन्तोषो ऽनार्जवं च SvaT_11.152a असमिद्धे सधूमे च SUp_4.48a असंख्यशिखराणि च SvaT_10.692b असंख्याता व्यवस्थिताः SvaT_11.30d असंख्याताः सहस्राणि SvaT_10.645c असंख्याताः सहस्राणि SvaT_10.915a असंख्या ये ऽपि सुव्रते SvaT_10.412b असंख्येयान्यनेकशः SvaT_11.31b असंज्ञेयं प्रयत्नतः VT_236d असंश्रये च सततं SUp_7.15c असादृश्यगुणैः स्थितम् Stk_22.16d असाधारणम् एवोक्तं SUp_5.15c असाध्यं साधयत्याशु SvaT_9.75c असाध्यं साधयेद्देवि SvaT_13.6a असावपि तथोच्यते SRtp_275d असिताङ्गकुलेशानम् KubjT_15.21a असिताङ्गकुलेश्वरम् KubjT_16.36b असिताङ्गतनूद्भूता KubjT_17.81c असिताङ्गतनूद्भूताः KubjT_16.14a असिताङ्गसमुद्भवम् KubjT_16.33d असिताङ्गादि दक्षिणम् MrgT_3.35b असिताङ्गो महेशानस् KubjT_16.32c असिताञ्जनशैलाभ्यां SvaT_10.714c असितोत्सङ्गगामिनीम् KubjT_16.51b असिद्धभेदकृद् भवेत् KubjT_10.4d असिद्धस्य तु कर्माणि KubjT_7.92c असिद्धं साधयेद् ध्रुवम् KubjT_23.88d असिद्धानां नियुञ्जयेत् KubjT_8.35b असिना चाभिमन्त्रणम् SvaT_2.186d असिनैवाग्निकुण्डं तद् SvaT_2.188a असिपत्त्रगतं हृदि KubjT_8.95b असिपर्वत एव च SvaT_10.84b असिष्ठाद्यांशकास्तथा SvaT_10.1075b असिस्तालो द्रुमश्चैव SvaT_10.35a असीति ज्ञानशालिनाम् BhStc_31b असुतारमसुपारम् SvaT_11.156a असुनेत्रमतः परम् SvaT_11.156b असुराणां वधार्थाय SvaT_10.165a असुराणां वधार्थाय SvaT_10.1027a असुरेन्द्रचक्रवर्तिनमसुरेन्द्रगुरुं वा तमानयत्यनिलवेगात् SvaT_13.10/b असूयत्य् अत्यन्तं यद् अभिहननाय स्पृहयते Saul_85c असूयासंसर्गाद् अलिकनयनं किंचिद् अरुणम् Saul_50d असृक्पूयह्रदश्चैव SvaT_10.38a असौ नासावंशस् तुहिनगिरिवंशध्वजपटि Saul_61a अस्तमेति यमस्य च SvaT_10.337d अस्ताद्रिस्थ इवांशुमान् SvaT_10.784d अस्ति चेत् न स्मृतिस्तदा MrgT_1,6.6b अस्ति चेन् न स तत्त्ववित् KubjT_25.171d अस्ति शक्तिः शिवाश्रया SRtp_293b अस्तु कर्म नियामकम् MrgT_1,10.17d अस्तु कारकवस्तुनः MrgT_1,9.15b अस्तु शक्रादिवाचकम् MrgT_1,1.13b अस्तेयं च प्रदक्षिणम् SUp_1.27d अस्त्रजप्तेन देवेशि SvaT_2.157a अस्त्रजप्तेन भागेन Stk_3.4a अस्त्रदर्भेण चोल्लिखेत् SvaT_2.184b अस्त्र दिक्ष्वथ विन्यस्य Stk_7.8c अस्त्रप्राकारचिन्तनम् SvaT_3.205b अस्त्रप्राकारमारोप्य SvaT_4.38c अस्त्रबीजं तदेव स्याद् ToT_6.52c अस्त्रबीजेन चाभ्युक्ष्य VT_40a अस्त्रबीजेन मन्त्रज्ञो Stk_8.11a अस्त्रबीजेन शोधयेत् Stk_1.17b अस्त्रबीजेन षण्मुख Stk_4.2b अस्त्रभूतानि चिन्तयेत् SvaT_3.66b अस्त्रमन्त्रमनुस्मरन् SvaT_2.202d अस्त्रमन्त्रमनुस्मरन् SvaT_3.82b अस्त्रमन्त्रं फडन्तगम् SvaT_4.70b अस्त्रमन्त्रं समुच्चरेत् ToT_3.26d अस्त्रमन्त्रेण कारयेत् SvaT_3.108b अस्त्रमन्त्रेण चालभेत् SvaT_3.123d अस्त्रमन्त्रेण ते सर्वे SvaT_2.220a अस्त्रमन्त्रेण भामिनि SvaT_2.184d अस्त्रमन्त्रेण संछेद्य SvaT_4.176a अस्त्रमन्त्रेण संहरेत् SvaT_3.66d अस्त्रमुच्चार्य संप्रोक्ष्य SvaT_2.200c अस्त्रम् एतत् समुद्दिष्टम् VT_130a अस्त्रयुग्मं वह्निजाया ToT_9.37a अस्त्रसम्ख्या व्रतोत्तमा KubjT_25.53b अस्त्रस्य दूतिका ह्य् एषा KubjT_10.38a अस्त्रं च प्रविभागशः SvaT_2.109b अस्त्रं च शिवसंयुक्तम् Stk_2.3a अस्त्रं चैव चतुर्दशम् KubjT_7.32b अस्त्रं चैव तु विन्यस्य VT_84a अस्त्रं दिशासु विन्यस्य KubjT_8.28a अस्त्रं न योजयेद्देहे Stk_3.7c अस्त्रं नवाक्षरं प्रोक्तं KubjT_7.42a अस्त्रं प्रचण्डदण्डोग्रं KubjT_10.20a अस्त्रं माहेश्वरं जपन् MrgT_3.101b अस्त्राणि लोकपालाश्च SvaT_2.129a अस्त्राणि लोकपालांश्च SvaT_3.18c अस्त्रान्तं यावदावधिम् KubjT_8.14b अस्त्राभिमन्त्रितं दर्भं SvaT_3.61c अस्त्रेण क्षालयेत्तच्च SvaT_3.55a अस्त्रेण पञ्चगव्येन SvaT_3.64c अस्त्रेण परिशोधयेत् SvaT_2.30b अस्त्रेण परिशोधयेत् SvaT_3.132d अस्त्रेण प्रोक्षयेच्छिष्यं SvaT_4.69a अस्त्रेण प्रोक्षयेत्कुण्डं SvaT_2.217a अस्त्रेण मार्जयेदद्भिर् SvaT_2.229a अस्त्रेण वीजयेदग्निम् SvaT_2.215c अस्त्रेणाज्यं कुशोदकम् SvaT_3.57d अस्त्रेणैव चतुर्दिक्षु SvaT_2.201c अस्त्रेणैव तु पूजयेत् SvaT_2.215d अस्त्रेणैव तु मन्त्रेण SvaT_2.236c अस्त्रेणैव प्रबोधयेत् VT_42b अस्त्रेणैवाहुतित्रयम् SvaT_2.216b अस्त्रेणोल्लेखनं कुर्याद् Stk_6.1c अस्थिगूथावृतं चापि KubjT_20.34a अस्थिभङ्गप्रिया नित्यं KubjT_15.74a अस्थिभङ्गः क्रकचछेदः SvaT_10.86a अस्थिभङ्गः पूतिमांसः SvaT_10.41c अस्नातः स्नानम् आप्नुयात् KubjT_9.61b अस्मत्प्रेष्यो यथा जनः SRtp_62b अस्मदादिशरीरवत् MrgT_1,1.11b अस्माकम् अपि संक्षेपात् VT_329c अस्मात् परतरो न हि KubjT_8.88d अस्मिताकलया युक्तं Dka_13a अस्मितारहितं चेतश् Dka_13c अस्मिन् जले च संनिधिं ToT_3.37a अस्मिन् तं तु चिदाकाशे KubjT_19.94c अस्मिन्नब्दोदये भूयो SvaT_7.122c अस्मिन्नेवमहोरात्रे SvaT_7.64c अस्मिंश् चोद्पद्यते सर्वं VT_253a अस्मिंस् तन्त्रे च सुव्रते VT_130b अस्मिंस्तन्त्रे यथास्थितम् SvaT_14.1b अस्मिंस्तु ये यथा रुद्रा SvaT_10.1129a अस्य कालविभागस्य KubjT_16.18c अस्य तन्त्रार्थसद्भावं KubjT_1.36c अस्य दूती परा देव्या KubjT_10.11a अस्य दूती महामाया KubjT_10.22a अस्य दूतीं प्रवक्ष्यामि KubjT_10.5a अस्य धर्मं प्रवक्ष्यामि SvaT_12.64c अस्य नाम्ना पृथक्तन्त्रं KubjT_10.31a अस्य पूजाविधानेन KubjT_16.37c अस्य बाह्ये अहंकारः SvaT_10.888c अस्य बाह्ये तमो घोरं SvaT_10.340c अस्य भेदोपभेदाश् च KubjT_25.189c अस्य मध्ये वरारोहे SvaT_10.335c अस्य मन्त्रस्य माहात्म्यम् ToT_5.3c अस्य मन्त्रस्य माहात्म्यं ToT_6.35a अस्य मन्त्रः पुराख्यातो SvaT_9.11a अस्य मुद्रां प्रवक्ष्यामि Stk_1.15a अस्य रन्ध्रान्तरस्थानम् KubjT_13.78a अस्य लिङ्गस्य माहात्म्यं KubjT_12.79a अस्याङ्गस्य तु माहात्म्यं KubjT_10.50c अस्या देव्यार्चने ध्याने KubjT_19.33a अस्या देव्याः पदं रूपं KubjT_17.31a अस्याधारं तु विज्ञेयं KubjT_11.19c अस्यान्तं ते प्रवक्ष्यामि Stk_23.14a अस्यापि परमं च यत् VT_324b अस्यापि परमं स्मृतम् VT_310b अस्याभ्यासाद्दिव्यसिद्ध्यंशुजालैर् MrgT_4.65a अस्या रूपं च माहात्म्यं KubjT_15.83a अस्यास् तेजःशिखा सूक्ष्मा VT_251c अस्याः कीर्तिर् अनेकधा KubjT_10.43d अस्याः प्रगोपितं रूपं KubjT_19.65c अस्याः सङ्कल्प-मात्रेण गोर्स्(2)_44c अस्याः स्मरणमात्रेण KubjT_7.27c अस्योच्चरणमात्रेण SvaT_1.70a अस्योच्चारणमात्रेण KubjT_7.9a अस्योच्चारं न कर्तव्यम् KubjT_25.207c अस्योद्धारणम् एकत्र KubjT_19.108a अस्योद्धारं प्रवक्ष्यामि KubjT_7.55a अस्योपचारः कर्तव्यः KubjT_10.14a अस्योपरि तथा चाष्टौ SvaT_10.1031a अस्वतन्त्रं शिलादिवत् KubjT_21.4d अहङ्कारजनानन्दा KubjT_15.67a अहङ्कारतमोलुब्धः KubjT_12.7c अहङ्कारपरित्यागात् Dka_46c अहङ्कारवशानुगाम् KubjT_13.36b अहङ्कारसमावृतम् SvaT_2.41d अहङ्कारस्तु वै त्रिधा SvaT_11.127d अहङ्कारस्त्रिधा प्रोक्तो SvaT_11.136c अहङ्काराद् विनश्यति KubjT_13.66d अहङ्कारेण मोहितः SvaT_12.30d अहङ्कारेषु तामसः MrgT_1,12.6d अहङ्कारो निबध्नाति SvaT_12.40a अहनि द्वादश प्रोक्ता SvaT_7.168a अहमस्माद्यसम्भिन्नं Dka_28c अहमंशेन यच्छून्यं Dka_15a अह-m-ऊर्ध्वगतिः प्रोक्तः KubjT_6.105c अहम् एकः कुलालो वै KubjT_3.94a अहमेको न मे कश्चिन् Dka_49a अहमेव परं तत्त्वं SvaT_4.424a अहमेव परं ब्रह्म Dka_50a अहमेव परो हंसः SvaT_4.399c अहरेकं व्रजेद्यस्य Stk_18.3c अहर्हेमाण्डजन्मनः MrgT_1,13.182b अहं कर्ता च भोक्ता च SvaT_12.82a अहंकारतुरङ्गस् ते CakBhst_38c अहंकारस्त्वनुक्रमात् SvaT_11.25d अहंकारं च त्रिविधं SvaT_10.1096c अहंकारं तथाप्येवं SvaT_4.191a अहंकारः तदूर्ध्वं तु SvaT_10.669a अहंकारः प्रवर्तते SvaT_10.932b अहंकारादथोर्ध्वं तु SvaT_10.934c अहंकारादधः प्रिये SvaT_10.895d अहंकारेश्वरः प्रभुः SvaT_10.890d अहंकारो ऽधिदैवतम् SvaT_15.29d अहंकारो धीर्मनश्च SvaT_7.235a अहंकारो भवेद्योद्धा SvaT_12.143a अहंकृतानि यान्येव SvaT_12.164a अहं जातो महाकुले SvaT_12.36d अहं ते न विचारणात् KubjT_2.18d अहं दाता च भोक्ता च SvaT_12.37a अहं देवो महेश्वरः KubjT_8.68b अहं पापी दुराचारो SvaT_12.38c अहं ब्रह्मा तथा विष्णुर् KubjT_8.68a अहं योद्धा च संग्रामे SvaT_12.37c अहं विद्वानहं भोगी त्व् SvaT_12.36c अहं वै गुरवस् तस्य KubjT_19.124c अहः सूते सव्यं तव नयनम् अर्कात्मकतया Saul_48a अहिकञ्चुकवत् प्रिये SvaT_6.31d अहिगरविषशस्त्र- VT_93a अहिंसा गोमयं प्रोक्तं SUp_1.25c अहिंसाद्या यमाः पञ्च SUp_7.101a अहिंसा सत्यमस्तेयं SvaT_10.1090c अहिंसा सत्यमस्तेयं SvaT_11.145a अहिंसा सत्यम् अस्तेयं SUp_7.100a अहीनां निचयश्चैव SvaT_10.44a अहेतुर्बन्धमोक्षयोः SRtp_205d अहो क्षेत्रज्ञता सेयं BhStc_43a अहो गम्भीरसुन्दरी BhStc_69d अहो तत्तरणोपायः BhStc_90c अहो देव्याः प्रभावस् तु KubjT_1.80a अहो निसर्गगम्भीरो BhStc_90a अहो ब्रह्मादयो धन्या BhStc_62a अहो मन्त्रस्य माहात्म्यं KubjT_9.37c अहो महद् इदं कर्म BhStc_48a अहोरात्रगतिं प्राणे SvaT_7.26c अहोरात्रद्वयेन तु SvaT_7.176d अहोरात्रप्रचारेण Stk_18.3a अहोरात्रविभागतः SvaT_7.21b अहोरात्रविभागेन SvaT_4.280c अहोरात्रविभागो ऽयम् SvaT_7.49a अहोरात्रविवर्जितः SvaT_7.256d अहोरात्रशतैश्चैव SvaT_11.204a अहोरात्रस्तु मानुषः SvaT_11.203d अहोरात्रस्तु यः प्रोक्तः SvaT_7.61a अहोरात्रस्तु यः प्रोक्तो SvaT_7.125c अहोरात्रस्त्वतो ऽष्टभिः SvaT_7.29b अहोरात्रस्त्वयं प्रोक्तः SvaT_11.298a अहोरात्रं भ्रमन्त्येते SvaT_10.500c अहोरात्रं स जीवति KubjT_23.42d अहोरात्रं स जीवति Stk_18.4d अहोरात्राक्षसूत्रस्य KubjT_18.123a अहोरात्रायनानि च Stk_11.3b अहोरात्रायनेषु च SvaT_12.148b अहोरात्रास्तु षष्ट्यब्दे SvaT_7.138c अहोरात्रेण चानेन SvaT_11.252a अहोरात्रेण बाह्येन SvaT_7.55a अहोरात्रेण मुक्तिदम् SvaT_7.169d अहोरात्रेण योगीन्द्रो Stk_11.10c अहोरात्रेण लक्षैकं KubjT_18.120a अहोरात्रेण सुव्रते SvaT_7.31d अहोरात्रेण सुव्रते SvaT_7.176b अहोरात्रोदयस्त्यैव SvaT_7.32a अहोरात्रोपदेशतः KubjT_18.119b अहोरात्रोषितो भूत्वा KubjT_22.60a अहोरात्रोषितो भूत्वा KubjT_22.60a अहो स्वभावप्रकृते VT_330a अहो स्वादुतमः शर्व- BhStc_111a अह्नि तिष्ठन्ति ते सर्वे SvaT_11.290c अं-क-मध्ये करपृष्ठे KubjT_4.94a अं क्रूरं शिरसि स्थितम् KubjT_18.8d अं क्रूरो मध्यघण्टान्ते KubjT_24.16c अं-पूर्वेण तु भेदितम् KubjT_7.66d अं-पूर्वेण समायुक्तम् KubjT_5.39c अंशकं षड्विधं देवि SvaT_8.1a अंशकापादनं देवि SvaT_8.14a अंशकापादनं द्विधा SvaT_8.2b अंशकांश्च निबोध मे SvaT_7.331b अंशेन मानुषं लोकं SvaT_10.1026c अंशेनैव वरारोहे SvaT_10.975a अः-औ-मध्य-m-अलङ्कृतम् KubjT_5.36b अः-ख-मध्यगतं गृह्य KubjT_7.55c अः-ख-मध्यगतं पुनः KubjT_7.69b अः महासेनरुद्रस् तु KubjT_24.16a अः-ह्ला-भीषणसंयुता KubjT_24.77d आ अनन्तो मण्डले वक्त्रे KubjT_24.20a आकर्षग्रहणे तथा SvaT_4.161d आकर्षणविधिक्रिया KubjT_8.6b आकर्षणविधिं प्रति VT_341b आकर्षणे बकुलपुष्पं VT_232c आकर्षयेद् द्रुमाण्य् एष VT_340c आकर्षयेद्ध्रुवं युक्तो Stk_16.5c आकर्षवशम् एव च KubjT_6.48b आकर्षं कुरुते ध्रुवम् Stk_16.7b आकर्ष्यति तां क्षिप्रं VT_196a आकलय्य स्वचक्षुषा MrgT_4.52d आकलय्य स्वदृक्शक्त्या MrgT_1,13.193a आकारद्वयसंवित्तिर् SRtp_292c आकारं विभवं चैव SvaT_10.675a आकाराश् च तथो-कारो गोर्स्(2)_87a आकारोदरे पूजिता VT_294b आकाशगङ्गा प्रथिता SvaT_10.475a आकाशगमनं तथा SvaT_4.8b आकाशधारणा मूर्ध्नि SvaT_7.300c आकाशधारणायुक्तो SvaT_10.886a आकाशमिव सर्वं तु Dka_29a आकाशमूर्तिमन्त्रेण SUp_5.35c आकाशवायुमारूढा SvaT_12.123c आकाशस्तु भवेदीशः Stk_22.13a आकाशस्थमथ शृणु Stk_19.6d आकाशस्य यथा नोर्ध्वं SvaT_11.35a आकाशं धारयेत्सदा Stk_2.3b आकाशं सुविशुद्ध-वारि-सदृशं यद् ब्रह्म-रन्ध्रे स्थितं गोर्स्(1)_73a आकाशं सूर्य एव च SvaT_10.1033b आकाशात् पतितं तोयं KubjT_10.136a आकाशादि प्रयच्छन्ति KubjT_9.39a आकाशादिप्रसाधनम् KubjT_8.3b आकाशादिप्रसिद्ध्यर्थं KubjT_8.77c आकाशावरणादूर्ध्वम् SvaT_10.895c आकाशे चैव सुश्रोणि KubjT_25.105c आकाशे तु यथाकाशं SvaT_10.885a आकाशे तु सदाशिवः SvaT_11.38d आकाशेन त्वलङ्कृतम् Stk_19.7d आकाशे रविमण्डलम् KubjT_23.29b आकाशे लीयमानं तम् SvaT_5.65c आकाशो कुसुमं कुतः SvaT_7.238b आकुञ्चयति वै कूर्मः SvaT_7.314c आकृष्टो योगिनीचक्रे KubjT_23.58c आकृष्ट्यादिषु कर्मसु KubjT_4.48b आकृष्तो विधिनानेन VT_206c आकृष्य च पुनः पुनः KubjT_23.14b आकृष्यार्ककरैः शाक्तैर् CakBhst_29a आकोटनमथास्त्रेण SvaT_3.64a आक्रमेद् गुह्यचक्रं तु KubjT_7.85c आक्रम्य गन्धमार्गं तु KubjT_6.66a आक्रम्य पञ्चमं तत्र KubjT_6.73c आक्रम्य भूमिलिखितं साध्याभिमुखो ऽर्धरात्रकाले तु SvaT_13.18/b आक्रान्तो वायुरेकः स जननमरणैः क्रीडति भ्रान्तसत्त्वैः Stk_10.14d आक्रामेत्सर्वलोकांश्च SvaT_12.141c आक्रुष्टस् ताडितस् तस्माद् SUp_5.39a आक्रुष्टः शतधा वापि KubjT_3.55a à-क्षा-मङ्गलसंयुता KubjT_24.70d आक्षिप्तो भुज-दण्डेन गोर्स्(2)_38 (=1|27)a आक्षिप्तो भुवि दण्डेन गोर्स्(1)_27a आख्खिल्ल भेट्टा दुर्वस KubjT_10.6a आख्खिल्ले उसि आन्निदि KubjT_10.6b आख्यातं तव सुव्रते SvaT_10.882d आगच्छ सुरसुन्दरि SvaT_10.180b आगच्छेत् कृपणं पुनः SUp_6.113b आगच्छेद् घण्टिकाश्रयम् KubjT_9.19b आगतं ज्ञानमुत्तमम् MrgT_1,1.22b आगतं तु गजं श्रुत्वा KubjT_20.71a आगतं तु ममाश्रमे KubjT_1.10d आगतं न त्यजेद् वस्तुं KubjT_3.47a आगतं रक्षयेत् कालं KubjT_10.2a आगता तु पुनस् तत्र KubjT_2.120c आगता सोम-मण्डलात् गोर्स्(1)_56b आगत्य खेचरीचक्राच् KubjT_2.55a आगत्य खेचरीचक्रात् KubjT_2.41c आगत्य मम मूर्धानं SvaT_10.180c आगन्तुकाश्च बोधव्याः SvaT_10.1102a आगन्तुं खेचरीचक्रात् KubjT_2.75c आगमस् तत्र सूत्रार्थो KubjT_4.56a आगमं गोपयेत् सदा KubjT_23.78d आगमं मण्डलाद्यैस् तु KubjT_25.194c आगमं यः पठेद् इदम् KubjT_19.120b आगमः कथमद्वैतम् SRtp_222a आगमाधारभाण्डस्य KubjT_25.199a आगमाध्यक्षविहता MrgT_1,12.25c आगमेन तु लभ्यते SvaT_4.340b आगमे पूजिते सर्वं KubjT_25.221a आगमैः सोपपत्तिकैः SRtp_237b आगमोक्तं न जानथ KubjT_12.16b आगमो ज्ञानमियुक्तम् SvaT_4.340c आगमो ऽपि पदैस्तैस्तैः SRtp_220c आगमो ऽयं तद् एव हि KubjT_25.220d आगमो विधिर् एव च KubjT_4.35b आगस्त्यः स्फाटिकप्रभः SvaT_10.262d आगुष्ठ्य स्नानमाचरेत् SvaT_2.5d आगोपालाङ्गना बाला Stk_1.6c आग्नीध्रो नाम नृपतिर् MrgT_1,13.96c आग्नेयभागात् परितः SUp_4.7a आग्नेयं चाग्निहोत्रं च SvaT_10.400c आग्नेयं तदनन्तरम् SvaT_11.24d आग्नेयं पङ्कवर्जितम् SUp_5.13d आग्नेयं भुवनं महत् SvaT_10.871b आग्नेयं रक्तवर्णाभं SvaT_9.32a आग्नेयं रुद्रमन्त्रेण SUp_5.32a आग्नेयं रोगशमनम् SUp_5.16c आग्नेयं वारुणं मान्त्रं SUp_5.31a आग्नेयं शिवनिर्मितम् SUp_5.29b आग्नेयं हिङ्गुम् उत्तमम् SUp_6.73d आग्नेयादिषु कोष्ठेषु VT_56a आग्नेया धूमजा मेघाः SvaT_10.455a आग्नेयामृतकारणम् VT_254b आग्नेयास्तु गणेश्वराः SvaT_10.864d आग्नेयी चाष्टमं प्रिये KubjT_5.15d आग्नेयी नाभिमध्यतः SvaT_7.299d आग्नेयीं दिशम् आश्रिता KubjT_24.72b आग्नेयीं धारणां ध्यात्वा SvaT_3.134c आग्नेयैशानरक्षःसु SvaT_2.170c आग्नेय्यादिक्रमेण तु SvaT_2.162b आग्नेय्यादीशदिग्गताः SvaT_2.62b आग्नेय्यान्ताः प्रपूज्याथ ToT_5.27a आग्नेय्यामग्निसंकाशो SvaT_10.649a आग्नेय्यां कारयेत्कुण्डं Stk_7.5c आग्नेय्यां तु यदा भिन्नां KubjT_19.82c आग्नेय्यां त्रिपुरान्तकम् SvaT_2.179b आग्नेय्यां दिशि देवेशि SvaT_10.1019a आग्नेय्यां वास्तुकं स्थाप्य SUp_6.83c आग्नेय्यां शिखिवाहनम् SvaT_2.117d आग्नेय्यां हृदयं न्यस्य KubjT_8.27a आग्नेय्यां हृदयं न्यस्य Stk_7.7c आचचक्ष्व प्रयत्नेन KubjT_11.38c आचचक्ष्व प्रयत्नेन KubjT_16.16c आचम्य च वरानने SvaT_3.211b आचम्य दन्तकाष्ठं तु SvaT_3.193c आचम्य परमेश्वरि ToT_3.54b आचम्य शिष्यम् आहूय VT_21a आचम्य सकलीकृत्य SvaT_4.534a आचरन्ति च ये मूढाः KubjT_25.167c आचरेच् छक्तिभिः सह KubjT_25.154b आचरेत्स गुरुर्यतः MrgT_3.65b आचरेत्सर्ववर्णत्वं SvaT_7.254a आचरेत्स्वेच्छया गुरुः SvaT_4.220b आचामेत् पयसा ततः ToT_3.41d आचारपथदर्शकम् SvaT_5.45d आचारपालकं धीरं KubjT_3.46c आचारं कथ्यमानं तु Dka_61c आचारं तु शिवात्मकम् SvaT_4.408d आचारं परमेश्वर KubjT_25.156d आचारो ऽपि विधीयते MrgT_3.22d आचार्यतनुमास्थाय SvaT_10.369c आचार्यतनुविग्रहः SvaT_10.375d आचार्यत्वे नियुक्ता ये SvaT_4.414a आचार्यपदसंस्थेन SvaT_4.474c आचार्यस्तु महीतले Stk_23.26b आचार्यस्तु वरानने SvaT_1.22d आचार्यस्तु वरानने SvaT_10.1273b आचार्यस्तु शुचिर्भूत्वा SvaT_1.30a आचार्यस्तेन चोच्यते SvaT_4.409b आचार्यस्य च मन्त्रस्य SvaT_4.412c आचार्यस्य यदृच्छया SvaT_4.506d आचार्यं दैवतं तीर्थम् SUp_7.88a आचार्यं पूजयेद् भक्त्या VT_50a आचार्यं शुभलक्षणम् SvaT_1.12d आचार्यः करणं प्रोक्तः SvaT_3.160c आचार्यः कलशं पश्चाद् SvaT_3.81a आचार्यः पशुना सह SvaT_4.64d आचार्यः पाशहा भवेत् Stk_9.5f आचार्यः प्रयतो भूत्वा SvaT_10.1272a आचार्यः सह बिन्दुना SvaT_4.376b आचार्यः सह शिष्येण Stk_22.4c आचार्यः सुसमाहितः SvaT_4.468b आचार्यः सुसमाहितः Stk_7.5b आचार्यः स्वजानानां च SvaT_4.417c आचार्याः सूतकेव हि KubjT_3.93b आचार्यैस्तत्परायणैः SvaT_10.763d आचार्यैस्तैरशेषाध्व- SRtp_164a आचार्यैः सह संवादं SvaT_4.7c आचार्यो जुहुयात् पश्चात् SvaT_3.195c आचार्योठार्धहस्तस्तु SvaT_4.50c आच्छाद्य मीनमुद्रया ToT_3.38d आजलान्तं व्यवस्थितम् SvaT_3.62d आजानु नासिकां नयेत् ToT_2.19b आज्ञा क्रमति भक्तानाम् KubjT_19.31c आज्ञाक्रमं विना लोकस् KubjT_20.79c आज्ञागुणमहोदयम् KubjT_1.40b आज्ञागुणमहोदयम् KubjT_1.42b आज्ञागुणविधायिनम् KubjT_10.117d आज्ञाचक्राच्छिवान्तं वै ToT_7.16a आज्ञाचक्रे च जप्तव्ये ToT_9.31c आज्ञातत्परभावज्ञः KubjT_25.184a आज्ञातः सम्प्रवर्तते KubjT_3.39b आज्ञातः सम्प्रवर्तते KubjT_19.67b आज्ञातः सम्प्रवर्तन्ते KubjT_14.22c आज्ञातः सम्प्रवर्तेत KubjT_3.84c आज्ञातः सम्प्रवर्तेत KubjT_10.68c आज्ञातः सम्प्रवर्तेत KubjT_10.75c आज्ञा तु द्विविधा प्रोक्ता KubjT_3.108a आज्ञातो गुणम् ऐश्वर्यं KubjT_1.36a आज्ञातो गुणम् ऐश्वर्यं KubjT_2.31c आज्ञातो गुणसद्भावं KubjT_1.38a आज्ञातो ज्ञापितं त्वया KubjT_1.39d आज्ञातो भुक्ति मुक्तिश् च KubjT_3.107a आज्ञातो भुञ्जते कालं KubjT_17.112c आज्ञाद्वारेण मे ऽखिलम् KubjT_1.38d आज्ञाधारगतं ह्य् एतत् KubjT_10.49c आज्ञाध्यानं तु शाम्भवम् KubjT_13.78b आज्ञानन्दकुलार्णवम् KubjT_20.81b आज्ञानन्दक्रमार्णवम् KubjT_22.67d आज्ञानन्दगुणोज्ज्वलम् KubjT_1.32d आज्ञानन्दसमाविष्टा KubjT_2.6a आज्ञानन्दसमेकत्वं KubjT_2.57c आज्ञानन्दावबोधकम् KubjT_2.120b आज्ञानन्दे समुत्पन्ने KubjT_10.107a आज्ञानलवती दीक्षा KubjT_10.70c आज्ञानिष्ठो गुणश्रेष्ठः KubjT_18.85c आज्ञा नेत्रद्वयान्तरे KubjT_11.35d आज्ञापुरस्य मध्यस्था KubjT_15.54a आज्ञापुष्पैः प्रपूजयेत् KubjT_17.11d आज्ञापुष्पोपशोभाढ्यं KubjT_16.65c आज्ञापूर्वं कुलोद्भवम् KubjT_11.33b आज्ञाप्रार्थनमङ्गानि ToT_3.66a आज्ञा भगवतश् चैव VT_322c आज्ञा भगवतश् चैषा VT_359c आज्ञाभेदद्वयं नाथ KubjT_11.38a आज्ञाभेदद्वयं नाथे KubjT_13.86c आज्ञाभेदद्वयं विदुः KubjT_11.37d आज्ञाभेदम् अतः शृणु KubjT_13.53b आज्ञाभ्यासे न मुक्तिस् तु KubjT_13.59a आज्ञामन्दिरशोभिता KubjT_15.76b आज्ञामात्रेण सन्तुष्टो KubjT_3.110a आज्ञा मे दीयतां नाथ SvaT_4.225c आज्ञामोघकुलेश्वरः KubjT_14.52d आज्ञामोघक्रमं विदुः KubjT_3.118b आज्ञामोघपदं खञ्जि KubjT_17.62a आज्ञा यदि प्रमाणो ऽस्ति KubjT_23.143a आज्ञाया गुणम् ऐश्वर्यं KubjT_3.117a आज्ञायुक्तः सुभावितः KubjT_3.81b आज्ञायोगं क्रियामन्त्रं KubjT_3.61a आज्ञायोगेन सर्वथा KubjT_19.73b आज्ञायोनिफलं लभेत् KubjT_16.37d आज्ञारूपोज्ज्वलं परम् KubjT_19.68b आज्ञार्थी तु न वञ्चयेत् KubjT_10.144d आज्ञालब्धपरो भक्तश् KubjT_13.44c आज्ञालब्धरसास्वादास् KubjT_16.57a आज्ञावबोधजननी KubjT_19.65a आज्ञाविद्धस् तथाप्य् एवं KubjT_3.104c आज्ञावेधादिका सिद्धिः KubjT_18.50c आज्ञाशूलधरं विभुम् KubjT_16.69d आज्ञाश्रवणतत्परः KubjT_3.124d आज्ञाश्रुतं समस्तेदं KubjT_25.201a आज्ञासनसमारूढं KubjT_1.33a आज्ञासमयगोचरे KubjT_2.12b आज्ञासिद्धमसंशयम् MrgT_3.38b आज्ञासिद्धिकुलान्वये KubjT_25.175b आज्ञासिद्धिप्रदातारा KubjT_25.175a आज्ञासूत्रप्रयोक्ता सा KubjT_16.107a आज्ञास्फुरन्तम् आनन्दं KubjT_3.68a आज्ञाहीने परोक्षत्वं KubjT_3.83a आज्ञां दत्तां विभावयेत् SvaT_3.93b आज्ञां दत्त्वा तु शाम्भवीम् KubjT_2.30b आज्ञां दत्त्वा प्रपूजित्वा KubjT_19.45c आज्ञेयं सकला देवी KubjT_16.104c आज्यपात्रस्य मध्ये तु SvaT_2.248a आज्यपात्रं निरीक्षयेत् SvaT_2.237b आज्यभागो हि होतव्य SvaT_2.247c आज्यसंस्करणं कुर्याद् SvaT_2.232a आज्यं संप्रोक्ष्य चास्त्रेण SvaT_2.232c आज्याक्तं संप्रकल्पयेत् SvaT_2.132d आज्याक्ता यावती भवेत् SUp_4.44b आज्याधिश्रयणादिकम् SvaT_2.232b आज्याभावे प्रकल्पयेत् SUp_4.60b आट्टि वसं विह पूर्वस KubjT_10.6c आणवं चिन्नभो मुहुः SRtp_188d आणवं रौद्र शाम्भवम् KubjT_15.80b आतपत्रम् अथास्माभिर् CakBhst_37c आतपत्रेण महता SvaT_10.783a आतिष्ठेदविखिन्नधीः MrgT_4.34b आत्मकार्ये ऽपि कीर्तितः SRtp_151d आत्मकीर्तिकुमारिका KubjT_2.118b आत्मचारगतिं ज्ञात्वा KubjT_5.110a आत्मज्ञानक्रियान्वितः SvaT_4.388b आत्मतत्त्वगतं पिण्डं KubjT_18.109c आत्मतत्त्वगतिं यान्ति SvaT_4.392c आत्मतत्त्वम् इति ख्यातं VT_60a आत्मतत्त्वविभागेन SvaT_4.210c आत्मतत्त्वं ततस्त्याज्यं SvaT_4.393c आत्मतत्त्वं न्यसेन्मूर्ध्नि VT_81a आत्मतत्त्वं विचिन्तयेत् KubjT_9.21b आत्मतत्त्वानुरञ्जिताः SvaT_4.392d आत्मतत्त्वे तु वै ब्रह्मा SvaT_11.49a आत्मतत्त्वे तु होमयेत् SvaT_4.211b आत्मतुल्यस् त्वया किल KubjT_1.24b आत्मत्यागः प्रकर्तव्यो SvaT_4.506a आत्मदीक्षा समाप्तौ तु SvaT_4.514c आत्मद्रव्यापहारणम् SvaT_4.24b आत्मनश् च परस्य च KubjT_18.80b आत्मनश् च परस्य च KubjT_23.1b आत्मनश् च परस्य वा KubjT_19.55d आत्मनश् च परस्यैव KubjT_23.131c आत्मनः कुरुते ध्रुवम् KubjT_23.125b आत्मनः सम्प्रवर्तते KubjT_12.44d आत्मनः सम्मुखं कृत्वा SvaT_14.5c आत्मनः साध्यबीजं च VT_163a आत्मना च धनेन च SvaT_13.33d आत्मना च धनेन च Stk_16.12d आत्मना च धनेनैव KubjT_3.50a आत्मना द्वादशं देवि SvaT_10.82a आत्मना पूजयन् देवं SvaT_4.16a आत्मना बध्यतेह्यात्मा SvaT_10.360c आत्मनाम समालिखेत् KubjT_9.52b आत्मनामाक्षरं तद्वद् SvaT_8.20c आत्मना श्रूयते यस्तु SvaT_2.146c आत्मना सह योगतः SvaT_5.62d आत्मनिर्दहनं चैव SvaT_3.34c आत्मनो ऽग्रे निधापयेत् SvaT_2.14b आत्मनो निष्कलोच्चारं SvaT_4.46c आत्मनो ऽप्य् अर्धकोट्यन्ते KubjT_11.80c आत्मनो ऽभिभवं संख्य SvaT_4.24a आत्मनो भैरवं रूपं SvaT_2.142c आत्मनो भैरवं रूपं SvaT_6.91a आत्मनो भैरवं रूपं SvaT_9.95a आत्मनो रेचकं कृत्वा SvaT_4.524c आत्मनो रेचकेनैव SvaT_3.52c आत्मनो रेवकेनैव SvaT_4.175c आत्मनो वा परस्य वा SUp_7.55d आत्मनो हनने कृते KubjT_23.110b आत्मनो ह्यशिरच्छायां SvaT_7.268a आत्मन्येकः समरसो SvaT_4.297a आत्मन्येव च तुष्टता SvaT_10.66b आत्मप्राणे नियोजयेत् SvaT_5.53d आत्मबिम्बपुरस्थं तु KubjT_12.26c आत्मबीजसमन्वितम् SvaT_6.67b आत्मबीजं शिवात्मकम् KubjT_4.98b आत्मबीजेन पोषयेत् SvaT_6.59b आत्म-बोध-करं पुंसां गोर्स्(1)_1c आत्मबोधे स्थितोन्मनाः SvaT_4.436d आत्मभेदप्रकाशकः KubjT_2.91b आत्ममात्रोद्भवा ह्य् एवं KubjT_15.12a आत्ममात्र्यष्टकं प्रोक्तम् KubjT_15.14c आत्मयागे कृते चैव SvaT_3.33c आत्मरक्षास्त्रप्राकार- SvaT_4.37c आत्मलग्नस्वरूपेण KubjT_11.85a आत्मलालेन्द्रियैर्युक्तं SvaT_6.66a आत्मलिङ्गोपरिस्थितम् KubjT_13.13d आत्मवन्तो महोत्साह KubjT_12.46c आत्मवर्गस्य कर्मणः SvaT_11.93b आत्मवर्गस्य भूतये SvaT_10.667d आत्मवर्णात्समारभ्य SvaT_8.21a आत्म-वर्णेन भेदेन गोर्स्(1)_91a आत्मवित्तत्र पूर्ववत् SvaT_5.81b आत्मवित्तानुसारेण KubjT_25.219a आत्मविदो न मन्यन्ते KubjT_23.109a आत्मविद्याशिवव्याप्तिम् SvaT_4.233c आत्मविद्याशिवैस् तत्त्वैर् ToT_3.41c आत्मव्यापी ततश्चोर्ध्वं SvaT_5.67c आत्मव्याप्तिर्भवेदेषा SvaT_4.390c आत्मव्याप्तिर्भवेदेषा SvaT_4.434c आत्मशक्तिचराः सदा SvaT_7.11d आत्मशक्तिशिवात्मकम् KubjT_12.56b आत्मसमर्पणं कृत्वा ToT_3.79a आत्मसम्भावितः कुधीः KubjT_3.130d आत्मसम्भावितः कुधीः KubjT_12.7b आत्मसव्ये ऽथ दिग्भागे SvaT_3.147a आत्मसव्येथ दिग्भागे SvaT_4.65a आत्मसाक्षात्करी मुद्रा ToT_2.24a आत्मस्थं पूरकेणैव SvaT_4.166a आत्मस्थं पूरयेद्द्धृदि SvaT_4.134d आत्मस्थं पूर्ववत्कुरु SvaT_4.176d आत्मस्था सततं नित्यं KubjT_25.164a आत्महृत्स्थं तु संकल्प्य SvaT_2.269a आत्महृत्स्थं नितम्बगम् KubjT_18.65b आत्मा कुण्डलिनी स्मृता KubjT_6.108b आत्मा चैवान्तरात्मा च SvaT_11.82c आत्मा तत्र व्यवस्थितः SvaT_10.1108b आत्मा तद्गतिमाप्नुयात् SvaT_4.374b आत्मातीन्द्रियाधाराणां VT_348a आत्मा देहम् इति स्मृतः KubjT_25.77d आत्मादौ त्व् अपरे ऽध्वनि KubjT_11.76d आत्मा धारयते शक्तिम् KubjT_11.14a आत्माधिदेवता मन्त्र्ठStk_8.38a आत्मानमनुपश्यति SRtp_316d आत्मानमीश्वरं ध्यात्वा SvaT_4.113a आत्मा न शृणुते यं तु SvaT_2.146a आत्मानं गुण्ठयित्वा तु SvaT_2.11c आत्मानं च तथैवैवं SvaT_7.245a आत्मानं च मनः प्राणे SvaT_4.318c आत्मानं च वरानने SvaT_11.94b आत्मानं च विडम्बितः KubjT_3.116d आत्मानं च समर्पयेत् ToT_4.40d आत्मानं च समर्पितम् KubjT_12.75b आत्मानं तारिणीमयम् ToT_4.17d आत्मानं तु विशोधयेत् VT_69d आत्मानं न परं वेत्ति गोर्स्(1)_97c आत्मानं नयते सदा KubjT_25.146d आत्मानं पूजयेन् नित्यं KubjT_19.102a आत्मानं भैरवं ध्यात्वा SvaT_2.55a आत्मानं भैरवं ध्यात्वा SvaT_2.199a आत्मानं मध्यतो न्यसेत् KubjT_23.133d आत्मानं योजयेत्तत्त्वे SvaT_4.513c आत्मानं विक्रयित्वा तु KubjT_12.18c आत्मानं वेष्टयेद्दृढम् SvaT_10.361b आत्मानं स पुनर्यथा SvaT_10.361d आत्मानं सर्वगं ध्यात्वा गोर्स्(1)_87c आत्मानं हंसम् इत्य् आहुर् KubjT_25.181a आत्मान्तःकरणे यद्वत् SvaT_3.141a आत्माभिषेकमाचरेत् ToT_3.43d आत्मा मनश् च मन्त्रश् च KubjT_5.92a आत्मा मन्त्रैर्विशोधयेत् SvaT_10.975d आत्मारामो भवेद्योगी Dka_74a आत्मार्थं वाथ साधकैः SvaT_2.262b आत्मार्थं वा परार्थं वा SvaT_7.172a आत्मा वै निर्मलीकृतः SvaT_10.377b आत्मा वै वह्निवज्ञेयो SvaT_10.371a आत्मा वै हंस इत्युक्तः SvaT_7.30a आत्मा वै हेमवज्ज्ञेयो SvaT_10.376a आत्मा शक्तिश्च विज्ञेयौ SRtp_49c आत्मा सञ्चरते तस्मिन् KubjT_25.129a आत्मा समरसत्वेन SvaT_4.442c आत्मा संसरतिह्यत्र SvaT_10.354c आत्मा हंसोपरिस्थितः KubjT_11.14b आत्मी नाम द्वितीयका KubjT_15.6b आत्मीये देव्यहर्मुखे SvaT_11.301d आत्मेन्द्रियार्थनैकृष्ट्ये MrgT_1,12.9a आत्मेन्द्रियेण संयुक्तं SvaT_6.60c आत्मैव सौ पश्यति सर्वभूतान् KubjT_10.94b आत्मोपकारकाण्येव SvaT_11.82a आत्मोर्ध्वरन्ध्रमार्गेण SvaT_7.222c आदत्ते न च भुञ्जानो MrgT_1,10.12c आदत्स्वाचमनं विभो CakBhst_19d आददानो ऽपरिज्ञानात् MrgT_3.122c आदद्याज् जन्तुवर्जितम् SUp_5.8d आदर्शं च तथैवेह SvaT_10.1135a आदावन्ते च हृदय- Stk_16.5a आदावन्ते च ह्रस्वस्य Stk_16.4c आदावन्ते षडानन Stk_14.4b आदिकल्पस्य मध्यगम् KubjT_15.14b आदिकूटक्रमेणैव KubjT_7.37c आदिकूटावसाने तु KubjT_7.24a आदिकोष्ठकबीजं तु VT_131c आदिक्षान्तक्रमेण तु KubjT_5.75d आदिक्षान्तक्रमेणैव KubjT_5.76c आदिक्षान्तश् च देवेशि KubjT_4.57a आदिक्षान्तामनुक्रमात् SvaT_1.31d आदित्यग्रहणं चैव SvaT_7.72c आदित्यग्रहणं बुधः Stk_11.9d आदित्यचक्रमध्यस्थं VT_369a आदित्यवच्छिवो ज्ञेयः SvaT_11.318c आदित्यवर्णं रुक्माभम् SvaT_12.109c आदित्यशतसन्निभे SvaT_10.1010b आदित्यश्च स्मृतो ब्रह्मा SvaT_11.39a आदित्यस्य मणेर्यद्वत् SvaT_11.317a आदित्यं चक्षुषि ध्यायेज् SvaT_12.95c आदित्यादिघ्रुवान्तश्च SvaT_10.514a आदित्यानां पुरीख्याता SvaT_10.138c आदित्याभिमुखो भूत्वा KubjT_8.100a आदित्यांश्च निबोध मे SvaT_10.493d आदित्येन विना लोके SvaT_7.84a आदित्योपरिसंस्थितः SvaT_10.501b आदिदेवीचतुष्टयम् KubjT_14.42b आदिपीठसमन्वितम् KubjT_13.45b आदिमण्डलकं ह्य् एतत् KubjT_16.38a आदिमण्डलमध्यस्थं KubjT_16.36c आदिमण्डलमध्यस्थाम् KubjT_16.51a आदिमध्यान्तरहिता SRtp_185c आदिमध्यान्तसंयुतम् SvaT_9.73d आदिमस्य द्वितीयेन Stk_8.26c आदिमं च तृतीयं च KubjT_25.210a आदिमं तु पुनर्योज्यं Stk_19.11a आदिमं योजयेत्पुनः Stk_1.12d आदियोनिपुरस्थं तु KubjT_16.37a आदिरन्तश्च कीर्त्यते SvaT_11.211d आदिरूपं न संत्यजेत् SvaT_4.287d आदिरों च नमश्चान्ते Stk_21.4c आदि षट्सु प्रकारतः KubjT_4.39d आदिः षोडशभेदेन SvaT_1.32a आदेशं शिरसा धृतम् KubjT_3.28b आदेशो दीयतां प्रभो KubjT_1.16b आदौ ऋष्यादिकं न्यासं ToT_3.72c आदौ तावत्परीक्षेत SvaT_1.12c आदौ तु गन्धतन्मात्रं SvaT_10.896c आदौ त्र्यक्षरविन्यासं SvaT_9.81c आदौ देशे समे भूमौ VT_25c आदौ द्वात्रिंशकं बीजं VT_124a आदौ ध्रुवं स्मरेद्देवि SvaT_2.221c आदौ पीठानि चत्वारि KubjT_24.66c आदौ लिङ्गं पूजयित्वा ToT_5.43a आदौ लिङ्गं प्रपूजयेत् ToT_5.40d आदौ शक्तिं न्यसेद्देवि SvaT_4.107a आदौ शिवं पूजयित्वा ToT_5.39a आदौ षोडश पीठानि KubjT_20.22a आदौ सहस्रं सर्वेषाम् SvaT_11.224a आद्यकल्पावतारे तु KubjT_20.3a आद्यक्षरं जपेन् मन्त्रं KubjT_8.69c आद्यग्रन्थिचतुष्टयम् KubjT_18.91b आद्यन्तसंस्थितं भद्रे KubjT_20.50a आद्यन्तेन विलक्षयेत् KubjT_12.47d आद्यबीजं द्वितीयं च ToT_3.26c आद्यभेदचतुष्टयम् KubjT_18.92b आद्यभेदं चतुष्टयम् KubjT_11.48d आद्यम् अङ्गाभिवर्धनम् SUp_7.84b आद्यसंपुटघट्टनात् CakBhst_32d आद्यं चैवाथ पञ्चमम् KubjT_2.104b आद्यं पिण्डस्थिता कुब्जी KubjT_17.51a आद्यं मूर्ध्नि ततो बीजं VT_90a आद्यं वह्निसमागतम् ToT_3.23d आद्या कुण्डलिनी तु या Stk_12.1b आद्या तु संविद् विज्ञानं SRtp_128a आद्यादौ यावद् अन्तिमम् KubjT_8.72b आद्या शक्तिर् महेशस्य KubjT_6.4c आद्ये वायुपथे मेघान् SvaT_10.424a आद्ये वायुपथेह्येवं SvaT_10.466a आधानाद्यावदन्त्येष्टिं SvaT_4.75c आधानान्त्येष्टितः परम् SvaT_4.76d आधार उदरं स्मृतम् SvaT_15.15b आधारगतचेतसः KubjT_13.51d आधारगृहसङ्कुलम् KubjT_15.62b आधारदेहविषयाभ्युदयाय वक्ष्ये MrgT_1,12.34d आधाररूपं नैमित्तं SvaT_3.176c आधारशक्तिम् आदौ तु KubjT_14.19a आधारस्था तु डामरी KubjT_15.52b आधारं क्रमम् इत्य् उक्तं KubjT_13.52a आधारं चतुरङ्गुलम् KubjT_13.43d आधारं चैव भूर्लोकं KubjT_14.20a आधारं तु मनःपुरम् KubjT_14.48b आधारं पुरम् इत्य् उक्तं VT_244c आधारं प्रथमं चक्रं गोर्स्(1)_78a आधारं ब्रह्मणस् तु तत् KubjT_11.29b आधारं यत्र संस्थिता SvaT_10.762d आधारं यो निवेदयेत् SUp_6.53d आधारं सर्वसृष्टेस् तु KubjT_11.59a आधारः पुरमित्युक्तम् Stk_17.3a आधारः प्रथमं चक्रं गोर्स्(1)_10a आधारः प्रथमं चक्रं गोर्स्(2)_17 (=1|10)a आधाराख्यं गुद-स्थानं गोर्स्(2)_18 (=1|11)a आधाराख्ये गुद-स्थाने गोर्स्(1)_11a आधाराधेयपीठाय CakBhst_1c आधाराधेययोगेन KubjT_11.13a आधाराधेयवित्प्राज्ञः Stk_17.2c आधाराधेयसंस्थितः VT_253d आधारीशस् तु ओंकारे KubjT_24.83a आधारे कारणे कार्ये MrgT_1,13.188a आधारो भुवनानां सा SvaT_10.1241c आधिपत्याधिकारिकाः KubjT_2.74d आधूम्रं कवचं विद्यात् SvaT_2.110c आधेयग्रह आधारं SvaT_3.182c आधेयस्त्वीश उच्यते Stk_17.3b आधेयः परमो ह्यात्मा SvaT_7.230a आधेयो ध्यायते सदा VT_244b आध्यात्मिकमघोरतः SvaT_11.44b आध्यात्मिकं पुनर्देवि SvaT_7.5a आध्यात्मिकाहोरात्रेण SvaT_7.50a आध्रुवान्तं च सप्तमः SvaT_10.513d आनन्दकृदुपस्थश्च SvaT_12.13c आनन्दद्वीपवासिन्यो KubjT_21.105c आनन्दपदमागताः SvaT_10.525d आनन्दपदसंप्राप्ता SvaT_10.525c आनन्दपदसंयुक्तं KubjT_19.112a आनन्दपदसंस्थितम् KubjT_18.57b आनन्दप्रणयान्वितम् KubjT_10.65d आनन्दप्रभृतेर्देवि SvaT_7.132c आनन्दमव्ययम् [..] MrgT_4.62d आनन्दम् उपजायते KubjT_12.63b आनन्दविप्रलब्धानाम् SRtp_14c आनन्दश् चावलिश् चैव KubjT_1.43a आनन्दं तत्समत्वं हि KubjT_25.170a आनन्दः कश्चिद् ईक्ष्यते BhStc_61b आनन्दः सततं देवि SvaT_10.168a आनन्दा च सुनन्दा च KubjT_21.85a आनन्दाद्यास्तु ते ज्ञेयाः SvaT_7.131a आनन्दानन्दपूरितम् KubjT_3.29b आनन्दा नवमे कल्पे SvaT_10.995a आनन्दो नाम विख्यातः KubjT_21.90a आनन्दोपहिता चितिः SRtp_14d आनयति महापुरुषं क्षितिपतिमपि दिवसशतभागात् SvaT_13.26/a आनयति शचीमहल्यामथवा दिवसस्य शतभागात् SvaT_13.13/b आनयेत्तं यथानीतं SvaT_2.39a आनयेत्तेन मार्गेण ToT_2.16c आनयेत्तेन मार्गेण ToT_2.22a आनयेत्तेन वर्त्मना ToT_3.6d आनयेत् सर्वयत्नेन SUp_7.27c आनयेदङ्कुशाख्येन ToT_3.37c आनयेद् आत्मनो ऽन्तिकम् VT_211b आनीतं सारितं ज्ञेयं SvaT_15.23c आनुपूर्व्येण सर्वाणि SvaT_13.42c -आन्यान्यां स्थितिम् ऊहितुम् BhStc_80b आपत्काले ऽपि यः कुर्याच् SUp_4.66a आपदां मोचयन्ति ताः KubjT_15.17d आपदो रक्षयेत् सर्वा KubjT_18.80a आपदो वात्मनः परे KubjT_19.51d आपस्तेजसि लीयन्ते SvaT_11.284c आपादजानुनी चान्यं VT_91a आपाद-तल-मस्तकम् गोर्स्(2)_68d आपादतलमस्तकात् SUp_5.20d आपादतलमूर्ध्नान्तं KubjT_25.124c आपादान्मूर्धपर्यन्तं SvaT_4.242a आपीतं पूर्ववक्त्रं तु SvaT_2.95a आपीय वदनैर्मुखम् SvaT_10.564d आपूरकं प्रधानादेर् MrgT_1,10.18c आपूरितम् इदं येन KubjT_11.65a आपूरितम् इदं सर्वम् KubjT_2.68a आपूरिताश् च महता KubjT_11.19a आपूर्य पूरयेत् सर्वं KubjT_18.117a आपूर्य वदनं तेन KubjT_9.20a आपूर्य श्वसनेन कुक्षि-युगलं बद्ध्वा शनै recayed GorS(1)_33c आपूर्य श्वसनेन कुक्षि-युगलं बद्ध्वा शनै recayed GorS(2)_59 (=1|33)c आपूर्य सविसर्गेण KubjT_25.143a आपे तेजे तथानिले KubjT_25.105b आपो जाता रसात् पुनः SvaT_11.78d आप्तश्चिन्तामणिर्यथा SRtp_20d आप्तस्तु शिव एवैकः SRtp_11c आप्तोक्तिरत्र सिद्धान्तः SRtp_10a आप्तोपदेशगम्यो ऽसौ Stk_23.2c आप्तोर्यामस्तु सप्तमः SvaT_10.403d आप्यमावरणं प्रिये SvaT_10.758b आप्यं चण्डासिधारादि MrgT_3.36a आप्यायति तदावस्थं KubjT_10.10a आप्यायनविधौ ह्येष Stk_21.9a आप्यायनं शरीरस्य KubjT_8.3a आप्यायने तथा पुष्टौ SvaT_7.161c आप्यायने प्लुतश्चैव Stk_16.2c आप्यायन्ति जगत् सर्वं KubjT_15.16c आप्याययञ्जगत्सर्वं SvaT_10.501c आप्याययति चाव्ययः SvaT_10.425d आप्यायितमनो हृष्टस् KubjT_11.104a आबद्धमणिपर्यङ्कश् SvaT_10.1251c आबद्धांशुकपर्यङ्का KubjT_16.49c आबद्ध्य कीलयेद् यत्नाद् SUp_6.150c आब्रह्मक्रिमि यस्मिन् नो BhStc_48c आब्रह्मभुवनं जगत् VT_252d आब्रह्मभुवनान्तिकम् KubjT_4.54b आब्रह्मस्तम्भगोचरम् KubjT_7.14b आभाति मूलसूत्रं तद् MrgT_3.50a आभासं परतालाख्यं MrgT_1,13.27c आभासं वरतालं च SvaT_10.96a आभासाद्यावत्सौवर्णं SvaT_10.97c आभिः कलाभिः संयुक्तो SvaT_12.157c आभूतसंप्लवं यावद् SUp_4.53c आभूतस्संप्लवं यावच् SUp_6.227c आभ्यन्तरेण रेच्येत SvaT_7.296c आभ्यो ऽप्यन्याः पुनः पुनः SvaT_7.9d आभ्यो विविक्तमात्मानं SRtp_81c आमगोक्षीरसंपिष्टं SvaT_9.101a आमणिबन्धनात् पूर्वं VT_79c आमन्त्रणपदेनैव SvaT_2.190c आमन्त्रणपदेनैव SvaT_2.261a आमन्त्रणविभक्त्या तु SvaT_4.139a आममांसस्य भक्षणम् SvaT_4.3d आमर्दकं च पूर्वं वै SvaT_2.177a आमर्दकं धरापीठं KubjT_18.94c आमलक्याः फलानि च SUp_6.21b आमस्तकं पादतलावसानं Dka_54a आमहाप्रलयं यावत् SUp_6.93c आमेघाद्भास्करात्सोमान् SvaT_10.513a आमोटी तद्गतं क्षीरम् KubjT_17.105a आमोटी तद्गतं क्षीरम् KubjT_24.24c आमोदश् च प्रमोदश् च KubjT_2.80c आम्नायमण्डलं ह्य् एतत् KubjT_19.113c आम्रमञ्जरिसंयुतम् SUp_6.88b आयामस् तन्-निबन्धनम् गोर्स्(1)_42b आयामं च सुशोभनम् SUp_2.10d आयामः क्रियते तस्य Stk_11.19c आयामाद् विस्तरेण च SUp_3.6d आयामान्ते यदा च्छिन्नं Stk_8.31a आयामे शशिनः क्रमात् Stk_14.3b आयामो देहमध्यस्थः Stk_11.9a आयामोद्वर्तनक्रियाः SUp_7.19b आयामो भास्करस्य तु Stk_8.41d आयामो ऽस्य प्रखेदनम् MrgT_4.4b आयुधं सुरनायिके KubjT_25.133b आयुधानां च नैरृतम् SUp_2.19b आयुधे चापि वै फलम् SUp_6.244b आयुधैः सहितां देवीं KubjT_22.20c आयुर्ज्ञेयं तु मानुषम् SvaT_11.205b आयुर्वै सर्वदेहिनाम् SvaT_7.119d आयुवृद्धिर् यवैर् हुतैः KubjT_8.45b आयुषा बलवीर्येण SvaT_7.215c आयुषो ज्ञानम् उत्क्रान्तिर् KubjT_9.82c आयुष्मान् बलव्ठश्रीमान् SUp_3.11c आयुः प्रज्ञां तथा शक्तिं SUp_1.6a आरकूटमयीं वापि SUp_6.120c आरग्वधस्य मूलं तु SvaT_9.103a आरण्यं गोमयकृतं SUp_5.6a आरम्भतः क्रियानाशे Dka_45c आरम्भः सर्वकार्याणां BhStc_49a आरम्भे भव सर्वत्र BhStc_45a आराधनम् इहोच्यते ToT_3.32d आराधनविधिं यजेत् KubjT_19.116d आराधयन्तं देवेशं KubjT_1.70a आराधिता विधानेन SvaT_10.1160a आराध्य च पिनाकिनम् SvaT_10.847d आराध्य परमेश्वरम् SvaT_10.725b आराध्यस् तिष्ठते यत्र KubjT_3.123a आराध्य स्मरणाद् एवं KubjT_10.85c आरिषेण निवीतिना SUp_5.50d आरुह्य मस्तके यस्य KubjT_23.26a आरोप्यात्मनि चिद्गुणम् SRtp_246b आरोप्यात्मनि तद्वृत्ति- SRtp_244c आर्जवं ह्रीर्मनस्विता SvaT_10.63b आर्णवेषु च सर्वेषु KubjT_9.67a आर्तस्य शिवयोगिनः SUp_6.219b आर्तानाम् आर्तिनाशनी[þ] KubjT_21.73b आर्तानां तस्य विज्ञेयं SUp_6.282a आर्ताय शिवभक्ताय SUp_6.200a आर्द्रयोगो न संशयः VT_278b आर्यदेशसमुत्पन्नं SvaT_1.13a आलब्धो म्रियते द्रुमः Stk_21.7b आलभ्यैव तु सावित्र्या VT_22c आलयं च कलेवरम् ToT_8.1b आलयः सर्वसत्त्वानां KubjT_25.78a आलाभूषणभूषितः SvaT_10.529d आलिखेन्मण्डलं प्राज्ञः Stk_7.2c आलिख्य प्रक्षिपेद् बुधः VT_181d आलिङ्गयन्त्या च दिशं विलोक्य KubjT_3.17d आलोकनेन महता KubjT_2.115c आलोकं कण्ठदेशतः KubjT_4.71b आलोके धुननं भवेत् KubjT_4.72d आ वर्णं परिकीर्तितम् KubjT_24.24d आवर्णः परिकीर्तितः KubjT_17.105b आवर्ताच् छुध्यते तु सः KubjT_5.44d आवली पादम् अन्तिमम् KubjT_14.51d आवहस्तु ततो वायुर् SvaT_10.463c आवार्य पदसंप्राप्तौ SUp_7.11c आवाहनषडङ्गकम् ToT_3.65b आवाहने निरोधे च SvaT_14.20c आवाहयेत्ततो देवं Stk_5.4a आवाहयेत्सुहृष्टात्मा SvaT_2.99a आवाह्य परमेश्वरम् SvaT_2.100b आवाह्य स्थाप्य पूजयेत् SvaT_4.179b आवाह्य स्थाप्य संपूज्या- SvaT_4.155c आवाह्याप्य् अत्र रोपितम् KubjT_13.33d आविष्टस् तु सदा गुरोः KubjT_12.20d आवृतस्तैर्महातेजा SvaT_10.750a आवृतं चक्रवर्तिनाम् SvaT_10.1007b आवृतं तेन तत्सर्वं SvaT_10.758c आवृतं भूतसंघातैर् SvaT_10.763c आवृतं वंशगुह्यान्तं KubjT_20.59c आवृतः स कुलेश्वरः KubjT_16.79b आवृतः सर्व एव तु SvaT_10.1017b आवृता चन्द्रलेखेव SvaT_10.720c आवृता मध्यसंस्थिता KubjT_15.79b आवृत्याण्डं स्थिताह्येते SvaT_10.661a आवेशन्ती जगत्त्रयम् KubjT_17.19d आशामात्रविजृम्भिता SRtp_220b आशास्वेकैकशो दश SRtp_92b आशां संशोधयेत् पूर्वं KubjT_8.50a आशाः संशोधयित्वा तु KubjT_8.13c आशीविषेव दुष्प्रेक्ष्यः KubjT_2.7c आशु ध्रुवपदं शिवम् SvaT_4.224d आशुसिद्धा सुगोपिता KubjT_10.38d आशु सिद्धिर् यथा नृणाम् VT_327b आश्रमे सति सर्वत्र KubjT_1.26a आश्रमैकतमस्थितः SvaT_4.86d आश्रयं देवदेवस्य KubjT_9.15a आश्रया पुद्गलस्य तु KubjT_6.101d आश्रयालम्बनं चित्तं Dka_35a आश्रयाश्रयिविज्ञानं Dka_43c आश्रयो द्वन्द्वमित्युक्तं Dka_44a आश्र्तितोपाश्रितैः सर्वैर् SUp_6.112a आश्विने शुक्लपक्षस्य KubjT_25.217c आषाढिं डिण्डिमुण्डिं च SvaT_10.854a आषाढी दिण्डिर् एव च KubjT_10.125b आषाढे शुक्लपक्षे तु KubjT_24.151c आषाढे श्रावणे चैव KubjT_25.218a आसक्तं परमात्मनि गोर्स्(1)_2d आसक्तं परमात्मनि गोर्स्(2)_5 (=1|2)d आसनस्थं भृगोर् देवि KubjT_18.20c आसनस्योपरि न्यसेत् SvaT_3.78d आसनस्योपरि न्यस्येन् SvaT_3.75a आसनं च समभ्यर्च्य ToT_3.59a आसनं तत्र विन्यस्येद् SvaT_3.103c आसनं तस्य देवस्य SvaT_10.752c आसनं तस्य संवृतम् SvaT_10.593b आसनं त्रिजगत्पते CakBhst_11d आसनं प्रणवेन तु SvaT_4.493b आसनं प्राण-संयामः गोर्स्(1)_4a आसनं प्राण-संयामः गोर्स्(2)_7 (=1|4)a आसनं भैरवस्य तु SvaT_2.82d आसनं मन्दरस्य तु KubjT_6.70b आसनं लक्षपत्राढ्यं SvaT_10.1202a आसनंविवृतंतैस्तु SvaT_10.596a आसनं शयनं पानं SUp_7.90c आसनं स्वस्तिकं बद्ध्वा SvaT_7.290c आसनानि तु तावन्ति गोर्स्(1)_5a आसनानि तु तावन्ति गोर्स्(2)_8 (=1|5)a आसने तस्य संस्थिताः SvaT_10.1201d आसनेन रुजो हन्ति गोर्स्(1)_54a आसनेन समन्वितम् KubjT_12.27b आसनेन समायुक्तः गोर्स्(1)_67a आसने परमे दिव्ये SvaT_10.839a आसने परमे दिव्ये SvaT_10.1010c आसनेभ्यः समस्तेभ्यो गोर्स्(1)_7a आसनेभ्यः समस्तेभ्यो गोर्स्(2)_10 (=1|7)a आसने शयने तथा KubjT_25.140d आसने सुप्रभे देवी SvaT_10.716a à-स-मध्यगतं पुनः KubjT_7.73d à-स-रन्ध्रगतं गृह्य KubjT_7.57a आसवद्वीपसंस्थिताः KubjT_21.92d आसवद्वीपं विख्यातं KubjT_21.13a आसवं विविधं तथा SvaT_2.134d आसवैर्विविधैस्तथा SvaT_2.180d आसां ध्यानादिकं सर्वं ToT_10.12e आसीनैरुद्रवृन्दैश्च SvaT_10.582c आसीनो गुरुम् आसीनम् SUp_7.31c आस्ते परमया लक्ष्म्या SvaT_10.1030c आस्ते भगवती साक्षात् SvaT_10.152a आस्ते भोगैरनुत्तमैः SvaT_10.157d आस्ते मण्डलके सो हि KubjT_25.0*11c आस्ते सदा निरुद्विग्नः SUp_1.23c आस्थितस्य प्रसिद्ध्यति MrgT_3.105d आस्वादय जगत्पते CakBhst_29d आहरेन् निर्व्रणं भूर्जं KubjT_23.65a आहारम् अनुयत्नतः SUp_6.228b आहारम् अर्धभुक्तं च SUp_5.5a आहारं च नृणामधः Stk_10.9b आहाराचारधर्माणां SUp_7.39a आहारो देश एव च SvaT_4.124b आहिताग्निः स उच्यते KubjT_9.22d आहुतित्रययोगतः SvaT_2.217f आहुतित्रितयं धाम्ना SvaT_4.129a आहुतित्रितयं हुत्वा SvaT_4.206c आहुतित्रितयेन तु SvaT_2.240b आहुतित्रितयेन तु SvaT_3.155d आहुतित्रितयेन तु SvaT_4.76b आहुतित्रितयेन तु SvaT_4.187d आहुतित्रितयेनैव SvaT_2.212a आहुतिं प्रतिपादयेत् SvaT_2.255d आहुतीनां त्रयं त्रयम् SvaT_3.183d आहुतीनां त्रयं होम्यं SvaT_4.511a आहुतीनां त्रिसंख्यया SvaT_2.211b आहुतीनां न संशयः VT_184b आहुतीनां शतं होम्यं SvaT_4.121c आहुतीः प्रतिपादयेत् SvaT_3.158d आहुतीः प्रतिपादयेत् SvaT_4.447d आहुत्यष्टसहस्रेण VT_162c आहुरात्मविदो जनाः SRtp_80d आह्निकच्छेदसञ्जाते KubjT_5.45c आह्निकं न विलुम्पेत्तु SvaT_5.50c आह्लादोद्वेगजनकः SvaT_7.311c आह्वानादिविसर्जनम् CakBhst_13d आं ह्रीं क्रों वह्निबीजान्तं ToT_4.11c i-u-मध्येन सम्भिन्नम् KubjT_5.36a इक्षुपर्णानि चैकैकं SUp_6.26c इक्षुयन्त्रः गिरेर्लता SvaT_10.52d इच्छया क्रीडते तावद् SUp_4.27c इच्छया क्रीडते भोगैः SUp_6.180a इच्छया परमात्मनः SvaT_11.268b इच्छया परमेश्वरि SvaT_12.144d इच्छया भुवनत्रयम् KubjT_2.86b इच्छया रमते शतम् SvaT_12.93b इच्छया वा द्विजोत्तमः SUp_4.30d इच्छया सार्वकामिकान् SUp_5.26b इच्छाकार्यमनिच्छापि SRtp_191c इच्छा चाज्ञा प्रकीर्तिता SvaT_15.22b इच्छाज्ञानक्रियात्मिका KubjT_25.134b इच्छाज्ञानक्रियाद्या यत् SRtp_276c इच्छाज्ञानक्रियाविद्धः SvaT_7.148a इच्छाज्ञानं परित्यज्य KubjT_11.41a इच्छा ज्ञानी क्रिया शान्ता KubjT_5.109c इच्छा ज्ञानी क्रिया सा तु KubjT_6.83a इच्छानन्दामृताप्लुता KubjT_17.76d इच्छाया एव यस्येयत् BhStc_32a इच्छायुक्तं पदं भवेत् KubjT_24.39d इच्छारूपधरः श्रीमान् SvaT_10.1207a इच्छारूपधरा देवी KubjT_19.61c इच्छारूपधरां देवीं KubjT_16.53a इच्छारूपस्वरूपतः SvaT_11.13d इच्छाशक्तिर् विसर्गाख्या KubjT_17.106a इच्छाशक्तिर् विसर्गाख्या KubjT_24.27a इच्छाशक्तिसमायुक्तम् KubjT_11.40c इच्छाशक्तिः परादेवि SvaT_10.1204a इच्छाशक्तिः परो रुद्रः SvaT_11.52c इच्छाशक्तिः समाख्याता SvaT_1.68c इच्छाशक्त्यभिधानायाः SvaT_10.1180c इच्छाशक्त्या त्वधिष्ठितः SvaT_4.358d इच्छाशक्त्या समाविष्टः SvaT_11.58c इच्छासृष्टेस् तु संस्थानम् KubjT_20.9a इच्छेयं पारमेश्वरी KubjT_16.26d इज्यादि चान्यतन्त्रे ऽपि SvaT_3.38a इडया पूरयेत्तोयं ToT_3.47c इडा च चन्द्रिणी गौरी SvaT_10.1087c इडा च पिङ्गला चैव ToT_2.12c इडा च पिङ्गला चैव ToT_8.5a इडा च पिङ्गला चैव VT_260c इडा च पिङ्गला चैव SvaT_7.15a इडा च पिङ्गला चैव SvaT_10.1231c इडा च पिङ्गला चैव गोर्स्(1)_18a इडा च पिङ्गला चैव गोर्स्(2)_27 (=1|18)a इडा च पिङ्गला चैव Stk_10.3c इडा च पिङ्गला चैव Stk_11.6c इडा चैव तु वामेन SvaT_7.149a इडा तु वामजा प्रोक्ता VT_146a इडाद्या तु कुलेश्वरि KubjT_25.76b इडापिङ्गलमध्यस्थे KubjT_24.121a इडापिङ्गलयोः सदा ToT_8.16b इडा-पिङ्गला-सुषुम्णा च गोर्स्(1)_23c इडा-पिङ्गला-सुषुम्णा च गोर्स्(2)_32 (=1|23)a इडाभागे तु यत्तेजो SvaT_2.250c इडामध्यगतो भवेत् VT_254d इडामध्यगतो वापि VT_145a इडा वामे प्रकीर्तिता Stk_11.7b इडा वामे स्थिता भागे गोर्स्(1)_20a इडा वामे स्थिता भागे गोर्स्(2)_29 (=1|20)a इडा शान्तिकपुष्ट्यर्थे VT_147a इडासुषुम्नामार्गेण SvaT_7.205a इडास्थः श्लेष्मणा व्याधिं SvaT_7.195a इतरस्य बहिस्थानि KubjT_20.27a इतराण्येवमेव हि SvaT_5.26b इतरेभ्यस् तिलेभ्यश् च SUp_4.45c इतरे वापि सुव्रते KubjT_23.150b इतरेषां न दर्शितः KubjT_18.103b इतश्चेतश्च बहुधा SvaT_7.198c इतः प्रभृत्य् अनुग्रहः KubjT_2.122b इतायाप्रवतो ? पदा VT_202b इति किम्पुरुषादीनि MrgT_1,13.90c इति केन प्रमीयते MrgT_1,2.17d इति खलु पुद्गलचारो नाडीसधानमण्डलं मुख्यम् Stk_10.28/b इति चाष्टविधं मन्त्रं ToT_3.21a इति चिन्ता जगत्पतेः KubjT_1.80b इति जानाति यः शक्तः SRtp_64c इति तत्राभिधीयते SRtp_134b इति तथ्यं महादेवि VT_321c इति ते कथितं कान्ते ToT_5.45a इति ते कथितं कान्ते ToT_7.38a इति ते कथितं कान्ते ToT_9.21c इति ते कथितं देवि ToT_9.35c इति ते कथितं देव्य् ToT_10.12a इति ते कथितं सर्वं ToT_9.26c इति दिव्योपचारैश् च SUp_1.28a इति देव त्वया पूर्वं VT_329a इति दोलायते जनः BhStc_117d इति धीजात्र लक्षणा MrgT_1,13.178d इति नाथ नुमः किं त्वां BhStc_97c इति नामामृतं दिव्यं SUp_7.131a इति न्यायविदो विदुः MrgT_1,12.26b इति पञ्चसु शब्दो ऽयं MrgT_1,12.27c इति पाशाः प्रकीर्तिताः SUp_1.11d इति पूजा प्रकीर्तिता KubjT_25.231b इति प्रवृत्तः करणैः MrgT_1,10.13a इति प्राणस्य भुवनम् SvaT_10.882c इति बाह्ये स्थिते सर्वम् MrgT_4.52c इति बुद्धिप्रकाशो ऽयं MrgT_1,11.8a इति ब्रह्माण्डगोलकः MrgT_1,13.120b इति ब्रूहि सुरोत्तम MrgT_4.45b इति भक्तिरसाध्माता BhStc_68c इति भोगः समाख्यातः SRtp_148a इति मत्वा परं कालं KubjT_23.6a इति मत्वा प्रयुञ्जीत KubjT_23.148a इति माता सुरक्षिता KubjT_7.28b इति मायादिकालान्त- MrgT_1,8.6a इति मेरुरधो ऽस्यान्ते MrgT_1,13.63a इति मे संशयो हृदि ToT_9.14d इति यदणुनिरोधि ध्वान्तबीजाद्यदृष्टं MrgT_1,13.198a इति यः पूजयेन् नित्यं SUp_7.42a इति लब्धो ऽपि कर्हि त्वं BhStc_56c इति लिङ्गं त्रिधा स्थितम् SUp_2.3d इति वस्तुत्रयस्यास्य MrgT_1,2.8a इति वादानुषङ्गेण MrgT_1,1.17a इति शक्तिलता यस्य BhStc_34c इति शान्तिगृहं कृत्वा SUp_4.24a इति शास्त्रस्य निश्चयः SvaT_9.70d इति शास्त्रस्य निश्चयः SvaT_9.108d इति शास्त्रस्य निश्चयः KubjT_25.33d इति शास्त्रस्य निश्चयः Stk_2.9d इति शास्त्रस्य निश्चयः Stk_16.11d इति शास्त्रस्य निश्चयः Stk_18.4b इति शास्त्रस्य निश्चयः Stk_23.12b इति शास्त्रे न संशयः KubjT_6.15b इति शास्त्रे प्रचोदिताः KubjT_25.61b इति सर्वर्तुसुखदाश् MrgT_1,13.55a इति सादाशिवं तत्त्वं MrgT_1,13.175c इति स्तोतुं वाञ्छन् कथयति भवानि त्वम् इति यः Saul_22b इति स्यान्निश्चितो मुक्तो Dka_50c इतीन्द्रियवधाः ख्याता SvaT_11.135c इतीष्टं मण्डलाध्यायं KubjT_25.0*13a इतो ऽपि लक्ष्यते बिन्दुर् SRtp_50a इत्थम् ईशानचरण- CakBhst_45a इत्थं शक्तिः कुर्वती देहकृत्यं MrgT_1,3.14a इत्यद्वैतग्रहाविष्टाः SRtp_213a इत्यद्वैतप्रसिद्धये SRtp_218b इत्यध्वा चैष वै प्रोक्तः SvaT_10.1279c इत्यनीशवचोवारि- MrgT_1,1.10a इत्यपि ब्रुवते बुधाः MrgT_1,2.18d इत्यपि स्थितमेवायं MrgT_1,12.26c इत्यहङ्कारचित्तानां SvaT_12.39c इत्याख्यातं तु भुवनं SvaT_10.731a इत्याख्याता महामाया SRtp_163c इत्य् आज्ञा पारमेश्वरी KubjT_3.111d इत्य् आज्ञा पारमेश्वरी KubjT_18.51b इत्य् आज्ञा पारमेश्वरी KubjT_23.122b इत्य् आज्ञा पारमेश्वरी KubjT_24.89d इत्य् आज्ञा पारमेश्वरी KubjT_25.0*23d इत्य् आज्ञा पारमेश्वरी KubjT_25.215d इत्यातिवाहिकमिदं वपुरस्य जन्तोश् MrgT_1,12.34a इत्यादिजगदुद्भवः SvaT_10.1264b इत्यादित्यगतागतम् SvaT_10.339b इत्याद्यज्ञानमूढाणां MrgT_1,2.27a इत्य् आद्यान् अपरान् अपि SUp_6.208d इत्य् आद्यान् न वदेच् छब्दान् SUp_7.80c इत्य् आशंसेह शोभेत BhStc_102c इत्याह भगवाञ्शिवः Stk_23.17d इत्युक्ते ऽपि परं भावं MrgT_1,1.7a इत्येतच्चाध्वमण्डलम् SvaT_4.200b इत्येतत् कथितं देवि ToT_4.46c इत्य् एतत् कथितं देवि VT_215a इत्य् एतत् परमं स्नानम् SUp_5.29a इत्येतत्सुरमण्डलम् SvaT_12.17b इत्य् एतद् अखिलं कार्यं SUp_4.32a इत्येतदुभयं विप्र MrgT_1,10.7a इत्येतद्वायुवृन्दं हृदि च विनिहितं नाभिचक्रप्रतिष्ठितम् Stk_10.14a इत्य् एतानि सुगन्धीनि SUp_6.51a इत्य् एवम् आदिकं तैलम् SUp_4.60a इत्येवमादिभिश्चान्यैः SvaT_10.786a इत्य् एवमाद्यान् यो दद्याच् SUp_6.61a इत्य् एवम् उपशोभया SUp_6.177b इत्येवं त्रिविधो ज्ञेय Stk_23.26a इत्येवं पञ्च होमयेत् Stk_8.9d इत्येवं परिकीर्तितम् SvaT_10.258d इत्येवं भैरवो ऽब्रवीत् SvaT_9.59d इत्येवं भैरवो ऽब्रवीत् SvaT_9.92b इत्य् एवं मध्यमां शेषां SUp_6.170a इत्येवं यौगपद्येन MrgT_1,7.23a इत्येवंवादिनां तेषां SvaT_10.680c इत्येष तान्त्रिको न्यायः SvaT_10.73c इत्येष्टौ तनवस्त्वेताः SvaT_10.920a इदमन्धतमः कृत्स्नम् SRtp_302c इदमेवं मया क्षुब्धम् SRtp_64a इदं कूटं तु योजयेत् KubjT_10.57d इदं चतुर्युगं प्राप्य SvaT_10.1003a इदं च यो ऽभ्यसेदेवम् Stk_12.5a इदं तत्त्वम् इदं तत्त्वम् KubjT_12.16a इदं तत्त्वमिदं नेति SvaT_10.1139c इदं तु परमं देव्या SvaT_10.852a इदं बीजत्रयं चाद्यं ToT_3.11a इदं योग्येषु सिद्धये MrgT_1,1.26b इदानीं कथय स्फुटम् KubjT_11.1d इदानीं किम् असौ दक्षो KubjT_3.10a इदानीं खेचरीं शृणु KubjT_15.83d इदानीं तारिणीमन्त्र- ToT_6.29c इदानीं दद मे शीघ्रं KubjT_2.15c इदानीं नोपरोद्धव्यं SvaT_4.209a इदानीं परमेशानि ToT_9.36a इदानीं पृथिवीमानं ToT_7.23c इदानीं प्रत्ययं शृणु KubjT_13.5d इदानीं ब्रूहि देवेशि KubjT_25.0*26c इदानीं मातराणां च KubjT_15.1c इदानीं योजने कर्म SvaT_4.225a इदानीं शिष्यदेहे तु SvaT_4.53c इदानीं शृणु कल्याणि KubjT_11.99c इदानीं शृणु कल्याणि KubjT_20.81c इदानीं शृणु कल्याणि KubjT_22.68a इदानीं शृणु साम्प्रतम् KubjT_5.103b इदानीं श्रोतुम् इच्छामि ToT_9.1c इदानीं श्रोतुमिच्छामि ToT_10.8a इदानीं श्रोतुम् इच्छामि KubjT_22.1c इदानीं संस्फुटं सर्वम् KubjT_1.42a इन्दुनाच्छुरितं कृत्वा SvaT_9.56c इन्दुनार्कस्य सन्निधौ SRtp_189b इन्दूर्ध्वे लक्षमात्रेण SvaT_10.502c इन्द्रगोपकवर्णानि SvaT_10.696c इन्द्रगोपकसंकाशः SvaT_10.784a इन्द्रगोपकसंनिभः SvaT_7.304d इन्द्रचापसमप्रभम् SvaT_9.30d इन्द्रजालप्रवर्तकम् KubjT_17.40b इन्द्रजालं तु बुध्यते SvaT_11.114d इन्द्रजिद्वृषकः शिवः SvaT_10.1082d इन्द्रद्वीपप्रभृतयो MrgT_1,13.94a इन्द्रद्वीपं कशेरुं च SvaT_10.252c इन्द्रद्वीपः कशेरुश्च MrgT_1,13.94c इन्द्रनीलनिभं दिव्यं SvaT_10.742c इन्द्रनीलनिभः किञ्चित् SvaT_10.740c इन्द्रनीलनिभानि च SvaT_10.696d इन्द्रनीलनिभैर्नालैर् SvaT_10.552c इन्द्रनीलनिभैः स्तम्भैः KubjT_11.70c इन्द्रनीलप्रदानेन SUp_6.98a इन्द्रनीलमयं दिव्यं SvaT_10.711c इन्द्रनीलसमद्युतिः SvaT_10.526b इन्द्रनीलसमप्रभा SvaT_10.538d इन्द्रनीलसमाकारो SvaT_10.544a इन्द्रमात्र्यष्टकं वदेत् KubjT_15.14d इन्द्रमात्र्यो ऽष्ट वैष्णवी KubjT_15.15d इन्द्रश्चन्द्रो बृहस्पतिः Stk_22.5b इन्द्रस्य परिरक्षकाः SvaT_10.458b इन्द्रस्यबलमाक्रम्य SvaT_10.625a इन्द्रं याति नरोत्तमः KubjT_9.43d इन्द्रः पाणावभिध्यातः SvaT_12.91a इन्द्राग्नियमनिरृति- SvaT_2.124a इन्द्राणी पर्युपस्थिता SvaT_10.1024d इन्द्राद्यनन्तपर्यन्तांल् SvaT_3.90a इन्द्राश्चैव चतुर्दश SvaT_11.232b इन्द्रियाणां च निग्रहः SvaT_12.45b इन्द्रियाणि निबोध मे SvaT_10.1093b इन्द्रियाणि शरास्तस्य SvaT_12.143c इन्द्रियार्थास्तथैव च SvaT_7.235b इन्द्रियार्थे कदाचन Dka_73d इन्द्रियार्थेषु च स्थितः SvaT_4.314b इन्द्रियेष्व् इन्द्रियार्थेषु CakBhst_15a इन्द्रेण च सुपूजिताः SvaT_10.625d इन्धनानाम् अभावेन SUp_4.62c इन्धनानि यथा वह्निस् गोर्स्(1)_66a इन्धिकादिवृतो देवः SvaT_10.1228c इन्धिका दीपिका चैव SvaT_10.1226a इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके Saul_52c इमे बालाः कथं त्याज्या SUp_7.105a इयमिष्टिर्न प्रकाश्या Stk_8.12c इयं कुण्डलिनी परा SRtp_127b इयं च श्रीर् बद्धच्छदपुटकपाटं कुवलयम् Saul_55c इयं नैर्वाणकी दीक्षा SvaT_4.453c इयं विद्या समाख्याता KubjT_5.72c इयं संख्या चतुर्युगे SvaT_11.214b इयं संख्या समाख्याता SvaT_10.523a इयं सा गदिता गतिः SvaT_10.823d इयं सा परमा योनिर् KubjT_6.108c इलावृतमुदाहृतम् SvaT_10.210d इलावृतं नीलगिरेर् MrgT_1,13.67c इव भूतादिकारणम् SRtp_58b इष्टदेवीं महेशानि ToT_3.54c इष्टमस्माद् विभिद्यते SRtp_297d इष्टलिङ्गस्थशंकरः MrgT_3.99d इष्टं चैवाप्यनिष्टं च SvaT_7.171c इष्टं सम्पादयेद् ध्रुवम् SRtp_64b इष्टानि कुरुते नित्यं SvaT_8.10c इष्टानिष्टान् विदित्वा तु VT_25a इष्टानिष्टां गुरौ चेष्टां VT_24c इष्टान् लोकान् रोरुचानो विहृत्य MrgT_4.65b इष्टापूर्तरता देवि SvaT_10.170c इष्टापूर्तविधौ रतः SvaT_4.85b इष्टापूर्तं तीर्थसेवा SvaT_12.45c इष्टा सा मम देवेश KubjT_1.27c इष्टेन तु प्रसादेन Stk_22.10c इष्ट्वा शिवं यजेत् साध्यं MrgT_3.76c इष्येतैष करोति च SRtp_67b इ सूक्ष्म दक्षचक्षुगः KubjT_24.19d इह जन्मनि कामदम् SvaT_7.115b इह जन्मनि नाप्नोति SvaT_7.100c इह तिष्ठ ततो द्वंद्वं ToT_5.19c इहलोके दरिद्रः स्यान् ToT_5.12a इह लोके परत्र च SvaT_1.27d इह लोके परस्मिंश्च SvaT_7.247c इह सन्नि ततो रुद्ध- ToT_5.20a इह सप्त पदार्थाः स्युर् MrgT_1,2.16a इहागच्छ द्वयं वदेत् ToT_5.19b इहामुत्र च सिद्धिदम् SUp_6.192d इहैव तु कुलागमे KubjT_24.169d ईकारवेष्टितं कृत्वा SvaT_9.54a ईकारश्चार्थदायकम् ToT_6.15b ईकारं परमेशानि ToT_6.11a ईकाराख्येन वेष्टयेत् SvaT_9.55b ईकारादिः स हौ मध्ये Stk_21.10a ईकाराद्यन्तसंयुक्तं Stk_21.12a ईक्षते च महत्तेजः SvaT_12.159a ईक्षते हाटकेश्वरम् Stk_16.15d ई गुह्यशक्ति नादस्था KubjT_17.95c ई गुह्यशक्ति नादस्था KubjT_24.32a ã-त-मध्ये समारुद्धम् KubjT_5.38a ईतयो विविधाश् च ये KubjT_23.169d ईतिज्वरविनाशनम् SvaT_12.129d ईतिभिश्च विवर्जितः SvaT_12.87b ईतिभिश्च विवर्जिताः SvaT_10.324d ईतिभिः परिवर्जिते SvaT_7.288d ई त्रिमूर्तिर् वामचक्षुषि KubjT_24.19c ईदृग्रूपधरां देवीं KubjT_16.50a ईदृशं ज्ञानिनं दृष्ट्वा Dka_82a ईदृशं तु गुरुं प्राप्य SvaT_1.15c ईदृशो वै भवेच्छिष्.यः SvaT_1.20a ईप्सिता मर्त्यलोके तु SvaT_12.138c ईप्सितां लभते सिद्धिं SvaT_12.135a ईरितः सम्प्रवर्तते SvaT_5.75b ईर्श्या दम्भो विषादश्च SvaT_12.71a ईर्षा शोकवतीत्य् अष्टौ KubjT_15.18c ईर्ष्यया रागतृष्णाभिर् SvaT_10.324c ईर्ष्यां पैशुन्यदम्भे च Dka_77a ã-ला-चर्चिकसंयुता KubjT_24.71d ईशग्रन्थिस् ततोर्ध्वतः KubjT_17.75d ईशतत्त्वावधिस्थितम् KubjT_8.25d ईशतत्पुरुषाघोर- MrgT_1,3.9a ईशद्घूर्मिः प्रवर्तते KubjT_10.96b ईशपूर्वयाम्यसौम्य- SvaT_2.169c ईशमायासमाविष्टस्य्- SvaT_10.667c ईशमावाह्य पूजयेत् SvaT_4.189d ईशशक्तित्रयं मूर्ध्नि SvaT_10.1180a ईशशक्त्यात्वधिष्ठिताः SvaT_10.640b ईशस्य दक्षिणेभागे SvaT_10.160c ईशं विज्ञाय मेधावी Stk_17.3c ईशः प्रागुत्तरां दिशम् MrgT_1,13.122d ईशाधिकक्रियाशक्त्योर् SRtp_130c ईशानक्रमयोगेन KubjT_15.29c ईशानतीत्य शान्तान्तं MrgT_1,13.163c ईशानदिश आरभ्य SvaT_5.41c ईशानबिन्दुसंयुक्तं ToT_3.25a ईशानमूर्धा पुंवक्त्रो SRtp_281c ईशानश्च सुरश्रेष्ठः SvaT_11.43a ईशानश्चाप्युमाभर्ता SvaT_10.1040c ईशानश्चैव भीमश्च SvaT_10.1032a ईशानस्तु वरारोहे SvaT_11.41c ईशानस्तु शिखात्मजः Stk_22.9b ईशानस्य कला पञ्च SvaT_1.54c ईशानस्य जपेल्लक्षं MrgT_3.114a ईशानं वह्निसंयुक्तं ToT_3.12a ईशानः परमेश्वरः SvaT_2.124d ईशानः शिवदैवत्यो Stk_22.16a ईशानः संव्यवस्थितः SvaT_10.905d ईशानात्तु विनिर्गतम् SvaT_11.45b ईशानाद्यास्तु सद्यान्तं Stk_2.10c ईशानानुमता देवाश् SvaT_10.639c ईशानान्तपदं लभेत् VT_396b ईशानी समुदाहृता KubjT_24.137b ईशाने चाव्यये त्वजे SvaT_5.10b ईशानेन शिरः स्नायान् Stk_4.3a ईशाने स्थावरभयं KubjT_19.84c ईशाने स्फटिकप्रभम् SvaT_2.122d ईशानो मन्त्रराडेनाम् SRtp_117c ईशान्तं वह्नितो न्यसेत् Stk_5.3b ईशाविद्याद्यपेक्षित्वात् MrgT_1,8.3a ईशेच्छाप्रेरितः प्रिये SvaT_10.906b ईशो ऽहमेवास्य चराचरस्य Dka_55a ईश्वरप्रतिमां सौम्यां SUp_6.116c ईश्वरप्रतिमां हेम्नि SUp_6.139c ईश्वरप्रेरितः कुर्याच् SRtp_152a ईश्वरयोगाद्विषुवत्संक्रान्तिश्चैव सिद्धिसंयोगात् Stk_10.22/a ईश्वरश्च सदाशिवः SvaT_6.24b ईश्वरश्च सदाशिवः SvaT_11.27b ईश्वरश् च सदाशिवः KubjT_25.0*9b ईश्वरश् च सदासिवः KubjT_24.119d ईश्वरस् तु सदाशिवः KubjT_25.43d ईश्वरस्य तथोर्ध्वे तु SvaT_10.1190a ईश्वरं ज्ञानपारगम् SUp_1.1d ईश्वरं सा विनिर्दिशेत् SvaT_15.25b ईश्वरं सृष्टिकर्तारं SvaT_12.52a ईश्वरः कारणं तत्र SRtp_113c ईश्वरः कुरुते सृष्टिं SvaT_11.300c ईश्वरः परमेश्वरः SvaT_12.80b ईश्वरः पुरुषः स्मृतः Stk_22.15d ईश्वरः प्रभुरेव सः Stk_13.19d ईश्वरः शिव एव च SvaT_4.304d ईश्वरः शिव एव वा Stk_23.9d ईश्वरः स परो नित्यम् KubjT_8.88c ईश्वराख्यं त्रयोदशम् KubjT_19.9b ईश्वराणां शिवानां च SRtp_4c ईश्वराणां शिवानां च SRtp_277a ईश्वराधिष्ठितं कर्म SUp_7.113a ईश्वराधिष्ठितं देवि SvaT_11.187a ईश्वरानुगताः सर्वे SvaT_10.1168c ईश्वराय निवेदयेत् SUp_6.5b ईश्वराय निवेदितम् SUp_6.46d ईश्वरी सर्वदोदिता SRtp_167d ईश्वरे च ध्रुवे स्थिताः SvaT_11.184d ईश्वरेच्छाकरोद्धृते SvaT_11.96d ईश्वरेण निमित्तेन SvaT_10.356c ईश्वरेण शिवेच्छया SvaT_8.32d ईश्वरेण समो भवेत् SvaT_12.141d ईश्वरे स्थिरसंज्ञा तु KubjT_5.141c ईश्वरैकं दिशादितः KubjT_20.32d ईश्वरो ऽथ सदाशिवः KubjT_6.8b ईश्वरोबलवानहम् SvaT_12.82b ईश्वरो बिन्दुदेवस्तु SvaT_5.74a ईश्वरो वायुतत्त्वे तु SvaT_11.38c ईषच्छिद्रपिधानया SUp_4.7d ईषत्करालवदना KubjT_2.4c ईषत्करालवदनां SvaT_2.116a ईषत्प्रसारिते वक्त्रे SvaT_5.79a ईषत्प्रसार्य वक्त्रं तु SvaT_4.366a ईषदप्राप्तयोगत्वान् MrgT_1,4.4c ईषदर्धनिवृत्ते तु MrgT_1,5.8a ईषदारोपणं चितौ KubjT_13.81d ईषदुद्घाटिते वक्त्रे SvaT_6.37a ईषद् योगिमते स्फुटम् KubjT_19.75d ईषन्मन्दगमारुता KubjT_5.86d ईषन्मात्रं विजानाति KubjT_4.21a ईषन्मात्रं विजानाति KubjT_4.25a ईष्टे येन जगत्सर्वं MrgT_1,3.9c उ अमरीशस् तु दक्षिणे KubjT_24.19b उकारचरणेन तु SvaT_4.258b उकारस्तु द्विमात्रो वै SvaT_4.351a उकाराक्षरसम्भवा Stk_13.4d उकारो विष्णुवाचकः SvaT_4.263d उक्तकालं कुलेश्वरि KubjT_12.28d उक्तकालाद् अवान्तरे KubjT_12.3d उक्तकालाद् अवान्तरे KubjT_13.63b उक्तकालार्धमानेन KubjT_12.12c उक्तकालेन चादेशा- KubjT_12.21a उक्तकालेन सिध्यन्ति KubjT_12.69c उक्तलक्षणसंयुतम् KubjT_22.10d उक्तं तु ब्रह्मणा ह्य् एवं KubjT_3.26a उक्तः मोक्षकरः परः SvaT_12.104d उक्तानि यानि पुण्यानि SUp_6.126a उक्तानुक्तं च यत्किञ्चित् Stk_5.5c उक्तानुक्तं तु देवेशि KubjT_19.50c उक्तानुक्तं वदामि ते KubjT_17.4d उक्तानुक्तं वरानने SvaT_9.23b उक्तानुक्तानि कर्माणि Stk_16.10c उक्तानुक्तानि गृह्णाति SvaT_12.21c उक्तानुक्ताश्च ये चात्र SvaT_10.1105a उक्तानुक्तेषु कार्येषु KubjT_3.65c उक्तानुक्तेषु वस्तुषु KubjT_4.49b उक्तानुक्तेषु वस्तुषु KubjT_7.2d उक्ताः कामप्रदाः सर्वे KubjT_4.15c उक्थः षोडशिका तथा SvaT_10.403b उग्रद्रव्यैः समाहितः KubjT_7.104d उग्रव्याधिजयार्थिभिः KubjT_9.74b उग्रः प्रचण्डदृक् चेशो MrgT_1,13.147a उग्रेशसमधिष्ठितम् SvaT_10.916d उग्रेशेन प्रचोदितात् SvaT_10.918b उग्रो भीमः पशोः पतिः ToT_5.23d उच्चभाष्यविजृम्भणम् SUp_7.13b उच्चरन्तो ऽनुपूर्वशः KubjT_17.67b उच्चरन्तो हनेच् छैलान् KubjT_19.32c उच्चरन्तो हनेत् सृष्टिं KubjT_13.85c उच्चरं सहजं देवि KubjT_6.37a उच्चरेत् क्षुरिकामूले KubjT_23.117a उच्चरेत्तं वरानने SvaT_6.34b उच्चरेत् तु लयान्तस्थं KubjT_8.65c उच्चाटनं प्रवक्ष्यामि SvaT_6.72a उच्चाटयेत् त्रिरात्रेण VT_167c उच्चातने काकपक्षं VT_231c उच्चातयेत् सर्वदुष्तान् VT_384c उच्चाते धूम्रवर्णं तु VT_350c उच्चारयन्ति तद् भक्त्या SUp_1.9c उच्चारयेत्ततो देवं SvaT_3.20c उच्चारयेत्तु प्रणवं Stk_11.11c उच्चारवशवर्तिनी KubjT_6.36d उच्चारस्त्रिविधो देवि SvaT_6.34c उच्चारं च ततो ज्ञात्वा SvaT_6.34a उच्चारं तस्य चावेशं KubjT_18.53a उच्चाराकृष्टिकारकम् KubjT_6.27d उच्चारात् कल्मषापहम् KubjT_5.43d उच्चारात् क्षोभकृद् भवेत् KubjT_18.73d उच्चाराद् अय् उतं जपेत् KubjT_25.207d उच्चारादिक्रियासु च SUp_5.17d उच्चाराद् भवते स्फुटम् KubjT_18.60b उच्चारान्तावसाने तु KubjT_5.87c उच्चारालम्बनादृते SvaT_7.237b उच्चारावेशिनी परा KubjT_17.22d उच्चारेण प्रवर्तेत KubjT_6.105a उच्चारेत ततो मन्त्रं KubjT_5.86a उच्चार्य जगतः क्रमात् SUp_6.160b उच्चार्य नरकं व्रजेत् SUp_7.37d उच्चार्य भैरवं पात्रे SvaT_2.249a उच्चार्य वामशक्तिं तु KubjT_6.67a उच्चार्यं च परं तथा SvaT_7.292d उच्चार्या सानुनासिका KubjT_5.87b उच्चार्यास्त्रं क्रमेणाग्रे SvaT_3.79c उच्चावचानि चान्यानि SUp_6.80c उच्चासनस्थः प्राग्वक्त्रः VT_51c उच्चैःशब्दप्रलापितम् KubjT_5.60d उच्छिष्टं शिवयोगिनाम् SUp_6.221b उच्छुष्मा देवगान्धारी KubjT_21.112c उच्छुष्माः शम्बराश्चण्डा MrgT_1,13.158c उच्छ्रितेनातपत्रेण SvaT_10.719a उच्छ्रितेनातपत्रेण SvaT_10.772a उच्यते मण्डलेनैते KubjT_25.0*9c उच्यमानं निगद्यते KubjT_23.98b उच्यमानं निबोध मे MrgT_1,13.27b उज्जैन्यां पाशधारिणीम् KubjT_22.27b उडुम्बरतलावस्थां KubjT_22.28a उड्डपीठे पुनः स्थातुं KubjT_2.122c उड्डियान-जयो बन्धो गोर्स्(1)_35c उड्डियानं जलन्धरम् गोर्स्(1)_32b उड्डियानं जलन्धरम् गोर्स्(2)_57 (=1|32)b उड्डियानं प्रचक्षते गोर्स्(1)_35b उड्डीनं कुरुते यस्माद् गोर्स्(2)_77 (=HYP 3.56)a उड्डीयनस्य बन्धोऽयं गोर्स्(2)_78c उड्डीयानं तदूर्ध्वके ToT_7.32d उड्डीयानं तद् एव स्यात् गोर्स्(2)_77 (=HYP 3.56)c उत्कर्षार्थम् अथापि वा KubjT_25.205b उत्क्रान्तिं वा सलक्षणम् KubjT_23.1d उत्क्रान्त्युत्क्रमणं प्रिये KubjT_23.111d उत्क्षिप्तं कल्पयेद् बुधः SUp_4.20d उत्तमं परया भक्त्या KubjT_12.20c उत्तमं परिकीर्तितम् SvaT_8.19d उत्तमं भोगम् इच्छता SUp_6.39b उत्तमः पुरुषोत्तमः KubjT_14.65b उत्तमाधममध्यमाः KubjT_12.41d उत्तमाधममध्यमाः KubjT_25.219b उत्तमाधममध्यस्य KubjT_10.56c उत्तमानि वरानने SvaT_13.7b उत्तमाम्भसिका चैव SvaT_10.1070c उत्तमाम्भसिका तथा SvaT_11.148d उत्तमाम्भसिका तथा SvaT_11.156d उत्तमा सिद्धिरुच्यते SvaT_10.825b उत्तमे त्रिगुणा मात्राः गोर्स्(1)_48c उत्तमोत्तमतां यान्ति KubjT_19.103c उत्तमोत्तममध्यस्था KubjT_8.57c उत्तमोत्तमसिद्धीभिः KubjT_18.128a उत्तमो मध्यमश् चेति KubjT_11.111c उत्तरद्दक्षिणं यदा SvaT_7.162b उत्तरयणमत्रैतद् SvaT_7.99a उत्तरस्थाः प्रकुर्वन्ति KubjT_15.81c उत्तरस्य च षट्कस्य KubjT_19.69a उत्तरस्य तु मार्गस्य KubjT_11.44a उत्तरं गोपितं रूपं KubjT_19.70c उत्तरं चाभिमन्त्र्यैवं SvaT_2.9c उत्तरं चायनं दिनम् SvaT_11.207d उत्तरं तूत्तरायणे SvaT_7.164b उत्तरं ते प्रकाशितम् KubjT_11.31d उत्तरं ते प्रकाशितम् KubjT_11.40d उत्तरं दक्षिणं ज्ञेयं Stk_11.5a उत्तरं धवलं ज्ञेयं SvaT_9.34c उत्तरं पश्चिमं चैव SvaT_2.48c उत्तरं पश्चिमं तथा SvaT_1.48b उत्तरं सम्प्रवक्ष्यामि KubjT_24.81a उत्तरं सर्वसिद्धये VT_332d उत्तरं हृदयं ह्येतत् VT_128c उत्तरं हृदयं ह्य् एषां VT_7a उत्तराद्दक्षिणायां तु SvaT_7.164c उत्तरानन्दम् ईशानाः KubjT_2.62a उत्तरान्तं निवेश्यं तु SvaT_2.64a उत्तरान्तं निवेश्यं तु SvaT_2.171a उत्तराप्यावसानकम् SvaT_2.106d उत्तराभिमुखो भूत्वा KubjT_23.18a उत्तरायणजे काले SvaT_7.186a उत्तरायणसंज्ञितः SvaT_7.158d उत्तरां तावत् तत् सर्वं KubjT_2.25c उत्तरे कृष्णपुष्पकैः KubjT_22.57d उत्तरे कृष्णपुष्पकैः KubjT_22.57d उत्तरे चापराजिताम् VT_32b उत्तरे चापि मेरुस्तु SvaT_10.200a उत्तरे चैव चत्वारि KubjT_24.112a उत्तरेण तु भागेन SvaT_2.10c उत्तरेण प्रकीर्तितम् SvaT_10.337b उत्तरेण यजुर्वेदः SvaT_10.527c उत्तरेण व्यवस्थितौ SvaT_10.210b उत्तरेणापि सोमस्य SvaT_10.135c उत्तरेत्वमरावत्या SvaT_10.163a उत्तरे लवणोदधेः SvaT_10.239d उत्तरे वापि तालिकीम् SUp_6.84d उत्तरे विनियोजयेत् SvaT_2.70b उत्तरे संव्यवस्थिता SvaT_7.96b उत्तरे होमयेत्सदा SvaT_2.246d उत्तरोत्तरयोगेन VT_122a उत्तरोत्तरयोगेन SvaT_10.668c उत्तरोत्तरवृद्ध्या च SvaT_10.611c उत्तवारणिमूलं तु SvaT_6.60a उत्तानकरयोगतः SvaT_4.423b उत्तानमञ्जलिं कृत्वा SvaT_14.1c उत्तानम् ऊर्ध्ववक्त्रगम् KubjT_4.96d उत्तानं तु समाहितः SvaT_14.14d उत्तानाग्रमुखं समम् SvaT_4.420d उत्तानोर्ध्वमुखः स्थितः KubjT_23.116b उत्तानौ तु समाहितः SvaT_14.18b उत्तिर्णमायमात्मानं SRtp_176c उत्तिष्ठत्य् उत्तमे योगी गोर्स्(1)_49c उत्तिष्ठेद् दूरतस् त्वरम् SUp_7.17b उत्तीर्णमायाम्बुधयो SRtp_23a उत्तीर्योदकमध्यात्तु SvaT_2.6a उत्तीर्योदकमध्यात्तु SvaT_2.13a उत्थापने प्रयुञ्जीत Stk_21.13a उत्थाप्य च ततः शिष्यं SvaT_3.156a उत्थाप्य च ततो नीत्वा SvaT_4.60a उत्थाप्य दत्त्वा पुष्पं तु SvaT_3.143c उत्थाप्य पञ्चगव्यादीन् SvaT_3.191c उत्थाप्य साधकं ब्रूयात् SvaT_4.504c उत्थाप्य हस्तान् संगृह्य SvaT_3.129c उत्थाप्य हस्तौ संगृह्य SvaT_4.473a उत्थाय शिरसा धार्यं KubjT_25.0*21c उत्थिता वासुकी यदा ToT_2.11b उत्पतन्तं यदा पश्येत् KubjT_12.27c उत्पतेत न सन्देहो KubjT_5.98c उत्पतेद् गगनाम्भोभिः KubjT_11.96a उत्पतेन् नात्र संशयः KubjT_4.74b उत्पत्तिनाशौ मायेय- SRtp_35a उत्पत्तिप्रलयं ज्ञात्वा KubjT_8.64c उत्पत्तिप्रलयान्तिकम् KubjT_9.87d उत्पत्तिस्थितिकर्तारं KubjT_9.85c उत्पत्तिस्थितिसंहारांस् SvaT_10.1204c उत्पद्यते नश्यति वा SRtp_196c उत्पद्यन्ते लयं यान्ति SvaT_4.248c उत्पद्यन्ते ह्य् अनेकधा KubjT_25.106b उत्पन्नः प्रभुरीश्वरः SvaT_11.53d उत्पन्ना कृष्णपिङ्गला SvaT_10.1003d उत्पन्ना सुमहातेजा KubjT_1.72c उत्पाटं चैव काणं च SvaT_7.189a उत्पातेष्व् अशनीषु च KubjT_9.66b उत्पादयतु सर्वस्मात् MrgT_1,9.15c उत्पादितास्तु शर्वेण SvaT_10.771a उत्पूयनकरो ह्येष SvaT_2.38a उत्प्लवं तेन संप्लवम् SvaT_2.235b उत्फुल्लकिंशुकच्छायं SvaT_10.856c उत्सर्गपरिधानं च SUp_7.19c उत्सर्गे पर्दिते चैव SvaT_12.13a उत्सवे च पुनर् ब्रूमः SUp_4.32c उत्सृज्य प्रविचारतः SUp_7.116b उदकं क्षीरकुसुमं SvaT_3.46a उदकं पाणिना गृह्य SUp_5.36a उदकादिभिरष्टाङ्गः SvaT_3.45c उदकादिशिवान्तकम् SvaT_10.668b उदकेन च पेषयेत् SvaT_9.103b उदकेन तु पेषयेत् SvaT_9.102b उदक्षेणोर्ध्ववक्त्रेण SRtp_16c उदक्संक्रान्तयः पञ्च SvaT_7.160a उदगर्वाक् च्छ्रितां किंचिच् SUp_3.5c उदग्दक्षिणतो न च SUp_4.5d उदङ्मुखं तूपविष्टः SvaT_4.39a उदपादि न तत्पुनः SRtp_210b उदयन्तं दिवाकरम् KubjT_23.28b उदयन्ति क्रमा ह्य् एताः KubjT_11.116a उदयन्ति क्रमेण तु KubjT_25.183d उदयन्ति यथाक्रमम् SvaT_7.64b उदयन्ति शुभावस्थाः KubjT_12.23a उदयस्तस्य दृश्यते SvaT_10.338d उदयस्थ इवादित्यो SvaT_10.718c उदयः केसरश्चैव SvaT_10.316c उदयादित्यसप्रभा SvaT_10.985b उदयादित्यसंनिभः SvaT_10.765b उदयो ऽभिजितो भवेत् SvaT_7.48b उदरम् उद्धृतं 'नघे KubjT_4.101b उदरं पूरयित्वा तु Stk_11.12a उदरात् पश्चिमे भागे ह्य् गोर्स्(2)_78a उदरे अर्थनाशं तु KubjT_19.54c उदरे च तथा पायौ ToT_8.3a उदरेदं प्रकीर्तितम् KubjT_14.93b उदरोर्ध्वम् अवस्थितम् KubjT_11.100b उदानप्रेरितेन तु KubjT_6.61d उदानस्य विचेष्टितम् SvaT_7.309b उदानः कण्ठ-मध्यगः गोर्स्(2)_34d उदानी व्यानि कृकरा KubjT_15.20c उदानेन तु देवेशि KubjT_25.88c उदानो ऽङ्कुशकोणे च ToT_6.4a उदानो नाम मारुतः Stk_10.11d उदानो व्यान एव च SvaT_7.17b उदानो व्यान एव च गोर्स्(1)_24b उदानो व्यान एव च Stk_10.5d उदानो व्यानौ च वायवः गोर्स्(2)_33 (=1|24)b उदितादित्यसप्रभे SvaT_10.811d उदितार्कसमप्रभम् SvaT_10.857b उदीचीं सोमयक्षेशाव् MrgT_1,13.122c उद्गारे नाग इत्युक्तः Stk_10.13a उद्गारे नागाख्यातः गोर्स्(2)_35a उद्गिरन्ती[ ü ] महौघेन KubjT_6.33a उद्गिरेन् नात्र संशयः KubjT_6.34d उद्गीर्णा न स्वबुद्धितः MrgT_3.43b उद्घटयेत् कपातं तु गोर्स्(2)_51a उद्घाट्य परमं स्थानम् KubjT_8.74a उद्घातद्वयशोधितः SvaT_5.65b उद्घातस्तु तृतीयकः SvaT_5.58d उद्घातः प्रथमः स्मृतः SvaT_5.56d उद्घातः स तु कीर्तितः SvaT_5.77b उद्घातः स तु देवेशि SvaT_5.57c उद्घातः स तु देवेशि SvaT_5.59c उद्घातः स तु देवेशि SvaT_5.60c उद्घाताष्टशतेन तु Stk_21.20d उद्घाताष्टशतेनैव Stk_21.18a उद्घाताष्टशतेनैव Stk_21.21e उद्घातेन तु चिन्तयेत् SvaT_5.65d उद्घातैकेन योगवित् SvaT_5.68b उद्घातैकेन योजयेत् SvaT_5.66b उद्घातैरयुतेन तु Stk_21.16d उद्घातैश्च ततो ऽध्वानं SvaT_5.54c उद्घातैः पूर्ववद्गुह Stk_8.39d उद्दिश्य शक्तिरीशस्य SRtp_177a उद्दीपयामि भगवन् CakBhst_24c उद्धतस्य यशस्विनि VT_197b उद्धता या मृता योषित् VT_194a उद्धरामि परापराम् KubjT_22.16b उद्धरेद् अक्षरं शुभम् KubjT_4.88d उद्धरेद् उपदेशतः KubjT_7.97b उद्धरेन् मालिनीं शुभाम् KubjT_4.81b उद्धर्तुं भवतो ऽन्यस्य BhStc_46c उद्धारकरणात्मस्थ- SvaT_4.189a उद्धारायाहुतीस्तिस्रः SvaT_4.133c उद्धारे चात्मतत्त्वस्थे SvaT_4.513a उद्धारेण समुद्धृतम् KubjT_4.96b उद्धारे प्रोक्षणे चैव Stk_8.19c उद्धूतोदं मृदं दधि SUp_7.88b उद्धृतस्तु यथा वह्निर् SvaT_10.366a उद्धृतं तु नवाक्षरम् KubjT_24.49b उद्धृतं परमं प्रिये KubjT_18.31d उद्धृतं परमाक्षरम् KubjT_5.35b उद्धृतं परमाक्षरम् KubjT_18.28d उद्धृतं परमाक्षरम् KubjT_18.45d उद्धृतं बीजम् उत्तमम् KubjT_7.67d उद्धृतं मन्त्रम् उत्तमम् KubjT_4.98d उद्धृतं वस्त्रमादाय SvaT_13.38c उद्धृतं षट्कनिर्णयम् KubjT_23.97d उद्धृता तु विलोमतः KubjT_18.23d उद्धृता मालिनी प्रिये KubjT_4.106d उद्धृतायां तु मुच्यते SvaT_13.38b उद्धृतेन भवेन् मोक्षं VT_278c उद्धृत्य दक्षिणं पाणिम् SUp_5.49c उद्धृत्य प्रोक्षयेत्पश्चाद् SvaT_2.184c उद्धृत्य विमलीकृतम् BhStc_10b उद्प्लवं संप्लवं ततः SvaT_2.234b उद्बद्धस्त्रीतनुवामाङ्घ्रेः पांसुलीं समादाय SvaT_13.14/a उद्बोधितो यथा वह्निर् SvaT_10.371c उद्भवस्था दुहित्री तु KubjT_25.159c उद्भवस्थो विजानतः KubjT_4.59b उद्भवं भावयित्वा तु SvaT_10.1127c उद्भवे शतभेदस् तु KubjT_5.108a उद्भवे शुद्धम् इत्य् उक्तो KubjT_4.69a उद्भिज्जश्च समाख्यातो SvaT_10.303a उद्भ्रान्तपत्रसहितान् SvaT_6.75a उद्यता वाक् सदा मम CakBhst_4d उद्यतो मन नाभिस्थो KubjT_25.68c उद्यदादित्यसंकाशं ToT_4.18a उद्यद्भास्करसन्निभम् SvaT_12.158d उद्यन्तं रविबिम्बवत् KubjT_4.18d उद्यानभैरवाम्भोभिः KubjT_20.7c उद्यानवनमण्डितम् KubjT_1.5b उद्यानस् तेन उच्यते KubjT_25.69b उद्यानार्णवमध्यगम् KubjT_20.18b उद्यानार्णवमध्यतः KubjT_20.3b उद्याने देवकुले ऽपि वा KubjT_25.46d उद्यानैर्विविधैश्चापि SvaT_10.804a उद्यानोपवने चैव KubjT_25.104a उद्वर्तनाङ्गसंस्कार- MrgT_3.69a उद्वर्तनो ऽभयो ह्य् एष VT_285a उद्वहन्ती शशिप्रभम् SvaT_10.836b उद्वास्यं कवचेन तु SvaT_2.233b उद्वाहं च तथा स्वप्ने SvaT_4.27c उद्वेगजननं परम् SvaT_2.153b उद्वेगा शोकवर्धनी KubjT_21.82b उद्वेजयति मर्माणि Stk_10.11c उन्नतैश्च पयोधरैः SvaT_10.559b उन्मत्तकासिधारं च SvaT_10.391c उन्मत्तो जायते साद्यो SvaT_9.77a उन्मनत्वं क्षनात् क्षनात् KubjT_11.97b उन्मनत्वं परान्तिकम् KubjT_10.79d उन्मनत्वं हि तत् पदम् KubjT_9.14d उन्मनत्वे सदा प्रिये KubjT_25.73b उन्मनत्वे सदा युक्तः KubjT_25.72c उन्मनत्वे सदा लीनो KubjT_6.16c उन्मनस्त्वं तदा भवेत् SvaT_4.239d उन्मनःपदम् आश्रिताः KubjT_14.80b उन्मनः समनश् चैव KubjT_11.78c उन्मना च ततो ऽतीता SvaT_4.256c उन्मना च तथा देवि SvaT_6.26c उन्मना च परश्चैव SvaT_5.71c उन्मना च परं तत्त्वं SvaT_6.38c उन्मनातीतसर्वगे SvaT_5.9d उन्मनातीतसर्वगे SvaT_5.68d उन्मनातीतो देवेशि SvaT_11.15c उन्मना त्वपरो भावः SvaT_4.269a उन्मनादिचतुष्कस्य KubjT_11.88c उन्मनान्तः परो भवेत् SvaT_4.335b उन्मनापदमारोहन् SvaT_5.83c उन्मना परतो देवि SvaT_4.332a उन्मनायां तथा षष्ठं SvaT_4.290c उन्मनायाः प्रकीर्तितम् KubjT_25.82d उन्मनाश्च मनोग्राह्यः SvaT_4.436c उन्मनासमनास्थानं SvaT_11.16a उन्मना सा तु विज्ञेया SvaT_4.394a उन्मनेष्व् अथ घोरेषु VT_295c उन्मन्यन्तं वरानने SvaT_11.23d उन्मन्यन्तानि यानि तु SvaT_7.327d उन्मन्यन्ते नियोजयेत् SvaT_5.84b उन्मन्यन्ते परे योज्यो SvaT_4.287a उन्मन्यन्ते सदा स्थितः SvaT_7.121b उन्मन्यन्ते स्थितो नित्यं SvaT_7.87a उन्मन्या तु परं सूक्ष्मम् SvaT_4.277a उन्मन्या मूर्ध्नि संस्थितः SvaT_11.314d उन्मानं युगपत्स्थितम् SvaT_4.394d उन्मीलनकृदुत्तमम् SvaT_10.681d उन्मील्य योगसंस्कारं MrgT_4.61a उन्मील्याक्षाणि संचिन्त्य SvaT_2.139a उन्मृष्टतमसं रम्याम् BhStc_12c उपकारं हि कुर्वन्ति KubjT_3.72c उपकारः परस्परम् SUp_7.112b उपक्षेत्राण्य् अतः सृणु KubjT_25.112b उपक्षेत्राण्य् अनेकधा KubjT_2.117d उपक्षेत्रोपसन्दोहे KubjT_20.24a उपगीता च गन्धर्वैर् SvaT_10.817c उपचारं ततः कृत्वा SvaT_10.1267a उपचारैः प्रपूजयेत् ToT_4.22b उपचारैः प्रपूजयेत् ToT_4.34d उपदेशप्रगम्यास् ताः KubjT_15.56a उपदेशसमन्वितम् KubjT_10.33b उपदेशसमायुक्तं KubjT_13.71c उपदेशस् त्रिधा स्मृतः KubjT_4.69d उपदेशस् त्रिभेदतः KubjT_4.37d उपदेशं प्रपूजयेत् KubjT_3.77b उपदेशः सुरार्चिते KubjT_4.31d उपदेशेन जानीयाद् KubjT_17.8c उपदेशेन देवेशि KubjT_19.56a उपदेशोपचारेण KubjT_12.13c उपद्रुतास् तु बलिना KubjT_3.5a उपद्वारविवर्जितम् KubjT_18.106b उपद्वीपानि षट् प्रिये SvaT_10.257d उपद्वीपान्य् अतः शृणु KubjT_20.14b उपद्वीपारुणं चाद्यं KubjT_20.15a उपभोक्तुं य उद्यताः BhStc_20d उपमन्युर्हरं दृष्ट्वा MrgT_1,1.15a उपमर्द्य गुरोः स्थानं KubjT_3.131c उपयोगाद् वरानने KubjT_5.72d उपरिचरी खलु शक्तिस्तासां प्राग्भाविनी शिवस्य ततः Stk_10.19/a उपरि त्वयि या स्थितिः BhStc_110b उपरिष्टात्कपालोत्थाः SvaT_10.465a उपरिष्टात्प्रसादेन Stk_4.4c उपरिष्टाद्द्वितीयाब्जं SvaT_7.220c उपरिष्टाद्भवेन्माया SvaT_10.1122c उपरिष्टाद्योजनशताद् SvaT_10.457c उपरिष्टाद् विलक्षयेत् KubjT_10.122d उपरिष्टाद्व्यवस्थितः SvaT_10.91b उपरिष्टाद्व्यवस्थिता SvaT_10.1047d उपरिष्टान्निरालम्बा Stk_20.7a उपरिष्टान् मया शम्भोर् CakBhst_34c उपरिस्थो ऽन्तरे स्थितः KubjT_15.34b उपरोधप्रसङ्गेन KubjT_13.63a उपर्यण्डस्य संस्थितः SvaT_10.658d उपर्यावरणं महत् SvaT_10.755d उपर्युपरितः क्रमात् SvaT_4.373d उपर्य् उपरि धावन्ति BhStc_33c उपर्य् उपरि वित्तेन SUp_6.169a उपर्य् उपरि सर्वाणि SUp_6.147c उपलभ्येत नान्यथा KubjT_3.78d उपलिप्य शिवाम्भोभिर् SvaT_4.34a उपलिप्य शुभे देशे VT_94a उपवासपरः क्षमी SUp_6.181b उपवासं जपं तीर्थं SvaT_12.53c उपवासो जपो मौनम् SvaT_12.44a उपविश्य करन्यासं SvaT_4.58a उपविश्य ततो यागं SvaT_4.522a उपविश्य द्वितीये तु SvaT_3.193a उपविश्य वरानने SvaT_3.8d उपविश्यासनं बद्ध्वा SvaT_2.29c उपविश्यासने मन्त्री ToT_2.18a उपविश्यासने मन्त्री ToT_3.2c उपविष्टस्य पार्श्वे तु KubjT_3.74a उपविष्टः स्वयं प्रभुः SvaT_10.863d उपविष्टात्र सा नित्यं SvaT_10.813c उपविष्टो महातेजा SvaT_10.1011a उपवीतं शिशोर्ददेत् SvaT_4.75b उपवीती सदा बुधः SUp_5.49d उपवीत्य् उच्यते तदा SUp_5.51b उपवेश्य करे दर्भं SvaT_3.148a उपवेश्य ततः कृत्वा SvaT_3.131c उपशब्दसमोपेतम् KubjT_18.106a उपशान्तो वहत्य् असौ VT_256d उपशोभा सहस्रशः SUp_6.183d उपशोभां च तन्मानां SvaT_5.34a उपसर्गग्रहादिभ्यः KubjT_22.62a उपसंहृतकामाय BhStc_51a उपस्करान् महादेवि SvaT_5.49c उपस्थश्चेति पञ्चमम् SvaT_11.80b उपस्थश्चेति पञ्चमः SvaT_10.923b उपस्थं च तथा विदुः SvaT_11.131d उपस्थः कर्मसंज्ञकम् SvaT_10.1093d उपस्थानं ततः कुर्याद् SvaT_10.347c उपस्थानं तु कारयेत् Stk_3.6d उपस्थानं दिवाकरे SvaT_2.15b उपस्थापनमन्त्रो ऽयं SvaT_4.101c उपस्थाय ततः सूर्यं SUp_5.52c उपस्पृश्य कृतन्यासो SvaT_2.13c उपस्पृश्य यथाक्रमम् SvaT_2.6b उपस्पृश्य विधानतः SvaT_2.21d उपस्पृश्य विधानेन Stk_3.6a उपहारे महाधिपे VT_352b उपादानमतो बिन्दुः SRtp_40a उपादानमनश्वरम् SRtp_38d उपादानं कलादीनाम् SRtp_165a उपादानं कलादीनां SRtp_150a उपादानं तु तत्प्रोक्तं SvaT_11.4c उपादानं शरीराणां SRtp_158a उपादेयं च तत्स्थितेः MrgT_4.9b उपाधिगुणगोचरा KubjT_15.75d उपाधि-तत्त्व-युक्तानि गोर्स्(1)_88c उपाधिर् अन्यथा-ज्ञानं गोर्स्(1)_90a उपाधिविषयो यथा KubjT_14.32b उपाधिश् च तथा तत्त्वं गोर्स्(1)_89a उपाधिः कार्यमीशितुः SRtp_300d उपाधिः प्रोच्यते वर्णस् गोर्स्(1)_89c उपाध्यायश्च कीर्तितः SvaT_10.1079d उपानच्छत्त्रवस्त्राणि SUp_7.90a उपानच्छत्त्रशयनं SUp_7.12a उपायः कथितस्तव SvaT_5.85d उपायः को ऽस्ति साम्प्रतम् KubjT_3.12b उपायः सकलस्तद्वद् Stk_23.7c उपायादरवैशिष्ट्यान् MrgT_1,5.7a उपायाः सफलास्तद्वच् MrgT_1,2.11c उपासते तु तां देवीं SvaT_10.991c उपासते महात्मानं SvaT_10.879a उपासते सदा भक्त्या SvaT_10.797c उपासीनस्तु तां देवीं SvaT_10.773a उपासीनास्तु तां देवीं SvaT_10.723c उपास्ते परमेश्वरम् SvaT_10.1022b उपास्ते परमेश्वरम् SvaT_10.1025d उपास्य गुरवं प्रिये KubjT_20.24d उपास्यमानो दिव्याभिर् SvaT_10.775a उपास्यैतानि घोराणि SvaT_12.54a उपांशुः पौष्टिके स्मृतः SvaT_2.145b उपांशूच्चरयोगेन SvaT_4.213a उपेक्षां नैव कारयेत् KubjT_3.65d उपेतस्तिष्ठति प्रिये SvaT_10.12b उपेतं यवपर्वतम् SUp_6.68b उपेयश्चैव निष्कलः Stk_23.7d उपेयस्य महात्मनः KubjT_16.62d उप्तं भवति सत्फलम् SUp_6.41d उप्तं शुभाशुभं कर्म SvaT_11.110c उप्वीताञ्जनं चैव SvaT_4.12a उभयत्र विवर्जितः KubjT_6.20d उभयस्य परित्यागाद् KubjT_6.14a उभयात्म मनः प्रोक्तं SvaT_11.81c उभयार्थफलेप्सया SvaT_5.52b उभयोर् अपि कुब्जिके KubjT_14.30b उभयोरपि सङ्घृष्य SvaT_14.15c उभयोर् विनिवेदितम् SUp_6.11b उभयोश् चन्द्रमध्ये तु KubjT_9.77a उभयोस् तटयोस् तस्था KubjT_2.84c उभयोः सङ्गमाद् एव गोर्स्(2)_74c उभाभ्याम् ऊरुभ्याम् उभयम् अपि निर्जित्य भवती Saul_82b उभाभ्याम् एताभ्याम् उभयविधिम् उद्दिश्य दयया Saul_41c उभाभ्यां मेलकं त्व् इह KubjT_2.119d उभे षष्ठेन संयुते SvaT_6.20d उभौ जिघ्रति नासाग्रे SvaT_12.30a उभौ तौ साध्यसाधकौ VT_175d उभौ नेत्रौ विराजते KubjT_24.33d उभौ भावसमायोगात् KubjT_14.31c उमाकान्तं ततः पुनः KubjT_18.12b उमाख्ये हृद्गते गौरि KubjT_24.122c उमा तु ललितेक्षणा SvaT_10.607b उमा त्वमेया विश्वस्य SvaT_10.984c उमादेवि सरस्वति KubjT_24.133b उमापतिर्जगन्नाथः SvaT_10.1008c उमामण्डलकं नखे KubjT_16.76b उमामाहेश्वरं चक्रं KubjT_5.1a उमामाहेश्वरं प्रिये KubjT_5.98b उमामाहेश्वरं प्रिये KubjT_5.101b उमास्कन्दगणाधिपान् MrgT_4.18b उमैव सप्तधा भूत्वा SvaT_10.1029c उरसा तु महाहारम् SvaT_10.836a उरःस्थेन विराजते SvaT_10.862d उरोदोषा भवन्ति च SvaT_7.193b उर्ध्वे चैव मृतो भवेत् SvaT_7.240d उलूकः परशुर्दण्डः SvaT_10.42a उलूके संस्थितां देवीं VT_103c उल्कामुखसमोपेतां KubjT_22.41a उल्काहस्तो यथा कश्चिद् Stk_23.5a उल्लिखन् लभते चितिम् SRtp_59b उल्लिख्योद्धृत्य सावित्र्या VT_39c उल्लेखा च पताका च KubjT_21.96a उवाच कुब्जिका नाथं KubjT_14.43a उवाच कुब्जिके तुभ्यं KubjT_15.59c उवाच भगवान् देवस् KubjT_15.39a उवाच भगवान् नाथः KubjT_1.17a उवाच भगवान् नाथः KubjT_14.2a उवाच भगवान् नाथः KubjT_14.44a उवाच भैरवो ह्य् एवं KubjT_7.20a उवाचेदं कुजेश्वरी KubjT_2.39d उवाचेदं कुजेश्वरी KubjT_15.58b उवाचेदं कुलेश्वरः KubjT_1.29d उवाचेदं तदा काले KubjT_3.16a उवाचेदं पितामहः KubjT_3.9b उवाचेदं पितामहः KubjT_3.9d उवाचेदं पुनः कुब्जी KubjT_10.66a उवाचेदं महादेवी KubjT_2.70a उवाचेदं सुरेश्वरः KubjT_1.20b उवाचेदं हरिर् ब्रह्मा KubjT_3.22c उवाचैवं महासत्त्वा KubjT_2.7a उशीरस्य तदर्धकम् SUp_4.37d उष्ट्रग्रीवो महाकायो SvaT_10.37c उष्णं च पिच्छिलं लोष्टं SvaT_12.23a उष्णादः पिङ्गलस्तथा SvaT_8.9d उष्णीषम् अस्तु ते रुद्र CakBhst_26c उष्णीषरहितं दत्वा SvaT_4.498c उष्णीषं मुकुटाद्यांश्च SvaT_4.470a ऊ अर्घीशो वामकर्णे KubjT_24.19a ऊ ई सिद्धिकरी नृणाम्(?) VT_345d ऊ उ भूषण-m-ईक्षगौ KubjT_24.32d ऊकाराधः सबिन्दुकः SvaT_1.82d ऊकारो वाचकः स्मृतः SvaT_5.5b ऊचुस् त्व् एवं कुलेश्वरी KubjT_25.200b ऊचुस् त्व् एवं पुनर् भद्रे KubjT_19.89a ऊचुस् त्व् एवं पुनः पश्चाद् KubjT_3.12a ऊचुस् त्व् एवाक्षियुक्तेन KubjT_20.76c å-ढ-मध्यगतं गृह्य KubjT_4.91c å-ढ-मध्यगतं गृह्य KubjT_23.92a ऊनचत्वारिंशतिर् देवि VT_343a ऊनत्रिंशम् उदाहृतम् KubjT_5.29d ऊनरात्रं क्षुतं ज्ञेयम् Stk_11.4a ऊनरात्रं धनं तथा Stk_11.3d ऊनविंशत्य् अधः स्मृतः VT_338b å-पश्चिमं समुद्धृत्य KubjT_23.96a ऊबीजेन समन्विताम् SvaT_12.84d ऊरुकौ दर्शयेद्देवि SvaT_15.30c ऊरुभ्यां उरगेश्वरः KubjT_12.46d ऊरुमार्गे भवेद् रोगं KubjT_19.54a ऊर्णातन्तुसमाकारा VT_355a ऊर्ध्वकाय ऋजुग्रीवः SvaT_4.420a ऊर्ध्वकायमुदङ्मुखम् SvaT_3.130d ऊर्ध्वकेशि द्वितीयकम् KubjT_5.17d ऊर्ध्वकेशीं गदायुधाम् KubjT_22.29b ऊर्ध्वकेशोविरूपाक्षो SvaT_10.630c ऊर्ध्वगा तु कला तस्य SvaT_10.1229a ऊर्ध्वगा तु समाख्याता SvaT_10.1226c ऊर्ध्वगामिन्यसौ स्मृता SvaT_5.80b ऊर्ध्वगामी सदात्मकः VT_245b ऊर्ध्वगेशः स्थितः प्रभुः SvaT_10.1227b ऊर्ध्वग्रन्थिर् अधःकन्दो KubjT_13.80c ऊर्ध्वग्रीवं यथा भवेत् KubjT_7.103b ऊर्ध्वतः सिद्धसन्तानं KubjT_24.82c ऊर्ध्वदृष्टिं परां कृत्वा KubjT_23.167c ऊर्ध्वनाडीनिरोधेन KubjT_12.59c ऊर्ध्वनादस्य क्षीणस्य Stk_19.7a ऊर्ध्वनादी सुवाहिनी KubjT_21.109d ऊर्ध्व-नाभिर् अधस् तालु गोर्स्(1)_59a ऊर्ध्वनाला ह्यधोमुखाः Stk_8.38d ऊर्ध्वपदे प्रवृत्तस्य KubjT_4.64a ऊर्ध्व-भानुर् अधः शशी गोर्स्(1)_59b ऊर्ध्वम् आकृष्य चापानं गोर्स्(1)_52a ऊर्ध्वमायापुटस्थास्तु SvaT_10.1126c ऊर्ध्वमुन्मनसो यच्च SvaT_11.311c ऊर्ध्वमूर्ध्ना तु संयुक्तं SvaT_1.48c ऊर्ध्वमूलम् अधःशाखं ToT_2.1c ऊर्ध्वरन्ध्राङ्कुरत्रयम् KubjT_14.68b ऊर्ध्वरेता महायोगी ToT_9.6a ऊर्ध्वलिङ्गविरूपाक्ष- MrgT_1,13.129a ऊर्ध्ववक्त्रकपालं तु KubjT_4.95a ऊर्ध्ववक्त्रस्य मुख्यता SvaT_2.243d ऊर्ध्ववक्त्रं महेशानि SvaT_2.94c ऊर्ध्ववक्त्रं शिवान्वितम् SvaT_2.242b ऊर्ध्ववक्त्रादितः क्रमात् KubjT_7.43b ऊर्ध्ववक्त्रे तु पश्चिमे SvaT_2.247d ऊर्ध्वशक्तिनिपातेन KubjT_11.42a ऊर्ध्वशब्देन चाशुद्धं SvaT_10.414a ऊर्ध्वशब्देन तज्ञेयं SvaT_10.417a ऊर्ध्वशून्यमधःशून्यं SvaT_4.289a ऊर्ध्वशून्यमधः शून्यं Stk_20.7c ऊर्ध्वस्तूपिकया युक्ता SUp_4.7c ऊर्ध्वस्रोता निरुपमा VT_355b ऊर्ध्वस्रोता भवन्ति हि ToT_2.11d ऊर्ध्वस्रोता भवन्ति हि ToT_2.15b ऊर्ध्वस्रोतो भवन्ति ते SvaT_4.369b ऊर्ध्वस्रोतो भवेत्पद्मं Stk_11.16c ऊर्ध्वस्रोतोव्यवस्थितम् Stk_11.17d ऊर्ध्वं कलाया विद्याधः MrgT_1,13.178a ऊर्ध्वं कालाग्निरीक्षते SvaT_11.233d ऊर्ध्वं गच्छन्ति ते सर्वे SvaT_11.61c ऊर्ध्वं पूर्वं च दक्षिणम् SvaT_2.48b ऊर्ध्वं प्रयाति सा दीप्ता SvaT_11.235a ऊर्ध्वं प्रवर्तते रेतोऽप्य् गोर्स्(1)_65c ऊर्ध्वं प्राणो ह्यहः प्रोक्तः Stk_11.8a ऊर्ध्वं बिन्दुकभूषितम् VT_75b ऊर्ध्वं बिन्दुः प्रवर्तते SvaT_6.15b ऊर्ध्वं मेढ्राद् अधो नाभेर् गोर्स्(1)_35a ऊर्ध्वं मेढ्राद् अधो नाभेः गोर्स्(1)_16a ऊर्ध्वं मेढ्राद् अधो नाभेः गोर्स्(2)_25 (=1|16)a ऊर्ध्वं यावत्तु मस्तकम् Stk_1.15d ऊर्ध्वं रुद्रः क्रमाद् वापि SUp_2.5c ऊर्ध्वं वामे पशुत्वता KubjT_16.28b ऊर्ध्वं वै ब्रह्मणो ऽण्डस्य SvaT_10.710a ऊर्ध्वं सदाशिवो देवः SvaT_11.48a ऊर्ध्वं सहस्रधा ज्ञेयं SvaT_10.669c ऊर्ध्वादौ पूर्वपश्चिमम् KubjT_10.115d ऊर्ध्वाधः कथयामि ते SvaT_10.122d ऊर्ध्वाधः पाशसंस्थितः SvaT_9.67b ऊर्ध्वाधः संस्थिताव् एतौ गोर्स्(1)_29c ऊर्ध्वाधः संस्थिताव् एतौ गोर्स्(2)_41 (=1|29)c ऊर्ध्वाधो ऽग्निप्रदीपिताम् SvaT_2.50b ऊर्ध्वाधो ऽग्नियुतेन च SvaT_2.37b ऊर्ध्वाधो विकिरेद्धान्यान्य् SvaT_3.66a ऊर्ध्वाधोविषयालोको MrgT_1,13.170c ऊर्ध्वान्तं संव्यवस्थिताः SvaT_10.1197b ऊर्ध्वाम्नाये मयोदितम् ToT_5.3d ऊर्ध्वास्येन त्रिभिस्त्रिभिः SvaT_2.209d ऊर्ध्वास्येनाहुतीस्तिस्रः SvaT_2.225a ऊर्ध्वे चैव तु संरोध्य SvaT_9.56a ऊर्ध्वे तु विनियोजयेत् SvaT_10.413d ऊर्ध्वेन स्पृशतश्चोर्ध्वं SvaT_7.197a ऊर्ध्वेनोत्क्रमणं भवेत् KubjT_18.88b ऊर्ध्वे ब्रह्मा हरिरधः MrgT_1,13.123a ऊर्ध्वे वा यदि वा तिर्यक् KubjT_6.10a ऊर्ध्वे संहार उच्यते SvaT_7.240b ऊर्ध्वोर्ध्वं च समन्ततः SvaT_11.30b ऊर्मिग्रस्तो ह्य् अहङ्कारी KubjT_13.66c ऊर्वाकारं भवेद् बीजं KubjT_4.103a å-हा-योगीसमन्विता KubjT_24.72d ऊहो ऽभिवीक्षणं वस्तु- MrgT_4.8c ç-é-ë-í निवृत्त्याद्या KubjT_17.94c ऋक्षयोगादयश्च ये SvaT_7.155d ऋक्षवानरदर्शनम् SvaT_4.21b ऋक्षाणि राशयश्चैव SvaT_7.31a ऋग्यजुस्सामाथर्वाख्यं VT_109a ऋग्वेदोमूर्तिमांस्तस्मिन्न् SvaT_10.526a ऋचं च त्रिर् जपेत् सुधीः ToT_4.26d ऋच्छिका गृध्रतुण्डी च KubjT_21.32c ऋजुकायं परेशानि ToT_2.20c ऋजुकायेन देवेशि ToT_2.19a ऋजुग्रीवाशिरोवक्षा MrgT_4.18c ऋज्वीं कृत्वा प्रदेशिनीम् SvaT_14.2d ऋणं च कासो विज्ञेयो Stk_11.4c ऋणं चैव भवेत्कासो SvaT_7.66a ऋतर्द्धिर्नाम मारुतः SvaT_10.424d ऋतवाक्समदृष्टिश्च SvaT_12.67a ऋतुकाल इवोत्तानां SvaT_2.195a ऋतुकालमिताद्वृक्षात् SvaT_11.319a ऋतुद्वयविशुद्धेन KubjT_25.144a ऋतुद्वयेन कालः स्याद् SvaT_11.206c ऋतुमच्चारुलोचनाम् SvaT_2.193d ऋतुमेकं स जीवति SvaT_7.278b ऋतुयुक्तस् तु साधकः VT_263b ऋतुरत्ना सुशीतला KubjT_15.15b ऋतुर्द्विगुण एव सः SvaT_11.206b ऋतुषट्कसमीरितम् SvaT_7.105d ऋद्धाई जानुनी सहां KubjT_18.37अब् ऋद्धिर्माया च रात्रिश्च SvaT_1.57c ऋद्धिर् वृद्धिर् धृतिः कान्तिर् KubjT_21.97a ऋद्धिवृद्ध्यादिभिः पूतैर् SvaT_4.456c ऋ भारभूति पिङ्गला KubjT_24.18d ऋभुः सनत्कुमारश्च MrgT_1,13.117a ऋषभश्चैव गोकर्णो SvaT_10.1055a ऋषयश्चैव सिद्धाश्च SvaT_10.517c ऋषयः पञ्चविंशतिः SvaT_10.1085d ऋषयः संप्रकीर्तिताः SvaT_10.506d ऋषयः संशितव्रताः SvaT_11.169b ऋषयो ऽथ विनायकाः SvaT_10.214d ऋषिदेवैः सगन्धर्वैर् SvaT_10.515a ऋषिबाणेन्दुवर्षान्तं ToT_7.36a ऋषिभिर्मानुषाद्यैश्च SvaT_11.278c ऋषिभिश् च तथा सर्वैर् KubjT_9.73a ऋषिभिश् च महाभागैर् VT_3a ऋषिभिः परिवारिता SvaT_10.126d ऋषिभ्यो मनुजेष्वपि SvaT_8.38d ऋषियोगेश्वराकुलः SvaT_10.520d ऋषिर् यः परिकीर्तितः ToT_1.19d ऋषिशृङ्गं तृतीयकम् KubjT_18.96d ऋषिसप्तकनिर्देशाद् SvaT_10.513c ऋषिसंख्यसहस्रकम् ToT_7.15b ऋषिसिद्धाः सगुह्यकाः KubjT_3.21d ऋषीणां गुरुशिष्ययोः SvaT_10.1086d ऋषीणां चैव सर्वेषां SvaT_10.850c ऋष्यात्रेयसगोत्रेण SUp_7.140c ऋष्यात्रेयः समुद्धृत्य SUp_7.132c ऋष्यात्रेयः सुनिश्चितम् SUp_7.131d ऋष्य् आत्रेयः सुसंयतः SUp_1.2b ऋष्य् आत्रेयेण धीमता SUp_1.4b ऋष्य् आत्रेयो मुनित्रयम् SUp_7.135d ऋष्यादिकं कराङ्गं च ToT_3.62a ऋष्यादिन्यासमाचरेत् ToT_4.22d ॠ तिथीश इडायां तु KubjT_24.18c é-पूर्वासनम् आरूढं KubjT_7.69c é-सा-सिद्धिहरान्विता KubjT_24.73d ऌ स्थाणुर् दक्षगण्डगः KubjT_24.18b ॡ ऌ ऋ ॠ तु शान्त्याद्याः KubjT_24.34c í-षा-भट्टसमन्विता KubjT_24.74d ॡ हरो वामगण्डे तु KubjT_24.18a ए ऐ जानू क्रिया ज्ञानी KubjT_24.22a ए ऐ ज्ञानीक्रियाव् उभौ KubjT_17.107d e-o-मध्ये समुद्धृत्य KubjT_5.34c एक एव वरानने SvaT_10.898d एक एव वरानने SvaT_10.900d एक एव शिवस्तद्वच् SRtp_283a एक एव शिवो नैक- SRtp_144a एक एवावतिष्ठते SvaT_10.902d एक एवावतिष्ठते SvaT_10.909b एक एवावतिष्ठते SvaT_10.912b एक एवावतिष्ठते SvaT_10.914b एकचित्तः प्रसन्नात्मा VT_225c एकचित्तः समाहितः VT_376b एकचित्तः समाहितः SvaT_1.31b एकचित्तः समाहितः SvaT_3.107d एकचित्तः समाहितः SvaT_3.212b एकचित्तः समाहितः SvaT_12.165d एकचित्तः समाहितः SvaT_13.4b एकचित्तः समाहितः KubjT_23.150d एकचित्तो दृढव्रतः KubjT_24.61b एकचित्तो व्यवस्थितः KubjT_24.62d एकचैतन्यभावना SvaT_4.132b एकच्छत्त्राम् अवाप्नुयात् SUp_6.216d एकत्र चरुभोजनम् KubjT_25.154d एकत्र युगपत्तेजस् SvaT_10.810a एकत्र समतां यान्ति Stk_8.28a एकत्र समुदाहृता KubjT_5.11b एकत्र संस्थितानन्दं KubjT_6.24c एकत्रोच्चारणात् सत्यं ToT_9.4c एकत्रोच्चारणाद्देवि ToT_6.16a एकत्वं भावयित्वा तु SvaT_4.154a एकदिक्संधिलक्षितौ MrgT_1,13.85b एकदेशे ऽपि यो धर्मः MrgT_1,9.11a एकद्वित्रिचतुष्पञ्च- SvaT_7.301a एकधा पञ्चधा विभुः SvaT_10.879d एकनवतिकोटिस्तु SvaT_11.253c एकनेत्रैकरुद्रौ च SvaT_10.1162a एकनेत्रैकरुद्रौ च MrgT_1,4.3c एकपक्षः समाख्यातः KubjT_13.67a एकपङ्क्तिभुजः सर्वे SvaT_4.541c एकपादं तथापरम् KubjT_21.9d एकपादं तथा सौम्ये SvaT_2.179a एकपादो ऽथ जह्नुश्च SvaT_10.519a एकपिङ्गेक्षणेशाना- MrgT_1,13.151c एकपिङ्गेक्षणेशानौ SvaT_10.1044c एकप्रेगीवकेन वा SUp_4.11d एकभागैकमात्रकम् SUp_6.100b एकमभ्युपगम्यताम् MrgT_1,9.6d एकमस्त्रेण मन्त्रयेत् Stk_3.3b एकमात्रस्तथैव च Stk_23.8d एकमात्रः स विज्ञेयो SvaT_4.350c एकम् आम्रफलं पक्वं SUp_6.6a एकमिन्दुमनेकांस्तान् SRtp_234c एकम् एकम् उदाहृतम् गोर्स्(1)_6b एकम् एकम् उदाहृतम् गोर्स्(2)_9 (=1|6)b एकमेव तु गृह्णीयाद् SvaT_12.155c एकमेव त्रिधा स्थितम् Stk_13.13b एकम् एव परं तत्त्वं KubjT_25.86c एकरात्रोषितस्यापि SUp_5.19a एकरुद्रस्तथापरः SvaT_10.1104b एकरुद्रः सुशर्मा च KubjT_11.101a एकरुद्रो व्यवस्थितः KubjT_24.14d एकलक्षणमाकाशं SvaT_12.8a एकलिङ्गं समाख्यातं KubjT_25.87c एकलिङ्गे तथा षण्डे KubjT_25.48c एकवक्त्रं प्रपूजयेत् ToT_1.14b एकवक्त्रा चतुर्भुजा KubjT_17.18b एकवक्त्रां त्रिलोचनाम् KubjT_16.51d एकवक्त्रां द्विबाहुकाम् KubjT_6.41b एकविंशकुलोपेतः SUp_5.25a एकविंशतिरुद्रास्तु SvaT_10.1061c एकवीरविधानं तु KubjT_4.111*a एकवीरः प्रचण्डधृत् SvaT_10.1040b एकवीराङ्गपञ्चकम् KubjT_8.26d एकवीरा स्मृतिर् यस्य BhStc_81c एकवृक्षस् तु चर्यया KubjT_25.86b एकवृक्षं समाख्यातम् KubjT_25.84c एकवृक्षे ऽथ कानने KubjT_25.48b एक-श्वास-मयी मात्रा गोर्स्(1)_42c एक-स्तम्भं नव-द्वारं गोर्स्(2)_14a एकस् तिष्ठति पञ्चधा KubjT_9.21d एकस्मिन् मण्डले विष्टः SvaT_3.192c एकस्मिन्सुरसुन्दरि SvaT_7.131d एकहस्तं द्विहस्तं वा SvaT_9.14a एकहस्तं द्विहस्तं वा Stk_7.4a एकं त्रीणि तथा पञ्च KubjT_4.77c एकं दशगुणं पूर्वं SvaT_11.258c एकं वटफलं पक्वं SUp_6.7a एकं वा ब्रह्ममध्यगम् MrgT_3.121d एकं सिद्धासनं प्रोक्तं गोर्स्(1)_7c एकं सिद्धासनं प्रोक्तं गोर्स्(2)_10 (=1|7)c एका एव परा प्रोक्ता KubjT_25.40a एका एव परा मुद्रा KubjT_6.96c एका एव परा शक्तिस् KubjT_25.133c एका एव परा शक्तिः KubjT_5.144a एका एव परा सूक्ष्मा KubjT_5.139c एका एव-m-उदाहृता KubjT_6.83d एकाकिनि विशुद्धात्मे KubjT_24.114c एकाकी कालवर्जितः SvaT_6.11b एकाकी चाहमेवैष SvaT_11.116c एकाक्षरम् अतः परम् VT_310d एकाक्षरं परं गुह्यं VT_324c एकाक्षरं वा सततं SUp_1.21c एकाक्षरः पुनश् चायम् SUp_1.19c एकाक्षरा द्व्यक्षराश् च KubjT_4.10a एकाक्षरी महाविद्या ToT_3.24c एकाक्षरी महाविद्या ToT_3.25c एकाक्षरी महाविद्या ToT_6.44a एकाक्षरीविहीनो यो ToT_6.44c एकाक्षः पिङ्गलो हंसः SvaT_10.1176a एकाङ्गुलप्रमाणेन SUp_4.35a एकाङ्गुलं द्विहस्तान्तं MrgT_3.अप्प्.2a एका चैव अनेकधा KubjT_5.145d एका त्वं तु कुलेश्वरि KubjT_16.21d एकादश तथाप्य् एवं KubjT_4.78a एकादश तु तत्क्रमात् SvaT_11.135d एकादश तु वै कोट्यस् SvaT_10.461c एकादश-m-अथापि वा KubjT_25.55b एकादशमम् एतद् धि KubjT_5.13a एकादशमः संयुक्तस् VT_341c एकादश स मासानि KubjT_23.33c एका दशसहस्रा तु MrgT_1,13.44c एकादश स्मृता रुद्राः SvaT_10.492a एकादशाक्षरं प्रोक्तम् KubjT_7.60c एकादशाक्षरा शिखा KubjT_7.31c एकादशाङ्गुले चैव SvaT_4.346c एकादशानां रुद्राणां SvaT_10.143a एकादशानां रुद्राणां SvaT_10.710c एकादशान्तर्विज्ञेयाः SvaT_10.88c एकादशेन्द्रियवधा SvaT_11.127c एकादशे वरारोहा SvaT_10.995c एकादशैव रुद्रांश्च SvaT_10.1177c एकादशो महाकायै SvaT_10.659a एकादश्यां यजेद् यस् तु VT_18a एकाद् एकोन कर्तव्यं KubjT_5.56c एकानंशापरा मूर्तिः SvaT_10.1002c एकानेकविभागेन KubjT_19.60c एकानेकविभागेव SRtp_190c एकानेकायते भ्रमात् SRtp_204d एकान्तरितयोगतः SvaT_5.32d एकान्तिकं सुखं यत्र Dka_11a एकान्ते च रतिर्ध्यानम् SvaT_10.66a एकान्ते विहितं सर्वं KubjT_10.145a एकाब्दं जीवितं ज्ञेयम् SvaT_7.176a एकामेकां वहेत्सदा SvaT_7.170d एकाम्रकवनान्तगाः KubjT_15.28b एकाम्रकं भवेच् छिप्पी KubjT_25.109a एकाम्रके महाक्षेत्रे KubjT_24.76c एकाम्रं कण्डनी स्मृता KubjT_25.111d एकाम्रं शक्तिमध्ये तु KubjT_25.94c एकारोदरयागेन VT_296a एकार्थं चैव संधयेत् SvaT_2.276b एकार्धदशसप्तभिः MrgT_4.15b एकावरणमेतत्तु Stk_5.6a एका विष्णुपुरे स्थिता SvaT_10.176b एका शक्तिर् इहोच्यते KubjT_25.84d एकाशीतिपदा देवी SRtp_93c एकाशीतिपदान्यत्र SvaT_4.199c एकाशीतिपदान्येव SvaT_4.252a एकाशीतिपदावृता KubjT_15.64b एकाशीतिपदाश् चान्ये KubjT_4.11a एकाशीतिपदैर् व्याप्तम् KubjT_14.93c एकाशीतिविभागेन KubjT_14.92c एकासनस्थितो मन्त्री VT_225a एका संज्ञा यशस्विनि KubjT_13.68b एका सा परमा शक्तिः KubjT_6.80a एका स्त्री भुज्यते द्वाभ्याम् गोर्स्(1)_56a एकाहं तस्य जीवितम् KubjT_23.50d एकां पूर्णाहुतिं हुत्वा SUp_4.52a एकां सपरिवारां वा SUp_6.122a एकिकस्याः कलायाश्च SvaT_4.98a एकीकृत्य तु पेषयेत् SvaT_13.31b एकीकृत्य त्रयं बुधः KubjT_7.83b एकीकृत्य विचक्षणः VT_163d एकीभावगतो देवि KubjT_5.92c एकीभूतं तया सह KubjT_4.18b एकीभूता भवन्ति ताः SvaT_4.301b एकीभूता व्यवस्थिताः SvaT_4.302b एकेन वर्णितेनेह SvaT_11.31c एकेनापि सुपुत्रेण KubjT_9.47c एकेनांशेन वीराणां KubjT_9.33a एकेनोच्चारयेत्तत्त्वं SvaT_4.361a एकैककलशे पश्चात् SvaT_4.491c एकैककलशो व्याप्यो ह्य् SvaT_4.459a एकैकत्र च पाताले SvaT_10.113c एकैकनाडिमध्यस्थे KubjT_24.118c एकैकमधिपंचैव SvaT_10.647a एकैकरोमकूपेषु KubjT_6.93a एकैकश्रुतिरेतेषां MrgT_1,10.21c एकैकस्मिन् परिज्ञेयम् SUp_6.244a एकैकस्मिन् फले भोगान् SUp_6.22c एकैकस्मिन् व्यवस्थितम् KubjT_20.25d एकैकस्य क्रमेण तु KubjT_24.111b एकैकस्य तु द्वीपस्य SvaT_10.251a एकैकस्य परीवारः SvaT_10.978c एकैकस्य परीवारः SvaT_10.1186a एकैकस्य परीवारो SvaT_10.1149a एकैकस्य पुनर्देवि SvaT_11.214c एकैकस्य पृथक् पृथक् Stk_14.4d एकैकस्य विनिर्दिष्टा SvaT_10.1111c एकैकस्य शतं होम्यम् Stk_8.9c एकैकस्य सहस्रं तु SvaT_10.644c एकैकस्यात्र मन्त्रस्य SvaT_3.155c एकैकस्यान्तरं ज्ञेयं SvaT_10.98c एकैकस्योच्छ्रयः स्मृतः SvaT_10.93b एकैकं कलशं ततः SvaT_4.492d एकैकं कलशं प्रिये SvaT_4.460d एकैकं चक्ररूपिणम् KubjT_19.12d एकैकं च पृथक् पृथक् KubjT_20.22d एकैकं चिन्तयेच् चक्रं KubjT_12.41a एकैकं चैकविंशानां KubjT_16.80c एकैकं तं चतुर्धा तु KubjT_14.36c एकैकं तु चतुष्टयम् KubjT_14.39b एकैकं तु पुरोत्तमम् SvaT_10.98b एकैकं तु यथाक्रमम् SvaT_5.55d एकैकं तु विजायते SvaT_10.406d एकैकं तु शतेन च SvaT_10.659d एकैकं पञ्चकावृत्तं KubjT_23.11c एकैकं पञ्चविंशकम् KubjT_16.68b एकैकं परितो देवि SvaT_10.1208a एकैकं भुवनं पश्येत् KubjT_10.95a एकैकं मासकावधिम् KubjT_16.95d एकैकं रक्षितं रत्नं KubjT_18.68a एकैकाक्षरभेदिता KubjT_22.7b एकैकाक्षरसम्भिन्नाम् KubjT_22.16a एकैका चाष्टधाष्टधा KubjT_15.9b एकैका नवधात्मानं KubjT_14.72a एकैकानुग्रहन्त्य् एता KubjT_14.5a एकैका फलदायिनी KubjT_17.53b एकैकायाः समर्पयेत् KubjT_23.141b एकैको भैरवः स्थितः SvaT_4.280b एकैव खलु चिच्छक्तिः SRtp_180c एकैव सा स्मृता जातिर् SvaT_4.543a एकैवेश भवच्छक्तिः BhStc_106c एकोच्चारशतं ज्ञेयं KubjT_6.1c एकोच्चारशतान्ते तु KubjT_5.103c एकोच्चाराद् वद प्रभो KubjT_3.39d एकोच्चारेण चोच्चरेत् ToT_9.22d एकोच्चारेण देवेशि ToT_6.40a एकोच्चारेण शुध्येत KubjT_5.65a एकोच्चारेण सुव्रते KubjT_7.28d एको देवस्त्रिधा भवेत् SRtp_181d एको दोषो हि मन्त्रस्य KubjT_9.45a एकोनषष्टिर्भुवनं SvaT_10.1185a एको ऽप्य् अनेकधा स्थितः KubjT_3.96d एको वामिश्रको गुणः MrgT_1,10.22d ए झण्टीशो ' धपङ्क्तिस् तु KubjT_24.17c एत एव त्रयो गुणाः SUp_2.6b एत एव त्रयो लोका SUp_2.6a एत एव त्रयो वेदा SUp_2.6c एत एव विपर्यस्ता SvaT_11.144a एत एव सुसंकीर्णा SvaT_11.166a एतच् चतुष्टयं देवि KubjT_14.39c एतच्चतुष्टयान्तस्थं KubjT_16.69a एतच् चान्यत् स्थितं त्रिधा SUp_2.6d एतज् जपविधानं तु KubjT_5.105c एतज् ज्ञात्वा तु मन्त्रज्ञः VT_362c एतज् ज्ञानं समाख्यातं SvaT_11.147a एतत्कारणं संव्याप्य ToT_9.18c एतत् कालस्य वञ्चनम् गोर्स्(1)_2b एतत् कालस्य वञ्चनम् गोर्स्(2)_5 (=1|2)b एतत् कुलाकुलं दिव्यं KubjT_18.98c एतत् कुलालिकाम्नाये KubjT_17.59a एतत् कुलेश्वरं लिङ्गं KubjT_13.31a एतत् कौलिकभाषायां KubjT_7.33a एतत् कौलिकम् आख्यतं KubjT_4.57c एतत् कौलिकम् आख्यातम् KubjT_5.98a एतत् कौलिकम् आख्यातं KubjT_4.55c एतत् कौलेश्वरं तनुम् KubjT_16.25b एतत् कौलेश्वरं नाम KubjT_16.63a एतत् क्रमं समाख्यातं KubjT_15.50c एतत्तत्त्वेन देवेशि ToT_9.27c एतत् तत् पञ्चकं प्रोक्तं KubjT_11.10a एतत्तत्परमं गुह्यम् Stk_23.16c एतत् तत् परमं ब्रह्म KubjT_12.66c एतत्तत्परमाक्षरम् Stk_23.16d एतत् तत् परमार्थतः KubjT_13.86d एतत्तन्त्रोक्तविधिना SvaT_3.37c एतत् ते कथितं देवि KubjT_10.155a एतत् ते कथितं देवि KubjT_23.78a एतत् ते कथितं सर्वं KubjT_13.29a एतत् ते कथितं सर्वं KubjT_13.96c एतत्ते दशधा कार्यं SvaT_11.131a एतत् ते पञ्चकं प्रोक्तं KubjT_16.108c एतत् ते परमं कालं KubjT_23.60a एतत् ते शाम्भवं ज्ञानं KubjT_10.80a एतत्ते शिवसद्भावं Stk_23.19a एतत् ते सरहस्यं तु KubjT_11.99a एतत् ते संस्फुटं सर्वं KubjT_17.50a एतत् परमसमयं KubjT_7.4c एतत् पाद्यं महेशानि ToT_5.22a एतत्पाशुपतं दिव्यं Stk_1.13c एतत् पुर्याष्टकं देव्या KubjT_18.35a एतत्प्रशान्तविषुवत् SvaT_4.326a एतत्रिगुणमव्यक्तं SvaT_12.73c एतत् षट्कं परं शाक्तं KubjT_13.87c एतत् षट्कं समाख्यातं KubjT_11.15c एतत् षट्कं समुद्धृतम् KubjT_23.93b एतत्षष्ठं समाख्यातं SvaT_4.331c एतत् सङ्ख्यान्वितं मन्त्र गोर्स्(2)_43c एतत्समस्तगुह्यानां MrgT_4.63c एतत्सम्यग्विदित्वा तु SvaT_12.74a एतत् सर्वं यथान्यायं KubjT_2.81c एतत् सर्वं वद प्रभो KubjT_20.20d एतत् सर्वं विधानतः KubjT_3.113d एतत्सर्वं समाख्यातं VT_258c एतत् सर्वं समाख्यातं KubjT_19.97c एतत् सर्वं समाख्यातं KubjT_24.171c एतत् स्मरणम् उच्यते KubjT_5.93d एतदण्वर्थसाधनम् MrgT_1,12.32d एतद् अन्तरम् आसाद्य KubjT_3.21a एतद् अन्तरम् आसाद्य KubjT_14.33a एतदन्यन्न कर्तव्यं ToT_5.35a एतदन्यं महायोगं ToT_9.24c एतद् अस्त्रं प्रकीर्तितम् VT_343d एतद् आचक्ष्व निश्चयम् KubjT_20.58d एतद् आचक्ष्व भैरव KubjT_19.105d एतद् आचक्ष्व यत्नेन KubjT_3.36c एतद् आद्यं समाख्यातं KubjT_4.111c एतद् आधारम् इत्य् उक्तम् KubjT_13.53a एतद् आम्नायम् आख्यातं KubjT_19.110c एतद् आलभनं चैव VT_85c एतद् इच्छामि वेदितुम् KubjT_4.40d एतद् इच्छामि वेदितुम् KubjT_24.140d एतद् उत्क्रान्तिलक्षणम् KubjT_23.113b एतद् एव परं ज्ञानं SUp_1.17a एतदेव परा काष्ठा SRtp_8c एतद् एव फलं ज्ञेयं SUp_6.96a एतदेव मतं बीजं SRtp_7a एतदेव हि पाण्डित्यं SvaT_10.73a एतद्गुणविशिष्टो ऽयं KubjT_3.115a एतद् गुप्ततरं कार्यम् KubjT_5.113c एतद् गुह्यं समाख्यातं VT_362a एतद्दिव्येन मानेन SvaT_11.220c एतद्देवि समाख्यातं SvaT_11.257c एतद् देवि समाख्यातं KubjT_4.50a एतद् देव्याङ्गषट्कं तु KubjT_10.40a एतद् देव्यास्त्रपरमं KubjT_10.54c एतद् देहं कुलात्मकम् KubjT_17.82d एतद्धि कथितं देवि SvaT_6.97a एतद् बीजवरं दिव्यं VT_134c एतद् बीजवरं प्राप्य VT_359a एतद् ब्रह्माण्डम् इत्य् उक्तं KubjT_14.19c एतद् रूपपदैर् व्याप्तं KubjT_19.4a एतद्रूपं न संशयः ToT_6.19b एतद्रूपं न संशयः ToT_6.19d एतद्रूपं महामायां ToT_6.18c एतद् वर्णद्वयं पुनः KubjT_7.56d एतद्विज्ञानसारो ऽयं KubjT_23.126c एतद् विद्याव्रतं प्रोक्तं KubjT_25.42a एतद् विमुक्ति-सोपानम् गोर्स्(1)_2a एतद् विमुक्ति-सोपानम् गोर्स्(2)_5 (=1|2)a एतद्विरहितो मन्त्री KubjT_6.28c एतद् वै बीजपञ्चकम् VT_128b एतद्-व्याधि-विकार-हारि यमिनां पद्मासनं प्रोच्यते गोर्स्(1)_9d एतद्-व्याधि-विकार-हारि यमिनां पद्मासनं प्रोच्यते गोर्स्(2)_12 (=1|9)d एतन् नाडि-मयं चक्रं गोर्स्(1)_19c एतन् नाडि-मयं चक्रं गोर्स्(2)_28 (=1|19)c एतन् मण्डलम् आख्यातं KubjT_25.0*26a एतन्मानं कलेः प्रोक्तं SvaT_11.218c एतन्मानं समाख्यातं SvaT_7.171a एतन्मे ब्रूहि तत्त्वेन Stk_20.1c एतन् मोक्ष-कवाट-भेद-जनकं सिद्धासनं प्रोच्यते गोर्स्(1)_8d एतन् मोक्ष-कवाट-भेद-जनकं सिद्धासनं प्रोच्यते गोर्स्(2)_11 (=1|8)d एतल्लौकिकमानेन SvaT_11.258a एतस्मात्कारणाद्देवि SvaT_6.13a एतस्माद् सार्वकामिकम् SUp_5.16d एतस्मिञ्शुद्धिमापने SvaT_4.200c एतस्मिन् पठिते देवि KubjT_18.49c एतस्मिन् समये देवि ToT_2.15c एतस्मिन् समये देवि ToT_3.68c एतस्याः सदृशी विद्या ToT_3.16a एतस्याः सदृशी विद्या ToT_6.25a एता अष्टौ महामात्र्यः KubjT_15.8a एता एव महानद्यो SvaT_10.295a एता गोमेदमण्डले KubjT_21.83d एता नाड्यः परेशानि ToT_8.7a एतानि पञ्च ख्यातानि SvaT_11.77c एतानि वै विजानाति SvaT_12.24a एतानि सुरयोनीनां SvaT_10.972c एतान्यावरणानि तु SvaT_2.129d एतान्यावरणानि हि SvaT_3.19b एताभिः कुरुते शर्वो SvaT_10.1032c एता मुद्रा महादेवि SvaT_14.20a एता मुद्राः समाख्याता KubjT_6.57c एतावती ते बद्धत्व- MrgT_1,7.3c एतावत्येव घोरेयं MrgT_1,13.155a एतावस्थाः समाख्याता KubjT_25.183c एताश्चैव व्यवस्थिताः SvaT_10.1254b एतासामुत्तरे देवि SvaT_10.136c एतासां दक्षिणे भागे ToT_1.2a एतासां पूजनाद् देवि ToT_10.12c एतासु रमते येन ToT_1.10c एताः प्रत्यक्षमातराः KubjT_25.174d एताः प्राणवहाः प्रोक्ताः SvaT_7.16c एताः सप्त महामातृः SvaT_1.36c एते चान्ये च बहवो Stk_22.6c एते चाष्टौ गुणाः अष्टौ SvaT_7.236a एते ऽतिघोरा नरकास् SvaT_10.53c एते तु आयुधाः श्रेष्ठाश् KubjT_25.52c एते तु आयुधाः सूक्ष्माः KubjT_25.150c एते ते प्रणवाः पञ्च KubjT_8.60c एते ऽत्र समतां यान्ति SvaT_4.305a एते द्वे तु महास्थाने SvaT_10.1220a एते धर्माः प्रकीर्तिताः SvaT_10.67b एते नाडि-सहस्रेषु गोर्स्(1)_25c एते निरोधरूपास् तु KubjT_5.70c एते पञ्च महाप्रेताः KubjT_24.120a एते पञ्च स्मृता वर्णा KubjT_4.89a एते परिवृता देवि SvaT_10.1135c एते प्रव्रजितास्त्रयः SvaT_10.276d एते भेदाः समाख्याता Stk_19.12a एते योगवरा देवि VT_291c एते रुद्रा महादेवि SvaT_10.1120a एते वर्गाधिपाः प्रोक्ता KubjT_20.65c एते वै प्रणवाः पञ्च SvaT_6.24c एते वै प्रणवाः पञ्च SvaT_6.27c एतेषाम् अखिलान् भेदान् गोर्स्(1)_5c एतेषाम् अखिलान् भेदान् गोर्स्(2)_8 (=1|5)c एतेषामुपरिष्टात्तु SvaT_10.94a एतेषां नरकाणां तु SvaT_10.75c एतेषां परतो देवि SvaT_10.702a एतेषां प्रार्थितं चैकं VT_193c एतेषां शोधनं देवि SvaT_4.124c एतेषां संस्थितिस् तेषां KubjT_25.119a एतेषु तत्परं तत्त्वम् SvaT_7.237a एते सर्वासु नाडीषु गोर्स्(2)_36 (=1|25)c एते सर्वे सहस्रेण SvaT_10.407a एते स्थाना दश स्मृताः KubjT_6.9b एते स्थाना मया प्रोक्ता KubjT_25.95c एते स्थाना व्रतस्यैव KubjT_25.44a एते ह्य् अंशाः स्मृताः सप्त KubjT_6.88c एतैर्नास्ति परा मुक्तिश् Dka_67c एतैर्निवर्तितैर्देवि SvaT_10.388a एतैर् महात्मबिः प्रोक्ताः SUp_7.136a एतैस् तु पर्यटेन् मन्त्री KubjT_25.50a एतैस् तु भूषितो मन्त्री KubjT_25.46a एतैः शुद्धैरिमे शुद्धाः SvaT_10.115c एतैः शुद्धैस्तु शुद्ध्यन्ति SvaT_10.412a एतैः सह विजानीयाद् SvaT_10.400a एनोम्बुधि-महा-सेतुः गोर्स्(1)_53c एन्द्र्यामैश्यां तथैव च SvaT_4.461d e-पूर्वाक्षरचतुष्कं KubjT_4.82c एभिर् आधारभूतैस् तु VT_244a एभिर् देशैर् यजेत् सुधीः KubjT_21.9b एभिर्मुक्तः शिवं व्रजेत् Stk_17.6f एभिश् च बहुभिश् चान्यैः KubjT_24.107c एभिस्तु शोधितैर्वत्स Stk_8.21c एभिस्तु सहितं ह्येकं SvaT_10.393a एभिः सह विजानीयात् SvaT_10.402c एभिः सार्धं रमेत् तु सः KubjT_11.102d एभ्यः परतरं चापि SvaT_10.921a एभ्यः परतरं चापि SvaT_10.928a एभ्यः परतरं चास्ति SvaT_10.926a एभ्यः प्रकाशकं नाम SvaT_10.923c एभ्यो ऽपि चोत्तरं यस्मात् VT_6a एलापुरे खरास्यां तु KubjT_22.34a एव कृते महेशानि ToT_9.46a एव बीजात्प्रजायते MrgT_1,9.7d एवम् अन्धगना मूढा KubjT_20.74c एवम् अन्यानि कर्माणि KubjT_10.27a एवम् अन्ये ऽपि ये प्रोक्तास् KubjT_5.126c एवमन्ये ऽपि ये योगाः SvaT_9.109a एवमभ्यसतस्तस्य SvaT_7.326c एवम् अभ्यसते यावत् KubjT_17.55c एवमभ्यस्यमानस्तु SvaT_12.86c एवम् अभ्यासयेन् नित्यं KubjT_23.119c एवमष्टादशैतानि SvaT_11.263c एवमस्त्वित्यनुज्ञातः SvaT_4.54c एवमस्मिन्स्थितो देवो SvaT_10.1034c एवमाकर्षयेत्साध्यं Stk_16.6a एवम् आक्षेपयित्वा तु KubjT_2.32a एवमाचरते यस्तु SvaT_4.408c एवम् आज्याहुतिं हुत्वा SUp_4.50a एवमातिष्ठतः सम्यग् MrgT_4.61c एवमादिक्रमेणैव SvaT_6.36a एवमादिक्रमेणैव SvaT_10.422a एवमादि वरानने SvaT_5.39b एवमादि वरानने SvaT_10.248d एवम् आदिषु चान्येषु SUp_6.191a एवम् आदीनि चान्यानि SUp_6.21c एवम् आदीनि चान्यानि SUp_6.276c एवम् आदीनि चान्यानि SUp_7.53a एवमादीन्यनेकशः SvaT_3.44b एवमादीन्यनेकशः SvaT_10.5b एवम् आदीयते भक्त्या SUp_6.174a एवमाद्या महानद्यः SvaT_10.796c एवमाद्याः स्थिता देव्यः KubjT_5.16a एवमाद्याः स्मृता ये तु KubjT_5.115a एवमाद्याः स्मृता ये तु KubjT_5.135c एवमाद्यैरसंख्यातैर् SvaT_10.215c एवम् आप्यायनं कृत्वा VT_366a एवम् आप्यायितो मन्त्रः VT_365c एवमाप्यायितो मन्त्रः Stk_16.10a एवमुक्तविधानज्ञो SvaT_4.418c एवमुक्तव्रमेण तु SvaT_7.262d एवम् उक्त्वा गता तूर्णं KubjT_2.24a एवम् उक्त्वा गता दूरं KubjT_2.36c एवम् उक्त्वा गता शीघ्रं KubjT_2.82c एवम् उक्त्वा गता शीघ्रं KubjT_2.115a एवम् उक्त्वा तु वृद्धेन KubjT_3.27a एवम् उक्त्वा पुनस् तत्र KubjT_2.123a एवम् उक्त्वा महेशानी KubjT_2.63c एवम् उक्त्वा वसन्तस्य KubjT_3.13c एवमेतच्छतं ज्ञेयं SvaT_10.343c एवम् एतत् समभ्यसेत् KubjT_23.167d एवमेतत्समाख्यातं SvaT_7.89a एवमेव न संशयः SvaT_10.82d एवम् एव पुरा कृत्वा VT_308a एवम् एव प्रयोजयेत् VT_293b एवम् एव मगर्भस्थं VT_292c एवमेवं त्यजेत्प्रिये SvaT_4.267d एवमेष समाख्यातो SvaT_11.153a एवम् निष्पन्नदेहस्य KubjT_18.40c e-व-रन्ध्रगतं गृह्य KubjT_7.61c एवं कर्णमुखे नासा KubjT_17.9a एवं कलन्ति तं कालं KubjT_23.10a एवं कालं सदा ध्यायेत् SvaT_12.116c एवं कुर्याद् विधानेन KubjT_24.109c एवं कृते न यस्यास्ति KubjT_3.55c एवं कृते भवेत् सिद्धिः KubjT_25.123c एवं कृते विशेषेण SUp_7.79c एवं कृतैस्तु तैः सर्वैस् SvaT_10.408a एवं कृत्वा ततः पश्चाद् KubjT_19.123c एवं कृत्वा ततः पश्चाद् KubjT_23.73a एवं कृत्वा शरीरस्थं KubjT_18.75c एवं कोटिशतं ज्ञेयं SvaT_10.620c एवं क्रमेण देवेशि ToT_2.12a एवं क्रमेण देवेशि ToT_7.19c एवं क्रमेण देवेशि ToT_7.26c एवं क्रमेण देवेशि ToT_9.12c एवं क्रमेण देवेशि KubjT_4.26a एवं गुणादिसर्गाणां MrgT_1,13.189a एवं गुरुत्वम् आप्नोति KubjT_3.116a एवं चाम्नायिको मार्गः KubjT_19.127a एवं जानुनि अभ्यासाद् KubjT_12.45c एवं ज्ञाते हनेत् कालम् KubjT_17.67a एवं ज्ञात्वा च ध्यात्वा च SvaT_12.168c एवं ज्ञात्वा ततः सिद्धिर् KubjT_20.54c एवं ज्ञात्वा तु मेधावी Stk_23.22c एवं ज्ञात्वा तु योजयेत् SvaT_4.233d एवं ज्ञात्वा तु विधिवत् Stk_21.3c एवं ज्ञात्वा वरारोहे SvaT_4.356c एवं ज्ञात्वा वरारोहे SvaT_5.86a एवं ज्ञात्वा वरारोहे SvaT_10.378a एवं ज्ञात्वा वरारोहे SvaT_10.1236c एवं ज्ञात्वा वरारोहे SvaT_10.1280e एवं ज्ञात्वा वरारोहे SvaT_11.36c एवं ज्ञात्वा वरारोहे KubjT_6.6c एवं ज्ञात्वा वरारोहे KubjT_24.170c एवं ज्ञात्वा विमुच्यन्ते SvaT_6.39a एवं ज्ञानेन च ज्ञेयं SvaT_4.337a एवं तत्त्वत्रयं न्यस्य VT_83a एवं तत्त्वानि भावाश्च MrgT_1,13.193c एवं तद्ग्रह-m-आख्यातः KubjT_5.100c एवं तद् भैरवं वाक्यं KubjT_2.14a एवं तन्त्रवरं दिव्यं SvaT_8.39a एवं तस्यामृतध्यानात् SvaT_7.226a एवं तं भैरवं देवं SvaT_9.10a एवं तां वरदां नित्यां ToT_9.42a एवं तिष्ठ ममानन्दे KubjT_2.114a एवं तु पञ्चधा देवि VT_337a एवं तु प्रणवं दिव्यं KubjT_8.62a एवं तु मानसं यागं SvaT_3.40a एवं तु संमुखीकृत्य SvaT_4.171a एवं ते कथितं मया SvaT_7.186b एवं ते कथितं शुभम् SvaT_7.205d एवं ते कथितं सर्वं KubjT_23.125c एवं ते कथिता देवि SvaT_10.112c एवं ते कथितो मया SvaT_7.49b एवंते ऽत्रमहात्मान SvaT_10.659c एवं ते त्रिविधः कालः KubjT_23.15a एवं ते ऽनुभवाः प्रोक्ताः SvaT_4.373a एवं ते समुदाहृतः SvaT_12.63b एवं ते सूचितं सर्वं KubjT_2.49a एवं तै रचितं सर्वं KubjT_3.14c एवं त्रिभागं संकल्प्य SvaT_2.251a एवं दग्द्घा जगत्सर्वं SvaT_11.242c एवं दत्त्वा वरं तेभ्यः KubjT_2.50a एवं दशविधो धर्मः SvaT_11.145c एवं दशविधो धर्मो SvaT_10.1091c एवं दिने दिने कुर्याद् SvaT_13.41a एवं दीक्षां तु निर्वर्त्य SvaT_4.505c एवं देवि ततः शीघ्रं VT_206a एवं देवि मयासौ तु KubjT_13.1a एवं देवि समस्तेदं KubjT_18.128c एवं देवि समाख्यातो KubjT_6.21c एवं देवी विराजते KubjT_17.102d एवं देव्या विराजते KubjT_24.31b एवं दैवस्त्वहोरात्रस् SvaT_11.208c एवं द्वारम् उपाश्रित्य गोर्स्(1)_22c एवं द्वारम् उपाश्रित्य गोर्स्(2)_31 (=1|22)c एवं द्विगुणवृद्ध्यात्र SvaT_10.287c एवं ध्यात्वा महापद्मं SvaT_2.59c एवं ध्यात्वा विशालाक्षि VT_111a एवं ध्यानपरो यस्तु SvaT_9.35c एवं ध्यानसमाविष्टः KubjT_6.33c एवं निग्रहम् आख्यातं KubjT_7.109a एवं निष्पद्यते पिण्डं KubjT_14.41c एवं निष्पादयित्वा तु KubjT_24.161a एवं न्यासे कृते देवि KubjT_4.81a एवं न्यासे कृते देवि KubjT_5.145a एवं पञ्च वरास् तुभ्यं KubjT_1.23c एवं पञ्च विपर्ययाः SvaT_11.139b एवं पारम्परेणैव KubjT_10.7a एवं पाशत्रयस्यापि SvaT_4.131c एवं पाशत्रयं भाव्यं SvaT_4.106a एवं पुद्गल-आत्मा वै KubjT_25.23a एवं पूजादिकं कृत्वा SvaT_4.32a एवं पूजा प्रकर्तव्या ToT_5.30c एवं पूजां विधायादौ ToT_5.38c एवं पूजितमात्रास् तु VT_222a एवं पृष्टः प्रसन्नात्मा SUp_1.4a एवं प्रबुद्धो देवेशि SvaT_11.120c एवं प्रश्नवरं गुह्यं SvaT_11.316c एवं बभूव तस्माद् वै KubjT_1.28a एवं बहुविधाकारं ToT_5.7a एवं बिन्दुकला ज्ञेया SvaT_4.245a एवं बीजेन देहस् तु VT_91c एवं बुध्येत यो नरः SvaT_12.77d एवं ब्राह्मण्यमाप्नुयात् SvaT_10.409b एवं ब्रूते तदा देव्या KubjT_2.20a एवं ब्रूथ पुनः किञ्चिद् KubjT_1.25a एवंभावं समास्थाय SvaT_4.325c एवं भावानुसारेण SvaT_4.150a एवं भुङ्क्ते तु वै यस्मात् SvaT_11.106c एवं भूताद्यावरण- SvaT_11.283c एवं मत्वा गुरूणां च KubjT_3.106c एवं मत्वा वरारोहे KubjT_3.73a एवं मध्ये ऽवसाने तन् SUp_2.25a एवं मन्त्रगतिं ज्ञात्वा KubjT_4.68c एवं मन्त्रगतिं ज्ञात्वा KubjT_4.74c एवं मन्त्रद्वयेनैव SvaT_2.216c एवं मन्त्रप्रमाणं तु KubjT_4.111a एवं मन्त्रविशुद्धस् तु VT_373a एवं मन्त्रा वरारोहे KubjT_4.13a एवं मन्त्रास्तु पञ्चैते Stk_22.9c एवं मन्त्रेशमुख्येषु MrgT_1,13.191a एवं मायैकदेशेन SRtp_178c एवं मुद्रा समाख्याता KubjT_6.96a एवं मुद्रा समाख्याता KubjT_6.112c एवं मृत्युजयः ख्यातः SvaT_7.217c एवं यष्ट्वा यथान्यायं VT_36c एवं यः स्थापयेल् लिङ्गं SUp_2.30a एवं युक्तः सदा तिष्ठेन् KubjT_25.169a एवं यो वेत्ति तत्त्वेन SvaT_4.401a एवं वक्त्रं चतुर्धा तु SvaT_1.49a एवं वर्णविभागं तु VT_357c एवं वर्णास्तथा मन्त्रान् SvaT_5.42c एवं विगतरक्षं तु VT_213a एवं विदित्वा मेधावी Stk_16.7a एवं विद्धि जयं नाम SvaT_10.724a एवंविधं गुरुं प्राप्य KubjT_3.49a एवं विधानविद् यस् तु VT_309a एवंविधान्यधो ऽधो वै SvaT_11.30a एवं विधिविधानज्ञो Stk_7.11c एवंविधैरधश्चोर्ध्वं SvaT_10.165c एवंविधैरसंख्यातैर् SvaT_10.572a एवं विभूतिर् आख्याता KubjT_3.101c एवं विरक्तदेहस् तु KubjT_23.144a एवं विलयतां याति VT_363a एवं विशुद्धतत्त्वो ऽपि KubjT_13.95a एवं विशुद्धदेवेन KubjT_11.93c एवं विंशतिभिर्लक्षैः Stk_16.13a एवं वै कुरुते सृष्टिं SvaT_11.272a एवं वै नित्ययुक्तात्मा SvaT_7.225a एवं वै प्रक्रियाण्डं तु SvaT_11.29c एवं वै प्रक्रियाण्डानि त्व् SvaT_11.31a एवं वै भवते कालो KubjT_7.108c एवं वै मृत्युलिङ्गानि SvaT_7.261c एवं वै वर्तते योगी SvaT_7.258a एवं वै शिवतत्त्वं तु SvaT_10.1255c एवं वै सप्त सप्तसु KubjT_6.90d एवं व्यक्तक्रियाशक्तिर् MrgT_1,10.8a एवं व्याप्तिं भावयित्वा SvaT_4.99a एवं शतसहस्राणि SvaT_6.94a एवं शतं समाख्यातं KubjT_17.110c एवं शरीरजे काले SvaT_7.206a एवं शान्त्यादिकान् पाशान् SvaT_3.180c एवं शिवमहाशान्तिम् SUp_6.160a एवं शुद्ध्यति नान्यथा SvaT_5.61d एवं श्रुत्वा महादेवी KubjT_2.10c एवं श्रुत्वा महेशानो KubjT_1.32a एवं स क्रीडते योगी SvaT_12.144a एवं सञ्चिन्त्य मनसा KubjT_16.97a एवं स भगवान्देवो SvaT_10.1030a एवं समरसः प्रोक्तो SvaT_4.316a एवं समरसीभवेत् SvaT_4.303b एवं समाप्यते दीक्षा Stk_8.11c एवं समाहितमनास् ToT_3.63a एवं सम्पादयेत् सर्वं KubjT_10.108c एवं सम्यग्विधानेन KubjT_1.71a एवं सम्यग्विधानेन KubjT_4.106c एवं सर्वगतो देवः SvaT_11.35c एवं संक्षेपतः प्रोक्तं SvaT_15.36c एवं संतर्पयित्वा तु SvaT_4.503a एवं संन्यस्य कर्माणि SvaT_12.77a एवं संशोधयित्वा तु KubjT_23.121c एवं संस्मरणाद् एव KubjT_13.82a एवं संस्मृत्य विधिवत् KubjT_8.70a एवं साधनकं कृत्वा SvaT_4.48c एवं सुरक्षिता देवि KubjT_23.128c एवं सुसूत्रितं कृत्वा SvaT_9.16c एवं सृष्टानि तत्त्वानि SvaT_11.195c एवं सृष्टिः समाख्याता SvaT_11.200c एवं सौम्यस्य वक्त्रस्य SvaT_2.241a एवं 'सौ रजसालिप्तो KubjT_12.16c एवं स्तुता महादेवी KubjT_2.3a एवं स्थितं तदैश्वर्यं SvaT_11.165a एवं हृदम्बुजावस्थो SvaT_2.154c एवं होमानुसारेण SvaT_2.288c एवां समरसं ज्ञात्वा SvaT_4.315a एवोपचारयोगेन KubjT_23.139c एवोपलम्भिताः सर्वे KubjT_3.11c एष एकाक्षरः प्रोक्तस् VT_339a एष एकाक्षरो देवि VT_344c एष एव विधिक्रमः Stk_8.21b एष कापालिको योगो SvaT_6.63c एष क्रोधो महादेवि KubjT_22.9a एष ते कारणत्यागः SvaT_4.279a एष ते कौलिको मार्गः KubjT_19.128a एष ते प्राकृतो योग SvaT_12.104c एष ते मणिपूरस् तु KubjT_12.67c एष तोषित इत्य् अयम् BhStc_22b एष देवः परः सूक्ष्म VT_253c एष देवि समासेन KubjT_20.67a एष देवो गतिश् चैव VT_257c एष देवो ऽपि सर्गस्थो Stk_13.18c एष बन्धस् तु मुद्रायाः KubjT_6.47a एष भैरवराजस्तु SvaT_1.73a एष मण्डलवृक्षो ऽयं KubjT_16.91c एष मुष्ट्या गृहीतो ऽसि BhStc_68a एष मृत्युञ्जयो योगो KubjT_23.162c एष योगवरो दिव्यो SvaT_6.67c एष विद्वेषणं परम् VT_199b एष संस्कार उत्तमः Stk_8.13b एष साङ्केतिको ह्य् अर्थः KubjT_11.39c एषा खे गमनं करोति यमिनां स्याद् वायवी धारणा गोर्स्(1)_72d एषा चाज्ञा न कस्यचित् KubjT_2.19b एषा ते कथिता मया SvaT_7.60b एषा ते खञ्जिका ख्याता KubjT_16.21a एषा दीक्षा य थान्यायं VT_45c एषा दुर्वह-काल-कूट-जरणा स्याद् वारिणी धारणा गोर्स्(1)_70d एषा निरोधनी प्रोक्ता VT_87a एषा नेत्रगता दूती KubjT_10.19a एषान्यत् पञ्चकं देवि KubjT_16.40c एषा परापरा देवी KubjT_18.23c एषा पातक-नाशिनी सुमहती मुद्रा नॄणां प्रोच्यते गोर्स्(1)_33d एषा पातक-नाशिनी सुमहती मुद्रा नॄणां प्रोच्यते गोर्स्(2)_59 (=1|33)d एषामन्तर्गताश्चान्या SvaT_11.171c एषामपरिसंख्येयः SvaT_10.660c एषामपि नियन्तारो MrgT_1,13.123c एषा मुद्रा महामुद्रा Stk_1.16a एषा मुद्रा समाख्याता KubjT_6.75c एषाम् एकतमं पुण्यं SUp_6.132a एषाम् एकतमे स्नातः SUp_5.43a एषा मोक्ष-कवाट-पाटन-पटुः प्रोक्ता नभो-धारणा गोर्स्(1)_73d एषा राजेश्वरी देवी KubjT_7.7c एषावस्था समासाद्य KubjT_12.29a एषा वह्नि-जयं सदा विदधते वैश्वानरी धारणा गोर्स्(1)_71d एषा विद्या तथा प्रोक्ता KubjT_18.24c एषा वै धारणादीक्षा SvaT_5.87c एषा वै विषुसंक्रान्तिर् SvaT_7.96a एषा सरस्वती देवी SvaT_10.843c एषा साङ्केतिका प्रोक्ता KubjT_19.29c एषा सा परमा वृत्तिः KubjT_12.66a एषा सा समया देवि KubjT_7.6c एषा सा समया देवी KubjT_7.43c एषा स्तम्भकरी सदा क्षितिजयं कुर्याद् भुवो धारणा गोर्स्(1)_69d एषा हि परिणामिनी SRtp_69b एषा ह्य् एका परा योनिर् KubjT_4.107c एषां द्वीपाधिपानां च KubjT_21.15a एषां निर्बीजिका दीक्षा SvaT_4.88a एषां पुटानां नरकैः MrgT_1,13.20c एषां मध्ये तु भगवान् SvaT_10.1127a एषां सङ्ख्या न विद्यते KubjT_6.95b एषु व्यस्तसमस्तेषु MrgT_4.10a एषु संक्रान्तिरुच्यते Stk_11.7d एषु संपूजयेच् छिवम् SUp_7.75b एषु स्थाने ऽर्गलं योज्य KubjT_23.114a एषोपायो महान्तार्या KubjT_19.30a एषोऽवतारो विविधः KubjT_2.98a ऐ-औ-मध्येन आहतम् KubjT_7.62b ऐक्ये हि न तयोर्हेतु- SRtp_217c ऐ-ठ-मध्यगतं ददेत् KubjT_7.60d ऐन्द्रं धनुर् मणिधनुर् SUp_7.82a ऐन्द्राण्याः सप्त एव तु KubjT_6.90b ऐन्द्रादीशान-m-अन्तस्थाः KubjT_15.10c ऐन्द्राद्याशास्थिताश्च ये SvaT_3.208d ऐन्द्री चैव तु आग्नेयी KubjT_24.136c ऐन्द्री चैव यवर्गस्था SvaT_1.36a ऐन्द्री पाद्येन सम्पूज्या KubjT_24.76a ऐन्द्री षष्ठमकं भवेत् KubjT_5.15b ऐन्द्री हुताशनी याम्या KubjT_14.81a ऐन्द्र्य् आकाशपदस्था तु KubjT_20.62c ऐन्द्र्याधिष्ठितचक्रस्थाः KubjT_15.26a ऐन्द्र्यां दिशि च सा देवी SvaT_10.1024c ऐन्द्र्यां वै स्थानलाभं च KubjT_19.85a ऐन्द्र्यांशा च तथानघे KubjT_6.87d ऐ-पूर्वेण तु सम्भिन्नं KubjT_7.72c ऐ-पूर्वेण विभेदितम् KubjT_5.38b ऐ भौक्ती द्विज-m-ऊर्ध्वगः KubjT_24.17b ऐरावतो ऽञ्जनश्चैव SvaT_10.470c ऐरावतो विनायक्षः KubjT_2.45c ऐरुड्याम् अग्निवक्त्रां तु KubjT_22.32a ऐलावृतं तयोरायुः MrgT_1,13.86c ऐ-श-मध्ये शिरो देव्याः KubjT_4.83a ऐ-शा-किलकिलान्विता KubjT_24.75d ऐशानी कौलिकेश्वरी KubjT_14.81d ऐशानी सप्तमं प्रोक्तम् KubjT_5.15c ऐशानीं दिशमाश्रित्य SvaT_3.70c ऐशान्यभिमुखं स्थितम् SvaT_4.465b ऐशान्यभिमुखान्येव SvaT_3.67a ऐशान्यादिक्रमाद् देवि VT_56c ऐशान्यादिषु कोष्ठेषु VT_57c ऐशान्यादिषु तत्क्रमात् VT_55d ऐशान्यामीशराजस्य SvaT_10.136a ऐशान्यां तु वरानने SvaT_10.1019d ऐशान्यां तु शिरस्तथा Stk_7.7d ऐशान्यां दिशि भूषिता KubjT_24.78b ऐशान्यां पूर्वतो याम्यां SvaT_2.106c ऐशान्यां भीमवक्त्रं तु SvaT_2.180a ऐशान्यां मण्डलं कृत्वा ToT_3.70c ऐशान्यां मण्डलं कृत्वा ToT_3.79c ऐशान्यां मण्डलं कृत्वा ToT_4.42c ऐशान्यां विनियोजयेत् SvaT_2.70d ऐशान्यां वै प्रतिष्ठितः SvaT_10.655d ऐश्वरं पदमाप्नुयात् SvaT_7.216b ऐश्वरं परमं पदम् SvaT_11.71b ऐश्वरीं मूर्तिमास्थाय SvaT_4.163a ऐश्वरीं सार्वकामिकीम् SUp_6.160d ऐश्वर्यज्ञानवैराग्य- BhStc_92a ऐश्वर्यभावमापन्नः SvaT_12.58a ऐश्वर्यभावमापन्नो SvaT_12.55c ऐश्वर्यमणिमादिकम् SvaT_10.824b ऐश्वर्यमष्टगुणितं SvaT_11.164c ऐश्वर्यमष्टधा चैव SvaT_11.151a ऐश्वर्यं च क्रमान्न्यसेत् SvaT_2.61d ऐश्वर्यं च चतुर्थकम् SvaT_11.137b ऐश्वर्यं च चतुष्टयम् SvaT_12.41d ऐश्वर्यं च ततः परम् SvaT_10.1095d ऐश्वर्यं चाष्टधा विदुः SvaT_11.143d ऐश्वर्यं ब्रह्मणि स्थितम् SvaT_11.161b ऐश्वर्यार्थे तु साधयेत् SvaT_12.56d ऐश्वर्याष्टकसंयुक्तः SvaT_10.536a ऐष्टकं कल्पयेद् यत्नाच् SUp_4.11a ऐष्टिकं पार्विकं चैव SvaT_10.395a ऐस्वर्यं च चतुर्थकम् SvaT_10.1163d ऐहिका पात्रिका न हि KubjT_18.115d ऐहिकामुष्मिकी सिद्धिर् SvaT_7.120a ऐहिकीसिद्धिवर्जितम् SvaT_7.99b ऐहिं पारत्रिकं च यत् KubjT_15.41d ऐं चामुण्डे पदं पूर्वम् KubjT_5.17c ऐं नमो भगवते रुद्राय KubjT_5.2a ऐंपादाद्यन्तयोजितम् KubjT_8.35d ओ ओष्ठे सद्यदेवस् तु KubjT_24.17a ओ औ जङ्घौ प्रकीर्तितौ KubjT_17.108d ओकारोपरिदीपितम् KubjT_9.56b ओघसृष्टेस् तु संस्थानं KubjT_20.4a ओघाधारम् इदं दिव्यम् KubjT_19.120a ओघानन्दं जयानन्दं KubjT_18.91c o-जा-पू-का-क्रमं मध्याद् KubjT_17.7a o-जा-पू-का-क्रमाद् धृत्स्थं KubjT_17.8a o-जा-पू-का-क्रमान् भित्त्वा KubjT_4.19a o-जा-पू-का-मतत्वं तु KubjT_13.42c o-जा-पू-कामभेदेन KubjT_15.50a o-जा-पू-काम-मध्यस्थं KubjT_18.90c o-जा-पू-कामरूपिण्यश् KubjT_14.10c o-जा-पू-कामुको भेदो KubjT_14.8a ओड्डिता येन अङ्घ्रिभ्यां KubjT_2.40c ओड्डियानगतं देवि KubjT_4.80a ओमित्यनेन कमलं Stk_2.6a ओमित्याद्यं पदं मन्त्राः SRtp_116a ओम् इत्य् एवं व्यवस्थितः SUp_1.19d ओषधाख्यापनाय च KubjT_5.62b ओषधीनां बलं तथा SvaT_10.425b ओषध्यक्षतपूरितैः SvaT_4.456d o-ष-मध्यगतं पुनः KubjT_7.72b ओष्ठैरुत्पलगन्धिभिः SvaT_10.555d ओष्ठौ नैव परस्परम् KubjT_23.161d ओंकारदलमध्यस्थम् KubjT_15.62c ओंकारदीपितां देवीं SvaT_2.161a ओंकारपीठमध्यस्थं KubjT_24.68c ओंकारपुटमध्यस्थं SvaT_9.61a ओंकारपूर्वतो मन्त्रं VT_382a ओंकारप्रथमां रेखां Stk_13.3a ओंकारबिन्दुनादानां SvaT_3.28c ओंकारमादितः कृत्वा Stk_21.19c ओंकारमुच्चरेत्पूर्वम् SvaT_1.41a ओंकारमुच्चरेत्पूर्वं SvaT_1.63a ओंकारमूर्ध्नि मध्यस्थ Stk_13.2c ओंकारमूर्ध्नि संयुक्ता Stk_13.6a ओंकारयोजितस्यादौ VT_385a ओंकारविग्रहावस्थे KubjT_24.116c ओंकारव्यापकस्तथा Stk_13.2d ओंकारश् च रकारश् च VT_387c ओंकारसम्पुतं कृत्वा VT_390c ओंकारसम्पुतं पिण्डं VT_386a ओंकारसाध्यधातारो SvaT_10.1133a ओंकारस्य उकाराभा Stk_13.4a ओंकारं च समुच्चार्य ToT_3.35c ओंकारः सर्वतो ऽधस्ताद् Stk_21.6a ओंकारादिनमोन्तगान् SvaT_3.89b ओंकारादि शिवं जप्त्वा SvaT_4.70a ओंकारादि स्वनाम्ना तु SvaT_3.166c ओंकाराद्ययुतेन तु SvaT_6.50d ओंकाराद्या वरानने SvaT_14.26d ओंकाराद् रक्तपङ्कजम् ToT_4.12b ओंकारेण तु ते गुप्ता KubjT_4.9a ओंकारेण शिवान्तं च SvaT_2.271c ओंकारेणाहुतिस्तिस्रो SvaT_4.109c ओंकारेशः शिवो दीप्तः SvaT_10.1196a ओंकारेशादिभिः क्रमात् SvaT_10.1195d ओंकारो दीपनस्तेषाम् SvaT_1.72a ओंकारो हं यकारेण Stk_21.16a ओं तारायै विद्महे इति ToT_3.55a ओं ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं ToT_5.17c ओं स्वाहा नमो ऽन्तैस् तु VT_229c ओं हराय नमस्कारं ToT_5.14c ओं हास्वा ट्फ 2 हूं 2 सग्र 2 यरमा कंमु-a 2 चप 2 मध 2 हद 2 n KubjT_7.96/b ओंहूमात्मपदोपेतं SvaT_4.447a औ ओ जङ्घौ प्रकीर्तितौ KubjT_24.21d औकारमध्यसंयुक्तः Stk_21.9c औतथ्यानां मनोः कुले MrgT_1,13.103b औदासीन्यमनागसः SvaT_10.66d औ 'नुग्रहीशोर्ध्व-ओष्ठके KubjT_24.16d औपचारिकमृच्छति SRtp_288b औ-पश्चिमविभूटितम् KubjT_5.39d औ-पश्चिमसमन्वितम् KubjT_4.102d औ-पूर्वेण तु भेदितम् KubjT_7.60b औमम् नाम प्रकीर्तितम् SUp_5.48b औमं श्रैकण्ठमन्ततः MrgT_1,13.144d औमं श्रैकण्ठमेव च SvaT_10.983b औमा इति समाख्याताः SvaT_10.991a औषधं संस्मृतिस् तव BhStc_24b ककारस्य इमा देव्यः KubjT_21.22c ककारस्योर्ध्वकोणेषु ToT_6.3a ककारं तोयरूपकम् ToT_6.10b ककारं धर्मदं देवि ToT_6.15a ककारं परमेश्वरि ToT_6.13b ककारं ब्रह्मरूपं च ToT_6.12a ककारादौ मपर्यन्तं KubjT_16.43a ककारे कुसुमालिका KubjT_24.79d ककुभं नाम भुवनं SvaT_10.936a ककुभाम् अन्तरालेषु SUp_6.76a क क्रोधः शिखरे स्थितः KubjT_24.15d क-ग-मध्यगतं पुनः KubjT_4.87d कङ्कगृध्रबकेषु च SvaT_4.24d कङ्कटा कालिका शिवा KubjT_17.97d कङ्कटा विकटा चैव KubjT_21.107a कङ्काली च करङ्किणी KubjT_21.37b कङ्काली च करालिनी KubjT_21.42d कङ्कालेश्वरमूर्ध्निस्था KubjT_16.85a कचोर्ध्वपिङ्गकेशी च SvaT_12.118c कच्चित् स्यामापि कर्हिचित् BhStc_17d कटकङ्कणकेयूरैः KubjT_3.99c कटङ्कटश्चविख्यातः SvaT_10.53a कटस्य पृष्टं सर्वत्र SUp_6.151a कटं कुर्याद् भरक्षमम् SUp_6.145b कटं मांसं पलं क्रव्यं KubjT_25.227a कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् Saul_50b कटाक्षे कन्दर्पः कुसुमितकदम्बद्युतिवपुः Saul_102b कटाहश्चेति भूतलम् MrgT_1,13.37b कटाहस्तु अधश्चोर्ध्वं SvaT_10.618c कटाहः संव्यवस्थितः SvaT_10.2d कटियष्टेर् अधोभागं SUp_6.150a कटिं सन्दर्शयेद्या तु SvaT_15.30a कटुतिक्तकषायाम्लं KubjT_13.11c कटुतैलविषं रक्तं VT_166c कटुतैलं तु तीक्ष्णकम् KubjT_25.228b कटूनि मधुराणि च SvaT_2.134b कटे ऽस्मिंस् तानि वस्त्राणि SUp_6.147a कट्टारिका परापरा KubjT_25.144d कट्यूर्ध्वे च ततश् चान्यं VT_90c कट्व्-अम्ल-लवण-त्यागी गोर्स्(1)_50c कट्व्-अम्ल-लवण-त्यागी गोर्स्(2)_53 (=1|50)c कठिनं त्वस्थि विद्धि हि SvaT_15.15d कठिना वज्रलाञ्छिता SRtp_95d कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम् Saul_30b कणिका शिरवाख्यं तु KubjT_25.115c कण्टकैर् मदनोद्भवैः VT_270d कण्ठकूपादितः कृत्वा KubjT_19.2a कण्ठकूपोपदेशतः KubjT_19.46d कण्ठ-दुःखौघ-नाशनः गोर्स्(2)_79 (=HYP 3.71)d कण्ठप्रावृतिनिष्ठीव- MrgT_3.68a कण्ठमष्टाङ्गुलं विद्धि SvaT_4.344a कण्ठ-सङ्कोच-लक्षणे गोर्स्(1)_36b कण्ठ-संकोच-लक्षणे गोर्स्(2)_80 (=1|36, HYP 3.72)b कण्ठस्थं च तथैवेह SvaT_7.324a कण्ठस्था तालुके ऽन्यथा KubjT_17.75b कण्ठस्थानं विशुष्यति KubjT_23.31b कण्ठस्थाने समुच्चरेत् SvaT_4.351b कण्ठस्थो निष्कलो देवि KubjT_4.59c कण्ठस्थो विरमेच्छब्दः SvaT_4.371a कण्ठस्थौ चानुनासिकौ KubjT_23.116d कण्ठं तु संस्पृशेया सा SvaT_15.27c कण्ठं प्राप्य वरानने SvaT_4.371b कण्ठादधस्ततो देही SvaT_7.111a कण्ठाधश्चतुरङ्गुलम् SvaT_7.117b कण्ठाधस्तात् कुलेशस्य KubjT_11.100a कण्ठाधस्तात्षडङ्गुले SvaT_4.342d कण्ठान्ते संव्यवस्थिता KubjT_20.62b कण्ठीमुद्राङ्गुलीयकैः KubjT_3.99d कण्ठे चाष्टपुरी तथा ToT_7.33d कण्ठे तु गरलं देवि ToT_5.7c कण्ठे तु गरलं देवि ToT_5.11c कण्ठे त्यागो भवेत्तस्य SvaT_4.264a कण्ठे बाहौ च धारयेत् SvaT_9.91d कण्ठे विष्णुः समाश्रितः Stk_23.10d कण्ठे शब्दः प्रवर्तते SvaT_5.74b कण्ठे स्यात् षोडश-दलं गोर्स्(2)_16a कण्ठोर्ध्वं द्व्यङ्गुलं त्यक्त्वा SvaT_7.117a कण्ठोर्ध्वे द्व्यङ्गुलं त्यक्त्वा SvaT_7.94c कण्ठोष्ठालिङ्गनान्विता KubjT_17.54b कण्ठोष्ठ्यं चाष्टमं विदुः Stk_19.2d कण्ठोष्ठ्यं चाष्टमं स्मृतम् Stk_19.11d कण्ठ्यौष्ठ्यश्चाष्टमः स्मृतः SvaT_10.1194d कण्डनी पेषणी चैव KubjT_21.63a कथनाद् योगः प्रवर्तते KubjT_3.83d कथमत्र रमाम्यहम् SvaT_11.119b कथमन्यत्र तद्गुणः MrgT_1,12.23d कथमन्यादृशो भवेत् MrgT_1,2.21b कथम् अप्य् एष तन्निष्ठो KubjT_23.58a कथम् आराधनान्यत्र KubjT_3.87c कथयतः शृणुष्व मे KubjT_8.9b कथयन्ति महाविद्याः KubjT_23.57c कथयन्ति शुभाशुभम् KubjT_23.71b कथयस्व ऋषीणां च SvaT_8.38c कथयस्व दयानिधे ToT_3.1d कथयस्व दयानिधे ToT_7.10d कथयस्व दयानिधे ToT_10.1b कथयस्व प्रसादतः SvaT_1.7d कथयस्व प्रसादतः SvaT_5.1d कथयस्व प्रसादतः SvaT_11.2b कथयस्व प्रसादतः SvaT_11.316d कथयस्व प्रसादतः KubjT_24.2b कथयस्व प्रसादेन SvaT_10.1c कथयस्व प्रसादेन SvaT_10.172c कथयस्व प्रसादेन KubjT_3.38a कथयस्व प्रसारतः SvaT_7.1d कथयस्व मयि प्रभो ToT_1.2d कथयस्व मयि प्रभो ToT_8.10b कथयस्व महेश्वर VT_329d कथयस्व महेश्वर Stk_8.26b कथयस्व महेश्वर Stk_22.1d कथयस्व यथार्थतः Stk_23.13b कथयस्व यथाविधि Stk_8.14b कथयस्व यथा स्फुटम् KubjT_20.19d कथयस्व विधानतः KubjT_25.0*1d कथयस्व सदानन्द ToT_8.20a कथयस्व सुविस्तरात् ToT_10.8b कथयामि च मानतः SvaT_10.1174d कथयामि ततः परम् SvaT_7.60d कथयामि तवाखिलम् Stk_11.11b कथयामि तवाधुना Dka_2b कथयामि त्वतः परम् SvaT_10.871d कथयामि त्वतः परम् SvaT_10.1087b कथयामि न सन्देहः KubjT_24.3a कथयामि न सन्देहः Stk_11.2c कथयामि निबोध तान् SvaT_10.188d कथयामि निबोध मे SvaT_7.5b कथयामि यथाक्रमम् SvaT_11.128d कथयामि यथान्यायं KubjT_19.6a कथयामि यथार्थतः KubjT_14.9d कथयामि यथा स्थितम् SvaT_12.8b कथयामि यथास्थितान् SvaT_10.424b कथयामि यथास्थिताम् SvaT_11.167b कथयामि युगे युगे SvaT_11.211b कथयामि वरानने SvaT_10.647b कथयामि वरानने SvaT_10.711b कथयामि वरानने SvaT_10.855d कथयामि वरारोहे KubjT_12.2a कथयामि वरारोहे KubjT_16.71a कथयामि वरारोहे KubjT_17.86a कथयामि सप्रत्ययम् KubjT_10.82b कथयामि समासतः SvaT_8.14b कथयामि समासतः SvaT_8.18d कथयामि समासतः SvaT_8.22b कथयामि समासतः SvaT_8.27b कथयामि समासतः SvaT_10.95d कथयामि समासतः SvaT_10.409d कथयामि समासतः SvaT_10.505d कथयामि समासतः SvaT_10.512d कथयामि समासतः SvaT_10.615b कथयामि समासतः SvaT_10.855b कथयामि समासतः SvaT_10.1066d कथयामि समासतः SvaT_10.1109b कथयामि समासतः SvaT_10.1122d कथयामि समासतः SvaT_10.1177d कथयामि समासतः SvaT_10.1181b कथयामि समासतः SvaT_10.1183b कथयामि समासतः SvaT_11.37b कथयामि समासतः SvaT_11.83b कथयामि समासतः SvaT_11.91b कथयामि समासतः SvaT_12.2d कथयामि समासतः KubjT_6.50b कथयामि समासेन KubjT_6.58c कथयामि समासेन KubjT_25.157c कथयामि सुनिश्चितम् KubjT_5.1b कथयामि सुरार्चिते KubjT_3.40d कथयामि स्वरूपतः KubjT_25.209b कथयाम्यधुना तव SvaT_4.419d कथयाम्यधुना तव SvaT_7.54b कथयाम्यनुपूर्वशः SvaT_5.4d कथयाम्यनुपूर्वशः SvaT_8.1b कथयाम्यनुपूर्वशः SvaT_8.3b कथयाम्यनुपूर्वशः SvaT_10.350d कथयाम्यनुपूर्वशः SvaT_10.623d कथयाम्यनुपूर्वशः SvaT_10.883b कथयाम्य् अनुपूर्वशः KubjT_15.59d कथयाम्य् अनुपूर्वशः KubjT_25.2d कथयाम्य् अवशेषकम् KubjT_17.3d कथयाम्य् उपदेशतः KubjT_23.126b कथयिष्यामि ते ऽनघे ToT_3.7d कथयिष्यामि ते सर्वं SvaT_10.736c कथयिष्यामि सुव्रते SvaT_10.173b कथयिष्यामि सुश्रोणि KubjT_13.5c कथं कस्माच्च ते पुनः SRtp_141d कथंकारं ब्रूमस् तव चिबुकम् औपम्यरहितम् Saul_67d कथं गङ्गासमुत्पन्ना SvaT_10.172a कथं तत् परमेश्वर KubjT_11.38b कथं तन्मण्डलागणः KubjT_16.15d कथं तन् मोक्षलक्षणम् KubjT_10.102d कथं तस्य वचो मिथ्या MrgT_1,1.15c कथं तु कुब्जिका नाथ KubjT_7.19a कथं तु पल्लवो योग KubjT_4.39c कथं दीर्घायुषं भवेत् ToT_9.6d कथं देव स्थिता देहे KubjT_20.58a कथं देव्याः शिखासंस्था KubjT_8.1c कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् Saul_88b कथं भक्त्या न सिध्यति KubjT_9.35d कथं भिद्येत देवेश Stk_19.1c कथं भूतोपकारार्थं MrgT_1,7.14a कथं महेश्वरादेतद् MrgT_1,1.22a कथं मुक्तिर्भवेदस्मात् SvaT_11.120a कथं मुच्येत बन्धनात् Stk_17.5d कथं मे कुब्जिका नाम KubjT_3.36a कथं युञ्जीत साधकः Stk_12.6b कथं रूपं महेशान्याः KubjT_16.16a कथं वा ज्ञायते ज्ञानं Stk_17.1c कथं वा ज्ञेयमुच्यते Stk_17.1d कथं वा बाहुभ्याम् उपयमनकाले पुरभिदा Saul_88c कथं वायं भवेत् कर्ता SRtp_301c कथं व्यापी अधश्चोर्ध्वं Stk_20.1a कथं शुद्धिम् अवाप्नुयात् KubjT_22.19b कथं सा कुरुते सृष्टिं KubjT_16.31c कथं सा प्रत्ययात्मिका KubjT_10.102b कथं सिध्यन्ति योगिनः गोर्स्(2)_13d कथं सिध्यन्ति योगिनः गोर्स्(2)_14d कथं स्याच्चित्तसंस्थितिः MrgT_4.56d कथितमिह सिद्धिहेतोर्बोद्ध्यव्यं यत्नतः सिद्धम् Stk_10.28/c कथितस्तव सुव्रते SvaT_11.3b कथितस्तु मया तव SvaT_10.340b कथितस्तु वरानने SvaT_11.145d कथितस्तु समासतः SvaT_10.73d कथितस् तु सुविस्तरः KubjT_23.15b कथितस् ते कुलेश्वरि KubjT_6.47b कथितं गुरुणात्मना VT_329b कथितं चानुपूर्वशः SvaT_10.1180b कथितं तव शोभने KubjT_4.111b कथितं तव शोभने KubjT_5.105d कथितं तव शोभने KubjT_6.11b कथितं तव शोभने KubjT_10.87d कथितं तव सुन्दरि SvaT_10.1255d कथितं तव सुव्रते SvaT_12.9b कथितं तव सुव्रते KubjT_24.6b कथितं तव सुश्रोणि KubjT_13.89a कथितं तु तपोधने KubjT_6.74d कथितं तु मया तव SvaT_11.149b कथितं तु मया प्रिये KubjT_25.64b कथितं तु मया श्रुतम् KubjT_20.19b कथितं तु यथा नाथ KubjT_10.81c कथितं तु वरानने SvaT_11.151b कथितं तु वरानने KubjT_24.7d कथितं तु विशेषतः KubjT_24.55d कथितं तु सप्रत्ययम् KubjT_7.33b कथितं तु समासतः SvaT_10.1176b कथितं तु सुविस्तरम् KubjT_15.1b कथितं ते वरानने SvaT_7.234b कथितं देवि ते क्रमात् VT_66b कथितं नाभिजानन्ति SvaT_6.9c कथितं नामतः शृणु SvaT_10.32d कथितं निरवद्यं ते KubjT_20.80a कथितं मन्त्रराजस्य ToT_6.21c कथितं मे पुरा तव ToT_10.12f कथितं मोक्षसिद्धये Dka_61b कथितं व्रतसप्तकम् SvaT_10.393d कथितं सरहस्यं तु KubjT_14.42c कथितं सरहस्यं तु KubjT_18.129a कथितं सरहस्यं तु KubjT_23.172c कथितं सरहस्यं तु KubjT_25.24c कथितं सरहस्यं ते SvaT_8.26c कथिता नावधारिताः KubjT_1.41d कथितानि यथार्थतः SvaT_11.82b कथितानि यथैतानि गोर्स्(1)_88a कथितानेकधा मया KubjT_7.5d कथितान्यत्र वर्णास्तु SRtp_110a कथिता परमेश्वर SvaT_5.1b कथिता परमेश्वरि KubjT_6.76d कथिता परमेश्वरी KubjT_25.159b कथिता मन्त्रवादिनाम् KubjT_6.102d कथिता मेघचारिणः SvaT_10.466d कथिताश् च कुलेश्वरि KubjT_5.136b कथिताश् च महायशाः KubjT_21.102d कथिता सप्तधा सृष्टिः KubjT_14.44c कथितास् तव शोभने KubjT_5.16b कथितास् तु मया देवि KubjT_25.151c कथितास्ते वरानने SvaT_10.113d कथिताह्यनुपूर्वशः SvaT_10.31d कथितेयं महामुद्रा गोर्स्(2)_63 (=HYP 3.18)a कथितो देवदेवेन Stk_23.18c कथितो मलयद्वीपे SvaT_10.259a कथितौ वीरनायिके KubjT_6.107b कथ्यते ग्रन्थिपाशस्य MrgT_1,9.1c कथ्यते विप्लवो मा भूत् MrgT_1,11.1c कथ्यन्ते धर्मलोपकाः VT_321b कथ्यन्ते भारतादयः MrgT_1,13.97b कथ्यन्ते लेशतो ऽधुना MrgT_1,7.1b कथ्यमानं न बुध्यसि KubjT_11.39d कथ्यमानं न बुध्यसि KubjT_19.106d कथ्यमानं निबोधत KubjT_6.69b कथ्यमानानि मे शृणु SvaT_12.25b कथ्यमानो ऽवधार्यताम् MrgT_1,13.181d कथ्यम् उत्क्रान्तिकारणम् KubjT_23.130b कदम्बकुसुमंयद्वत् SvaT_10.661c कदम्बकुसुमाकारां SvaT_2.83c कदम्बकेसरनिभं SvaT_10.686a कदम्बगोलकाकारं SvaT_3.170c कदम्बजम्ब्वावश्वत्थ- MrgT_1,13.73c कदम्बं वृन्दमित्याहुर् SvaT_15.21c कदल्यर्धध्वजैर् युक्तं SUp_6.138a कदहान्तम् अपश्चिमम् KubjT_23.54d कदा काले मातः कथय कलितालक्तकरसं Saul_90a कदाचित्कर्णमूले ऽपि MrgT_1,12.24c कदाचित् कुरुते किञ्चिन् SRtp_306a कदाचित्त्रिदशाधिपः MrgT_1,1.3b कदाचित्संप्रवर्तयेत् SvaT_10.427d कदाचिदपि मोहतः ToT_5.31d कदाचिद्वेत्ति वा न वा SvaT_5.82b कदाचिन् [']नेकरूपाभा KubjT_15.75c कदा नु स्याम् उपस्थितः BhStc_113d कनकरेणुपिञ्जरा KubjT_21.98d कनकं देवभूषणम् SvaT_10.192d कनकीकृत्य तां महीम् MrgT_1,13.74d कनिष्ठाद्यङ्गुलित्रयम् SvaT_14.2b कनिष्ठानाममध्यमाः SvaT_14.19b कनिष्ठा मध्य योजयेत् KubjT_6.55d कनिष्ठामादितः कृत्वा Stk_1.17c कनिष्ठिकां समाक्रामेद् SvaT_14.13a कन्दभूतो ऽङ्कुरो ऽसौ वै KubjT_14.46c कन्दमूलफलानि च SUp_7.94b कन्दमूलाकृतिर् भवेत् VT_140b कन्द-योनिः खगाण्डवत् गोर्स्(2)_25 (=1|16)b कन्द-योनिः स्व-गाण्डवत् गोर्स्(1)_16b कन्दश्चिज्जडवस्तुनोः SRtp_247d कन्दं तु तदनन्तरम् SvaT_2.60b कन्दं वै सप्तलौकिकम् KubjT_14.25b कन्दं शक्तिमयं तत्र SvaT_2.57a कन्दः सप्तविधश् च यः KubjT_14.56d कन्दात् सञ्जायते ऽङ्कुरः KubjT_14.26a कन्दात् सञ्जायते सृष्टिः KubjT_14.25a कन्दानलोल्लसच्छक्ति- CakBhst_24a कन्दुकं मल्लकोषाढ्या KubjT_5.65c कन्दोर्ध्वं कुण्डली शक्तिर् गोर्स्(2)_47 (=1|30)a कन्दोर्ध्वं कुण्डली शक्तिर् गोर्स्(2)_56 (=HYP 3.107)a कन्दोर्ध्वं याव संस्थितम् KubjT_20.60b कन्दोर्ध्वे कुण्डली-शक्तिर् गोर्स्(1)_30a कन्यद्वीपाधिकरिणी[þ] KubjT_21.22d कन्यया पिषितं कृत्वा VT_280a कन्यसस् तु तृतीयकः KubjT_11.111d कन्यसान्तव्यवस्थिता KubjT_8.57d कन्यसे तामसावस्था KubjT_11.112a कन्यसे तु द्वितीयका KubjT_11.114d कन्याकर्तितसूत्रकम् SvaT_3.163b कन्याकर्तितसूत्रेण VT_287a कन्यामण्डलकं पद्भ्याम् KubjT_16.76a कन्या मनेप्सितान् कामान् KubjT_22.63a कन्यावृन्दैः समावृता SvaT_10.541b कन्यां संक्रमते पुनः SvaT_7.113d कपर्दी कलनात्मिका KubjT_14.91d कपर्दी मेघवाहनः SvaT_10.635b कपर्द्यब्देशपञ्चान्त- MrgT_1,13.131a कपाल-कुहरे जिह्वा गोर्स्(1)_34a कपाल-कुहरे जिह्वा गोर्स्(2)_64 (=1|34)a कपालखट्वाङ्गधरं SvaT_9.8c कपालखट्वाङ्गधरो SvaT_10.27a कपालत्रयसंस्थितः VT_156b कपालद्वयमादाय SvaT_6.86c कपालपुटमध्यगम् KubjT_25.228d कपालमर्बुदं स्थौल्याद् MrgT_1,13.9a कपालमालाभरणं SvaT_2.90c कपालमालाभरणं SvaT_9.7c कपालमालाभरणं SvaT_9.31c कपालमालाभरणाः SvaT_2.120c कपालव्रतमास्थाय SvaT_11.73c कपालव्रतिनो ये च SvaT_11.184a कपालशकलैः सर्वं KubjT_23.137a कपालसम्पुटस्थं तद् SvaT_6.87a कपालहस्तो महाबलः KubjT_21.52d कपालं चण्डलोकेशं KubjT_14.70a कपालं च भगालं स्यात् SUp_7.81c कपालं चैव खट्वाङ्गम् SvaT_14.21a कपालं चैव खट्वाङ्गम् KubjT_8.21c कपालं धवलं ज्ञेयं SvaT_14.21c कपालं परिकीर्तितम् SvaT_14.1d कपालं मन्त्रवित् सुधीः KubjT_7.103d कपालावरणे मम SvaT_10.175d कपालासनसंस्थितः SvaT_6.90b कपालाहि विभूषितम् SvaT_12.128d कपालिनी वामकरे KubjT_17.101c कपालिनी वामकरे KubjT_24.26c कपाली त्रिशिरस् तथा KubjT_20.65b कपाली भूर्भुवश्चैव SvaT_10.1060a कपालीशकुलेशानं KubjT_15.28c कपालीशप्रमर्दनाः MrgT_1,13.125d कपालीशस्य गर्भे तु SvaT_9.60a कपालीशं तु पूर्वायाम् SvaT_2.117c कपालीशोह्यजोबध्नो SvaT_10.624a कपालेशः प्रकीर्तितः SvaT_1.77b कपालैर् गुण्डयेद् अङ्गं VT_284c कपिच्छुकसमावृतम् SUp_4.2b कपित्थम् एकं यः पक्वम् SUp_6.5a कपिर्वै नारिकीलेन SvaT_4.376a कपिलश्चासुरिस्तथा SvaT_10.519b कपिलश्चेति राजानो SvaT_10.304a कपिलं पिङ्गलं बभ्रु SvaT_12.26a कपिलः कर्कटश्चैव SvaT_10.593c कपिलः काश एवच SvaT_10.1074d कपिलागोमयेन तु KubjT_22.54d कपिलागोमयेन तु KubjT_22.54d कपिलायाः प्रदानस्य SUp_6.70c कपिशं चास्त्रमेव च SvaT_2.110d कपोलतलभूषिता SvaT_10.767d कपोलतलमण्डले SvaT_10.815b कपोलान्तं समालिखेत् SvaT_5.34b कफपित्तभराक्रान्तो KubjT_25.16a कफाक्रान्तभरो यदि KubjT_25.11b कफासृगाममूत्रेषु SvaT_12.4c कबन्धपूजनाद्देवि ToT_1.13a कबन्धं पूजयेच्छिवम् ToT_1.12d कमण्डलुधरो देवि SvaT_2.75a कमण्डलुर् इति स्मृतः KubjT_25.150b कमण्डलुसहायता MrgT_3.18d कमलस्य दलानि तु VT_28b कमलं प्रणवेन तु SvaT_3.136d कमलानन्दसंयुक्तम् KubjT_18.92a कमला बर्बरा चैव KubjT_24.100c कमलाया दक्षिणांशे ToT_1.16a कमलैरंशुमप्रभैः MrgT_1,13.79d कम्पते डामरीगणम् KubjT_19.30d कम्पते भुवनं सर्वं KubjT_7.9c कम्पते भ्रमते चैव KubjT_10.87a कम्पते भ्रमते रोदेच् KubjT_10.83a कम्पने ध्वंसने देवि KubjT_5.126a कम्पो भवति मध्यमे गोर्स्(1)_49b कम्-ब-मा-लम्-वि-का देव्यः KubjT_14.3a कम्-ब-मा-लम्-वि-कान्ताभिर् KubjT_15.79a कम्बलीयं कुलेश्वरी KubjT_17.13d कम्बल्या क्षीरसाधितम् VT_283d कम्सिन्स्थाने कथं स्थिताः Stk_8.25b कया चिद् वा साम्यं भजतु कलया हन्त कमलं Saul_71c कया वा प्रज्ञया प्रभो BhStc_41b करग्राह्यं शंभोर् मुखमुकुरवृन्तं गिरिसुते Saul_67c करजैश्छादिते मम SvaT_10.174b करञ्जमधुकाक्षजम् SUp_4.59b करणत्वविवक्षया MrgT_1,11.11b करणस्यैति कर्मताम् MrgT_1,11.14d करणं च न शक्त्यन्यच् MrgT_1,3.4c करणं चोर्ध्वमूलकम् KubjT_7.85d करणं चोर्ध्वमूलं स्याद् KubjT_6.73a करणं तु ततः कृत्वा SvaT_4.365a करणं दिव्यमुच्यते SvaT_4.367b करणं परमात्मनः MrgT_1,10.9d करणं विपरीताख्यं गोर्स्(1)_59c करणात्मव्यवस्थितम् KubjT_25.136b करणानि तयोस्तथा SRtp_250d करणानि दश त्रीणि SvaT_11.127a करणान्यनुगृह्णाति SvaT_11.97c करणीं कर्तरीं खटिकां SvaT_4.471a करणीं कर्तरीं चैव SvaT_3.42c करणीं खटिकां चैव SvaT_4.35a करणेन फडन्तेन KubjT_25.143c करणेन विचक्षणः SvaT_4.361b करणेन विना कार्यं SRtp_299c करणेनाहतौजसा MrgT_1,4.1b करणेन्द्रियसंयुतः SvaT_12.48d करणेन्द्रियहीनश्च SvaT_12.75a करणैस्तु विवर्जितम् SvaT_2.34d करतलौ स्मृतौ देव्याः KubjT_4.93a करन्यासं पुरा कृत्वा Stk_1.16c करन्यासं यथापूर्वं SvaT_3.9a करपुष्करमध्ये तु SUp_5.47c करपृष्ठाव् उभाव् अपि KubjT_24.27b करयोर् उभयोर् अपि VT_80d करयोर् उभयोर् अपि VT_86b करवाद्यानि यानि च SvaT_12.19d करवीरकुब्जकुण्डैश् च KubjT_24.106c करशुद्धिस्ततः परम् ToT_3.72d करशुद्धिं च तालं च ToT_3.59c करशुद्ध्यादि पूर्ववत् SvaT_4.39b करसंस्कारम् आदौ तु VT_68a करस्थो मन्त्रविग्रहः SvaT_3.51d करस्फोटमहाशब्दैः SvaT_10.586c कराग्रेण स्पष्टं तुहिनगिरिणा वत्सलतया Saul_67a कराङ्गन्यासमाचरेत् ToT_4.23b कराणां ते कान्तिं कथय कथयामः कथम् उमे Saul_71b कराभ्यां गृह्य भूतलात् KubjT_24.147d कराभ्यां चैव तर्जन्यां KubjT_6.69c कराभ्यां चैव तर्जन्यां KubjT_7.84c कराभ्यां चैव शूलिनि KubjT_6.73d कराभ्यां सम्पुटं कार्यं KubjT_6.54a करालवदनः क्रुद्धो MrgT_1,13.24a करालवदना दीप्ता SvaT_10.1025a करालवदने तुभ्यं KubjT_2.54a करालं च समागता KubjT_2.50b करालं यत् क्ष्वेडं कवलितवतः कालकलना Saul_29c करालः पिङ्गलस्तथा SvaT_10.1049b करालाग्निसमप्रभम् KubjT_20.5d कराली तव सन्ताने KubjT_2.63a करालीदुहिताजनम् KubjT_2.57d करालेन समोपेतां KubjT_22.36a करालैर् भीमभीषणैः KubjT_22.5d करालो भीमनिर्ह्रादः MrgT_1,13.32a करालो राक्षसेशो वै SvaT_10.943c करिष्यति शिखो[j]ज्वला KubjT_7.112d करिष्यत्य् उपलेपनम् KubjT_1.26d करिष्यन्ति निराकुलम् KubjT_2.107d करिष्यन्ति युगे युगे KubjT_2.62b करीन्द्राणां शुण्डाः कनककदलीकाण्डपटलीम् Saul_82a करीषं वा प्रशस्यते SUp_5.6b करे कण्ठे निधापयेत् SvaT_9.107b करोति कारयेद्वापि ToT_5.9c करोति गुरुणा सार्धं KubjT_12.15c करोति च परित्राणं SUp_7.96c करोति च बहून्यपि SvaT_12.58b करोति च शिवेच्छया SvaT_10.608b करोति तमसोत्कटान् SvaT_11.247b करोति प्राक्तनं कर्म SUp_7.111c करोति मन्त्रतत्त्वज्ञः SvaT_4.152c करोति यदि पामरः ToT_5.10d करोति विविधेष्वपि SvaT_12.43b करोति सर्वदा कृत्यं MrgT_1,4.1c करोत्यष्टादशं शतम् MrgT_1,4.9d करोत्युन्मीलनं याभिः MrgT_1,13.165c करौ धनकरौ ज्ञेयौ SvaT_15.8a कर्कटस्थे दिवाकरे KubjT_24.152b कर्कटादेः समारभ्य SvaT_7.103a कर्कटादौ स वर्षेत्तु SvaT_7.110c कर्कटीम् ईशदैवते SUp_6.79b कर्कन्धको हिरण्याक्षो MrgT_1,13.30a कर्कशं शीतलं तथा SvaT_12.22d कर्कशाः कठिना भक्षा SUp_7.107a कर्णकालञ्जरावपि MrgT_1,13.142b कर्णकुब्जं महापुरम् KubjT_11.19d कर्णकुब्जाद् विनिर्गतम् KubjT_11.26b कर्णकुब्जान्तरे स्थितौ KubjT_19.10d कर्णप्रावरणं चान्यं KubjT_21.8c कर्णभूषणवामकम् KubjT_10.53d कर्णभूषणवामस्थं KubjT_18.66a कर्णभूषस्थिताव् इह KubjT_4.86d कर्णमात्रे च धारयेत् SUp_7.44d कर्णमोटीं वटस्थां तु KubjT_22.30a कर्णरन्ध्रकृताङ्गुष्ठो SvaT_7.187a कर्णरन्ध्रविशिष्टं खं MrgT_1,12.16c कर्णलग्नास् तु सूर्पेव KubjT_20.73a कर्णशोधनकं दत्त्वा SUp_6.235a कर्णाद्धेमाद्रिगर्भतः MrgT_1,13.109b कर्णाप्रावृतमण्डले KubjT_21.30b कर्णिकाकारविग्रहम् SvaT_7.219b कर्णिका पद्ममध्यस्य VT_141c कर्णिकाबीजराजितम् SvaT_2.58d कर्णिकायां तु संस्थाप्य SvaT_3.26c कर्णिकायां निवेशयेत् SvaT_2.71b कर्णिकायां निवेशयेत् SvaT_2.73b कर्णिकायां यजेद् देवं KubjT_21.7c कर्णिकायां विचिन्तयेत् KubjT_9.10d कर्णिकायां सदाशिवम् Stk_7.8d कर्णिकायां स्थितो देवश् KubjT_15.30a कर्णिकासुषिरान्ते तु VT_142a कर्णिका हेमसंकाशा SvaT_2.67c कर्णिकां च तथा मध्ये VT_29a कर्णिकां पुष्कराणि च SvaT_2.163d कर्णिकोपरि दीप्यन्तं KubjT_8.18c कर्णे नन्दिनिका सहौं KubjT_18.37Cb कर्णौ मुखे तु नासाद्यं KubjT_18.93a कर्तनं कर्णनासाभ्याम् SvaT_4.20c कर्तनी काकिनी देवी KubjT_21.54a कर्तरी कर्तृरूपेण KubjT_25.138c कर्तरी कार्यसाधिका SvaT_15.9b कर्तरी ज्ञानशक्तिस् तु KubjT_25.137c कर्तरीमभिमन्त्रयेत् SvaT_10.1271b कर्तरीं शिखयामन्त्र्य SvaT_4.218c कर्तर्यां करणौ तथा SvaT_3.113b कर्तव्यम् अतिशोभनम् SUp_4.9d कर्तव्यम् इदम् अस्तु नः BhStc_15b कर्तव्यश्चाप्यनुक्रमात् Stk_8.19b कर्तव्यं कुलजैः प्रिये KubjT_24.151b कर्तव्यं च पवित्रकम् KubjT_25.218d कर्तव्यं चानुपूर्वशः Stk_8.20b कर्तव्यं तत्त्ववेदिभिः KubjT_5.70b कर्तव्यं तत्प्रमाणतः SvaT_5.27d कर्तव्यं तु कुलेश्वरि KubjT_18.9b कर्तव्यं तु कृशोदरि SvaT_2.3b कर्तव्यं तु तथा गोप्यम् KubjT_25.215c कर्तव्यं तु त्वया भद्रे KubjT_25.191a कर्तव्यं तु मृदम्भसा SvaT_2.1d कर्तव्यं तु यथाक्रमम् Stk_8.20d कर्तव्यं धारणायुतम् Stk_8.22d कर्तव्यं न च तैः सह KubjT_25.168d कर्तव्यं भीवने गत्वा KubjT_23.132a कर्तव्यं मन्त्रसाधनम् SvaT_7.123d कर्तव्यं मार्जनादिकम् KubjT_3.74b कर्तव्यं यत्तदायातम् SvaT_4.475a कर्तव्यं विधिपूर्वकम् KubjT_19.104b कर्तव्यं विधिवेदिना SvaT_4.193b कर्तव्यं शिवपूजनम् Dka_71b कर्तव्यं सततं देवि KubjT_4.49c कर्तव्यं साधकेनैव KubjT_25.155a कर्तव्यं सिद्धिम् इच्छता VT_349b कर्तव्यं सिद्धिम् इच्छता KubjT_5.69b कर्तव्यं सुरसुन्दरि SvaT_8.13b कर्तव्यं हि यथाविधि KubjT_4.78d कर्तव्यः शिवयोगिनः MrgT_3.17d कर्तव्या चात्र जगती SUp_4.14a कर्तव्या चाभिचारके KubjT_5.126b कर्तव्या तु शिवार्थिना SvaT_4.415d कर्तव्या पट्टके ऽपि वा SUp_6.144d कर्तव्या योगिनात्र तु SvaT_5.87d कर्तव्यास् तु यशस्विनि KubjT_18.29b कर्तव्यो दैशिकोत्तमैः SvaT_4.399b कर्तव्यो विधिवेदिना SvaT_9.30b कर्तव्यो हि जपो नित्यं KubjT_5.111a कर्तव्यौ भैरवेण च SvaT_2.12d कर्ता तत्रैकको भवान् BhStc_45d कर्तानुमीयते येन MrgT_1,9.3a कर्तारमस्य जानीमो MrgT_1,3.1c कर्तारं कुलपद्धतौ KubjT_14.54d कर्तारं साधयेत् ततः SRtp_159b कर्तारो नात्र संशयः ToT_6.40d कर्ता वै व्याप्यसौ प्रभुः SvaT_10.1263b कर्ता शुद्धाध्वनो मतः SRtp_133b कर्ता सर्गादिकार्याणाम् SRtp_312c कर्तास्य शिव एव यत् SRtp_262b कर्ता हेतुर्महेश्वरः SRtp_151b कर्तुर् भोगाः शिवे पुरे SUp_2.21b कर्तुं दुःखं सुखानि च SUp_7.111b कर्तृत्वं तदभिन्नत्वात् MrgT_1,5.17c कर्तृभूता व्यवस्थिता SvaT_10.1257d कर्तृभेदो ऽवधार्यते SRtp_69d कर्तृशक्तिरणोर्नित्या MrgT_1,10.3a कर्त्रा केनाप्यधिष्ठिता SRtp_149d कर्दमं वालुकास्तथा SvaT_12.23b कर्दमः दुर्दुरश्चैव SvaT_10.49c कर्दमो जलदुर्गाणि SvaT_12.12a कर्पासास्थिप्रमाणं च SUp_4.33c कर्पूरक्षोदचर्चिताम् SvaT_9.90b कर्पूरक्षोदधूसरः SvaT_10.598d कर्पूरक्षोदधूसराः SvaT_10.568b कर्पूरस्य शिवे गुरौ SUp_6.52d कर्मकर्माणुरूपेण KubjT_23.153c कर्मकाले तु सकलान् SvaT_6.46a कर्मकाले प्रकर्तव्यं KubjT_19.115c कर्म कुर्याद् यथेप्सितम् VT_388b कर्म कुर्याद्यथेप्सितम् Stk_1.7d कर्मकृत्फलमाकाङ्क्षञ् SvaT_4.85c कर्म कृत्वा कुजेशानि KubjT_8.71a कर्मज्ञानेन संसिद्धा SvaT_10.525a कर्मणश्चोक्त एव सः MrgT_1,7.23d कर्मणः केवलस्योक्तं MrgT_1,11.17a कर्मणा मनसा वाचा गोर्स्(1)_75a कर्मणा वर्तते परम् SRtp_317d कर्मणा सुनिबद्धं च SUp_6.135c कर्मणा स्वेन पाल्यते SUp_7.108d कर्मणैव निवर्त्येत SRtp_239a कर्मणो विषयस्य च SvaT_3.187d कर्मणो ऽस्ति मृषा चितः MrgT_3.26b कर्मणोः सन्निपातेन SRtp_315c कर्म तत्र नियोजयेत् SvaT_10.415d कर्मतन्त्रतया जगुः MrgT_1,10.15b कर्मतः सर्वलोकस्य SvaT_11.245c कर्म तिष्ठति यद् विना SUp_6.282d कर्म त्वेषां निबोध मे SvaT_7.311b कर्मदायादसंबन्धाद् SUp_7.112a कर्मदेवाः प्रवर्तन्ते SvaT_10.922c कर्म धर्मादिकं तच्च MrgT_1,13.186a कर्मबन्धेन बध्नाति SvaT_12.112c कर्म ब्रूहि मम प्रभो SvaT_7.286b कर्मभूः कारणं यतः MrgT_1,13.93b कर्मभेदो न विद्येत SvaT_4.484c कर्मयोगविधौ स्थितः SUp_4.65d कर्मयोगसमावृत्तः SUp_1.29b कर्मयोगस्य यन् मूलं SUp_1.37a कर्मयोगाद् वदाम्य् अहम् KubjT_7.92d कर्मयोग्यो भवेत्ततः Stk_16.10b कर्मरूपादिशब्दानां MrgT_1,1.13c कर्मरूपा स्थिता माया SvaT_10.1263c कर्मवल्ल्योह्यनन्ताश्च SvaT_10.360a कर्म वा करणादि वा BhStc_45b कर्म विधिविनाकृतम् KubjT_24.167d कर्मवृत्तौ नियामितः KubjT_25.8b कर्मवृत्तौ नियोजयेत् KubjT_10.25b कर्मव्यक्तिद्वयं समम् MrgT_1,5.6b कर्म व्यञ्जकमप्येतद् MrgT_1,8.6c कर्म व्यापारजन्यत्वाद् MrgT_1,8.3c कर्म संजीवनं कुर्याद् MrgT_3.25a कर्मसेवानुसारतः KubjT_10.56d कर्मसोपानमालया BhStc_33b कर्मस्वेतानि वर्तन्ते SvaT_12.14a कर्मानन्त्यप्रभेदतः SvaT_11.172d कर्मान्वयाद्रजोभूयान् MrgT_1,12.4c कर्माभावाद्विपद्यते SvaT_4.146b कर्मास्तु व्यापकं कल्प्यं MrgT_1,11.16c कर्मेन्द्रियाणि जातानि SvaT_11.79c कर्मेशानादिकारकाः SvaT_10.360b कर्मैवास्तु शरीरादि MrgT_1,10.16c कर्मोपभोगं कुरुते SRtp_55c कर्षयेन् निखिलान् सर्वान् KubjT_13.19a कर्षेच्छक्त्यवधि क्रमात् SvaT_3.171d कल इत्येष यो धातुः MrgT_1,10.6a कलकलारवेति च KubjT_21.29d कलकाली कलान्तिका KubjT_21.104b कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं Saul_95a कलङ्काधार उच्यते SvaT_7.229d कलङ्कोज्झितचेतसः CakBhst_13b कलङ्को देह उच्यते SvaT_7.228b कलते च सहस्रधा KubjT_6.14d कलते प्राणगा नित्यं KubjT_6.7c कलते लक्षधा प्रिये KubjT_6.17d कलत्रपुत्रमित्राणि SUp_6.166a कलत्रपुत्रमित्राद्यैर् SUp_6.127c कलत्रपुत्रमित्राद्यैः SUp_2.31a कलत्रपुत्रमित्राद्यैः SUp_4.25a कलत्रपुत्रमित्रैश् च SUp_6.111c कलत्रं वैधात्रं कतिकति भजन्ते न कवयः Saul_97a कलनी कृन्तनी काली KubjT_21.73c कलन्ति सकलं सर्वं KubjT_17.64a कलयन्ना समुत्थानान् MrgT_1,10.14c कलया षष्ठया युतम् VT_66(एम्.)b कलविकरणीं देवीं SvaT_2.69a कलशस्थस्य वामेन SvaT_4.47a कलशाग्निसमण्डलम् SvaT_4.517d कलशे तु विनिक्षिपेत् SvaT_3.201b कलशे ऽप्येवमेवं तु SvaT_3.117a कलशेषु महादेवि SvaT_4.458a कलशे ह्यग्निमध्यतः SvaT_10.1280d कलशैर्द्वारन्यस्तैश्च SvaT_10.576c कलशैर् वारिपूर्णैश् च VT_35c कलशैश्चाभिषिच्यते SvaT_4.443d कलशैः पञ्चभिः कुर्यात् SvaT_4.490a कलहं च विवर्जयेत् SUp_7.14d कलहाश्च विवर्जयेत् Dka_75d कलाकमलमालिने CakBhst_2b कलाकर्मसमायोगात् KubjT_11.28a कलाकलङ्कनिर्मुक्तं SvaT_7.227c कलाकलितदेहस्य KubjT_12.70c कलाकलितशेखरम् BhStc_13b कलाकलितसंतानः SvaT_4.243a कलाकालविधायिकाः KubjT_14.88b कलाकालविवर्जितः KubjT_4.59d कलाकेशं महेशानि ToT_6.30a कलाक्षित्यन्तगोचरे SvaT_11.91d कलाख्यं तैजसं हरः MrgT_1,10.4b कला चन्द्रकला च ते CakBhst_28d कला चामृतवाहिनी KubjT_25.128d कलाढ्यं खमलङ्कृतम् Stk_19.2b कलाढ्यं तं विजानीयाद् Stk_19.6c कलाढ्यः खमलङ्कृतः SvaT_10.1194b कलातत्त्वपवित्राणु- MrgT_3.5a कलातत्त्वसमन्विताम् SvaT_4.107b कला तत्त्वस्य सर्वदा SvaT_4.338b कलातत्त्वं समाख्यातं SvaT_10.1119c कलातत्त्वादजीजनत् MrgT_1,10.19b कलातत्त्वे महादेवि SvaT_10.1118c कलातीतं तु कालान्तम् KubjT_19.68a कलातीता कलाकला KubjT_17.13b कलातीतो वरानने KubjT_4.36d कलात्वेषा तु पञ्चमी SvaT_10.1226d कलादिभ्यो महेश्वरः MrgT_1,13.1d कलादिष्वजरामरम् SRtp_88d कलादीक्षा सुरेशान SvaT_5.1a कलादेर्ग्रन्थितस्तथा MrgT_1,9.21f कलाद्यवनिपर्यन्तं SvaT_11.295c कलाद्या पिण्डसम्भवा KubjT_14.22b कलाद्या भूतकावधि SvaT_4.129d कलाद्यारब्धदेहानां MrgT_1,4.9c कलाद्वयविनिर्मुक्तः SvaT_4.169c कलाधारः सदाशिवः1 KubjT_6.14b कलाधिष्ठानशासनम् KubjT_13.2b कलाध्वभैरवादीनि SvaT_3.75c कलाध्वं कुलनायकम् KubjT_12.86d कलाध्वानसमावृता KubjT_15.73b कलाध्वानं तु होमयेत् SvaT_4.476b कलाध्वानं न्यसेत् पश्चाच् SvaT_3.139a कलाध्वा बिन्दुमाश्रितः SRtp_88b कलाध्वा वर्णितः पूर्वं SRtp_89c कलाध्वेति प्रकीर्तितः SRtp_118b कलाध्वैवं समाख्यातो SvaT_4.246c कला नान्यः पतिः शिवात् MrgT_1,13.164b कलानामविभागो ऽयं SRtp_272a कलानां नित्यशुद्धयोः SRtp_162d कलानां पञ्च चाहुतीः SvaT_4.476d कलानां यावती व्याप्तिस् SvaT_5.13c कलान्तर्भाविनस्ते वै SvaT_4.97a कलापञ्चस्थितानि तु SvaT_4.485d कलाप्रान्तानि मण्डलम् MrgT_1,13.2b कलाभागे जटाजूटं ToT_6.5a कलाभिः कर्पूरैर् मरकतकरण्डं निबिडितम् Saul_95b कलाभिः कलयञ्जगत् SvaT_7.146b कलाभिः पञ्चभिर्व्याप्तम् SvaT_4.508a कलाभृत्तनुदेवस्य KubjT_11.50a कलाभेदं यथापूर्वं SvaT_2.49a कलाभेदेन विन्यसेत् SvaT_1.47d कलामात्रं कथं तव BhStc_39b कलामुत्पादयामास Stk_13.2a कलामूर्तिस्ततो भवेत् SvaT_2.213d कलामेव जनिक्षमाम् MrgT_1,10.9b कलायथेष्ठया युतम् VT_65b कलायामवनीं विना SRtp_98b कला यावत्तु सुव्रते SvaT_10.670d कलायोनिः करोति किम् MrgT_1,11.9d कलालम्बितहारौघा KubjT_16.48a कला लेढि कलां माया MrgT_1,13.189c कलावालं कुण्डं कुसुमशरतेजोहुतभुजः Saul_78b कलाविद्यादिकारणम् SRtp_160b कलाविद्यासमाश्रितम् SvaT_2.39d कलाविधि समाश्रयेत् SvaT_5.43b कलाव्याप्तस्वरूपा च SRtp_154c कलाव्याप्तस्वरूपिणी SRtp_150b कलाशुद्ध्यवसाने तु SvaT_4.136c कलाशुद्ध्या विशुद्ध्यति SRtp_160d कलाश्च पञ्च विज्ञेयास् SvaT_4.198c कलाश्लाघ्याय शूलिने BhStc_9d कलाषोडशकान्वितम् SvaT_7.218d कलासंधानकं कुर्याच् SvaT_4.153a कलासंधानकं पूर्वं SvaT_4.192a कलासंधानकं स्मृतम् SvaT_4.155b कलासंधानमेतद्धि SvaT_4.156a कलासंधिर्यथापूर्वं SvaT_4.168c कलासंधिश्च पूर्ववत् SvaT_4.180d कला सूक्ष्मातिनायिका KubjT_25.151b कलासूत्रचितं दिव्यं KubjT_16.2a कलास्ता बिन्दुवृत्तयः SRtp_86b कला हि शोधिताः पञ्च SRtp_161a कला ह्य् अमृतवाहिनी KubjT_5.119b कलां नार्घन्ति षोडशीम् KubjT_24.166b कलां नार्हन्ति षोडशीम् ToT_6.39d कलिद्वन्द्वप्रिया नित्यं KubjT_12.5a कलिमासाद्य सिध्यन्ति SvaT_1.11a कलेवरश्च विख्यातस् SvaT_10.1050a कलेस्तु कथयामि ते SvaT_11.217d कलैर् द्वादशभिर् युतम् KubjT_12.38b कलोन्मीलितचैतन्यो SvaT_11.98a कलोपस्थापनं पश्चाद् SvaT_4.193c कलो विकरणस्तथा SvaT_10.1117b कलौ चापि शतं ज्ञेयं SvaT_11.212c कलौ प्राप्ते भविष्यति KubjT_2.98b कल्पकोटिशतं भोगान् SUp_6.214c कल्पकोटिशतं साग्रं SUp_6.67c कल्पकोटिशतं साग्रं SUp_6.69a कल्पकोटिशतानि च SUp_6.63d कल्पकोटिशतैरपि SvaT_7.258d कल्पकोटिशतैरपि SvaT_10.571d कल्पकोटिसहस्राणि SUp_6.63c कल्पकोटिसहस्रेण ToT_6.45a कल्पकोटिं नरः साग्रं SUp_6.32a कल्पकोटिं नरः साग्रं SUp_6.35c कल्पकोटिं प्रमोदते SUp_6.2d कल्पकोटिं प्रमोदते SUp_6.100d कल्पकोटिं शिवे पुरे SUp_6.98d कल्पकोटिं शिवे पुरे SUp_6.180b कल्पकोटिं शिवे पुरे SUp_6.203d कल्पकोट्ययुतं नरः SUp_6.103d कल्पकोट्ययुतं साग्रं SUp_6.207c कल्पकोट्ययुतं साग्रं SUp_6.262a कल्पद्रुमांश्च चतुरः SvaT_10.188c कल्पना ह्य् अत्र कारणम् KubjT_13.32d कल्पपादपपल्लवाः BhStc_55d कल्पमन्वन्तरादिषु SvaT_10.870b कल्पमन्वन्तरेष्वपि SvaT_10.646b कल्पम् एकं वसेन् नरः SUp_6.273b कल्पयन्न् अपि को ऽप्य् एको BhStc_112c कल्पयित्वानुसारेण SUp_6.195c कल्पयेच्च यथाक्रमम् Stk_8.15d कल्पयेत विधानतः SvaT_2.176d कल्पयेत् कोषमण्डले VT_51d कल्पयेत्तु वरानने SvaT_5.6d कल्पयेद् आगतानां च SUp_2.29a कल्पयेद् यः शिवाश्रमे SUp_6.131b कल्पयेन्मण्डलं प्रिये SvaT_3.102d कल्पवृक्षः कुरुर्नाम SvaT_10.226c कल्पवृक्षः प्रयच्छति SRtp_193d कल्पवृक्षाय शम्भवे BhStc_16d कल्पशाखिषु सत्स्वपि MrgT_1,13.76b कल्पश्चैव महाकल्पः SvaT_4.284c कल्पस्थायी भवेत् तु सः KubjT_12.46b कल्पं चेति महाकल्पं KubjT_12.39c कल्पं शिवपुरे भोगान् SUp_5.30c कल्पः संहार उच्यते SvaT_11.231d कल्प्ठछिवपुरे नरः SUp_6.219d कल्पादौ ब्रह्मणः पुरा SvaT_10.848d कल्पानां क्रीडते कोटिम् SUp_6.176c कल्पानां विंशतीर् नराः SUp_6.187d कल्पान्तवह्निवपुषं SvaT_9.3a कल्पान्ते चैव तादृशम् SvaT_11.313b कल्पायुतं नरः साग्रं SUp_6.218a कल्पार्धसंमितं कालं SUp_4.42c कल्पावान्तरम् आसाद्य KubjT_15.17a कल्पाशीतिं प्रमोदते„ SUp_6.182d कल्पितं वस्त्रसूत्राद्यैस् SUp_6.274a कल्पिताणुवपुःस्थितिः MrgT_1,13.162d कल्पिते ऽपीतरत्र यत् MrgT_1,11.16d कल्पे कल्पेए विनिर्गताः SvaT_10.915b कल्पे कल्पे त्वया देव KubjT_1.41a कल्पे कल्पे पुनः पुनः SvaT_10.729b कल्पे कल्पे वरानने SvaT_10.912d कल्पे कल्पे स्थितानि हि SvaT_10.917d कल्पे चतुर्दशे चैव SvaT_10.996c कल्पे त्रयोदशे देवि SvaT_10.996a कल्पे परापरे काले KubjT_23.5a कल्पे पूर्वे जगन्माता SvaT_10.993a कल्पोक्तं कर्म कारयेत् VT_305b कल्पोक्तेन तु कर्मणा VT_304b कल्पो ब्रह्मदिनं प्रोक्तं SvaT_11.224c कल्पो मन्वन्तरे भवेत् SvaT_11.222d कल्याणश् चतुराननः KubjT_2.97d कल्याणः पिङ्गलो बभ्रुर् SvaT_10.1115a कल्याणानन्दवर्धनम् KubjT_12.30d कल्याणार्थप्रबोधकम् KubjT_3.41b कल्लोलामृतपूरितम् SvaT_7.220b कल्लोलालीसमाकुलम् KubjT_20.7d कल्लोलैर्नादयन्नभः SRtp_189d कवचस्य तु माहात्म्यं KubjT_10.1a कवचं तु समाख्यातम् KubjT_10.4c कवचं तु समाख्यातं KubjT_10.8a कवचं यस्या महादेव्या KubjT_7.16c कवचं वायुगोचरे Stk_7.8b कवचं वायुना सह Stk_2.2d कवचान्तं चतुर्वक्त्रं KubjT_7.42c कवचेन तु कारयेत् SvaT_4.188b कवचेन तु सेचनम् SvaT_3.63d कवचेन त्रयं पुनः SvaT_2.225b कवचेनावगुण्ठनम् SvaT_4.38d कवचेनावगुण्ठयेत् SvaT_2.232d कवचेनावगुण्ठयेत् SvaT_3.55b कवचेनावगुण्ठयेत् SvaT_3.101b कवचेनावगुण्ठयेत् SvaT_3.103b कवचेनावगुण्ठयेत् SvaT_3.125b कवचेनावगुण्ठयेत् SvaT_3.164b कवचेनावगुण्ठयेत् SvaT_3.167d कवचेनावगुण्ठयेत् SvaT_3.173b कवचेनावगुण्ठयेत् SvaT_4.60d कवचेनावगुण्ठयेत् SvaT_4.71b कवचेनावगुण्ठितम् SvaT_3.74d कवचेनावगुण्ठ्यापि SvaT_2.197a कवचेनावगुण्ठ्यैतद् SvaT_2.184a कवचेनावगुण्ठ्यैतौ SvaT_2.30c कवचेनावगुण्ठ्यैतौ SvaT_2.228c कवचेनावगुण्ठ्यैतौ SvaT_3.133a कवचेनावगुण्ठ्यैव SvaT_3.45a कवचेनावगुण्ठ्यैव SvaT_3.205c कवचेनोपचारं तु SvaT_2.224c कवर्गश्चटवर्गौ च SvaT_1.32c कवर्गे उत्तरापथे KubjT_21.33d कवर्गे कमलोद्भवा SvaT_1.34d कवर्गे दशनास् तीक्ष्णा KubjT_24.31a कवर्गे दशनास् तीक्ष्णाः KubjT_17.97c कवर्गे दसना[þ ] शुभाः KubjT_17.98b कवित्वं तस्य जायते KubjT_18.50b कवीनां काव्यमास्थिता SvaT_10.849d कवीनां प्रौढानाम् अजनि कमनियः कवयिता Saul_75d कवीनां संदर्भस्तबकमकरन्दैकरसिकं Saul_50a कवीन्द्राणां चेतःकमलवनबालातपरुचिं Saul_16a कवीन्द्राः कल्पन्ते कथम् अपि विरिञ्चिप्रभृतयः Saul_12b कश्चिद् विश्रम्य तापसः CakBhst_47b कश्यपस्य सुतो बली KubjT_24.143d कश्यपो नासिकेतुश्च SvaT_10.1075c कषन्तौ दोर्मूले कनककलशाभौ कलयता Saul_80b क-ष-मध्यगतं पुनः KubjT_7.76b कषमध्ये वरारोहे SvaT_9.53c क-षाख्यं तत्त्वराजानं KubjT_4.101c कषाख्यं मध्यकोष्ठके VT_54d क-षाख्यं मन्त्रराजानं KubjT_4.80c कषाख्यं यत् स्मृतं बीजं VT_74c कषायमिश्रं स्वादुं च SvaT_12.28c कष्टैश् चान्द्रायणादिभिः KubjT_4.4b कस् तं न प्रतिपूजयेत् SUp_7.41d कस् तेन पुरुषः समः SUp_6.197d कस् त्वां न शरणं गतः BhStc_101d कस्माच् चूलीगतस् तु सः KubjT_8.11b कस्मात् तेन विमूढात्मा SUp_7.121c कस्मात् पीठेषु अधिपाः KubjT_20.51c कस्मात् प्रत्यक्षरूपेण KubjT_10.137c कस्मात् सामर्थ्यहेत्वर्थं KubjT_10.107c कस्मात् सिध्यति शीघ्रेदम् KubjT_19.71a कस्मात् सो ऽपि तदुद्भवः KubjT_3.8b कस्मादुत्पद्यते पुनः MrgT_1,9.5b कस्माद् भ्रष्टक्रिया तेषां KubjT_10.146c कस्मिन् काले कथं कार्यं KubjT_24.142c कस्मिन्स्थाने तु विच्छेद्याः Stk_8.25c कस्य केन कथं व्याप्तिर् SRtp_218a कस्य नेशस् त्वम् ईशितुः BhStc_74b कस्य शक्तिः कृपाथवा BhStc_46d कस्य सिद्धिर् न जायते KubjT_9.9b कस्यापि विनिवेदयेत् SUp_6.54d कस्येदं सिद्धसन्तानं KubjT_2.13a कस्यैषा रचना दिव्या KubjT_2.53a कंचित्कालं विदेहता SvaT_12.79b कं शरीरम् इति ख्यातं KubjT_6.99c कं शरीरम् इति ख्यातं KubjT_25.148c कं शरीरम् इति प्रोक्तं KubjT_25.66a कंसध्वनिस् तथा सौम्या KubjT_25.177c कः करोति बुधः स्थाणोर् CakBhst_13c कः क्लेशं देव वाग्जालेष्व् BhStc_40c कः पन्था येन न प्राप्यः BhStc_21a कः परम्पारते मम VT_327d काकपक्षाग्रपिच्छकम् VT_166b काकपक्षांश्च सुव्रते SvaT_6.74d काकमांसं गृहीत्वा तु VT_197c काकरक्तेन लेपयेत् SvaT_6.73b काकवद् भ्रमते महीम् VT_173b का कस्य पथयायिनी KubjT_15.58d काकः कङ्कुममुखश्चैव SvaT_10.50c काकाख्यश्च तथैव च SvaT_10.42b काकिनी शाकिनी तथा KubjT_23.91b काकिनीसहितो हरः ToT_7.28d काकीचञ्चुं महामुद्रां ToT_10.1a काकीचञ्चुं समभ्यसेत् ToT_10.3b काकी मेदवसालुब्धा KubjT_15.70c काकोलूककपोतानां KubjT_5.47a काकोलूकस्य पक्षांश्च SvaT_6.72c काकोलूकस्य पक्षांश्च SvaT_6.73c का गतिस् तस्य देवेश KubjT_22.19a का च वाङ् नोच्यसे यया BhStc_21b काञ्चनी हाटका तथा KubjT_14.83b काञ्चीडोरैः सुरक्तैश्च SvaT_10.558c काञ्चीनूपुरशब्देन SvaT_10.589a काञ्चीपीठं कटीदेशे ToT_7.34c काञ्चीमेखलमण्डितैः SvaT_10.112b काणयोगो भवेद्धि सः SvaT_7.192b काणो विद्वेषजननः SvaT_1.24a कात्यायनीति दुर्गेति SvaT_10.1004a का त्वं कस्माद् इहागता KubjT_2.86d काथयामि समासतः SvaT_10.197b कादम्बरी प्रसन्ना च KubjT_25.224a कादिपट्क्तिं पुराकृत्य VT_59a कादिवर्णैः प्रपूज्यैताः KubjT_24.88a काद्ये चास्फालयेद्भृशम् SvaT_6.92d काद्रवेयाः कुटिलको MrgT_1,13.30c काननं तेन चाख्यातं KubjT_25.67a काननं भद्रको ह्रदः MrgT_1,13.80b काननान्तर्गतेन तु KubjT_25.144b कानिचिद्भुवनानि च SvaT_10.701b कानिचिद्वरवर्णिनि SvaT_10.696b कानि प्राणादिवृत्तीनां MrgT_4.44c कानीयस्यादि लाञ्छयेत् SvaT_4.479b कापालिसङ्करे त्रीणि MrgT_3.114c कापाल्यन्नाशने मतम् MrgT_3.113d का-पू-जा-o-व्यतिक्रमात् KubjT_15.50b कामकारितयान्यैस्तु SRtp_12c कामकार्मुकनिर्घोष- SvaT_10.541c कामक्रोधाभिभूतत्वं SvaT_12.70c कामक्रोधौ भयं शोकं Dka_77c कामग्रन्थिर् गुदाधारे KubjT_17.72c कामग्रहग्रहाविष्टा SvaT_10.562c कामतृष्णा क्षुधा मोहा KubjT_21.82c कामतो द्विगुणं देवि KubjT_5.69a कामदत्वात्कामिकेति MrgT_1,1.27c कामदा शुभदानना KubjT_21.74d कामदेवसमो ऽपि तत् VT_281b कामदेवसमो ऽपि यः SvaT_6.79b कामदेवो भविष्यति KubjT_2.92b कामदेव्या समन्वितम् KubjT_11.71d कामद्वादशकान्वितम् KubjT_14.15d कामनानां परं फलम् BhStc_28d कामनाशन एव च SvaT_10.1061b कामपत्त्रान्तरे गता KubjT_15.66b कामपीठोर्ध्वमध्यगम् KubjT_2.110d कामप्रसादलक्ष्मीश- MrgT_1,13.132a कामभोगकृताटोपां KubjT_2.85c काममण्डलकं स्कन्धे KubjT_16.72a कामरूपनिवासिताः KubjT_21.61b कामरूपं ततो ऽग्रे तु KubjT_24.69c काम-रूपं निगद्यते गोर्स्(1)_10d काम-रूपं निगद्यते गोर्स्(2)_17 (=1|10)d कामरूपाद् अकारादौ KubjT_4.79a कामरूपादितः कृत्वा KubjT_24.100a कामरूपान्तरध्यानं KubjT_17.40c कामरूपी स गच्छति SvaT_12.125b कामवत्यप्सरः पुरी SvaT_10.137b कामवृक्षफलाशनः MrgT_1,13.84b कामशक्ति-r-अधिस्थितम् KubjT_6.45d कामशास्त्रसुपेशलैः SvaT_10.110b कामसन्दीपनी देवी KubjT_21.66a कामस्य गुणशालिनः KubjT_3.13d कामं चरेदनुज्ञातः MrgT_3.73a कामः क्रोधश्च लोभश्च SvaT_10.1099c कामा कोपा तमोत्कटा KubjT_15.18b कामाक्षा सिद्ध-वन्दिता गोर्स्(2)_18 (=1|11)d कामाख्या सिद्ध-वन्दिता गोर्स्(1)_11d कामाङ्कुशविनिर्गतः VT_285d का माता कः पितामहः KubjT_3.25b कामातिशयसम्पन्नः MrgT_1,13.118a कामाद्यं सम्प्रवर्तते KubjT_11.73b कामानन्दजनाकीर्णं KubjT_20.11a कामानन्दफलावाप्तिस् KubjT_2.89a कामानन्दसुविह्वला KubjT_21.87d कामानन्दे दग्धे प्रीतिरती रोदनात्मिके दुःसहम् KubjT_3.19/a कामानपि बहूनेकः SRtp_193c कामायतिम् अतन्वते BhStc_51b कामार्थश् च यथेप्सितम् VT_386d कामांशो रूपवांश्चैव SvaT_8.8a कामिके कामुकस् तुभ्यं KubjT_2.92a कामिकेन विमानेन SUp_6.52a कामिनः कामरूपैस्तु SvaT_10.109c कामिनीपर्युपासिता SvaT_10.1021b कामिन्यालिङ्गितस्य च गोर्स्(2)_69d कामी च लोभसम्पन्नः SvaT_1.21a कामी हर्षसमाविष्टो SvaT_12.69a कामुकः सुभगो भवेत् KubjT_22.63d कामुका चापलायिनी KubjT_11.114b कामेन क्षुभितं तत्त्वं KubjT_11.74c कामो विध्यति भैरवम् KubjT_3.16b कामो हतः कामनिरीक्षणेन KubjT_3.18d काम्या तृष्णा मतिः क्रिया SvaT_1.57b काम्यार्थे दिग्गतास्तु याः SvaT_2.265d कायकंकालकन्दले CakBhst_8d कायक्लेशसहा नराः KubjT_13.30b कायवाक्शोधनं कृत्वा ToT_4.5a कायं समुन्नतं कृत्वा SvaT_4.367a कायान्ते संस्थितं प्रिये KubjT_25.67b कायो ऽप्यचित्त्वादान्यार्थ्यं MrgT_1,6.4a कारकं च क्रियाश्रयम् MrgT_3.32b कारणज्ञानवर्जितः SRtp_301d कारणत्यागमेव च SvaT_4.232b कारणत्वाद् यथेश्वरः SRtp_200b कारणं च सदाशिवम् SvaT_4.207b कारणं ज्ञानमजितं MrgT_3.44a कारणं तं निगद्यते KubjT_20.16d कारणं तिमिरादिवत् SRtp_238b कारणं न विजानाति SvaT_11.94c कारणं पञ्च एव तु KubjT_25.136d कारणं पञ्चकं देवि SvaT_11.17a कारणं परमाणवः MrgT_1,9.9b कारणं शक्तिराश्रिता SRtp_289b कारणं शुद्धवर्त्मनः SRtp_173b कारणं सर्वगः शिवः SvaT_11.2d कारणं ससदाशिवम् SvaT_3.127d कारणं सेयमाश्रिता SvaT_10.1261b कारणं स्वमनाश्रयम् SvaT_11.308d कारणादीन् समाहरेत् ToT_3.68d कारणानलमध्यगम् KubjT_17.69d कारणानां पञ्चकं च SvaT_10.1246c कारणानां पुनर्व्याप्तिं SvaT_11.37a कारणानि च मन्त्राश्च SvaT_7.232c कारणानियमो ऽन्यथा MrgT_1,9.4d कारणानि षडेव तु SvaT_4.323d कारणान्ते महादेवो KubjT_19.16a कारणान्यङ्गुले ऽङ्गुले SvaT_4.323b कारणा भुवनानि च SvaT_4.270b कारणेशो दशेशकः SvaT_10.1196b कारणैश्च विवर्जितः SvaT_7.242b कारणैश्च समन्वितः SvaT_4.262d कारणैश्च समन्विताः SvaT_10.1253d कारणैः षड्भिराक्रान्तं SvaT_4.432c कारणैः षड्भिराक्रान्तः SvaT_7.147c कारणैः समधिष्ठितम् SvaT_4.270d कारणैः स्वैः समोपेतां SvaT_12.161a कारयित्वा मुखानि तु SUp_6.124b कारयीत वरानने KubjT_5.117b कारयेच् छुभलक्षणम् KubjT_4.83b कारयेत् पटसंवृतम् SUp_6.151b कारयेत् पुरुषोच्छ्रिताम् SUp_6.116d कारयेद्देशकं प्रति SvaT_4.412b कारयेन्मण्डलं गुरुः SvaT_4.56b कारयेन् मण्डलानि तु KubjT_22.55b कारयेन् मण्डलानि तु KubjT_22.55b कारयेन् मन्त्रवित् सदा VT_289d कारवेल्लांश् च नैरृत्यां SUp_6.80a कारिकाकोशमुत्तमम् SvaT_13.8b कारि संकल्पधर्मि च MrgT_1,12.7b कारुण्यं कुरु वत्सले KubjT_2.2d कारुण्यात् कामरूपं तु KubjT_2.89c कारुण्यात्त्वं महेश्वर Stk_20.1d कार्कोटको ऽथ कालाङ्गो MrgT_1,13.31a कार्तिकेयाय धीमते SRtp_1d कार्तिकेयो ऽष्टमः स्मृतः SvaT_10.1103b कार्पण्यस्य च वर्जनम् SvaT_10.62b कार्पासास्थितुषाणि च SUp_7.51b कार्माणवमलान्वयैः SRtp_42b कार्यकारणकर्तृत्वे KubjT_24.126a कार्यकारणभावेन KubjT_1.7a कार्यकारणयोगतः KubjT_2.18b कार्यकारणयोगतः KubjT_4.54d कार्यकारणरूपिणः SvaT_3.175d कार्यदृष्टौ प्रशस्तं तु KubjT_2.105c कार्यपुत्रादिरूपाणाम् SRtp_295c कार्यभेदादधिष्ठान- SRtp_270a कार्यभेदाद् विभाव्यते SRtp_190d कार्यभेदाय घटते SRtp_310c कार्यभेदो ऽपि कार्यस्य SRtp_307a कार्यमध्वा विशेषतः SRtp_161d कार्यम् उत्तरतो ऽपि वा SUp_3.2b कार्यरूढैः सभौवनैः MrgT_1,10.13b कार्यवादविचक्षणैः SRtp_164b कार्यसिद्धिश् च जायताम् SUp_6.158d कार्यस्याचित्त्वदर्शनात् MrgT_1,9.4b कार्यस्यानादिसंस्थितेः MrgT_1,3.4b कार्यं क्षित्यादि कर्तेशस् MrgT_1,6.2a कार्यं च करणं चैव SvaT_10.1089a कार्यं च दशधा प्रिये SvaT_11.127b कार्यं तत्कारणं तथा MrgT_1,3.2d कार्यं न स्थितिजन्मादि MrgT_1,3.5c कार्यं मणिजपार्थिवैः SUp_3.8b कार्यं मण्डलकत्रयम् SvaT_3.192b कार्यं वायव्यकं स्नानम् SUp_5.34c कार्यं वारुणमूर्तिना SUp_5.32d कार्यं शिस्येण सादरात् KubjT_25.0*22b कार्यं संमार्जनाञ्जनम् SUp_7.34b कार्या जालगवाक्षकाः SUp_4.7b कार्याणां हेतुरुच्यते SRtp_278d कार्यात्मिका सा मायेयं SRtp_158c कार्याय महते सताम् BhStc_43b कार्याश्चाभ्यन्तरास्त्रयः SvaT_7.297b कार्ये कारणबुद्धितः MrgT_1,2.15b कार्ये कारणसंश्रयः MrgT_1,11.6d कार्येणैव विहीनं च SvaT_2.35a कार्ये वाथ अकार्ये वा KubjT_7.2c कार्योत्पन्ने कुतस् तु सः KubjT_3.10d कार्योपाधिवशाच्छक्ति- SRtp_298c कालकालकृतिं कृत्वा SUp_6.130a कालकूटं समुत्थितम् ToT_1.5b कालकूटो दशैवैते KubjT_2.60a कालक्षेपो न चात्र वै KubjT_13.73d कालग्रन्थिस् तु गुल्फाधो KubjT_17.71c कालघ्नं श्रीमहाकालम् SUp_1.1c कालचक्रमिति ख्यातं Stk_18.1c कालचक्रविधानं तु Stk_18.1a कालचक्रं यथास्थितम् KubjT_20.81d कालचक्रं यथा स्थितम् KubjT_22.68b कालचक्रं वरारोहे KubjT_23.1a कालचक्रं समभ्यसेत् KubjT_23.55b कालचक्रं समाख्यातं Stk_18.5c कालचारविवर्जितम् SvaT_7.227b कालज्ञस्य यशस्विनि VT_233b कालज्ञं निपुणं दक्षं KubjT_3.43a कालज्ञः काललक्षणम् KubjT_23.46d कालज्ञानं कुजेश्वरि KubjT_22.66d कालज्ञानं वरानने Dka_3b कालज्ञानं वरारोहे Dka_84e कालञ्जरवने तथा SUp_6.190d कालञ्जरं महाकालं KubjT_25.116a कालञ्जरं शङ्कुकर्णं SvaT_10.889c कालतत्त्वं च विज्ञेयं VT_234c कालतत्त्वं विदुर् बुधाः VT_235d कालतत्त्वं विनिर्दिशेत् SvaT_15.27d कालतत्त्वात्मविग्रहम् VT_238b कालतत्त्वात्मविग्रहम् VT_258d कालतत्त्वात्मविग्रहः VT_257d कालतत्त्वे लयं व्रजेत् SvaT_11.280b कालतत्त्वे वरानने SvaT_10.1110d कालतत्त्वे शिवा ज्ञेया SvaT_10.1109a कालत्यागं निबोध मे SvaT_4.279b कालत्यागो भवेदेवं SvaT_4.288c कालत्रयं विजानाति SvaT_7.209c कालदेहापहारिणे CakBhst_1b कालधामावधिस्थितान् MrgT_1,4.11d कालध्यानविवर्जिताः SvaT_12.116b कालनिर्णाशनं देवि KubjT_8.12c कालपाशपितृव्यादि- MrgT_1,13.49c कालप्राणसशुक्रगाः KubjT_17.92d कालबद्धानिलैर् बीजैः VT_65a कालबद्धो हि रूपवान् SvaT_12.110d कालभाववशेन च KubjT_3.103b कालमण्डलकं हृदि KubjT_16.79d कालमूर्ध्नि स्थिता शान्ता KubjT_17.13a कालमृत्युजयो भवेत् SvaT_7.226b कालमृत्युवियोजकाः MrgT_1,13.127d कालयन्त्रोपरिष्ठिताः KubjT_23.12d कालयुक्तस्तु योगवित् SvaT_7.209d कालयोगः स एव हि KubjT_23.52b कालरात्री च भट्टिका KubjT_2.43d कालरात्री च वेताली KubjT_21.37a कालरात्र्या च औ-व-का KubjT_24.76d कालरूपं षडाननम् KubjT_11.12b कालरूपं षडाननम् KubjT_11.65d कालरूपः स्मृतो बिन्दुस् KubjT_4.63c कालरूपामृतात्मकम् KubjT_20.38d कालरूपास् तु ताः कालं KubjT_17.66c कालरूपी महेश्वरः SvaT_11.282d कालवत् कुलसिद्धो ऽसौ KubjT_10.2c कालवर्षी तु पर्जन्यः SUp_6.158a कालवह्न्यनिलैर् बीजैः VT_66(एम्.)a कालवेलादितः क्रमात् KubjT_17.93d कालवेलाविनिर्मुक्ता KubjT_10.19c कालवेलाविवर्जितः SvaT_7.256b कालश्च ऋतवस्तथा SvaT_7.3d कालसङ्ख्याकरं देवं KubjT_12.38a कालसङ्ख्याकरी तु सा KubjT_18.117d कालसङ्ख्यां करोति सः KubjT_18.120b कालसंवर्तनी कला KubjT_21.73d कालसिद्धिः प्रवर्तते VT_227d कालसूत्रस्तथैव च SvaT_10.34b कालसूत्राष्टमा ह्येते MrgT_1,13.15c कालसूत्रो महापद्मः SvaT_10.89c कालस्तु वरवर्णिनि SvaT_11.305b कालस्तु स विधीयते SvaT_7.127b कालस्थानं न मे प्रभो KubjT_3.35b कालस्य करणं तु ताः SvaT_4.282b कालस्य कालरूपिणी KubjT_10.28b कालस्य काललक्षणम् KubjT_23.57d कालस्य वशसंस्थितम् KubjT_23.3d कालस्य विषुवस्य च SUp_6.195d कालहन्ता कलातीता KubjT_17.13c कालहंसं स तु जपन् SvaT_7.210a कालहीनानृतं मन्ये VT_237c कालं कलां लकारेण SvaT_5.6c कालं चैव समासतः SvaT_1.9b कालं जानाति तत्त्वतः KubjT_23.44d कालं तत्र विजानीयात् VT_227c कालं तु त्रिविधं प्रोक्तं KubjT_23.3a कालः कलति सर्वथा KubjT_18.121b कालः सप्तदशः परः SvaT_4.329b कालः स्यात् परमावधिः SvaT_11.309d कालाख्यं तु निबोध मे SvaT_4.327b कालाख्यं पश्चिमे तथा SvaT_2.178d कालाग्निगोपुराट्टालं KubjT_11.63c कालाग्निरिति विश्रुतः MrgT_1,13.10d कालाग्निर् इव वर्चसम् KubjT_16.3d कालाग्निर्नरकाश्चैव SvaT_9.43a कालाग्निर्नरकाश्चैव SvaT_9.109c कालाग्निशिखराटोपं KubjT_22.4c कालाग्निः परमेश्वरः SvaT_10.860b कालाग्नेर् दण्डपाण्यन्तम् SvaT_10.617c कालाग्नेस्तावदेव हि MrgT_1,13.9d कालाग्नौ तु सुसूक्ष्मगः KubjT_11.81d कालाग्न्यादि शिवान्तं तु SvaT_5.43a कालातीतं परं स्थानं KubjT_23.164c कालात्ययापदिष्टत्वाद् MrgT_1,12.26a कालानलान्तरे दूत्यः KubjT_14.90a कालान्ते मुदितेक्षणा KubjT_2.68d कालाम्रफलभोजनाः SvaT_10.220b कालावधिस्थितान् द्वीपान् KubjT_23.10c कालावबोधनं देवि KubjT_23.79a कालांशकविदः प्रिये SvaT_15.33b कालांशकं च देवेश SvaT_7.1c कालिकाख्ये महातन्त्रे KubjT_7.51c कालिका गुह्यकालिका ToT_3.18d कालिका च कुमारिका KubjT_1.27d कालिका जिह्वया युक्ता KubjT_24.45c कालिकाद्या महाविद्या ToT_3.32a कालिका नाम विश्रुता KubjT_7.51b कालिकामन्त्रमुत्तमम् ToT_3.9b कालिका मोक्षदा नित्या ToT_6.29e कालिकायाश्च ताराया ToT_3.32c कालिकायाश्च भैरवम् ToT_1.3b कालिकायाः सुदुर्लभम् ToT_3.8d कालिकायै ततो वदेत् ToT_3.51b कालिकालालयं शिवम् KubjT_25.115d कालिका सिद्धिकाङ्क्षिणा KubjT_7.79d कालिङ्गं पूर्वतो न्यसेत् SUp_6.78b कालिन्दीं चैव संपूज्य SvaT_2.25c काली विकरणी तथा SvaT_10.1145b कालीं नैरृतगोचरे SvaT_2.68d काले कर्माणि कारयेत् VT_117d काले कर्माणि कारयेत् VT_266b काले कलनशक्तिमान् MrgT_1,13.150d काले जगत्समुत्पाद्य MrgT_1,13.185c कालेन कलितं तथा SvaT_2.40b कालेन कलितं प्रिये SvaT_9.58d कालेन कलितः प्रिये SvaT_4.235b कालेन नहि कल्यते SvaT_12.115d कालेन प्रथमादितः KubjT_12.47b कालेन बहुना कालीम् KubjT_1.29c कालेयकं तु कुसुमं SvaT_15.17a काले हित्वापास्रवं देहमास्ते MrgT_4.65c काले ह्य् अहर्मुखे प्राप्ते KubjT_15.4a कालो ऽङ्कुरनियोजकः SvaT_11.319b कालो द्वादशलोचनः SvaT_10.23b कालो द्विधात्र विज्ञेयः SvaT_7.2a कालो नियतितत्त्वं च SvaT_11.64a कालोन्मेषात् परापरः KubjT_23.4b कालो भ्रूक्षेपमात्रस्तु SvaT_4.328a कालो मायासमुद्भवः MrgT_1,10.14b कालो वै कलयत्येनं SvaT_11.99a कालो वै येन भक्षितः KubjT_9.13d काल्यादीन् परिपूजयेत् ToT_3.66b कावर्णा कामरूपे पुर् एव पुरिगता जालपीठे जिका या KubjT_1.81a का वा देवी कथंभूता ToT_10.8c का वार्ता नाखिलध्वंसो MrgT_1,9.10c काव्यकर्ता न संशयः KubjT_4.27b काव्यकर्ता न संशयः KubjT_6.30b काशैः कुशैः प्रकर्तव्यं KubjT_24.169a काश्मर्यां चैव गोकर्णां KubjT_22.35a काश्यपेयान्विदुस्त्वेतान् SvaT_10.495c काश्यादितीर्थं देवेशि ToT_6.36a काष्ठपाषाणपूजनम् Dka_72d काष्ठपाषाणवारिजाः SvaT_12.20b काष्ठवत् क्षुभितेक्षणः KubjT_10.86b काष्ठवत् तिष्ठते तदा KubjT_4.21d काष्ठवद् उपलक्ष्यते KubjT_13.26d काष्ठा चैव कला तथा SvaT_4.283b काष्ठा चैव प्रकीर्तिता SvaT_11.202d काष्ठावस्था तु जायते KubjT_4.23b काष्ठे वह्निर्यथा तथा SvaT_10.365d काष्ठैर् अग्निं समिन्धयेत् SUp_4.49d कासहासादि सन्निधौ MrgT_3.68b काहलाकूजितेन च SvaT_10.584d काहं कस्य वरप्रदा KubjT_2.6d कां दातुं सम्पदं न वा BhStc_87b कांस्यपात्रे सकाञ्चनान् SUp_6.71b कांस्ये वाभोजनं भैक्षं MrgT_3.13c किङ्कराश्च सहस्रसः SvaT_10.867b किङ्किणी चण्डघोषा च KubjT_21.37c किङ्किणीजालमण्डितम् SvaT_2.77d किङ्किणीजालमुखरैस् SvaT_10.100c किङ्किणी तु महाबला KubjT_25.178b किञ्च माया प्रयोज्येन SRtp_149c किञ्च शब्दाः परित्यज्य SRtp_223a किञ्चागृहीतमपि चेद् SRtp_300c किञ्चातिशायिकं प्राहुस् SRtp_57a किञ्चिच् चाज्ञा भवेत् तस्य KubjT_13.63c किञ्चिच् चांशेन सङ्क्रमेत् KubjT_13.62d किञ्चिज्ज्ञः पश्चिमान्वये KubjT_10.65b किञ्चिज्ज्ञा गुरवो यदि KubjT_3.58b किञ्चित् कार्यं न साधयेत् KubjT_8.82d किञ्चित् कालम् अपेक्षया KubjT_1.7b किञ्चित्कालस्य पर्याये KubjT_2.52a किञ्चित् केनचिदेव यत् SRtp_252b किञ्चित्सामान्यतो ऽन्यत्र MrgT_1,11.3c किञ्चिदलिसमायुक्तम् KubjT_23.135a किञ्चिदलिसमायुक्तं KubjT_23.139a किञ्चिदापाण्डुलोहितः SvaT_10.739d किञ्चिद् दुःखं न जायते KubjT_20.45b किञ्चिद् द्रव्यं न गृह्णयेत् KubjT_23.146d किञ्चिद्भृङ्गनिभाकृतिः SvaT_10.740d किञ्चिद्युक्त्यापि लेशतः MrgT_1,9.1d किञ्जल्कस्थं विपश्चिता SvaT_5.25d किण्किणिं तं प्रचण्डोग्रं KubjT_7.17a किन्तु तच्छक्तयो ऽनेका MrgT_1,7.10c किन्तु यत्क्रियते किञ्चित् MrgT_1,7.15c किन्त्व् ईश्वरनिभं कृत्वा SUp_6.40a किन्नरेन्द्र सगन्धर्वो KubjT_12.50a किन्नरेषु तदर्धतः SvaT_10.845d किन्नियोगरता देव KubjT_25.1c किम् अत्र प्रविचार्यते KubjT_4.14b किम् अनेन न पर्याप्तं KubjT_1.15c किम् अन्यत् परिपृच्छसि KubjT_24.171d किमन्यत् परिपृच्छसि Dka_84f किम् अन्यत् पृच्छसे देवि KubjT_6.113a किमन्यत् श्रोतुमिच्छसि ToT_4.46d किम् अन्यं कथयामि ते KubjT_25.0*26d किम् अन्यालम्बनैः फलम् BhStc_19d किम् अन्येन महादेव KubjT_1.24a किम् अन्यैर् बन्धुभिः किं च BhStc_75a किम् अभ्यासः पुनस् तस्य KubjT_19.98c किमर्थं ते न सिध्यन्ति KubjT_4.4c किमर्थं नानुवर्त्यते MrgT_1,1.4d किमर्थं वद मे प्रभो KubjT_24.142d किमर्थं हसिता वयम् KubjT_20.76b किम् अशक्तः करोमीति BhStc_52a किमाकारं प्रतिष्ठति ToT_7.3b किमाकारेण संस्थिताः ToT_7.4b किमाधारे पद्ममध्ये ToT_8.7e किमाधारे स्थिता नाथ ToT_7.2c किम् आम्नायं कथं पूजा KubjT_19.105c किम् आश्चर्यं कुजेश्वर KubjT_1.34d किम् आश्चर्यं तस्य त्रिनयन्समृद्धिं तृणयतो Saul_96c किमु चित्रं वपुर्दान्तैर् MrgT_4.58a किमु तद्वस्तुदानतः SUp_6.284f किमुतान्यं महागुणम् SUp_6.281b किम् उ दातुं जगत्पते BhStc_98d किम् उ बाह्यार्थभावनैः CakBhst_33d किम्प्रमाणं व्यवस्थिताः KubjT_25.1d किम्प्रश्नासि पुनः 'पुनः VT_330b कियत् त्वम् इति वेत्ति कः BhStc_74d कियद् भुवं तु ब्रह्माण्डं ToT_7.10a किरणं वातुलं परम् MrgT_3.47b किरणानन्तभास्वरा SvaT_10.1266b किरणैर् उपरञ्जितः CakBhst_42b किरन्तीम् अङ्गेभ्यः किरणनिकुरम्बामृतरसं Saul_20a किरिटी कुण्डली दीप्तः SvaT_10.944a किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः Saul_42b किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः Saul_30a किरीटिनः कुण्डलिनो SvaT_10.959c किरीटी कुण्डली दीप्तो SvaT_10.863a किरीटी कुण्डली दीप्तो SvaT_10.877a किरीटीकुण्डलीशङ्खी SvaT_10.545a किरीटी कुण्डली श्रीमान् SvaT_10.785c किरीटी कुण्डली स्रग्वी SvaT_10.791c किरीटी चाङ्गदी मौली SvaT_10.939c किल गोप्यं तु कारयेत् KubjT_5.116d किल्बिषं भुञ्जते तु सः KubjT_3.125d किष्किन्धाख्यम् अनुग्रहेत् KubjT_2.32d किं करोमीति सो ऽब्रवीत् VT_191d किं कर्तव्यं पुरोदितम् KubjT_24.146b किंकिणीजालमुखरैः SvaT_10.575a किं कुर्मः का गतिर् मह्यम् KubjT_1.16a किं कुर्वाम उपद्रुताः KubjT_3.6b किं कुर्वामः कुलोज्झिताः KubjT_3.25d किं कृतं मे महेशान KubjT_1.19a किं खञ्जी पूर्व सूचिता KubjT_3.36b किं गुञ्जातो न विध्यति KubjT_3.102b किं च चेतसि संस्थाप्य MrgT_1,1.22c किं च व्यस्तसमस्तानां MrgT_4.40a किंचिच्छिष्टे च देहिनाम् MrgT_1,5.8d किंचिच् दीर्घं प्रकल्पयेत् SUp_3.3d किंचिद् अपि न रेचयेत् ToT_3.5b किंचिद् अश्नाति कस्यचित् SUp_6.39d किंचिदूर्ध्वं न संस्पृशेत् SvaT_4.365d किंचिदोष्ठौ न संस्पृशेत् SvaT_4.366b किंचिद् वस्तु तदन्तरा SUp_7.68d किंचिद् वायुं न रेचयेत् ToT_2.20b किं तस्य कर्तुं स करोति शिष्यः KubjT_3.71d किं तु चाराधिता किञ्चित् KubjT_19.32a किं तु जीवविवर्जिताः KubjT_4.11d किं तु ज्येष्ठचतुष्कस्य KubjT_12.1a किं तु तत् प्रकटं न हि KubjT_25.190d किं तु तत्स्थानयोगतः KubjT_20.35d किं तु तद्द्विगुणेनैव KubjT_12.47a किं तु त्वया न वक्तव्या KubjT_7.20c किं तु देवाभयं दद KubjT_1.24d किं तु नोच्चारितं तस्य KubjT_19.22c किं तु पीठचतुष्टये KubjT_25.191b किं तु पीतेन तत्त्वाक्षश् KubjT_13.20c किं तु प्राणायतिं विना MrgT_3.120d किं तु भूतवती भवेत् KubjT_10.75d किं तु मण्डलकान्वितम् KubjT_19.110d किं तु मण्डलयोग्यास् ते KubjT_3.119a किंतु यः पतिभेदो ऽस्मिन् MrgT_1,13.164c किं तु युक्तं न केन चित् VT_125d किं तु रक्तारुणेन तु KubjT_13.17b किं तु रेफविवर्जितः Stk_21.8d किं तु लज्जायसे देवि KubjT_2.15a किं तु वामेन जङ्घाया KubjT_25.211a किं तु स्थानविकल्पना KubjT_13.79d किं तेषां जीवितं भवेत् KubjT_4.12d किं ते सिद्धं महादेव KubjT_2.11a किं तैरिति विलुप्यताम् SRtp_56b किं त्व् अबद्धप्रलापिनः KubjT_11.96d किं त्वं निविशसे किम् उ BhStc_117b किंत्वेको ऽस्तु मम प्रष्टा MrgT_1,1.20c किं त्वेदं न प्रकाशयेत् KubjT_23.173d किं त्व् एवं हि स मुक्तिभाक् KubjT_20.27d किंत्वैन्दवव्रतप्रान्ते MrgT_3.113c किं ध्यानं येन न ध्येयः BhStc_21c किं न जीर्यति भक्ष्यवत् SUp_7.107d किं न बुध्यसि चात्मनि KubjT_2.17b किं न बुध्यसि पार्वति KubjT_16.17b किं न बुध्यसि मूढधीः KubjT_17.3b किं न सम्पादयिष्यसि BhStc_114d किं न सेव्यति देवेशि KubjT_9.86a किं निन्दामो न मन्महे BhStc_97d किं निमित्तं च कस्यार्थे KubjT_3.1c किं पुनर्ब्रह्म केवलम् ToT_6.40b किं पुनर् मानुषादिकम् VT_158d किं पुनर्यो दिने दिने SvaT_3.37b किं पुनश् चित्तयुक्तानां KubjT_13.92a किं पुनस् त्व् इतरेषु च KubjT_12.69b किं पुनस् त्व् इतरैर् जनैः KubjT_11.62b किं पुनः पुरमध्यस्थं KubjT_25.193a किं पुनः शरणायातं SRtp_320a किं पुनः शिवतत्परः SvaT_3.36b किं फलं लभते नरः ToT_9.28b किंफलेति त्वयोच्यताम् BhStc_108d किं मया कथ्यतेऽधुना ToT_2.25b किं मया कथ्यतेऽधुना ToT_6.35b किं मया कथ्यतेऽधुना ToT_6.43d किं मया न प्रकाशितम् ToT_6.57b किं वक्तुं शक्यते मया ToT_6.16d किं वक्तुं शक्यते मया ToT_8.12d किं वक्तुं शक्यते मया ToT_9.33b किं वा किं नासि यत् प्रभो BhStc_21d किंशुकाभं तथा पाशं SvaT_2.127c किं स्मयेनेति मत्वापि BhStc_37a कीटकेशादिदूषितम् SUp_5.5b कीटपक्षं महाशुद्धं SUp_6.101a कीटपक्षं सुवर्णं च SUp_6.90c कीटलूतास् तु भूताश् च KubjT_9.41a कीदृशं वै गुरुं विद्यात् SvaT_1.8a कीदृशः स भवेद् देवो VT_139a कीर्तने ऽप्य् अमृतौघस्य BhStc_98a कीर्तयन्ति विपश्चितः SRtp_202d कीर्तयामास तद्विदाम् KubjT_2.23b कीर्तयेद् यः समाहितः KubjT_22.47d कीर्तयेद् यः समाहितः KubjT_22.47d कीर्तितं तव कल्याणि KubjT_19.75a कीर्तितं तेन मण्डलम् KubjT_25.0*6d कीर्तितं नामसंख्यया SvaT_11.131b कीर्तितं परमा तनुः SvaT_10.852d कीर्तिहेतोः प्रकर्तव्या KubjT_23.112a कीर्तिहेतोः शरीरस्य KubjT_23.103a कीर्त्यादिभिर् अलंकृतः VT_180b कीर्यन्ते पुलकाङ्कुरैः BhStc_82d कीलके च रवीन्दुस्थे MrgT_3.56a कीलकौ द्वौ निधापयेत् KubjT_23.120d कीलयेद् दर्पणान्वितम् SUp_6.129b कीलयेद् यः शिवाश्रमे SUp_6.130b कुकर्मापि यम् उद्दिश्य BhStc_67a कुक्कुटश्च प्रमर्दकः SvaT_10.49b कुक्कुटं शारिकां शुकम् SUp_6.208b कुक्षिमार्गगते चक्रे KubjT_12.49c कुङ्कुमाक्षतसम्मिश्रैस् KubjT_24.63c कुङ्कुमाभं च नारेशं SvaT_12.125c कुङ्कुमार्धेन कीर्तितम् SUp_4.37b कुङ्कुमेन तु चाक्षतैः KubjT_10.115b कुङ्कुमेन लिखेद् देवि KubjT_9.51c कुङ्कुमोदकसंनिभम् SvaT_2.96b कुङ्कुमोदकसेचितम् SvaT_10.583d कुचयुग्मे च देवीनाम् VT_271c कुचर्यां कुनिवासं च SUp_7.117c कुचाभोगो बिम्बाधररुचिभिर् अन्तः शबलितां Saul_74c कुचाभ्याम् आनम्रं कुटिलशशिचूडालमुकुटम् Saul_23d कुचाभ्याम् आसङ्गः कुरवकतरोर् अप्य् असुलभः Saul_97d कुचौ सद्यः स्विद्यत्तटघटितकूर्पासभिदुरौ Saul_80a कुजाख्यमन्त्रम् उच्चार्य KubjT_22.15a कुजेशाय निवेदयेत् KubjT_8.71b कुञ्चिका घण्टिका चैव KubjT_9.82a कुञ्चिकोद्घाटयेद् बिलम् KubjT_8.73d कुञ्चिकोर्ध्वं नियोजयेत् KubjT_23.114b कुञ्चिताङ्गो विशेद् यस्मात् KubjT_16.23c कुटिला चैव कङ्कटा KubjT_21.45b कुटिले चार्धचन्द्रिके KubjT_24.121d कुटुम्बं नैव पीड्यते KubjT_9.49d कुड्यं द्विहस्तविस्तीऋणं SUp_4.9a कुड्ये वा फलके वापि SUp_6.121c कुण्ठयित्वा ततः स्नायाच् Stk_3.5a कुण्डगोलोद्भवं शुक्रं KubjT_25.226c कुण्डगोलोद्भवैस् तथा KubjT_24.108b कुण्डलद्वयमण्डिता SvaT_10.836d कुण्डलाभरणोपेतो SvaT_10.939a कुण्डलाभ्यामलङ्कृता SvaT_10.713b कुण्डलाभ्यामलंकृतः SvaT_10.958b कुण्डलिनीं समुत्थाप्य ToT_4.30a कुण्डलिनीं समुत्थाप्य ToT_6.26c कुण्डलिन्या तथा योगी गोर्स्(2)_51c कुण्डली गगनं चरेत् ToT_7.23b कुण्डलीचक्रगं भवेत् ToT_6.27d कुण्डली च क्रमं चरेत् ToT_2.13d कुण्डली च परः शिवः KubjT_25.212b कुण्डली तु समाख्याता KubjT_25.181c कुण्डली नाभिदेशस्था KubjT_5.139a कुण्डलीपदमध्यगम् KubjT_23.170d कुण्डली व्यापिनी चैव KubjT_6.8c कुण्डले रश्मिसंकुले SvaT_10.1012d कुण्डलैर्दीप्तिसंकाशैर् SvaT_10.963a कुण्डल्याच्छाद्य संस्थिता ToT_8.15d कुण्डल्या वेष्टितं सदा ToT_8.15b कुण्डल्या सह चात्मानं ToT_4.8a कुण्डल्या सहितं गुरुम् ToT_6.28b कुण्डवच्चार्चयेत्ततः SvaT_3.105d कुण्डस्थाः पूजिता ये तु SvaT_3.154c कुण्डस्य चोत्तरे भागे SvaT_2.259a कुण्डस्य दक्षिणे भागे SvaT_2.189a कुण्डस्य परितो देवि SvaT_2.233c कुण्डं तु लक्षणोपेतं SvaT_2.183c कुण्डे ऽथ मण्डले वाथ KubjT_22.52a कुण्डे ऽथ मण्डले वाथ KubjT_22.52a कुण्डे संकल्प्य संशोध्य- SvaT_4.94a कुतश्चिल्लिङ्गिनो ऽपि वा MrgT_3.81d कुतः पुष्पफलादिकम् KubjT_3.48d कुतः सर्वे गता वर्णा KubjT_1.78c कुत्र कालकलामात्रे BhStc_111c कुत्र तिष्ठति कस्यैषा KubjT_3.25a कुत्र मूले महापीठे ToT_7.31a कुत्सितं कथितं देव KubjT_25.156a कुनट्या तालकेन च KubjT_7.105b कुन्दपुष्पैः सुतार्थाय SvaT_2.283c कुन्दलिन्याः समुद्भूता गोर्स्(2)_46a कुपथभ्रान्तदृष्टिभिः SvaT_10.675d कुपितः पातयेच् छैलान् KubjT_7.48c कुपितः पातयेत् सर्वं KubjT_17.23c कुपितानृतद्रोहिता SvaT_10.1101b कुप्रावरणभोजनम् SUp_7.117b कुबेरस्य महात्मनः SvaT_10.156d कुब्जत्वं शब्दरूपेण KubjT_3.34c कुब्जरूपा वृकोदरा KubjT_2.4b कुब्जः उत्तप्ततैलाख्यः SvaT_10.45c कुब्जानलेन योगेन KubjT_17.48c कुब्जाम्नायमहाध्वरे KubjT_25.208d कुब्जाम्बीनां चतुष्टयम् KubjT_17.50b कुब्जाशब्दं कथं प्रोक्तं KubjT_16.15c कुब्जिकाङ्गसमुद्भूताः KubjT_16.8c कुब्जिका नाम विख्याता KubjT_7.12a कुब्जिका परमेश्वरम् KubjT_15.38b कुब्जिकाम्नायनिर्गता KubjT_10.38b कुब्जिकायायुतद्वयम् KubjT_3.126b कुब्जिका या वरारोहे KubjT_25.208a कुब्जिकायाश् च या दूती KubjT_7.51a कुब्जिकायाः कुलेश्वरि KubjT_7.86d कुब्जिकायाः शिखा रौद्रा KubjT_8.10a कुब्जिकायुतम् एकं तु KubjT_3.128a कुब्जिकास्त्रस्य माहात्म्यं KubjT_10.32c कुब्जिकां परमेश्वरीम् KubjT_10.128d कुब्जिकां शृणु कुब्जिके KubjT_7.20b कुब्जिके ऽतिमहाप्राज्ञे KubjT_17.3a कुब्जिके ऽन्यत्र गोपितम् KubjT_11.31b कुब्जिकोदरसम्भूताः KubjT_15.54c कुब्जिग्रन्थिपदान्तस्थो KubjT_18.1c कुब्जि तुभ्यं प्रकाशितम् KubjT_12.68b कुब्जिदेहफलप्रदाः KubjT_17.53d कुब्जिनी कमलानना KubjT_17.52d कुब्जिनीकुलम् आरूढाम् KubjT_17.33c कुब्जिनीति कुजाम्बिका KubjT_19.61d कुब्जिनी[ü] शृणु साम्प्रतम् KubjT_16.21b कुब्जिपिण्डं चतुर्विधम् KubjT_17.48d कुब्जिरन्ध्रे न संशयः KubjT_4.72b कुब्जीशगुणतुल्यो ऽसौ KubjT_7.46c कुब्जीशपदम् आश्रितः KubjT_19.73d कुब्जीशानपदं प्राप्तं KubjT_4.20c कुब्जीशानि मया तव KubjT_14.44b कुब्जीशानि वदाम्य् अहम् KubjT_14.2b कुब्जीशानीं जपेद् यस् तु KubjT_7.3a कुब्जीशो यं यदायातः KubjT_10.93a कुब्जे ते प्रीतिपूर्वेण KubjT_24.55c कुब्जेनैव तु रूपेण KubjT_3.32c कुब्जेशि श्रूयतां सृष्टिर् KubjT_16.32a कुब्जेशीति कुलेश्वरी KubjT_17.51b कुभाषितसुभाषितान् Dka_76b कुमाराव् अद्यापि द्विरदवदनक्रौञ्चदलनौ Saul_73d कुमारिकाख्यो नवमो MrgT_1,13.95c कुमारिद्वितयं गृह्य SvaT_9.100a कुमारी च ततः परम् SvaT_10.1070b कुमारीद्वीपम् आश्रिताः KubjT_21.57d कुमारी नालिनी तथा SvaT_10.317d कुमारी लोकभाविनी SvaT_10.728b कुमारीशस् तथापरः KubjT_21.17d कुमारीसंज्ञके प्रिये SvaT_10.255d कुमारी सिंहलद्वीपं KubjT_21.8a कुमारेन्द्रयमादित्य- SvaT_1.2a कुमार्य् आवेशपूर्विका KubjT_7.54b कुमार्याह्वं प्रकीर्तितम् SvaT_10.254b कुमार्याः प्रतिपादितः SvaT_10.283b कुमार्यो वै प्रतर्पेत KubjT_23.69c कुमुदश्चोन्नतश्चैव SvaT_10.315c कुमुदश्चोर्वदश्चैव SvaT_10.299a कुमुदं च वराहं च SvaT_10.258c कुमुदः पुण्डरीकश्च SvaT_10.471c कुमुदोत्पलवर्णाश्च SvaT_10.721a कुम्भ एव तु भैरवम् SvaT_3.201d कुम्भकं रेचकं कृत्वा SvaT_2.34a कुम्भकः प्रणवात्मकः गोर्स्(1)_47b कुम्भकारेण मृद् यथा SRtp_45d कुम्भकेन जपेन्मन्त्रं ToT_9.12a कुम्भकेन निरोधितम् Stk_11.16d कुम्भकेन वरारोहे ToT_4.9c कुम्भकेन समोपेतां KubjT_22.38a कुम्भकेनामृताम्बुधिम् ToT_4.11b कुम्भको रेचकश्चेष्टो MrgT_4.27a कुम्भमण्डलवह्निस्थश् SvaT_4.92c कुम्भयित्वा विधानेन गोर्स्(1)_45c कुम्भयित्वा विधानेन गोर्स्(2)_98 (=1|45)c कुम्भयेद्रेचयेत्ततः SvaT_4.112b कुम्भवच्चार्चयित्वा ताम् SvaT_3.78c कुम्भस्नातः शुभे दिने MrgT_3.77b कुम्भं चन्दनलेपितम् SvaT_3.72b कुम्भः संजीवनेक्षुकौ SvaT_10.89d कुम्भितश्चैव यः प्राणो SvaT_4.368a कुम्भित्वा रेच्य संगृह्य SvaT_4.135a कुम्भीपाकश्च दारुणः SvaT_10.79d कुम्भीपाकश्च विज्ञेयस् SvaT_10.87a कुम्भीपाकस्तथैव च SvaT_10.35d कुम्भीपाकस्य दारुणाः SvaT_10.88d कुम्भीपाकस्य श्रूयताम् SvaT_10.85d कुम्भीपाकं विशोधयेत् SvaT_10.82b कुम्भीपाकः सरौरवः MrgT_1,13.19d कुम्भीपाके सुदारुणान् SvaT_10.91d कुम्भे पुष्पं समादाय ToT_4.25c कुम्भे संक्रमते पुनः SvaT_7.94b कुरङ्गीशस् तु जालके KubjT_24.83b कुरवोनामलोकास्ते SvaT_10.223a कुरु कार्यं यदृच्छया KubjT_10.133b कुरुक्षेत्रगयाखलाः MrgT_1,13.138d कुरुक्षेत्रे वरानने SvaT_9.37d कुरुतस् तत्प्रचोदितौ SUp_7.110d कुरुते कर्मसञ्चयम् Dka_21b कुरुते गति-r-आगतिम् KubjT_25.76d कुरुते ऽचिन्त्यवैभवा SRtp_193b कुरुते तदशेषतः SRtp_142d कुरुते नात्र संशयः Stk_16.3d कुरुते प्रत्ययान् बहून् KubjT_13.82d कुरुते मन्त्रिणः सदा VT_259d कुरुते मोहितात्मनः KubjT_3.87d कुरुते यत्र संस्थानं KubjT_20.28a कुरुते यादृशं गुरुः KubjT_3.72d कुरुते विविधाश्चर्यं KubjT_7.50a कुरुते विविधाश्चर्यं KubjT_7.90c कुरुते विविधाश्चर्यं KubjT_7.92a कुरुते विविधाश्चर्यं KubjT_10.4a कुरुते विविधाश्चर्यं KubjT_12.46a कुरुते विविधां सृष्टिम् KubjT_11.42c कुरुते विविधां सृष्टिं KubjT_11.13c कुरुते सततं चेष्टाम् KubjT_25.140c कुरुते साहसान्यपि SvaT_12.55b कुरुवर्षनिवासिनः SvaT_10.222d कुरुवर्षं तदुच्यते MrgT_1,13.70d कुरुवर्षं सुशोभनम् SvaT_10.227b कुरुवृक्षफलाशिनः SvaT_10.223b कुरु शब्दमथो वदेत् ToT_3.37b कुरु सृष्टिम् अनेकधा KubjT_2.122d कुर्दनी झङ्करी चैव KubjT_24.27c कुर्परौ तु तदूर्ध्वगौ KubjT_23.115d कुर्याच् चोद्घाटनं क्वचित् KubjT_23.112d कुर्यात्कर्मसहस्राणि SvaT_12.88a कुर्यात् तच् च षडुत्तरम् KubjT_24.155b कुर्यात्तानीतराण्यतः MrgT_3.28d कुर्यात् [तु] सकलां तनुम् VT_85b कुर्यात् तेनाभिषेचनम् KubjT_10.132b कुर्यात् तेनैव शोधनम् VT_42d कुर्यात्तेष्वभिषेचनम् SvaT_4.454b कुर्यात्परिग्रहं विद्वान् MrgT_3.98a कुर्यात्पूजाजपादिकम् MrgT_3.88b कुर्यात् प्रदक्षिणं देवि KubjT_25.0*13c कुर्यात् सर्वाणि कार्याणि VT_304c कुर्यात् संमार्जनं प्राज्ञो SUp_1.26a कुर्यात् स्नानं तु तैलाक्ता KubjT_10.17a कुर्यात् स्नानाभिषेचनम् SUp_5.48d कुर्यात् स्वस्थं पुनः पुनः Dka_33d कुर्याद् अन्यद् दिनेदिने SUp_3.10b कुर्यादष्टोत्तरं शतम् SvaT_4.49d कुर्याद् असंभवे हेम्नस् SUp_6.120a कुर्यादस्त्रेण दैशिकः SvaT_4.188d कुर्याद् आन्तरमातृकाम् ToT_3.60d कुर्याद् आयतने शोभां SUp_7.75c कुर्याद् आराधने विधौ KubjT_19.117d कुर्याद् उत्क्रान्तिकारणम् KubjT_23.101d कुर्याद् उत्क्रान्तिकारणम् KubjT_23.102d कुर्याद् एकोनपञ्चाशत् VT_53c कुर्याद् एवाविकल्पतः SUp_6.122d कुर्याद् ऐन्द्रीं दिशं स्थितः SUp_5.35b कुर्याद्यत्नमतः परम् MrgT_3.24d कुर्याद्विध्युदितं च यत् MrgT_3.72d कुर्याद्वै पूर्ववत्तदा SvaT_5.54b कुर्याद्वै साधकस्य च SvaT_4.62d कुर्यान् नाम शिवात्मकम् SUp_1.22b कुर्यान्नैमित्तिकं बुधः SvaT_4.36d कुर्यान्नो विधृतश्चिरम् MrgT_3.83d कुर्यान् मन्त्रपरिग्रहम् VT_347d कुर्यान्मन्त्री समाहितः ToT_3.72b कुर्वती तमसः कला MrgT_1,10.6d कुर्वतो ऽपि कुटीं बुद्धिः SRtp_70a कुर्वन् कर्ता भवेदिति SRtp_299d कुर्वन्तस्य परा व्याप्तिः KubjT_19.119c कुर्वन्ति कलकलारावं KubjT_1.8c कुर्वन्ति पञ्चकृत्यानि SRtp_287a कुर्वन्ति विविधां सृष्टिम् KubjT_15.17c कुर्वन्ति विविधां सृष्टिं KubjT_15.8c कुर्वन्ति विविधां सृष्टिं KubjT_16.14c कुर्वन्ती विविधोपायैः KubjT_2.66a कुर्वन्तो ऽपि व्ययं नित्यम् VT_185c कुर्वन्त्यनुग्रहं पुंसां MrgT_1,4.6c कुर्वन्त्य् अष्ट-गुणोदयम् गोर्स्(1)_88d कुर्वन्त्युदयमेव ते SvaT_4.280d कुर्वन्त्य् एताः कुलाकुले KubjT_14.12d कुर्वन्नपानशब्देन MrgT_1,11.24c कुर्वन्समान इत्युक्तो MrgT_1,11.25c कुर्वन्सिद्धिमवाप्नुयात् SvaT_7.67b कुर्वाणं न हसेद् गुरुम् KubjT_3.63b कुर्वाणेच्छा चिदव्यया SRtp_191d कुर्वीत न जनाकुले KubjT_10.145b कुर्वीत पूर्ववत् पूजां VT_208c कुर्वीत भगिनीप्रियम् VT_17d कुर्वीत मनसा पूजाम् VT_202a कुर्वीत रथयात्रायां SUp_6.186c कुलकोटिसहस्रशः SvaT_4.417d कुलकौलं समाश्रयेत् KubjT_10.151b कुलचक्रसमायुक्तं KubjT_20.23a कुलजानां महेशान KubjT_24.142a कुलजैस् तु वरानने KubjT_24.167b कुलत्रिंशकम् उद्धृत्य SUp_2.30c कुलत्रिंशकम् उद्धृत्य SUp_6.178c कुलत्रिंशकसंयुक्तः SUp_6.92a कुलत्रिंशकसंयुक्तः SUp_6.111a कुलदिव्योरुमध्यतः KubjT_16.76d कुलदीपा शिरस्थास्याः KubjT_7.14c कुलदेहं परित्यज्य KubjT_18.112c कुलनाथमहेशस्य KubjT_12.32a कुलभाषासुरक्षिता KubjT_10.13d कुलमण्डलकं पृष्ठौ KubjT_16.78c कुलमार्गगता देव KubjT_4.39a कुलमार्गप्रबोधकम् KubjT_11.15d कुलमार्गं कुलक्रमम् KubjT_19.128d कुलमार्गे व्यवस्थिता KubjT_7.43d कुलरत्नं त्रिधा प्रिये KubjT_6.24d कुलरूपं प्रकाशितम् KubjT_19.59d कुलवागेश्वरी स्मृता KubjT_13.70b कुलविद्या कुलाध्वरे KubjT_16.40d कुलविद्यासमायुक्तं KubjT_16.96a कुलवीराङ्गसम्भवः KubjT_13.95d कुलषट्कनिवासिन्यो KubjT_14.4c कुलसारे वदाम्य् अहम् KubjT_20.67d कुलसिद्धाधिपो देव KubjT_14.52c कुलसिद्धाः कुलोत्थिताः KubjT_14.52b कुलसिद्धाः समाख्याताः KubjT_14.50c कुलं च कुलविद्यां च KubjT_19.128c कुलं तद् एव विज्ञेयं KubjT_10.138c कुलं तु षड्विधं ज्ञेयं KubjT_4.34c कुलं भवति सिद्धिदम् VT_114b कुलं शक्त्यान्तदक्षिणम् KubjT_11.34b कुलाकुलम् इदं षट्कम् KubjT_11.31c कुलाकुलविनिर्णयम् KubjT_11.5b कुलाकुलसमाश्रिताः KubjT_14.76d कुलाकुले परे स्थाने KubjT_17.11a कुलाख्यं पुरुषं व्योमे KubjT_19.88a कुला[c] चादेस् त्रिमध्यगम् KubjT_8.53b कुलातीतशरीरस्य KubjT_11.90a कुलाद्या या परा शुद्धा KubjT_25.149c कुलाधारं गुणान्वितम् SUp_6.222b कुलाध्वरपदं हृत्स्थं KubjT_18.124c कुलान्ते च चरेद् येन KubjT_25.70a कुलामृतानन्दविधौ प्रवृत्तम् KubjT_3.31b कुलालकरनिर्मुक्त- VT_274c कुलालाधिष्ठिता सती SRtp_124b कुलालालयभस्मना SUp_5.7b कुलालीतन्त्रनिर्गतम् KubjT_10.32d कुलालेन तथा ह्यसौ SRtp_150d कुलाष्टकम् अतः शृणु KubjT_24.70b कुलाष्टकविभूषिते KubjT_24.136b कुलाष्टकं ततो बाह्ये KubjT_10.131a कुलाष्टे चाष्टतन्तुकम् KubjT_24.159d कुलीशो ऽहं क्षितीतले KubjT_3.96b कुलूतदेशवासिन्यो KubjT_21.36c कुलूतम् ओड्डियानं च KubjT_21.9a कुलेशानाम् अवस्थानां KubjT_12.1c कुलेश्वरं कुब्जिभृतानुरागं KubjT_3.31c कुलेश्वर्याङ्गसम्भूता KubjT_10.39a कुलैकविंशकोपेतः SUp_7.97a कुलैकविंशद् उत्तार्य SUp_4.25c कुशद्वीपप्रपालकः KubjT_21.50b कुशद्वीपं च शाल्मली KubjT_21.10b कुशद्वीपे व्यवस्थिताः KubjT_21.49d कुशपादकम् आक्रम्य SUp_7.47c कुशमूले च होमयेत् SUp_4.64d कुशलश्चेति ते स्मृताः SvaT_10.309d कुशलो हरिमर्दश्च SvaT_10.305a कुशसर्षपतण्डुलाः SvaT_3.46b कुशं क्रौञ्चं च शाल्मलिम् SvaT_10.284b कुशान् संस्तीर्य सर्वतः VT_39d कुशे वपुष्मता पूर्वं SvaT_10.297c कुशो ऽभूत्काञ्चनः कौशे MrgT_1,13.99a कुशो मरकतप्रभः SvaT_14.23b कुष्ठरोगविशिष्टोऽपि ToT_2.25c कुष्ठस्यैव सदा होमात् KubjT_8.45c कुसुमस्यानले हुतम् SUp_4.36b कुसुमं च रजं रक्तं KubjT_25.223a कुसुमादिभिरभ्यर्च्य SvaT_3.201c कुसुमानन्दमायान्ति SvaT_7.106a कुसुमानि निवेदयेत् SUp_6.245b कुसुमानि समाहरेत् SvaT_13.39d कुसुमायुधदीपकम् SvaT_7.106b कुसुमास्त्र इवापरः SvaT_10.777d कुसुमिन्या सहैकत्वम् KubjT_23.133c कुसुमैर्भूषिताः सदा SvaT_10.558d कुसुम्भगुणशालिनी[þ] KubjT_15.49b कुसुम्भमण्डले वापि VT_115c कुसुम्भरक्तसंकाशौ VT_176c कुसुम्भरजसालोड्यं VT_219c कुसुम्भरजःसम्मिश्रं VT_267a कुसुम्भशाकम् ऐशान्यां SUp_6.85a कुसुम्भोदकसन्निभम् KubjT_20.6b कुसुम्भोदसमुद्भवाः KubjT_15.48d कुस्तुम्बर्याः प्रदेयाः स्युर् SUp_6.75c कुहकं मन्त्रजालं च Dka_17a कुहकानि तु यानि वै KubjT_9.42b कुहद्रकं च वायव्याम् SUp_6.84c कुहुद्यां तु महाबलाम् KubjT_22.41b कुहूश् च लिङ्ग-देशे तु गोर्स्(2)_31 (=1|22)a कुहूश् च शङ्खिनी चैव ToT_8.6a कूजते ऽनन्दरूपधृक् KubjT_17.30b कूटदेहा व्यवस्थिताः VT_311b कूटभूतं तु तन्मध्ये KubjT_16.26a कूटमन्त्राश् च ये केचित् KubjT_4.10c कूटयुग्मं द्विरष्टकम् KubjT_5.23b कूटरूपं कुलेश्वरम् KubjT_16.63b कूटस्थं वा समेकतः KubjT_20.41b कूटस्थास् तु स्मृता बीजाः VT_66c कूटं बिन्दुसमन्वितम् KubjT_23.97b कूटेदं मण्डलेश्वरम् KubjT_16.61d कूपश्चापि कटङ्कटः SvaT_10.86b कूर्चबीजं तु सुन्दरि ToT_6.18d कूर्चबीजादिका चैषा ToT_3.30a कूर्चयुक्तेन हंसेन ToT_4.7c कूर्चविद्या तथैव च ToT_6.49b कूर्म उन्मीलने स्मृतः गोर्स्(2)_35b कूर्म उन्मीलने स्मृतः Stk_10.13b कूर्मपृष्ठे व्यवस्थिता SvaT_10.768d कूर्मयन्त्रेण पीडयेत् KubjT_19.58d कूर्मयन्त्रेण पीडयेत् KubjT_23.118अब् कूर्मश् चैवैकनेत्रश् च KubjT_10.123c कूर्माकाराणि चित्राणि SvaT_10.981c कूर्माकाराणि सर्वतः SvaT_10.895b कूर्माकाराणि सर्वेषां SvaT_10.1112c कूर्माख्योनकुलस्तथा SvaT_10.39b कूर्मादौ शर्मकावधिम् KubjT_17.89d कूर्मानन्दं च पैनाकं KubjT_13.69a कूश्माण्डं मध्यतः स्थाप्य SUp_6.78a कूष्माण्ड इति विख्यातः MrgT_1,13.23c कूष्माण्डहाटकाद्यास्तु SvaT_11.238c कूष्माण्डाधिपतिः स्थितः SvaT_10.94d कूहुश् च लिङ्ग-देशे तु गोर्स्(1)_22a कृकरस्तु क्षुते चैव Stk_10.13c कृकरः क्षुत-कृज् ज्ञेयो गोर्स्(2)_35c कृकलासः स्थिरीभवेत् KubjT_23.26b कृच्छ्रजीवी च सततम् SvaT_12.61a कृच्छ्रं वा प्रतिषण्मासं MrgT_3.127a कृडते स शिवे पुरे SUp_6.13d कृतका ह्य् अचेतना शून्या KubjT_4.67c कृतकृत्यस्य योगिनः KubjT_25.171b कृतकृत्यः प्रसन्नधीः SvaT_3.1d कृतकृत्यः प्रसन्नात्मा SvaT_7.247a कृतकृत्यः प्रहृष्टात्मा SvaT_3.129a कृतकृत्यः प्रहृष्टात्मा SvaT_4.452c कृतघ्नं दुष्टचेतसम् SvaT_6.86b कृतचित्तव्यवस्थितिः MrgT_4.34d कृतन्यासः पतेत् पद्भ्यां KubjT_18.83a कृतन्यासः पतेत् पादौ KubjT_18.87a कृतप्रणामो ऽनुज्ञातो MrgT_3.66c कृतयत्नस्य योगिनः MrgT_4.10b कृतरक्षः स्मरन्नस्त्रं MrgT_3.83a कृतरक्षाविधानेन SvaT_7.285a कृतवर्णपरिग्रहा SRtp_73d कृतस्यैतद्भवेन्मानं SvaT_11.215c कृतं तु भारते वर्षे KubjT_2.118a कृतं वै मोक्षदं भवेत् SvaT_7.34b कृताञ्जलिस् त्रिसंध्यं च SUp_7.5c कृताञ्जलिः स्थितः शिष्यो SUp_7.63a कृतानि यानि कर्माणि SvaT_4.485a कृतान्तो जननाशकः SvaT_10.977b कृतान्तो वाहने क्षमः KubjT_23.13d कृताम् ऐश्वर्यम् ईश यत् BhStc_86d कृतार्थ इति निर्दिशेत् SvaT_6.33d कृतार्थं प्रागुदङ्मुखः MrgT_3.33b कृतार्थः परमार्थतः Dka_7b कृतार्थो ऽस्मीति या मतिः MrgT_1,11.2d कृतावासः सदा जनः MrgT_1,13.106d कृता वै चक्रवर्तिभिः SvaT_10.826d कृता वै सुकृता भवेत् SvaT_5.88b कृता श्रीकण्ठसूरिणा SRtp_322b कृते कर्मणि बालानां KubjT_5.61c कृते चोड्डमहेशानो KubjT_2.47a कृते फलं महेशानि ToT_3.7c कृतो घोरस्त्वसंख्येयः SvaT_10.826a कृतो ऽहं तत् किम् अन्येन KubjT_1.24c कृत्यजातं तु बन्धनम् Dka_65b कृत्यभेदेन भेदो ऽस्या KubjT_5.144c कृत्यभेदोपचारेण MrgT_1,13.165a कृत्यं चास्य न विद्यते SvaT_7.247b कृत्यं तदादिविषयं MrgT_1,13.176c कृत्यं सकारकफलं MrgT_1,2.3c कृत्यं सो ऽप्यस्मदादिवत् MrgT_1,3.7d कृत्येषु तेषु कर्तासौ SRtp_265a कृत्रिमश् चैव संयोगात् KubjT_11.82c कृत्रिमं मुखमण्डले KubjT_11.92d कृत्रिमानेव मन्येत SvaT_11.114a कृत्रिमापि भवद्भक्तिर् BhStc_108a कृ-त्रे-द्वा-क-क्रमाद् एवम् KubjT_13.43c कृ-त्रे-द्वा-कम् अनुक्रमात् KubjT_14.10b कृत्वा कपालसम्पुटमथ मृतसूत्रेण वेष्टयेत् सम्यक् SvaT_13.21/a कृत्वा कर्तव्यं मुहुर् मुहुः VT_348b कृत्वा कारणसंश्रयम् MrgT_1,4.13b कृत्वा कुण्डलिकास् तिस्रो KubjT_23.152c कृत्वा कुम्भे निवेशयेत् SvaT_4.46d कृत्वा कृष्णाजिने नरः SUp_6.70b कृत्वाग्नेयीं तु धारणाम् SvaT_10.868d कृत्वा च नैत्यकं सर्वम् SUp_7.25c कृत्वा च व्यभिचारिणाम् MrgT_3.24b कृत्वा चाज्ञां पुनर् ददेत् KubjT_2.121d कृत्वा चैव क्षमापयेत् KubjT_24.165b कृत्वा चैव ततो व्रजेत् SvaT_2.182d कृत्वा चैव त्यजेत्पुनः SvaT_4.330b कृत्वा चैव त्वधोमुखम् SvaT_14.12b कृत्वा चैव निराश्रयम् KubjT_23.161b कृत्वा चैवमधोमुखम् SvaT_4.421b कृत्वा चैव यथाक्रमम् SvaT_10.346b कृत्वा चैव वरानने SvaT_2.103b कृत्वा चैव सुदारुणम् SvaT_9.95b कृत्वा जपविधिं सम्यक् CakBhst_30c कृत्वा ज्ञानविवर्जिताः SvaT_10.515d कृत्वाज्ञां प्राप्नुयान् मुक्तिं SUp_7.28c कृत्वा तस्मिन्स्तु धारणाम् SvaT_10.881d कृत्वा तु चतुरङ्गुलम् VT_277b कृत्वा तु विधिपूर्वकम् SvaT_8.16d कृत्वा तु विधिवन् मन्त्री VT_79a कृत्वात्मानं नियोजयेत् SvaT_4.508d कृत्वा त्रिगुणम् आदितः SUp_4.23b कृत्वा दर्भमयीं पत्नीं SvaT_10.397c कृत्वा दर्भासनं न्यसेत् SvaT_3.111b कृत्वा देवगृहं विशेत् SUp_7.48b कृत्वादौ भूमिसंशुद्धिं VT_19a कृत्वाधिकारमीशेष्टम् MrgT_1,4.8c कृत्वाधिकारं स्थित्यन्ते MrgT_1,4.7c कृत्वा धूपाधिवासितम् KubjT_10.55d कृत्वा ध्यात्वा च ताः क्रमात् VT_23d कृत्वानेन क्रमेण तु VT_68b कृत्वान्तःकरणं ह्येवं Stk_2.15a कृत्वा न्यासम् अशेषं तु KubjT_18.77c कृत्वा पापविवर्जितः SUp_6.132b कृत्वा पूजां प्रकुर्वीत VT_19c कृत्वा पूर्णां तु पातयेत् SvaT_10.1270d कृत्वा पूर्वं तु विन्यासं VT_357a कृत्वाप्नोति महाभोगान् SUp_2.22a कृत्वाप्नोति महाभोगान् SUp_6.219c कृत्वा प्रतापनायाग्निं SUp_6.213c कृत्वा प्रतिकृतिं प्राज्ञः SvaT_6.73a कृत्वा बाह्यं समाचरेत् SvaT_3.40b कृत्वा मण्डलकादिकम् KubjT_19.45d कृत्वा यक्षसुरासुरपन्नगनारीः समानयत्याशु SvaT_13.15/b कृत्वा वेदीं तदूर्ध्वतः KubjT_7.104b कृत्वा वै कुक्कुटासनम् KubjT_23.115b कृत्वा वै तत्त्वमुच्चरेत् SvaT_4.362b कृत्वा षोडश वाराणि KubjT_23.148c कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं गोर्स्(2)_52 (=HYP 1.50)a कृत्वा सम्यक्तु धारणाम् SvaT_10.798d कृत्वा संतर्पयेद्विभुम् SvaT_4.46b कृत्वा संभाषणं तेन SvaT_4.416a कृत्वा साम्राटजान् दोषान् KubjT_5.43c कृत्वासौ 'मृतम् अश्नुते KubjT_9.19d कृत्वा स्वप्ने प्रसिद्ध्यति SvaT_4.7d कृत्वा हृत्स्थं तु केशवम् KubjT_9.25b कृत्वैकेन ममैतेषाम् SUp_6.126c कृत्वैवं शुद्ध्यति प्रिये SvaT_5.87b कृत्वोपकारम् आर्तानां SUp_6.280c कृन्तयन्ति महाम्बिकाः KubjT_15.81b कृपया कथयस्व मे Dka_1d कृपाधाराधारा किम् अपि मधुरा भोगवतिका Saul_49b कृमिकीटपतङ्गाश्च Dka_69a कृमिघ्नद्रव्यमिश्रेण MrgT_3.7a कृमीणां निचयश्चेति MrgT_1,13.18c कृशरोगार्तवृद्धानां SUp_7.95a कृशः क्षयकरो ज्ञेयः SvaT_1.25c कृशः स्थूलः क्षयान्वितः SvaT_1.17b कृशे मध्ये किं चिज् जननि तव तद् भाति सुधियाम् Saul_77b कृशोदर्यो मदालसाः SvaT_10.554b कृषेद्वै लोभलाङ्गलैः SvaT_11.107d कृष्टाकृष्टाशनो दुःख- MrgT_1,13.92a कृष्णकौशेयसंवीतां VT_107a कृष्णचतुर्दश्यां गृहीत्वा VT_178c कृष्णच्छागो महानेत्री KubjT_25.230c कृष्णपक्षे चतुर्दश्याम् MrgT_3.20a कृष्णपक्षे त्रयोदश्यां KubjT_25.217a कृष्णपक्षे ऽन्यथा भवेत् SvaT_2.254d कृष्णपक्षे वरानने SvaT_7.68d कृष्णपक्षोर्ध्वचारेण SvaT_7.66c कृष्णपिङ्गलरक्तास्यः SvaT_10.45a कृष्णपिङ्गेशरुद्रश्च SvaT_10.1082c कृष्णमाल्याम्बरच्छदाः SvaT_4.22b कृष्णमाल्योपहारैश्च SvaT_6.88c कृष्णमूर्तिः समुद्भवा ToT_10.11d कृष्णमेघोपरिस्थेन SvaT_10.719c कृष्णरक्तजनाकीर्णं KubjT_20.3c कृष्णरक्तानि वस्त्राणि SvaT_4.26a कृष्णरेण्वात्मको वायुर् SvaT_12.88c कृष्णवर्णम् विचिन्तयेत् VT_157b कृष्णवर्णं चतुर्भुजम् SvaT_12.114d कृष्णवर्णं तदुदकं ToT_3.48c कृष्णवर्णं सुदारुणम् KubjT_7.106d कृष्णवर्णं सुभीषणम् SvaT_9.32d कृष्णवर्णा च रक्ताक्षी SvaT_12.118a कृष्णवर्णेन देवेन KubjT_19.52a कृष्णवर्णे भवेन् मृत्युः KubjT_19.77c कृष्णवस्त्रोद्भवेन च KubjT_23.135d कृष्णशापं सुरेश्वरि ToT_4.27b कृष्णसर्पेण भक्षणम् SvaT_4.27b कृष्णस्वच्छानि रूपतः MrgT_4.36d कृष्णं तु स्पर्शसंज्ञितम् SvaT_12.97b कृष्णं सम्परिकीर्तितम् SvaT_14.22d कृष्णं स्फटिकसप्रभम् SvaT_10.891b कृष्णं हरितधूम्रकम् SvaT_12.25d कृष्णं हरितपिङ्गलम् SvaT_12.154b कृष्णाख्यां शक्तिधारिणीम् KubjT_22.24b कृष्णागोपयसा सार्धं VT_190c कृष्णाङ्गारा तु नैऋत्यां SvaT_10.134a कृष्णाजिनोत्तरीयश्च SvaT_2.74c कृष्णा दैत्यपतेर्मृत्योर् MrgT_1,13.50a कृष्णानां द्विगुणं फलम् SUp_4.45d कृष्णान्ते रक्तवाससः VT_172b कृष्णाम्बरधरं कृष्णं SvaT_7.276c कृष्णायां पञ्चमी भवेत् KubjT_23.64b कृष्णे ब्रह्मविनाशं वा KubjT_19.80c कृष्णो यस्य परिच्छदः KubjT_23.27b कृष्णोर्ध्वकेशा मलिनाः SvaT_4.22a केकरेण भवेद्व्याधिर् SvaT_1.23c केकरो दन्तुरः काणः SvaT_1.16c केचिदाचक्षते बिन्दुः SRtp_126c केचिन्नियामकं कर्म MrgT_1,10.15c केतुतामगमत्तस्य MrgT_1,13.101a केतुध्वजो विशालाक्षः KubjT_2.97c केतुमान् भाजनस्तथा SvaT_10.333d केतुमाल इति श्रुतः SvaT_10.194d केतुमालमिति ख्यातं SvaT_10.216c केतुमाले जनो दिव्य- MrgT_1,13.82c केतुश्चरति भास्वता SvaT_7.43d केदारं भैरवं तथा SvaT_10.872d केदारे मण्डलेश्वरे SUp_6.189d केन वा नीयते तु सः Stk_23.12d केन वा प्रतिपाद्यते SRtp_202b केयं वा रूपकेयत्ता MrgT_4.58c केयूरकटकैर्डोरैः SvaT_10.566c केवलं कथितं बीजं KubjT_7.63a केवलं ज्ञानमित्युक्तं Dka_18c केवलं ज्ञानसिद्धिदम् VT_6b केवलं तु महाकालं KubjT_18.19c केवलं तु स्मृतं भद्रे KubjT_18.13a केवलं त्रिदशं पुनः KubjT_7.61d केवलं त्रिंशमं भवेत् KubjT_7.75b केवलं द्वितयं देवि KubjT_18.9c केवलं बुद्ध्युपादाना SRtp_74c केवलं यदि लभ्येत KubjT_20.52c केवलं व-ष-मध्यगम् KubjT_7.77b केवलं विंशमं भवेत् KubjT_7.68b केवलं सृष्टिसंयुतम् KubjT_7.78d केवलं स्मरणाद् एव VT_120a केवलः परमानन्दो SRtp_78c केवलानां महात्मनाम् SRtp_131b केवलेन विशोधिकाम् SvaT_5.53b केवलो निष्कलस्तु सः SvaT_6.11d केशक्लेशापनुत्तये SUp_6.231b केशयज्ञोपवीती च SvaT_9.18c केशं च परमेश्वरि ToT_6.5b केशास्थीनि कपालानि SUp_7.51a केसरस्य तु मध्ये च ToT_8.18a केसरं बुद्धिकर्णिकम् SvaT_10.1108d केसराणि च संलिख्य SvaT_5.26c केसराणि द्वितीयके SvaT_5.22d केसराणि विचिन्तयेत् SvaT_2.66d केसरालं सकर्णिकम् SvaT_2.56d केसरेषु निवेशयेत् SvaT_2.78d केसरैरुपलक्षितम् SvaT_9.15f केसरैः पद्मरागैश्च SvaT_10.480c केसरैः परिवारितम् SvaT_10.661d कैटभारिरिवापरः SvaT_10.774d कैलासदक्षिणे शृङ्गे KubjT_11.59c कैलासनिलयश्चाहं SvaT_10.1001a कैलासनिलयस्तथा SvaT_10.1035d कैलासम् अपि पातयेद् KubjT_22.15c कैलासयुक्तो हिमवांस् SvaT_10.203a कैलासशिखराकारं SvaT_10.1006c कैलासशिखरासीनम् SUp_1.1a कैलासशिखरासीनं SvaT_1.1a कैलासशिखरे रम्ये VT_1a कैलासशिखरोपमम् SvaT_10.1013d कैलासस्योत्तरे शृङ्गे KubjT_11.60c कैलासोपरिसंस्थितम् KubjT_11.50b कैलासो हिमवांश्चैव SvaT_10.209a कैवर्तरजलेहिका KubjT_21.64d कैवर्तिकी भवेत् कोल्ला KubjT_25.108a कैवल्यदास्ततश्चोर्ध्वे SvaT_6.48c कैवल्याद्यं च यत् किञ्चित् KubjT_10.50a कैश्चिन्नोत्कृष्टवेषवान् MrgT_3.68d कोकिलाकण्ठसदृशं SvaT_10.942c कोकिलारावझङ्कारं KubjT_3.15a कोकिलारावमधुरैः SvaT_10.103c को गुणैर् अधिकस् त्वत्तस् BhStc_97a कोङ्कणं चीनबाह्लीकं KubjT_5.66c कोटयश्चैव सुन्दरि ToT_8.2b कोटयस् तु अनेकधा KubjT_6.93d कोटयस् तु तथा शम्भो KubjT_6.2a कोटयः सप्तमन्त्राणाम् SvaT_10.1201c कोटयो दशचोर्ध्वतः SvaT_10.29d कोटयो नव सप्त च MrgT_1,13.118b कोटराक्षं सुभीषणम् SvaT_9.4b कोटराक्षा सुभीषणा KubjT_19.25d कोटराक्षी वृकानना KubjT_2.77b कोटाख्येति च कौषटी KubjT_25.109b कोटाविष्टार्थदायित्वाद् MrgT_1,7.18c कोटिकोटिपरीवारास् त्व् SvaT_10.7a कोटिकोटिशतायामं KubjT_16.2c कोटिकोटिसहस्रेण SvaT_10.720a कोटिकोटिसुविस्तीर्णं KubjT_15.40a कोटिचतुर्भिर् देवेशि KubjT_5.59a कोटितेजास्तथाविधैः MrgT_1,13.10b कोटित्रयजपेन तु KubjT_5.53d कोटित्रिंशैः स शुध्यति KubjT_5.44b कोटिद्वयं च देवेशि SvaT_11.228a कोटिद्वयं तदूर्ध्वे तु SvaT_10.538a कोटिद्वादशकोपेतं KubjT_18.122c कोटिद्वादशम् आश्रितः KubjT_18.99d कोटिद्वितयमेव च SvaT_10.328d कोटिधागुणितस्य च SvaT_11.307b कोटिधातो वरारोहे SvaT_7.24c कोटिपत्रे महादिव्ये SvaT_10.812c कोटिभेदः शतानां तु KubjT_5.105a कोटिभेदैर् व्यवस्थिता KubjT_6.100d कोटिभेदो वरानने KubjT_5.107b कोटिमात्रेण देवेशि SvaT_10.737c कोटिमात्रेण सुव्रते SvaT_10.829b कोटियोजनबाहुल्यः SvaT_10.3a कोटियोजनमानेन SvaT_10.28a कोटियोजनमानेन SvaT_10.533c कोटियोजनमानेन SvaT_10.619a कोटिरण्डकटाहकः MrgT_1,13.119d कोटिरेका तथान्यानि SvaT_10.1112a कोटिरेका तु वर्षाणां SvaT_11.225c कोटिर् एका त्व् अहमिशि KubjT_18.120d कोटिर्दशसहस्रकम् SvaT_10.978d कोटिलक्षचतुष्टयम् KubjT_18.122d कोटिशः कोटिशश् चक्रं KubjT_19.4c कोटिशृङ्गाणि चान्यानि SvaT_10.692a कोटिशो दिक्ष्व् अवस्थितैः KubjT_5.88d कोटिशो मरणं दृष्ट्वा MrgT_1,9.12a कोटिश्चैका समुद्ररात् MrgT_1,13.113d कोटिस् तु भवते ह्य् एवं KubjT_6.18a कोटिं कोटिं च कल्पानां SUp_6.205c कोटीनां परिवारितः SvaT_10.157b कोटीनां पार्थिवं महत् SvaT_10.343d कोटीनां मूलतोर्ध्वतः KubjT_16.87b कोटीनां सप्ततिर्लक्षाण्य् SvaT_10.4a कोटीवर्षं तथाष्टमम् KubjT_25.49d कोटीवर्षं तु चाष्टमम् KubjT_25.95b कोटीश् चित्तस्य चापलात् BhStc_38b कोट्यर्बुदसहस्रधा SvaT_8.31b कोट्यष्टकं महादेवि SvaT_10.518a कोट्यस् त्रीणि प्रकीर्तिताः KubjT_6.92b कोट्यः षोडशमानेन SvaT_10.523c कोट्यो ऽनेकास्तु सङ्ख्यया SvaT_10.1165b कोट्यो ऽनेकाः सहस्रशः SvaT_10.1186b कोट्यो लक्षाणि विंशतिः SvaT_10.522b कोणस्थान् क्षेत्रपालांश्च SvaT_3.210c कोदण्डतिर्यगौ द्वौ तु KubjT_19.10a कोदण्डद्वयमध्यस्थं KubjT_19.9c कोदण्डान्तर्गतौ चान्यौ KubjT_19.10c कोदण्डान्तं विचिन्तयेत् KubjT_13.72b को न मुच्येत बन्धनात् SvaT_4.333d को न मुच्येत बन्धनात् KubjT_3.49b को न मुच्येत बन्धनात् Stk_8.37b को न रज्येत पण्डितः Dka_11d कोपकाले समुत्पन्ने KubjT_7.100a कोपसङ्ग्रामसंरम्भं KubjT_25.13c को भवान् किम् इहागतः KubjT_1.9b को मनस्वी न विस्मितः BhStc_80d को मे ददाति को याच्यः KubjT_3.25c कोलागिर्यं तु कण्ठस्थं KubjT_25.93c कोलागिर्यां तथोज्जेनी KubjT_2.116a कोलागिर्ये महाक्षेत्रे KubjT_24.72c कोलागिर्ये महालक्ष्मीं KubjT_22.25c कोलापुरं तु कञ्जिन्यां KubjT_25.111a कोल्लाद्रौ संव्यवस्थिताः KubjT_15.19b को विशेषः शिवागमे MrgT_1,2.10d को वेत्ति कियती गतिः BhStc_32d कोशकारो यथा कीट SvaT_10.361a कोषकीट-m-इव स्थितः KubjT_14.35b कोष्ठकान् तु समान् शुभान् VT_53d कोष्ठकैकोनपञ्चाशत् SvaT_5.21a कोष्ठव्योमगुणध्वनेः MrgT_1,11.26b कोष्ठागारं च वायव्यां SUp_2.18c कोष्ठैकादशबीजेन VT_59c को ऽसिताङ्गः कुलेश्वरः KubjT_16.31d कौतूहलसमन्वितम् SUp_6.153b कौबेरीदिशि संस्थिता KubjT_24.77b कौबेर्याम् अजमोदं च SUp_6.75a कौबेर्याम् अर्थसिद्धिदम् KubjT_19.84d कौमारक्रममध्यस्था KubjT_17.18a कौमारी चादिना पूज्या KubjT_24.73a कौमारीति तृतीयं स्याद् KubjT_5.14c कौमारी पद्मगर्भाभा SvaT_10.1020c कौमारी वैष्णवी तथा KubjT_24.135b कौमारे महतां गता KubjT_17.20d कौमार्यांशा वरानने KubjT_6.87b कौमार्याः सप्त-m-उद्दिष्टा KubjT_6.89c कौमार्य् एव हृदि स्थिता KubjT_20.61d कौमार्यौ द्वे समाहरेत् KubjT_10.14b कौरञ्जः श्वेतपर्णश्च SvaT_10.220c कौलभाषा समुद्धृता KubjT_10.7b कौलभाषोदिता या तु KubjT_7.44c कौलिकं षड्विधं किं तु KubjT_4.40a कौलिकाचारनिर्मुक्ताः KubjT_10.147c कौलिकाचारमार्गेण KubjT_10.142a कौलिकानां कुजीमते KubjT_18.113b कौलिकेदं समाख्यातं KubjT_7.34a कौलिकेन विधानेन KubjT_24.59a कौलिको विधिर् उत्तमः KubjT_4.33d कौलीशाः कुलनायकाः KubjT_14.50b कौलीशोन्मत्तसंयुक्ताः KubjT_15.19a कौलेशानसमायुक्तं KubjT_16.96c कौशल्यां मण्डकापूपांस् SvaT_2.133a क्रकचः शूलमेव च SvaT_10.39d क्रमज्ञौघविशारदः KubjT_18.85d क्रमणी चैव नामा च KubjT_21.88c क्रमणीं मरुदेशे तु KubjT_22.36c क्रमतुल्यो ऽथवा हि सः KubjT_13.58d क्रमते सर्वलोकान्वै SvaT_12.131a क्रमते सिद्धिमेति च SvaT_12.127b क्रमपूजाविधानेन KubjT_10.55a क्रमपूजां समाचरेत् KubjT_12.19d क्रमप्रसवयोगिनोः MrgT_1,13.179b क्रममन्त्रपदालब्धा KubjT_17.79a क्रमयोगात् प्रपद्यते MrgT_4.51d क्रमयोगितया क्रमात् MrgT_1,12.11b क्रमशश् च निवर्तते VT_261b क्रमशः कर्मयोगी च SUp_1.36c क्रमशः शक्ततामेति MrgT_4.21a क्रमशः सम्प्रपूजयेत् KubjT_24.84b क्रमशः सिद्धिमाप्नोति MrgT_3.93c क्रमशुद्धिक्रमेण तु KubjT_24.105b क्रमशो योजयेन् मन्त्रि VT_347a क्रमशो विनिवर्तन्ते MrgT_1,2.23a क्रमं कुर्याद् इदं भक्त्या KubjT_25.0*25a क्रमं तेषां निबोध मे SvaT_10.345b क्रमं पूज्यारिहा भव KubjT_25.187b क्रमं वक्ष्यामि दिव्यौघं KubjT_17.61c क्रमं शाम्भवम् इत्य् आहुर् KubjT_13.54a क्रमः कार्यः सुनिश्चितैः KubjT_5.91d क्रमाक्रमसमुत्पत्तेः MrgT_1,3.3a क्रमाग्रे मण्डलोपरि KubjT_8.34b क्रमाज्ज्ञानप्रदास्ते वै SvaT_6.48a क्रमाज् ज्ञानं तु शाम्भवम् KubjT_13.57b क्रमात् खेचरतां व्रजेत् KubjT_13.48b क्रमात् तत्त्वानि मुञ्चति KubjT_25.139b क्रमात् षट्कं कुलाकुले KubjT_14.3b क्रमात् सम्भवते वाचा KubjT_13.61c क्रमात् सर्वे स्वमानतः SvaT_11.295b क्रमात्सुघत एव हि MrgT_1,7.23b क्रमात् स्थूलं पृथक् पृथक् KubjT_19.5d क्रमाद् अनुग्रहन्त्य् एतास् KubjT_15.80c क्रमाद् एवं प्रजायते KubjT_13.67d क्रमाद् दक्षिणवामगौ KubjT_4.84d क्रमाद्ध्यात्वा कलशेषु SvaT_4.468a क्रमाद् ध्य् एवं व्यपोहयेत् KubjT_12.11d क्रमाद्युत्पत्तिशक्तिमत् MrgT_1,3.3b क्रमाद् वर्णानुपायिनी SRtp_74d क्रमाद् व्यस्तसमस्तकम् VT_59b क्रमाम्नायं पुनः पात्रे KubjT_10.132a क्रमेण कर्मणा केन BhStc_41a क्रमेण परिकल्पयेत् SvaT_2.283b क्रमेण परिवर्तयेत् KubjT_22.59d क्रमेण परिवर्तयेत् KubjT_22.59d क्रमेण प्राशयेच्चरुम् SvaT_3.211d क्रमेण योगपद्मस्य ToT_8.10c क्रमेण योजयेत् सुधीः ToT_3.4b क्रमेण विहिता चाज्ञा KubjT_3.118a क्रमेण शाम्भवस् तेषां KubjT_10.99c क्रमेण शृणु सादरम् ToT_2.6b क्रमेण श्रोतुम् इच्छामि ToT_8.1c क्रमेण षोडशैवैतान् KubjT_17.88a क्रमेण सिध्यते सर्वम् KubjT_12.47c क्रमेणैव प्रपूजयेत् KubjT_10.130d क्रमेणैव शुभेक्षणे KubjT_4.104b क्रमेणैव षडानन Stk_5.2b क्रमेणैव सुरार्चिते KubjT_5.109d क्रमेणोच्चारयेत्सर्वं SvaT_2.130a क्रमेणोच्चारयेत् सर्वान् SvaT_3.19c क्रमोघं सम्प्रवर्तते KubjT_19.119d क्रमौघं सम्प्रकाशय KubjT_25.186d क्रमौघः कुलपद्धतिः KubjT_2.49b क्रामणी च तथापरा KubjT_21.88d क्रिमिकूटः बहुशाखः SvaT_10.46c क्रिमिविष्ठानुलेपं च SvaT_4.4a क्रियते ते महाकाल- CakBhst_8c क्रियते मूर्तिकल्पना ToT_6.50d क्रियते येन वर्णता MrgT_1,11.26d क्रियते सा यथाविधि SvaT_4.106d क्रियया कुरुते जगत् SRtp_128d क्रियया हेतुभूतत्वात् SRtp_139c क्रिया करणभेदेन SvaT_4.360c क्रियाकरणसंबन्धात् SvaT_4.359c क्रियाकरणहीनस्य SvaT_4.360a क्रियाकाण्डरतं शान्तं KubjT_3.44c क्रियाकारणगोचरम् KubjT_1.35b क्रियाकारणगोचरम् KubjT_11.16b क्रियाकारणगोचरे KubjT_8.60d क्रियाकालगुणोत्तरम् KubjT_11.87d क्रियाकालगुणोत्तरा KubjT_16.42b क्रियाकालविभागवित् MrgT_3.93b क्रियाकालविवर्जितः SvaT_7.239d क्रियाकालं च वै शून्यं VT_236a क्रियाकालांशयुक्तस्य SvaT_6.97c क्रिया काले प्रयोक्तव्या SvaT_4.151c क्रिया कुण्डलिनी परा SRtp_128b क्रियाख्यं याव सुन्दरि KubjT_13.74d क्रियाख्या पारमेश्वरी SvaT_3.181d क्रियाख्या शक्तिरैश्वरी SRtp_266d क्रिया च शुक्रसहिता KubjT_24.36a क्रिया चेच्छा तथा ज्ञाना गोर्स्(2)_86a क्रिया ज्ञाता मया देव SvaT_7.1a क्रियाज्ञानस्वरूपेण SvaT_11.13c क्रिया ज्ञानं तथैवेच्छा SvaT_1.65c क्रियाज्ञाने तथेच्छा च SvaT_2.52c क्रिया ज्ञेया तु वह्निवत् SvaT_10.375b क्रियातत्त्वस्य मार्गो ऽयं KubjT_11.43c क्रियातत्त्वार्थनिर्देशं KubjT_11.31a क्रियातो ' घं प्रवर्तेत KubjT_13.75a क्रियादेव्या ततः पुनः KubjT_24.54d क्रियाध्वानमहोदधिः KubjT_11.10d क्रियारूपा परापरा KubjT_15.67d क्रियारूपाः परापराः KubjT_16.14b क्रिया वामा तथोत्तरे SvaT_7.152d क्रियाव्यतिकरेषु च MrgT_3.121b क्रियाशक्तिर् अधोभागे KubjT_11.41c क्रियाशक्तिरिति स्मृता SvaT_5.74d क्रियाशक्तिर्जनार्दनः SvaT_11.52b क्रियाशक्तिश्चिदेव यत् SRtp_139d क्रियाशक्तिः परा हि सा SvaT_10.482b क्रियाशक्तिः परा हि सा Stk_13.17d क्रियाशक्तिः शिवस्य तु SvaT_10.502b क्रियाशक्तिः समाख्याता SvaT_1.66c क्रियाशक्त्या तु सुव्रते SvaT_11.58d क्रियाशक्त्यापरा पुनः KubjT_18.25b क्रियाश्चर्याः प्रकीर्तिताः Dka_25b क्रिया हि फलदा पुंसां SRtp_129a क्रियोपेतस्य देवेशि SvaT_15.33c क्रीडते उमया सह VT_b क्रीडते गगने महान् KubjT_25.62b क्रीडते त्वणिमादिभिः SvaT_7.225d क्रीडते नायको भूत्वा KubjT_12.49a क्रीडते पूर्वराज्यवत् SvaT_12.62d क्रीडते भगवान्देवो SvaT_10.524c क्रीडते स चराचरम् KubjT_25.24b क्रीडते सर्वगः शुभः KubjT_25.63d क्रीडते स शिवे पुरे SUp_6.6d क्रीडते स शिवे पुरे SUp_6.52b क्रीडते स शिवे पुरे SUp_6.237d क्रीडते स शिवे लोके SUp_6.240c क्रीडन्ति चान्ये सततं SvaT_10.109a क्रीडन्ति दिव्यनारीभिः SvaT_10.297a क्रीडन्ति भुवनेषु ते SvaT_10.1149d क्रीडन्ति मातरस्तत्र SvaT_10.141a क्रीडन्ति योगिनस्तत्र SvaT_10.983c क्रीडन्तिरुद्रभवने SvaT_10.565a क्रीडन्ति रुद्रभवने SUp_6.187c क्रीडन्ति वनितायुक्ताः SvaT_10.308a क्रीडन्तिसार्धंकन्याभिः SvaT_10.570a क्रीडन्ति सुरसत्तमाः SvaT_10.171d क्रीडन्ते चान्त्यजेष्व् अपि KubjT_25.106d क्रीडन्ते दैशिकोत्तमाः SvaT_10.1062b क्रीडन्ते विविधैः सुखैः KubjT_14.64d क्रीडन्त्य् अमिततेजसा KubjT_15.19d क्रीडन्त्य् अमिततेजसा KubjT_15.21d क्रीडन्त्य् अमिततेजसा KubjT_15.26b क्रीडन्त्येते सयोषितः SvaT_10.302b क्रीडमानस्य भामिनि SvaT_9.2b क्रीडानन्दस्वरूपेण KubjT_3.40a क्रीडामः कामिनीजनैः KubjT_11.107b क्रीडार्थं वेधसा सृष्टा MrgT_1,13.110a क्रीडाविनोदैर् अतिलालसस्थं KubjT_3.31a क्रीडाशैलैश्च मानसैः SvaT_10.805b क्रीडासृष्टेस् तु संस्थानं KubjT_20.7a क्रुद्धचेतोऽवधारणम् KubjT_23.131d क्रुद्धनी रोषणी कलहा KubjT_21.104a क्रुद्धभावाद् धुनन्तीं तां KubjT_8.25a क्रुद्धस् तु जापयेन् मन्त्री VT_390a क्रुद्धस्यान्येषु का कथा KubjT_19.32d क्रुद्धः कालं विनाशयेत् KubjT_10.2b क्रुद्धः शत्रून् निपातयेत् KubjT_10.1d क्रुद्धः समुच्चरेन्मन्त्री SvaT_6.91c क्रुद्धः संरक्तलोचनः VT_158b क्रुद्धः संशोषयेत् सर्वं KubjT_10.9c क्रुद्धः संहरणे क्षमः KubjT_13.23d क्रुद्धः संहरते क्षिप्रं KubjT_23.123a क्रुद्धा तमोत्कटा नित्यं KubjT_15.71a क्रुद्धा भवति तारिणी ToT_4.45d क्रुद्धे ति च तथा चान्यम् अष्टमं शुभलक्षणम् KubjT_5.20/a क्रूरकर्माणि वै तत्र SvaT_7.67a क्रूरकार्ये तु कर्तव्ये SvaT_3.161a क्रूरग्रहविनायकान् SvaT_6.56d क्रूरजातिसमन्वितम् SvaT_9.66b क्रूरजातिसमन्विताम् SvaT_9.76d क्रूरजात्यनुरूपेण SvaT_3.161c क्रूरदृष्टिर्भयानकः SvaT_10.630b क्रूरदेवं शिरस्थं हि KubjT_18.16c क्रूरसेनस् तथान्यो वै KubjT_10.122a क्रूरा च पिङ्गला चैव KubjT_21.23c क्रूरानन्दसमन्वितम् KubjT_16.61b क्रूरानन्दसमन्वितम् KubjT_18.21d क्रूरानन्देन सम्भिन्नं KubjT_18.7a क्रूरैः संतापवेदिभिः SUp_7.85b क्रोङ्काराङ्कुशयोगादानयति सुरासुरान् क्षिप्रम् SvaT_13.24/a क्रोडीकृतो ऽहिपाशेन MrgT_1,1.16a क्रोध-उन्मत्तभैरवि KubjT_24.130d क्रोधकौलीशसंयुताः KubjT_15.17b क्रोधनश्चपलः क्षुद्रो SvaT_1.16a क्रोधनानिलभुग्भोगि- MrgT_1,13.134c क्रोधनो मारुताह्वयः SvaT_10.640d क्रोधराजनिरुद्धं तु SvaT_9.64c क्रोधराजः समाख्यातः SvaT_1.79a क्रोधराजावसानिकाम् SvaT_9.76b क्रोधशर्मादिभिः सिद्धैश् KubjT_11.100c क्रोधश् चण्डः प्रचण्डश् च KubjT_10.123a क्रोधश्चागुरुशुश्रूषा SvaT_11.151c क्रोधहृदयानुजा देवी KubjT_22.14c क्रोधाजेशादयः सिद्धाश् KubjT_11.101c क्रोधादाव् एकरुद्रान्तं KubjT_17.89a क्रोधादीन् गुरुतां मताः MrgT_1,13.147d क्रोधाष्टकमतः परम् SvaT_10.976d क्रोधीशम् अर्घिणा युक्तं KubjT_13.69c क्रोधेन तु यदा देवि KubjT_5.60c क्रोधेन महता दीप्तः VT_216a क्रोधेशचण्डसंवर्त- MrgT_1,13.149a क्रोधेश्वरश्च संवर्तो SvaT_10.1067a क्रोधेश्वराष्टकादूर्ध्वं SvaT_10.979a क्रोशद्वयेन गव्यूतिर् SvaT_10.21a क्रोशस्तद्द्विसहस्रकम् MrgT_1,13.8b क्रोशः समभिधीयते SvaT_10.20d क्रोषन्ति कन्यका देवि KubjT_5.58a क्रोष्टुके सुभगे देवि KubjT_24.134a क्रोंकारेण वरानने SvaT_9.56b क्रौञ्चद्वीपे निवेशिताः SvaT_10.302d क्रौञ्चस्य च वधार्थाय KubjT_3.2c क्रौञ्चाख्यो बलदर्पितः KubjT_3.4b क्रौञ्चाद्रौ हेमकन्दरे MrgT_1,13.99d क्रौञ्चासुरेण बलिना KubjT_3.6c क्रौञ्चे क्रौञ्चो हतो दैत्यः MrgT_1,13.99c क्रौञ्चेन परमेश्वर KubjT_3.23d क्रौञ्चो ऽथ वामनश्चैवाप्य् SvaT_10.310c क्लिश्यन्ति मायया भ्रान्ता SvaT_12.121a क्लिष्टं यत्र न कैः सुरैः BhStc_29b क्लिष्टो विघ्नैः प्रबाध्यते KubjT_22.18d क्लिष्यन्ति मनुजात्यन्तं KubjT_4.3c क्लेशायासप्रपीडिताम् KubjT_3.24d क्वचिज् ज्वालाचलाचलम् KubjT_11.47b क्वचित् साधकपुङ्गवः KubjT_20.28b क्वचित् सिद्धं क्रमे स्थितम् KubjT_10.37b क्वचिद् दृश्यति निस्फुरम् KubjT_20.37d क्वचिद् दृश्यन्ति न क्वचित् KubjT_19.58b क्वचिन्नाप्यसहायवान् MrgT_3.63b क्वचिन् मर्कटिजालाभं KubjT_11.47c क्वणत्काञ्चीदामा करिकलभकुम्भस्तनभरा Saul_7a क्वथ्यमाने च वारिणि SRtp_236b क्व देशे धारणारूपं MrgT_4.39c क्व भावाः प्रत्ययः स्थिताः MrgT_1,13.195b क्व वा लीयेत केन वा SRtp_140d क्व स्थानस्थः कुजेश्वरः KubjT_3.8d क्व स्थाने संस्थिता देव KubjT_20.58c क्वान्यत्र श्रवणाकाशे MrgT_1,12.23c क्शीराक्ततिलहोमेन SvaT_2.282a क्षकारं कालम् आरूढम् KubjT_9.56a क्षकारं त्वीशरूपिणम् SvaT_1.48d क्षकारं वक्त्रसंयुतम् ToT_9.17b क्षकाराद्या यथास्फुटम् KubjT_24.2d क्षकारेणैव निर्दिशेत् SvaT_1.49d क्षकारे देवता ह्य् एता KubjT_21.113c क्षकारो ऽर्णेषु कीर्तितः SRtp_93b क्षणद्वयं तुटिर्ज्ञेया SvaT_11.201c क्षणध्वंसीविनाशकम् KubjT_12.84d क्षणप्रध्वंसिनो देवि KubjT_4.67a क्षणम् एकं वितर्कितः KubjT_1.79b क्षणम् एकं स जीवति KubjT_23.43d क्षणाच्चैव प्रबुद्ध्यते SvaT_7.325d क्षणिकत्वान्मुहुर्मुहुः MrgT_1,2.24b क्षणिकेति मता परैः MrgT_1,2.24d क्षतजार्णवसांग्राम- SvaT_4.14a क्षतजोद्भवनेत्रजम् KubjT_25.223d क्षन्तुमर्हन्ति तत्सन्तो SRtp_3c क्षपणश्च क्षयान्तस्थः SvaT_10.1194c क्षपणं च तथान्तस्थं Stk_19.2c क्षपयन्ति महाम्बिके KubjT_18.89b क्षपयन्त्य् अन्यथा नैव KubjT_23.145c क्षपित्वा कालपर्यायं KubjT_2.25a क्षमस्व देवदेवेशि SvaT_4.208c क्षमस्वेति विसर्जयेत् ToT_4.41d क्षमस्वेति विसर्जयेत् ToT_5.30b क्षमः कां नापदं हन्तुं BhStc_87a क्षमा क्षेमकरी परा KubjT_21.113b क्षमादयासमायुक्तो SvaT_12.66a क्षमाशीलं गुरुं मत्वा KubjT_3.59a क्षमेद् अक्षममानानां SUp_5.39c क्षय-कुष्ठ-गुदावर्त- गोर्स्(2)_62 (=HYP 3.17)a क्षयकुष्ठज्वरादिभिः KubjT_22.62b क्षयं गता परे व्योम्नि KubjT_25.85c क्षयात्म भुवनाकृति SvaT_10.667b क्षयान् मूत्र-पुरीषयोः गोर्स्(2)_82 (=1|38, HYP 3.65)b क्षयान्वितेन मृत्युः स्यात् SvaT_1.26a क्षरते सर्वलोकानां SUp_6.164c क्षरन्तीं पूर्यमाणां वा SUp_6.131c क्षवर्णे कुब्जिनीशानं KubjT_24.78c क्ष संवर्तः स्थितः क्रोधे KubjT_24.4a क्ष संहारी स्थिता नाभौ KubjT_24.23c क्षसान्तर्बिन्दुसंयुक्तः SvaT_1.83c क्ष ह स आदितः कृत्वा KubjT_22.8c क्षादिर्यान्तसमोपेतो SvaT_1.84c क्षादिं द्विस्वरसम्भिन्नं SvaT_1.68a क्षान्तं वै याव देवेशि KubjT_5.79c क्षान्तिश्चाप्यनसूयता SvaT_10.410b क्षारकूपस्तथा तमः SvaT_10.43d क्षारक्षीरदधिस्नेह- MrgT_1,13.97c क्षारश् च मधुरावधि KubjT_13.11d क्षारः क्षीरं दधि घृतं SvaT_10.285c क्षाराद्यब्धिभिरावृताः MrgT_1,13.36b क्षाराद्यैः शिवयोगिनाम् SUp_6.255d क्षाराब्धिना परिवृत्तं MrgT_1,13.41a क्षारोदस्तत्समो बहिः SvaT_10.287b क्षालयेच्चरणद्वयम् ToT_3.39d क्षालयेत यथान्यायं SvaT_2.4a क्षालयेत् सकलं क्रमात् VT_22d क्षालयेदस्त्रवारिणा SvaT_3.44d क्षालयेद् देहमध्यगम् ToT_3.47d क्षाल्य स्रुक्स्रुवकर्तरीः SvaT_4.221b क्षितिपतिमपि सामात्यं चानयति निमेषशतभागात् SvaT_13.19/a क्षितिलाभं व्रणं तथा SvaT_4.13d क्षितिं जलं तथा चाग्निं ToT_5.24c क्षितेर् अधिपतिर् भवेत् SUp_6.94d क्षितौ विष्टो महीतलात् MrgT_1,13.42d क्षितौ शुक्लाद्यनेकधा MrgT_1,12.28d क्षितौ षत्पञ्चाशद् द्विसमधिकपञ्चाशद् उदके Saul_14a क्षित्पिपासातुरं स्नातं SUp_7.32c क्षित्यादीन्यथ तत्त्वानि MrgT_4.32a क्षिपेत्तद्बहिरेव च Stk_3.7d क्षिप्तः संसरते भूयः SvaT_12.81a क्षिप्रम् अर्थस् तथा कर्म VT_383a क्षिप्रम् अर्थं प्रसाधयेत् VT_385d क्षिप्रम् आवाहने सिद्धिर् VT_392a क्षिप्रं नाशयति ज्वरम् Stk_21.21f क्षिप्रं प्रायेषु वस्तुषु VT_295b क्षिप्रं भवति सिद्धिभाक् KubjT_22.61d क्षिप्रं सिध्यति मानवः SvaT_2.97d क्षीणदोषे करिष्यसि BhStc_114b क्षीयते न कदाचन KubjT_12.85d क्षीयते न च वर्धते SRtp_195d क्षीरतैलेन कल्पयेत् SUp_4.58b क्षीर-भोजनम् आचरेत् गोर्स्(1)_50d क्षीर-भोजनम् आचरेत् गोर्स्(2)_53 (=1|50)d क्षीरमध्ये तु प्रक्षिपेत् SvaT_9.83b क्षीरवृक्षसमृद्धे ऽग्नौ SUp_4.47c क्षीरवृक्षं भगे लिख्य VT_277c क्षीरस्य दधिभाववत् SRtp_36b क्षीरहोमेन शान्तिकम् KubjT_8.44b क्षीरं तु होमयेद्देवि SvaT_6.95c क्षीरं प्रोक्ष्य शिवाम्भोभिस् SvaT_3.106c क्षीराक्तेन तु देवेशि VT_184c क्षीरादिकृतभोजनः MrgT_1,13.107b क्षीराभः स्फटिकाभश्च SvaT_7.305a क्षीराहाराः फलाशिनः SvaT_10.296b क्षीरिकायाः फलं पक्वं SUp_6.18a क्षीरिके लोकमातां तु KubjT_22.43a क्षीरेण परिशोधयेत् SvaT_13.38d क्षीरोद-धवल-प्रभम् गोर्स्(1)_44b क्षीरोदफलसंकाशां VT_100a क्षीरोदो मथितो यदा KubjT_24.143b क्षुत्तृष्णाद्यैर् न बाध्यते KubjT_4.27d क्षुत्तृष्णाभ्यां न बाध्यते SvaT_7.329b क्षुत्पिपासातुरं लोके SUp_6.196c क्षुत्पिपासातुराणां च SUp_7.95c क्षुत्पिपासाभिभूतस् तु KubjT_25.13a क्षुद्रकर्मस्व् अनेकधा KubjT_7.112b क्षुद्रकर्मोपजीविनाम् KubjT_7.49d क्षुद्रब्रह्माण्डमध्यतः ToT_7.2b क्षुद्ररत्नानि यो दद्याद् SUp_6.103a क्षुद्ररत्नैश् च विविधैस् SUp_6.91c क्षुद्ररूपा जनाः सर्वे ToT_7.4a क्षुद्रैः सह न संवदेत् SUp_7.85d क्षुब्धं वै चलितं विदुः SvaT_15.18b क्षुब्धानां तु क्रियाध्वरे KubjT_11.49b क्षुब्धे ऽधिकारो देवस्य SRtp_180a क्षुभितं क्रमयोगेन KubjT_11.89a क्षुभ्यते सचराचरम् KubjT_7.10b क्षुभ्यन्ति साधकेन्द्रस्य KubjT_25.59c क्षुभ्यन्ते मातरः सदा KubjT_18.49d क्षुरधारपथस्तथा SvaT_10.87d क्षुरधाराम्बरीषकाः MrgT_1,13.16b क्षुरधारो ऽसिपर्वतः SvaT_10.34d क्षुरिकाद्यर्गलाभ्यासं KubjT_23.126a क्षुरिकां च प्रकल्पयेत् SvaT_2.87b क्षुरिकां लोचनत्रयम् SvaT_3.14b क्षेत्रग्रामपुरस्यैव KubjT_20.31a क्षेत्रचण्डीशविघ्नराट् KubjT_8.30d क्षेत्रज्ञः स परस्तयोः MrgT_1,6.3b क्षेत्रज्ञो अटते नित्यं KubjT_25.91a क्षेत्रपालश् च कारुणी KubjT_21.97d क्षेत्रपालसमन्विताम् KubjT_22.20d क्षेत्रपालसमोपेतां KubjT_22.47c क्षेत्रपालसमोपेतां KubjT_22.47c क्षेत्रपालस् तु गोपालो KubjT_21.76a क्षेत्रपालस् तु विख्यातः KubjT_21.100c क्षेत्रपालस्य सर्वतः SvaT_3.98b क्षेत्रपालं च साध्याणुं MrgT_3.92a क्षेत्रपालं स्वदिग्भागे MrgT_3.103c क्षेत्रपालः कुमारीशो KubjT_21.58a क्षेत्रपालः श्रुतीधरः KubjT_21.64b क्षेत्रपालः सदा स्थितः KubjT_21.90b क्षेत्रपालः सुगन्धी च KubjT_21.72c क्षेत्रपाला महारौद्रा KubjT_21.15c क्षेत्रपालाय चांशकम् MrgT_3.84d क्षेत्रपालाः कुलक्रमे KubjT_21.20d क्षेत्रपालो गणपति KubjT_21.34a क्षेत्रपालो जयभद्रः KubjT_21.50a क्षेत्रपालो भयानकः KubjT_21.47b क्षेत्रपालो महाकायस् KubjT_21.78c क्षेत्रपालो महाजयः KubjT_21.36b क्षेत्रपालो महाजिह्वः KubjT_21.41d क्षेत्रपालो महादिव्यः KubjT_21.52c क्षेत्रपालो महाध्वाङ्क्षः KubjT_21.67a क्षेत्रपालो महानन्दी KubjT_21.70a क्षेत्रपालो महाबलः KubjT_21.30d क्षेत्रपालो महाबलः KubjT_21.60d क्षेत्रपालो महाबलः KubjT_21.81d क्षेत्रपालो महाबलः KubjT_21.86d क्षेत्रपालो महाबलः KubjT_21.93b क्षेत्रपालो महाबलः KubjT_21.111b क्षेत्रपालो महाभयः KubjT_21.44d क्षेत्रपालो महाभृगुः KubjT_21.39b क्षेत्रपालो महायशः KubjT_21.84b क्षेत्रपालो महायोगी KubjT_21.25c क्षेत्रपालो महाविष्णुश् KubjT_21.23a क्षेत्रपालो रतिप्रियः KubjT_21.103b क्षेत्रपीठसमाकुला KubjT_18.100d क्षेत्रपीठान् भ्रमेद् यदि KubjT_5.55b क्षेत्रपीठे च सन्देहाद् Dka_68c क्षेत्रपीठे च सेवनम् Dka_63b क्षेत्रभोक्ता तु विंशतिम् SvaT_4.536b क्षेत्रम् उद्दामयेच् चापि SUp_7.93c क्षेत्रसन्दोहलक्षितम् KubjT_20.23d क्षेत्रसंस्थानम् आश्रितः KubjT_25.116b क्षेत्रस्थः प्रारभेत्कर्म MrgT_3.77c क्षेत्रस्थानानि सुश्रोणि KubjT_8.84a क्षेत्रस्थानि तु साधके KubjT_20.27b क्षेत्रं तस्य परा शक्तिर् SvaT_7.250c क्षेत्रं नाम परं शान्तं KubjT_25.90c क्षेत्रं व्रतानि मन्त्राश् च KubjT_8.84c क्षेत्राणि कथयामि ते KubjT_25.90b क्षेत्रावाप्तफलश्रियः MrgT_1,13.136b क्षेत्राष्टकम् उदाहृतम् KubjT_25.91d क्षेत्राष्टकं ततो ऽधस्तात् KubjT_18.105a क्षेत्राष्ट-m-अष्टकं चैव KubjT_24.96c क्षेत्राः पीठा उदाहृताः KubjT_25.92b क्षेत्रे क्षेत्रे महाबलाः KubjT_2.100b क्षेत्रे द्वे चोपक्षेत्रे द्वे KubjT_16.5a क्षेत्रे यन्नस्ति तद्दूरात् MrgT_3.104a क्षेत्रे वै कार्षको यथा SvaT_11.107b क्षेत्रैर् वा अष्टभिः क्रमात् KubjT_25.48d क्षेत्रोपक्षेत्रसन्दोहान् KubjT_16.4c क्षेत्रोपक्षेत्रसन्दोहे KubjT_22.47a क्षेत्रोपक्षेत्रसन्दोहे KubjT_22.47a क्षेत्रोपक्षेत्रसन्दोहैः KubjT_22.21a क्षेत्रोपक्षेत्रसंयुतम् KubjT_22.66b क्षेपणं बिन्दुकोट्यूर्ध्वम् KubjT_6.71c क्षेमकश्च ध्रुवश्चेति SvaT_10.292a क्षेमनाभिगरीयसी VT_298d क्षेमीशो ब्रह्मणः पतिः MrgT_1,13.153b क्षेमेशो ब्रह्मणः स्वामी SvaT_10.1125c क्षेमेशो ब्रह्मणः स्वामी SvaT_11.72a क्षेम्ये मोक्षस्य वर्त्मनि BhStc_105b क्षोणी तु प्रथमा ज्ञेया KubjT_14.38a क्षोभणीति द्विरभ्यासाद् KubjT_5.26c क्षोभयित्वा नवान् बहून् KubjT_11.27d क्षोभयित्वा स्वकां तनुम् KubjT_15.4b क्षोभयेच् चासुरीगणम् KubjT_7.87b क्षोभयेत वराङ्गनाम् KubjT_13.16d क्षोभयेत् त्रिदशेश्वरम् KubjT_17.56d क्षोभयेद् अविचारतः KubjT_12.43b क्षोभयेद् धाटकीशस्य KubjT_13.18a क्षोभः क्षुधाजयो निद्रा KubjT_11.97a क्षोभादिरहितं यस्मात् ToT_1.6a क्षोभितं तेन चात्मानं KubjT_11.44c क्षोभितानन्ततेजसा SRtp_40d क्षोभो हिक्का तथा छिक्का SvaT_7.309a क्षोभ्यते ऽनन्तनाथेन SRtp_45c क्षौद्रमध्ये निधापयेत् SvaT_9.58b क्षौद्राज्यदधिसंयुतम् KubjT_8.42d क्ष्माद्यानालोक्य मनसा Stk_8.40a क्ष्मापलं हि च क्ष्मापित्तं KubjT_23.138c क्ष्मापलेनाथ नारेण KubjT_23.135c क्ष्मा वै खड्गोद्भवं स्मृतम् KubjT_25.227d खकारस्य इमा देव्यः KubjT_21.25a खगगामी भवेद् ध्रुवम् KubjT_6.65b खगतिर् नात्र संशयः KubjT_7.86b खगतिर् भवते-d-एवं KubjT_6.66c खगतिर् ह्य् ऊर्ध्वभावेन KubjT_6.81c खगतिश् च न संशयः KubjT_6.60b खगतिं वीरवन्दिते KubjT_6.63d खगतीकरणं परम् KubjT_25.124b खगतीति न संशयः KubjT_6.62b खगमध्ये कुलेश्वरि KubjT_25.132b खगमार्गगतिस् त्व् एवं KubjT_6.75a खगमार्गेण नित्यशः KubjT_6.81d खगमार्गे तु भाविनि KubjT_6.59d खगीशः प्राकृते पुरे KubjT_14.48d खगेश्वरपतीनां तु KubjT_16.13c ख चण्डो बाहुमध्ये तु KubjT_24.15c खञ्जमानो ऽप्य् असौ यत्नाद् KubjT_25.21a खञ्जिका तेन सा प्रोक्ता KubjT_16.20c खञ्जिनी कथिता तुभ्यं KubjT_16.19c खञ्जीशब्दं किम् उच्यते KubjT_16.15b खटिकाकरसंयुतः SvaT_1.30d खटिकातिलाज्यसम्पातं SvaT_3.113c खटिकां छत्रपादुके SvaT_4.498b खट्वाङ्गकरभूषिताम् KubjT_22.38b खट्वाङ्गधारिणो मौनी KubjT_25.50c खट्वाङ्गं कथयिष्यामि KubjT_25.124a खट्वाङ्गं कीर्तितं ह्येतत् SvaT_14.3c खट्वाङ्गं च तथैव हि SvaT_14.21d खट्वाङ्गी तेन उच्यते KubjT_25.125d खट्वायते तु सुश्रोणि KubjT_25.125c खट्वा शूर्पघरट्टं च KubjT_25.113a खड्गखेटकधारकः SvaT_10.26b खड्गखेटकधारिणम् SvaT_2.90d खड्गखेटकधारिणम् SvaT_9.7d खड्गचक्रादिभिः शस्त्रैश् KubjT_4.24c खड्गपादुकरोचनाः SvaT_4.11d खड्गमुद्रा प्रकीर्तिता SvaT_14.4d खड्गमुद्रां निबोध मे SvaT_14.3d खड्गवन् निर्मला येन KubjT_25.132a खड्गवालासनासीनम् KubjT_16.60c खड्गहस्तं सुभीषणम् SvaT_9.96b खड्गहस्तां नमाम्य् अहम् KubjT_22.43b खड्गहस्तो महाबलः KubjT_21.67b खड्गं चैवाधुना शृणु KubjT_25.131b खड्गं नीलोत्पलप्रभम् SvaT_2.127b खड्गः पाशस्तथैव च SvaT_2.125d खड्गादीन् गुरुपङ्क्तिं च ToT_3.67a खड्गादीन् पूजयित्वा तु ToT_3.76c खड्गानन्दो बकानन्दः KubjT_10.127a खड्गिका लम्पटा सती KubjT_21.23d खड्गिनी पद्मिनी तथा KubjT_21.31b खड्गिनी पासिनी ध्वजी KubjT_14.87b खड्गिनी शूलिनी खरा KubjT_21.45d खड्गीशबकश्वेतकाः KubjT_17.92b खड्गीशं केवलं गृह्य KubjT_18.11a खड्गीशं केवलं पश्चाद् KubjT_18.12a खड्गीशः प्रथमे वृत्ते KubjT_13.40a खड्गो नीलोत्पलप्रभः SvaT_14.22b खण्डज्ञानविमोहिताः KubjT_20.70b खण्डमन्त्राः शिवोदिताः KubjT_4.31b खण्डलड्डुशरावाणि SvaT_2.132a खण्डशश्चूर्णिते यावत् SvaT_6.93a खण्डस्य पलनैवेद्यं SUp_6.30c खण्डं यस्य पदं भवेत् KubjT_23.24b खण्डात् सहस्रगुणितं SUp_6.31a खण्डिका पञ्चमी ज्ञेया KubjT_24.102a खदिराङ्गारसुतप्तं सिक्थकलिप्तं तु तत्पुनः कृत्वा SvaT_13.21/b खदिरानले विधूमे ऽसुरगुरुमप्यानयत्यनिलवेगात् SvaT_13.17/a खदिरानले सुतप्तां रात्र्यर्धे सम्मुखो जपशतेन SvaT_13.13/a खदिरै रक्तसमिधैर् VT_267c खद्योतकनिभं सूक्ष्मं SvaT_2.34c खद्योतात्पावकार्थिनः MrgT_1,2.27d खन्यं वा राज्यम् एव च VT_192d ख-पश्चिमं समुद्दिष्टं KubjT_4.88a ख-पूर्ववर्णम् उद्धृत्य KubjT_7.68c खरत्वावेदिनो गुणाः MrgT_1,12.20d खरमूत्रेण भावितान् SvaT_6.75b खरूपा व्योमगा शान्ता KubjT_25.135a खरोष्ट्रमूत्रमृत्तिका SvaT_6.72d खरोष्ट्रश्वसृगालेषु SvaT_4.24c खर्जूरतालपत्त्रैर् वा SUp_6.212a खर्परं दक्षिणे करे ToT_9.40d खर्वद्वयं च देवेशि SvaT_11.256c खर्वं दशभिरेव तैः SvaT_11.261b खर्वाणि च तथैव च SvaT_10.4d खल्वाटश्चार्थनाशनः SvaT_1.24b खशेखरसमायुक्तं Stk_19.11c खस्था छिनत्ति पाशांस् तु KubjT_25.131c खस्वरः खस्वरूपस्य SvaT_5.16a खं वीक्ष्य मीलिताक्षो यद् SvaT_12.158c खं समस्तासु नाडिषु MrgT_1,12.32b खं समस्तेषु भूतेषु MrgT_4.42c खातस्याग्रे विलक्षयेत् KubjT_13.42b खात्वा भूमिं समुद्धृत्य SUp_3.2c खादका रूपनाम च KubjT_21.62c खादकास्त्रस्य लक्षेण KubjT_10.34a खादकास्त्रं महाबलम् KubjT_10.51b खादकास्त्रेति विख्याता KubjT_10.30c खादकास्त्रे ऽप्य् अयं विधिः KubjT_10.33d खाद्यते चाप्य् असौ सर्पैर् KubjT_25.22c खाद्यते न च कालेन गोर्स्(1)_98a खाद्यमानां रटन्तीं तां KubjT_8.24a खानपानरता नित्यं KubjT_25.106c खानपानं सहासनम् KubjT_13.92d खानं पानं तथा देवि KubjT_25.168c खिन्नस्तस्मिंल्लघु स्वपेत् MrgT_3.87d खिमुराघो-a चतुर्थकम् KubjT_7.21d खिर्विरा घोरघोषा च KubjT_24.30c खेचरत्वप्रदायिनी KubjT_25.180b खेचरत्वं तदाश्रिताः KubjT_7.45d खेचरत्वं प्रजायते KubjT_8.75d खेचर मध्यमोत्तमः KubjT_18.127b खेचरस्थैर् न चापरैः KubjT_13.28b खेचरं तदधःस्थितम् KubjT_16.72b खेचरं मण्डलोद्भवम् KubjT_16.93d खेचरः खेचराधिपः KubjT_16.101d खेचरः खेचरोर्ध्वगः KubjT_18.128b खेचरादिम् अनुक्रमात् KubjT_19.43d खेचरादौ गुणोज्ज्वलः KubjT_3.94b खेचराधिपतिर् देव्या KubjT_16.106c खेचरान्तपदं दिव्यं KubjT_16.109a खेचरा भूचरा चैव KubjT_25.214a खेचरीकुलनन्दनः KubjT_11.98d खेचरीकुलनन्दनः KubjT_25.213b खेचरीचक्रमध्यस्थं KubjT_16.67a खेचरीणां पदं सो हि KubjT_7.47a खेचरीतनुसम्भूताश् KubjT_15.10a खेचरी तु खगेश्वरी KubjT_17.77b खेचरी तेन सा स्मृता KubjT_6.82b खेचरी परमा कला ToT_7.1b खेचरीं दशधा जपेत् ToT_4.26b खेचरे ऽनेकरूपा सा KubjT_19.39a खेचरो जायतेऽचिरात् ToT_7.22b खेचर्यः कुलनायिकाः KubjT_16.7d खेचर्या मुद्रितं येन गोर्स्(2)_69a खेटकं तेन नामं तु KubjT_25.135c खेटके चैव सन्दोहे KubjT_25.103c खेदनापायशमनं MrgT_3.26c ख्यातश्चित्रेण कर्मणा MrgT_1,13.100d ख्यातं पातालसप्तकम् MrgT_1,13.26d ख्यातः सिद्धनिषेवितः SvaT_10.195d ख्याता वै कुसुमावती SvaT_10.139b ख्यातिः सर्वत्र जायते Stk_21.3d ख्यापितः सुरसेवितः MrgT_1,13.106b ख्याप्यन्ते वसुधातले SvaT_4.444b गकारे देवताः स्थिताः KubjT_21.27d गगनश् च शिवं शिवे ToT_6.52b गगनं बिन्दुभूषितम् ToT_3.11b गगनं वायुबीजं च ToT_3.44c गगनाद्या महाविद्या ToT_3.30c गगनामृतरत्नं तु KubjT_18.63a गगने दृश्यते यस् तु KubjT_25.182a गगने विश्वतोमुखम् गोर्स्(1)_85b गङ्गातूत्तरिकाच्छत्रे SvaT_10.592c गङ्गातोयसुसंसिक्ताः SvaT_10.171c गङ्गातोयं भवेद् यदि ToT_5.40b गङ्गादीनां नदीनां च SvaT_10.249c गङ्गाद्वारे प्रयोगे च SvaT_9.38a गङ्गाधर उमापतिः SvaT_10.1083b गङ्गानदीं महापुण्यां SvaT_10.178c गङ्गायमुनासंबाधे SvaT_9.37c गङ्गायाश्च समुत्पत्तिं SvaT_10.173a गङ्गायास्नपितोनित्यं SvaT_10.590c गङ्गा ह्युत्तरतस्तस्य SvaT_10.795a गङ्गाह्येताः समाख्याता SvaT_10.551c गङ्गे चेति समुच्चरेत् ToT_3.35d गङ्गे चेत्यादिना देवि ToT_3.42c गच्छते अध ऊर्ध्वं तु KubjT_25.78c गच्छते खेचरैः सह KubjT_25.63b गच्छते शिवयोगिने SUp_6.216b गच्छ देवि स्वविष्टपम् SvaT_4.209b गच्छन्तमनुगच्छति SvaT_6.63d गच्छन्तं पृष्ठतो यायाद् MrgT_3.71a गच्छन्तं शिवयोगिनम् SUp_6.215b गच्छन्तीक्षुरसार्णवम् SvaT_10.312d गच्छंस् तस्य फलं शृणु SUp_6.181d गच्छामः कथनं विना KubjT_3.59d गच्छामः कामिकं यथा KubjT_2.82b गच्छामो ऽन्वेषणं प्रति KubjT_1.9d गच्छाम्य् अहं पुनस् तत्र KubjT_2.22c गजकर्णसमोपेतां KubjT_22.34c गजकर्णा सुकर्णा च KubjT_21.27a गजचर्मधरौ चोभौ KubjT_8.22c गजचर्मावृतपटं SvaT_9.6c गजचर्मोत्तरीयकम् SvaT_2.93d गजनादो महाध्वनिः SvaT_7.305d गजनादो महानादः SvaT_10.51a गजपादो महावक्त्रः SvaT_10.39a गजयुथाकृतीनि च SvaT_10.689b गजवक्त्रा महानासा KubjT_14.89c गजवक्त्रैः सिंहवक्त्रैर् SvaT_10.750c गजवक्त्रो महोत्कटः KubjT_2.45b गजवाजिरवेण च SvaT_10.588d गजवाजिसमाकुलैः SvaT_10.169b गजस्यावयवो यथा KubjT_20.80b गजं चैव तु कुष्माण्डं KubjT_25.229c गजाकाराणि दिव्यानि SvaT_10.1064a गजाङ्गन्यायतो यत्र KubjT_20.80c गजान्तकसहस्रकम् ToT_9.44d गजान्तकसहस्रकम् ToT_9.45d गजाश्वरथसंयुक्तैर् SUp_6.203a गजो यथान्धवृन्दस्य KubjT_20.79a गजो ऽयं चामराकृतिः KubjT_20.72d गणपाशान्निबोध मे SvaT_10.1102b गणप्रथमसेवितम् SvaT_10.127d गणमातृनिषेवितम् SvaT_1.2d गणमातृभगिन्यश्च SvaT_10.215a गणाध्यक्षं गुरुं चैव MrgT_3.32a गणा रुद्रा भूतगणाः SvaT_10.867a गणाः प्रव्रजिताः शान्ताः SUp_5.22a गणेशवृषभस्कन्द- MrgT_3.94c गणेशवृषभृङ्गिभिः SvaT_1.1d गणेशं च श्रियं तथा SvaT_2.23d गणेशादिगणावराः MrgT_1,13.61d गणेशो विघ्नराट् प्रभुः KubjT_2.61b गणेशो वृषभस्तथा SvaT_10.1102d गणैरिव महागणः SvaT_10.941d गणैः पार्श्वगतैस्तथा SvaT_10.831d गणो वैकारिको ऽत्र यः MrgT_1,12.4d गण्डपृष्ठौ सुरक्ताभौ KubjT_23.41c गण्डो नरो यमो माली SvaT_10.1052a गतनिद्रः प्रबुद्धश्च SvaT_11.249a गतस् तूर्णं प्रयत्नेन KubjT_1.11a गता त्रिकूटपर्वतम् KubjT_2.32b गताधिकारनीहार- MrgT_1,7.21a गतानेककुलोद्भिन्ना KubjT_16.26c गता ब्रह्मपुरं तु ते KubjT_3.5b गतायुर् वीरवन्दिते KubjT_23.171d गता सह्यं महावनम् KubjT_2.63d गता सा ब्रह्मसायुज्यं KubjT_25.132c गतासि पितृमन्दिरम् KubjT_3.2b गतास् तु न निवर्तन्ते KubjT_25.146a गतास् ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः Saul_94a गता ह्य् एका परा रन्ध्रं KubjT_25.145c गतित्रयसमाकुलम् SvaT_10.665d गतिभ्रंशकरे योगे Stk_14.2c गतिस् तस्य तु कीदृशी VT_139b गतिं तस्य निवर्तयेत् Stk_14.3d गतिं देवं तु विज्ञाय VT_138e गतिः प्रादक्षिण्यक्रमणम् अशनाद्य् आहुतिविधिः Saul_27b गतिः सैव क्षमावताम् SUp_5.40d गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती Saul_52a गतेष्वन्तरतो दिनम् MrgT_3.57b गतैर् माणिक्यत्वं गगनमणिभिः सान्द्रघटितं Saul_42a गतोऽप्य् आकृष्यते(?) गोर्स्(1)_28b गत्वा कर्म समारभेत् KubjT_3.124b गत्वा कालस्य पर्ययम् KubjT_2.34b गत्वा भूयो न जायते SvaT_4.241b गत्वा भूयो न जायन्ते SvaT_10.571c गत्वा वैद्यम् उपाश्रयेत् KubjT_20.78b गदया च सुलोचने KubjT_25.145b गदा कट्टारिका शक्तिस् KubjT_25.52a गदाखेटकधारि च SvaT_9.34d गदाखेटकधारिणीम् VT_100d गदाखेटकधारिणीम् VT_107d गदाहस्तायुधां नौमि KubjT_22.45c गदां तु विद्रुमाभां वै SvaT_2.128a गदिता एव नामतः MrgT_1,13.159d गदी च शूलिनी पद्मी KubjT_14.87c गन्तव्यम् अवशैर् ध्रुवम् SUp_6.165b गन्तव्यमूर्ध्वतः प्रिये SvaT_10.1240d गन्धतन्मात्रसंयुतम् KubjT_5.130b गन्धतोयेन चोपरि SvaT_3.64d गन्धतोयेन चोपरि SvaT_3.91b गन्धतोयेन देशिकः VT_40b गन्धदिग्धौ करौ कृत्वा SvaT_2.30a गन्धदिग्धौ करौ कृत्वा SvaT_3.132c गन्धधूपपयःपानं KubjT_10.14c गन्धधूपपुरःसरम् MrgT_3.86d गन्धधूपसुवासिते KubjT_24.60b गन्धधूपस्रगादिभिः SvaT_2.168b गन्धधूपाधिवासिते SvaT_9.13b गन्धधूपैरनुक्रमात् SvaT_4.109b गन्धधूपैर् अलंकृतम् ToT_4.19d गन्धपुष्पगुणान्विते SvaT_10.812d गन्धपुष्पपवित्रकैः SvaT_3.82d गन्धपुष्पपवित्राद्यैः SvaT_3.76c गन्धपुष्पपवित्राद्यैः SvaT_3.79a गन्धपुष्पपवित्राद्यैः SvaT_3.89c गन्धपुष्पादिधूपकैः SvaT_2.224d गन्धपुष्पादिधूपकैः SvaT_3.164d गन्धपुष्पादिना पूज्य SvaT_9.90c गन्धपुष्पादिनाभ्यर्च्य SvaT_4.465c गन्धपुष्पादिभिः क्रमात् VT_111d गन्धपुष्पादिभिः पूजा SvaT_2.208a गन्धपुष्पादिभिः पूजां SvaT_2.205a गन्धपुष्पादिभिः पूज्य SvaT_3.70a गन्धपुष्पादिभिः पूज्य SvaT_3.167c गन्धपुष्पादिभिः पूज्य SvaT_3.183a गन्धपुष्पादिभिः पूज्याः SvaT_2.222a गन्धपुष्पादि योजयेत् VT_117b गन्धपुष्पैरनुक्रमात् SvaT_3.92d गन्धपुष्पैरनुक्रमात् SvaT_3.104d गन्धमण्डलके वापि VT_114c गन्धमादनमूर्धनि SvaT_10.190d गन्धमादनवारुण्यां SvaT_10.216a गन्धमादनशैलतः MrgT_1,13.67b गन्धमादनसन्निभः SvaT_10.951b गन्धमादनसंज्ञकः SvaT_10.182d गन्धमादनसामीप्ये SvaT_10.185c गन्धमाल्यसुपुष्पाढ्यं KubjT_20.9c गन्धमाल्यादिधारणम् MrgT_3.22b गन्धरूपे ध्रुवाहुती SvaT_4.179d गन्धर्वदेवाधिपति SvaT_10.951a गन्धर्वनगरं तथा KubjT_23.22b गन्धर्वयक्षमनुजा SvaT_11.168a गन्धर्वयक्षाप्सरसां गणैश्च Dka_56b गन्धर्वराजमुख्यस्य SvaT_10.151c गन्धर्वसहधर्मिणः SvaT_10.456b गन्धर्वा गगनालयाः SvaT_10.461b गन्धर्वेषु तदर्धतः SvaT_10.845b गन्धर्वैरप्सरोभिश्च SvaT_10.476c गन्धर्वैर्गीयमाना सा SvaT_10.154a गन्धर्वैर्मानसैर्वृता SvaT_10.840b गन्धर्वैश्च समाकुलम् SvaT_10.832b गन्धर्वैः परिवारितः SvaT_10.952d गन्धर्वो वीणहस्तकः KubjT_21.72d गन्धस्तस्य तु निष्कलः Stk_23.6b गन्धं तु गन्धतन्मात्रं SvaT_12.33a गन्धं पुष्पं तथा धूपं SvaT_2.181a गन्धं पुष्पं फलं धूपं Dka_82c गन्धः क्षितावसूरभिः MrgT_1,12.29c गन्धः सन्तोषजननो SvaT_15.10a गन्धात्तु पृथिवी जाता SvaT_11.79a गन्धादिव्यञ्जकत्वाच्च MrgT_1,12.12c गन्धाम्भोभिः शिवाम्भसा SvaT_3.67d गन्धारी डोम्बी चम्पाक्षी KubjT_21.38c गन्धेन प्रलयं यान्ति KubjT_8.81a गन्धे वा यस्य दीयते SvaT_6.84d गन्धैर्धूपैरनुक्रमात् SvaT_3.209d गन्धैर् धूपैर् मनोरमैः KubjT_22.58b गन्धैर् धूपैर् मनोरमैः KubjT_22.58b गन्धैर्धूपैस्तथा पुष्पैर् SvaT_2.54a गन्धैश् च विविधैः पुष्पैर् KubjT_24.106a गन्धैः पुष्पैरनुक्रमात् SvaT_2.28d गन्धैः पुष्पैस्तथा धूपैर् SvaT_2.102a गन्धैः पुष्पैस्तथा धूपैर् SvaT_3.47c गन्धैः पुष्पैः समभ्यर्च्य SvaT_2.83a गन्धैः पुष्पैः समर्चिताम् SvaT_2.137d गन्धोदकेन लिप्तं नृकपालं वै द्वितीयमादाय SvaT_13.20/b गन्धोदकेन संलिप्य SvaT_3.71a गन्धोद्वर्तितवामहस्तेन तु तत्त्वबीजयुक्तेन SvaT_13.18/a गन्धो ऽप्यस्तु नभोगुणः MrgT_1,12.26d गन्धो रसश्च तन्मात्रे SvaT_11.130a ग-पूर्वं तु समुद्धृत्य KubjT_7.71c ग प्रचण्डश् च कुर्परे KubjT_24.15b गभस्तिः स्यात् तथा शिवः SRtp_312b गभस्ती सुकुमारी च SvaT_10.317c गभीराभिर् वाग्भिर् विदधति सतां रञ्जनम् अमी Saul_16d गभीरे चिन्महोदधौ SRtp_284b गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः Saul_76b गमकं विद्यते क्वचित् SRtp_262d गमं चैवात्र सुव्रते KubjT_6.28b गमागमस्य जपतः Stk_15.2a गमागमं विदित्वा तु Stk_15.3a गमागमः कथं तस्य Stk_23.12c गमिष्यामो यथेप्सितम् KubjT_2.49d गम्भीरविपुलस्वनाम् SvaT_2.116b गम्भीराभरणोज्ज्वला KubjT_16.46b गम्यागम्यप्रवर्तकः SvaT_12.13d गयां चैव कुरुक्षेत्रं SvaT_10.883c गरजं योगजं दोषं KubjT_9.41c गरुडासनसंस्थितम् SvaT_2.78b गरुडेन च धीमता KubjT_9.72b गरुत्मानिति विख्यातो SvaT_10.473a गर्जद्भिर्गणवृन्दैश्च SvaT_10.587a गर्जन्तं भीषणं नादं KubjT_8.23a गर्जितध्वनिनिःस्वनः SvaT_10.738b गर्तानद्योपचारेण KubjT_10.136c गर्भधारित्वजनने SvaT_4.510a गर्भधारित्वजनने SvaT_10.349c गर्भधारित्वजनने SvaT_10.1268a गर्भन्यासविधिः प्रोक्तो Stk_7.9a गर्भमध्ये प्रकुर्वीत SUp_3.5a गर्भस्थं कारयेत्तु तम् SvaT_7.102b गर्भस्थः परिपालितः SUp_7.106d गर्भस्थानेकधारूपं SvaT_7.102c गर्भस्यानतः प्रविस्तारस् SUp_2.8a गर्भस्यानतः प्रविस्ताराद् SUp_2.8c गर्भं त्रैलोक्यनाटकम् BhStc_59b गर्भः पुंसवनं चैव SvaT_10.386c गर्भः स त्रिगुणो भवेत् SUp_2.1b गर्भाच् च द्विगुणायता SUp_2.11d गर्भाद् अर्धेन विस्तारम् SUp_2.10c गर्भाद् अर्धेन विस्तीर्णा SUp_2.11c गर्भादेति समन्ततः MrgT_1,13.114b गर्भाद् वापि त्रिभागेन SUp_2.11a गर्भाद् वापि विभागेन SUp_2.1c गर्भाधानमतो भवेत् SvaT_2.203b गर्भाधानं कृतं भवेत् SvaT_2.204b गर्भाधानं तथैव च Stk_8.17b गर्भाधानादिकं कृत्वा Stk_6.3a गर्भिणी परमा कला SRtp_116d गर्भे वागीशियोनिषु SvaT_4.115d गर्भेषु गर्भनिष्पत्ति SvaT_4.117c गर्भोदस्तत्समः स्मृतः SvaT_10.342b गर्भोदं सूर्यद्वीपकम् KubjT_21.12d गर्ववृत्त्यनुषङ्गेण MrgT_1,12.32a गर्वं जालन्धरात्मकम् KubjT_14.47d गर्वितानां वरानने SvaT_6.71b गर्वे मनोमुखा देवा MrgT_1,13.197a गर्वे मात्रेन्द्रियगोचरे MrgT_1,13.140d गर्वो ऽभूत्करणं चितः MrgT_1,11.20b गलके मीनमाश्रितः SvaT_7.108b गलत्कैवल्यसलिलम् CakBhst_19c गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया Saul_13c गलाधः प्रीणयेत्तनुम् SvaT_7.116b गलिते सर्वथा बन्धे SRtp_254c गले रेखास् तिस्रो गतिगमकगीतैकनिपुणे Saul_69a गलोर्ध्वाद्यावत्ताल्वन्तं SvaT_7.95a गवाक्षकद्वयं कार्यम् SUp_4.6a गवां खुरपुटोत्खात- SUp_5.34a गवां रोचनया चैव VT_181a गवां रोचनया पुनः VT_153b गवां रोचनया लिख्य VT_293a गवां लक्षप्रदानस्य SUp_6.224c गवां विह्वलचेतसाम् SUp_7.95d गवां हत्वा प्रशुध्येत KubjT_5.51a गव्यूती द्वे तु योजनम् SvaT_10.21b गहनश्च असाध्यश्च SvaT_10.1124a गहनः प्रथितस्तथा SvaT_10.1182b गहनेशदिनक्षये SvaT_11.295d गहनेशप्रचोदनात् SvaT_11.297d गहनेशश्च पीडनः SvaT_10.1052b गहनेशश्च विश्वराट् MrgT_1,13.153d गहनेशादयो ऽधिपाः MrgT_1,13.3b गहनेशे लयं याति SvaT_11.297a गह्वरं तु समालिखेत् KubjT_4.76b गह्वराद् उपदेशतः KubjT_17.10d गाङ्गो हिमवतः शृङ्गात् SvaT_10.1014c गाढं वक्षसि सन्निधाय चिबुकं ध्यात्वा च तत् प्रेक्षितम् गोर्स्(2)_52 (=HYP 1.50)b गाणपत्यैन्द्रदीक्षितः ToT_5.42d गाणं गाणेश्वरं तथा SvaT_10.391b गात्रकाणि त्वधर्माद्यस् SvaT_3.11a गात्रकाः सितवर्णकाः SvaT_2.64b गात्रसंवाहनं रात्रौ SUp_7.33c गात्रं चैवाप्यनुष्णं च SvaT_7.278a गात्रे वर्णान्यनेकानि SvaT_7.281a गादिकान्तास्त्रयो मताः SRtp_110b गान्धर्वद्वीपवासिनः KubjT_21.107d गान्धर्वमिति च स्मृतम् SvaT_10.828d गान्धर्वं चापरं याक्षं SvaT_10.382a गान्धर्वंत्वैन्द्रमेव च SvaT_10.351b गान्धर्वं त्वैन्द्रमेव च SvaT_10.971d गान्धर्वं भुवनं महत् SvaT_10.949d गान्धर्वं वारुणं तथा SvaT_10.253b गान्धर्वी नाम विशृता SvaT_10.146d गान्धर्वी बकुलोद्भवैः SvaT_2.284b गान्धर्वे ऽधर्म एव च SvaT_11.160b गान्धर्वैर्मानसैश्चापि SvaT_10.831a गान्धर्वैश्वर्यमुच्यते SvaT_11.163d गान्धर्वो गायनो नित्यं SvaT_8.7a गान्धर्वो वारुणस्तथा MrgT_1,13.95b गान्धारि योगमाता च KubjT_21.31c गान्धारी वाम-चक्षुषि गोर्स्(1)_20d गान्धारी वाम-चक्षुषि गोर्स्(2)_29 (=1|20)d गान्धारी हस्तिजिह्वा च SvaT_7.15c गान्धारी हस्ति-जिह्वा च गोर्स्(1)_18c गान्धारी हस्ति-जिह्वा च गोर्स्(2)_27 (=1|18)c गान्धारी हस्तिजिह्वा च Stk_10.4a गान्धारी हस्तिजिह्विका ToT_8.6b गान्धारो मध्यमः षड्जस् SvaT_12.16a गायत्री च स्थिता तत्र SvaT_10.532c गायत्री चैव सावित्री KubjT_17.108c गायत्री प्राण-धारिणी गोर्स्(2)_46b गायत्रीं परमाक्षरीम् ToT_3.50d गायत्रीं परमाक्षरीम् ToT_3.53d गायत्रीं प्रपठेद् धीमान् ToT_3.53a गायत्रीं वा जपन्तीं च VT_108c गायत्र्या गीयते यस्य BhStc_77a गायत्र्या भेदितं कार्यं KubjT_24.41a गायत्र्या भेदितं कृत्वा KubjT_24.42c गायद्भिश्च महात्मभिः SvaT_10.478b गायद्भिश्चाथ नृत्यद्भिर् SvaT_10.807c गायद्भिश्चाप्यनेकधा SvaT_10.831b गायन्तीं वा तथैव च VT_109b गालवो भौतिकस्तथा SvaT_10.1075d गावो भूतगणास्तथा SvaT_5.46d गां चैव भूमिसंस्थं च ToT_6.38a गिराङ्कं रूपिणीपुरम् KubjT_18.94d गिराम् आहुर् देवीं द्रुहिणगृहिणीम् आगमविदो Saul_98a गिरिगह्वरमाश्रिते SvaT_6.1d गिरिप्रस्रवणेषु च SUp_5.14d गिरिराजतनूद्भवे SvaT_13.29d गिरिराजस्य तस्य वै SvaT_13.30b गिरिराजस्य देवेशि SvaT_15.34c गिरिवृक्षजलाग्निभ्यः SvaT_12.54c गिरिष्वेतेषु निर्गताः SvaT_10.295b गिरीश तिसृभिर् वाग्भिः CakBhst_21c गिरीशेनोदस्तं मुहुर् अधरपानाकुलतया Saul_67b गिरौ माहानसाद्यतः MrgT_1,3.7b गीतनृत्तैस्तथाकीर्णं SvaT_10.170a गीतवर्णप्रभावती SvaT_10.838b गीतवाद्यैर् अनेकधा KubjT_4.23d गीतस्यान्तपथे स्थिता KubjT_25.164b गीतं नृत्यं प्रकर्तव्यं KubjT_24.162a गीयते तत्त्वदर्शिभिः MrgT_1,11.24d गीयन्ते कविभिः क्षितौ MrgT_1,13.56d गुग्गुलुं घृतवेधितम् SvaT_6.79d गुग्गुल्वद्रेः पलद्वयम् SUp_6.87b गुज्जरं लाटसंज्ञकम् KubjT_5.67b गुञ्जाद् एवं न संशयः KubjT_3.101b गुञ्जामात्ररसेन किम् KubjT_3.105d गुञ्जामात्रस् ततोद्भवः KubjT_3.106b गुटिकां कारयेत्प्रिये SvaT_9.106d गुटिकां दन्तकाष्ठं च SvaT_4.11c गुडस्य फलम् एकं यः SUp_6.29c गुडाच् छतगुणं फलम् SUp_6.30d गुडार्द्रकं सलवणम् SUp_6.88a गुडिका कण्ठधारिता KubjT_9.74d गुडिकाञ्जनपादुकं VT_192c गुडिका तु सदा सिद्धा KubjT_9.63a गुडिका भुवि विद्यते KubjT_9.75b गुडिकां शिवपूजिताम् KubjT_9.57b गुडिकैषा समाख्याता KubjT_9.68c गुण एको यदुद्युक्तो MrgT_1,13.92c गुणकाराः दशाद्याः स्युर् MrgT_1,13.177c गुणत्रयमलच्छन्नं SvaT_10.665a गुणत्रयसमन्वितम् SvaT_2.41b गुणत्रयसमाविष्टस् SvaT_7.147a गुणत्रयस्य व्याप्तिं वै SvaT_11.167a गुणत्वमितरेषु तु SvaT_2.243b गुणत्वेन मतौ स्थितम् MrgT_1,13.186b गुणधर्मा न चैवाहं SvaT_12.74c गुणधीगर्वचित्ताक्ष- MrgT_1,10.1c गुणनाशं रिपुं विदुः SvaT_15.14b गुणपञ्चकसंयुतम् SUp_5.10b गुण-बद्धस् तथा जीवः गोर्स्(1)_28c गुण-बद्धस् तथा जीवः गोर्स्(2)_40 (=1|28)c गुणभूतः प्रवर्तते SvaT_6.10d गुणभूतास्तु ये पाशास् SvaT_10.379a गुणश्चास्य महाधनुः SvaT_12.143b गुणसाम्यमनिर्देश्यम् SvaT_11.287a गुणसाम्ये प्रलीयते SvaT_11.286d गुणस्त्वेकः स्थितस्तत्र SvaT_10.246a गुणं गृह्णन्ति सर्वत्र SvaT_4.339a गुणः सांसिद्धिको भाति MrgT_1,10.27c गुणा अष्टादश त्विमे SvaT_7.236d गुणातीतस्य निर्दिष्ट- BhStc_53a गुणानन्दं तु गोलाख्यं KubjT_14.47c गुणानापादयेच्छिशोः SvaT_10.412d गुणानापादयेत्पश्चात् SvaT_4.443a गुणानापादयेद्बुधः SvaT_4.444d गुणानापाद्य सर्वांस्तान् SvaT_4.446c गुणानामुपरिष्टात्तु SvaT_10.1066a गुणानां प्रतिबोधकः KubjT_6.17b गुणानां मूर्ध्नि संस्थिताः MrgT_1,13.147b गुणानां या पराकाष्ठा SvaT_10.1068c गुणानुक्ताननन्तरम् MrgT_4.51b गुणान् उत्पादयित्वा तु KubjT_12.29c गुणानेकजनावृता KubjT_15.70b गुणान् नानाविधान् शृणु KubjT_9.57d गुणान् नाशयते क्षणात् KubjT_15.70d गुणान् पूर्ववदापाद्य SvaT_4.514a गुणाय स्थाणवे नमः BhStc_7d गुणाविशिष्टास्तन्मात्रास् MrgT_1,12.5c गुणाष्टकसमन्विते KubjT_24.125b गुणास्तु मानुषे लोके SvaT_11.173a गुणास्त्वेते व्यवस्थिताः SvaT_2.66b गुणांश्चैव निबोध मे SvaT_7.234d गुणाः स्थैर्यं भजन्तु वः SUp_6.159b गुणिनो न गुणो ऽपैति MrgT_1,13.186c गुणेनोपरिवर्तिना MrgT_1,3.9d गुणेभ्यो धिषणा जाता SvaT_11.68a गुणेष्वारहतानां च SvaT_11.69c गुणैरन्तरितं स्थितम् SvaT_10.1047b गुणैः सर्वैर्युतानि तु SvaT_10.99d गुणो ऽपि च गुणः को नु BhStc_47c गुणो बुद्धिर् अहंकारस् SUp_1.11a गुणो ऽहङ्कार धीर् मनः KubjT_14.34b गुदगुह्यान्तरे ग्रन्थिर् KubjT_23.166a गुदगुह्यान्तरे ग्रन्थिः KubjT_23.165a गुदच्छिद्रे महेशानि ToT_3.3a गुदछिद्रे दक्षगुल्फं ToT_10.4c गुददेशे प्रजायेत KubjT_25.178c गुदद्वारेण रुद्धेन SvaT_4.363a गुदम् आधारम् इत्य् उक्तं KubjT_11.34c गुदं पादद्वयं तथा ToT_6.32b गुदं मेढ्रं च नाभिं च गोर्स्(1)_86a गुदं लिङ्गं तथा नाभिर् KubjT_23.113c गुदाधारे मृदुं दत्त्वा KubjT_23.120a गुदाधारोपरि स्थित्वा KubjT_23.115a गुदे तस्य विनिक्षिपेत् SvaT_6.73d गुपुराद् आलभूषितम् SUp_2.14b गुप्तदेशे सुगन्धाढ्ये KubjT_19.108c गुप्तम् आनन्द-m-उच्यते KubjT_10.119b गुप्तसौषुप्तमण्डले CakBhst_10b गुप्ताक्षसूत्रपूजाङ्गः MrgT_3.93a गुप्ताचारविधौ स्थितः KubjT_10.134d गुरवः कथयन्त्येनम् SRtp_63a गुरवः पुत्रका ये च MrgT_3.9a गुरवे च गणेशाय SRtp_1c गुरवे तत्फलं शृणु SUp_6.268b गुरवे पीठवर्तिने MrgT_3.61d गुरवे वापि तद् भक्त्या SUp_6.26a गुरवे विनिवेदयेत् SUp_6.48d गुरवे शिवतेजसे SRtp_320d गुरवो विंशतिः स्मृताः SvaT_10.1086b गुरुक्षीररुचिः सदा SvaT_8.6d गुरुणा कृत्यमाचरेत् MrgT_3.66d गुरुणा तन्त्रविदुषा ह्य् SvaT_10.377a गुरुणापादितं सर्वम् KubjT_3.77a गुरुणापि हि दातव्यं KubjT_23.103c गुरुणा भक्तिपूर्विका SvaT_4.151d गुरुणा यत्र योजितः SvaT_4.145b गुरुणा रोषितो वाथ KubjT_3.56a गुरुतत्तुल्यबन्धूनां MrgT_3.21a गुरुतन्त्रो गुरौ वसन् MrgT_3.67b गुरुतः शास्त्रतः स्वतः KubjT_13.58b गुरुत्वं जायते यथा Stk_21.15b गुरुत्वं भजते तु सः KubjT_3.121b गुरुत्वं यात्य् असौ योगी KubjT_15.35c गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजान् Saul_81a गुरुत्वे सम्प्रदर्शितम् KubjT_3.97d गुरुत्वे संव्यवस्थितः KubjT_3.94d गुरुदृष्टिगते पादे KubjT_3.129a गुरुदेवम् उपासयेत् KubjT_13.62b गुरुदेवं नमेत्ततः ToT_4.2d गुरुदेवं नमेत् सुधीः ToT_3.59b गुरुदेवं नमेत् सुधीः ToT_5.14b गुरुदेवं समाश्रयेत् KubjT_23.100d गुरुदेवाग्निपूजकम् VT_318b गुरुदेवाग्निभक्ताय Stk_23.20c गुरुदेवाग्निशास्त्रस्य SvaT_10.1140c गुरुदेवोपलक्षितम् KubjT_3.86b गुरुनाड्यां लयं गता SvaT_3.149d गुरुपङ्क्तित्रयं दिव्यं SvaT_10.1047a गुरुपङ्क्तिसमन्वितम् KubjT_18.97d गुरुपङ्क्तिं पूजयित्वा ToT_4.35c गुरुपङ्क्तिं प्रपूजयेत् KubjT_19.110b गुरुपङ्क्तिं यजेत्ततः ToT_3.76b गुरुपर्वम् इति ख्यातं KubjT_25.219c गुरुपादस्थपुष्पं तु KubjT_25.0*22a गुरुपादाम्भुजौ भक्त्या KubjT_25.0*20c गुरुपारम्परागतम् SvaT_4.240d गुरुपारम्परायातः SvaT_5.85a गुरुपूजा त्व् अनन्तरम् KubjT_3.127b गुरुपूजा त्व् अनन्तरम् KubjT_3.133b गुरुभक्ताय सुन्दरि KubjT_10.60d गुरुभक्तिपरायणाः SvaT_10.74d गुरुभक्तिविहीनानां KubjT_10.101a गुरुभक्त्या लभेज् ज्ञानं SUp_7.74c गुरुभिः प्रतिबोध्यन्ते SRtp_213c गुरुभैषज्यसिद्ध्यर्थम् SUp_7.29c गुरुमण्डलकं कुर्यात् KubjT_19.124a गुरुमण्डलकं सन्धौ KubjT_16.72c गुरुमण्डलकाद्यं च KubjT_19.104c गुरुम् अन्वेषयिष्यामि KubjT_11.106a गुरुम् अन्वेषयेद् यत्नात् KubjT_3.41c गुरुमास्थाय चिद्वतः MrgT_1,5.3d गुरुमूर्तिधरं शम्भुं KubjT_3.91c गुरुमूर्तिस्थम् ईश्वरम् SUp_7.42b गुरुमूर्तिस्थम् ईश्वरम् SUp_7.74b गुरुमूर्तिः स्थितस् तस्मात् SUp_7.2c गुरुमूर्तौ स्थितो नित्यं KubjT_3.98c गुरुरस्ववशो व्रती MrgT_3.125b गुरुर् आस्ते सदाशिवः SUp_7.45d गुरुरूपविधौ यदि निश्चलता KubjT_3.82a गुरुर् एव परः शिवः SUp_7.38b गुरुर् एव पिता माता SUp_7.38a गुरुर् एवंविधः श्रीमान् SUp_7.45a गुरुर् देवो न चान्यथा KubjT_3.77d गुरुर् मान्यो गुरुः पूज्यश् KubjT_3.70a गुरुर् यद् अर्पयेत् किंचिद् SUp_7.20a गुरुवक्त्रगतं प्रोक्तं KubjT_25.95a गुरुवक्त्रगतो देवश् KubjT_11.109c गुरुवक्त्रप्रयोगेण SvaT_10.1278a गुरुवक्त्रप्रसादतः KubjT_10.130b गुरुवक्त्रप्रसादतः KubjT_25.213d गुरुवक्त्रसमोपेतं KubjT_13.73a गुरुवक्त्रं तदुच्यते SvaT_10.1277b गुरुवक्त्रं तु तत् प्रोक्तं KubjT_15.35a गुरुवक्त्रात् तु लभ्यते KubjT_8.63d गुरुवक्त्रात् तु लभ्यते KubjT_15.35b गुरुवक्त्रात् तु लभ्यते KubjT_15.57d गुरुवक्त्रात् तु लभ्येत KubjT_15.37c गुरुवक्त्रात् तु लभ्येत KubjT_16.107c गुरुवक्त्रात्तु लभ्येत Stk_23.3c गुरुवक्त्रात् तु विज्ञेयो KubjT_9.79a गुरुवक्त्रात् तु शाम्भवम् KubjT_17.8d गुरुवक्त्राद् विलोमेन KubjT_10.7c गुरुवक्त्रावलम्बकः KubjT_15.35d गुरुवक्त्रे गुरोर् वक्त्रं KubjT_15.37a गुरु-वक्त्रेण लभ्यते गोर्स्(1)_59d गुरुवक्त्रे तु संस्थितम् KubjT_15.37b गुरुवक्त्रे प्रतिष्ठितम् KubjT_5.129b गुरुवक्त्रोपदेशतः KubjT_7.24d गुरुवक्त्रोपदेशेन KubjT_7.38a गुरुवक्त्रोपदेशेन KubjT_10.13a गुरुवच् च प्रमन्तव्यं KubjT_19.125a गुरुवाक्ये तु सर्वाणि SUp_7.40c गुरुशिष्यपदे स्थित्वा SvaT_8.31c गुरुशुश्रूषणपरः SvaT_1.19c गुरुश्चापि प्रहर्षवान् SvaT_4.501d गुरुश्रेणीभराक्रान्ता SvaT_10.560a गुरुसक्तं न धारयेत् SUp_7.12d गुरुस् तं न तिरस्करेत् KubjT_3.115d गुरुस्थाने लिखेद् यन्त्रं ToT_4.44a गुरुस्थानेषु सर्वतः SUp_7.75d गुरुहानिकृते शिष्यो KubjT_18.85a गुरुं च शिववद् भक्त्या SUp_7.5a गुरुं त्यक्त्वान्यम् आश्रयेत् KubjT_3.68b गुरुं मत्वावधारयेत् KubjT_16.94b गुरुं विचारयित्वा तु KubjT_12.8a गुरुं संपूजयेच्छिष्यो SvaT_4.534c गुरुं हत्वा पञ्च कोट्यः KubjT_5.54a गुरुः कुर्यादनुग्रहम् MrgT_3.23b गुरुः पूर्वमुखो ऽस्त्रेण SvaT_3.123a गुरुः पूर्वाननः स्थित्वा SvaT_3.131a गुरुः शिरसि धारयेत् SUp_7.43d गुरुः संपृच्छते शिष्यं SvaT_4.80c गुरूणां विहेठनपरास् VT_320c गुरून् पूज्य विनायकम् SvaT_3.92b गुरून् सम्पूजयेत् सदा SvaT_5.49b गुरून् संपूज्य विघ्नेशं SvaT_4.43a गुरूपदेशगम्या सा KubjT_17.17c गुरूपदेशसंयुक्तं KubjT_14.11c गुरोपवादनिरता KubjT_12.5c गुरोर् अग्रे अजानतः KubjT_3.127d गुरोरन्नं न भुञ्जीत SvaT_5.47c गुरोर् अस्य प्रसादेन KubjT_19.96c गुरोर् आगमनं क्रमात् SUp_7.35d गुरोराचमनं भवेत् SvaT_4.219d गुरोर् आसनम् उत्तमम् SUp_7.64d गुरोर् आस्थानसंस्थाने KubjT_3.128c गुरोर् गुरुस् तयोः पूज्यः SUp_7.23c गुरोर्न कुर्यान्नो वादं MrgT_3.68c गुरोर् न खण्डयेद् आज्ञाम् SUp_7.28a गुरोर् निन्दापवादं च SUp_7.36a गुरोर् मानम् उपागते KubjT_23.109d गुरोर् मूर्तिधराणां च SUp_2.27a गुरोर् यान्ति पराङ्मुखाः KubjT_12.6b गुरोर् वा होमयेद् वापि SUp_6.3c गुरोर् वैरोधिकं स्थानं KubjT_3.73c गुरोस् तु न पतेत् पादे KubjT_18.83c गुरोः कुर्यात् प्रदक्षिणम् SUp_7.8b गुरोः कुर्वीत पश्यतः SUp_7.19d गुरोः कोपं न कर्तव्यं KubjT_3.57a गुरोः शान्तस्य दान्तस्य SUp_6.206c गुरोः समो नैव हि मर्त्यलोके KubjT_3.71a गुरोः स्थानार्चकास् तु ये KubjT_3.129d गुरोः स्वप्नान्निवेदयेत् SvaT_4.2d गुरौ मासं शिवीभूते MrgT_3.59a गुरौ मुक्तिं प्रयच्छति SUp_7.73d गुरौ सन्तोषिते सर्वं KubjT_3.70c गुर्वग्निशिवविद्याभ्यः MrgT_3.84c गुर्वर्थं तु समाहरेत् SUp_7.26d गुर्वर्थं धारयेद् यस् तु KubjT_3.69c गुर्वाज्ञया कर्म कृत्वा SUp_7.25a गुर्वाज्ञातः प्रवर्तते KubjT_19.44d गुर्वाज्ञातोपदेशतः KubjT_19.39d गुर्वाज्ञालोपकारकाः KubjT_12.4d गुर्वाराधनम् एव च KubjT_24.149d गुल्फयोर्मर्मसन्धिषु SvaT_7.271d गुल्फादारभ्य नाभ्यन्तं SvaT_4.156c गुल्फादिजानुसंधिषु ToT_7.12d गुल्माजीर्ण-पुरोगमाः गोर्स्(2)_62 (=HYP 3.17)b गुहागहनवासिनी KubjT_2.38b गुहाधारे सुखोदये KubjT_23.166b गुहाशयं निष्कलमप्रपञ्चम् Dka_59b गुह्य ऊर्वोश्च जानुतः SvaT_2.51d गुह्यकानां पतिर् भवेत् KubjT_12.48b गुह्यकानां पुरी स्मृता SvaT_10.155d गुह्यका भुजगा यक्षा MrgT_3.39c गुह्यकालीति नामेन KubjT_10.22c गुह्यकालीति नामेन KubjT_10.31c गुह्यतत्त्वेति विश्रुते KubjT_24.127b गुह्यम् एतत् समुद्दिष्टं VT_127c गुह्यशक्तिप्रदीपनम् VT_370d गुह्यशक्तीच्छयान्विता KubjT_24.39b गुह्यशक्त्या त्व् अलङ्कृता KubjT_24.37b गुह्यशक्त्या विभूषितम् KubjT_18.67b गुह्यशक्त्या विभूषिता KubjT_18.45b गुह्यशक्त्या विभूषिता KubjT_24.51d गुह्यषट्कं तथा डादि KubjT_24.95c गुह्यं च शुष्यते शीघ्रं KubjT_23.36a गुह्यं वै गुह्यकेन तु Stk_4.3d गुह्यं सिद्धामरस्तुतम् MrgT_4.63d गुह्याख्या च महाख्या च KubjT_24.81c गुह्याङ्घ्रौ रत्नपञ्चकम् KubjT_17.83b गुह्यातिगुह्यगोप्ता त्वं ToT_5.28a गुह्याद्गुह्यतमं गुह्यं Stk_23.19c गुह्याद्गुह्यतरं परम् SvaT_8.26d गुह्याद्गुह्यतरं ह्य् एतद् SvaT_10.884c गुह्याद्गुह्यतरः प्रिये SvaT_7.286d गुह्याष्टकमिति ख्यातं SvaT_10.854c गुह्याष्टकमिदं जले MrgT_1,13.137b गुह्ये तथा गुदे चैव SvaT_1.51a गुह्ये निवेश्य मन्त्रज्ञस् KubjT_6.72a गुह्ये वै नश्यते प्रिया KubjT_19.54b गुह्येशानः शिखण्डी च SvaT_10.1055c गुह्यो जाततनूज्ज्वलः SRtp_282b गूढस्तिष्ठति शंकरः Stk_13.14b गूढः सूक्ष्मो निरञ्जनः Stk_13.18b गूहनीयं प्रयत्नतः Stk_23.19d गृणन् मन्त्रं तु सर्वदा VT_276b गृद्ध्रश्च कुररश्चैव SvaT_10.49a गृहकेषु समाश्रितम् SUp_6.140d गृहद्वारं ततः प्राप्तम् SUp_6.172c गृहप्रसादभेदं च SvaT_4.23c गृहमध्ये दिनत्रयम् ToT_9.44b गृहयागम् इदं देवि VT_13a गृहश्चैव शिवेश्वरः SvaT_10.1054b गृहस्थस् त्र्यायुषोंकारैः SUp_5.20a गृहस्थं शृणु साम्प्रतम् KubjT_25.110b गृहस्थः परिकल्पयेत् SUp_6.223b गृहस्थानां प्रकीर्तिताः SvaT_2.149b गृहस्थेन न कर्तव्यम् SvaT_2.153a गृहस्थो ब्रह्मचारी च Stk_23.23a गृहस्थो वा यतिर्वासाव् SvaT_4.86c गृहस्थो वाश्रमी वाथ SvaT_4.91a गृहस्यायामविस्तारं SUp_4.23a गृहस्येशानदिग्भागे SUp_3.2a गृहहेत्वर्थमीश्वरि SvaT_2.188d गृहं तद् योगपीठं च KubjT_25.194a गृहं पञ्चाधिदैवतम् गोर्स्(2)_14b गृहाण मत्तः श्रीकण्ठ! CakBhst_6c गृहाणाति नापरं भावं SvaT_4.389c गृहाणास्मत्कृतं जपम् ToT_5.28b गृहा रत्नविचित्रिताः SvaT_10.1122b गृहावस्थगतं हृदि KubjT_25.193b गृहासन्नं तदञ्जलौ SUp_7.20b गृहिणो दर्भशय्यां तु SvaT_3.203a गृहित्त्वा तच्छिरोद्वयम् SvaT_6.89d गृहीतं नैष्ठिकव्रतम् SUp_5.27b गृहीतं भावयेत् पशोः SvaT_3.182d गृहीत्वा क्षाल्य वारिणा SvaT_2.156d गृहीत्वा तु महामांसं VT_162a गृहीत्वात्मानमात्मना Stk_8.26d गृहीत्वा यत्नतो ऽपि च SvaT_4.422b गृहीत्वा याति पुरतः SUp_6.184a गृहीत्वा सचराचरम् SvaT_11.303d गृहीत्वा सेचयेच्छिशुम् SvaT_4.495b गृहीत्वास्त्राभिमन्त्रितम् SvaT_2.4d गृहीत्वास्त्रेण शोधिताम् SvaT_2.2b गृहीत्वा स्थापयेत् पुनः SvaT_3.200d गृहीत्वैतत्पवित्रकम् SvaT_2.235d गृहीत्वोल्लेखनं कुरु SvaT_3.61d गृहे न स्थापयेच् छैलं SUp_3.9c गृहैः सतोरणाट्टालैर् SvaT_10.662c गृहो देहः प्रकीर्तितः KubjT_25.65b गृहोद्भवस्य कुष्ठं च SvaT_6.64c गृहोपकरणानि च SUp_6.210b गृहोपकरणैर् नरः SUp_6.211b गृह्णन्तु देवताः क्षिप्रं KubjT_23.142c गृह्णन्त्व् इदं मया दत्तम् KubjT_23.141c गृह्णन् मुञ्चन् पुनः पुनः SvaT_3.151b गृह्ण वर्णान् स्वकान् इह KubjT_1.77b गृह्णाति यदि तत्क्रमात् KubjT_3.51d गृह्णाति श्रवणेन तु SvaT_12.35b गृह्णाति स्पर्शतन्मात्रं SvaT_12.34c गृह्णीयात्सुविचारितम् SvaT_8.18b गृह्यते ह्यनुमानेन SvaT_4.339c गृह्य पात्रीं निवेशयेत् SUp_6.161d गृह्य संहारमुद्रया SvaT_3.179d गेयझंकारयोजितैः SvaT_10.588b गेयतूर्यरवाकुलैः SvaT_10.101d गेयमङ्गलपाठकैः SUp_6.142b गेरियुग्मं तथा प्रोक्तं KubjT_5.28c गैरिकं मणिदन्तं च SUp_6.66a गैरिकान्तानि यानि च SvaT_4.13b गोकर्णिकासितं मूलं SvaT_9.100c गोकर्णे भद्रकर्णे च SUp_6.190a गोकर्णैर्गोमुखैश्चान्यैर् SvaT_10.751a गोकीर्णं भद्रकर्णं च SvaT_10.887c गोक्षीरधवलः सौम्यो SvaT_10.1155a गोक्षीरधवलानि च SvaT_10.699d गो-क्षीर-रजतोपमम् गोर्स्(2)_97 (=1|44)b गोग्रहे बन्दिमोक्षे वा SvaT_10.449c गोघ्नानां च कृतघ्नानां SvaT_10.56c गोचरी गणमुख्या च KubjT_24.99a गोचरैव सती च यत् SRtp_45b गोदावरि सरस्वति ToT_3.36b गोधूमचन्दकाद्यानि SUp_6.23c गोनिम्बस्य च मूलेन SvaT_9.101c गोपतिश्च ततो देवि SvaT_10.1130a गोपनीयं प्रयत्नतः KubjT_4.111d गोपनीयं प्रयत्नेन KubjT_18.53c गोपनीयं प्रयत्नेन KubjT_24.89a गोपनीया प्रयत्नतः Stk_8.12d गोपनीया प्रयत्नेन गोर्स्(2)_63 (=HYP 3.18)c गोपयेदं सुरक्षितम् KubjT_23.127d गोपयेद् गुप्तलिङ्गानि KubjT_10.143c गोपालश् च पितामहः KubjT_2.59b गोपितव्यं प्रयत्नतः KubjT_7.109d गोपितव्यं प्रयत्नेन VT_312a गोपितं तु त्वया देव VT_325a गोपितं पूर्वतन्त्रेषु KubjT_12.68a गोपितं वै गुहस्य च VT_8d गोपितं सर्वतन्त्रेषु KubjT_20.39a गोपितं सर्वदेवानां KubjT_11.3c गोपितं सर्वमार्गेषु KubjT_1.46c गोपितं सर्वरुद्राणां KubjT_1.45a गोपिता अन्यतन्त्रेषु KubjT_10.39c गोपितानि शिवेन च SRtp_18b गोपितान्यत्र शासने KubjT_19.27d गोपुच्छाग्रथितानघे KubjT_5.122d गोपुराट्टालरथकैर् SvaT_10.578c गोपुराट्टालशोभितम् KubjT_11.57b गोब्राह्मणतपस्विनः MrgT_3.90d गोब्राह्मणपरित्राणं SUp_7.99a गोब्राह्मण शरण्यता SvaT_10.65b गोमयं तु हृदामन्त्र्य SvaT_3.57a गोमयं समिदिन्धनम् SUp_6.283d गोमयाञ्जनकर्पटान् SUp_6.58d गोमयादीनि चाहरेत् SvaT_3.56b गोमयादीनि योजयेत् SvaT_3.58b गोमयानाम् अभावेन SUp_4.63a गोमयेन शुचौ देशे SvaT_3.192a गोमयेन स्पृशेत् प्रिये SvaT_3.202b गोमयेनोपलेपिते KubjT_4.75d गोमयेनोपलेपिते KubjT_24.59d गोमयेषु च दग्धेषु SUp_5.7c गोमुखि शक्तिमालिनि KubjT_24.133d गोमुखी सुमुखी तथा KubjT_2.43b गोमुखैर्मुखवादनैः SvaT_10.585b गोमूत्रं शिरसा दधि SvaT_3.57b गोमेदश्चन्द्रसंज्ञश्च SvaT_10.293a गोमेदं पुष्करं चैव SvaT_10.284c गोमेदः स ततो ऽभवत् MrgT_1,13.105b गोमेदे गोपतिर्नाम MrgT_1,13.102c गोमेदे हव्यनामा तु SvaT_10.289c गोमोदे चाभ्यषेचयत् SvaT_10.314d गोरक्ष-शतकं वक्ष्ये गोर्स्(1)_1a गोरक्षः शतकं वक्ति गोर्स्(2)_4a गोरक्षो ज्ञानम् उत्तमम् गोर्स्(2)_3b गोरोचननिभानि च SvaT_10.700b गोरोचनाञ्जने भस्म SvaT_10.452a गोरोचना प्रकर्तव्या KubjT_24.160c गोरोचनां तु संगृह्य SvaT_9.51c गोलकन्दध्वजान्वितम् KubjT_14.28d गोलकमिव हेलाभिहतमुत्पतनं निपातनं कुरुते Stk_10.21/b गोलकं शून्यमार्गस्थं KubjT_6.71a गोलाकारं ततो देवि KubjT_6.26c गोलाकारं व्यवस्थितम् KubjT_11.84d गोलान्तपश्चिमान्तस्था KubjT_17.54c गोशकृद्भस्मलिप्तस् तु VT_52a गौणं सत्त्वं रजस्तमः MrgT_1,10.20b गौणे योगीशधामानि MrgT_1,13.144a गौणे ऽर्थे लोकवेदयोः SRtp_223d गौतमश्चैव योगीशो SvaT_10.1054c गौतमी कौशिकी तथा KubjT_2.95d गौरवर्णां मुक्तकेशीं ToT_9.39c गौराः श्यामास्तथा कृष्णा SvaT_10.242a गौर्ब्राह्मणो ऽयमादित्यो SRtp_224a ग्नये स्वाहान्तमेव च SvaT_2.251d 'ग्निलक्षनाडयः स्थिताः ToT_8.2d ग्रथनं कुण्डली शक्तिर् KubjT_5.113a ग्रथनं चान्तरे ज्ञेयम् KubjT_4.42a ग्रथनं रूपकार्येषु KubjT_4.48a ग्रथनं समुदाहृतम् KubjT_4.48d ग्रथितस्तु तया सर्वस् त्व् SvaT_10.1234a ग्रन्थतश् चार्थतश् चैव KubjT_6.34c ग्रन्थतश् चार्थतः सुधीः KubjT_10.88d ग्रन्थतश् चार्थतो ऽपि वा KubjT_25.197b ग्रन्थयश् च न तत्र वै KubjT_23.87b ग्रन्थयश् च यथाशोभा KubjT_24.160a ग्रन्थशास्त्रम् अकारणम् VT_137b ग्रन्थाधारः कुलेश्वरः KubjT_2.73d ग्रन्थिच्छेदं भवेत् क्षणात् KubjT_23.117b ग्रन्थिजन्यं कलाकाल- MrgT_1,10.1a ग्रन्थिद्वययुताः सर्वे Stk_8.39a ग्रन्थिपञ्चकमौक्तिकम् CakBhst_20b ग्रन्थिपादं गुरोर् मतम् KubjT_24.153d ग्रन्थिभूताः पृथक् पृथक् KubjT_17.63d ग्रन्थिभेदं सुदुर्लभम् KubjT_18.89d ग्रन्थिभेदो न धारणा KubjT_13.79b ग्रन्थिर् जाता चतुर्विधा KubjT_11.20d ग्रन्थिं बद्ध्वाध्वरं 'खिलम् KubjT_17.66b ग्रन्थिं भित्त्वा क्षणेन तु Stk_11.18b ग्रन्थीन्भिन्दन् समुच्चरेत् SvaT_4.369d ग्रन्थौ नाले व्यवस्थितः KubjT_11.101b ग्रन्थौ षोडशकान्वितम् KubjT_16.24b ग्रन्थ्यूर्ध्वे संस्थितो विश्वस् SvaT_10.1130c ग्रसत्य् ऊर्ध्व-मुखो रविः गोर्स्(1)_58b ग्रसनोडम्बरेशौ च SvaT_10.641a ग्रसनोदुम्बरेश्वराः MrgT_1,13.134d ग्रसन्तम् इव त्रैलोक्यं KubjT_11.61a ग्रहचारी सुचारी च KubjT_21.51a ग्रहज्वरविनाशश्च Stk_21.3a ग्रहणं चन्द्रसूर्ययोः SvaT_7.85b ग्रहणं चन्द्रसूर्याभ्यां SvaT_7.3c ग्रहणं तस्य चोपायस् KubjT_4.52a ग्रहणं तु यदा तस्य SvaT_6.14a ग्रहणं पूर्ववद्भवेत् Stk_8.42b ग्रहणं योजनं ततः SvaT_10.349b ग्रहणं विजयश्चैव SvaT_12.11a ग्रहणं स्पर्श आधारः SvaT_7.235c ग्रहणाकर्षणार्थं तु SvaT_3.151a ग्रहणे चन्द्रसूर्ययोः CakBhst_10d ग्रहणे लम्पटोदया SRtp_290b ग्रहणे वापि कर्तव्या VT_15c ग्रहणे वामिताद् द्युते CakBhst_31b ग्रहनक्षत्रताराणां SvaT_4.9a ग्रहनक्षत्रमण्डलम् VT_248d ग्रहनक्षत्रमण्डितम् SvaT_11.277d ग्रहमर्दकरं यथा KubjT_8.3d ग्रहयन्त्रेषु सर्वेषु KubjT_9.29c ग्रहसंख्यसहस्रकम् ToT_7.14d ग्रहाणामधिपो रुद्रो SvaT_11.39c ग्रहाणामुदयो भवेत् SvaT_7.30d ग्रहाणां नाशने मतः Stk_21.20b ग्रहादिमातरो रुद्रा SvaT_11.269c ग्रहादीन्समधिष्ठाय SvaT_7.47a ग्रहाश् चैव विशेषतः KubjT_9.39d ग्रहेणात्मस्थतत्स्थत्वं SvaT_4.203c ग्रहेष्वेवं विधं ध्यानं SvaT_9.98c ग्रामत्रयपरीधाना SvaT_10.152c ग्रामत्रयवलीमध्या SvaT_10.837a ग्रामस्य च पुरस्य च KubjT_23.77b ग्रामस्वामिप्रसादेन SUp_7.113c ग्रामं देहम् इति प्रोक्तम् KubjT_25.77c ग्रामं विंशतिभुक्तथा SvaT_4.535d ग्रामाद्भ्रष्टस्तदर्धेन SvaT_12.62a ग्रामान्तरम् अभिप्रेप्सुर् SUp_7.8a ग्रामे ग्रामे तथारण्ये KubjT_25.103a ग्राहकाः श्रवणादयः MrgT_1,12.7d ग्राहि युक्तपराङ्मुखम् MrgT_1,12.14b ग्राह्यग्राहविमर्दश् च KubjT_9.81c ग्राह्यं हूमादि योजयेत् SvaT_3.179b ग्राह्याभावान्मनस्तद्वत् Dka_30c ग्राह्या यार्थस्य वाचिका SRtp_73b ग्रीवा कुण्डलिनी तस्य KubjT_19.76c ग्रीवाधो वांशमार्गेण KubjT_20.60a ग्रीवामंसौ कटिं चैव SvaT_2.207a ग्रीवायां हारभूषिताम् ToT_9.41b घकारे देवता ह्य् एताः KubjT_21.30a घ-च-मध्यगतं चैव KubjT_4.88c घटते शक्तिर् अव्यया KubjT_25.132d घटन्ति सर्ववस्तूनि KubjT_15.60a घटमारभते यथा SRtp_309b घटसस्त्रगिराचलम् KubjT_17.37d घटस्थानं तद् उच्यते KubjT_15.42d घटस्थानं तु तेनोक्तं KubjT_15.60c घटस्थानं निगद्यते KubjT_15.36d घटस्थानं सुविस्तरम् KubjT_15.38d घटं संस्थाप्य यत्नतः ToT_3.57b घटाधारगतं प्राणं KubjT_19.58c घटाधारगतं प्राणं KubjT_23.118Aa घटाधारं ततोर्ध्वतः KubjT_15.40b घटाम्बोदधिमध्यगाः KubjT_15.82b घटिकाभ्यन्तरेण वै KubjT_23.123b घटिकाः षष्टिस्त्वहोरात्रे SvaT_7.53a घण्टकर्णा खरानना KubjT_21.101b घण्टाकंसाब्दमधुरो SvaT_7.305c घण्टाकारं करं वामं SvaT_14.12a घण्टाखट्वाङ्गधरीं देवीम् VT_105a घण्टा घण्टेश्वरी घोरा KubjT_21.29a घण्टाचामरभूषितम् SUp_6.137b घण्टाचामरभूषितैः SUp_6.152d घण्टाचामरशोभाड्यं SvaT_10.576a घण्टा चैव निरञ्जना KubjT_25.177d घण्टानादस्य वा ध्यानात् SvaT_12.138a घण्टारवसमोपेतां KubjT_22.32c घण्टावितानविस्तीर्णा SvaT_10.540c घण्टाहस्तं त्रिशूलिनम् SvaT_2.92b घण्टा हेमप्रभा ज्ञेयाङ् SvaT_14.23a घण्टिकायां तु देवेशि KubjT_23.118a घण्टिकां दर्शयेद्या तु SvaT_15.27a घण्टिकां लम्पिका-स्थानं गोर्स्(1)_86c घ-न-मध्यगतं गृह्य KubjT_7.75a घ-न-मध्ये तु हृदयं KubjT_4.97c घनरवा घोरघोषा KubjT_21.28c घनस्निग्धं श्लक्ष्णं चिकुरनिकुरम्बं तव शिवे Saul_43b घनाकारेणसंस्थितः SvaT_10.619b घ शिवेशः करस्योर्ध्वे KubjT_24.15a घाटयित्वा तु द्वाराणि KubjT_23.117c घारिका वटकांश्चैव SvaT_2.131c घिरण्याक्षस्तथैव च SvaT_10.405d घुरि चैव द्विरभ्यासाद् KubjT_5.29a घुरिलेति तथाप्य् एवम् KubjT_5.29c घुर्घुरोत्क्रमणं तथा SvaT_7.313b घूर्णन्त्यो मदविह्वलाः SvaT_10.562d घूर्मणं स्वेदरोमाञ्च KubjT_10.85a घूर्मते महता नित् यम् KubjT_23.37a घृणी क्षीणतनुर् भवेत् KubjT_3.62d घृतकेवलहोमेन KubjT_8.47c घृतगुग्गुलहोमतः SvaT_2.280d घृततैलनदीयुक्तं SUp_6.68c घृतधेनुं नरः कृत्वा SUp_6.71a घृतसक्त्वा च मधुना KubjT_8.37c घृताक्तांश्चिल्लकांश्चैव SvaT_2.133c घृताक्तेन वरारोहे SvaT_2.285c घृतामृतफलाहाराः SvaT_10.307c घृतेन च परिप्लुतम् SvaT_6.53b घृतेशं सप्तमं विदुः SvaT_10.391d घृतोदं प्रविशन्त्येताः SvaT_10.306c घृषेद् घण्टा प्रकीर्तिता SvaT_14.12d घोरघोरतराघोरा KubjT_21.68c घोरघोरतरेभ्यश्च SvaT_1.42a घोरघोरतरेभ्यश्च SvaT_1.61c घोरघोषा कुलेश्वरी KubjT_24.44d घोरघोषा तथापरा KubjT_24.38b घोरघोषा महाबला KubjT_24.42d घोरघोषा मुखीवीरा KubjT_17.98a घोरदेवाङ्गपूजनात् KubjT_9.47d घोरपापं तु कल्मषम् VT_76d घोररूपस्तथापरः SvaT_10.90d घोररूपा च घोरिणी KubjT_21.68b घोररूपा रवा घोणा SvaT_9.26c घोररूपो ऽतिदारुणः SvaT_10.41b घोरश्चाजगरश्चैव SvaT_10.48c घोरः संसारसागरः BhStc_90b घोरा विकटनायिका KubjT_21.68d घोरीशं तु यदा ज्ञातं KubjT_9.48a घोरे ऽध्वन्यतिदारुणे SvaT_11.63b घोरोक्तिरुपचारतः MrgT_1,3.12b घोरो नित्योदितः प्रभुः SRtp_78d [']घोर्याष्टकसमन्वितम् KubjT_24.56d घोषणी घोषमार्गस्था KubjT_25.175c घोषणी पिङ्गला चैव KubjT_25.172c घोषमध्ये परं शब्दं SvaT_7.188a घोषमार्गे तु यो हंसो KubjT_25.179a घोषशब्दोपमो भवेत् SvaT_4.370d घोषं न शृणुते यदा SvaT_7.187b घोषं न शृणुते यस् तु KubjT_23.43a घोषो रावः स्वनः शब्दः SvaT_11.6c घ्राणं शक्तिमनो विदुः KubjT_10.78b घ्राणं सुस्थितमित्युक्तं SvaT_15.12a ङकार[þ] कर-अग्रे तु KubjT_24.14c ङकारे देवता ह्य् एताः KubjT_21.33a ङ-छ-मध्यगतं पुनः KubjT_4.83d ङादिकान्तम् अतः शृणु KubjT_24.14b ङादिरोस्वरसंयुतः SvaT_1.73d ङेयुक्तं च नमश्चरेत् ToT_5.21b ङेयुतं कुरु यत्नतः ToT_5.24b -ङ्गुष्ठमात्राश्च भास्वराः MrgT_1,13.151d चकारः कूर्म एवात्र KubjT_24.13c चकारे देवता ह्य् एताः KubjT_21.36a चकोराणाम् आसीद् अतिरसतया चञ्चुजडिमा Saul_63b चक्रद्वयम् इदं प्रोक्तं KubjT_6.27a चक्रद्वादशकान्वितम् KubjT_13.72d चक्रपट्टिसवज्रादि- SvaT_3.84c चक्रपाणिश्च कूर्माख्यस् त्व् SvaT_10.1059c चक्रपीडनकस्तथा SvaT_10.52b चक्रपूजाविधिर् ह्य् एवं KubjT_19.117c चक्रमध्ये च सञ्चिन्त्य KubjT_6.30c चक्रमालिख्य भामिनि SvaT_9.50d चक्रमालिख्य शोभनम् SvaT_9.16b चक्रमेतत्सदाभ्यसेत् SvaT_9.35d चक्रमैनाकयोर्मध्ये SvaT_10.273c चक्रवत् परिवर्तते VT_248b चक्रवत्परिवर्तन्ते SvaT_12.116a चक्रवत्युपचारेण Stk_3.5c चक्रवत्संस्थिता नाड्यः Stk_10.3a चक्रवत् संस्थितास्तत्र SvaT_7.8c चक्रवत्संस्थिताः प्रिये SvaT_7.18b चक्रवर्तिदले स्थिताः KubjT_11.101d चक्रवर्तिदशान्वितः KubjT_11.100d चक्रवर्तिविमानैश्च SvaT_10.763a चक्रवर्तिसमन्वितः KubjT_11.109d चक्रवर्तिस् त्व् असौ प्रभुः KubjT_14.53d चक्रवर्त्यष्टकैर् वृतः KubjT_11.108d चक्रवर्त्यष्टकोपेतं KubjT_15.61c चक्रवाकोपशोभितैः SvaT_10.104b चक्रवाटः समन्ततः SvaT_10.131d चक्रवाटार्धविस्तृताः MrgT_1,13.55b चक्रवाटेति तामाहुः MrgT_1,13.45c चक्रवेगा विरुद्धा च KubjT_21.91a चक्रवेद् भ्रमते नित् यम् KubjT_25.139c चक्रशुद्ध्यर्थम् एव च VT_77d चक्रहस्तो महाबलः KubjT_21.23b चक्रं चक्र-विदो विदुः गोर्स्(1)_62d चक्रं च मणिपूरकम् गोर्स्(1)_80b चक्राकारस्तु बोद्धव्यो SvaT_10.325c चक्राणि नाडयः पद्म- Dka_16a चक्रानन्दः पतिस् तव KubjT_2.73b चक्रारूढा विचिन्तयेत् KubjT_9.3b चक्रावर्तेन चक्षुषा KubjT_13.18d चक्रीशः पूर्णगिर्यायां KubjT_24.83c चक्रे चक्रे चतुष्टयम् KubjT_19.4d चक्रे चिच्चक्रनाथस्य CakBhst_47c चक्रे भ्रमत्यसौ जीवो Stk_10.16a चक्रे वै धी रथस्य तु SvaT_12.142b चक्रेश्वर्या महाम्बिकाः KubjT_16.12d चक्रैश् च विविधाकारैः KubjT_4.1c चक्रो मैनाकसंज्ञश्च SvaT_10.272c चक्षुरन्यत्र पातितम् SvaT_7.58b चक्षुरन्यत्र पातितम् Stk_23.15d चक्षुरिन्द्रियकर्माणि SvaT_12.25a चक्षुर्लिङ्गसमायुतम् SUp_6.107d चक्षुषा परिपूर्णधीः KubjT_13.20d चक्षुषा यश्च दृश्येत SvaT_12.163a चक्षुषा रूपतन्मात्रं SvaT_12.34a चक्षुषी स्रवतो यस्य SvaT_7.279c चक्षुः पश्यति सर्वदा SvaT_12.27b चङ्क्रमन्तं क्रियोद्यतम् MrgT_3.70b चङ्क्रमन्तं तथाकुलम् SUp_7.6b चञ्चलत्वान् न दृश्यते गोर्स्(1)_26d चञ्चलत्वान् न दृश्यते गोर्स्(2)_39 (=1|26)d चञ्चलं निश्चलं कुर्यात् Dka_35c चञ्चला चपला चण्डा KubjT_21.53a चञ्चला चलवेगा च KubjT_21.35c चञ्चुप्रसारणे वर्षं KubjT_19.77a चटकस्य शिरस्तथा SvaT_6.64b चणका माषमुद्गाश्च SvaT_6.68c चण्डकौलीशसंयुताः KubjT_15.13d चण्डनन्दिमहाकाल- SvaT_1.1c चण्डनाथपरिग्रहम् MrgT_3.36b चण्डनाथो महाबलः KubjT_21.28b चण्डभ्रू चण्डनायिका KubjT_21.35b चण्डमातङ्गी चण्डाली KubjT_21.38a चण्डवेगा मनोजवा KubjT_14.77b चण्डवेगा महारवा KubjT_21.34d चण्डश्चैव प्रतापवान् SvaT_10.1048d चण्डा उच्छुष्मसंज्ञिका KubjT_24.101d चण्डाक्षीगुणपूरिताः KubjT_2.66d चण्डाक्षी चण्डनिर्घोषा KubjT_14.77c चण्डाक्षी पुरतस् तव KubjT_2.81d चण्डा घण्टा महानासा KubjT_9.3c चण्डा घण्टा महानासा KubjT_16.9a चण्डा घण्टा महानासा KubjT_24.84c चण्डा चण्डमुखी चण्डा KubjT_21.34c चण्डा चण्डमुखी चैव KubjT_14.77a चण्डानन्दं यशस्विनि KubjT_18.14d चण्डालश् चेटकस् तथा KubjT_2.109b चण्डालाग्निं समाहृत्य VT_167a चण्डालीकर्मकं तथा SvaT_6.66d चण्डाली जुष्टपूर्विका KubjT_7.93d चण्डालीति प्रयोगो ऽयं KubjT_7.109c चण्डी मुण्डी कपालिनी KubjT_14.91b चण्डीशनायकोपेता KubjT_14.78a चण्डेश्वर्यै नमो नमः ToT_4.43b चण्डोग्राक्षिसमप्रभम् KubjT_20.7b चण्यकैश्चाप्यप्सरसो SvaT_2.285a चतस्रः परिकीर्तिताः SvaT_1.55d चतस्रो वृत्तयस्तस्य SRtp_72a चतुरङ्गुलम् उच्छ्रिता SUp_4.15d चतुरङ्गुलसम्मितान् SvaT_5.24b चतुरङ्गुलसंमितम् SvaT_4.343b चतुरण्डकसंयुतम् SUp_4.12d चतुरशीतिरुच्छ्रितः SvaT_10.123b चतुरश्रम् अधः समम् SUp_6.145d चतुरश्रवेदि(का) श्रीमन् SUp_4.8c चतुरश्रं विभज्यादौ SvaT_5.20c चतुरश्रं समन्ततः SvaT_10.211d चतुरश्रं समन्ततः Stk_7.3b चतुरश्रं सुशोभनम् SUp_7.64b चतुरस्रम् अतः कृत्वा VT_53a चतुरस्रं तदासन्नं SvaT_9.17a चतुरस्रं पुरं वह्नेर् गोर्स्(1)_13c चतुरस्रं प्रकीर्तितम् KubjT_13.37d चतुरस्रं वज्रलाञ्छितम् KubjT_7.108b चतुरस्रं समन्ततः SvaT_9.14d चतुरस्रं समन्ततः KubjT_11.52d चतुरस्रानलप्रभम् SvaT_10.753b चतुरः प्रहराञ्जीवेत् SvaT_7.183a चतुराशीतिगुणानां KubjT_14.17c चतुराशीतिगुणोज्ज्वला KubjT_16.107b चतुराशीतिगुणोज्ज्वला KubjT_17.31d चतुराशीति पदेत्य् एवं KubjT_18.121a चतुराशीतिपदैर् व्याप्तिः KubjT_18.101c चतुराशीतिप्रमाणेन KubjT_16.87a चतुराशीतिप्रमाणेन KubjT_23.7c चतुराशीतिप्रमाणेन KubjT_25.5a चतुराशीति-m-एकत्र KubjT_19.5c चतुराशीति-लक्षाणां गोर्स्(1)_6a चतुराशीति-लक्षाणां गोर्स्(2)_9 (=1|6)a चतुराशीत्य् अनेकशः KubjT_14.16d चतुराश्रमपूजितम् KubjT_9.54b चतुराश्रमसंस्थिताः SvaT_4.471d चतुरास्यो ऽवसानुगः KubjT_10.123d चतुरोद्यानमण्डपैः SvaT_10.168d चतुर्गुणेन कामित्वं KubjT_16.99a चतुर्णां च फलोदयम् KubjT_14.6d चतुर्णां तु पुनः सृष्टिर् KubjT_14.23a चतुर्णां तु विजानथ KubjT_2.101d चतुर्णां पुरयुक्तेन SUp_6.108c चतुर्णां लोकपालानां SvaT_10.326a चतुर्णां शीर्षाणां समम् अभयहस्तार्पणधिया Saul_70d चतुर्थस्वरभेदितम् KubjT_5.37b चतुर्थस्वरसंयुक्तं SvaT_1.66a चतुर्थस्वरसंयुतम् KubjT_7.71d चतुर्थं चतुरक्षरम् KubjT_24.45d चतुर्थं जानुतः कटिम् VT_90d चतुर्थं परिकल्पयेत् SvaT_1.62b चतुर्थं परिकीर्तितम् SvaT_11.154b चतुर्थं प्रणवं भवेत् KubjT_5.38d चतुर्थं मम तुल्यत्वं KubjT_1.23a चतुर्थं व्यापिनीशून्यं SvaT_4.290a चतुर्थं स्तम्भने क्षमः KubjT_13.20b चतुर्थः परिकीर्तितः SvaT_5.59d चतुर्थाद्येन संयुतम् Stk_1.12b चतुर्थान्तमृतात्मकम् KubjT_20.12d चतुर्थान्तसमन्वितः SvaT_5.57b चतुर्थान्ते तु देवेशि SvaT_7.36a चतुर्थांश-विवर्जितम् गोर्स्(2)_55 (=HYP 1.60)b चतुर्थे पञ्चविंशकम् VT_57b चतुर्थे पथि चैवात्र SvaT_10.469a चतुर्थे विश्वरूपिणी SvaT_10.993d चतुर्थे ऽहनि तद्रथम् SUp_6.143b चतुर्थो बिन्दुरेव हि SvaT_5.73b चतुर्थौघपदक्रमम् KubjT_17.62d चतुर्थ्याम् अथ पञ्चम्यां VT_15a चतुर्थ्यामर्कसंक्रमे MrgT_3.54b चतुर्थ्यां यजनं श्रेष्ठं VT_16a चतुर्थ्याः शृणु साम्प्रतम् VT_126d चतुर्दलं स्याद् आधारः गोर्स्(2)_15a चतुर्दलाब्जमध्येष्ट्या MrgT_3.109c चतुर्दशभिर्देवेशि SvaT_11.222c चतुर्दशविधस्यापि KubjT_11.72c चतुर्दशविधस्यापि KubjT_13.23c चतुर्दशविधं चैव SvaT_10.354a चतुर्दशविधं चैव SvaT_10.379c चतुर्दशविधं यच्च SvaT_10.359a चतुर्दशवियोजितम् KubjT_22.13b चतुर्दश व्रतान्येवं SvaT_10.394a चतुर्दश समासेन SvaT_10.350c चतुर्दशसहस्राणि SvaT_10.125a चतुर्दश सहस्राणि MrgT_1,13.57a चतुर्दशस्वराक्रान्तं KubjT_7.67a चतुर्दशस्वराक्रान्तो SvaT_1.81a चतुर्दशं तु तन्मध्ये ToT_2.4a चतुर्दशाक्षरी विद्या ToT_3.18a चतुर्दशोद्धृतं बीजम् KubjT_7.62c चतुर्दश्यष्टमीषु च SUp_5.23b चतुर्दश्यामथाष्टम्यां MrgT_3.15c चतुर्दश्याष्टमीषु च KubjT_10.113b चतुर्दश्याष्टमीषु च KubjT_19.120d चतुर्दिक्षु गतौ मेरोर् SvaT_10.208a चतुर्दिक्षु च तं न्यसेत् SvaT_2.108d चतुर्दिक्षु चतुर्विंश KubjT_22.55a चतुर्दिक्षु चतुर्विंश KubjT_22.55a चतुर्दिक्षु वनोपेतं SUp_6.108a चतुर्दिक्षूदधिं गता SvaT_10.181b चतुर्दिक्ष्वस्त्रं संपूज्य SvaT_4.42a चतुर्द्वादशधाधारं KubjT_16.24a चतुर्द्वारसमायुक्तं ToT_4.18c चतुर्द्वारसमोपेतम् SvaT_9.15c चतुर्द्वारसमोपेतं KubjT_2.26c चतुर्द्वारं ततस् त्व् अधः KubjT_18.105d चतुर्द्वीपसमायुक्ता KubjT_20.63a चतुर्धा तु प्रकल्पयेत् KubjT_24.50d चतुर्धा विषुवत्प्रोक्तम् SvaT_7.169c चतुर्बाहुविभूषितः SvaT_2.74b चतुर्बाहुं तथा देहं ToT_6.6c चतुर्भागविभाजिते SvaT_5.22b चतुर्भिश्चतुरब्दकम् SvaT_7.177b चतुर्भिश्च धृतं पीठं SvaT_10.715a चतुर्भिश् च सहस्रैर् हि KubjT_5.49c चतुर्भिस्तु कृतं देवि SvaT_11.209c चतुर्भिस्तु दिनं भवेत् SvaT_7.28d चतुर्भिः प्रहरैदेवि SvaT_7.181c चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिर् अपि Saul_11a चतुर्भिः सहिता देवी KubjT_16.42c चतुर्भिः संयुतैः शरैः SUp_6.108b चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः Saul_70b चतुर्भुजैकवदना KubjT_16.85c चतुर्भुजो गणाध्यक्षो KubjT_2.45a चतुर्भुजो महाकायः SvaT_10.544c चतुर्भेदव्यवस्थिता SvaT_5.17b चतुर्भेदाः प्रकीर्तिताः SvaT_10.76b चतुर्मायाजनातीतं KubjT_20.12c चतुर्मासं स जीवति SvaT_7.282d चतुर्मासात् फलं लभेत् KubjT_13.44d चतुर्मासान् स जीवति KubjT_23.27d चतुर्मुखश्चतुर्वेदश् SvaT_10.535a चतुर्मुखं चतुर्बाहु SvaT_9.31a चतुर्मुखेश्वरस्यान्ते KubjT_14.56c चतुर्मुखैकवक्त्रं वा SUp_6.123c चतुर्मूर्तिं चतुर्वर्णं VT_29c चतुर्युगवती ज्ञेया SvaT_10.247a चतुर्युगवशानुगः SvaT_10.535b चतुर्युगसहस्रकम् SvaT_11.224d चतुर्युगसहस्रं तु SUp_6.272a चतुर्युगसहस्रान्तम् MrgT_1,13.182a चतुर्युगं चतुष्पीठं KubjT_14.9a चतुर्युगैकसप्तत्या SvaT_11.219c चतुर्योनिमयं 'खिलम् KubjT_17.68d चतुर्योनिर् महाम्बिके KubjT_11.18b चतुर्वक्त्रमष्टभुजं VT_97a चतुर्वक्त्रं सुलालसम् KubjT_8.20d चतुर्वक्त्रा चाष्टभुजा SvaT_10.769a चतुर्वक्त्रां चतुर्भुजाम् KubjT_6.39b चतुर्वक्त्रो महाबलः SvaT_10.23d चतुर्वर्गफलप्रदम् ToT_9.4d चतुर्वर्गफलोदयम् SvaT_14.26b चतुर्वर्गफलोदयम् KubjT_8.48d चतुर्वर्गफलोदयम् KubjT_20.12b चतुर्वर्गफलोदया KubjT_19.64b चतुर्वर्णगुणानन्दं KubjT_20.12a चतुर्वर्णम् ईश्वरं ध्यायेन् VT_30a चतुर्वर्णा अन्त्यजाश्च SvaT_10.243a चतुर्वर्णा भवेद्विद्या SvaT_12.122c चतुर्वर्षसहस्रकम् ToT_7.13d चतुर्वारं श्रुवोऽष्टकम् ToT_9.11d चतुर्विधो भवेच्छब्दो SvaT_5.79c चतुर्विंशकमध्यस्था KubjT_16.44c चतुर्विंशगुणं याक्षं SvaT_11.164a चतुर्विंशतिकः पिण्डः SvaT_12.48c चतुर्विंशतिकाङ्गुलः SvaT_10.19d चतुर्विंशतिकोष्ठस्थं VT_64a चतुर्विंशतिकोष्थे तु VT_337c चतुर्विंशतितत्त्वानि SvaT_2.44c चतुर्विंशतितत्त्वानि SvaT_11.46a चतुर्विंशतितत्त्विका SvaT_4.157b चतुर्विंशतितत्त्वैस्तु SvaT_4.343c चतुर्विंशति दीपांश् च KubjT_22.59a चतुर्विंशति दीपांश् च KubjT_22.59a चतुर्विंशति पीठांश् च KubjT_22.59c चतुर्विंशति पीठांश् च KubjT_22.59c चतुर्विंशतिबीजकम् ToT_4.8b चतुर्विंशतिमं पुनः KubjT_7.71b चतुर्विंशतिसंक्रान्तीः SvaT_7.167c चतुर्विंशतिसंक्रान्त्यः SvaT_7.170a चतुर्विंशतिसंक्रान्त्या VT_239c चतुर्विंशतिसंख्यया SvaT_5.26d चतुर्विंशतिसंख्याताः SvaT_2.227c चतुर्विंशतिसाहस्रं KubjT_25.190c चतुर्विंशदलायतम् KubjT_16.2d चतुर्विंशम् अनुक्रमात् KubjT_16.4b चतुर्विंश षोडशैवम् KubjT_10.114c चतुर्वृद्धेषु पर्वसु MrgT_1,13.43d चतुर्वेदसुविस्तरम् ToT_6.37d चतुर्हस्तमथापि वा Stk_7.4b चतुर्हस्तं चतुर्द्वारम् VT_26c चतुर्हस्तं समं शिरः SUp_3.7b चतुर्हस्ताष्टहस्तकम् SvaT_9.14b चतुर्हस्तो धनुर्दण्डो SvaT_10.20a चतुश्चक्रं मन्ये तव मुखम् इदं मन्मथरथम् Saul_59b चतुष्कपञ्चकानां च KubjT_14.6c चतुष्कपरिवारितः KubjT_15.30b चतुष्कपरिवारिता KubjT_20.62d चतुष्कपरिवेष्टितः KubjT_14.34d चतुष्कलसमन्वितम् KubjT_16.96b चतुष्कलसमोपेतं KubjT_11.29c चतुष्कलसमोपेतं KubjT_13.39a चतुष्कलसमोपेतं KubjT_23.169a चतुष्कलं तु आधारम् KubjT_11.37c चतुष्कलं द्वितीयं तु KubjT_11.91a चतुष्कं कन्यसादिकम् KubjT_11.113d चतुष्कं कर्मयाजिनाम् KubjT_14.40d चतुष्कं कीदृशं पुनः KubjT_17.1d चतुष्कं तेन चाख्यातं KubjT_25.75c चतुष्कं पञ्चकं चतुः KubjT_3.112d चतुष्कं पञ्चकं नाथ KubjT_17.1a चतुष्कं पञ्चकं षट्कं KubjT_3.112c चतुष्कं पतिरूपिणम् KubjT_16.81b चतुष्कं परिकीर्तितम् KubjT_14.11b चतुष्कं यो विजानाति KubjT_19.129a चतुष्कं शिववक्त्राणां SUp_6.141a चतुष्कान्यं पुनः शृणु KubjT_16.109b चतुष्कायं त्रिलोचनम् VT_97b चतुष्केदं कुलाकुलम् KubjT_18.98b चतुष्केन पृथक् पृथक् KubjT_11.89d चतुष्के युग्मयुग्मशः MrgT_4.43d चतुष्कोणेषु संयोज्यम् SUp_3.4c चतुष्टयफलोदयम् SvaT_1.5d चतुष्टयमपि स्थितम् MrgT_1,2.13d चतुष्टयं तु भूतानां KubjT_14.40a चतुष्टयं समाख्यातं KubjT_19.129c चतुष्पत्त्रे चाष्टवारं ToT_9.10c चतुष्पथं कुण्डमध्ये SvaT_2.191c चतुष्पथं भवेद् देवि KubjT_25.74c चतुष्पीठमया योनिश् KubjT_17.68c चतुष्पीठविभेदेन KubjT_17.63a चतुष्पीठसमन्वितम् KubjT_13.39b चतुष्पीठसमुच्छ्रितम् KubjT_18.104d चतुष्पीठस्थितानि च SvaT_13.6d चतुष्पीठं महातन्त्र SvaT_1.5c चतुष्पीठेषु समयास् KubjT_7.7a चतुष्षष्टिगुणं चैतत् SvaT_11.161c चतुष्षष्टिः सहस्राणि ह्य् SvaT_11.217a चतुस्त्रिंशति केवलाः KubjT_20.49b चतुस्त्रिंशतिकोषस्थं VT_135a चतुस्त्रिंशति द्वीपानि KubjT_20.25a चतुस्त्रिंशतिभेदेन KubjT_11.45c चतुस्त्रिंशत्सहस्राणि SvaT_10.205c चतुस्त्रिंशत्सहस्राणि SvaT_10.222a चतुस्त्रिंशपदेशानं KubjT_13.84a चतुस्त्रिंशं ततो ऽधस्ताद् VT_124c चतुस्त्रिंशान्तगोचरम् KubjT_20.48d चतुः पञ्च तथा षट्सु KubjT_25.54c चतुः पञ्च तथा षट्सु KubjT_25.60a चतुःपञ्चनवाक्षराः KubjT_4.10b चतुःपत्त्रं तु तत्राब्जं VT_95a चतुःपत्त्रं सकर्णिकम् VT_27d चतुःपत्त्रे सुरेश्वरि ToT_8.18b चतुःप्रग्रीवकोपेतं SUp_6.107c चतुःप्रेगीवकोपेतम् SUp_4.11c चतुःशक्तिसमायुक्तम् KubjT_16.68a चतुःशीर्षकसंयुताम् SUp_3.5d चतुःषट्कं दिशादितः KubjT_16.5d चतुःषष्टिगणं व्योम्नि KubjT_18.69a चतुःषष्टिपदान्वितम् KubjT_18.106d चतुःषष्टिः समाख्याताः VT_9a चतुःषष्ट्या तन्त्रैः सकलम् अभिसंधाय भुवनं Saul_31a चतुःषष्ट्यान्त-m-अन्तिकाः KubjT_15.9d चतुः सागरमेखलाम् SvaT_12.83d चतुःसिद्धक्रमाम्नायं KubjT_17.32c चतुःसिद्धसमन्विताम् KubjT_19.109d चतुःसिद्धसमायुक्तं KubjT_13.39c चतुःसिद्धान्वितैकैकं KubjT_16.39c चतुःसृष्टिप्रवर्तकम् KubjT_20.11b च तृतीयं तु लोचनम् KubjT_17.96b चत्वरोद्यानमण्डितः SvaT_10.547d चत्वार एते शैवाः स्युर् MrgT_3.2c चत्वारश् चार्थनाशकाः SUp_4.22d चत्वारस्ते वरारोहे SvaT_11.178c चत्वारः कृष्णपुष्पकैः KubjT_24.111d चत्वारः पञ्चको ऽन्यः पुनर् अपि चतुरस् तत्त्वतो मण्डलेदं KubjT_1.1c चत्वारः पश्चिमे देवि KubjT_24.112c चत्वारः पीठदेवताः KubjT_24.66d चत्वारः शोभनाः स्मृताः SUp_4.22b चत्वारिंशच्छतं शुद्धं SvaT_10.78a चत्वारिंशच्छतंह्येतत् SvaT_10.76c चत्वारिंशज्जपाद्देवम् Stk_16.15c चत्वारिंशतमेव च SvaT_10.386b चत्वारिंशत्तथा षष्टिः SvaT_11.229a चत्वारिंशत्पदा ज्ञेया KubjT_18.3a चत्वारिंशत्समोपेतं SvaT_10.32c चत्वारिंशत्सहस्राणि SvaT_10.207c चत्वारिंशत्सहस्राणि SvaT_10.341c चत्वारिंशत्सहस्राणि MrgT_1,13.113a चत्वारिंशदथाष्टौ तु SvaT_10.411c चत्वारिंशद्गुणं चैव SvaT_11.163a चत्वारिंशद्द्वयो वर्णा KubjT_18.24a चत्वारिंशद् द्विजत्वाय SvaT_4.123c चत्वारिंशद् धि मालिनी KubjT_7.24b चत्वारिंशाष्टमानेन KubjT_25.6a चत्वारोद्यानमण्डिता SvaT_10.260b चत्वारो वै वरानने SvaT_11.142d चत्वार्येव वरानने SvaT_10.229b चत्वार्य् एव सबीजानि KubjT_20.14c चत्वार्य् एवं पराणि च KubjT_20.17b चत्वार्य् एवं व्यवस्थिताः KubjT_14.10d चन्दनं च ललाटके ToT_4.43d चन्दनं तु ललाटके ToT_3.71b चन्दनाक्षतदीपानां KubjT_3.119c चन्दनागुरुचर्चितः SvaT_1.30b चन्दनागुरुचर्चितः SvaT_3.4b चन्दनाद्यैर्विलिम्पेत्तां SvaT_3.101c चन्दनेन विलेपितम् Stk_9.2b चन्दनैर् धूपनैवेद्यैर् KubjT_19.116a चन्द्रकान्तमये पद्मे SvaT_10.812a चन्द्रकान्तसमाः सर्वे SvaT_10.296c चन्द्रकान्तसवर्णानि SvaT_10.695c चन्द्रकान्तिमयं दिव्यं KubjT_20.10c चन्द्रकोटिनिभानि च SvaT_10.698b चन्द्रकोटिप्रतीकाशां SvaT_2.89a चन्द्रकोटिशतप्रख्यैः SvaT_10.1210c चन्द्रकोटिसमच्छायं SvaT_10.916a चन्द्रकोटिसमप्रभम् SvaT_10.1214d चन्द्रकोटिसमप्रभम् KubjT_20.10b चन्द्रकोटिसमप्रभः SvaT_10.602b चन्द्रकोटिसमप्रभाम् KubjT_6.32d चन्द्रकोटिसमप्रभैः SvaT_10.1211d चन्द्रकोटिसहस्राणां SvaT_10.809c चन्द्रकोटिसहस्राणां SvaT_10.913c चन्द्रकोट्ययुतप्रभम् SvaT_10.1202b चन्द्रकोट्ययुतप्रभः SvaT_10.1230b चन्द्रगर्भसमन्विता KubjT_19.63d चन्द्रगर्भस्य चर्येयं KubjT_19.63a चन्द्रगौर्यः सयौवनाः SvaT_10.721d चन्द्रज्ञानाख्यमेव च MrgT_3.46b चन्द्रद्वीपगुणावृतम् KubjT_20.11d चन्द्रद्वीपगुणास्पदम् KubjT_20.13d चन्द्रद्वीपं जनद्वीपं KubjT_21.12a चन्द्रद्वीपं परं तेभ्यो KubjT_20.17c चन्द्रद्वीपं प्रकीर्तितम् SvaT_10.228b चन्द्रद्वीपं मनोरम्यं KubjT_2.21a चन्द्रद्वीपे सुवासिन्यो KubjT_21.73a चन्द्रप्रभानि चान्यानि SvaT_10.698a चन्द्रबिम्बद्युतिर्नीला- MrgT_1,13.83a चन्द्रबिम्बनखाभाभिर् SvaT_10.600a चन्द्रबिम्बप्रतीकाशम् KubjT_23.28a चन्द्रबिम्बप्रभं सौम्ये SvaT_2.122c चन्द्रबिम्बसमप्रभैः SvaT_10.970d चन्द्रबिम्बस्य दर्शनम् SvaT_4.9b चन्द्रबिम्बं तदा भवेत् SvaT_7.70d चन्द्रबीजजपादेव ToT_9.3c चन्द्रबीजं समुच्चार्य ToT_3.23c चन्द्रभद्राकरौ द्वीपौ MrgT_1,13.86a चन्द्रमण्डलकं वामे KubjT_16.73c चन्द्रमण्डलमध्यस्थं KubjT_8.104a चन्द्रमण्डलसङ्काशं SvaT_12.156a चन्द्रमण्डलसङ्काशो SvaT_10.957a चन्द्रमण्डलसन्निभम् SvaT_10.926b चन्द्रमण्डलसंनिभैः SvaT_10.803b चन्द्रमध्ये सदा स्थितः KubjT_9.77d चन्द्रमाः परमः स्थितः SvaT_10.962b चन्द्रमाः सौम्यतेजसा SvaT_10.929d चन्द्रमूर्धोर्ध्वलिङ्गं च SvaT_12.137a चन्द्रम् एकादशं विधुः KubjT_19.8d चन्द्रमौलेः श्रयन्तूच्चैर् CakBhst_44c चन्द्ररक्ताब्जरुग्जनौ MrgT_1,13.86b चन्द्ररूपं यदा पश्येत् KubjT_12.25a चन्द्ररूपेण तपति SvaT_10.502a चन्द्रर्काभ्यां विराजते SvaT_10.713d चन्द्रशब्दो न राजते MrgT_1,1.12d चन्द्रशालासुशोभनैः SvaT_10.583b चन्द्रशालां क्वचित् क्वचित् SUp_6.115b चन्द्रश् चन्द्रकिरीटिनः CakBhst_25b चन्द्रश्चैककलो भवेत् SvaT_7.79d चन्द्रसूर्यकरैः कृत्वा KubjT_23.13c चन्द्रसूर्यकृतालोकं KubjT_1.3c चन्द्रसूर्यपथेनैव SvaT_7.156a चन्द्रसूर्यविभागेन KubjT_17.65c चन्द्रसूर्यसमन्वितम् VT_373b चन्द्रसूर्यं ततोदरे KubjT_11.93b चन्द्रसूर्याग्निनयनं SvaT_9.4a चन्द्रसूर्याग्निरूपं च ToT_6.8c चन्द्रसूर्यात्मकं रेफं ToT_6.33a चन्द्रसूर्योदयो ह्येष SvaT_7.41c चन्द्रसूर्योपरागं तु SvaT_7.60c चन्द्रसूर्योपरागे च SvaT_7.139c चन्द्रः कङ्कस्तथा द्रोणः SvaT_10.271a चन्द्राख्ये ऽप्ययुतं चायुर् SvaT_10.231a चन्द्राग्निरिव संयुक्ता Stk_12.1a चन्द्राङ्गेन समभ्यस्य गोर्स्(2)_60 (=HYP 3.15)a चन्द्रातपसमप्रभैः SvaT_10.102d चन्द्रात्रेयस् तथात्रिश् च SUp_7.135c चन्द्रादिकं यथा देवि ToT_10.7a चन्द्रानन्दः पतिस् तव KubjT_2.90d चन्द्राब्भेनातपत्रेण SvaT_10.817a चन्द्राभं चन्द्रवर्चसम् KubjT_11.54b चन्द्रामृत-मयीं धारां गोर्स्(1)_55a चन्द्रायुतप्रतीकाशाः SvaT_10.568a चन्द्रारूढेन सततं KubjT_9.78a चन्द्रार्कमण्डलाकार- SvaT_10.767c चन्द्रार्धकृतशेखरम् SvaT_2.89b चन्द्रार्धकृतशेखरः SvaT_10.1191b चन्द्रार्धमौलयः सर्वे SvaT_10.893c चन्द्रार्धशेखरः शान्तो SvaT_10.1228a चन्द्रार्बुदप्रतीकाशं SvaT_2.96c चन्द्रार्बुदप्रतीकाशः SvaT_10.1227c चन्द्रावदातदीप्तौजा SvaT_10.778c चन्द्रा शुक्ला च लोचनी SvaT_10.300b चन्द्रांशः प्रियदर्शनः SvaT_8.4d चन्द्रिणी चन्द्रगर्भेण KubjT_25.176c चन्द्रेणाप्यायनं स्मृतम् VT_372b चन्द्रेणेव विभावरी SvaT_10.719d चन्द्रोदयामृतान्तस्थं KubjT_23.82a चन्द्रोदयामृतोद्भवा KubjT_21.49b चन्द्रो बिम्बः प्रगीतवान् SvaT_10.1198d चन्द्रो वै चारुलोचने SvaT_7.82b चपले चपलाः श्रियः SvaT_1.22b चमत्कारश्लाघाचलितशिरसः कुण्डलगणो Saul_60c चमसं वारिपूरितम् SvaT_2.259d चम्पकैस्तु समच्छवि SvaT_10.950b चरणान्निःसृते तोये ToT_3.40a चरणेन करेण च SRtp_319b चरते चर्मगा येन KubjT_25.163a चरते द्वादशान्तगम् KubjT_25.42d चरते द्वादशान्ते तु KubjT_25.139a चरते सर्वजन्तूनां KubjT_6.82a चरन्तस् ते खेलं भवनकलहंसा न जहति Saul_91b चरन्ति प्रविभागशः SvaT_7.42b चरन्ति प्रविभागेन SvaT_7.132a चरन्वा सिद्धिसंश्रयम् MrgT_3.77d चरन्वै सर्वजन्तुषु SvaT_4.260d चरमार्णं सरन्ध्रं च ToT_9.17c चराचररवस्थिताः SvaT_12.17d चरित्रं पेषणी ज्ञेया KubjT_25.111c चरित्रं रजकीगृहम् KubjT_25.108d चरित्रायां करञ्जस्थां KubjT_22.24a चरित्रेकाम्रकं चैव KubjT_25.49c चरित्रेकाम्रके चैव KubjT_24.138a चरित्रे च महाक्षेत्रे KubjT_24.75c चरित्वा ऊर्ध्वगोदयः SvaT_7.118d चरुकं दन्तधावनम् SvaT_3.213b चरुकं प्राशयन्नित्यं SvaT_5.49a चरुकं प्राशयेत्पश्चाच् SvaT_4.538a चरुकं प्राशयेद्बुधः SvaT_3.193b चरुकं साधने पश्चात् VT_20a चरुकः सार्वकामिकः SvaT_15.10d चरुणा फलमूलैर्वा MrgT_3.15a चरुस्थालीं स्रुचं स्रुवम् SvaT_3.43d चरुं दद्यान्न कस्यचित् MrgT_3.92b चरुं पात्रे तु संगृह्य SvaT_3.115c चरुं प्राश्य विसर्जयेत् SvaT_3.198d चरुं वा पाशवीं विधिम् KubjT_25.99d चरुं स्थाल्यां तु संस्थितम् SvaT_3.114b चरेद् विद्याव्रतं मन्त्री KubjT_25.29c चर्मकारी तु सा चैका KubjT_25.163c चर्मणा वा सुकल्पितम् SUp_6.212b चर्ममुण्डे भयावहे KubjT_24.139b चर्ययाप्यथ सुव्रते SvaT_11.122b चर्याकाले तु धारयेत् KubjT_25.52d चर्यातो वाथ दीक्षया SRtp_147b चर्याधारी निराचारो KubjT_8.79a चर्याध्यानविशुद्धात्मा SvaT_4.79a चर्यापादे विवृतिरचनां कुर्महे सम्प्रणम्य MrgT_3.0d चर्यायोगक्रियापादैर् MrgT_1,2.8c चर्यायोगैर् अनेकधा KubjT_3.79b चर्याव्रतधरस्य च SvaT_15.1b चर्याव्रतानि बोध्यानि SvaT_10.392c चलचक्रविभागेन KubjT_5.81c चलचक्रविभागेन KubjT_5.106c चलचक्रं यदा देवि KubjT_5.107a चलचित्तवती मती KubjT_21.91b चलजिह्वाग्रणेत्रा च KubjT_21.62a चलजिह्वा चलेश्वरी KubjT_21.35d चलद्वायुसमं चित्तं Dka_7c चलद्वायुसमं चित्तं Dka_37c चलसौम्ये चतुष्कं तु KubjT_20.32c चलादीनाम् अधिष्ठानं KubjT_8.29a चला शक्तिः समाख्याता KubjT_5.99a चलितोऽपि यदा बिन्दुः गोर्स्(2)_71 (=HYP 3.43)a चलित्वा यास्यते कुत्र SvaT_4.313c चले वाते चलं सर्वं गोर्स्(1)_39a चले वाते चलो बिन्दुर् गोर्स्(2)_90 (=1|39, HYP 2.2)a चवर्गे च क्रमीश्वरी KubjT_21.47d चवर्गे तु महेशानी SvaT_1.35a चाक्रम्य मणिपूरकम् गोर्स्(1)_61b चाक्षसूत्रकराभया KubjT_16.85d चाक्षुषस्य मनोः कल्पे SvaT_10.998a चाग्रशृङ्गे व्यवस्थितम् KubjT_11.67d चाज्ञाचक्रे सुरेश्वरि ToT_7.29d चाण्डालाग्नावथापि वा SvaT_13.32b चाण्डाल्युच्छिष्टपूर्विकाम् ToT_3.70d चाण्डाल्युच्छिष्टपूर्विकाम् ToT_3.79d चातुर्मास्यं तथैव च SvaT_10.401b चातुर्मास्यं वरानने KubjT_24.163d चातुर्वर्ण्यमकुत्सितम् MrgT_3.13d चात्मानं च समर्पयेत् ToT_3.69b चाध्वात्मस्थः शिशोश्च यः SvaT_4.92d चान्तर्धानम् अभूत् क्षणात् KubjT_2.123d चान्यत् सर्वं समापयेत् ToT_10.5d चान्यस्मिन् पुनरागते SvaT_11.223b चापलानि न कुर्वीत SUp_7.58c चापोद्यतकरां घोरां VT_103a चाभिभूयन्त्य् अनेकधा KubjT_10.110d चामरव्यजनोक्षेपै SvaT_10.601c चामरेण सुशुभ्रेण SvaT_3.66c चामरोत्क्षेपवीजितः SvaT_10.1251d चामीकरमयी शुभ्रा SvaT_10.260a चामुण्डाकालिका परा ToT_3.19b चामुण्डा कालिका स्मृता ToT_3.15d चामुण्डाचक्रमध्यगाः KubjT_15.28d चामुण्डा च ललाटस्था KubjT_24.34a चामुण्डा तु भ्रुवोत्तरे KubjT_20.63b चामुण्डा तु शवर्गिका SvaT_1.36b चामुण्डा त्व् अभयानना KubjT_24.135d चामुण्डा परमेशानी KubjT_17.96c चामुण्डाम् पुण्ड्रवर्धने KubjT_22.38d चामुण्डा यादिना पूज्या KubjT_24.77a चामुण्डा सप्त-m-उद्दिष्टा KubjT_6.90c चामृतं सप्तधा जपेत् ToT_4.29b चारदेहा चलेश्वरी KubjT_19.62d चारवी चण्डचण्डिका KubjT_19.63b चारवृत्तिप्रभेदेन SvaT_7.12c चारस्था चारमध्यस्था KubjT_19.62c चारस्था चारवाहिनी KubjT_19.61b चाराध्यो गुरवः सदा KubjT_3.70b चारुचन्द्रार्धशेखराः SvaT_10.1167b चारुचामरवन् मया CakBhst_35d चारुचामरशोभिता SvaT_10.540d चारुबिम्बोष्ठवदनाम् KubjT_16.52a चारुह्य पादुकैः सह KubjT_3.128d चारोच्चारविचारैश् च KubjT_11.102c चारोच्चारविनिर्मुक्तस् त्व् SvaT_7.256c चारोच्चारविभागेन KubjT_5.112a चारोच्चारविवर्जितम् KubjT_4.17b चार्गलं कूर्मसंयुतम् KubjT_6.63b चार्धं चैव द्विसप्ततिः ToT_7.25d चार्वाकी लम्पटी चैव KubjT_21.43c चालनं चन्द्र-सूर्ययोः गोर्स्(2)_58b चालनोद्घाटनादीनि SvaT_3.108a चालयन्न कथंचन Dka_34b चाविशन्ति च यस्य वै KubjT_10.76d चाषजीमूतवर्णश्च SvaT_10.740a चाषपक्षनिभं प्रिये SvaT_10.900b चाष्टमूर्तिं प्रपूजयेत् ToT_5.23b चाष्टाङ्गं प्रणमेत् सुधीः ToT_3.69d चाष्टाङ्गं प्रणमेत् सुधीः ToT_3.78b चाष्टाङ्गं प्रणमेत् सुधीः ToT_4.40b चाष्टाङ्गं प्रणमेत् सुधीः ToT_5.29d चाष्टोत्तरशतं जपेत् ToT_3.33d चाष्टोत्तरशतं जपेत् ToT_3.56b चाष्टौ मात्र्यो दिशात्मिकाः KubjT_15.10b चासने वाप्य् अलम्बुषा गोर्स्(1)_21d चासने वाप्य् अलम्बुषा गोर्स्(2)_30 (=1|21)d चाहङ्कारगुणान्वितः KubjT_12.14b चिच्चन्द्रामृतनिःष्यन्दम् CakBhst_29c चिच् चिनोति विद ज्ञाने KubjT_25.37c चिच्चेताहृदयात्मकम् KubjT_11.27b चिच्छक्तिप्रतिबोधकम् KubjT_25.37d चिच्छक्तिप्रतिबोधितः KubjT_4.64d चिच्छक्तिबोधनं यस्माद् KubjT_25.39c चिच्छक्तिरहिताधिष्ठा KubjT_25.35c चिच्छक्त्या या परापरा KubjT_6.77b चिञ्चिनी तु द्वितीयकम् KubjT_11.22d चिणीति प्रथमं शब्दं KubjT_11.22c चिताग्नौ जुहुयाच्चूर्णं SvaT_13.32a चिताभूतिविभूषितात् CakBhst_6b चितिकाष्ठं समिन्धयेत् VT_167b चितिभिः प्रज्वलन्तीभिः SvaT_2.178a चिति युज्येत तन्मते(?) SRtp_219b चितिरेव मताम्लान- SRtp_186c चितिवस्त्रे नृचर्मजे KubjT_7.100b चितिं सदसदाकार- SRtp_203a चितिः शक्तिः प्रकाशत्वाद् SRtp_196a चितेः शब्दानुवेधतः SRtp_46b चितेः संवेदनं हि यत् SvaT_4.242b चितो याभिर्विमुच्यतः MrgT_1,13.171b चित्तचिन्तामणिर् मम CakBhst_42d चित्तविक्षेपकर्मणि SvaT_3.196b चित्तस्येश तमःस्पर्शो BhStc_104c चित्तं चरति खे यस्माज् गोर्स्(2)_67 (=HYP 3.41)a चित्तं चेतो मनश्चेति SvaT_10.929a चित्ताद् बुद्धेरहङ्कृतेः Dka_32b चित्तानन्दे रमे भृशम् BhStc_38d चित्ते चलति संसारो Dka_10a चित्प्रयोज्यमचेतनम् MrgT_1,7.17d चित्यङ्गारैस् तदुद्भवैः VT_178d चित्यातिवाहिके शक्तौ MrgT_1,11.23c चित्रकर्माणि कारयेत् SvaT_12.90b चित्रनृत्यापनं युद्धं KubjT_17.46a चित्रपट्टैस्तु संछन्नं SvaT_10.584a चित्रपुष्पैश् च पूजयेत् SUp_6.148b चित्रप्राकाररचिता SvaT_10.260c चित्रभानोः प्रकीर्तिता SvaT_10.133b चित्रभान्वादितः प्रिये KubjT_19.6b चित्रमयी सुमायिना MrgT_1,13.100b चित्रमाल्यानुलेपनः SvaT_10.877d चित्रमाल्यानुलेपनाः SvaT_10.953d चित्ररत्नयुतानि च SvaT_10.894b चित्रवर्णपरिच्छन्नं SUp_6.136c चित्रवस्त्राणि तद्भक्त्या SUp_6.259a चित्रसेनो महावीरः KubjT_21.44c चित्रं यच् चित्रदृष्टो ऽपि BhStc_96a चित्राक्षी चित्ररूपा च KubjT_21.22a चित्राङ्गः क्षेत्रपालश् च KubjT_21.108c चित्राङ्गी चित्ररेखा च KubjT_21.21c चित्रा चित्ररथा तथा KubjT_21.21b चित्राभरणभूषिताः SvaT_10.954b चित्राम्बरधरः श्रीमान् SvaT_10.878a चित्राम्बरधराः सर्वे SvaT_10.954a चित्रितं भुवनाजिरम् SvaT_10.577d चित्री चित्रधरस्तथा SvaT_10.44d चित्सङ्गचिद्गहनगर्भविवर्ति लेशात् MrgT_1,12.34b चित्स्वरूपश्च सर्वेषु SvaT_12.105c चिदचिद्गोचरस्तयोः SRtp_243b चिदचिद्व्यक्तिलक्षितः MrgT_1,2.12b चिदचिन्त्या विभोः शक्तिर् SRtp_195a चिदानन्दाकारं शिवयुवति भावेन बिभृषे Saul_35d चिदानन्दायते तनुः गोर्स्(2)_1d चिदाभात्यविवेकतः SRtp_84b चिद्घनैकस्वरूपिणः SRtp_137d चिद्योगस्यानुमीयते MrgT_1,8.1b चिद्रूपमात्मानमनन्यसिद्धिम् Dka_54d चिद्रूपं यन्निरन्तरम् Dka_47b चिद्रूपं व्यापकं विना Dka_67d चिद्रूपा च परा कला KubjT_6.4b चिद्विशेषस्य वार्यते SRtp_251b चिद्विहीनाः पटादयः MrgT_1,6.5b चिद्व्यञ्जकस्य कर्मादेः MrgT_1,2.24a चिनोत्यपचिनोति च SRtp_196d चिन्तनीयं विपश्चिता MrgT_4.39d चिन्तनीया महाकाश- SRtp_117a चिन्तयन्तः कुलेश्वरीम् KubjT_7.47d चिन्तयन्तः स्वभावेन KubjT_19.13a चिन्तयन्तो निशाभागे KubjT_10.26c चिन्तयन्तोपदेशतः KubjT_11.110b चिन्तयन् लभते चितम् Dka_32d चिन्तया रहितं यत्तु Stk_1.8c चिन्तयित्वा तु साधकः KubjT_8.68d चिन्तयित्वा तु साधकः KubjT_10.18b चिन्तयित्वापि कर्तव्य- BhStc_38a चिन्तयेच्छत्त्रम् उत्तमम् ToT_4.20d चिन्तयेत्तु मनोन्मनीम् SvaT_2.72b चिन्तयेत्तु विचक्षणः Stk_2.11d चिन्तयेत्तु विचक्षणः Stk_2.14d चिन्तयेत्परमं तत्त्वं SvaT_7.227a चिन्तयेत्परमं धाम Stk_2.8a चिन्तयेत् परमेशानि ToT_4.11a चिन्तयेद् अपराजिताम् VT_108b चिन्तयेद् देहम् आत्मानम् KubjT_22.10c चिन्तयेद् योनिमध्यगाम् KubjT_8.16b चिन्तयेद्विपरीतं तु Stk_12.3c चिन्तयेद्वै पुनः पुनः SvaT_11.119d चिन्ता तद्विषया ध्यानं MrgT_4.7a चिन्तातीतम् इहोच्यते KubjT_23.164d चिन्तातीतं तु कथ्यते KubjT_23.166d चिन्तातीतं प्रचक्ष्यते KubjT_23.163d चिन्तामणिरसायनैः SvaT_10.118d चिन्तामणिश्च विविधान् SRtp_194a चिन्तारत्नम् इदं गुह्यं VT_314a चिन्तारत्नम् इवापरम् VT_10b चिन्तारत्नम् इवापरम् VT_358d चिन्तितव्यं तु योगिभिः SvaT_5.62b चिन्महोदधिगाम्भीर्यम् SRtp_15a चिन्मात्रः पुरुषः स्मृतः SvaT_12.75d चिन्मात्रालोकमद्वयम् Dka_15b चिपिटः खञ्जरीटश्च SvaT_10.50a चिबुके कण्ठदेशे तु KubjT_15.57c चिरजीवी तथा भवेत् ToT_10.7b चिरजीवी यथा भवेत् ToT_9.35d चिरस्थापितविश्वो हि SRtp_308c चिरं जीवन्न् एष क्षपितपशुपाशव्यतिकरः Saul_99c चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा Saul_79c चिराद् अन्तःशल्यं दहनकृतम् उन्मूलितवता Saul_86c चिरियुग्मं तथा भद्रे KubjT_5.23c चिह्नेदं सम्प्रवर्तते KubjT_10.98d चीत्कृतं कर्णदेशे तु KubjT_25.180c चीनदेशम् अतः परम् KubjT_21.11d चीनदेशे सुवासिताः KubjT_21.69d चीनद्वीपे व्यवस्थिताः KubjT_21.54d चीरवल्कलधारी वा KubjT_25.32a चीरवाकी तृतीयं तु KubjT_11.23a चीरवाक्चिञ्चिनीरवम् SvaT_7.188b चीर्णचर्या जगत् सर्वं KubjT_25.36c चीर्णविद्याव्रतो हि सः KubjT_25.44d चीर्णविद्या स उच्यते KubjT_25.38d चुम्बकः साधकैः सह SvaT_4.538b चुम्बकानां भवेदेका SvaT_4.542c चुम्बाकारेण वक्त्रेण Stk_19.6a चुल्ली चैवाट्टहासकम् KubjT_25.111b चुल्लीं सम्प्रोक्ष्य चास्त्रेण SvaT_3.105c चूडाद्या ये तु संस्कारा SvaT_2.257a चूतपल्लवदर्भांस्तु SvaT_3.42a चूतपल्लवसंयुतैः SvaT_4.457b चूतपल्लवसंवीतैः VT_36a चूताश्वत्थादिपल्लवैः SvaT_3.73d चूर्णमानेन भक्षयेत् SUp_6.49d चूर्णलेपाञ्जनादीनि KubjT_9.42a चेतनत्वादवृत्तित्वात् SRtp_49a चेतनश्चेन्न भोग्यत्वाद् MrgT_1,6.4c चेतनाचेतनस्थितम् SvaT_4.310d चेतन्योन्मीलिनीं तु ताम् SvaT_12.117d चेतश्चित्तविहीनानां KubjT_13.91c चेतसा त्व् अमृतं गृह्य KubjT_9.19a चेष्टन्ते विविधाकाराः SvaT_10.336a चेष्टन्ते सुरपूजिताः SvaT_10.639d चैतद्दिनमिह स्मृतम् SvaT_11.288d चैतन्यत्रितयस्थितम् KubjT_12.56d चैतन्यत्रितयं चात्र KubjT_12.56a चैतन्यभावादित्यग्रे SRtp_143a चैतन्यरहितानि तु SvaT_2.44d चैतन्यरोधकास्त्वेते SvaT_3.175c चैतन्यस्य विधानतः SvaT_4.70d चैतन्यस्यापि संस्कारम् SvaT_4.76c चैतन्यं कनकप्रभम् SvaT_4.133b चैतन्यं कनकाग्निवत् SvaT_3.136b चैतन्यं जायते प्रिये ToT_6.28d चैतन्यं दृक्क्रियारूपं MrgT_1,2.5a चैतन्यं प्रणवेन तु SvaT_2.198b चैतन्यं भावयेच्छिषोः SvaT_3.170b चैतन्यं मन्त्रसंयुतम् KubjT_5.88b चैतन्यं मलसंयुतम् SvaT_4.134b चैतन्यं मुद्रयात्मनि SvaT_4.111d चैतन्यं शक्तिरुच्यते Dka_13d चैतन्यं सकलं स्मृतम् Dka_13b चैतन्यं सर्वतोमुखम् Dka_28d चैतन्यं सर्वयोनिषु SvaT_4.177d चैतन्येन विना सर्वम् KubjT_21.4c चैतन्ये शाश्वते ध्रुवे KubjT_24.126d चैतन्ये हेतुरूपिणी SvaT_4.435d चैत्रकच्छनिवासां तु KubjT_22.37c चैत्रमासाद्वरानने SvaT_7.124b चैत्रसंवत्सरे यस्मान् SvaT_7.123a चैत्री चाश्वयुजी चेति SvaT_10.399c चैवामहिमा महेश्वरि SvaT_11.157b चोत्तमा परिकीर्तिता KubjT_10.73d चोत्तरस्यां च शोभनम् SvaT_3.194d चोत्पतेन् निपतेद् वदेत् KubjT_10.83b चोदको दर्शयेन्मार्गं Stk_23.26c चोदको बोधकश्चैव Stk_23.25c चोदनाविहितो मुने MrgT_1,1.5b चोदयेद् अपि कच्चिन् नः BhStc_77c चोदितस्तु यदा तेन SvaT_6.8c चोद्यमानाश्च मायया SvaT_10.973d चोरदंष्ट्रीभयावहम् VT_92b चौरा गृह्णन्ति तत्पथे KubjT_25.13b चौरिकानृतदम्भवान् SvaT_12.58d चौर्यं चानृतहिंसनम् SvaT_12.57b च्चरेदस्ववशो व्रती MrgT_3.125d च्चेवि ति प्रथमं पदं KubjT_7.34c च्चेवीति पदं प्रथमं KubjT_7.21a च्छलाद् आचक्षाणं चरणकमलं चारुचरिते Saul_91d च्छिद्यते मलकम्बुकः SRtp_175d च्युतानामनुवर्तिनाम् MrgT_3.27b च्युतिसिद्धिविलक्षितः MrgT_1,5.7d छ एकाक्षस् तु कक्षगः KubjT_24.13b छकारे देवताः स्मृताः KubjT_21.38d छक्तिरप्यविकारिणी SRtp_283b छक्तिर् आद्या मनोन्मनी KubjT_25.165d छक्तिर्नाचेतना चितः MrgT_1,3.4d छक्तौ कुर्याच्चतुर्थकम् SvaT_4.297d छगलण्डं तु वंशस्थं KubjT_17.91a छगलण्डादितः क्रमात् KubjT_13.7b छगलण्डोत्तरं वक्त्रं KubjT_12.82c छगलस्तु कनिष्ठकः SvaT_15.20b छगलाण्डं दुरण्डं च SvaT_10.889a छगलाण्डादयो देवि SvaT_10.934a छगली पूतना चैव KubjT_17.104c छङ्करस्य तु मन्दिरम् SvaT_10.589d छङ्कापाशैर्विमूढधीः SRtp_212b छत्त्रोत्क्षेपितचामरम् KubjT_25.18d छत्रध्वजपताकाभिर् SvaT_10.169a छत्रध्वजसमाकुलैः SvaT_10.100b छत्रं पादुकमासनम् SvaT_4.470b छत्राकाराणि सर्वाणि SvaT_10.99a छत्राकारास्तु तेषां वै SvaT_10.1122a छत्रूणां बलदर्पिताम् VT_165b छन्दः सामानि चोङ्कारो SvaT_11.290a छब्दवेधेन संविदाम् SRtp_259b छरीरोत्पत्तिकारणम् SvaT_2.42d छर्दितं विकृतीकृतम् SvaT_15.19b छागगन्धं भवेद् गात्रं KubjT_23.40a छागमेष तथान्यानि KubjT_5.48a छागस्य दक्षिणे कर्णे SUp_4.64c छागस्य पिशितेन वा VT_189d छागस्य पिशितैर् हुतैः KubjT_8.41d छागं मेषं मयूरं च SUp_6.208a छादयन्ती समस्तां तु KubjT_7.16a छाद्यैव तु मखालयम् SvaT_3.8b छान्तिपुष्टिपरं व्रजेत् KubjT_13.45d छान्तिरेषा निगद्यते SRtp_113b छान्त्यतीताद्यनुक्रमात् SvaT_3.139b छाम्भवं पदपूर्वकम् KubjT_18.76b छायाछत्रविभूषितम् KubjT_2.23d छाया तस्य तु निष्कला Stk_23.6d छाया तु शीकरा ज्योत्स्ना KubjT_15.15a छायात्मां विकृतां पश्येत् KubjT_23.40c छायामण्डलकं त्व् अधः KubjT_16.73d छायां निरीक्षयित्वा तु KubjT_19.46c छायां पश्यैव दक्षिणाम् KubjT_23.38d छास्त्रदृष्टेन कर्मणा SvaT_2.6d छित्त्वाथ ग्राहयेत्पुनः SvaT_4.162b छित् स्फिजौ कीर्तितो देवि SvaT_15.14c छिद्यमानो न विन्दति KubjT_4.24d छिद्रं मत्वा तु साधके KubjT_25.114d छिद्रान्वेषणतत्पराः KubjT_12.5b छिन्दन्तं पाशपञ्जरम् KubjT_22.11b छिन्द्यात्तस्यासिना हृदः SvaT_4.110d छिन्नभिन्नेषु मन्त्रेषु KubjT_23.88a छिन्नमस्तादक्षिणांशे ToT_1.12c छिन्नमस्ता नृसिंहिका ToT_10.9d छिन्नं भिन्नं मृतं नष्टं SUp_7.80a छिन्नेष्व् अछिन्नम् एव च BhStc_6b छिन्ने सूत्रे भवेन्मृत्युः ToT_9.21a छिप्पकं चर्मकारकम् KubjT_5.65d छिवतीर्थस्य मध्यतः Stk_3.5b छिवधर्मावलोककः SvaT_4.433d छिवम्भः शिवहस्तकम् SvaT_4.30b छिवरूपो न चान्यथा ToT_6.12d छिवलोकम् अवाप्नुयात् SUp_6.61b छिवलोके महीयते SUp_6.227d छिवलोके व्रजन्ते ते SUp_6.184d छिवं परमकारणम् SRtp_263d छिवः साक्षान्न संशयः ToT_6.46b छिवाग्नेर् मनसार्चनम् SUp_4.66b छिवाग्न्यायतनं महत् SUp_4.11b छिवात् परमकारणात् KubjT_11.4b छिवान्तं प्रणवेन तु SvaT_4.43d छिवाय विनिवेदयेत् SUp_6.3b छिवीभूतं च योगिनम् SUp_7.82d छिष्यैः सह वरानने SvaT_3.214b छीं छां पदं तृतीयं तु KubjT_7.21c छुक्लमाल्यानुलेपनः SvaT_10.957d छुक्लमाल्यानुलेपनः SvaT_10.969d छुच्छुन्दरी विडाली च KubjT_21.46a छुद्धः खान्य् अधितिष्ठति SUp_4.31d छुद्धा एव भवन्ति हि SvaT_10.78d छुद्धाशुद्धद्विरूपगम् SvaT_4.153b छुभं वा यदि वाशुभम् SRtp_152b छुम्मकाः सम्प्रवक्ष्यामि SvaT_15.1c छुरिकां चामृतं चैव ToT_4.28a छूलदण्डं तथैव च KubjT_24.40b छूलहस्तं जटाधरम् SvaT_12.135d छेदनकरं प्रकीर्तितम् KubjT_5.10b छेदनं च तथाकर्षो SvaT_10.349a छेदनं भेदनं दानं SvaT_12.10c छेदनी परमन्त्राणां KubjT_10.23c छेदने पुष्पपत्त्राणाम् KubjT_5.44c छेदयन्तीं महासिना KubjT_8.24d छेदयेदस्त्रमन्त्रेण SvaT_4.71a छेदाकर्षग्रहं चैव SvaT_4.186c छैवे सर्वमिदं परम् MrgT_1,2.11d छ्रम-जातेन वारिणा गोर्स्(2)_53 (=1|50)b छ्रीसिद्धकौण्डलीश्वरः KubjT_2.55b छ्रुतं मायाधिकारिणाम् MrgT_1,1.25b छ्रेय आप्तिविधायकः SRtp_10d जकारजथरेस्थिता VT_299d जकारे देवता राज्ञः KubjT_21.41a जगच्च वशमायाति SvaT_12.127a जगच्च सुषिरात्मकम् SvaT_12.89d जगच्चित्रं नमस् तस्मै BhStc_9c जगज्जन्मस्थितिध्वंस- MrgT_1,2.3a जगतश्चित्रशक्तिमत् MrgT_1,9.2b जगतः कारणं भवेत् SvaT_4.275d जगतः कारणात्मिका KubjT_4.53d जगतः प्रलयोत्पत्ति- SvaT_10.1143a जगतां सर्गसंहार- BhStc_18a जगती तावदुच्छ्रिता SUp_2.13b जगतीस्तम्भपट्टाद्यं SUp_4.10a जगतो योनिरूपिणी KubjT_25.158b जगत्कल्याणकल्याणं BhStc_74c जगत् त्रातुं शंभोर् जयति करुणा का चिद् अरुणा Saul_92d जगत्यस्मिंश्चराचरे SvaT_4.247b जगत्यस्मिंश्चराचरे SvaT_4.411b जगत्यस्मिंश्चराचरे SvaT_7.101d जगत्यस्मिंश्चराचरे SvaT_7.145d जगत्या सार्धम् अङ्गणम् SUp_2.13d जगत्सर्वं च तन्मयम् Stk_13.20d जगत्संभवहेतुश्च SvaT_12.1c जगत्संहारकारकम् ToT_1.14d जगत्संहारकारकः ToT_1.22b जगत्सु प्रवरो ऽपि यः MrgT_1,1.19d जगत् सूते धाता हरिर् अवति रुद्रः क्षपयते Saul_24a जगत्सृष्टिस्त्वया देव SvaT_11.1c जगत्स्थावरजङ्गमम् SvaT_1.82b जगत्स्थावरजङ्गमम् SvaT_7.158b जगत् स्थावरजङ्गमम् SvaT_11.3d जगत्स्थावरजङ्गमम् Stk_12.3b जगदप्यखिलं शनैः MrgT_4.57d जगदानन्दकारकाः KubjT_2.94b जगदानन्दरूपकम् ToT_1.15d जगदानन्दरूपकम् ToT_6.9b जगदापूरयेत्सिद्धः SvaT_12.87c जगदेकार्णवं भवेत् SvaT_11.244d जगदेतच्चराचरम् SvaT_11.67b जगद्दाहोद्भवं प्रिये SvaT_11.243d जगद्धर्मेण हेतुना MrgT_1,9.3b जगद्बन्धुरणोः शिवः MrgT_1,5.1d जगद्योनिर्द्वितीयके SvaT_10.993b जगद्योनिर् महाम्बिके KubjT_13.38d जगद्योनिर् महाम्बिके KubjT_15.5b जगद्योनिः सदोदिता KubjT_3.30b जगद्व्याप्य स्थितो मायी SvaT_11.57c जगन्नाथाङ्घ्रिनिरता KubjT_3.13a जगन्नाथो महेश्वरः Dka_50b जगन्नाथो हि तत्र च KubjT_3.13b जगन्मातः पुरा त्वया SvaT_10.174d जगन्माता महादेवि SvaT_10.173c जगन्माता व्यवस्थिता SvaT_10.984b जगानन्दकरी चिरम् KubjT_2.114b जगेदं वडवोदरम् KubjT_16.104b जङ्घयोश्च स्फिजोः कट्यां SvaT_1.51c जङ्घाङ्घ्रीम् अनुक्रमात् KubjT_12.31d जङ्घाभिश् च भवेत् कार्या SUp_2.12a जङ्घामूले स्थितस् तु सः KubjT_24.12b जङ्घे पादौ तथैव च SvaT_2.3d जङ्घे प्रदर्शयेद्या तु SvaT_15.31c जङ्घौ द्वे वामदक्षिणौ KubjT_4.104d ज चतुर्मुख मध्ये तु KubjT_24.13a ज-च-मध्यगतं गृह्य KubjT_4.99c जटाकुसुमभूषिताम् SUp_6.117d जटाचन्द्रकीरीटिनः SvaT_10.1137b जटाजूटे वरानने KubjT_24.148b जटाज्वालासमप्रभम् SvaT_9.3d जटा न शूद्रो विभृयान् MrgT_3.4a जटामुकुटमण्डितम् SvaT_2.88d जटामुकुटमण्डितः SvaT_10.597d जटामुकुटमण्डितः SvaT_10.1156d जटामुकुटमण्डितः SvaT_10.1238d जटामुकुटमण्डिताः SvaT_10.1187d जटी माली तथोग्रकः SvaT_10.1055d जटी मुण्डी शिखी भस्मी KubjT_25.30c जठरे पञ्च वैष्णव्या KubjT_20.61c जठरो ऽथ सुरैवतः SvaT_10.316d जठरो हेमकूटस्तु SvaT_10.208c जडधीर्जडमीश्वरम् SRtp_138b जडं वा दृश्यते यथा SRtp_197b जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी Saul_3b जडेन जडिमावहः SRtp_137b जतुलेपस्तथैव च SvaT_10.85b जनकं धारकं भोग्यम् MrgT_1,8.4a जनद्वीपरता नित्यं KubjT_21.75c जननं चाधिकारं च Stk_8.17c जननं पूर्ववत्क्रमात् SvaT_4.162d जननादिलयान्तकम् SvaT_4.202b जननादिविवर्जिता Stk_8.11d जननी मोहिनी माया SRtp_157a जननी सर्वभूतानां KubjT_2.2a जनयन्त्य् अपरां सृष्टिं KubjT_14.82c जनयित्वा सुरांस्ततः SvaT_2.225d जनलोकनिवासिनः SvaT_10.519d जनलोकं तपश्चैव ToT_2.7a जनलोकोर्ध्वतः प्रिये SvaT_10.520b जनलोकोव्यवस्थितः SvaT_10.518d जनस् तां जानीते जननि तव रोमावलिर् इति Saul_76d जनस्याब्दसहस्राणि MrgT_1,13.89a जनस्येन्दुत्विषो नित्यम् MrgT_1,13.88a जनः सुत्वगिलावृते MrgT_1,13.81d जना रोगभयत्रस्ता SvaT_10.240c जनाश्चन्द्रप्रतीकाशाः SvaT_10.220a जनाश्चातीव कोमलाः SvaT_10.213b जनास्तत्र सुशोभनाः SvaT_10.217b जनास्तत्रेन्दुसन्निभाः SvaT_10.232b जनास्तद्वासिनः सर्वे SvaT_10.307a जनास्तु सुखिनस्तत्र SvaT_10.301c जनाः स्वस्थानवासिनः Stk_16.11b जनो ऽष्टकोट्यवच्छिन्नः MrgT_1,13.116a जन्तुभिश् च समाकुले SUp_7.70b जन्तुमृत्यौ च वासरम् MrgT_3.58d जन्तुशैवालनिर्मुक्तम् SUp_5.13c जन्म-ऋक्षे च चन्द्रमाः KubjT_23.79d जन्मकोटिशतानि च SUp_6.95b जन्मकोटिसहस्राणि SUp_6.95a जन्मकोटिसहस्रेण ToT_6.43a जन्मकोटीसहस्रैस्तु SvaT_1.44c जन्मनाम तु साध्यस्य SvaT_9.82a जन्मन्य् अपश्चिमे पुंसां KubjT_13.91a जन्ममृत्युजराव्याधिक्- SvaT_10.1100a जन्ममृत्युभयापहः SvaT_11.309b जन्ममृत्युविनाशनः SvaT_1.84b जन्ममृत्युविवर्जितम् Dka_42d जन्ममृत्युहरश्चैव SvaT_10.1178c जन्मव्याधिजरामृत्यु- SvaT_10.664c जन्मस्थं धारयेत् क्षणात् KubjT_23.158d जन्मस्थानात् समुद्यन्ती KubjT_6.111c जन्मादीननु जातेति SRtp_245a जन्मान्तरसहस्रेण ToT_6.17c जपकर्मणि शस्यते KubjT_5.120d जपकर्मणि शस्यते KubjT_5.127b जपकर्म सदाकुर्याद् VT_226a जपतश्च वरारोहे SvaT_7.19a जपतः सिद्धिमाप्नोति SvaT_6.51c जपतः सिद्ध्यते ध्रुवम् SvaT_6.3d जपते तस्य पूर्ववत् KubjT_3.129b जपध्यानरतः सदा SvaT_5.51d जपध्यानरतिः स्थैर्यं SvaT_10.62a जपध्यानादिकं कृत्वा SvaT_4.45c जपध्यानादियुक्तस्य SvaT_15.1a जपध्यानार्चनाद् एव KubjT_23.99c जपन्ति त्वां चिन्तामणिगुननिबद्धाक्षवलयाः Saul_33c जपन् तु बोधयेन् मन्त्री VT_389a जपन्त्य् आह्लादविह्वलाः BhStc_62d जपन् ध्यायन् स्तुवन्नपि SvaT_4.16b जपन्नेकैकयाहुत्या SvaT_3.112a जपन्पृथ्वीं वशं नयेत् Stk_16.15b जपन् स्वच्छन्ददेवं तु SvaT_13.31c जपपूजासमन्वितम् KubjT_8.39d जपभस्मक्रियानिष्ठास् SvaT_11.74a जपमानं पुरं विशेत् KubjT_20.44d जपमाना तु कीर्तनात् VT_294d जपम् एकान्तरूपिणम् KubjT_8.70d जपम् च वरवर्णिनि SvaT_15.38b जपश्च सफलो भवेत् SvaT_2.143b जपसंख्यां करोति सः Stk_11.10d जपसिद्धिमवाप्नुयात् SvaT_7.19b जपस्तद्भाषणं ध्येय- MrgT_4.8a जपस्य लक्षणं देव KubjT_6.1a जपस्य लक्षणं देवि KubjT_5.103a जपस्य विधिम् उत्तमम् VT_224d जपस्य सुरनायक KubjT_6.2d जपहोमपरायणाः KubjT_4.3d जपहोमविवर्जिता KubjT_7.94d जपहोमार्चनध्यानान् SvaT_7.96c जपहोमार्चनाद्भवेत् SvaT_4.273b जपहोमार्चने रतः SvaT_9.48b जपहोमोपशाम्यति KubjT_23.80d जपहोमौ समाचरेत् SvaT_9.70b जपं कुर्यात्त्रिधोदितम् MrgT_3.76d जपं कुर्याद्विचक्षणः Stk_16.8d जपं कृत्वा तु मेधावी VT_380a जपं कृत्वा निवेद्यैवं SvaT_2.15c जपं कृत्वा महेशानि ToT_4.37c जपं चैव समर्पयेत् ToT_5.29b जपं पश्चात्समाचरेत् SvaT_2.137b जपं समर्पयेद्धीमान् ToT_3.68a जपः कार्यः सदा बुधैः KubjT_5.110b जपः कार्यः सदा बुधैः KubjT_6.6d जपः पूर्वं समाख्यातः KubjT_6.19a जपः प्राणसमस् तव KubjT_6.21d जपः प्राणसमः कार्यः SvaT_2.140a जपः प्राणसमः कार्यो KubjT_6.22a जपः श्रेष्ठ उदाहृतः KubjT_5.112b जपः श्रेष्ठ उदाहृतः KubjT_5.131b जपः समाधिरित्यङ्गान्य् MrgT_4.3c जपाकुसुमसंकाशम् SvaT_10.930c जपाकुसुमसंनिभम् SvaT_10.856d जपाद् ब्रह्मपुरं व्रजेत् ToT_9.30d जपाध्ययन होमादि SvaT_10.266a जपान्ते घृतहोमस्तु Stk_16.9c जपान्ते तु पुनर्होमं SvaT_6.52c जपान्मृत्युमवाप्नुयात् ToT_9.20b जपापुष्पच्छाया तव जननि जिह्वा जयति सा Saul_64b जपासिन्दूरसप्रभम् SvaT_10.534b जपित्वाक्षरलक्षं तु SvaT_6.3a जपेत्तद्वाचकं सदा MrgT_4.31d जपेत् तस्य प तद् वस्तु KubjT_7.4a जपेत् तु सकलान् देवि SvaT_6.46c जपेत् पिण्डाक्षरं मन्त्री VT_391a जपेत् हूंकारसहितं VT_368c जपेद् अष्टशतं ततः VT_205b जपेद् अष्टसहस्रं तु VT_213c जपेदेकादशाजातम् MrgT_3.121c जपेद् ओङ्कारम् अव्ययम् गोर्स्(2)_83d जपेद्दशगुणं प्राण- MrgT_3.120a जपेद् ध्यायेच् च मुक्त्यर्थं SUp_1.28c जपेद् यस् तु विधानतः VT_305d जपेद्यः सततं नरः Stk_15.1b जपेद्वन्याशनो ऽपि वा MrgT_3.110b जपेन यजने ततः VT_280d जपेन साधयेत् सर्वं KubjT_8.81c जपेन्निर्माल्यभोजने MrgT_3.111d जपेन्निर्माल्यसम्पर्के MrgT_3.111a जपेन् मन्त्रं पुनः पुनः KubjT_7.107d जपेन् मन्त्री समाहितः VT_373d जपेन् मृतुञ्जयं देवि KubjT_23.82c जपेल् लक्षत्रयं बुधः VT_340b जपे हवनतत्परः KubjT_19.33b जपो जल्पः शिल्पं सकलम् अपि मुद्राविरचना Saul_27a जपो ह्य् एवं समुद्दिष्टो KubjT_6.15c जप्तविद्यः समालभेत् KubjT_23.66d जप्तविद्यास् तु स्तुभ्यन्ते KubjT_23.71a जप्तविद्यास्य सम्पुटम् KubjT_23.71d जप्तव्यं तु शिखासूत्रं KubjT_8.77a जप्तव्या तु परापरा KubjT_6.5d जप्तव्या साधकोत्तमैः SvaT_2.153d जप्तानेन तु सूत्रेण KubjT_23.88c जप्तो भवति निष्कलः SvaT_6.18d जप्त्वा कोटिशतैर् अपि KubjT_4.4d जप्त्वा कोटिशतैर् अपि KubjT_4.8d जप्त्वा दशसहस्राणि MrgT_3.99a जप्त्वा निवेदयेद्देवि SvaT_2.143c जप्त्वा मन्त्रं सुभावितः SvaT_2.181d जप्यते येषु राष्ट्रेषु KubjT_9.46c जप्यमानस्य जायते KubjT_9.45b जप्यमानस्य नित्यशः KubjT_9.37d जमदग्निसुतो ऽध्वगः SvaT_10.1080b ज-म-पूर्वौ तु अङ्गुल्यौ KubjT_4.93c जम्बुद्वीपं क्षितेर्नाभिस् MrgT_1,13.40c जम्बुद्वीपं च शाकं च SvaT_10.284a जम्बुद्वीपं मध्यदेशे ToT_7.6a जम्बुद्वीपं समन्ततः SvaT_10.198b जम्बुद्वीपं समन्ततः SvaT_10.268b जम्बुद्वीपं स्मृतं लक्षं SvaT_10.286c जम्बुद्वीपे तथाग्नीध्राः SvaT_10.277c जम्बुद्वीपे वरानने SvaT_10.288b जम्बुलासिकमूलं तु SvaT_9.105a जम्बूद्वीपमिदं ततः MrgT_1,13.76d जम्बूद्वीपं प्रकल्पयेत् SUp_6.105b जम्बूद्वीपं समाख्यातं SvaT_10.274a जम्बूद्वीपादयो वृताः MrgT_1,13.98b जम्बूनाथो मनोः कुले MrgT_1,13.96d जम्बूफलरसाशनः MrgT_1,13.81b जम्बूफलरसोद्भूता MrgT_1,13.74a जम्बूफलानि पक्वानि SUp_6.16c जम्बूफलेषु यत् पुण्यं SUp_6.14c जम्बूमूलं विशेत्स्वकम् SvaT_10.192b जम्बूरसफलाहारा SvaT_10.213c जम्बूशाककुशक्रौञ्च- MrgT_1,13.35c जयत्य् उल्लासितानन्द- BhStc_1c जय त्वं मालिनी देवी KubjT_2.1a जयन्तमण्डलं सन्धौ KubjT_16.74a जयन्ति गीतयो यासां BhStc_82a जयन्ति मोहमायादि- BhStc_76a जयन्ती कन्दुकी विद्याच् KubjT_25.108c जयन्ती च महाक्षेत्रे KubjT_24.74c जयन्ती चापराजिता- KubjT_24.128b जयन्ती ज भवेच् छूलम् KubjT_17.102c जयन्तीपुरमध्यगाः KubjT_15.23b जयन्तीं ध्यायति क्षिप्रं VT_106a जयन्तो वर्धमानश्च SvaT_10.218a जयन्त्या शूलजा स्मृता KubjT_24.25d जयं नाम वरानने SvaT_10.731b जयः प्रणयनादीनां MrgT_4.46a जयः फलं वाच्यशेषं MrgT_1,11.27c जया च पद्मगर्भाभा SvaT_10.987c जया च विजया चैव KubjT_9.4c जया च विजया चैव KubjT_16.10a जया च विजया चैव KubjT_24.85c जया च विजया चैव KubjT_24.128a जया च विजया देवी KubjT_21.59a जया तु सुप्रभा चैव KubjT_2.58c जयात् प्रवेशयेन् मायां VT_38a जयाद्यं विन्यसेन् मन्त्री VT_96a जया धृतिकरी सौम्या KubjT_21.74c जयारिक्तादिपौर्णिमा KubjT_23.8d जया सप्तदशं बीजं VT_125a जयां प्राग्दले विन्यसेत् VT_30d जयेन् मृत्युं न संशयः KubjT_23.159d जरातीतं पदं दिव्यं KubjT_23.165c जरामरणनिर्मुक्ता SvaT_10.609c जरामृत्युफलार्थिनः KubjT_23.14d जरामृत्युभयाकुलम् SvaT_11.118d जरामृत्युविनाशार्थे KubjT_23.57a जरामृत्युविवर्जितः SvaT_12.130d जरामृत्युविवर्जिताः SvaT_10.213d जरा मृत्युश् च दारिद्र्यं KubjT_9.45c जरा मृत्युश् च रोगाश् च KubjT_23.169c जरामृत्युहरं देवि KubjT_9.84c जरायुजा च सा ज्ञेया KubjT_14.24c जरारोगविवर्जिताः SvaT_10.234b जरासिंहम् उदाहृतम् KubjT_8.12d जलकल्लोलगम्भीरं KubjT_11.55a जलतेजो ऽनिलाकाश- SRtp_100c जलदश्च कुमारश्च SvaT_10.315a जलधारां तु पातयन् SvaT_3.80b जलध्यानेन पूरयेत् SvaT_12.86b जलपट्टगतं देवम् KubjT_13.45a जलपट्टे निवेशितः KubjT_13.40b जलमध्ये गतो ऽपि वा KubjT_22.52d जलमध्ये गतो ऽपि वा KubjT_22.52d जलम् अप्य् अत्र दाहकम् KubjT_21.5d जलरूपो जलेश्वरः KubjT_19.35b जलस्नानं पुरा कृत्वा Stk_4.2a जलं किं नानुमीयते MrgT_1,9.8d जलं चैवाभिमन्त्रयेत् SvaT_2.10d जलं पिपासितः कण्ठे MrgT_4.41a जलं मन्त्रं दया दानं SUp_5.44a जलं संशोध्य हस्तौ च ToT_4.3a जलादिक्षितिपर्यन्तं SRtp_41a जलादुत्थाय देवेशि ToT_3.41a जलापूरितसर्वाङ्गो SvaT_12.86a जलावरणगं प्रिये SvaT_10.854d जलीभूतं तदेवैतद् SvaT_5.62c जलीभूते पुनर्मन्त्री SvaT_5.63a जले चाग्नौ च सम्पूज्य SvaT_3.32a जले मरुत्स्वथाग्नौ वा SvaT_10.754c जलौको बिलधूमकः SvaT_10.40d जल्पते वदते ऽखिलम् KubjT_10.87b जल्पमाम्रातकेश्वरम् SvaT_10.872b जल्पायनं कुमारीणाम् KubjT_17.45a जल्पितं हसितं गीतं SvaT_7.306c जल्पितैः पठितैस्तथा SvaT_10.748b जल्पेश्वरे कुरुक्षेत्रे SUp_6.189c जवापुष्पसमप्रख्यौ VT_174c जवाबन्धूकपाटलैः KubjT_24.106b ज-स-मध्यगतं गृह्य KubjT_7.62a जहाति जन्तुर्यः प्राणान् MrgT_4.54a जहाति प्रत्यूषे निशि च विघटय्य प्रविशति Saul_55d जह्नुश्च तृणबिन्दुश्च SvaT_10.1078c जह्न्वादिचारुपर्यन्ता SvaT_10.1081c जह्न्वादिचारुपर्यन्ता SvaT_10.1085c जागरयेत्तदाग्निं तु SvaT_4.532a जाग्रत्स्वप्नसुषुप्तं च SvaT_11.67c जाङ्गलं देवदारुं च KubjT_25.227c जातकर्म कृतं भवेत् SvaT_2.216d जातकर्म त्वथोच्यते SvaT_2.215b जातयश् च पृथक् पृथक् KubjT_7.42b जातवेदसि संस्थितम् VT_335b जातवेदसि संस्थितम् VT_339d जातं प्ररूढमित्याहुर् SvaT_15.4c जाता कन्यापरा प्रिये SvaT_10.282b जाता वीर्यबलोत्कटाः SvaT_10.275b जातास्यङ्गरुहा प्रिये SvaT_10.1000d जातिकारुकवाक्काय- SUp_5.11a जातिकुट्मलकैर्मिश्रैस् SvaT_6.80c जातिकुट्मलकैः कन्या SvaT_2.284a जातिमेखलमण्डिता SvaT_10.152d जातियोगयुतं कृत्वा SvaT_9.47c जातिरुक्तात्र दीपने SvaT_3.159b जातिसम्पर्कशुद्धिवत् MrgT_3.113b जातीकुसुममध्यतः KubjT_23.68b जातीपुष्पैर् मनोरमैः KubjT_23.67b जातीफलं सकङ्कोलं SUp_6.50c जातीमल्लिकचम्पकैः KubjT_24.106d जातीहिङ्गुलकपक्षौ VT_175a जात्यञ्जननिभः श्रीमान् SvaT_10.944c जात्यञ्जननिभाकारो SvaT_10.741a जात्यञ्जननिभो महान् SvaT_10.943d जात्यञ्जनसमप्रभा SvaT_10.716b जात्यायुर्भोगलक्षणम् SvaT_4.122b जात्युद्धारे ध्रुवेणैव SvaT_4.67c जानन्त्य् अपि न जानती KubjT_2.87b जानाति च विचिन्तितम् SvaT_12.98b जानीमः परमेश्वर KubjT_12.1f जानीमो निश्चयं यथा KubjT_12.79d जानीयाद् गुरुपङ्क्तिवत् KubjT_8.29b जानुकौ कुर्परे योज्य KubjT_6.74a जानुद्वयं कराभ्यां च ToT_2.18c जानुना भूमिसंस्थितः KubjT_25.0*17b जानुनी दर्शयेद्या तु SvaT_15.31a जानुनी द्वे प्रकल्पयेत् KubjT_4.103d जानुनी संस्थितौ देवि KubjT_17.108a जानुभ्यामवनिं गतः SvaT_4.51d जानुभ्यां धरणीं गत्वा SvaT_4.473c जानुभ्यां मीनमेषकौ KubjT_12.35d जानुमध्ये प्रकीर्तितः KubjT_24.11b जानूपरि निवेशयेत् SvaT_14.11b जानूरुभ्यां तु पार्श्वे तु KubjT_23.120c जान्वादिगुदपर्यन्तं ToT_7.13a जापी योगम् अवाप्नुयात् SUp_5.29d जाम्बूनदमयं सर्वं SvaT_10.946c जाम्बूनदमयाः सर्वे SvaT_10.194a जाम्बूनदमयी पुरी SvaT_10.158b जाम्बूनदमये शुभ्रे SvaT_10.334a जाम्बूनदमयैश्चित्रैः SvaT_10.663a जायतां वा न जायताम् Dka_80b जायते उन्मनस्त्वं हि SvaT_7.328c जायते त्रिविधा सिद्धिर् SvaT_13.29c जायते ऽदं सुदुर्लभम् KubjT_13.91b जायते ऽध्वा कुतः शुद्धः SRtp_140c जायते ऽध्वा यतः शुद्धो SRtp_22a जायते नाडि-शोधनात् गोर्स्(2)_101d जायते नारसिंहत्वं KubjT_10.35c जायते निरुपद्रवः KubjT_22.54b जायते निरुपद्रवः KubjT_22.54b जायते निरुपद्रवः KubjT_22.64d जायते निर्विकल्पतः KubjT_20.54d जायते पतनं पुनः KubjT_13.36d जायते परमं पदम् गोर्स्(2)_4d जायते परमा शान्तिर् SvaT_9.91a जायते परमा शान्तिः SvaT_9.83c जायते परमेश्वरि ToT_6.27b जायते बिन्दुसंक्षोभाद् SRtp_47a जायते मलरुद्धानाम् SRtp_259c जायते यस्य सर्वदा KubjT_23.33b जायते ये न सन्ति वा SUp_4.57b जायते राजवल्लभः KubjT_9.50b जायते विपुला सिद्धिर् SvaT_2.281a जायते विविधा सिद्धिः SvaT_6.1c जायन्ते दश वै प्रिये SvaT_7.24b जायन्ते बन्धहेतवः Dka_19b जायन्ते भारताह्वये SvaT_10.243b जायन्ते सर्वगाः शिवाः SvaT_10.1213b जायमानेन नामादि- SRtp_227a जायमानो निवार्यते MrgT_1,9.11d जायेतान्यच्च भगवान् SRtp_303a जारुधिः शृङ्गवांश्चैव SvaT_10.210a जालन्धरं च विख्यातम् KubjT_21.9c जालन्धराधिपत्यत्वं KubjT_2.54c जालन्धरे कृते बन्धे गोर्स्(1)_36a जालन्धरे कृते बन्धे गोर्स्(2)_80 (=1|36, HYP 3.72)a जालन्धरे च देवेशे KubjT_21.41c जालान्तरगते भानौ SvaT_10.15c जालाविष्टार्करोचिषाम् MrgT_1,13.6b जिज्ञासुः प्रहसन्प्रभुः MrgT_1,1.7b जितप्रणयनो धत्ते MrgT_4.46c जितरागा मनोरमा KubjT_21.85d जिताक्षत्वं शनैः शनैः MrgT_4.2d जिताक्षस्योपपद्यते MrgT_4.2b 'जिता चैवापराजिता KubjT_24.85d जितानि येनेन्द्रियाणि SvaT_10.71c जितापनयनो ऽश्नाति MrgT_4.47a जितासु तासु किं च स्याद् MrgT_4.45a जितेन्द्रियश्च भवति त्व् SvaT_12.93a जितेन्द्रियैकचित्तस्तु SvaT_13.5c जिते प्राणे जितं मनः SvaT_7.315b जिते मनसि शान्तस्य SvaT_7.315c जितो ऽनिलो भवत्येव SvaT_7.318c जित्वा मृत्युं जरां रोगं ToT_9.24a जित्वा मृत्युं महेशानि ToT_7.20a जित्वा मृत्युं महेशानि ToT_7.22a जिनेन् मृत्युं न संशयः KubjT_23.162b जिह्मजेनोपवीतेन SvaT_3.2c जिह्वया रसतन्मात्रं SvaT_12.33c जिह्वा कृष्णा च यस्य वै SvaT_7.280d जिह्वाकोटिसहस्रेण ToT_6.17a जिह्वा चरति खे गता गोर्स्(2)_67 (=HYP 3.41)b जिह्वा तु तालुके योज्या SvaT_4.365c जिह्वा त्वरुन्धतीत्युक्ता SvaT_7.274a जिह्वा देव्या विराजते KubjT_24.30b जिह्वानां कल्पनाय च SvaT_2.267d जिह्वाप्रसारणं चान्यम् KubjT_17.41a जिह्वामादाय सुस्थितः MrgT_4.19d जिह्वायां वरुणं तथा SvaT_12.95d जिह्वा वेदयते रसम् SvaT_12.28d जिह्वां परमयत्नतः ToT_10.2b जिह्वां प्रदर्शयेद्या तु SvaT_15.26a जिह्वां संग्राहिकां विदुः SvaT_15.7d जिह्वोपस्थनिमित्तार्थम् KubjT_10.147a जीमूता नाम ये मेघा SvaT_10.462a जीयन्ते नात्र संशयः SvaT_7.285b जीर्णकञ्चुर् यथोरगः KubjT_10.97d जीर्यन्ते यत्र भक्षिताः SUp_7.107b जीव एको व्यवस्थितः SvaT_6.7b जीवका सर्वदा ज्ञेया KubjT_5.122c जीवग्रन्थिस् ततोर्ध्वतः KubjT_17.74b जीवचैतन्यबृंहणम् KubjT_21.2d जीवचैतन्ययोगेन KubjT_21.3a जीवतत्त्वे लयं गताः KubjT_1.79d जीवतेत्य् अविचारतः KubjT_23.33d जीवतोयं हरत्य् आशु KubjT_23.13a जीवन्ति च तदभ्यासात् KubjT_23.51c जीवन्ति प्लक्षभोजनाः SvaT_10.238d जीवन्ति फलभोजिनः SvaT_10.231b जीवन्ति स्थिरयौवनाः SvaT_10.223d जीवन्तीक्षुरसाशिनः SvaT_10.236d जीवन्त्यब्दसहस्राणि SvaT_10.232c जीवन्त्ययुतमेव च SvaT_10.217d जीवन्न् एव मृतस् तु सः KubjT_12.9b जीवन्नेव विमुक्तो ऽसौ SvaT_7.259a जीवन्मुक्तस्तदा योगी Dka_44c जीवन्मुक्तो भवेन्नरः ToT_3.9d जीवन्यासं ततः कृत्वा ToT_3.75a जीवन्यासं ततः कृत्वा ToT_4.34c जीवन्यासादिकं कृत्वा ToT_9.43a जीवन्यासो विधीयते ToT_5.16b जीवभूतं जगत्त्रये KubjT_11.64d जीवभूतः स्थिरीकृतः KubjT_18.38b जीवभूतानि शासने KubjT_25.209d जीवमार्गानुसारिणी VT_147d जीवरक्षा सुजीविका KubjT_21.48d जीवस्य पुरुषाख्यस्य Stk_11.2a जीवस्य रक्षणं ह्य् एतद् KubjT_18.54a जीवहीना मृताः किल KubjT_4.12b जीवं प्राणमयं बुधः Stk_8.36b जीवः केवलतां व्रजेत् SvaT_4.387d जीवः केवलतां व्रजेत् Stk_8.33b जीवः प्रयाति दशधा Stk_10.17a जीवाजीवास्त्रवास्त्रयः MrgT_1,2.16b जीवादित्यं वरानने KubjT_19.86d जीवाधारं छिनेद् ग्रन्थिम् KubjT_23.113a जीवान्तं जीवरूपिणी KubjT_18.117b जीवार्णवं समस्तेदम् KubjT_23.14a जीवाश् चराचराः सर्वे SUp_6.191c जीवाः सर्वे चराचराः SUp_4.56b जीवाः स्थावरजङ्गमाः SUp_4.57d जीविकोपायहेत्वर्थम् KubjT_25.205a जीवितस्य च रक्षणम् SvaT_12.46b जीवितं कुब्जिके मम KubjT_7.25d जीवितं तु न विद्यते KubjT_18.62d जीवितं परमार्थतः KubjT_23.61b जीवितं मरणं चैव SvaT_7.173a जीवितं मरणं पदम् KubjT_17.65d जीवितं सफलं मम KubjT_1.12d जीविष्यन्ति मया विना SUp_7.105b जीवेदष्टाष्टभिर्दिनैः SvaT_7.178b जीवेद् वर्षत्रयं तु सः KubjT_23.17d जीवेद्वर्षद्वयं तु सः Stk_18.2d जीवेद्वर्षाणि द्वादश SvaT_7.179d जीवेन् मासद्वयं तु सः KubjT_23.29d जीवो जपति सर्वदा गोर्स्(2)_42d जीवो जपति सर्वदा गोर्स्(2)_43d जीवो वै केवलस्तत्र SvaT_4.388a जीवो ह्यूर्ध्वं तु रेचितः Stk_11.18d जुष्टचण्डेश्वरं क्षेत्रे KubjT_8.28c जुहुयात् तावतन्द्रितः VT_191b जुहुयात्तु यथाक्रमम् SvaT_10.407d जुहुयात् सप्तरात्रं तु VT_198c जुहुयादयुतं ज्ञाते MrgT_3.110c जुहुयादाहुतित्रयम् SvaT_4.116b जुहुयादाहुतित्रयम् SvaT_4.170d जुहुयादाहुतित्रयम् SvaT_4.181d जुहुयादाहुतित्रयम् SvaT_4.192d जुहोति यस् तु सततं VT_185a जुं सश्च तदनन्तरम् SvaT_1.63b जुं सः सम्पुटनामाद्यं KubjT_23.81c जुंसः संपुटमध्यस्थं SvaT_9.84a जृम्भणं शोषणं तथा KubjT_5.83b जृम्भणासनसंस्थितीः MrgT_3.69b जृम्भनी स्तम्भनी तथा KubjT_21.59b जृम्भोद्याना च फेत्कारी KubjT_21.51c ज्ञप्तिमात्रप्रतिष्ठानम् CakBhst_11c ज्ञातचिह्नैर्वरानने SvaT_8.15d ज्ञातमेव सकृद्येन Stk_22.18a ज्ञातव्यं करणं तत्र गोर्स्(1)_58c ज्ञातव्यं कालवेदिना SvaT_11.254d ज्ञातव्यं च मुमुक्षुभिः SvaT_11.257d ज्ञातव्यं चुम्बकेनैव KubjT_25.117a ज्ञातव्यं तु कुजेश्वरि KubjT_8.83d ज्ञातव्यं तु कुलेश्वरि KubjT_11.92b ज्ञातव्यं तु विपश्चिद्भिर् KubjT_4.97a ज्ञातव्यं मन्त्रवादिना KubjT_4.43b ज्ञातव्यं मन्त्रवादिभिः KubjT_6.18b ज्ञातव्यं योगिभिः सदा गोर्स्(1)_19d ज्ञातव्यं योगिभिः सदा गोर्स्(2)_28 (=1|19)d ज्ञातव्यं विदितात्मकैः KubjT_25.94d ज्ञातव्यं षड्विधाध्वानं KubjT_15.56c ज्ञातव्यः साधकेन तु KubjT_5.32d ज्ञातव्यः सिद्धिम् इच्छता KubjT_4.37b ज्ञातव्यः सिद्धिम् ईहकैः KubjT_5.92d ज्ञातव्या तत्त्ववेदिभिः KubjT_5.142b ज्ञातव्या तु शुभेक्षणे KubjT_4.109d ज्ञातव्यात्र वरानने SvaT_2.43d ज्ञातव्या दैशिकेन तु SvaT_6.45b ज्ञातव्यानि सदैव हि SvaT_2.45d ज्ञातव्यानि सुनिश्चितैः KubjT_8.84b ज्ञातव्यालातचक्रवत् KubjT_5.87d ज्ञातव्या साधकेन तु SvaT_7.55d ज्ञातव्या साधकेन तु KubjT_25.138d ज्ञातव्या सा परा देवी KubjT_5.140a ज्ञातव्याः क्रमशः प्रिये SvaT_2.65b ज्ञातव्यो गणितक्रमात् SvaT_11.202b ज्ञातव्यो योगिभिः सदा SvaT_7.302b ज्ञातव्यो ऽसौ वरानने SvaT_1.78b ज्ञातं व्याप्तिभृतं सर्वं KubjT_17.1c ज्ञातृत्वं भवते यथा KubjT_23.63b ज्ञातेन तन्त्रसारेण KubjT_20.69a ज्ञाते सति न कर्तव्यं KubjT_18.84c ज्ञातैव ज्ञानसूक्ष्मता MrgT_1,9.9d ज्ञात्वा कालं च तत्त्वं तु VT_263c ज्ञात्वा कालं समादिशेत् SvaT_7.175d ज्ञात्वा किंचिदपूर्वकम् MrgT_3.61b ज्ञात्वा घोरं सुभीषणम् SvaT_6.91b ज्ञात्वा चारप्रमाणं तु SvaT_4.231a ज्ञात्वा चैवं महादेवि SvaT_10.1280a ज्ञात्वा तत्त्वे नियोजयेत् SvaT_4.404b ज्ञात्वा पञ्चसु संस्थानं KubjT_20.31c ज्ञात्वा परमनिःश्रेणीं Stk_22.17c ज्ञात्वा भुञ्जत्य् अशङ्कितः KubjT_3.126d ज्ञात्वा मन्त्रम् अनुस्मरेत् KubjT_8.52d ज्ञात्वा मुक्तस्तु मोचयेत् Stk_8.38b ज्ञात्वाम्नायपदं सर्वं KubjT_10.153a ज्ञात्वाम्नायं वरारोहे KubjT_3.112a ज्ञात्वा योगी जयेन्मृत्युम् SvaT_7.206c ज्ञात्वा लिङ्गैर्यथार्हतः MrgT_3.89d ज्ञात्वा वञ्चयते यथा KubjT_23.16b ज्ञात्वा वागीशिकल्पनम् SvaT_4.173b ज्ञात्वा व्यपोहयेत् कालम् KubjT_23.1c ज्ञात्वा शक्तं च भोजयेत् SUp_7.32d ज्ञात्वा शिष्यं सलक्षणम् KubjT_23.103d ज्ञात्वा सर्वज्ञतां व्रजेत् SvaT_7.144b ज्ञात्वा सर्वमशेषेण SvaT_5.72a ज्ञात्वा सिद्धिफलप्रदम् KubjT_13.39d ज्ञात्वा सिद्धिम् अवाप्नुयात् VT_357d ज्ञात्वा स्थानं समाश्रयेत् KubjT_20.29b ज्ञात्वेवं संस्मरेद् यस् तु KubjT_8.63a ज्ञात्वैकस्मिंस्तु तद्भजेत् SvaT_7.142d ज्ञात्वैतान् भिन्नदृष्टिना KubjT_10.64b ज्ञात्वैवं साधको विद्वान् MrgT_3.123c ज्ञात्वैवं हि विधानतः VT_308b ज्ञानक्रियाम् अधिष्ठानम् KubjT_20.13a ज्ञानक्रीडाम् अशङ्किताम् KubjT_23.6d ज्ञानखड्गोद्यताः सर्वे त्व् SvaT_10.508a ज्ञानचक्षुर् अवाप्नुयात् SUp_6.234d ज्ञानचौरं हरन्ति ताः KubjT_3.58d ज्ञानचौरेषु शासनम् KubjT_13.29d ज्ञानज्ञेयपरिज्ञानात् SvaT_4.418a ज्ञानज्ञेयपरित्याग- CakBhst_18a ज्ञानज्ञेयविशारदम् SvaT_1.13d ज्ञानदीपेन देव त्वां BhStc_113c ज्ञानदृग्वेदपारगः SvaT_10.638d ज्ञानदृष्ट्या न्यसेत् तं तु KubjT_18.98a ज्ञानदेवी च गायत्री KubjT_18.59c ज्ञानदेव्या द्वितीयकम् KubjT_18.47b ज्ञानदेव्या ह्य् अलङ्कृतम् KubjT_24.53b ज्ञानध्यानसमाकुलाः SUp_4.67d ज्ञानबोधा तमोपहा SvaT_10.1221d ज्ञानभावं च मे शृणु SvaT_12.48b ज्ञानभावेन मोहयेत् SvaT_12.42d ज्ञानभिन्नं तु हृदयं KubjT_24.43c ज्ञानभिन्ना च दीपनी KubjT_24.41b ज्ञानभ्रंशावसाने तु KubjT_2.62c ज्ञानमज्ञानरूपैवम् SRtp_192a ज्ञानमण्डलकं वामे KubjT_16.74c ज्ञानमण्डलपूरितम् KubjT_20.68b ज्ञानमात्रनिवर्तकैः SRtp_232d ज्ञानमात्रं तथैवेयम् SRtp_204c ज्ञानमाभाति विमलं MrgT_1,5.16c ज्ञानमार्गप्रसिद्ध्यर्थं KubjT_10.72c ज्ञानमुद्राधरां तथा KubjT_6.31b ज्ञानमेतन्न लभ्यते SvaT_10.703b ज्ञानमेवं वरारोहे Dka_61a ज्ञानयोगकृताश्रमाः SvaT_10.265d ज्ञानयोगबलोत्कटाः SvaT_10.565d ज्ञानयोगबलोत्कटाः SvaT_10.1121d ज्ञानयोगबलोपेताः SvaT_10.1062a ज्ञानयोगविनिर्मुक्तः SUp_1.29a ज्ञानयोगविहीनानि SvaT_11.176a ज्ञानयोगं ततः प्राप्य SUp_6.180c ज्ञानयोगं न विन्दन्ति SUp_1.3a ज्ञानयोगं समासाद्य SUp_5.26c ज्ञानयोगादिभिश्चैव SvaT_7.141c ज्ञानयोगेन मुच्यन्ते SUp_1.31a ज्ञानरत्नमहोदयम् KubjT_11.10b ज्ञानरूपं कुलेश्वरम् KubjT_3.87b ज्ञानरूपा गभस्तयः KubjT_25.104d ज्ञानवांश्चाभिषिक्तश्च SvaT_4.84a ज्ञानविज्ञानदायिनी KubjT_7.52b ज्ञानविज्ञानपारगः SvaT_12.66b ज्ञानविज्ञानयोः स्फुटम् Stk_17.1b ज्ञानविज्ञानसम्पन्नं KubjT_3.42c ज्ञानवीर्यः सवीर्यस् तु KubjT_18.64c ज्ञानवैराग्यभूतयः MrgT_1,10.24b ज्ञानवैराग्यसम्बद्धं SvaT_11.181a ज्ञानशक्तिकराग्रेण SvaT_11.54c ज्ञानशक्तिप्ररोचिना MrgT_1,10.10b ज्ञानशक्तिस्तुविज्ञेया SvaT_5.76a ज्ञानशक्तिः क्रियाशक्तिर् SvaT_10.1203c ज्ञानशक्तिः परा हि सा Stk_13.16d ज्ञानशक्तिः पराह्येषा SvaT_10.499c ज्ञानशक्तिः प्रभुर् देवी KubjT_2.1c ज्ञानशक्तिः स्मृता ह्येषा SvaT_1.67c ज्ञानशक्तिः स्मृतो ब्रह्मा SvaT_11.52a ज्ञानशक्त्या च भगवान् Stk_13.22a ज्ञानशक्त्यादितः क्रमात् SvaT_10.1185b ज्ञानशक्त्या पुनश्चैव SvaT_11.58a ज्ञानशक्त्या विजानाति SRtp_128c ज्ञानशृङ्गं रमाशृङ्गम् KubjT_18.96c ज्ञानसम्पादने क्षमाः KubjT_23.106d ज्ञानसिद्धः कुमारिकाम् SvaT_10.397b ज्ञानसिद्धिप्रसिद्धस्य KubjT_23.145a ज्ञानस्नानं तथाष्टमम् SUp_5.31d ज्ञानस्य परमां श्रियम् BhStc_73b ज्ञानं क्रिया च विख्यातं SvaT_10.1173a ज्ञानं च सात्त्विकं प्रोक्तं SvaT_11.142a ज्ञानं चैवाष्टधा स्मृतम् SvaT_11.143b ज्ञानं ज्ञेयस्य ज्ञापकम् SvaT_4.335d ज्ञानं तत्र प्रवर्तते SvaT_4.359b ज्ञानं तदक्षयोगात्तत् MrgT_1,12.11a ज्ञानं परमदुर्लभम् SvaT_8.34b ज्ञानं परामृतोपाय- SRtp_171c ज्ञानं भावात्मशुद्धिश् च SUp_5.44c ज्ञानं मातृकुलस्य च KubjT_17.40d ज्ञानं वक्ति न हीतरः SUp_7.4d ज्ञानं विज्ञानमेव च SvaT_7.330d ज्ञानं वैराग्यमैश्वर्यं SvaT_11.181c ज्ञानं वै लक्षणं प्रोक्तं SvaT_4.337c ज्ञानं शृणुत सुव्रताः MrgT_1,1.1d ज्ञानं षड्विधम् उच्यते KubjT_24.67d ज्ञानं साध्यं च विख्यातं SvaT_10.1089c ज्ञानं सौम्ये प्रतिष्ठितम् SvaT_11.160d ज्ञानाग्निर् ज्वलते किल KubjT_12.62b ज्ञानाङ्कुशगता पूजा VT_295a ज्ञानाचारौ वरारोहे Dka_2a ज्ञानात्मा लक्षयेत् तु ता[þ] KubjT_25.109d ज्ञानादेवास्य शास्त्रस्य Stk_23.24c ज्ञानाद् योगपरिक्लेशं SUp_7.117a ज्ञानाद् विरक्तः संसाराच् SUp_4.31c ज्ञानाधारं प्रपूजयेत् KubjT_13.94b ज्ञानानन्दं च निर्द्वन्द्वं BhStc_71c ज्ञानानन्दं प्रवर्तते KubjT_13.82b ज्ञानानि च वरानने SvaT_11.195d ज्ञानानिवृत्तिं गमयेत् SRtp_238a ज्ञानानि सिद्धयो मोक्षा SRtp_8a ज्ञानान् मुक्तिम् अवाप्नुयात् SUp_7.74d ज्ञानाभावादचेतसः MrgT_1,2.20d ज्ञानामलाम्भसा स्नातः SUp_5.41a ज्ञानामृतमनुत्तमम् Stk_23.1b ज्ञानामृतमिदं दिव्यं SvaT_10.683c ज्ञानामृतसुतृप्तात्मा SvaT_10.602c ज्ञानामृतेन तृप्तस्य KubjT_25.171a ज्ञानामोद-महोदधिः समभवद् यत्रादिनाथः स्वयं गोर्स्(2)_2c ज्ञानार्थिनो महामाये KubjT_24.140c ज्ञानावबोधसम्पन्ना KubjT_23.106c ज्ञानिनः पाशपञ्जरात् SUp_1.13d ज्ञानिनां पर्युपासनम् SvaT_10.65d ज्ञानिनो ध्वस्तकल्मषम् Dka_2d ज्ञानिनो ऽपि न दोषोऽस्ति KubjT_23.110a ज्ञानिनो ऽहं समर्थो ऽहं KubjT_12.15a ज्ञानेन ज्ञेयमालोक्य Stk_23.5c ज्ञानेनैव यथा मोक्षस् Dka_79a ज्ञानैकरूपो जगदेकबन्धुः Dka_58b ज्ञानोत्पत्तिनिमित्तं तु Dka_25a ज्ञानोत्साहपरो भूयात् Dka_4c ज्ञानौघः संप्रवर्तते SvaT_12.100b ज्ञापकं बोधमतुलं SvaT_4.336a ज्ञायते ऽध्यात्मगो यथा Stk_11.1b ज्ञायते भूषणोत्तमम् SvaT_10.193b ज्ञास्यन्ते ज्ञानिनो यथा KubjT_16.71d ज्ञेय एको जयत्य् अजः BhStc_28b ज्ञेयतत्वस्य सुव्रते SvaT_4.337d ज्ञेयबोधप्रदीप्ताश्च SvaT_7.107a ज्ञेयमस्यैतदेव हि MrgT_1,2.3d ज्ञेयं तच् छिवदानतः SUp_6.104d ज्ञेयं तत्रैव चिन्तयेत् SvaT_4.313b ज्ञेयं वृद्धोपमं नेत्रं KubjT_7.17c ज्ञेयं सर्वार्थसाधकम् SUp_3.12d ज्ञेया द्वात्रिंश तत्क्रमात् SvaT_9.29b ज्ञेया धर्मिणि धर्मित्वं KubjT_4.55a ज्ञेया विद्येश्वराः क्रमात् SvaT_10.1162d ज्ञेयाश्चानन्तकोटयः SvaT_10.357d ज्ञेयास्तत्र निवासिनाम् SvaT_10.290d ज्ञेयैकविंशतिपदा SvaT_4.158a ज्ञेयो ऽसि किल के ऽप्य् एते BhStc_27c ज्यायस्त्वमिति सूरयः MrgT_1,12.19b ज्येष्ठया च पितामहः SvaT_11.51d ज्येष्ठाग्रन्थिर् नितम्बाधो KubjT_17.72a ज्येष्ठाज्ञाने च दक्षे च SvaT_7.152c ज्येष्ठादिफलयोग्यानां MrgT_1,5.6c ज्येष्ठादिमध्यमे द्विस्था KubjT_11.115c ज्येष्ठापथसमाश्रितः KubjT_25.15d ज्येष्ठापथि नियोजितः KubjT_25.12b ज्येष्ठां वह्निदलाश्रिताम् SvaT_2.68b ज्येष्ठो भ्राता गुरोर् माता KubjT_3.129c ज्योतिरूपा च सा ज्ञेया VT_252a ज्योतिरूपां महाद्युतिम् KubjT_5.102d ज्योतिर् एवं प्रवर्धते KubjT_12.62d ज्योतिर्गणानामाकाशम् SRtp_58a ज्योतिर्ध्यानात्तु योगीन्द्रो SvaT_4.274a ज्योतिर्मण्डलमुत्तमम् ToT_4.18b ज्योतिषाम् अपि यज् ज्योतिस् BhStc_104a ज्योतिषेश्वरसागरे KubjT_10.50d ज्योतिष्कं शिखरं स्मृतम् SvaT_10.127b ज्योतिष्मता सप्त पुत्राः SvaT_10.302c ज्योतिष्मान् द्युतिमान् हव्यः SvaT_10.276a ज्योतिः पिङ्गलक्रूरदृक् SvaT_10.1067b ज्योतिःपिङ्गलसूरगाः MrgT_1,13.149b ज्योतिःशास्त्रं स्वरोदयम् KubjT_10.49b ज्योतिःशास्त्राञ्जिताक्षी सा KubjT_16.47c ज्योतिः स्थावरजङ्गमम् SvaT_12.26d ज्योतीरूपप्रतीकाशं SvaT_2.111a ज्योतीरूपं तथैव च SvaT_1.65b ज्योतीरूपं तु बिन्दुस्थं SvaT_6.40a ज्योतीरूपं परापरम् VT_257b ज्योत्स्ना ज्योत्स्नावती कान्तिः SvaT_10.1220c ज्योत्स्नेव त्रिपथापथम् SvaT_10.814d ज्वरकुष्ठक्षयादिभिः VT_93b ज्वरग्रहविषादिभ्यः KubjT_5.62a ज्वरदुष्टविषादीनां KubjT_8.4c ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया Saul_20d ज्वरभूतग्रहावेश- Dka_72a ज्वरम् उत्पादयित्वा तु KubjT_7.102a ज्वररोगादिभिस् तस्य KubjT_9.49c ज्वरः शिरो ऽर्तिः शूलं च SvaT_7.194a ज्वरो भवति दारुणः KubjT_7.101d ज्वलज्ज्वालाभिराजितः SvaT_10.25d ज्वलत्किरीटो दीप्ताभ्यां SvaT_10.958a ज्वलत्पर्वतवद्दीप्तो SvaT_10.25c ज्वलत्पिङ्गोग्रलोचना KubjT_15.63b ज्वलत्पितृवनं रम्यं SvaT_4.14c ज्वलत्येव न संशयः Stk_21.5d ज्वलदग्निशिखाकुलम् SvaT_2.26d ज्वलनाग्निहुताशनाः MrgT_1,13.126d ज्वलनी शोषणीत्य् अष्टौ KubjT_15.22c ज्वलनोदहनोबभ्रुर् SvaT_10.626c ज्वलन्तं चिन्तयेत्साध्यं SvaT_9.63c ज्वलन्तं न प्रदीपं च SUp_7.71c ज्वलन्तं पादसन्धीनि KubjT_7.107a ज्वलन्तं स्वेन तेजेन KubjT_4.17c ज्वलन्तं स्वेन तेजेन KubjT_13.76a ज्वलन्ती लोचनत्रये ToT_7.33b ज्वलन्तैकपुरे ऽपि वा KubjT_25.12d ज्वलन्तो दृश्यते भूतैर् KubjT_9.44a ज्वलन्तो दृश्यते भूतैर् KubjT_9.64c ज्वलन्त्यस्यायुधज्वालाः SvaT_10.25a ज्वलल्ललाटदृग्दग्ध- MrgT_1,13.54a ज्वलितशिखे तृतीयं तु KubjT_5.18a ज्वलितानलवर्चसा VT_210b ज्वलिते तु तदा वह्नौ KubjT_12.62c ज्वलिनी ज्वालिनी चैव KubjT_21.39c ज्वालाग्रं तु हृदागृह्य SvaT_2.268c ज्वाला चैव सुज्वाला च KubjT_21.94a ज्वाला दहति दुर्धरा SvaT_11.239d ज्वालाभस्मक्षयान्तका KubjT_21.94d ज्वालामालाकुलं महत् VT_71d ज्वालामालाकुलोज्ज्वालैः KubjT_22.5c ज्वालामालाभिर् आवृतम् VT_213d ज्वालामालोपशोभितम् SvaT_9.95d ज्वालामुखी वेगवती KubjT_24.133a ज्वालामुखीं श्रीजयन्त्यां KubjT_22.26a ज्वालारूपाकृतीनि च SvaT_10.689d ज्वालालीढस्मरद्रुमः MrgT_1,1.28b ज्वाला वक्त्रं विशेत् पुनः SvaT_11.242d ज्वालावती कराली च KubjT_21.40c ज्वालावती विस्फुलिङ्गा KubjT_21.94c ज्वालावलीढमध्ये तु KubjT_25.12c ज्वालाविज्ञानम् उत्तमम् KubjT_17.44b ज्वालासञ्छन्नलाञ्छितम् KubjT_7.99d ज्वालास्तम्भं जलस्तम्भं KubjT_17.37c ज्वालास्तस्य विनिष्क्रान्ताः SvaT_10.29c ज्वालिनी पिङ्गलं तथा SvaT_1.64d ज्वालिनी सुमुखी चैव KubjT_2.108c झ-ऊर्ध्वेन सरस्वती KubjT_4.89d झकारे देवताः स्मृताः KubjT_21.43d झङ्कारं करमध्यतः KubjT_16.74b झङ्कारी कुर्दनी चैव KubjT_17.101a झञौ चाङ्गुलयः क्रमात् KubjT_17.101b झणत्कारैस् तारैः प्रतिवचनम् आचष्टए इव ते Saul_60d झण्टानन्देन सम्भिन्नं KubjT_18.12c झण्टिना भेदितं देवि KubjT_18.22a झण्टीशेन तु भेदितम् KubjT_18.10b झण्टीशेन समन्वितम् KubjT_18.6d झण्टीशेन समायुक्तं KubjT_13.70a झण्टीशेन समायुक्तं KubjT_18.27a झण्टीशो भौक्तिकश् चैव KubjT_10.121c झण्टीशो ऽहम्महापुरे KubjT_14.49b झण्ठकौलेश्वरान्विताः KubjT_15.25d झ-पूर्वेण तु भेदितम् KubjT_7.64d झ-पूर्वेण समन्वितम् KubjT_7.55d झ-पूर्वेण समायुक्तम् KubjT_7.74a झ-पूर्वेण समायुक्तं KubjT_23.97a झ-पूर्वे तु पयो ज्ञेयम् KubjT_4.100c झलझलेति यद् वेधं KubjT_10.100a झाङ्कारो ध्वङ्कृतश्चैव SvaT_11.7a झाजेशो वामबाहुगः KubjT_24.12d ञ-उत्तरसमायुक्तं KubjT_7.59a ञकारे देवतागणाः KubjT_21.46b ञ-झाव् अङ्गुलयः क्रमात् KubjT_24.27d ञ-ठ-मध्यगतं गृह्य KubjT_4.94c ञपश्चिमं समुद्धृत्य KubjT_23.93c ञ-पूर्वेण तु भेदितम् KubjT_7.63d ञ-पूर्वेण तु सम्भिन्नं KubjT_7.61a ञ-पूर्वे रसना देव्या KubjT_4.89c ञ हस्ते संस्थितः शर्मा KubjT_24.12c ञादयो ऽत्र घकारान्ता SRtp_106a ञादिः षष्ठस्वरोपेतस् SvaT_1.79e टकारः परमेश्वरी KubjT_17.101d टकारे देवता ह्य् एताः KubjT_21.49c ट-ड-मध्यगतं चैव KubjT_4.92c ट-ण-मध्यासने स्थितम् KubjT_7.65d ट-परेण समाहतम् KubjT_7.73b ट-पूर्वेण तु सम्भिन्नं KubjT_7.66a ट-पूर्वे नासिका ज्ञेया KubjT_4.85a टवर्गे तु कुमारिका SvaT_1.35b ट वर्णः परिकीर्तितः KubjT_24.26d टादिना वैष्णवी ह्य् एवं KubjT_24.74a ठकाराख्यं विभोर् मतम् KubjT_17.100d ठकारे देवताः पूज्याः KubjT_21.52a ठ-ड-पूर्वौ युतौ 'धस्ताद् KubjT_4.86a ठ-ल-मध्यासनासीनं KubjT_5.37a ठ लाङ्गल्य् ऊरुदेशे तु KubjT_24.11c ठवर्णस् तलहस्तयोः KubjT_24.28b डकारे खेचरीगणम् KubjT_25.0*4b डकारे डाकिनी पूज्या KubjT_24.79a डकारे डामरीगणम् KubjT_25.0*3b डकारे तु परापरा KubjT_25.0*8b डकारे दारुको रुद्रो KubjT_24.11a डकारे देवता ह्य् एताश् KubjT_21.54c डकारे परमेश्वरी KubjT_25.0*7b डकारे शक्तिर् इष्यते KubjT_25.0*5b ड-ढौ बाहुद्वयं प्रिये KubjT_24.28d डढौ बाहुद्वयं मतम् KubjT_17.100b ड-ण-मध्ये द्वितीयकम् KubjT_4.91d डमरी डामरी शुभा KubjT_21.53b डमरुकं प्रवक्ष्यामि KubjT_25.128a डमरुकं स्मृतं तेन KubjT_25.130a डमरुं चाक्षमालां च KubjT_8.22a डमरुं पाशखट्वाङ्गं KubjT_25.51a डमरुं मुष्टिबन्धेन SvaT_14.16a डमरुं हेमसङ्काशं SvaT_14.24c डम्भकी डिम्भिडिम्भा च KubjT_21.64c डम्भव्यसनसन्ततिम् MrgT_3.67d ड-र-ल-क-स-ह-जोत्थाः KubjT_14.4a डाकिनी राक्षसी लामा KubjT_23.91a डाकिनीसहितो ब्रह्मा ToT_7.27a डाकिनीसहितो ब्रह्मा ToT_8.13c डादियान्ताः क्रमेण तु KubjT_24.67b डामराख्ये मयोदितम् ToT_9.47d डामरी रामणी चैव KubjT_15.48a डामरोक्तविधानतः ToT_9.25b डामर्यन्तं विदुर् बुधाः KubjT_23.133b डालानेकचितं तु तम् KubjT_16.89d डालाः स्युः पञ्चविंशति KubjT_16.65b डिक्करियाण लम्पार्णं KubjT_18.92c डिण्डित्रियुगलोरुभ्यां KubjT_12.35c डिण्डिनी मुण्डिनी मुण्डा KubjT_21.53c डु कु टी ङ्ग तृतीयं तु KubjT_19.28c ढकारे देवता नाम KubjT_21.57c ढ-त-मध्यगतं गृह्य KubjT_4.85c णकारे देवता ह्य् एताः KubjT_21.61a ण-ट-मध्यगतं तथा KubjT_23.92b ण-ट-मध्यासने स्थितम् KubjT_5.35d ण-त-दक्षिणगौ बीजौ KubjT_4.103c ण-थ-मध्यगतं 'नघे KubjT_4.103b ण-थ-मध्यगतं पुनः KubjT_7.77d णिकि णिकि द्वितीयकम् KubjT_7.21b णिकि णिकि द्वितीयकम् KubjT_7.34d ण्डा क डु कु द्वितीयकम् KubjT_19.28b त आत्मोपासकाः शैवे SvaT_4.392a त आषाढी ततोर्ध्वतः KubjT_24.9d त उद्यन्ति अहर्निशम् SvaT_7.47d त ऊचुर्नन्वयं धर्मश् MrgT_1,1.5a तकारश्च प्रजापतिः ToT_6.45d तकारेण योनिदेशं ToT_6.32a तकारे देवताः ख्याताः KubjT_21.63c तक्रावस्था निरूप्यते SRtp_36d तक्षकी च तथा शार्वी SvaT_9.27c तगरं चैव सूक्ष्मेलम् VT_279c तङ्कपाणिस्तथाभूतैर् MrgT_1,13.24c तच् च कौलभृतानन्दं KubjT_10.141a तच् चक्षुर् ईक्ष्यसे येन BhStc_109a तच्चतुर्दशकं प्रिये SvaT_10.396d तच् च देवि वदाम्य् अः अम् KubjT_24.113d तच् च पूषोदयं विदुः KubjT_23.48b तच्च भोग्यत्वमेतद्वा MrgT_1,11.15c तच् च वर्णविवर्जितम् KubjT_4.16d तच्च शब्दानुवेधेन SRtp_172a तच्च शिवतत्त्वस्थस्य SvaT_11.305c तच्च सात्मकमाक्रम्य MrgT_1,4.13c तच् च हिङ्गु प्रकीर्तितम् KubjT_25.229b तच्चादिष्टं मुहुर्मुहुः MrgT_4.7b तच्चाधो मुखपद्मं तु SvaT_7.221a तच्चास्यावृतिशून्यत्वान् MrgT_1,5.14a तच्चिलालोहमृद्रत्न- MrgT_3.अप्प्.1a तच्छरीरगता वर्णाः KubjT_5.74c तच्छरीरभृतानन्दो KubjT_18.124a तच्छान्तिम् इह धारयेत् SUp_6.155d तच्छायां निश्चलां कृत्वा KubjT_2.30a तच्छिवप्रणिधानेन SRtp_238c तच् छिवं तु वरारोहे KubjT_9.54a तच्छिवो ऽहमिति ध्यात्वा Dka_47c तच्छिष्टानि नवद्वीपे MrgT_1,13.63c तच्छीर्षाणीव हस्तार्धम् SUp_3.6c तच्छुद्ध्यर्थं शिवे तत्त्वे SvaT_4.215c तच्छून्यं तु परं सूक्ष्मं SvaT_4.292a तच् छृणुष्व परिस्फुटम् KubjT_23.81b तच् छृणुष्व यथार्थतः KubjT_11.46d तच् छृणुष्व समासतः KubjT_5.73d तच्छेषम् अपि वर्धयेत् SUp_6.143d तच्छेषाच्चार्धचन्द्रस्तु SvaT_4.353a तज्जगत् प्लावयेत् पुनः SvaT_11.244b तज्जयेन जितं सर्वं SvaT_10.72a तज्जलं चाभिमन्त्रितम् ToT_3.45d तज्जलेन सप्तवारम् ToT_3.43c तज्जलैर् द्वारम् अभ्युक्ष्य ToT_3.58a तज्जातनृपसंज्ञाभिः MrgT_1,13.97a तज्ज्ञश्चैव शिवो ज्ञेय SvaT_10.375c तज्ज्ञात्वा सिद्धिदाः सर्वे SvaT_6.49c तज्ज्ञानमीश्वरे ऽदात्तद् SvaT_8.32c तज्ज्ञेयं पञ्चदशमं SvaT_10.398a तज्ज्वालाभिः सुदीप्ताभिर् SvaT_9.97c तटम् उदधिसंज्ञकम् KubjT_25.80b तटं तीरं समाख्यातं KubjT_25.79c तटास्फालनभीषणैः KubjT_11.55d तडागं च मनोरमम् SvaT_10.188b तडागं पद्ममण्डितम् SvaT_10.185b तडागं विमलोदकम् SvaT_10.187b तडागैः स्वच्छतोयाढ्यैर् SvaT_10.105a तडिज्जङ्घसमोपेतां KubjT_22.35c तडित्पुञ्जनिभोद्दंष्ट्रं SvaT_9.3c तडित्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया Saul_40a तडित्सहस्रपुञ्जाभः SvaT_10.1216c तडित्सहस्रबन्धूक- KubjT_6.43a तडित्सहस्रवर्णाभा KubjT_15.66c तडिद् अमृतमधुरं KubjT_25.223c तडिद्वलयसंकाशां SvaT_2.110a तडिल्लेखातन्वीं तपनशशिवैश्वानरमयीं Saul_21a तडिल्-लेखेव विस्फुरत् गोर्स्(1)_13b तडिल्-लेखेव विस्फुरत् गोर्स्(2)_20 (=1|13)b तण्डुलांश्च तथा क्षीरम् SvaT_3.44a तण्डुलांश्च समासतः SvaT_3.106d तत आवरणं बाह्ये SvaT_2.169a तत एवं समालोच्य KubjT_3.8c ततश्चतस्रः षट् चेति MrgT_1,13.119a ततश् च तां समुत्क्षिप्य SUp_6.163a ततश्च पूजयेद् देवीं ToT_9.45a ततश्च प्रजपेन्मन्त्रं ToT_9.46c ततश् च प्रलये प्राप्ते SUp_4.54a ततश्चरुं च श्रपयेत् SvaT_3.100c ततश् च सर्पिषो होमं VT_43a ततश्च सवने ब्राह्मे MrgT_3.88c ततश्च संसृजेद्भूयो SvaT_11.306a ततश् चादेशयेत् तं तु KubjT_10.133a ततश्चान्यं प्रपूजयेत् ToT_5.38d ततश्चापि स्वकं पदम् SvaT_4.73d ततश् चामृतधाराभिर् VT_73a ततश्चावाहनं कृत्वा ToT_4.33c ततश्चावाहनं चरेत् ToT_3.74d ततश् चेदं प्रदातव्यम् KubjT_13.30c ततश्चैव गृही भवेत् SvaT_10.408b ततश्चैव तु निर्गत्य SvaT_3.206a ततश्चैव विनिक्षिपेत् SvaT_3.194b ततश्चैवं करोम्यहम् ToT_5.20d ततश्चैवामृतीभवेत् SvaT_3.48b ततश्चैवोद्धरेच्छल्यम् SvaT_3.62c ततश्चोर्ध्वत्वमायान्ति Stk_8.39c ततश्चोर्ध्वमुमे शृणु SvaT_10.611b ततश्चोर्ध्वे शिवः शान्तः SvaT_12.162c ततस् तत्त्वत्रयं न्यस्य VT_41a ततस्तदवधारयेत् SRtp_16d ततस्तद्धर्मिणीं स्मरेत् SvaT_2.150b ततस्तर्पणमारभेत् SvaT_4.48d ततस् तस्यामृतायते KubjT_9.76b ततस् तां तु प्रमोचयेत् KubjT_3.108d ततस्तीर्थं तु संहरेत् SvaT_2.16d ततस् तु कर्मणानेन VT_214a ततस्तु चिन्तयेद् धीमान् ToT_4.12a ततस्तु जपमारभेत् SvaT_2.139b ततस्तु परमेशानि ToT_9.9c ततस्तु प्राणमन्त्रेण ToT_2.13c ततस्तु भुवनाधिपान् SvaT_10.419d ततस्तु मण्डले पश्चात् SvaT_4.222a ततस्तु मध्यदेशस्थं SvaT_3.93c ततस् तुष्णीं स्थिते लोके SUp_6.155c ततस्तु समयाञ्श्राव्यस् SvaT_4.537c ततस्तेन समो नास्ति SvaT_4.411a ततस् तेषां प्रदातव्या SUp_6.170c ततस् तेषां महादेवि KubjT_12.80a ततस्तोयं समादाय ToT_5.29a ततस्त्त्रिंशत्सहस्राणि MrgT_1,13.21c ततस्त्रिद्रव्यजा सा स्यान् MrgT_1,12.15a ततस् त्वधोमुखं स्थाप्य VT_211c ततस्त्वनृणतां याति SvaT_4.537a ततस् त्व् अन्यैश् च राजानैर् KubjT_9.73c ततस्त्वेकादशैतानि SvaT_13.41c ततः कङ्कणकं मुक्त्वा SvaT_2.223c ततः कर्म समारभेत् VT_79b ततः कर्म समारभेत् VT_138f ततः कर्म समारभेत् VT_263d ततः कर्म समारभेत् VT_308d ततः कर्म समारभेत् SvaT_6.88d ततः कर्म समारभ्य KubjT_24.63a ततः कर्माणि कारयेत् VT_148d ततः कर्माणि कारयेत् VT_217d ततः कलासमूहं च SvaT_2.212c ततः कल्पाग्निना सार्धं SUp_4.28a ततः कालाग्निरुद्रश्च SvaT_11.280a ततः कुर्वन्ति सर्वत्र KubjT_23.6c ततः कोटिशतं पृथ्वी MrgT_1,13.34c ततः क्षमापयेत् पीठान् KubjT_22.61a ततः क्षमापयेन् नाथं KubjT_12.10a ततः क्षस्थां तु कारयेत् KubjT_9.55d ततः पत्रस्थिता देवीर् SvaT_9.24a ततः परमबीजेन SvaT_2.98a ततः पशुस्तु संप्रोक्ष्य SvaT_10.348c ततः पाकमखाः क्रमात् SvaT_10.398b ततः पिङ्गलया देवि ToT_3.48a ततः पीठमनुं जपेत् ToT_4.6d ततः पीठं विचिन्तयेत् ToT_4.3d ततः पुटास्त्रयस्त्रिंशद्- MrgT_1,13.13a ततः पुनः समालब्धं KubjT_23.77a ततः पुष्पफलादिकम् KubjT_14.26d ततः पुष्पविशोधनम् ToT_4.5b ततः पूजा प्रवर्तते VT_111b ततः प्रणम्य विधिवत् ToT_3.34a ततः प्रदक्षिणं कृत्वा SvaT_3.191a ततः प्रबुद्धभावात्मा KubjT_1.34a ततः प्रभातसमये KubjT_23.69a ततः प्रभाते विमले VT_24a ततः प्रभृति देवेशि KubjT_10.134a ततः प्रभृति सिद्धो ऽसौ KubjT_3.114c ततः प्रवर्तिता सृष्टिर् KubjT_12.73c ततः प्रविश्य वसुधां SvaT_4.533a ततः प्रवेशयेच् छिष्यं KubjT_10.118a ततः प्रसन्नगम्भीरा KubjT_2.39c ततः प्रसार्य सच्चर्म MrgT_3.87a ततः प्राणं निबन्धयेत् गोर्स्(1)_38d ततः प्राणोऽभिधीयते गोर्स्(1)_40d ततः प्राणोऽभिधीयते गोर्स्(2)_94 (=1|40)d ततः प्राधानिकं तत्त्वं MrgT_1,10.19a ततः प्राप्य न किं जितम् BhStc_26d ततः प्रोक्षणताडनम् SvaT_4.186b ततः शब्दः प्रजायते SvaT_4.370b ततः शिवाम्भसा शिष्यं SvaT_4.174c ततः शिवेन पीठानां गोर्स्(1)_6c ततः शिवेन पीठानां गोर्स्(2)_9 (=1|6)c ततः शोष्या तनुः प्रिये SvaT_2.36b ततः स तेषामेको ऽपि SRtp_287c ततः सत्य[म]धिःस्थानं MrgT_1,13.117c ततः सदाशिवो देवः SvaT_11.301a ततः सभ्रातृका देव्यः VT_306a ततः समालिखेत् पद्मम् SvaT_5.31c ततः समुच्चरंस्तत्त्वं SvaT_5.55a ततः सम्पादितं शीघ्रम् KubjT_1.32c ततः सम्पूजयेद्देवं SvaT_5.36c ततः सर्वमपार्थकम् MrgT_1,10.16d ततः सर्वसमाहितः SUp_6.94b ततः सर्वैस् तु देवेशि KubjT_24.148c ततः संध्यां समाचरेत् Stk_3.7b ततः संपृच्छते रुद्रांस् SUp_4.29a ततः संहरते तोयम् SvaT_11.283a ततः संहरते विश्वं SvaT_11.233a ततः साक्षाद्भगवती SvaT_10.984a ततः सितां स्वबीजेन VT_30c ततः सिद्धिमवाप्नुयात् SvaT_4.539b ततः सिद्धिम् अवाप्नोति VT_223c ततः सिद्धिमवाप्नोति SvaT_6.53c ततः सिद्धिर् न संशयः VT_304d ततः सिद्धिर्भवेद् देवि ToT_9.47a ततः सिद्धिः प्रजायते SvaT_7.109d ततः सुखलवास्वादे MrgT_4.5a ततः सुषुम्णाभुवनं SvaT_10.1229c ततः सृष्टिं प्रकुरुते SRtp_61c ततः सो ऽपि मया देवि KubjT_24.147c ततः सोमस्तु लक्षेण SvaT_10.501a ततः स्तवेन दिव्येन KubjT_1.70c ततः स्नानादिकं कर्म SvaT_2.103a ततः स्नायादथोद्धूल्य SvaT_3.98c ततः स्वकालं कुर्वीत VT_201a ततः स्वविद्यानैवेद्यं VT_49a ततः स्वस्थानम् आनीय SUp_6.143c ततः स्वातन्त्र्यशक्तिकः SvaT_4.445d ततः स्वात्मीकम् आनीय VT_203c ततः स्वाश्रमम् आनीय SUp_6.154c ततो गुह्यं प्रलेपयेत् VT_282d ततो ऽग्निकार्यं कुर्वीत VT_39a ततो ऽग्निकुण्डं गत्वा तु SvaT_3.99a ततो ऽग्निपात्रमादाय SvaT_2.196c ततो ' ग्निपूजनं कृत्वा KubjT_8.36a ततो ऽग्नौ यजनं कृत्वा SvaT_2.263a ततो घनः समाख्यातो SvaT_10.1184a ततो घृतेन संप्लाव्य SvaT_4.423c ततो जपेच् छिखानाथम् KubjT_8.34c ततो जपेन्महामन्त्रं ToT_3.53c ततो जपेन्महामन्त्रं ToT_9.44c ततो जपेन्महेशानि ToT_5.34c ततो जालन्धरो बन्धः गोर्स्(2)_79 (=HYP 3.71)c ततो ऽणिमादिरापाद्यो SvaT_10.416a ततो ऽण्डं तु विनश्यति SvaT_11.276b ततो दक्षिणदिग्भागे SvaT_3.8c ततो देवि प्रचोदयात् ToT_3.55d ततो दोषपरम्परा MrgT_1,2.21d ततो द्वारस्य चोत्तरे SvaT_2.24d ततो ध्यानं प्रकुर्वीत KubjT_8.71c ततो ऽनन्तं प्रकल्पयेत् SvaT_2.31b ततो ऽनन्ताद्यभिव्यक्तः MrgT_1,4.9a ततो नादं प्रमोचयेत् SvaT_4.303d ततो नादं व्रजेद्बुधः SvaT_4.380d ततो नादो निरोधश् च KubjT_11.9c ततो निदर्शनं साधु SRtp_39a ततो नियतिकालौ च SvaT_11.294c ततो नियतिसापेक्षम् MrgT_1,10.17c ततो निरीक्षयेद् व्योमं KubjT_19.47a ततो निर्वाणमेष्यति Dka_27d ततो निष्पद्यते सृष्टिर् KubjT_16.34a ततो ऽन्तःकरणं कुरु Stk_2.1d ततो ऽन्यत्तु समालिखेत् SvaT_1.41d ततोपरि च संस्थाप्य KubjT_19.46a ततोपरि यजेत् सिद्धान् KubjT_10.114a ततो ऽपि त्रिःप्रदक्षिणम् SvaT_4.503d ततो ऽप्यूर्ध्वममेयस्तु SvaT_11.309c ततो बुद्ध्याद्युपादानं MrgT_1,10.20a ततो ब्रह्मबिलं ज्ञेयं SvaT_10.1237a ततो ब्रह्ममयं ध्यात्वा ToT_4.32c ततो भवति गोदानं SvaT_10.396c ततो भागत्रयं कुरु SvaT_2.7d ततो भिन्नार्थमस्तु नुः MrgT_1,11.12d ततो ऽभूद् विषयाभोग- SRtp_171a ततो मण्डलकं मध्ये SvaT_3.90c ततो मण्डलमालिखेत् SvaT_4.34d ततो मन्त्रत्रयं जपेत् ToT_4.27d ततो मन्त्रम् अनुस्मरेत् KubjT_8.64d ततो मया सुरेशानि SvaT_10.179c ततो मार्जनलेपने SvaT_3.64b ततो मुक्तः शवो न किम् MrgT_1,2.23d ततो मुच्येत पुद्गलः SvaT_10.1105d ततो मुद्रां दर्शयेत SvaT_2.196a ततो मुद्रां परां बद्ध्वा KubjT_8.16a ततो मुद्रां विसर्जयेत् गोर्स्(2)_60 (=HYP 3.15)d ततो मूर्तिं न्यसेत् प्रिये SvaT_3.46d ततो मूर्तिं न्यसेद्देवि SvaT_2.46c ततो मूर्तिं प्रकल्पयेत् SvaT_2.83b ततो मोक्षं व्रजेत्पशुः SvaT_10.705b ततो ऽम्भःप्रमुखा भोग- MrgT_1,13.135c ततो यजनमारभेत् SvaT_2.159d ततो यागगृहं गत्वा SvaT_2.21a ततो योनिविशोधनम् SvaT_10.350b ततो रक्षार्थमन्त्रं च SvaT_2.28a ततो रुद्रेन्द्रसूर्येन्दु- SvaT_11.250a ततो रूपमनुस्मरेत् SvaT_2.88b ततो ऽर्घपात्रमादाय SvaT_3.44c ततोर्ध्वे तु शिखाशिवम् KubjT_8.61d ततोर्ध्वे मण्डलोपरि KubjT_16.32d ततो लक्षत्रयं जपेत् VT_223b ततो लिङ्गं विनिर्भिद्य KubjT_2.3c ततो वज्रतनुर् भवेत् KubjT_23.148d ततो वह्निवधूं न्यसेत् ToT_3.20d ततो वागीश्वरी देवी SvaT_10.348a ततो वान्ति महावाता SvaT_11.243a ततो वा मुच्यते सदा VT_183b ततो वायुं निबन्धयेत् गोर्स्(1)_39d ततो वायुं निरोधयेत् गोर्स्(2)_90 (=1|39, HYP 2.2)d ततो वायुं निरोधयेत् गोर्स्(2)_91 (=HYP 2.3)d ततो वायुं निरोधयेत् गोर्स्(2)_93d ततो वायुं पिबेत् शनैः ToT_10.2d ततो विज्ञापयेच्छिवम् SvaT_4.222d ततो विज्ञापयेत्तु तम् SvaT_2.261d ततो विद्या नियुक्ता सा Stk_8.4a ततो विद्याव्रतश्लाघी VT_180a ततो विसर्जयेद्देवं SvaT_4.207a ततो वै उच्चरेन्मन्त्रः SvaT_4.302c ततो वै ज्ञानशूलेन SvaT_4.369c ततो वै वर्त्मकल्पना SvaT_2.248d ततो वै वेदभाजनम् SvaT_10.396b ततो वै वैद्युतो ऽनिलः SvaT_10.435d ततो ऽश्वमारकुसुमं SvaT_13.44a ततो ऽसौ जायते द्विजः SvaT_10.388b ततो ऽसौ दण्डवद् भूमौ KubjT_24.146c ततो ऽसौ सिद्धिभाजनः KubjT_20.66d ततो ऽस्तमयसन्ध्यात्र SvaT_7.36c ततो ऽस्य विन्यसेद्देवि SvaT_4.179c ततो ऽहं वरम् आपन्नस् KubjT_12.74c ततो ऽहं संस्तुतो देवि SvaT_10.178a ततो हिरण्मयी भूमिर् MrgT_1,13.36c ततो हिरण्मयी भूमिर् MrgT_1,13.109c ततो हृद्यागमाचरेत् SvaT_2.55b ततो हेममयी भूमिर् SvaT_10.329c ततो ह्याभरणं बाह्ये SvaT_2.106a तत् करोति तमोऽन्वितः KubjT_12.6d तत् कर्तव्यम् अशङ्कितैः KubjT_3.75d तत्कर्तास्ते शिवे पुरे SUp_3.14f तत्कर्तुर्नोपयुज्यते MrgT_1,6.2b तत्कर्म परिचिन्तयेत् Stk_12.4d तत्कर्मसंकरभयाद् MrgT_1,2.20a तत्कारकसमाश्रयात् MrgT_1,9.20b तत्कार्यं सा क्रियाशक्तिर् SRtp_275c तत्कार्योज्झितजीविते KubjT_23.110d तत्काल एव मुक्तो ऽसौ Stk_22.18c तत्कालदिवसे परे SvaT_7.195d तत्कालविषुवत्स्मृतम् SvaT_4.331b तत्कालं तु विलम्ब्यैवं SvaT_7.37a तत्कालं तु समादिशेत् SvaT_7.204d तत्काले निश्चयो भवेत् SvaT_7.185d तत्काले पूजितं तु यत् KubjT_23.76d तत्काले लभते फलम् SvaT_11.110d तत्काले संहरेद्वीर्यं SvaT_7.101c तत्कालोपाधिचिन्तायां KubjT_14.32c तत् किं ते वेदितं न हि KubjT_16.17d तत् किं नाम प्रतिष्ठितम् KubjT_3.37d तत् किं निग्रहबुद्ध्या वा KubjT_2.16c तत् कुब्जीशे-m-अतः शृणु KubjT_18.42b तत् कुर्याद् अविचारतः SUp_7.30b तत्कुर्वन्नुच्यते प्राणः MrgT_1,11.23a तत्कुर्वन् सो ऽपि शान्तिमान् MrgT_1,13.170b तत् कुलेश्वरदेवस्य KubjT_15.46c तत् कृतं सकलं देव्या KubjT_2.120a तत्कृत्स्नमेवामृतरूपमन्यच् Dka_54c तत्क्रमं कुब्जिनीमते KubjT_20.79d तत्क्षणाच् चञ्चलापाङ्गि ToT_1.23c तत्क्षणाच्च पतेद्भुवि SvaT_7.323d तत्क्षणाज्जायते दाहो SvaT_9.64a तत्क्षणात् प्रलयं यान्ति KubjT_9.43a तत्क्षणाद् आनयेच् छीघ्रं VT_154a तत्क्षणाद्देवदेवेशि SvaT_9.98a तत्क्षणाद् विरजो भवेत् KubjT_9.8d तत्क्षणाद् विषयान् मुच्येज् KubjT_10.97c तत्क्षणाद् विषयोज्झितः KubjT_10.104b तत्क्षणाद् विष्णुपङ्केन KubjT_10.35a तत्क्षन्तव्यं सदा देव SvaT_4.519a तत्क्षयात्क्षपणं स्मृतम् Stk_19.8d तत् क्षीरोददम् ऐश्वर्यं BhStc_29c तत् खर्जूरफलेषु च SUp_6.12b तत् तच् छिवाय देयं स्याद् SUp_6.39a तत्तत्कर्मैकचिन्तना SvaT_10.418d तत् तथा चावधारयेत् KubjT_14.18d तत् तथा शृणु कल्याणि KubjT_18.68c तत् तद् ईश्वरभक्तेभ्यः SUp_6.43a तत् तद् एव व्रतं प्रोक्तम् KubjT_25.33c तत् तद् द्वाराधिपकुलं CakBhst_9c तत्तद्धितनियुक्तिषु BhStc_18b तत्तद्ध्येयं पुनः पुनः MrgT_4.60b तत्तद्रूपमवाप्नुयात् SvaT_4.385d तत्तद्रूपं भवेत्तस्य SvaT_4.374c तत्तद्रूपं स्वकं ध्यायेद् Dka_36c तत्तद्रूपो भवेदात्मा SvaT_4.380a तत्तद्वृत्तिविशेषतः SRtp_310b तत् तीर्थम् इतरे जनाः KubjT_23.109b तत् तीर्थं दैवम् उच्यते SUp_5.46b तत् तीर्थं परमार्थतः KubjT_23.107b तत् तु ध्यानं प्रचक्षते गोर्स्(1)_76d तत्तुल्यः परिकीर्तितः SvaT_10.196b तत्तुल्यो गन्धमादनः SvaT_10.206d तत्तेजश्चानिले पुनः SvaT_11.284d तत्तेजः सर्वलोकानां SvaT_10.903c तत् तेजो भास्वरस् तु यः KubjT_11.32d तत्ते वक्ष्यामि सुव्रते SvaT_9.1d तत्तोयं तु विरेचयेत् ToT_3.48b तत्त्राणाद्व्यञ्जनाच्चापि MrgT_1,3.11a तत्त्रिमार्गं त्र्यधिष्ठानं Stk_20.4a तत्त्वग्रन्थिसमाश्रितः KubjT_18.1b तत्त्वग्रन्थ्युपरिस्थितम् KubjT_16.2b तत्त्वजप्तं यथोदितम् VT_21d तत्त्वजातमसूत सा SRtp_41b तत्त्वज्ञानं च मानं च ToT_4.46a तत्त्वतः कथय प्रभो Stk_19.1d तत्त्वतात्त्विकभावानाम् SRtp_38c तत्त्वत्रयविभागेन SvaT_11.48c तत्त्वत्रयविशुद्ध्यन्ते SvaT_4.216c तत्त्वत्रयं परं ख्यातम् SvaT_4.403a तत्त्वत्रयं परं यच्च SvaT_4.407c तत्त्वत्रितयम् एतद् धि VT_61a तत्त्वदीक्षा समाख्याता SvaT_5.17a तत्त्वदीक्षा समासेन SvaT_5.1c तत्त्वद्वयसमन्वितः SvaT_4.346b तत्त्वद्वयसमायुक्तो SvaT_4.347a तत्त्वधर्मकलोज्झितः SvaT_11.87d तत्त्वनाथोपरिस्थं तु KubjT_11.56a तत्त्वन्यासं समाचरेत् ToT_3.63b तत्त्वभूतात्मसंहारे SvaT_11.91c तत्त्वभूतास्तु ताः कलाः SvaT_3.140b तत्त्वम् आत्माभिधीयते गोर्स्(1)_89d तत्त्वमार्गस्य भगवन् MrgT_1,13.180c तत्त्वमेकं हि सर्वत्र SvaT_4.424c तत्त्वमेषामसूताङ्ग- SRtp_30c तत्त्वमैशं समाश्रिताः SRtp_27b तत्त्वराज इति ख्यात VT_338a तत्त्वराजं तु कीर्तितम् VT_337b तत्त्वराजेन शोभने VT_341d तत्त्वरूपो महेश्वरि KubjT_9.31d तत्त्वविज्ञानमाख्याहि SvaT_12.2a तत्त्ववृत्तिश्च व्याख्याता SvaT_7.241c तत्त्ववृत्तौ स्थितो योगी SvaT_7.242c तत्त्वव्यापीति परमं KubjT_9.87a तत्त्वव्यापी निरक्षरः KubjT_9.10b तत्त्वव्यापी स उच्यते SvaT_5.67b तत्त्वव्रातं सदोदितम् KubjT_10.97b तत्त्वशुद्धिश्च दीक्षायां MrgT_1,13.3c तत्त्वषट्त्रिशदेव तु SvaT_4.198d तत्त्वस्थो जपते यदि KubjT_10.10d तत्त्वस्योच्चारणं कुरु SvaT_4.367d तत्त्वस्योच्चारणं भवेत् SvaT_4.359d तत्त्वस्वीकारमाचरेत् ToT_4.38b तत्त्वहीना न सिध्यन्ति VT_235a तत्त्वं च उन्मनात्मा तु SvaT_6.44a तत्त्वं चरति देहिनाम् KubjT_9.32b तत्त्वं तच्छृणु षण्मुख Stk_14.2d तत्त्वं तत्त्वविदो विदुः गोर्स्(1)_92d तत्त्वं तत्त्वेन संधयेत् Stk_8.42d तत्त्वं तत्र महानादं KubjT_9.11a तत्त्वं तदवियोगतः MrgT_1,10.21b तत्त्वं ते कथितं मया SvaT_6.50b तत्त्वं विद्याख्यमसृजत् MrgT_1,10.9c तत्त्वं वै शाम्भवम् पदम् KubjT_10.71d तत्त्वं व्याप्येश्वरेण तु KubjT_9.20d तत्त्वं संस्थितम् अन्यथा गोर्स्(1)_90b तत्त्वं सादाशिवं स्मृतम् MrgT_1,13.163d तत्त्वाकारं स्वरूपिणम् KubjT_1.77d तत्त्वाख्यं विषुवद्देवि SvaT_4.333a तत्त्वाङ्गी तावत् पश्यति KubjT_2.85b तत्त्वात्मा स्यात् सदाशिवः SRtp_130b तत्त्वात्सिद्धिः प्रवर्तते VT_234d तत्त्वादीनामतो बिन्दोः SRtp_161c तत्त्वादौ भुवनादितः KubjT_15.80d तत्त्वाद्वैतेन मार्गेण KubjT_10.142c तत्त्वाध्वधर्मनिर्मुख्तः SvaT_7.242a तत्त्वाध्वपुरमध्यस्था KubjT_15.76a तत्त्वाध्वा च तथैव हि SvaT_4.242d तत्त्वाध्वानं कलाध्वानं SvaT_5.86c तत्त्वाध्वा भुवनाध्वा च SRtp_87c तत्त्वानां कथितस्त्वया SvaT_12.1b तत्त्वानां कथितं मया SvaT_12.168b तत्त्वानां तावदेव हि SvaT_5.13d तत्त्वानां त्रितये व्याप्तिर् SvaT_4.183c तत्त्वानां पञ्चविंशतिः VT_246d तत्त्वानि च कला वर्णा KubjT_16.34c तत्त्वान्तरोक्तवृत्तिभ्यो MrgT_1,12.10a तत्त्वान्तर्भाविनः सर्वे SvaT_4.96c तत्त्वान्तसंस्थितो ह्यात्मा SvaT_5.68a तत्त्वान्येव तु षट्त्रिंशत् SvaT_7.234c तत्त्वाभ्यन्तरसंस्थानि SvaT_11.197a तत्त्वार्थगुणसङ्कुलम् KubjT_7.17d तत्त्वाष्टकेन संयुक्तः SvaT_4.344c तत्त्वे च पुरुषाह्वये SvaT_11.100d तत्त्वे तत्त्वे त्व् अनेकधा KubjT_6.94d तत्त्वे तत्त्वे त्विदं कर्म Stk_8.21a तत्त्वे तत्त्वे नियोक्तव्या Stk_8.40c तत्त्वे तु पार्थिवे ब्रह्मा SvaT_11.37c तत्त्वे तु प्राकृते रुद्र SvaT_10.1068a तत्त्वेन वेधिताः सर्वे SvaT_6.49a तत्त्वेन सह युज्यते SvaT_4.249b तत्त्वेनाधिष्ठिताः सर्वे SvaT_4.291a तत्त्वेषु तेषु विज्ञान- SRtp_131a तत्त्वैरेतैर्जगत्सर्वं SvaT_11.196a तत्त्वैरेतैर्हि लभ्यते SvaT_11.198d तत्त्वो ऽयं कवचः स्मृतः VT_343b तत्पटे च लिखेत् सोमं SUp_6.151c तत्पदं किमपि स्थितम् SvaT_4.293d तत् पदं परमं प्रोक्तं KubjT_17.70a तत् पदं परमं शृणु KubjT_18.104b तत् पदं लभते स्फुटम् KubjT_17.70d तत् पदं विद्यते यस्य KubjT_10.72a तत्पद्मरज उच्यते SvaT_10.16d तत् परं ज्योतिर् ओम् इति गोर्स्(2)_84d तत् परं ज्योतिर् ओम् इति गोर्स्(2)_85d तत् परं ज्योतिर् ओम् इति गोर्स्(2)_86d तत् परं ज्योतिर् ओम् इति गोर्स्(2)_87d तत् परं ज्योतिर् ओम् इति गोर्स्(2)_88d तत्परं तु परं तत्त्वं SvaT_4.348c तत्परं परिकीर्तितम् Stk_1.8d तत्परं शान्तमव्ययम् Stk_8.7b तत्पराक्रमवीर्यास्तु SvaT_11.270c तत्पराप्युन्मना स्मृता SvaT_7.230b तत् पवित्रं वरारोहे KubjT_24.165a तत् पस्यति तदोदरे KubjT_10.18d तत् पातुम् अपि को ऽन्यो ऽलं BhStc_98c तत्पारतन्त्र्यं बद्धत्वं MrgT_1,7.4a तत्पार्श्वस्थान्प्रिये देशान् SvaT_10.197a तत्पार्श्वे बहिर् अष्टसु VT_55b तत्पुण्यफलमाप्नोति SvaT_12.126c तत् पुण्यं क्षान्तिवारिणा SUp_5.37d तत् पुण्यं तिन्दुकेषु च SUp_6.14d तत् पुण्यं प्राप्नुयात् सर्वं SUp_6.34a तत्पुण्यं व्यवसायिनाम् Dka_8d तत् पुण्यं सकलं प्राप्य SUp_6.38a तत् पुण्यं सकलं भवेत् SUp_6.254b तत्पुत्राश् च गुरुर् यथा KubjT_3.122b तत्पुमर्थप्रसाधकम् MrgT_1,10.17b तत्पुरं पोषयेद्यस्मात् SvaT_11.101c तत्पुरुषम् आधाराधेयं VT_246a तत्पुरे दासवत् तिष्ठेद् KubjT_3.124c तत्पूर्वे वालमूलकम् SUp_6.83b तत् पृच्छ वदतो मम KubjT_10.155d तत्पोषकं विपक्षं च MrgT_4.9c तत्-प्रत्याहरणं तस्य गोर्स्(1)_55c तत्प्रदानफलं लभेत् SUp_6.255b तत् प्रदेशं स्थिरं जातम् KubjT_2.67c तत्प्रधानमिहोच्यते SvaT_10.1068d तत्प्रबुद्धासने स्थितम् VT_205d तत्प्रभावं वद प्रभो KubjT_1.42d तत्प्रभावाद् भवेत् तीर्थं KubjT_23.106a तत्प्रभावाद् वरारोहे KubjT_18.71c तत्प्रमाणा स्मृता जम्बूर् SvaT_10.190c तत्प्रमाणौ समौ भूम्यां KubjT_23.121a तत्प्रयोगम् इदं शृणु VT_207d तत्प्रयोगव्यवस्थया KubjT_6.42d तत्प्रयोगं समाचरेत् Stk_2.5b तत्प्रलीनाणुसंघस्य SRtp_96c तत्प्रलीनाणुसंघस्य SRtp_103a तत्प्रलीनाणुसंघस्य SRtp_108c तत्प्रलीनाणुसंघस्य SRtp_112c तत् प्रवक्ष्याम्य् अशेषतः KubjT_14.74d तत्प्रविष्टं विचिन्तेत KubjT_8.104c तत्प्रविष्टानि सर्वथा KubjT_10.143d तत्प्रसङ्गभयाद्विधेः MrgT_4.14b तत्प्रसादेन मायोर्ध्वं KubjT_19.38a तत्प्रसादेन साधकाः SvaT_10.107d तत्प्रसूतिकुलेषु च SUp_6.201b तत्प्राप्य तन्मयत्वं च SvaT_4.296a तत् प्रार्थय ह्य् अशङ्किता KubjT_1.30d तत्फलं कोटिगुणितं ToT_5.43c तत्फलं लभते महत् SvaT_7.142b तत्फलं शृनु यत्नतः SUp_6.177d तत्फलात् कोटिभागैकं ToT_9.34a तत्र कन्याकुमारी त्वं KubjT_2.34a तत्र कर्म प्रवर्तते SUp_1.37d तत्र कल्पशतं भोगान् SUp_4.50c तत्र कालं क्षपित्वा तु KubjT_2.32c तत्र कालं समारभ्य KubjT_3.121a तत्र कालो न विद्यते SvaT_11.311d तत्र किञ्चिन् न कारयेत् KubjT_3.123b तत्र गत्वा न जायते SvaT_7.150b तत्र गत्वा महादेवि SvaT_6.90a तत्र गन्धर्वकुशला SvaT_10.456a तत्र ग्रन्थीश्वरो ऽनन्तः KubjT_14.68c तत्र चर्या प्रकाशिता KubjT_25.81b तत्र चाल्पं सुखं स्मृतम् SvaT_10.240b तत्र चास्ते महात्मासाव् SvaT_10.757a तत्र चित् स्वाभिसम्बन्ध- SRtp_244a तत्र छायात्मिका देवी KubjT_2.24c तत्र छायाधरी देवी KubjT_2.35a तत्र जातं जगत् सर्वं KubjT_14.57a तत्र जाता नदी दिव्या KubjT_2.29c तत्र डिक्करिका मह्यं KubjT_1.26c तत्र तत्त्वेश्वरं देवं KubjT_11.58a तत्र तत्र परं शून्यं SvaT_4.294c तत्र तत्राअस्य चिद्व्यक्तिस् MrgT_4.52a तत्र तद् दक्षिणं षट्कम् KubjT_11.33a तत्र तन्तुशतं प्रोक्तं KubjT_24.153c तत्र तं भुवनेशानं KubjT_1.6c तत्र तिष्टन्ति लोकपाः SvaT_10.132b तत्रतिष्ठति वीर्यवान् SvaT_10.655b तत्र तिष्ठेत् प्रतीक्षंस् तद् SUp_7.35c तत्र त्रिरूपगदितं धाम लिखित्वाभिपूजयेद्यस्तु SvaT_13.27/a तत्र त्रिंशदहोरात्रा SvaT_7.51a तत्र त्वद्धाम्नि धावतः BhStc_104b तत्र दिव्यक्रमः पूज्यः KubjT_18.103c तत्र दिव्यैर् महाभोगैर् SUp_6.176a तत्र देवगणाः सर्वे KubjT_1.8a तत्र देवः शिवः सूक्ष्मो Stk_13.14a तत्र देवः सुरश्रेष्ठः VT_a तत्र देवी सरस्वती SvaT_10.154b तत्र देवीं चिन्तयेच्च ToT_4.21c तत्र देव्यः सुभीषणाः KubjT_23.132d तत्र देव्या महाबला KubjT_10.42b तत्र देशे प्रपूजयेत् KubjT_21.55b तत्र द्वात्रिंशतो ऽमीषां MrgT_1,13.23a तत्र ध्यानं जपं योगं KubjT_18.107c तत्र नाड्यः समुत्पन्नाः गोर्स्(1)_16c तत्र नाड्यः समुत्पन्नाः गोर्स्(2)_25 (=1|16)c तत्र नेत्रो महाभागे KubjT_24.143c तत्र पञ्च कुलाद्रयः SvaT_10.221b तत्र पञ्च शतानि च SvaT_10.249d तत्र पद्मं महादीप्तं SvaT_10.1215a तत्र पद्मं विचिन्तयेत् SvaT_2.56b तत्र पद्मं व्यवस्थितम् VT_141b तत्र पद्मं सुविस्थीर्णम् SvaT_10.1247a तत्र पद्मे स्थितो देवः SvaT_10.1215c तत्र पूजाक्रियाध्वरम् KubjT_18.107d तत्र पूजा जपो ध्यानं SvaT_7.81c तत्र पूजा जपो होमो SvaT_7.166a तत्र पूजा प्रकर्तव्या KubjT_24.66a तत्र पूजां समारभेत् KubjT_10.116b तत्र पूज्य क्रमेण तु KubjT_22.56b तत्र पूज्य क्रमेण तु KubjT_22.56b तत्र प्रवाहयेन्नादं SvaT_4.322a तत्र बन्धो विधीयते गोर्स्(2)_78d तत्र बिन्दुर्लयं याति SvaT_6.16a तत्र ब्रह्मा परो ज्ञेयः SvaT_10.1237c तत्रभद्रासने रुद्रः SvaT_10.596c तत्र भावं विनिक्षिपेत् KubjT_13.80b तत्र भुक्त्वा महाभोगान् SUp_1.30a तत्र भुक्त्वा महाभोगान् SUp_2.31e तत्र भुक्त्वा महाभोगान् SUp_5.26a तत्र भुक्त्वा महाभोगान् SUp_6.93a तत्र भुक्त्वा महाभोगान् SUp_7.98a तत्र भोक्तृतया भोगैः SRtp_173c तत्र मण्डलकं कृत्वा SvaT_3.130a तत्र मण्डलकं कृत्वा SvaT_4.463a तत्र मण्डलमालिख्य SvaT_9.13c तत्र मध्यगतं देवि KubjT_5.88a तत्र मध्ये गतं चेतः KubjT_4.23a तत्र मध्ये गतं पश्येद् VT_355c तत्र मध्ये ऽङ्कुरं दिव्यम् KubjT_16.33c तत्र मध्ये महेशानं KubjT_15.3a तत्र मध्ये लिखेत् पद्मं VT_27c तत्र मध्ये विधानतः VT_112b तत्र मध्ये स्थिता कन्या KubjT_15.78a तत्र मन्त्राश्च वर्णाश्च SvaT_6.31a तत्र यस्तु विचक्षणः SvaT_13.29b तत्र यान्ति मनीषिणः SvaT_10.1038d तत्र युक्तः परे शान्ते SvaT_5.84c तत्र ये ऽन्ये तु कन्यसाः KubjT_3.121d तत्र ये संस्थिता रुद्राः SvaT_10.1066c तत्र योगं समभ्यसेत् SvaT_7.289b तत्र योगिगुरूणां च KubjT_10.151c तत्र योजनकोटिर्वै SvaT_10.757c तत्र यो मूर्ध्नि तेनैव VT_210a तत्र राज्यं विनिर्दिशेत् KubjT_23.74b तत्र रुद्रत्रयं विदुः SvaT_10.1175d तत्र रुद्रान्निबोध मे SvaT_10.888d तत्र रुद्रान्निबोध मे SvaT_10.1163b तत्र रुद्रा महाभागा SvaT_10.1123c तत्र रुन्ध्यात् प्रयत्नेन KubjT_23.171a तत्र लाकुलभृग्वेशं KubjT_16.59c तत्र लीनं जपेन्मनुम् SvaT_9.11d तत्र लीनानि देवेशि ToT_4.8c तत्र वसत्यसौ देवो SvaT_10.116c तत्र विघ्नं पलायते KubjT_7.50d तत्र विद्याभुजः पूर्वे SRtp_24c तत्र विद्येश्वराः स्मृताः SvaT_2.59b तत्र विष्णुः स्वयं बीजे Stk_13.18a तत्र वृक्षालतागुल्माः SvaT_10.193c तत्र वै ऋषयो वीरा SvaT_10.265c तत्र वै कर्मदेवास्तु SvaT_10.158c तत्र वै दक्षिणायनम् SvaT_7.159b तत्र वै दुर्जया नाम SvaT_10.458a तत्र वै रश्मयो नाम्ना SvaT_10.964a तत्र शक्तित्रयं विदुः SvaT_10.1164b तत्र शक्तिं सदा कुर्यात् KubjT_9.16c तत्र शक्तो भवेदाद्यो SRtp_266a तत्र शब्दः क्रियान्तस्थः SvaT_5.74c तत्र शूलधरा रुद्रा SvaT_10.142a तत्र सन्दोहतीर्थं च KubjT_2.117c तत्र सन्निधिमात्रेण SRtp_122a तत्र सप्त कुलाद्रयः SvaT_10.218d तत्र सभ्रातृका देव्यः VT_221c तत्र संवत्सरेणैव SvaT_7.125a तत्र सा डामरी देवी KubjT_15.63a तत्र सा तु परा कला SRtp_94d तत्र साध्यं व्यवस्थितम् VT_141d तत्र सा रम् अते देवी KubjT_2.84a तत्र सा वैखरी श्रोत्र- SRtp_73a तत्र सिद्धक्रमो न हि KubjT_16.56b तत्र सिद्धैर्महाभागैर् SvaT_10.476a तत्र सूक्ष्मः प्रजायते SvaT_4.381b तत्रस्थ ईश्वरो देवो SvaT_10.1154a तत्रस्थस् तत्फलं लभेत् KubjT_19.15d तत्रस्थं तं विजानीयाद् Stk_19.7c तत्रस्थं परमं क्रमम् KubjT_18.124d तत्रस्थं पुद्गलं गृह्य SvaT_4.74a तत्रस्थं पूजयित्वा च SvaT_3.201a तत्रस्थं भैरवं यजेत् SvaT_3.104b तत्रस्थं लक्षयेत् प्रिये KubjT_11.60b तत्रस्थं वामभागतः SvaT_10.1009b तत्रस्थः एकरूपस्तु SvaT_6.29c तत्रस्थः कलयेत्सर्वं SvaT_7.208a तत्रस्थः कृष्णमण्डले KubjT_13.22b तत्रस्थः पुद्गलो ग्राह्यः SvaT_4.72a तत्रस्थः शिवतां व्रजेत् SvaT_4.397d तत्रस्था गह्वरान्तस्था KubjT_2.38a तत्रस्था गुणशालिनी KubjT_1.28b तत्रस्था ज्ञानयोगं च SvaT_6.45c तत्रस्थान् ज्ञानपारगान् SUp_4.29b तत्रस्था परमा देवी KubjT_17.12c तत्र स्थालीं समारोप्य SvaT_3.106a तत्रस्था विनिवर्तन्ते SvaT_5.77c तत्रस्था सर्वकर्माणि SvaT_6.43c तत्रस्थाः प्रचरन्ति वै SvaT_7.251b तत्र स्थितस्य शिष्यस्य SvaT_3.204a तत्र स्थित्वा जपेत् प्रिये KubjT_23.169b तत्र स्थित्वा जपेद् एवम् KubjT_23.150c तत्र स्थूला गुणात्मिका SRtp_155d तत्रस्थोच्चारिता ध्याता KubjT_19.21a तत्रस्थो दूतिभिः सार्धं KubjT_14.67c तत्रस्थो द्योतयञ्जगत् SvaT_10.1030d तत्रस्थो ऽपि न बध्येत SvaT_10.373a तत्रस्थो ऽपि न बाध्यते SvaT_4.237d तत्रस्थो रोषसम्पूर्णो SvaT_6.90c तत्रस्थो वन्दयेत्संध्यां SvaT_2.14c तत्रस्थो वायुरव्ययः SvaT_10.873d तत्रस्थो विनिवर्तेत SvaT_4.237a तत्रस्थो वै जपध्यानान् SvaT_7.121c तत्रस्थो व्यञ्जयेत्तेजः SvaT_4.397a तत्रस्थो व्यापयेत्प्रभुः Stk_23.15b तत्र स्नानं तथा दानं SvaT_7.74c तत्र हंसो व्यवस्थितः KubjT_17.111b तत्रहेमनिभा जनाः SvaT_10.238b तत्र हेमाब्जमण्डितम् MrgT_1,13.77d तत्राक्षुब्धे भवेद्भोगो SRtp_179c तत्राज्ञा वर्तते यतः KubjT_10.137d तत्राज्ञां मोचयेत् पुनः KubjT_2.35d तत्राणवः पुरेष्वासन् SRtp_29a तत्राणवो ऽथ मायाया KubjT_15.13a तत्रात्मानं नियोजयेत् SvaT_4.332b तत्रात्मा प्रभुशक्तिश्च SvaT_7.7a तत्रादित्यं समुत्पन्नं KubjT_11.87a तत्रादौ केवलाणूनां MrgT_1,4.2a तत्रादौ परमेशानि ToT_5.14a तत्राद्येन सदा-शिवेन सहितं शान्तं ह-काराक्षरम् गोर्स्(1)_73b तत्राधाराद् व्रजेद् ऊर्ध्वं KubjT_6.102a तत्राधारो व्रजेत् क्षेत्री KubjT_25.68a तत्राधिपत्ययोगेन KubjT_11.53c तत्रानन्तासनं न्यस्य SvaT_4.464c तत्रान्ते कीर्तितो मया SvaT_4.328b तत्रान्नपानशयनं KubjT_20.45a तत्रान्योन्यविरुद्धास्तु SvaT_10.263a तत्रापि तस्य सिद्धीनि KubjT_20.46c तत्रापि त्वयुतायुषः SvaT_10.219d तत्रापि परितो ज्ञेयम् SvaT_3.27c तत्रापि विस्तरं हित्वा MrgT_1,1.29a तत्राप्यब्दादि पूर्ववत् SvaT_11.208d तत्राभ्यासं प्रकुर्वीत KubjT_13.44a तत्रारुढस्तु कुरुते SvaT_10.1258c तत्रारुणोदकं नाम SvaT_10.185a तत्रार्घपात्रमादौ वै SvaT_2.155c तत्रार्चनं समारभ्य KubjT_24.61a तत्राश्रमो महापुण्य SvaT_10.262c तत्रासक्तः सदा देवि KubjT_23.172a तत्रासक्तः सदा भवेत् KubjT_9.16d तत्रासनं न्यसेद्देवि SvaT_4.464a तत्रासावुच्छ्वसन् मुहुः SvaT_6.21b तत्रासौ दानवो जातः KubjT_3.4a तत्रास्ते भगवान्देवस् SvaT_10.129a तत्रास्ते श्रीपतिः श्रीमान् SvaT_10.159c तत्रास्ते स नगाधिपः SvaT_10.773b तत्रास्था चेतसः कथम् MrgT_4.55b तत्रेदं गोपितं मया KubjT_16.56d तत्रेदं दुर्लभं देवि KubjT_16.27c तत्रेशो ऽपि निवृत्तिमान् MrgT_1,13.167b तत्रेश्वरस्तु भगवान् SvaT_10.1170c तत्रेश्वरः स्थितो देवि SvaT_4.346a तत्रैकैकं प्रवाहयेत् SvaT_13.42b तत्रैको ध्रुवसंज्ञकः SvaT_10.1176d तत्रैव कुसुमोज्ज्वलः SvaT_10.226d तत्रैव च महत्पुण्यं SvaT_7.84c तत्रैव तु विशोधयेत् SvaT_5.8d तत्रैव तु सुशोभनाः SvaT_10.256b तत्रैव तेन मार्गेण KubjT_23.50a तत्रैव प्रलयं भवेत् VT_253b तत्रैव ब्रह्मयोगेन KubjT_13.18c तत्रैव मण्डले देवि त्व् SvaT_10.905c तत्रैव मोदते मन्त्री Stk_16.16c तत्रैव यत्कृतं कर्म SvaT_10.247c तत्रैव विधिम् आचरेत् KubjT_20.44b तत्रैव संस्थितानि तु SvaT_10.1245d तत्रैव सा महामाया KubjT_19.38c तत्रैवायाति निश्चितम् KubjT_3.61d तत्रैषा मेरुशिरसि SvaT_10.484a तत्रोर्ध्वे मण्डलान्य् आहुश् KubjT_16.4a तत्सङ्करविशुद्धये MrgT_3.114b तत् सञ्जातं कुलाकुलम् KubjT_2.104d तत्सत्ता साध्यते कस्य SRtp_202a तत्सत्यानृतयोनित्वाद् MrgT_1,8.4c तत्समश्च प्रभुर्भवेत् SvaT_11.274d तत्समश्चैव जायते SvaT_12.166d तत्समं चैतदैश्वर्यं SvaT_7.214a तत्-समाधिर् अतः परम् गोर्स्(1)_93d तत्समाप्तौ च कल्पयेत् SUp_7.10b तत्समाप्तौ निवेदयेत् SUp_7.25b तत्समासेन वक्ष्यामि SvaT_10.59a तत्समेष्वेवमेव स्यात् MrgT_3.120c तत्सम्पर्किअसुखैकाग्र- SRtp_286a तत्सम्बन्धाच्छिवो ऽशेष- SRtp_278c तत् सर्वम् इच्छया भवेत् KubjT_19.34b तत् सर्वम् उदितं मया KubjT_19.114d तत् सर्वं कथयामि ते KubjT_3.3b तत् सर्वं कथयाम्य् अहम् KubjT_6.113b तत्सर्वं कथितं देवि SvaT_11.200a तत् सर्वं कथितं मया Dka_84d तत् सर्वं तु प्रकर्तव्यं KubjT_24.163c तत् सर्वं देविभिर् व्याप्तं KubjT_14.56a तत्सर्वं प्राकृतं ज्ञेयं SvaT_10.1265a तत् सर्वं मण्डलं विदुः KubjT_16.94d तत् सर्वं मुद्रसंज्ञकम् KubjT_6.98b तत्सर्वं मूलमाश्रयेत् Stk_7.11b तत्सर्वं विनिवेदयेत् SvaT_4.536d तत्सर्वं श्रोतुमिच्छामि ToT_7.24c तत्सर्वं सफलं मे ऽस्तु SvaT_4.521a तत्सर्वं संहरेत् कालः SvaT_11.281a तत्सर्वं संहरेद्घोरम् SvaT_11.282a तत्सर्वं हृदयेन तु Stk_5.5d तत् सर्वं हेलया नाथ KubjT_3.39c तत्संज्ञां स प्रपद्यते SvaT_11.267d तत्संपर्कात्समुत्पन्नं SvaT_10.192c तत्संमुखं च निर्गच्छेन् SUp_7.67c तत्सायुज्यमनुप्राप्य SvaT_10.1043a तत्सायुज्यम् अवाप्नुयात् SUp_6.209b तत्सिद्धिफलमिच्छता SvaT_12.147d तत्सिद्धिमुक्तिदातासौ SvaT_8.26a तत्सिद्धिश्चैव जायते SvaT_12.124b तत् सुखं ध्यानम् उच्यते KubjT_25.185d तत् सुखं भुञ्जते स्वयम् KubjT_25.185b तत्सृष्टावुपयुज्यते MrgT_1,8.5b तत्स्थत्वं चाप्यनुक्रमात् SvaT_10.421b तत्स्थं कृत्वात्मवर्गं तु SvaT_11.59c तत्स्थं ध्यात्वा जयेन्मृत्युं SvaT_7.208c तत्स्थं रेचकवृत्तितः SvaT_4.166b तत्स्थानन्यासयोगतः KubjT_20.34d तत् स्थानं घटिकात्मकम् KubjT_15.43d तत्स्थानं दुर्लभं मत्वा SvaT_3.29a तत्स्थानं दुर्लभं सुरैः SvaT_6.16b तत् स्थानं परमं प्रोक्तं KubjT_14.65c तत् स्थानं शाम्भवं विद्धि KubjT_13.81a तत् स्थानं सहजं तस्य KubjT_13.84c तत्स्थानात्तु समुद्धृत्य SvaT_3.80c तत्स्थानात् प्रेरयेत् तूर्णं KubjT_7.84a तत्स्थाने तिर्यगालोकात् KubjT_13.17a तत्स्थाने पञ्चमं यजेत् MrgT_3.109d तत्स्थाने भैरवः पूज्यः SvaT_5.40c तत्स्थाने मध्यमं न्यसेत् SvaT_8.25b तत् स्थाप्योपरि पूजयेत् KubjT_8.26b तत्स्थीकरणहेत्वर्थं SvaT_4.136a तत्स्थीकारान्भवेन तु SvaT_4.189b तत्स्थो वै मोचयेद्गुरुः SvaT_7.166d तत्स्रोतो गौह्यकं स्मृतम् MrgT_3.40b तत्स्वापान्तमुपासते MrgT_1,13.184d तथा इक्षुरसो ऽपि च SvaT_10.285d तथाइवात्यन्तिकं भवेत् Dka_11b तथा एकशिवश्चापि SvaT_10.1041a तथा कण्ठं च तन्मानं SvaT_5.34c तथा काली उमा देवी KubjT_24.138c तथा कुरु महेशान KubjT_12.79c तथा कूटाक्षराणि तु VT_83b तथा कोलगिरौ प्रिये SvaT_9.37b तथा क्षौद्रशिरांसि च SvaT_2.133b तथा खर्वनिखर्वैश्च SvaT_10.1208c तथा खर्वाष्टकं प्रिये SvaT_11.256b तथा गुह्यहिरण्यधृत् SvaT_10.404d तथा च गुणसूचकम् ToT_6.47d तथा च त्र्यक्षरं मन्त्रं ToT_6.24a तथा च भुवनाधिपाः SvaT_11.269b तथा च मणिपूरकम् KubjT_24.103d तथाचमनमेव च Stk_5.4d तथा चानन्दगायत्रीम् ToT_4.26c तथा चान्धत्वमेव च SvaT_11.134d तथा चान्यश्च विख्यातो SvaT_10.1085a तथा चान्यामृतामिता SvaT_10.1242b तथा चामृतनालिका SvaT_10.294d तथा चाष्टादशाक्षरीम् ToT_9.23b तथा चैव कटङ्कटः SvaT_10.1050b तथा चैव भवोद्भवौ SvaT_10.1106d तथा चैव मदद्रवाम् KubjT_6.40d तथा चैव मनोन्मनः SvaT_10.1118b तथा चैव मनोन्मनी SvaT_10.1146b तथा चैव युगे युगे SvaT_10.730b तथा चैव विसर्जने SvaT_14.20d तथा चैव शिवोत्तमः SvaT_10.1161d तथा चैव शिवोत्तमः MrgT_1,4.3b तथा चैव सकल्कता SvaT_11.152d तथा चैवाभिषेचनम् SvaT_8.35d तथा चैष ततस्तथा SRtp_33b तथा चैषां निबोध मे SvaT_10.1097d तथा जीवो न तिष्ठति गोर्स्(2)_38 (=1|27)d तथा जीवोऽनुकृष्यते गोर्स्(1)_27d तथा ज्ञानं परित्यजेत् Stk_23.5d तथा ज्ञानं प्रवर्तते KubjT_20.79b तथाज्ञाः कर्मयोगिनः SUp_1.32b तथा तत्त्वविभागेन SvaT_11.45c तथा तत्प्रत्ययं वद KubjT_10.81d तथा तथा मया सर्वं KubjT_3.97c तथा तथा महत् पुण्यं SUp_3.14a तथा तथा महत् पुण्यं SUp_6.104c तथा तथा महापुण्यं SUp_6.279a तथा तन्त्रविदूषकाः VT_320b तथा तं निखिलं सर्वम् KubjT_17.4c तथा तु हृदयस्यास्य KubjT_16.106a तथा ते कथयाम्यहम् SvaT_5.3d तथा ते कथयाम्यहम् SvaT_7.132b तथा ते कथयाम्य् अहम् KubjT_11.3d तथा ते कथयिष्यामि SvaT_7.21c तथा ते कथयिष्यामि KubjT_5.73c तथा ते कथयिष्यामि KubjT_25.122c तथा ते गुरवो ज्ञेया KubjT_3.100a तथा ते विनियोक्तव्या SvaT_3.26a तथात्मा तु विजानाति SvaT_10.368a तथात्मा तु शिवार्णवे SvaT_4.441b तथात्माध्वन उद्धृतः SvaT_10.372b तथात्मा न कदाचन SvaT_10.374d तथा त्वलुप्तशक्तिश्चा- SvaT_4.446a तथा त्वं त्वरिता नाम KubjT_16.19a तथा त्वं वक्तुम् अर्हसि VT_120b तथा त्वं शृणु कल्याणि KubjT_12.30c तथा दण्डकमण्डलुम् KubjT_25.52b तथा देवि वनस्पतीन् Dka_69b तथा धन्वन्तरिः स्थितः SvaT_10.162d तथानन्दः प्रजायते KubjT_12.64b तथा नयोत्तरं महत् VT_4b तथा नवाक्षरी परा ToT_6.56b तथानाहितसंस्कार- SRtp_194c तथा निरीक्षणं कार्यं ToT_4.16a तथानिलो ऽम्बरं प्राप्य SvaT_11.285a तथानुत्सर्गतापि च SvaT_11.133d तथा नोपहसेत्कंचिन् MrgT_3.64c तथान्यदपि संहारो MrgT_3.41c तथान्यं कथयामि ते SvaT_1.79d तथान्यानि वरानने SvaT_10.691d तथान्ये च सरीसृपाः SvaT_10.352d तथान्ये ऽत्यन्तदुःखिताः SvaT_10.241d तथान्ये भुवनाधिपाः SvaT_10.114b तथान्येष्वपि देशिकः MrgT_3.60b तथान्यैः कुलपर्वतैः SvaT_10.786d तथान्यैः प्रतिपाद्यते SRtp_14b तथा पञ्चाक्षरं पश्य ToT_6.54a तथा पञ्चाक्षरेण तु ToT_6.54d तथापनयनं भुक्त- MrgT_1,11.24a तथा परीक्षिता सम्यग् SRtp_237a तथा परे परव्योम SRtp_286c तथा पाशुपताश्च ये SvaT_11.184b तथापि कथयामि ते KubjT_1.45d तथापि कथयिष्यामि KubjT_14.7c तथापि तेन कर्तव्यं KubjT_3.54c तथापि न भवेत् सौख्यं KubjT_3.80c तथापि न हि सिध्यन्ति KubjT_20.47c तथापि भोगम् आप्नोति KubjT_20.34c तथापि भोगमिच्छन्तः Dka_79c तथापि मुच्यते देही Dka_80c तथापि मे मनोग्लानिः KubjT_20.19c तथापि योगिनां योगो Stk_23.16a तथापि संवृताचाराः KubjT_10.149c तथा पुराणि तत्रैषाम् SRtp_28c तथा पुरुष ईश्वरः SvaT_11.41b तथा पूर्णां प्रपातयेत् SvaT_2.278d तथाप्यभ्यासतः सिद्धाः MrgT_4.56a तथाप्याभाति युगपन् MrgT_1,12.11c तथाप्य् आ हृदयात् स्तोतुम् CakBhst_4c तथाप्युद्देश उच्यते MrgT_1,6.1d तथाप्युद्देश उच्यते MrgT_4.14d तथाप्य् एकः सर्वं हिमगिरिसुते काम् अपि कृपां Saul_6c तथा प्रकाशितं विश्वं Dka_14a तथा प्राणं समुच्चरेत् SvaT_4.428b तथा बीजं शरीरादेः MrgT_1,5.11a तथा ब्रूहि महेश्वर SvaT_1.11b तथा भूरिचयावृतिः SvaT_10.685b तथा मीमांसकास्थितान् KubjT_10.146b तथा यक्षो गणाधिपः KubjT_21.16b तथा योगाष्टकाः परे SvaT_7.45b तथा लक्षाणि विंशतिः SvaT_11.253d तथा वदत भैरव KubjT_16.70d तथा वर्णाश्रमाचारा SvaT_10.290c तथा वायव्यदिग्भागे SvaT_10.228c तथा विद्या च त्र्यक्षरी ToT_3.16d तथा विद्या च व्यक्षरी ToT_6.55d तथा विद्या षडक्षरी ToT_6.55b तथा विद्येश्वरो ऽनन्तो SRtp_61a तथा विशेषेण तु चान्तरिक्षे KubjT_3.71b तथा वैतरणी नदी MrgT_1,13.19b तथा वै मन्त्रनायकाः SvaT_10.1207d तथा शिवत्वे संप्राप्ते SvaT_4.444c तथा शृणु महेशानि KubjT_17.6c तथा श्वेतस्य दक्षिणे SvaT_10.233b तथा षष्ठेन सम्भिन्नो SvaT_6.8a तथा सकलनिष्कलम् SvaT_4.528d तथा सकलनिष्कलः KubjT_4.36b तथा सन्धानकीलकान् SvaT_3.11b तथा सप्तैव खर्वाणि SvaT_11.254a तथा समयिनामपि SvaT_4.544b तथा समासमात्मीय- SRtp_314a तथा सर्वं कुलान्वये KubjT_10.136d तथा सर्वाङ्गुलिः शिवे ToT_6.7b तथा संख्या न विद्यते SUp_6.110d तथा संसारिणः सर्वे SvaT_10.362a तथा संस्थापयेद् भूमौ KubjT_7.103c तथा सिद्धिर्निरर्थिका Dka_79b तथा सिन्दूरम् एव च VT_266d तथा सोमकला-पूर्णं गोर्स्(1)_66c तथास्तु यदि नादत्ते MrgT_1,12.13c तथास्त्रेणैव कारयेत् SvaT_2.186b तथास्य चरतो विद्वान् MrgT_4.23c तथा हरिहरः प्रभुः SvaT_10.1124b तथाहं कथयामि ते SvaT_11.140d तथाहं कथयिष्यामि SvaT_9.50a तथाहं कथयिष्यामि SvaT_10.1129c तथा हंसं प्रवक्ष्यामि VT_240c तथा हि तां समाश्रित्य SRtp_201a तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे Saul_25c तथा हि त्वद्रूपं सकलम् अरुणाभं त्रिनयनं Saul_23c तथा हि देहे ऽहंबुद्धिर् SRtp_249a तथा हि भेदो भावानां SRtp_208a तथा हि माया या तेषां SRtp_40c तथा हि विमलोदार- SRtp_284a तथा हि सर्वो निर्धूत- SRtp_65c तथा ह्य् अपक्वशिष्याणां KubjT_13.65c तथा ह्य् एते नीताः शतमखमुखाः सिद्धिम् अतुलां Saul_93c तथेदं सम्प्रचक्ष्यते KubjT_10.100d तथेध्मान् परिधीनपि SvaT_3.43b तथैकदेशतो बिन्दुः SRtp_178a तथैव कालपूरुषाः SvaT_4.21d तथैव च चितिः शक्तिस् SRtp_52c तथैव चानुकुर्वीत SUp_7.39c तथैव ते विमुच्यन्ते Dka_83c तथैव निवसेत् सदा ToT_8.13d तथैव प्रकृतिस्तेषां SRtp_155a तथैव योनिमुद्रया ToT_7.21b तथैव शिरसा वृता SUp_6.171d तथैव षोडशी विद्या ToT_6.55c तथैव सर्वसंधिषु ToT_8.4b तथैवाङ्गानि यत्नतः Stk_1.18b तथैवापरदिग्भागे SvaT_10.206c तथैवाभ्यासयोगेन ToT_7.21c तथैवायं महेश्वरः SRtp_48d तथैवाव्यक्तमिष्यते SRtp_179b तथैवाष्टाक्षरी विद्या ToT_6.56a तथोत्तरायणं तत्र SvaT_10.337a तथोर्वोर्जानुनोरपि SvaT_1.51b तथ्यं भैरव-m-अब्रवीत् KubjT_5.60b तथ्यं भैरव-m-अब्रवीत् KubjT_19.59b तदग्रे सन्निवेशयेत् KubjT_10.131d तदङ्गान्य् अस्य कल्पयेत् KubjT_8.76d तदचेतनमेव स्यात् MrgT_1,9.4a तदतीतं निरामयम् SvaT_4.256d तदतीतं वरारोहे SvaT_10.1277c तदतीतः परो भावः SvaT_4.244c तदत्र कथितं सर्व- SRtp_16a तद् अत्र जपमात्रेण VT_150c तद् अत्र परिकीर्तितम् SUp_7.133d तद् अत्र फलदं क्रमात् KubjT_17.28d तददृष्टावरुद्धं वा MrgT_1,12.17c तदधश्चिन्तयेन्मन्त्री ToT_4.21a तदधः पञ्चधा नादं KubjT_11.92c तदधः पर्वसु स्थितिः MrgT_1,13.46b तदधः पुनरेव सः SvaT_11.16d तदधः शक्तियोगतः ToT_9.6b तदधिष्ठायको ज्ञेयः SRtp_114a तदधो मध्य ऊर्ध्वतः SvaT_4.289d तदध्यास्यानुलोम्येन SvaT_3.24a तदनन्तफलं भवेत् SvaT_7.75b तदनन्तफलं भवेत् SvaT_7.104b तदनादिस्थमर्वाग्वा MrgT_1,7.9a तदनिर्वर्त्य यो ऽश्नाति MrgT_3.80a तदनुग्रहयोग्यानां SvaT_8.30c तदनुग्राहकं तत्त्वं MrgT_1,10.4a तद् अनेन प्रयोगेण VT_349a तदन्तरखिलैर्बीजैर् MrgT_3.101c तदन्तराणि द्वात्रिंशल्- MrgT_1,13.13c तदन्तरायहृतये BhStc_110c तदन्तरालमेतावद् MrgT_1,13.178c तदन्तरे भवेद्राहुर् SvaT_7.71a तदन्तर्भावयेत्सदा SvaT_4.159d तदन्तर्भावयेत्सदा SvaT_4.185b तदन्तर्वृत्तयश् चित्रास् BhStc_49c तदन्तं तद्विजानीयात् Stk_23.15a तदन्तं तु जपं कुर्यात् KubjT_9.25a तदन्ते च गृही भवेत् SUp_6.211d तदन्ते प्राप्नुयाद् राज्यं SUp_6.218c तदन्ते मुक्तिम् आप्नुयात् SUp_6.93d तदन्ते मुक्तिम् आप्नुयात् SUp_7.98d तदन्ते श्रीपतिर् भवेत् SUp_6.4d तदन्ते स महीपतिः SUp_6.65b तदन्ते स्याद् द्विजोत्तमः SUp_6.209d तदन्ते स्यान् महीपतिः SUp_6.205d तदन्नभोजने शुद्धिर् MrgT_3.113a तदन्यत्रार्धमूलं वा MrgT_3.116c तदन्यत्रोपलब्धितः MrgT_1,12.22d तदन्यो भाष्यसंग्रहः MrgT_3.51b तदप्यनेकमेकस्माद् MrgT_1,9.7c तदप्यन्यत्र किं कृतम् MrgT_1,12.17d तदप्रकाशरूपं वा SRtp_197a तद् अभङ्गि तद् अग्राम्यं BhStc_86a तदभावान्न भोगः स्यात् SvaT_4.119c तदभावान् म्रियन्ति ते KubjT_23.51d तदभिव्यक्तचिच्छक्ति- MrgT_1,10.11a तदभ्यन्तरगर्भे तु SvaT_9.86c तद् अभ्यर्च्य समन्ततः KubjT_25.0*20b तदभ्यासपरो भवेत् Dka_41d तदर्थमभिषेचनम् SvaT_4.450d तदर्थं क्षोभयित्वेशः MrgT_1,10.9a तदर्थं नाडिसंहतिः SvaT_3.151d तदर्थं मन्त्रतर्पणम् SvaT_3.156b तदर्थं मन्त्रतर्पणम् SvaT_4.478b तदर्थं मार्जनं स्मृतम् SvaT_4.119d तदर्थं संग्रहं तस्य SvaT_1.7a तदर्थं हितमिच्छता SvaT_10.771b तदर्थे कथिता विद्या KubjT_5.71a तदर्धमखिले ऽध्वनि MrgT_1,4.7b तदर्धं लिकुचेषु च SUp_6.14b तदर्धार्धसमुच्छ्रिता SUp_4.14d तदर्धेन च नागेषु SvaT_10.846a तदर्धेन च विस्तीर्णं SUp_4.3c तदर्धेन पुनर्देवि SvaT_10.820c तदर्धेन मनुष्येषु SvaT_10.821a तदर्धेनात्तविष्कम्भौ MrgT_1,13.66a तद् अर्पयाम्य् अहं सर्वं KubjT_1.25c तद् अल्पम् अपि यज्ञाङ्गं SUp_6.283a तदवश्यं जडात्मकम् SRtp_136b तदवस्थान्तरे स्थिता KubjT_25.202d तदष्टाष्टगुणस्थाने MrgT_1,13.6c तदसत्कर्मणो भोगाद् MrgT_1,2.25a तदस्त्यात्मनि सर्वदा MrgT_1,2.5b तद् अस्त्रं कोङ्कणेशान्या KubjT_7.18c तदहर्जातबालवत् SRtp_260d तद् अहं श्रोतुम् इच्छामि KubjT_6.3a तद् अहं सम्प्रवक्ष्यामि VT_10a तद् अहं सम्प्रवक्ष्यामि VT_260a तद् अहं सम्प्रवक्ष्यामि KubjT_22.3c तद् अहं सम्प्रवक्ष्यामि KubjT_22.8a तद् अहं सम्प्रवक्ष्यामि KubjT_22.22c तद् अहं सम्प्रवक्ष्यामि KubjT_22.67a तदहः प्रभृति प्रिये SvaT_7.185b तदा उच्चाटनं देवि KubjT_19.82a तदा कर्माणि कारयेत् VT_149d तदा काले तु तं हत्वा KubjT_25.206c तदा क्षोभं करोत्य् आशु KubjT_5.82a तदागदैर्महादेवि SvaT_9.99c तद् आचक्ष्व कुजेश्वर KubjT_1.35d तदा चतुर्विधा सृष्टिर् KubjT_14.66c तदा चोत्क्रमते ध्रुवम् Stk_8.31b तदा चोत्पतते क्षणात् KubjT_4.25d तदा चोर्ध्वं प्रवर्तते SvaT_6.8d तदा ज्ञानस्य का रक्षा KubjT_3.58c तदाज्ञा निग्रहात्मिका KubjT_7.95b तदाज्ञानुविधायकः SvaT_10.11d तदातीतो भवेद् व्यापी KubjT_25.84a तदा तु जायते ऽसौ वै KubjT_10.59a तदा तु योजयेन्मन्त्री SvaT_5.72c तदा तु सर्वकार्याणां VT_219a तदा तु साधयेत् कर्म KubjT_10.61c तदा तेन तु देहेन KubjT_11.98c तदात्मवत्त्वं योगित्वं MrgT_4.2a तद् आत्माङ्गसमुद्भूतं KubjT_23.146c तदात्मा तु स उच्यते SvaT_11.85b तदात्र निश्चितं जातं KubjT_23.100a तदा त्व् अपश्चिमम् इदं KubjT_23.130a तदादि साधकैस्तस्मात् SvaT_7.123c तदादिः संस्थितः कालः SvaT_4.282c तदाद्यं तु सुरार्चिते KubjT_20.52d तदाधाराणि कार्याणि MrgT_1,9.13a तदाधारात्मकान्यपि MrgT_1,12.12d तदाधारे व्यवस्थिता KubjT_6.7b तदाधिकारं कुरुते SvaT_11.268a तदाधिकारः कर्तव्यो KubjT_10.111c तदा ध्यानं परित्यजेत् KubjT_23.99b तदा न दीयते कस्मात् SUp_6.165c तद् आनन्दपरानन्दं KubjT_12.67a तदा नादं विजानत SvaT_6.37b तदानुग्राहिकोच्यते MrgT_1,7.12d तदा पञ्चसहस्राब्दं ToT_9.26a तदापन्नममान्यत्वं MrgT_3.65c तदा पश्यति बाह्ये तु KubjT_25.99a तदा पुष्टिश्रियारोग्यं KubjT_13.46c तदा प्रभृतिम् आप्नुयात् VT_224b तदा प्रभृति सर्वेदम् KubjT_3.29c तदा बिन्द्वी उदाहृता KubjT_5.89d तदा भवति निर्विषः SvaT_9.102d तदा भवति निर्विषः SvaT_9.103d तदा भवति शान्तात्मा Dka_51c तदा भूचरतां व्रजेत् KubjT_7.48b तदाभ्यासेन सर्ववित् KubjT_19.40d तदा मन्त्र-m इहोच्यते KubjT_4.68b तदा मन्त्रं षडक्षरम् ToT_5.5d तदा मुक्तः स उच्यते SvaT_7.72b तदा मुक्तिप्रदं महत् ToT_6.14b तदा मुच्येत बन्धनात् SvaT_7.232b तदा यागं पुरा कृत्वा SvaT_8.16a तदायुर्योगिराड्भवेत् SvaT_7.214b तदायुस्तत्समं वीर्यं SvaT_7.213a तदारभ्य च कर्माणि SvaT_7.76c तदारभ्य चिरं नाति MrgT_3.47c तदारभ्य जपात्तस्य SvaT_7.109a तद् आरभ्य न संत्यजेत् SUp_7.62b तदारभ्य विचारयेत् SvaT_7.173b तदाराध्यं समाश्रयेत् KubjT_12.19b तदा रुद्रशतं वीर- MrgT_1,13.183c तदा लक्षत्रयेण वै KubjT_3.132d तदालाभे प्रकर्तव्यं KubjT_24.152a तदा वक्तुं न शक्यते ToT_2.24d तदावरणमस्याणोः MrgT_1,7.6a तदावसाने कुब्जेशि KubjT_2.119c तदावस्थाचतुष्केण KubjT_12.17a तदा विस्मृतिकारिका KubjT_23.58d तदा शिवत्वमायाति SvaT_4.437c तद् आश्चर्यं महाप्रभो KubjT_25.156f तदाश्रमपदं भेजे MrgT_1,1.3c तदा सङ्कुरुते कीर्तिम् KubjT_23.122a तदा सम-रसैकत्वं गोर्स्(1)_94c तदा सम्पद्यते तस्य KubjT_10.92c तदा सम्पद्यते तस्य KubjT_10.93c तदा संसूचयेत्तु सः SvaT_7.171d तदा सा तु परा प्रोक्ता KubjT_6.79c तदा सा बिम्बखेचरी KubjT_12.27d तदा सायुज्यतां यान्ति Stk_8.29a तदासां सप्तकं सद्भिः MrgT_1,13.26c तदा सिद्धिं विलक्षयेत् KubjT_23.124b तदा सूक्ष्मा विशुद्धेव SRtp_84a तदासौ क्रमिकः प्रोक्तः KubjT_13.58c तदासौ समुदाहृतः SvaT_10.428d तदास्तमेति वारुण्याम् SvaT_10.339a तदा स्यात् सिद्धिसाधनम् KubjT_3.37b तदास्वच्छचितेरणोः MrgT_1,10.5b तदीशभागे तस्याद्रेः MrgT_1,13.60a तदीशश्चोर्ध्वगापतिः MrgT_1,13.173d तदीशानैर्गणैर्देवैर् MrgT_3.38c तदीशोक्तौ गतप्रायं MrgT_1,6.1c तदुक्तैरेव भूयसा MrgT_1,1.29d तदुत्थं भारतीमूले KubjT_9.19c तदुपर्य् अपि संस्थितम् SUp_2.8d तदुपशमनिमित्तं वक्ष्यमाणक्रियातो MrgT_1,13.198c तदुपाधिवशाद् भवेत् SRtp_53b तदुपायेन नान्यथा MrgT_1,7.15d तद् उपासति मूर्ध्नि धृताङ्घ्रियुगम् KubjT_3.82b तदूनकोटिस्वर्लोकः MrgT_1,13.115a तदूनमुन्नतो लक्षं MrgT_1,13.43a तदूनश् च न शस्यते SUp_2.8b तदूर्ध्वम् इह नादान्तं KubjT_6.111a तदूर्ध्वम्. पदमव्ययम् SvaT_4.244d तदूर्ध्वं चतुरङ्गुलम् SvaT_4.344d तदूर्ध्वं च षडानन Stk_4.1b तदूर्ध्वं तु प्रतिष्ठा स्याद् Stk_8.3c तदूर्ध्वं दशलक्षाणि SvaT_10.670c तदूर्ध्वं पतयः कथम् MrgT_1,13.163b तदूर्ध्वं योजनानां च SvaT_10.437a तदूर्ध्वं व्यापिनीं प्राप्य SvaT_4.307a तदूर्ध्वं शुद्धमध्वानं SvaT_11.281c तदूर्ध्वं शून्यरूपकम् SvaT_6.40d तदूर्ध्वं समनां व्याप्य SvaT_4.308a तदूर्ध्वं सर्वकामदम् SvaT_10.955b तदूर्ध्वे चोन्मना स्मृता SvaT_10.1276b तदूर्ध्वे तु निरोधिका SvaT_10.1219d तदूर्ध्वे व्यापिनीं त्यजेत् SvaT_4.266d तदूर्ध्वे सकलं देवं SvaT_1.40c तदूर्ध्वैकाङ्गुला शक्तिः SvaT_4.347c तदेकतानतामेति MrgT_4.7c तदेकमशिवं बीजं MrgT_1,9.2a तद् एकम् उपपत्तिमत् BhStc_86b तदेकं बहुसंख्यं तु MrgT_1,7.10a तदेकं विषयानन्त्याद् MrgT_1,5.17a तदेकं सर्वभूतानाम् MrgT_1,7.8a तदेकं संव्यवस्थितम् SvaT_4.295d तदेकाग्रमनाः शृणु SvaT_9.50b तदेकाहितमानसाः MrgT_1,1.2d तदेतत्स्याद्वरानने SvaT_10.78b तदेतद्रूपिणी शक्तिः SRtp_193a तदेव चतुरुच्चरेत् SvaT_5.63b तदेव जन्मसाफल्यं Dka_37a तदेव तीर्थं दानं च Dka_9a तदेव त्रिगुणं सुधीः MrgT_3.106d तद् एव परमाक्षरम् VT_133d तदेव पादादारभ्य SvaT_4.100c तदेव भवति स्थूलं SvaT_4.295a तदेव यदि तत्कुर्यात् SRtp_56a तद् एव राजवृक्षेषु SUp_6.12c तद् एव विजयाख्याता VT_125c तदेव विषयग्रहः SRtp_296b तदेव सत्तदेवासद् MrgT_1,2.17c तदेवं कीर्तितं सम्यग् SvaT_10.871a तद् एवं गुरुसन्निधौ KubjT_25.0*14b तद् एवं लाकुलीशं तु KubjT_18.8a तदेवं सिद्धसाध्यता MrgT_1,2.18b तदेवानिष्टरूपेण SvaT_11.112c तद् एवान्यान् विलक्षयेत् KubjT_12.33d तदेवापररूपेण SvaT_8.28c तदैकवत्सरेणैव SvaT_7.201a तद् ऐन्द्रम् इति कीर्तितम् SUp_5.35d तदैव जायते योगी गोर्स्(2)_95c तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं Saul_22c तदैव परमेशानि ToT_8.17c तदैव प्रजपेन्मन्त्रम् ToT_9.19a तदैव प्रजपेन्मन्त्रं ToT_6.29a तदैव मन्त्रचैतन्यं ToT_6.27c तदैव शिवरूपकः ToT_1.25d तदैव सहसा देवि ToT_1.23a तदैव सहसा देवि ToT_5.8c तदैव हि विमुक्तो ऽसौ SRtp_317a तद्गतिर्जायते यस्मान् Dka_21c तद्गर्भस्था च या शक्तिः ToT_9.13e तद्गर्भे अभ्यसेन् नित्यं KubjT_6.23c तद्गर्भे साध्यमालिखेत् SvaT_9.54d तद्गीतम् अथ ते वाद्यम् CakBhst_32c तद्गुणैस्तु समन्वितः SvaT_11.125b तद्गुणो दश एव तु KubjT_5.104b तद् गृहाण सुभाषितम् VT_330d तद्गृहीत्वाम्बुसम्मिश्रं SvaT_13.43c तद्गृहीत्वार्धपात्रकम् SvaT_4.55d तद्गोचरा परा मूर्तिर् SRtp_272c तद्ग्रहश् च तथा पूजा KubjT_24.171a तद्ग्रहाख्ये तु ये रुद्राः KubjT_24.1c तद्ग्रहाबद्धमूलं तु KubjT_18.61a तद्ग्रहावलिभूषितम् KubjT_18.74d तद्ग्रहेण तु योगेन KubjT_18.41a तद्ग्रहे रुद्र-m-आख्याता KubjT_24.20c तद्ग्रहोऽन्यं न्यसेद् देवि KubjT_18.54c तद् दण्डकोपशोभं च SUp_6.114c तद्दातास् ते शिवे पुरे SUp_6.198d तद्दानाद् उत्तरोत्तरम् SUp_6.279b तद्दिशो ऽभिमुखः स्थितः SvaT_9.69d तद्दिशो ऽभिमुखः स्थितः SvaT_9.72d तद्दीपानां च मध्यतः SUp_6.82b तद्दीप्तिभासका ज्ञाता KubjT_18.70c तद्दृष्ट्वा छेदनं कुर्यान् Stk_8.32c तद्दृष्ट्वा तु विमुच्यते SvaT_12.140b तद्द्वयं तु लवः स्मृतः SvaT_11.201d तद् द्वारभित्तिसंबद्धं SUp_4.2a तद्धर्मयोग्यतां बुद्ध्वा MrgT_4.24a तद्धेतुस्तदतो ऽन्यथा MrgT_1,7.9b तद् धोमस्य दशाधिकम् SUp_4.38d तद्ध्यानगुणम् आश्रितः KubjT_7.49b तद्बाह्ये तु जलान्तकः ToT_7.7d तद्बाह्ये दधिसागरः ToT_7.6d तद्बाह्ये पाटलाद्वीपं ToT_7.7c तद्बाह्ये लवणाम्बुधिः ToT_7.6b तद्बाह्ये लवणाम्बुधिः ToT_7.26b तद्बाह्ये शाल्मलीद्वीपं ToT_7.7a तद्बिन्दुर्बैन्दवं ध्वनिः MrgT_1,13.191d तद्बीजमपरं ब्रह्मा Stk_13.17a तद्बीजं परमं देवं Stk_13.14c तद् बीजं परम् उद्दिष्टं KubjT_25.211c तद्बीजं सम्प्रवक्ष्यामि KubjT_22.13c तद्भक्तानां जनस्य च SUp_6.156d तद्भक्ताश्चापि संस्थिताः SvaT_10.798b तद्भक्तास्तत्र गच्छन्ति SvaT_10.731c तद् भस्म विषरक्ताक्तं VT_172a तद्भावभावनां कृत्वा KubjT_16.94a तद्भावयोगविद्धस् तु KubjT_25.147a तद्भावस् तेन मन्त्रितः KubjT_20.72b तद्भावः सहजो भवेत् KubjT_14.31d तद् भुक्त्वा लभते शुद्धिं SUp_6.221c तद्भेदस्थानभेदजः MrgT_1,13.165b तद्भोक्ष्यन्ते त्विमे सर्वे SvaT_11.116a तद्भ्रंशाद् भ्रंशम् उत्पन्नम् KubjT_1.40c तद् यथेति समारभ्य KubjT_5.13c तद्योगादपि तद्बीजं SvaT_6.30a तद् योगी गगनायते गोर्स्(1)_42d तद्योनौ पूर्ववत्पशुम् SvaT_4.201d तद् रक्षेद् यत्नवांस् तथा SUp_5.9b तद् रथं भ्रामयेद् यत्नाद् SUp_6.154a तद्रूपं क्षुद्ररूपकम् ToT_2.2d तद् रूपं धरते तु सः KubjT_19.14b तद्रूपं पक्षिरूपं हि ToT_6.51c तद्रूपाधिकृतानि वा MrgT_4.32b तद् वक्त्रम् अभिवीक्षयन् SUp_7.20d तद्वक्ष्यामि क्रमात्सर्वं SvaT_10.380c तद् वक्ष्यामि समासतः SUp_1.37b तद्वक्ष्याम्यनुपूर्वशः Stk_8.15b तद्वचो नानुयुञ्जीत MrgT_3.71c तद्वच् च देशिकेन्द्राणां KubjT_3.92c तद्वच्च पशुना दृष्टे MrgT_3.117a तद्वच् चैवाक्षमालिका KubjT_5.118b तद्वच्छक्तेर्जगत्स्थितिः SvaT_11.319d तद्वच् छरीरं देवस्य VT_249c तद्वच् छिष्यो ऽपि कालेन KubjT_13.64c तद्वज्जडं च चैतन्यम् SRtp_246a तद्वज्जीवो ऽत्र संस्थितः Stk_20.7b तद्वज् ज्ञानी सुनिर्मलः SUp_5.42d तद्वत् कुर्यान्निराश्रयम् Dka_35b तद्वत्पूजां समारभेत् SvaT_3.141b तद्वद् अस्य दिने दिने KubjT_19.119b तद् वदस्व मयि प्रभो ToT_8.1d तद्वद् आयुर् अहर्निशम् SUp_6.164d तद्वदीश्वर आत्मनाम् SvaT_11.97d तद्वदेव मता शक्तिस् SRtp_288c तद्वदेवाभिमानस्तु SvaT_4.399a तद्वदेवोपचारतः MrgT_1,5.17d तद्वद् एषा महावीर्या KubjT_19.24a तद्वद् एषा महेश्वरी KubjT_16.23d तद्वद्देवस्य चेष्टितम् SvaT_11.318b तद्वद्योगं च को वेत्ति SRtp_19c तद्वद्योजयते परे SvaT_4.401d तद्वद्व्याप्तं तु नाडिभिः SvaT_7.11b तद्वपुः पञ्चभिर्मन्त्रैः MrgT_1,3.8c तद् वरं दद मे प्रभो KubjT_12.78d तद्वर्णानि च वक्त्राणि SvaT_12.112a तद्वर्तिवाचकव्रात- MrgT_1,1.24a तद्वल्लीयेत तत्पदे SvaT_4.398d तद्वस्तुदातुर् यत् पुण्यं SUp_6.254a तद्वस्त्रपूततन्तूनां SUp_6.274c तद्वाक्यं प्रार्थनावाक्यं ToT_9.47c तद्वानीशस्तिसृष्वपि MrgT_1,13.171d तद्वासः परिवर्तयेत् SvaT_2.13b तद्विदाम्नायपूजनम् KubjT_12.10b तद्विदित्वा महासेन Stk_1.6a तद्विधो यो ऽणुरुच्यते MrgT_1,5.10d तद् विना साधनं न हि KubjT_13.52b तद्विभागं प्रवक्ष्यामि SvaT_4.234a तद्वियोगान् म्रियन्ति च KubjT_17.74d तद्विरामरसस्नानं CakBhst_16c तद्विरामं विना ख्यात- MrgT_3.58c तद्विरोधितया मिथः MrgT_1,7.13b तद्विशुद्ध्यै च दीक्षा च SvaT_4.106c तद्विशुद्ध्यै स होमः स्याद् SvaT_4.214c तद्विशेषगुणास्ततः MrgT_1,2.22d तद्वीर्यगुणवत्तराः KubjT_18.72b तद्वृत्तयः प्रकाशाद्याः MrgT_1,10.20c तद्वृत्तं लक्षयोजनम् MrgT_1,13.40d तद्वैचित्र्यविधायिनः SRtp_142b तद्वैतत् कामिकं भवेत् SvaT_3.38b तद्वै पशुपतीच्छया SvaT_10.903b तद्वोदित्वा विमुच्येत SvaT_4.241a तद्व्यत्किर्जननं नाम MrgT_1,9.20a तद्व्याप्तिविषया भवेत् MrgT_4.52b तनीयांसं पांसुं तव चरणपङ्केरुहभवं Saul_2a तनुचक्रे समावृत्य KubjT_12.32c तनुच्छायाभिस् ते तरुणतरणिश्रीसरणिभिर् Saul_18a तनुत्राणकृताटोपा KubjT_15.69c तनुत्राणसमुद्भूतं KubjT_10.47a तनुत्राणं तु वायवे KubjT_8.27d तनुत्राणावलम्बकः KubjT_10.2d तनुभेदश्चोरगश्च SvaT_10.47c तनुभोगादि जायते SRtp_148d तनुभोगेन्द्रियस्थान- SRtp_275a तनुभोगेन्द्रियादिकम् SRtp_135b तनुभोगेन्द्रियादिभिः SRtp_26b तनुर्वै पारमेश्वरी SvaT_10.787b तनुस् तेषां प्रदर्शिता KubjT_12.81b तनुं त्यक्त्वा धनञ्जयः SvaT_7.314b तनूभूतं व्योम प्रविशद् इव नाभीकुहरिणीम् Saul_77d तनोतु क्षेमं नस् तव वदनसौन्दर्यलहरी- Saul_44c तन्तुदेवं विजानीयान् VT_336c तन्तुना मणिवत् प्रोतो गोर्स्(1)_15a तन्तुना मणिवत् प्रोतो गोर्स्(2)_23 (=1|15)a तन्तुसंख्या विधीयते SUp_6.259d तन्त्रमाधारभेदतः SvaT_8.32b तन्त्रमेतत्समाश्रित्य SvaT_4.543c तन्त्रविस्तारगोचरः Stk_13.22f तन्त्रसारविलोपकाः VT_320d तन्त्रसारं सुदुर्लभम् VT_12b तन्त्रसारं सुदुर्लभम् VT_312b तन्त्रं ते कथितं मया VT_122b तन्त्रं नैवाधिगच्छन्ति VT_328c तन्त्रं वीणाशिखं नाम VT_10c तन्त्रं वीणाशिखं नाम VT_323c तन्त्रं सम्मोहनादिकम् KubjT_10.47b तन्त्रं सर्वार्थसाधकम् SvaT_8.36b तन्त्रं स्वाभावलक्षणम् KubjT_10.51d तन्त्राणां सारमुत्तमम् ToT_5.45b तन्त्राम्नायप्रपालकः KubjT_5.33b तन्त्राम्नायोत्थितान् प्रिये SvaT_5.43d तन्त्रार्थं गतमत्सरः MrgT_3.29b तन्त्रीमुरजवाद्यैश्च SvaT_10.101c तन्त्रीवाद्यानि चित्राणि SvaT_12.19c तन्त्रे तन्त्रे तु समया KubjT_7.5c तन्त्रेदं परमाद्भुतम् KubjT_25.192b तन्त्रेदं पारमेश्वरम् KubjT_25.189b तन्त्रे भैरवनिर्गते SvaT_4.537d तन्त्रे सिद्धिम् अवाप्नुयात् VT_250b तन्त्वादिकारकादानं MrgT_1,9.14a तन्नम्नैव तु विज्ञेयं SvaT_10.281c तन् नम्रः पुरतः स्थितः SUp_7.21b तन् न वस्त्वन्तरं किञ्चिद् KubjT_10.21c तन्न सांशयिकं तस्माद् MrgT_1,5.14c तन्-नाभि-मण्डलं चक्रं गोर्स्(1)_15c तन्-नाभि-मण्डलं चक्रं गोर्स्(2)_23 (=1|15)c तन् नाम तस्य दापयेत् KubjT_10.118d तन्नामतो ऽधिपतित MrgT_1,13.27a तन्नामादिविशेषवत् SRtp_228d तन् नास्ति यन् न साधयेत् KubjT_7.9b तन् नास्ति यन् न साधयेत् KubjT_13.12d तन् नास्ति यन् न साधयेत् KubjT_19.50b तन् निबोधयतः शृणु KubjT_23.15d तन्निरुद्धं प्रतीयते MrgT_1,2.6b तन्निर्वाणामृतह्रदः BhStc_107d तन्निवृत्तौ निवर्तन्ते MrgT_1,13.190a तन् नेत्राङ्गसमुद्भवम् KubjT_10.50b तन्नो घोरे महेशानि ToT_3.52c तन्मध्ये कारयेद् दिव्यं SUp_6.106a तन्मध्ये चात्मनो रूपं KubjT_12.61a तन्मध्ये चिन्तयेद्धंसम् SvaT_7.221c तन्मध्ये चिन्त्यमात्मानं SvaT_7.219c तन्मध्ये त्रितयं शुभम् ToT_2.4b तन्मध्ये परमेशानि ToT_2.4c तन्मध्ये प्रतिमां न्यसेत् SUp_6.147d तन्-मध्ये प्रोच्यते योनिः गोर्स्(1)_11c तन्-मध्ये प्रोच्यते योनिः गोर्स्(2)_18 (=1|11)c तन्मध्ये वेदिकां ध्यायेन् ToT_4.20a तन्मध्येसर्वतोभद्रं SvaT_10.573c तन्मध्ये सागराः सर्वे ToT_8.11c तन्मनो बुद्धिपूर्वकम् SvaT_4.358b तन्मन्त्रं वद ईशान ToT_3.23a तन्मन्त्रं हृदि संस्थितम् VT_377b तन् ममाचक्ष्व देवेशि KubjT_6.25c तन्मयत्वमवाप्नुयात् SvaT_4.272d तन्मयत्वं यदाप्नोति SvaT_4.274c तन्मयत्वं व्रजेत्पुनः SvaT_4.308b तन्मयश्च प्रजायते SvaT_4.332d तन्मयस्तल्लयो भूत्वा Stk_15.3c तन्मयो जायते सदा SvaT_4.288b तन्मलं स्रावयेदधः SvaT_7.307d तन्महाग्रहणं भवेत् SvaT_7.73d तन् महानसम् आग्नेय्यां SUp_2.17c तन्मात्रपञ्चकं ख्यातम् SvaT_10.1093a तन्मात्रपदयोजिताः MrgT_1,12.5d तन्मात्राणां चतुष्टयम् KubjT_14.40b तन्मात्राणां यथार्थतः SvaT_12.32d तन्मात्राणि क्रमेण तु SvaT_11.77d तन्मात्राणि हयास्तस्य SvaT_12.142c तन्मात्राणीन्द्रियाणि च SvaT_11.25b तन्मात्राणीन्द्रियानि च SUp_1.11b तन्मात्राणीरितानि तु SvaT_11.130d तन्मात्राण्यथ भूतादेस् SvaT_11.76c तन्मात्राण्यप्यहङ्कारे SvaT_11.286a तन्मात्रेन्द्रियबन्धेन SvaT_11.103c तन्मात्रेन्द्रियशोधनम् SvaT_4.159b तन्मात्रेषु प्रलीयन्ते SvaT_11.285c तन्मात्रैः स्थूलभूतकैः SvaT_2.42b तन्मायेयं यथा कला SRtp_34d तन्मुखस् तु प्रपूजयेत् KubjT_20.66b तन्मुख्यवक्त्रं संकल्प्य SvaT_2.264c तन्मूर्तिगुणशालिनम् KubjT_13.35b तन्मेदसा मही छन्ना MrgT_1,13.105a तन् मे निगद भैरव KubjT_3.1d तपते वर्षते चैव SvaT_12.134c तपत्यादित्यविग्रहा SvaT_10.499d तपयाः शस्तथैव च SvaT_1.32d तपसा गुरुणोपास्य MrgT_1,13.147c तपसा तव चोग्रेण KubjT_2.9c तपसा दुर्धराल्लब्धं VT_325c तपसाभीष्टसिद्धये MrgT_1,1.5d तपस्तप्त्वा महाघोरं SvaT_10.1027c तपस्विजनवत्सलम् KubjT_3.45b तपः परमदुश्चरम् SvaT_10.1000b तपः शौचं दमस्तथा SvaT_12.66d तपः श्रीकीर्तिवर्धनम् SUp_5.1d त-पूर्वासनसंस्थितम् KubjT_7.70b तपोदानादिभिः सार्धं SvaT_10.919c तपोभिरुग्रैर्विविधैश्च दानैर् Dka_57a तपोभिर् दुष्प्रापाम् अपि गिरिशसायुज्यपदवीम् Saul_12d तपोभिर् वा महाध्वरैः SUp_5.38b तपो ऽर्ककोटिर्यत्रास्ते MrgT_1,13.116c तपोलोकनिवासिनः SvaT_10.521d तपोलोकं तु कन्दगम् KubjT_14.21b तपोलोकः समाख्यात SvaT_10.520c तपोलोकोर्ध्वतः प्रिये SvaT_10.523d तपो व्रतानि मन्त्रांश्च SvaT_12.56c तप्तकवच एव च SvaT_10.38d तप्तकाञ्चनवर्णाभो SvaT_10.948a तप्त-काञ्चन-सन्निभम् गोर्स्(1)_78b तप्तकाञ्चनसुप्रभा SvaT_10.605b तप्तचामीकराकाराः SvaT_10.1146c तप्त-चामीकराभासं गोर्स्(1)_13a तप्त-चामीकराभासं गोर्स्(2)_20 (=1|13)a तप्तजाम्बूनदनिभस् SvaT_10.951c तप्तजाम्बूनदनिभा SvaT_10.771c तप्तजाम्बूनदनिभा ह्य् SvaT_10.985a तप्तत्रपुः क्षारकूपो SvaT_10.85a तप्तपाषाण एव च SvaT_10.44b तप्तवालुक एव च SvaT_10.53b तप्तहेमप्रतीकाशो SvaT_10.779c तप्तहेमसवर्णानि SvaT_10.700c तप्ताङ्गारा महादाहाः MrgT_1,13.16c तप्ताभिधारं सुस्विन्ने SvaT_3.108c तप्रलोहश्च विज्ञेयः SvaT_10.87c तभुक्तेर् योग्यम् आलयम् SUp_4.21b तमग्नावुल्मुकं क्षिपेत् SvaT_2.238b तमग्निमैश्वरं यान्ति SvaT_10.868c तमम्बरमनश्वरम् SRtp_57b तमश्च्छन्नतयार्थेषु MrgT_1,10.3c तमसाच्छाद्यमाना हि SRtp_258c तमसारीन् मनीषया SRtp_19b तमहं शरणं प्राप्तो SvaT_12.146c तमः चिह्नानि चैतानि SvaT_12.72c तमः परस्ताद्गर्भोदः MrgT_1,13.37a तमः परस्तान्निबिडं MrgT_1,13.112c तमःशक्त्यधिकारस्य MrgT_1,5.1a तमः सूर्य इवोत्थितः SvaT_10.727b तमः सूर्योदये यथा SvaT_1.45b तमाकर्षयते द्रुतम् SvaT_13.45d तमाख्याहि समासेन SvaT_13.1c तम् आचक्षस्व सर्वज्ञ KubjT_22.19c तमाचार्यं विनिर्दिशेत् SvaT_3.34b तमा मोहा क्षुधा निद्रा SvaT_1.56a तमायं परिकल्पयेत् SvaT_8.21d तमाराधयितुं देवं SvaT_10.1169a तमासेव्य मयाप्येषा SRtp_21a तमिलद्रघटादिभिः SvaT_10.747b तम् ईडे संवर्तं जननि महतीं तां च समयाम् Saul_39b तमुच्चाटयते क्षिप्रं SvaT_9.73a तमुत्पाटं वदेद्योगं SvaT_7.190a तमुद्दिश्य कृतं कर्म Stk_8.30a तमुपांशुं विजानते SvaT_2.146d तमेकाग्रमनाः शृणु SvaT_9.77d तमेतमेकं दशधा SvaT_10.881a तमेनाकुलितेक्षणः KubjT_12.8d तमेव दक्षिणामूर्तिं ToT_1.15c तमेव द्विगुणं कृत्वा SvaT_7.127a तमेव सकलं देवं SvaT_9.20c तमेवाराधयेद्यदि SvaT_8.13d तमोगुणगणाकीर्णम् KubjT_2.27c तमोगुणनिबन्धना MrgT_1,11.5b तमोनुदमिदं परम् SvaT_10.682d तमोभूते जगत्त्रये KubjT_12.71b तमो मोहो महामोहस् SvaT_11.138c तमो मोहो रजः शोकश् KubjT_11.113c तमो रजस्तथा सत्त्वं SvaT_10.1098a तमोरजःप्रविष्टानाम् KubjT_13.36a तमोरजःसमावेशान् SvaT_11.248a तमो रुद्रः प्रकीर्तितः SvaT_11.66b तमो ऽवष्टम्भकं प्रोक्तं SvaT_11.65c तमो ऽवस्थाचतुष्टयम् KubjT_12.11b तमोऽवस्थान्तरान्विताः KubjT_12.4b तमोहन्ता प्रभा मोहा KubjT_15.22a तया तेजः प्रकीर्तितम् SvaT_15.31b तयाधितिष्ठेद्देवेशो ह्य् SvaT_10.1260c तया नाड्या तु वेष्टयेत् KubjT_8.66d तया नाड्या प्रवेष्टव्यं SvaT_3.150c तया नीयत्य् असौ जीव KubjT_5.132a तया भ्रमितबुद्धयः SvaT_10.1139b तया रुद्रः प्रकीर्तितः SvaT_15.25d तया विद्याभिषेकं तु KubjT_10.57a तया व्याप्तम् इदं सर्वं KubjT_17.69c तया स पुष्करद्वीपः MrgT_1,13.106a तया सह यजेत्क्रतून् SvaT_10.397d तयैतयाभिसम्बन्ध- SRtp_187c तयैतयाभिसम्बन्धाद् SRtp_181c तयोरप्यविकारिणोः SRtp_52d तयोरागमवेदिभिः SRtp_165d तयोर् ऐक्यं सुदुर्लभम् गोर्स्(2)_73d तयोर्बन्धो नियामकः SRtp_252d तयोर् भूषणम् ã-परौ KubjT_17.99b तयोर्भेदो ऽधुनोच्यते SRtp_288d तयोर् मध्यगतां देवीं KubjT_10.128c तयोर्मध्ये च पातालास् ToT_7.37c तयोर्विशेषणं वाच्यं MrgT_1,9.18c तयोः प्रसरतोः साम्ये SRtp_130a तयोः समरसैकत्वं गोर्स्(2)_76c तरणं विजयं रणे SvaT_4.14b तरलायतलोचनैः SvaT_10.111b तरुणादित्यसप्रभः SvaT_10.951d तरुणादित्यसंकाशं MrgT_1,1.18c तरुणादित्य-संकाशं गोर्स्(1)_80a तरुणार्कसमप्रभैः MrgT_1,13.124d तरुशैलाग्ररोहणम् SvaT_4.10b तरूणां दिव्यानां हसत इव ते चण्डि चरणौ Saul_89b तर्जनं कुरुते नित्यं KubjT_6.103a तर्जनी तेन सा प्रोक्ता KubjT_6.104a तर्जनीमध्यमाक्रमात् SvaT_12.152d तर्जनी मध्यमा चैव VT_88a तर्जनीं वर्तुलां कृत्वा SvaT_14.7a तर्जनीं वामहस्ते तु VT_86c तर्जन्यग्रे तु तत्कृत्वा SvaT_13.44c तर्जन्यग्रेषु सिद्धिदा KubjT_10.7d तर्जन्यङ्गुष्ठकं प्रिये SvaT_14.9b तर्जन्यट्गुष्ठयोर् मध्ये VT_89c तर्जन्याग्रे तु योजयेत् KubjT_6.60d तर्जन्याग्रे व्यवस्थितम् KubjT_8.65d तर्जन्यानामिकौ कुञ्च्य KubjT_6.51c तर्जन्याया वरानने KubjT_6.52b तर्जन्यूर्ध्वं तु कुञ्चयेत् SvaT_14.6b तर्जयन्ती महामोहं KubjT_6.103c तर्पणं सर्वभूतानाम् SUp_5.50c तर्पणार्थं प्रकल्पयेत् SUp_7.47d तर्पणाहुतित्रयम् SvaT_4.167b तर्पयित्वा विसर्जयेत् SvaT_4.191d तर्पयेच् चानतान् भक्त्या SUp_6.173c तर्पयेत् कुलदेवं च ToT_3.50a तर्पयेद् अकृताम्भसा SUp_5.49b तर्पयेदिष्टदेवताम् ToT_4.31d तर्पयेन्मत्स्यमांसाद्यैर् SvaT_2.180c तर्पयेन् मन्त्रवित् सदा KubjT_25.118d तर्पयेन्मन्त्रसंहिताम् SvaT_4.502b तर्पिताः पूजिता देव्यः KubjT_25.120a तलहस्तप्रमाणेन KubjT_19.111a तलातलशतं प्रिये ToT_7.35d तलान्ते वसितुं हर KubjT_24.147b तलिकां हस्तपृष्ठं च Stk_1.17a तल्लक्षणं स्वरूपोक्तिस् MrgT_3.51a तल्लक्ष्यमध्यसंभूतं SUp_4.42a तल्लयस्तत्परायणः SvaT_11.120d तल्लाभो ऽपि तदाश्रयः MrgT_3.74b तल्लिङ्गं न परित्यजेत् KubjT_10.135d तल्लीनं बिन्दुविग्रहे SvaT_4.526b तव कुब्जि प्रवक्ष्यामि KubjT_8.49a तव ग्रीवा धत्ते मुखकमलनालश्रियम् इयम् Saul_68b तव डिक्करिकाः शुभाः KubjT_2.93b तव त्रातुं भङ्गाद् अलम् इति विलग्नं तनुभुवा Saul_80c तव देवि प्रकीर्तितम् VT_85d तव देवि वदाम्यहम् SvaT_2.99b तव द्वारोपान्तस्थितिभिर् अणिमाद्याभिर् अमराः Saul_93d तव पाद्यम् अनाबिलम् CakBhst_18d तव पूज्यं मनस्विभिः CakBhst_9d तव बन्धोऽभिधीयते गोर्स्(2)_77 (=HYP 3.56)d तव मायिन् ययावृतः BhStc_44b तव मार्गेषु रक्षकाः KubjT_2.81b तव श्यामं मेघं कम् अपि मणिपूरैकशरणं Saul_40c तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः Saul_75a तव स्नेहाद् विचक्षणि VT_362b तव स्वाधिष्ठाने हुतवहम् अधिष्ठाय निरतं Saul_39a तवाकर्णाकृष्टस्मरशरविलासं कलयतः Saul_52d तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरम् Saul_36a तवाज्ञानुविधायिनः SvaT_4.225b तवाज्ञाम् आलम्ब्य क्षनचलितयोर् भ्रूलतिकयोः Saul_24d तवात्मानं मन्ये भगवति भवात्मानम् अनघम् Saul_34b तवाद्य प्रकटीकृतम् KubjT_1.46d तवाद्य प्रकटीकृतम् KubjT_16.30b तवाधारे मूले सह समयया लास्यपरया Saul_41a तवानुज्ञाविधायिना SvaT_4.474d तवापर्णे कर्णेजपनयनपैशुन्यचकिता Saul_55a तवापाङ्गालोके पतितम् अनुधावन्ति शतशः Saul_13b तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे Saul_28c तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते Saul_85b तवेत्य् आहुः सन्तो धरणिधरराजन्यतनये Saul_56b तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् Saul_72b तवैव सहजं विभो BhStc_29d तवैवेशो धियः पथि BhStc_49d तस्माच्च न शुभा ह्येते SvaT_11.117a तस्माच्चन्द्रादिमे चन्द्रा SvaT_10.914c तस्माच्चित्तं स्थिरं कुर्यात् Dka_10c तस्माच् छिवरथेन च SUp_6.188b तस्माच्छिवसमाः सर्वे SvaT_4.416c तस्माच्छून्यं समुत्पन्नं SvaT_11.5a तस्माज्जज्ञे दिवाकरः SvaT_10.869d तस्माज् ज्ञानविदो योगात् SUp_1.32a तस्मात्कला समुत्पन्ना SvaT_11.63c तस्मात् क्रियाकलापेन KubjT_19.116c तस्मात् क्रियां च कालं च VT_236c तस्मात् क्षेत्रज्ञ उच्यते SvaT_11.111d तस्मात् तत्त्वाद्गृहीत्वा तु SvaT_4.134a तस्मात्तत्साधको भवेत् MrgT_3.74d तस्मात्तु जायते पृथ्वी SvaT_10.899a तस्मात्तु मण्डलादूर्ध्वं SvaT_10.899c तस्मात्तु मण्डलादूर्ध्वं SvaT_10.901c तस्मात्तु मण्डलादूर्ध्वं SvaT_10.904a तस्मात्तु मण्डलादूर्ध्वं SvaT_10.907c तस्मात्तु मण्डलादूर्ध्वं SvaT_10.910c तस्मात्तु मण्डलादूर्ध्वं SvaT_10.913a तस्मात्तु मण्डलादूर्ध्वं SvaT_10.915c तस्मात्तु मण्डलादूर्ध्वं SvaT_10.930a तस्मात्तु मण्डलाद्देवि SvaT_10.931c तस्मात्तु योगशब्देन SvaT_10.418c तस्मात्तु स्फाटिकी माला SvaT_2.153c तस्मात्तेजो विनिष्क्रान्तं SvaT_10.903a तस्मात् पदात् परा सृष्टिर् KubjT_14.78c तस्मात् पदार्थनवकं KubjT_8.83c तस्मात्परतरं वक्ष्ये SvaT_10.954c तस्मात् पीठचतुष्कं तु KubjT_11.49c तस्मात् प्रवर्तते सृष्टिर् KubjT_14.54a तस्मात् प्राणसमं जाप्यं KubjT_5.93a तस्मात् प्राणः प्रकीर्तितः SvaT_7.26b तस्मात्प्राणः प्रकीर्तितः Stk_10.8d तस्मात्प्राणादयः पञ्च SvaT_10.906c तस्मात् स कुरुते सृष्टिम् KubjT_11.81a तस्मात् सञ्जायते सर्वं KubjT_18.107a तस्मात् सञ्जायते सृष्टिः KubjT_9.2c तस्मात्सदा ब्रह्ममयो विशोकः Dka_53d तस्मात् सदाशिवो देवो SvaT_11.8c तस्मात् सन्तोषयेद् गुरुम् KubjT_15.37d तस्मात् स पाशहरितः SUp_1.15c तस्मात्समुदयश्चैव SvaT_7.40a तस्मात् सम्पद्यते सर्वम् KubjT_15.41c तस्मात् सम्पद्यते सर्वं KubjT_3.117c तस्मात् सर्वप्रयत्नेन VT_235c तस्मात् सर्वप्रयत्नेन VT_266a तस्मात् सर्वप्रयत्नेन KubjT_21.6a तस्मात् सर्वप्रयत्नेन KubjT_24.151a तस्मात् सर्वं कुलान्वयम् KubjT_14.53b तस्मात्स षड्रसाहारो SvaT_7.116a तस्मात् सा तु परा विद्या SvaT_4.395a तस्माद् अक्षरसन्तानं KubjT_11.83a तस्माद् अन्तर्बहिश्चिन्ताम् SUp_7.127a तस्माद् आत्मन्य् अहंकारम् SUp_7.116a तस्मादात्मा परित्याज्यो SvaT_4.393a तस्मादापो विनिष्क्रान्ता SvaT_10.901a तस्मादारभ्य मकराद् SvaT_7.103c तस्माद् आराध्य यत्नेन KubjT_9.30c तस्मादिहात्मसिद्ध्यर्थं SvaT_7.111c तस्माद् ईशः शिवः स्मृतः SUp_1.10d तस्माद् ईश्वरम् उद्दिश्य SUp_6.42c तस्मादूर्ध्वं तु तावद्भ्यो SvaT_10.433c तस्माद् एकतमं गृह्य KubjT_20.53c तस्मादेते प्रवर्तन्ते SvaT_10.919a तस्मादेवं तु विज्ञाय SvaT_10.69a तस्मादेवं पदान्यत्र SvaT_4.253a तस्मादेवं विजानीयात् SvaT_10.358c तस्माद् एवं विदित्वा तु KubjT_3.77c तस्मादेवासृजत्प्रभुः MrgT_1,10.11d तस्माद् धर्मं समुद्दिश्य SUp_6.168a तस्माद् धि पार्थिवं लिङ्गं SUp_3.12c तस्माद् ध्यानार्चने होमं SvaT_15.38a तस्माद्भोक्ता स उच्यते SvaT_11.106d तस्माद्योगी निरूपयेत् SvaT_7.172b तस्माद्रुद्रैरवापि तत् SvaT_8.33d तस्माद्वक्त्रान्महाज्वाला SvaT_11.234c तस्माद्वर्णास्तु प्राणतः SvaT_4.248b तस्माद् वह्निर्न चान्यथा ToT_6.10d तस्माद्वायुर्विनिष्क्रान्त SvaT_10.906a तस्माद्विद्या ततो माया SvaT_11.54a तस्माद्विद्येति सोच्यते SvaT_4.396d तस्माद्विनिर्गता नाड्यस् SvaT_7.8a तस्माद्विवर्तते संविद् SRtp_241c तस्माद्वृद्धिः प्रजायते SvaT_7.76b तस्माद्वै अङ्कुरोत्पत्तिः SvaT_11.109a तस्माद्वैकारिकादथ SvaT_11.79d तस्माद्वै निर्गतानि तु SvaT_10.917b तस्माद्वै पुरुषः स्मृतः SvaT_11.101d तस्माद्वै सर्वदेहिनाम् SvaT_10.922d तस्माद्वै संप्रवर्तन्ते SvaT_10.924a तस्माद्वै संप्रवर्तन्ते SvaT_10.927a तस्माद्वै सुप्रयत्नेन SvaT_4.386c तस्मान् न निन्दयेल्लिङ्गं KubjT_13.35a तस्मान्न बद्धो बन्धो ऽन्यो SRtp_206a तस्मान्नभो विनिष्क्रान्तं SvaT_10.909c तस्मान्न मानवीं बुद्धिं SvaT_4.412a तस्मान्नादः समुत्पन्नः SvaT_11.5c तस्मान्नियामिका जन्य- MrgT_1,9.19a तस्मान्निर्गत्य देवेशि SvaT_10.181a तस्मान् 'नेकविधाकृतिः KubjT_11.45d तस्मान्नैषा विकारिणी SRtp_197d तस्मान्नोद्धरणं कार्यं SvaT_10.415a तस्मान् 'न्यो व्यापिनः परः KubjT_11.75d तस्मान्मध्ये तु होमयेत् SvaT_2.267b तस्मान्मनो विनिष्क्रान्तं SvaT_10.928c तस्मान्मान्त्रे परामर्शे SvaT_4.429c तस्मान्माया प्रकीर्तिता ToT_6.11d तस्माल्लिङ्गं न निन्देत KubjT_13.32a तस्मिञ्च्छक्तिद्वयं स्मृतम् SvaT_10.1172d तस्मिञ्च्छक्तिद्वये स्मृते SvaT_10.1173d तस्मिञ्जीमूतका नाम SvaT_10.463a तस्मिञ्ज्ञेयः सदाशिवः SvaT_10.1190d तस्मिन् कुर्यात्तु संस्थितम् SvaT_4.337b तस्मिन्क्रोधोदका नाम SvaT_10.439c तस्मिन् जगदशेषं तु SvaT_11.287c तस्मिन् दृष्टे महा-योगे गोर्स्(2)_21c तस्मिन् देशे ' धिपो महान् KubjT_21.78d तस्मिन्द्रोणाः समाख्याता SvaT_10.464a तस्मिन्नित्ये चिदादिवत् MrgT_1,7.4b तस्मिन् निरीक्षयेज् ज्योतिं KubjT_23.45c तस्मिन्न् एवोदरे शुक्रं SUp_7.107c तस्मिन्नौदास्यमेति सः MrgT_1,7.19d तस्मिन्पद्मं सुविस्तीर्णं SvaT_10.1227a तस्मिन्पुष्टिवहो नाम SvaT_10.437c तस्मिन्प्राप्य निवर्तते Stk_23.13d तस्मिन्भगवती देवी SvaT_10.712a तस्मिन् मन्त्राः सदा स्थिताः KubjT_8.86b तस्मिन् मुकुलितेवास्ते SRtp_266c तस्मिन्युक्तस्ततो ह्यात्मा SvaT_4.332c तस्मिन् युक्तस्तदात्मा वै SvaT_11.125a तस्मिन्युक्तस्य कर्तव्यं SvaT_10.417c तस्मिन्युक्तः परे तत्त्वे SvaT_4.402a तस्मिन्योज्येत शाश्वते SvaT_10.1278b तस्मिन्वर्षद्वये जनाः SvaT_10.325b तस्मिन्वायुगमा नाम SvaT_10.461a तस्मिन् वायौ प्रतिष्ठिताः SvaT_10.444d तस्मिन्वै कर्णिकामध्ये SvaT_9.79a तस्मिन्वै भुवनं शृणु SvaT_10.1116d तस्मिन्समालिखेत्पद्मम् SvaT_9.78c तस्मिन्समुच्चरेन्नादं SvaT_4.305c तस्मिन् संयोजनं कार्यं SvaT_10.414c तस्मिन् संस्थापयेत्पुनः SvaT_3.81d तस्मिन् संहरते सर्वं SvaT_11.292c तस्मिन्साध्यं समालिखेत् SvaT_9.53b तस्मिन् स्थाने पुनश्चान्यस् SvaT_11.274c तस्मिस्तु भुवने दिव्ये SvaT_10.943a तस्मिंश्चैव व्यवस्थितम् SvaT_10.1046d तस्मिंस्तज्ज्ञो वरारोहे SvaT_11.107a तस्मिंस्तिष्ठन्ति तोयदाः SvaT_10.438d तस्मिंस्तु भुवने दिव्ये SvaT_10.808a तस्मिंस्तु भुवने दिव्ये SvaT_10.875a तस्मिंस्तु भुवने दिव्ये SvaT_10.950c तस्मिंस्तु भुवने दिव्ये SvaT_10.956a तस्मिंस्तु भुवने दिव्ये SvaT_10.966a तस्मिंस्तु भुवने दिव्ये SvaT_10.1007c तस्मिंस्तु भुवने भद्रे SvaT_10.947c तस्मिंस्तु रोगदा मेघा SvaT_10.432c तस्मिंस्तूपलका नाम SvaT_10.435a तस्मिंस्ते मारका मेघा SvaT_10.434a तस्मै दत्त्वा स्वयं नीत्वा ToT_4.38c तस्मै नमो ऽस्तु ते यस् त्वं BhStc_107c तस्य कल्पं प्रवक्ष्यामि SvaT_9.12a तस्य कार्यं सदा मन्त्रैर् SvaT_4.86a तस्य किम् अपरं परम् KubjT_16.25d तस्य किंचिद्गतः शब्दो SvaT_5.75c तस्य किंचिन्निवेदयेत् ToT_5.39d तस्य कुम्भो ऽब्जमण्डले KubjT_16.87d तस्य कोपाद् दहिष्यन्ति KubjT_3.57c तस्य कोपानलाद् दग्धः KubjT_3.10c तस्य चाज्ञाविभूतिं तु KubjT_2.33a तस्य चाभ्यासयोगेन KubjT_19.15a तस्य चैवोत्तरे मार्गे KubjT_12.22a तस्य चोच्चारणाद् देवि KubjT_19.23a तस्यचोत्तरदिग्भागे SvaT_10.227c तस्यज्योतिर्गणो देवि SvaT_10.511a तस्य तत्स्थं महानये VT_322b तस्य तस्य तनुर्या पूस् MrgT_1,3.10c तस्य ते नाथ कार्याणां BhStc_32c तस्य त्वामोघशालिनी KubjT_25.202b तस्य दद्यान् महात्मना VT_48d तस्य दर्शनसम्भाषात् KubjT_3.132a तस्य दर्शनसंभाषा- SvaT_4.409c तस्य दुष्टान्य् अनेकानि KubjT_18.78a तस्य देयम् इदं तन्त्रं VT_318c तस्य देयम् इदं देवि KubjT_10.61a तस्य देवाधिदेवस्य KubjT_9.35a तस्य देवि गुणाः स्मृताः SvaT_6.17b तस्य देवि विधीयते SvaT_4.352d तस्य देहगता रोमा[þ] KubjT_6.92a तस्य देहो न वक्तव्यः Stk_22.17a तस्य दोषाः क्षयं यान्ति गोर्स्(2)_62 (=HYP 3.17)c तस्य धर्मफलं शृणु SUp_6.174d तस्य ध्यानं प्रवक्ष्यामि ToT_5.17a तस्य नाभौ क्षिपेन् मनः KubjT_7.82d तस्य नाम्ना तु तज्ज्ञेयं SvaT_10.227a तस्य नासां प्रचालयेत् VT_290d तस्य नासां प्रवेधयेत् VT_287b तस्य पद्मस्य मध्यस्थो SvaT_10.1247c तस्यपादे त्रिकूटो वै SvaT_10.259c तस्य पापं न विद्यते KubjT_7.3b तस्य पीठाधिपाः पालाश् KubjT_10.110c तस्य पुण्यफलं शृणु SUp_2.30b तस्य पुण्यफलं शृणु SUp_4.24d तस्य पुण्यफलं शृणु SUp_6.3d तस्य पुण्यफलं शृणु SUp_6.8d तस्य पुण्यफलं शृणु SUp_6.10d तस्य पुण्यफलं शृणु SUp_6.24b तस्य पुण्यफलं शृणु SUp_6.26b तस्य पुण्यफलं शृणु SUp_6.35b तस्य पुण्यफलं शृणु SUp_6.37b तस्य पुण्यफलं शृणु SUp_6.49b तस्य पुण्यफलं शृणु SUp_6.63b तस्य पुण्यफलं शृणु SUp_6.67b तस्य पुण्यफलं शृणु SUp_6.68d तस्य पुण्यफलं शृणु SUp_6.91d तस्य पुण्यफलं शृणु SUp_6.200d तस्य पुण्यफलं शृणु SUp_6.206d तस्य पुण्यफलं शृणु SUp_6.217d तस्य पुण्यफलं शृणु SUp_6.225d तस्य पुण्यफलं शृणु SUp_6.241d तस्य पुण्यफलं शृणु SUp_6.243d तस्य पुण्यफलं शृणु SUp_6.245d तस्य पुण्यफलं शृणु SUp_6.247d तस्य पुण्यफलं शृणु SUp_6.250d तस्य पुण्यफलं शृणु SUp_6.252b तस्य पुण्यफलं शृणु SUp_6.257b तस्य पुण्यफलं शृणु SUp_6.259b तस्य पुण्यफलं शृणु SUp_6.261b तस्य पुण्यफलं शृणु SUp_6.271b तस्य पुण्यफलं शृणु SUp_6.274b तस्य पुण्यफलं शृणु SUp_6.277b तस्य पुण्यफलं शृणु SUp_7.93d तस्य पुण्यफलं शृणु SUp_7.96d तस्य पुण्यफलं शृनु SUp_5.23d तस्य पुत्रः प्रियव्रतः SvaT_10.274d तस्य पुत्रा नव स्मृताः SvaT_10.277d तस्य पूजाक्रमश् चायं KubjT_25.0*17a तस्य पूजाफलं चैव ToT_5.44c तस्य पूण्यफलं शृणु SUp_6.210d तस्य प्रत्यङ्गिरा भवेत् KubjT_10.25d तस्य प्रदेशवर्तित्वाद् MrgT_1,8.2a तस्य प्राचीं दिशं शक्रः MrgT_1,13.121a तस्य बोद्धाद्विमुच्यन्ते SvaT_6.31c तस्य भेदाह्यनन्ताश्च SvaT_10.359c तस्य मध्ये तु देवेशि SvaT_10.832c तस्य मध्ये तु देवेशि SvaT_10.876c तस्य मध्ये तु पुरुषो SvaT_10.791a तस्य मध्ये तु भगव्ठSvaT_10.858a तस्य मध्ये तु यः शब्दो KubjT_25.179c तस्य मध्ये भगवती SvaT_10.766c तस्य मध्ये भगवती SvaT_10.809a तस्य मध्ये भगवती SvaT_10.833c तस्यमध्ये ऽम्बुजच्छन्नं SvaT_10.186a तस्य मध्ये विजानीयात् KubjT_23.46c तस्य मध्ये स्थितः शैल- MrgT_1,13.41c तस्य मध्ये स्वयं स्थित्वा KubjT_8.67c तस्य मन्त्रः प्रसिद्ध्येत्तु SvaT_9.42c तस्य मुक्तिर् न दूरतः SUp_7.38d तस्य मुक्तिर्न संदेहस् त्व् SvaT_7.88a तस्य मृत्युर्न चान्यथा ToT_5.13b तस्य मृत्युर्न जायते SvaT_9.61d तस्य मृत्युर्न जायेत SvaT_9.59c तस्य यः कुरुते किञ्चित् KubjT_10.24c तस्य रूपत्रयं भद्रे KubjT_12.55a तस्य रूपं प्रवक्ष्यामि SvaT_10.860c तस्य रूपं शरीरं च SvaT_6.12a तस्य रोधादिका देव्यो KubjT_3.60a तस्य वक्ष्यामि लक्षणम् KubjT_4.34d तस्य वक्ष्यामि सुश्रोणि KubjT_9.57c तस्य वामे तु दिग्भागे SvaT_10.1218a तस्य विघ्ना विनश्यन्ति SvaT_2.143a तस्य वै जायते दाहः SvaT_9.63a तस्य वै दक्षिणं वक्त्रं SvaT_11.234a तस्य वै ह्य् आत्मनः पश्चात् KubjT_13.15c तस्य व्याधिर्न जायेत SvaT_9.92a तस्य व्यावर्णितं पूर्वं KubjT_10.51c तस्य शक्तिं परापेक्षं SRtp_292a तस्य शत्रोर्भयं भवेत् SvaT_9.68b तस्य शृङ्गेषु तीक्ष्णांशोर् MrgT_1,13.111c तस्य सम्प्लावनात्यर्थं KubjT_11.86c तस्य सर्वं प्रपद्यते KubjT_13.60d तस्य संख्यां पुनः शृणु SvaT_4.198b तस्य संदर्शनार्थाय ToT_2.10c तस्य सानुषु हैमेषु MrgT_1,13.61a तस्य सिद्धं सुदारुणम् KubjT_10.36d तस्य सिद्धिर्न जायते ToT_6.45b तस्य सिद्धिर् न दूरस्था KubjT_3.76c तस्य सिद्धिर् भवत्य् आशु KubjT_25.184c तस्य सिद्धिस्त्रिधा भवेत् SvaT_9.36b तस्य सूक्ष्मतरो जीवः SvaT_12.109a तस्य स्वभावतो ज्वालाः MrgT_1,13.12a तस्य हरिपवनकमलजधनदयमेन्द्राः ससिद्धगन्धर्वाः SvaT_13.27/b तस्य हस्ते समर्प्येत SvaT_4.500c तस्य हृन्नाभ्युरःकण्ठ- MrgT_4.45c तस्य होमः शतं भवेत् SvaT_3.195b तस्या अप्युत्तरे भागे SvaT_10.145c तस्या अप्युत्तरे हैमी SvaT_10.146c तस्या ईशानदिग्भागे SvaT_10.127a तस्या ऊर्ध्वं परात्परम् Stk_23.9b तस्याकाशं तु तच् छिरः KubjT_9.1d तस्या गृह्यं तु कर्पटम् VT_178b तस्या गृह्याङ्गुलीयकम् VT_194b तस्या ग्रन्थिः पदे पदे KubjT_17.69b तस्याग्रम् अवलम्बयेत् KubjT_25.73d तस्याग्रे तु ततो मन्त्रं KubjT_5.85c तस्याग्रे विनिवेदयेत् SUp_6.1d तस्याङ्गसम्भवा मन्त्राः KubjT_15.68a तस्याङ्गानि समालभेत् VT_22b तस्याचलस्य विस्तारम् SvaT_10.122c तस्या जातम् अशेषं तु KubjT_4.54a तस्या ज्ञेयास्तु सुव्रते SvaT_15.26d तस्यातीता भवेच्छक्तिः SvaT_5.80c तस्यातीतो भवेन्नादः SvaT_5.78c तस्याथ दश पुत्रा वै SvaT_10.275a तस्या दक्षिणतो देवि SvaT_10.162a तस्या देव्याः प्रभावो ऽयं KubjT_7.11a तस्यादौ यादृशं रूपं SvaT_11.313a तस्याधस्ताद् बुद्धितत्त्वं SvaT_15.29a तस्याधिदेवो रुद्रो वै SvaT_10.933c तस्याधिपो महातेजाश् SvaT_10.929c तस्यानन्तः प्रदर्शितः SvaT_15.27b तस्यानन्दस्तु देवेशि SvaT_7.133a तस्यान्तर्भासयेद्भानुर् SvaT_10.332a तस्यान्तर्भूतमेवैतत् SvaT_10.393c तस्यान्तस्तु महाभद्रं SvaT_10.188a तस्यान्तं चतुरश्रं तु SvaT_5.27c तस्यान्तं तु ततो ज्ञात्वा KubjT_4.53a तस्यान्तः काञ्चनं धाम MrgT_1,13.9c तस्यान्ते तु पदं पुनः KubjT_5.78b तस्यान्ते तु परं पदम् Stk_23.11d तस्यान्ते तु परा सूक्ष्मा KubjT_5.94c तस्यान्ते तु पुनः शिवः VT_252b तस्यान्ते नयते भृशम् KubjT_25.66b तस्यान्ते रूपसम्भवाम् KubjT_16.52d तस्यान्ते स महीपतिः SUp_6.69d तस्यापदकरी नित्यं KubjT_2.113c तस्यापरं पुनः शून्यं SvaT_4.269c तस्यापि पूर्वतो देवि KubjT_24.110c तस्यापि समनातीता SvaT_5.83a तस्यापि हि सुतो ज्ञेयो SvaT_10.281a तस्या पूर्वे शुभा नाम्ना SvaT_10.158a तस्याप्यनेन न्यायेन SvaT_3.52a तस्याप्यनेन न्यायेन SvaT_11.293c तस्याप्य् अन्ते ततो देवि KubjT_5.89a तस्याप्यर्धमर्धचन्द्रस् त्व् SvaT_10.1222c तस्याप्यर्धं दिनं पूर्वम् SvaT_7.91c तस्याप्यष्टौ पुनः पुत्रा SvaT_10.282a तस्याब्दं तु विधीयते SvaT_11.265b तस्या भेदा ये ऽपि वामादयः स्युस् MrgT_1,3.14c तस्या मण्डलदीक्षिताः SvaT_10.731d तस्या मध्ये महामेरुः SvaT_10.122a तस्या मध्ये स्थितो देवः VT_142c तस्यामुपासते देवा MrgT_1,13.59a तस्यामुषति येन सः MrgT_1,3.10d तस्यायं जप उद्दिष्टः SvaT_7.56c तस्या रूपम् अजानन्तः KubjT_19.19a तस्यार्धं पौर्णमासी तु SvaT_7.83a तस्या वागीशिकल्पना SvaT_4.160d तस्या वै दक्षिणेन तु SvaT_10.137d तस्या वै दक्षिणेनान्या SvaT_10.138a तस्याश् चाधः समन्ततः SUp_4.14b तस्याश्चान्ते परं तत्त्वं SvaT_7.230c तस्याश्चार्धतुटिर्या तु SvaT_7.82c तस्याश्रितं जगत्सर्वम् SvaT_11.23c तस्यासनं तु विस्तीर्णं SvaT_10.1153a तस्यास्ति करणं येन MrgT_1,3.3c तस्यास्तु पश्चिमे देवि SvaT_10.140a तस्यास्तु भिद्यमानायाः SvaT_4.378c तस्यास्तूत्तरतो देवि SvaT_10.149a तस्यां च भुवनानां च SvaT_4.102c तस्यां पतितमात्रायां SRtp_316a तस्यां रुद्रान्निबोध मे SvaT_10.1106b तस्यांशाः परिकीर्तिताः SUp_6.246b तस्यां सम्भारसम्पन्नो KubjT_23.64c तस्याः पश्चिमतो ज्ञेया SvaT_10.142c तस्याः पांशुलिकां गृह्य VT_151c तस्याःपूर्वेण चित्रा वै SvaT_10.155a तस्याः फलसमूहोत्थो SvaT_10.191a तस्याः स्यात् सद्वितीयता SRtp_214d तस्येच्छाप्रेरितं सर्वं KubjT_11.73a तस्येदं तन्त्रम् उत्तमम् KubjT_10.46d तस्येदं द्वेषणं प्रति KubjT_7.93b तस्येदानीं तृतीयस्यां SvaT_4.170a तस्येन्द्रेणासुराञ्जित्वा SvaT_10.195a तस्येयम् उत्तमा देया SUp_6.169c तस्यैतत् परमा परा KubjT_16.54b तस्यैव तु पुनर् भवेत् KubjT_10.24d तस्यैव दक्षिणे कोणे KubjT_11.54a तस्यैव यः शिखां वेत्ति KubjT_9.22c तस्यैवाद्यं द्विकं त्यज्य KubjT_16.58c तस्यैवायं पुरोदितम् KubjT_25.199d तस्यैवोच्चारणात् सर्वं KubjT_19.30c तस्योच्चारं शृणुष्व मे KubjT_19.27b तस्योत्तरे चन्द्रनिभो SvaT_10.775c तस्योत्तरेण सूर्याभो SvaT_10.776c तस्योत्सङ्गगता देवी SvaT_10.605a तस्योत्सङ्गगता देवी SvaT_10.1233c तस्योत्सङ्गगता विद्या SvaT_10.1158a तस्योत्सङ्गगता सा तु SvaT_10.1205c तस्योत्सङ्गे च संस्थिता SvaT_10.1255b तस्योत्सङ्गे तु तां न्यसेत् SvaT_2.115b तस्योदयात्कलेत्कालः SvaT_7.30c तस्योद्देशकमन्यत्स्यात् MrgT_3.50c तस्योपरि तदात्मानं SvaT_3.137a तस्योपरि तम् ऐकारम् KubjT_8.25c तस्योपरि द्विलक्षेण SvaT_10.505a तस्योपरि नियोजयेत् VT_132b तस्योपरि न्यसेत् पात्रं SvaT_3.56a तस्योपरि परं बिन्दुं ToT_4.13c तस्योपरि पुनर्ध्यायेत् ToT_4.12c तस्योपरि पुनर् ध्यायेद् ToT_4.13a तस्योपरि शिशुं न्यसेत् SvaT_3.147d तस्योपरि शिशुं न्यस्य SvaT_3.130c तस्योपरिष्टात्पातालान् SvaT_10.95c तस्योपरिष्टाद्देवेशि SvaT_10.30a तस्योपायम् इदं देवि KubjT_16.62c तस्योपायम् इदं सर्वं KubjT_19.93a तस्योपायं वद प्रभो KubjT_3.6d तस्योर्ध्वं वामपार्श्वे ऽथ Stk_13.12c तस्योर्ध्वे तच्छिखाशिवम् KubjT_8.19b तस्योर्ध्वे तु शिखा सूक्ष्मा VT_354a तस्योर्ध्वे तु सभा दिव्या SvaT_10.124c तस्योर्ध्वे तु सहस्राणि SvaT_10.120c तस्योर्ध्वे तु स्मृतो नादः SvaT_10.1224c तस्योर्ध्वे ऽपि द्विलक्षेण SvaT_10.504c तस्योर्ध्वे भुवनानि तु SvaT_10.3b तं च नित्योदितं प्राप्य SvaT_4.288a तं ज्ञात्वा परमं स्थानं KubjT_25.44c तं ज्ञेयं कौलिकं परम् KubjT_4.52b तं तं प्राप्नोति साधकः VT_291b तं तु गृह्य विकल्पेन KubjT_20.54a तं तु देवं महात्मानं SvaT_10.792c तं तु योन्यार्णवे लीनं KubjT_16.29a तं तु संगृह्य देवेशि SvaT_3.207a तं त्यज्य बकनाथाख्यं KubjT_13.46a तं दृष्ट्वा पातकानां च KubjT_19.48a तं दृष्ट्वा सर्वभावेन KubjT_3.49c तं न पश्यामि यो मम Dka_49d तं परापरभागेन SvaT_4.328c तं पाशं नैव शुद्ध्येत SvaT_4.147a तं पीत्वा पक्षिसर्पाखु- MrgT_1,13.75a तं प्राप्य तन्मयत्वं हि SvaT_4.309c तं भित्त्वा गमनं चोर्ध्वं KubjT_25.142a तं भित्त्वा व्रजते यदि KubjT_4.63d तं मध्यमस्थं संपूज्य SvaT_8.25a तं योगं शृणु तत्त्वतः SvaT_7.287b तं वक्ष्यामि निबोध मे SvaT_7.317d तं विज्ञाय विमुच्यते SUp_1.16d तं विदित्वा महासेन Stk_8.7c तं विदित्वा महासेन Stk_8.36a तं विशन्ति महात्मानो SvaT_10.882a तं श्रुत्वा विस्मितास् तु ते KubjT_20.75d तं षण्डं कथितं शास्त्रे KubjT_25.90a तं स्मरामः स्मरद्विषम् BhStc_81d ता इन्धिकाद्यास्तत्स्थानं MrgT_1,13.171c ता एवान्तरचारेण SvaT_7.53c ताडनग्रहणादिना SvaT_3.185d ताडनं च तथा परम् Stk_8.16b ताडनं छेदनं तथा SvaT_12.23d ताडनाकृष्टिकारिकाम् KubjT_22.45d ताडनादीनि कारयेत् SvaT_4.163b ताडने च तथैव च Stk_8.19d ताडयित्वा पुरा वत्स Stk_8.42a ताडयेदस्त्रपुष्पेण SvaT_3.169a ताडयेदस्त्रमुच्चरन् SvaT_2.158b ताडयेदस्त्रमुच्चरन् SvaT_4.110b ताडितस् तु सहस्रधा KubjT_3.55b ताड्यमानां विभेदिताम् KubjT_8.24b ताण्डवाडम्बरोद्धतः CakBhst_33b ता तु संपूज्य संतर्प्य SvaT_4.208a तात्वः समरसो देवि SvaT_4.298c तात्स्थ्यात् तत्रोपचर्यते MrgT_1,13.187d तादर्थ्यादस्ति कर्मणः MrgT_1,7.21d तादाख्यं समुपागतम् MrgT_3.39b तादृक्तदधुनोच्यते MrgT_1,10.2d तादृक् साधनमारभे SvaT_4.81b तादृगुत्पत्तिमद्यतः MrgT_1,7.10b तादृगेव पुनश्चासौ Stk_21.8c तादृग्भावेन तस्याज्ञा KubjT_13.62c तादृशीव हि कर्तव्या KubjT_6.53c तान एकोनपञ्चाशद् SvaT_12.17a तानप्यथ निबोध मे MrgT_1,13.29b तानप्याविश्य भगवान् MrgT_1,4.10a तानमूर्धारुहा देवी SvaT_10.837c तानाह मिथ्या ज्ञानं वः MrgT_1,1.7c तानि कालानलादीनि MrgT_1,13.2a तानि ते कथयाम्यहम् SvaT_11.174b तानि ते नामभिर्वक्ष्ये MrgT_1,13.14c तानि तेनैव विधिना SUp_6.229c तानि द्वादशधा विद्धि KubjT_20.22c तानि प्राणक्रमेण तु SvaT_4.253b तानि ब्रूयाद्विभागशः MrgT_3.37d तानि लोकस्य दर्शयेत् SUp_6.125d ता निवृत्त्यादिसंज्ञानां MrgT_1,13.166a तानि वै विविधानि च SUp_7.40b तानि सन्ति कलेवरे ToT_2.2b तानि सम्यक्प्रवक्ष्यामि SvaT_6.58a तानि संशोध्य विधिवत् SvaT_4.485c तानि सिद्ध्यन्ति देवेशि SvaT_13.7c तानि स्युर्व्याहतान्यपि MrgT_1,5.15d तानि हेमहिमज्योतिः- MrgT_4.36c तान् दृष्ट्वा हास्यम् आरब्धं KubjT_20.75c तान्ब्रवीमि समासतः SvaT_10.270b तान्यधस्तात्परित्यज्य SvaT_4.323c तान्यनन्ते विशोधिते SvaT_10.10d तान्य् आत्मवतकर्माणि VT_261c तान्युद्यन्ति त्वहर्निशम् SvaT_7.79b तान्येव मूलविस्तारः SvaT_10.124a तापत्रयप्रपीडां च SUp_1.6c तापना नाम विश्रुताः SvaT_10.446b तापिताद्रविरश्मिभिः SvaT_11.317b ताभिर् आत्मनिबृंहणम् KubjT_21.1d ताभिश्चतसृभिर्देवि SvaT_7.28a ताभिः सार्धं महाभोगैर् SUp_4.27a ताभिः सार्धं सदा रुद्राः SvaT_10.1211a ताभ्यस् त्व् एकैककोटिश् च KubjT_2.74c ताभ्यामेवोपदेशाभ्यां SRtp_198a ताभ्यां द्व्याभ्यां वरारोहे SvaT_11.207a ताभ्यां न विरहस्तस्य SRtp_129c ताभ्यां मूले मुखं कार्यं KubjT_6.52a ताम् अविज्ञाय भ्रष्टत्वम् KubjT_12.2c तामसश्च प्रकीर्तितः SvaT_11.75d तामसं तु यदा भवेत् KubjT_13.27b तामसः स तु विज्ञेयः SvaT_12.73a तामसाश्चाप्यधर्माद्याश् SvaT_11.142c तामसास् ते समाख्यातास् KubjT_12.4a तामसाः परिकीर्तिताः SvaT_11.168d तामसाः परिकीर्तिताः SvaT_11.170d तामसी दुःखभावतः MrgT_1,11.6b ताम् आचक्ष्व प्रयत्नेन KubjT_7.1c तामाहुरमृताह्वयाम् SRtp_78b तामिस्रश्चान्धतामिस्रः SvaT_10.33c तामिस्रश्चान्धतामिस्रः MrgT_1,13.19c तामिस्रो ऽन्यो विपर्ययः SvaT_11.138d तामेतामद्वयामेके SRtp_202c तामेव धूलिं संगृह्य SvaT_13.34c तामेव धूलिं संगृह्य SvaT_13.36c तामेव मृत्तिकां पश्चाद् Stk_3.2c तामेव वाणीं सूक्ष्माख्याम् SRtp_80c ताम्बूलयोगसिद्ध्यर्थं SUp_6.49a ताम्बूलं ते निवेद्यते CakBhst_39d ताम्बूलं फलमेव च SvaT_4.6b ताम्रकुम्भकटाहाद्यं SUp_6.250a ताम्रपर्णो गभस्तिमान् MrgT_1,13.94d ताम्रमृच्छैलदारुजाम् SUp_6.120d ताम्रलोहशिलामृदा KubjT_19.122b ताम्रवर्णं गभस्तिमत् SvaT_10.252d ताम्रं कालिकया यथा SvaT_10.373d ताम्रं पित्तलसंभवम् SUp_6.123b ताम्रं मृण्मयमेव वा SvaT_2.156b ताम्रां कांसीं त्रिलोहीं वा SUp_6.267c ताम्रोपकरणे स्थितम् SUp_6.252d तारकं च प्रमोदकम् SvaT_11.146b तारकाक्षि तथा देवि KubjT_5.18c तारकाक्षि भयानके KubjT_24.132b तारकाचलिताकारं SvaT_12.156c तारकान्तस्थम् आत्मानं KubjT_12.24c तारकाः स चतुर्दश SvaT_10.509d तारकुम्भनिभाकारैर् SvaT_10.559a तारयन्ती प्रमोदिका SvaT_10.1071b तारयन्ती व्यवस्थिता KubjT_17.20b तारयन्ती सुतारणी SvaT_1.54b तारयेद् विदिता सती KubjT_19.18b तारयेद् विदिता सन्ती KubjT_19.17c तारं सुतारं तरणं SvaT_11.146a तारा चैव सुतारा च SvaT_10.1071a तारा तकारम् ऊरुगा KubjT_24.22b तारा तकारम् ऊरुस्था KubjT_17.107c तारा देवी नीलरूपा ToT_10.9a ताराद्यैः शक्तिभेदैश्च SvaT_10.1203a तारामण्डलकं वामे KubjT_16.76c तारामण्डलमध्यतः KubjT_12.25b ताराया दक्षिणे भागे ToT_1.4c ताराया मन्त्रराजं तु ToT_3.22a ताराया वद साम्प्रतम् ToT_4.1b तारायाः पूजनं महत् ToT_4.2b तारावती तु सा प्रोक्ता KubjT_12.25c तारा सुतारा तरणी SvaT_1.54a तारास्त्ररहिता त्र्यर्णा ToT_3.28a तारास्त्वंशास्तथैव च SvaT_7.31b तारां ज्योत्स्नां च कृष्णां वै SvaT_7.266c तारिणी कामरूपिणी ToT_6.53d तारिणी भववारिधौ ToT_6.29f तारिणी मूर्तिमत् स्वयम् ToT_6.51b तारिणी रमते सदा ToT_1.7b तारिणीं वाथ सुन्दरीम् ToT_9.8b तारेण विमलेन च SUp_6.120b तार्किके वधबन्धनम् SvaT_1.26b तार्किको दम्भसंयुक्तः SvaT_1.17c तालकैर्मुरजैस्तथा SvaT_10.746d तालखर्जूरपात्राणां SUp_6.264c तालजङ्घा सुजङ्घिका KubjT_21.56b तालत्रयसमन्वितम् SUp_6.155b तालत्रयं च दिग्बन्धः ToT_3.73c तालत्रयं छोटिकाभिर् ToT_4.23c तालद्वयं भवेद्धस्तश् SvaT_10.19c तालया चान्तरिक्षगान् SvaT_3.6d तालवृन्तैर् इव विभो CakBhst_36c तालात्प्रभृति तं ध्यायेद् SvaT_7.318a तालाशब्दं विधाय च SvaT_3.5d तालुकम्पो ऽथ नाभेश्च SvaT_7.281c तालुकं दर्शयेद्या तु SvaT_15.25c तालुके चार्धरात्रस्तु SvaT_7.38c तालुकोर्ध्वे विजानीयाद् SvaT_10.1172a तालुमध्यगतश्चरेत् SvaT_4.351d तालुमध्यगतः प्राणो SvaT_4.372a तालुमध्ये त्यजेत्तं तु SvaT_4.264c तालुमध्ये स्थितो रुद्रो Stk_23.11a तालुमूर्ध्नि व्यवस्थिते KubjT_24.124d तालुमूले च चन्द्रमाः गोर्स्(1)_57d तालुमूले न्यसेत् पश्चात् ToT_10.2c तालुरन्ध्रगतो धूमो SvaT_7.273c तालुस्थाने तु सम्भाषं KubjT_4.71c तालूर्ध्वे तु विजानत SvaT_10.1184d तालो द्वादशभिर्जानु- MrgT_4.28a ताल्वग्रे च व्यवस्थितः KubjT_5.129d तावच् चण्डाक्षिणीत्य् अग्रे KubjT_2.69a तावच् चण्डाक्षी बलवत् KubjT_2.65c तावच् चतुर्युगं देही SUp_6.278a तावच्छतुर्विनश्यति SvaT_6.93b तावज् जीवनम् उच्यते गोर्स्(2)_91 (=HYP 2.3)b तावज् जीवन्ति जन्तवः KubjT_9.34b तावज् जीवो भ्रमत्य् एव गोर्स्(2)_24c तावतीं गतिमाप्नोति SvaT_10.735c तावत् कम्पत्य् असौ योगी KubjT_4.19c तावत्कल्पान् महाभोगस् SUp_3.14e तावत्कल्पान् महाभोगैः SUp_4.41c तावत् कामः स्वयं क्षुभेत् KubjT_17.55d तावत् काल-भयं कुतः गोर्स्(2)_70b तावत् काल-भयं कुतः गोर्स्(2)_92 (=HYP 2.40)d तावत्कालं समादिशेत् SvaT_4.441d तावत्कोट्यस् तु वर्षाणि SUp_4.34c तावत् क्षुभ्यति तत् क्षेत्रं KubjT_20.43c तावत्तद्विषुवत्प्रोक्तम् SvaT_7.164a तावत् तस्य कुतः सिद्धिर् KubjT_25.97a तावत्तिष्ठन्ति ते मूढा SvaT_11.237c तावत्तु शक्तिविषुवत् SvaT_4.327a तावत् तेषां वरप्रदः KubjT_12.77b तावत् पश्यति श्रीनाथम् KubjT_1.10c तावत् पातो न शाम्भवः KubjT_3.91d तावत्प्रकृतिबन्धेन SvaT_12.80c तावत्यो नाडयः स्मृताः SvaT_7.10b तावत् स वर्षलक्षांस् तु SUp_4.44c तावत्स सकलो ज्ञेयो SvaT_7.239a तावत् सिद्धिः कुतो भवेत् KubjT_4.66b तावदब्दायुतानां स SUp_6.47a तावदष्टायुतान् पूर्वैर् SUp_6.226c तावदष्टायुतान्य् उच्चैः SUp_6.9c तावदाकर्षयेन्नृपम् SvaT_13.33b तावद् आत्मा समाप्यते KubjT_17.111d तावद् आनन्दतां व्रजेत् KubjT_13.25d तावद् आयान्ति योगिन्यः KubjT_23.144c तावदायुर्हरौ जनः MrgT_1,13.89d तावद् आराधयेद् देवि KubjT_3.50c तावद् आविष्टदेहस् तु KubjT_6.38a तावदुच्चारयेन्मन्त्रं SvaT_3.21a तावद् एव च विस्तीर्णा SUp_4.13c तावद् एव नियोजयेत् KubjT_5.79d तावद् एव स्मृतं ध्यानं गोर्स्(1)_93c तावद् देवि शतं प्रोक्तं KubjT_6.12a तावद् बिन्दुर् न गच्छति गोर्स्(2)_70d तावद्भिरेव चोद्घातैर् Stk_21.13c तावद्भिर्योजनैरेव SvaT_10.435c तावद्भ्रमति संसारे SvaT_6.32a तावद्भ्रमति संसारे Stk_20.5c तावद्युगसहस्राणि SUp_4.36c तावद्युगसहस्राणि SUp_6.11c तावद्युगसहस्राणि SUp_6.269a तावद्युगानि संभोगैः SUp_6.260a तावद् योगिमयं खिलम् KubjT_2.38d तावद्वर्षशताद् ऊर्ध्वं SUp_6.77c तावद्वर्षसहस्राणि SUp_5.24c तावद्वर्षसहस्राणि SUp_6.25a तावद्वर्षसहस्राणि SUp_6.45a तावद्वर्षसहस्राणि SUp_6.50a तावद्वर्षसहस्राणि SUp_6.82c तावद्वर्षसहस्राणि SUp_6.86c तावद्वर्षसहस्राणि SUp_6.198c तावद्वर्षसहस्राणि SUp_6.201c तावद्वर्षसहस्राणि SUp_6.258a तावद्वर्षसहस्राणि SUp_6.275a तावद्वर्षसहस्राणि SUp_7.94c तावद् वेद्याश् च विस्तरः SUp_2.2b तावन्ति वर्षलक्षाणि SUp_6.48a तावन्ति वर्षलक्षाणि SUp_6.242c तावन् न कारयेद् दीक्षाम् KubjT_3.111c तावन् न कारयेद् दीक्षां KubjT_3.53c तावन् न जायते शीघ्रम् KubjT_3.81c तावन् मन्त्री जपेन् मन्त्रं VT_379a तावन्मात्रं समुद्धृत्य SUp_5.5c तावन् माया प्रवर्तते KubjT_6.78d ता वसन्ति गुणोपेता SvaT_10.467c तावुभौ हतकल्मषौ MrgT_3.51d तावोच्छुष्म इहायाता KubjT_2.88a तासामुपरि दीप्तश्रीर् MrgT_1,13.157c तासां नामानि वक्ष्यामि SvaT_1.53c तासां नामानि वक्ष्यामि SvaT_9.25a तासां मध्ये तु देवेशि SvaT_7.14a तासां मन्त्रान्निबोध मे SvaT_1.65d तासां माहेश्वरी शक्तिः MrgT_1,7.11a तासां लक्षणम् आख्याहि KubjT_6.49c तासां वाच्यः शिवो ऽव्ययः SvaT_4.266b तासां सङ्ख्या न विद्यते KubjT_25.105d तासु जातं जगत् सर्वं KubjT_15.5c तासु नित्यबलिं हरेत् SUp_4.16d तासु ये वायवस्ते ऽपि SvaT_4.301c तासु संचरतः सिद्धिं SvaT_7.18c तास्ताः सर्वा भेदमायान्ति सृष्टौ MrgT_1,2.28d तास् तु क्षुब्धा यदा काले KubjT_14.66a तां चतुष्पथे निखनेत् SvaT_6.74a तां चैवार्धतुटिं त्यक्त्वा SvaT_7.75c तां ताम् एवानुवर्तते SUp_7.123d तां तां गतिमवाप्नुयात् SvaT_4.380b तां तां गतिमवाप्नुयात् SvaT_4.386b तां दिशं तु समाश्रयेत् KubjT_20.33d तां दृष्ट्वा प्रहसिता माता KubjT_2.86c तां दृष्ट्वा मोहिता माता KubjT_2.87a तां दृष्ट्वा शिवतां व्रजेत् SvaT_12.160b तां प्रवक्ष्यामि सुव्रते SvaT_10.1241d तां भित्त्वा तु वरानने SvaT_10.1223d तां भित्त्वात्र वरारोहे SvaT_10.1240c तां वै तु भेदयेच्छक्तिं SvaT_4.383a तांश्च सर्वाननामयम् MrgT_1,1.4b तांश्चावलोकयेत् सूत्रे SvaT_3.177c तां श्रियं प्राप्तुमिच्छुभिः SvaT_10.826b तां सदा पर्युपासते SvaT_10.990b तांस्तान्स साधयत्येव SvaT_2.289c तां स्वधाम्नि सदोदिते CakBhst_30b तिथयश्चैवमारभ्य SvaT_7.80c तिथयस्ताः प्रकीर्तिताः SvaT_7.62d तिथयः पञ्च संस्थिताः SvaT_7.91b तिथिच्छेदे ऋणं ज्ञेयं SvaT_7.65c तिथिच्छेदेन वै तत्र SvaT_7.70a तिथिनक्षत्रसंयुतम् KubjT_20.39d तिथिर्वै साधकेन तु SvaT_7.81b तिथिलक्षो भुवर्लोको MrgT_1,13.114c तिथिसङ्ख्याकलैर् युक्ता KubjT_10.13c तिथिं वेलां यदाभ्यसेत् SvaT_7.204b तिथीशो भारभूतिश् च KubjT_10.121a तिथ्याद्यान्तपदं यान्ति KubjT_17.65a तिन्तिडीकफलानि च SUp_6.20d तिमिराक्रान्तचक्षुषाम् SvaT_10.367b तिमिरादिर्यथारोग्य- SRtp_239c तिरश्चीनो यत्र श्रवणपथम् उल्लङ्घ्य विलसन् Saul_58c तिरस् कुर्वन्न् एतत् स्वम् अपि वपुर् ईशस् तिरयति Saul_24b तिरस्कृतांशुमज्ज्योतिर् MrgT_1,13.42a तिरोदधाति भगवान् SRtp_264c तिरोभावमनुग्रहम् SvaT_10.1204d तिरोभावमनुग्रहम् SvaT_10.1259b तिरोभावविमुक्तयः MrgT_1,2.3b 'तिरोषा कलहप्रिया KubjT_21.91d तिर्यक्कृत्वा करं वामं SvaT_14.2a तिर्यक् चैव कथं भवेत् Stk_20.1b तिर्यक्त्रिगुणविस्तारम् SvaT_10.758a तिर्यगूर्ध्वमधश्चैव Stk_10.2c तिर्यगूर्ध्वमधस्ताच्च SvaT_11.60c तिर्यगूर्ध्वमधः प्रिये SvaT_7.8b तिर्यगूर्ध्वमधः स्थिताः SvaT_3.85b तिर्यगूर्ध्वमधःस्थिताः SvaT_4.300d तिर्यग्गो द्विगुणो विभुः SvaT_10.880b तिर्यग्योनिं ह्य् असौ याति KubjT_23.111a तिर्यग्रेखाग्रमूलगम् KubjT_6.45b तिर्यङ्नारकिसत्त्वानां SvaT_10.537a तिर्यङ्मनुजदेवानां SUp_7.134c तिलकं कुलवर्त्मतः ToT_3.41b तिलकैः पुण्ड्रकैः पट्टैर् MrgT_3.3c तिलतुल्यफलं स्मृतम् SUp_4.45b तिलतैलं विना नरः SUp_4.58d तिलधेनुं प्रदद्याद् यः SUp_6.70a तिलव्रीहिघृतादिकम् SvaT_3.41d तिलसंख्यांस् तिलान् हुत्वा ह्य् SUp_4.44a तिलं जुह्याद् विचक्षणि VT_393d तिलाज्यादिसमायुक्ता SvaT_4.507c तिलार्थं तण्डुलैः कुर्याद् SUp_4.61c तिलेषु च यथा तैलं Stk_23.4a तिलैर्घृतेन वातांश्च SvaT_10.413c तिलैर्लवणसम्मिश्रैस् SvaT_6.81c तिलैर्वाथ घृतेन वा SvaT_4.448b तिलैर् होमं प्रकुर्वीत KubjT_8.37a तिलैर् होमं प्रकुर्वीत KubjT_8.46c तिलैः शस्तो घृतान्वितैः SvaT_2.280b तिलैः सर्वं तु कारयेत् SvaT_2.212b तिष्ठते तत्र देवेशः SvaT_10.23a तिष्ठते तु कुजेश्वरः KubjT_9.25d तिष्ठते ऽनन्तविक्रमः SvaT_10.656d तिष्ठते ऽनाहतो देवश् KubjT_11.108c तिष्ठते भूतकुम्भवत् KubjT_10.96d तिष्ठते भृगुनन्दनः SvaT_10.504d तिष्ठते भैरवीशानो KubjT_1.7c तिष्ठते यस्य 'सौ नाथे KubjT_25.193c तिष्ठते वनपल्लिका KubjT_2.37b तिष्ठते सततं मन्त्री KubjT_25.81a तिष्ठते सुरपूजितः SvaT_10.514d तिष्ठते सुरपूजिता SvaT_10.1020b तिष्ठत्यत्र महाबलः SvaT_10.653d तिष्ठत्यत्र महाबलः SvaT_10.654d तिष्ठत्यनिलधारिता SvaT_10.485b तिष्ठत्यमितविक्रमः SvaT_10.652d तिष्ठत्यमितविक्रमैः SvaT_10.650d तिष्ठत्य् एका सुभाविता KubjT_3.12d तिष्ठन् जाग्रन् स्वपन् गच्छन् KubjT_8.78c तिष्ठन्ति दश नाडिकाः गोर्स्(1)_22d तिष्ठन्ति दश-नाडिकाः गोर्स्(2)_31 (=1|22)d तिष्ठन्ति न मृतस्यार्थे SUp_6.166c तिष्ठन्ति परमेश्वरि ToT_7.37d तिष्ठन्ति भावितात्मानः SvaT_10.267c तिष्ठन्ति भुवनेषु ते SvaT_10.1168d तिष्ठन्ति मण्डले लीनाः KubjT_25.0*10c तिष्ठन्ति मोहितात्मानो SvaT_11.242a तिष्ठन्ति सर्वदा तत्र SvaT_10.448c तिष्ठन्तो ऽपसृजन्त्यपः SvaT_10.430d तिष्ठन्न् अप्य् अवसीदति SUp_7.124d तिष्ठस्वान्यत्र भाविता KubjT_23.61d तिष्ठेत्प्रकृतिनिर्मुक्तः SvaT_12.79c तिष्ठेत्स यत्र वै प्राण SvaT_4.374a तिष्ठेद् आप्रलयं सुखी SUp_6.97d तिष्ठेद्वे वडवामुखः SvaT_10.273d तिष्ठेद्वै तत्त्ववृत्तितः SvaT_7.241b तिष्ठेन्नैकमपि क्षणम् MrgT_3.92d तिसृभिस्तिसृभिर्होमं SvaT_4.121a तिसृभिस्तिसृभिर्होमात् SvaT_4.138c तिस्रः कोट्यो ऽर्धकोटिश्च SvaT_10.1153c तिस्रः पञ्च दशैका वा SvaT_4.448a तिस्रो नाड्य उदाहृताः गोर्स्(1)_23d तिस्रो नाड्य उदाहृताः गोर्स्(2)_32 (=1|23)b तिस्रो मात्राः स्थिता यत्र गोर्स्(2)_87c तिस्रो ऽवस्थाश्च तद्गताः SvaT_11.67d तीक्ष्णतुण्डस्तथैव च SvaT_10.36b तीक्ष्णासिश्च तथैव च SvaT_10.87b तीरं तु समवायिन्या KubjT_25.83c तीर्थकोटिभिर् आवृतम् KubjT_2.26d तीर्थङ्करो गुरुर् यस्मात् KubjT_23.110c तीर्थनिर्धूतकल्मषाः SUp_6.198b तीर्थम् आरिषम् उच्यते SUp_5.47b तीर्थमावाहनं चरेत् ToT_3.42d तीर्थयात्रागतं शान्तं SUp_6.196a तीर्थयात्रा व्रतानि च Dka_63d तीर्थस्थानेषु यः श्राद्धं SUp_6.195a तीर्थं चैव परं शान्तं SvaT_7.251c तीर्थं प्रदेशिनीमूले SUp_5.46c तीर्थं संगृह्य देवेशि SvaT_2.14a तीर्थानां कोटिरुद्दिष्टा SvaT_10.249a तीर्थानि कृतकान्य् अपि KubjT_23.105b तीर्थानि तोयपूर्णानि KubjT_23.108c तीर्थे योगिनिषेविते CakBhst_7b तीर्यक् त्वं च पुनः पुनः SvaT_12.47d तीव्रत्वं सम्प्रपद्यते KubjT_3.90d तीव्रत्वे ऽपि हि सञ्जाते KubjT_12.13a तीव्रमन्त्रपदस्तम्भे KubjT_4.45a तीव्रवेगा सुदुःसहा SvaT_11.235b तीव्रशक्तिनिपातो ऽस्य KubjT_3.89c तुङ्गशृङ्गपरिच्छदः MrgT_1,13.111b तुटद्वयं समाश्रित्य SvaT_4.280a तुटयः षोडश प्राणे SvaT_7.27a तुटयः षोडशैवोक्ताः SvaT_4.282a तुटिभिः पञ्चदशभिः SvaT_7.65a तुटिर्लवो निमेषश्च SvaT_4.283a तुटिषोडशमानेन SvaT_4.235a तुटिषोडशसंयुक्तः SvaT_4.279c तुटिः षोडशका या तु SvaT_4.327c तुट्यर्धमपरं निशा SvaT_7.78b तुट्यर्धं चाप्यधश्चोर्ध्वं SvaT_7.62a तुट्यर्धं तु दिनं भवेत् SvaT_7.63b तुट्यर्धं तु भवेत् प्रिये SvaT_7.36d तुट्यर्धं तु वरारोहे SvaT_7.39c तुट्यर्धं यत्प्रकीर्तितम् SvaT_7.69b तुट्यादिप्रत्ययस्यार्थः MrgT_1,10.14a तुट्यादिप्रलयावधिः SvaT_11.99b तुट्यादिभिः कलाभिश्च SvaT_11.311a तुदन्नपि न रोगिणम् MrgT_1,7.18b तुभ्यं भव भवज्जुषाम् BhStc_100b तुभ्यं मदनमर्दिने BhStc_91b तुम्बुरुबीजमध्यस्थे KubjT_24.128c तुम्बुरुर्नारदस्तथा SvaT_10.840d तुम्बुरुर्नारदस्य च SvaT_10.155b तुम्बुरुं कर्णिकोपरि VT_96b तुम्बुरुं मूर्ध्नि विन्यसेत् VT_209b तुरीया कापि त्वं दुरधिगमनिःसीममहिमा Saul_98c तुरीयोद्यानविकसत्- CakBhst_21a तुरुष्कं सिह्णकं प्रोक्तं KubjT_25.228c तुर्यद्वारं विशेत्तद्धि SvaT_4.449c तुर्यपीठप्रतिष्ठानं CakBhst_12c तुर्यस्थानं विभेदयेत् SvaT_3.50d तुर्यातीतं सदाशिवम् Stk_2.7d तुलाकोटिक्वाणैः किलिकिलितम् ईशानरिपुणा Saul_86d तुलान्तं तालुकान्तरे SvaT_7.110d तुलापुरुषयोगो ऽयम् Stk_21.16c तुलाम् अध्यारोढुं कथम् इव विलज्जेत कलया Saul_62d तुलासंक्रान्तिरेषोक्ता SvaT_7.114c तुल्यदर्शी भवेन्नित्यं SvaT_7.244c तुल्यभूतनिषेविता MrgT_1,13.48d तुल्यस्थानपदान्तरम् SUp_4.10d तुल्यं साधर्म्ययोगतः MrgT_3.123b तुल्ये सति परिक्लेशे SUp_7.119c तुल्ये सत्य् अपि कर्तव्ये SUp_7.126a तुल्यैवाकल्पनार्थजा SRtp_208d तुषान्कुट्टयतीव सः Stk_12.6d तुषारकणधूसरा SvaT_10.1232b तुषारकणिकाभासे KubjT_24.122a तुषारकिरणत्विषम् SvaT_2.83d तुष्टचित्तस् तु वत्सलः KubjT_11.104b तुष्टयो नव कीर्तिताः SvaT_10.1070d तुष्टः सर्वं करिष्यसि BhStc_78d तुष्टिर्नुरकृतार्थस्य MrgT_1,11.2c तुष्टिर्मिथ्यास्वरूपत्वात् MrgT_1,11.5a तुष्टो ऽहं कालिके तुभ्यं KubjT_1.30a तुष्टो ऽहं तव क्लिन्नया KubjT_1.17d तुष्टो ऽहं तस्य देवेशि KubjT_24.146a तुष्टो ऽहं परमार्थतः KubjT_1.18d तुहिनं तु रवेर् इव KubjT_9.46b तुहिनं तु रवेर् यथा KubjT_23.170b तूपनिषद्गायने रताम् VT_109d तूर्णं तत् किं प्रतीक्षसे BhStc_89d तूर्यशब्दजयध्वान- SvaT_10.584c तृणकाष्ठादिगहने SUp_7.70a तृणगुल्मसरीसृपम् KubjT_13.89d तृण वृक्षलतादीनां KubjT_23.123c तृणाग्रं यावदागता Stk_20.6d तृतीयपट्क्तिकोष्ठेषु VT_57a तृतीयभागे पूजा स्वाद् SUp_2.3c तृतीयम् अष्टकोष्ठस्थं VT_63c तृतीयस्तु बलाहकः SvaT_10.272d तृतीयं करणं दिव्यं SvaT_4.362a तृतीयं चापराह्णे वै SvaT_7.169a तृतीयं दण्डपाणिकम् KubjT_19.6d तृतीयं दशनं देव्या KubjT_18.65a तृतीयं नयनं तस्या SvaT_10.718a तृतीयं नयनं देव्या KubjT_4.83c तृतीयं नाडिगं कुर्याच् SvaT_4.297c तृतीयं नाडिविषुवत् SvaT_4.317a तृतीयं परिकल्पयेत् SvaT_1.61d तृतीयं भूचरीनाथः KubjT_25.203c तृतीयं व-म-मध्यगम् KubjT_5.36d तृतीयं शृणु साम्प्रतम् KubjT_24.37d तृतीयं सर्वशैलानां KubjT_1.22c तृतीयः समनास्थाने SvaT_4.331a तृतीया चैव माहेन्द्री VT_381c तृतीया ते दृष्तिर् दरदलितहेमाम्बुजरुचिः Saul_48c तृतीया पङ्क्तिरुच्यते SvaT_10.1058b तृतीया शशिनी ज्ञेया KubjT_15.6c तृतीया श्रोत्रिका नाम KubjT_14.38c तृतीया सत्यलोकगा SvaT_10.176d तृतीये चैव लोकेशान् SvaT_2.123a तृतीये तु सुसिद्धः स्याद् SvaT_8.23a तृतीये दलसन्धींश्च SvaT_5.23a तृतीये द्वापरे कल्पे KubjT_20.6a तृतीयेन तु योगेन KubjT_13.20a तृतीये पश्यते सिद्धान् SvaT_12.150c तृतीये मण्डले स्थितः SvaT_3.193d तृतीये वायुपथे चैव SvaT_10.468a तृतीये शाम्भवी नाम SvaT_10.993c तृतीये स्यात्कचाग्रकम् MrgT_1,13.6d तृतीयो यो भवेत् ताभ्यां गोर्स्(1)_56c तृत्वेदय ? समन्वितः VT_262d तृप्तात्मानं तु भावयेत् SvaT_4.453b तृप्ताहं देवदेवेश KubjT_4.1a तृप्ताः सन्तः प्रपश्यन्ति KubjT_10.17c तृप्यन्तूच्चारयन् क्षिपेत् SvaT_3.209b तृष्णया शृङ्खलीकृतः SUp_7.104b तृष्णा च कामदा भोगा KubjT_21.84c तृष्णादाहविनिर्मुक्त SvaT_12.87a तृष्णा रागवती मोहा KubjT_15.18a ते कुम्भकेन संरुद्धा SvaT_4.364c ते क्रोधरागबहुलं SvaT_10.440a ते गोपिता मया देवि KubjT_4.8a ते च न स्तः शिवं विना SRtp_129d ते च पञ्चाष्टका रुद्रास् SvaT_7.45a ते च मन्त्रेश्वरव्यक्त- MrgT_1,4.6a ते चरन्त्यनुपूर्वशः SvaT_7.156b ते च विद्येश्वराष्टकाः SvaT_7.45d ते च सादाख्यपर्यन्ते SvaT_11.55c ते चाध ऊर्ध्वगे प्राणे SvaT_7.131c ते चानन्तप्रभृतयो MrgT_1,13.159c ते चावर्त्य विमुच्यन्ते SUp_1.34c ते जना वशमायान्ति Stk_16.12c तेजश्चेतो द्विरभ्यस्य Stk_8.41c तेजसस्तूदयन्ति ते SvaT_4.281b तेजसा कृष्णवर्णकाः SvaT_10.981b तेजसा तुल्यमण्डलम् SvaT_10.913d तेजसा तुल्यवर्चसम् SvaT_10.935b तेजसामिव सङ्ग्रहः SvaT_10.781b तेजसां तु विराजते SvaT_10.810b तेजसे ऽनन्तरूपो ऽहं KubjT_3.95c तेजस्कन्धासनं तुभ्यं KubjT_2.72c तेजस्तत्त्वमतश्चोर्ध्वं SvaT_10.855a तेजस्तत्त्वं तु तं देवि KubjT_15.36a तेजस्तद्धर्मदर्शनात् MrgT_1,12.31b तेजस्त्वेवं स्थितं देवि SvaT_12.6a तेजस्यूष्मणि संस्थितम् SvaT_12.5d तेजस्वी च बुभुक्षा पीडा वा जायते ऽग्निदिक्पत्रे Stk_10.25/b तेजस्वी तेजसो मार्गे KubjT_19.35c तेजस्वी बलवानहम् SvaT_12.37b तेजस्वी बलसम्पन्नो VT_186c तेजः प्रशान्तिः संतोषो SvaT_10.63c तेजःसृष्टेस् तु संस्थानं KubjT_20.5c तेजा तेजवती वह्निः KubjT_21.40a तेजिनी दहनी दिना KubjT_15.22b तेजेशश्च ध्रुवेशश्च SvaT_10.1174a तेजेशो वैमलानां च SvaT_11.72c तेजोदेदीप्यवर्चसम् KubjT_7.17b तेजोद्घातास्त्रयस्तेषु SvaT_5.64c तेजो ऽपचयराशौ तु SvaT_7.3a तेजोबलधनप्रजः MrgT_1,13.91d तेजोभाभिः प्रदीप्यन्ते KubjT_2.66c तेजोभूतं विचिन्तयेत् SvaT_5.64b तेजोमण्डलमध्यगः KubjT_15.31b तेजोमण्डलमुच्यते SvaT_10.857d तेजोमण्डलसंस्थिताः SvaT_10.925b तेजोमयं महाशुभ्रं SvaT_2.61a तेजोराशिम् अनामयम् KubjT_15.3d तेजोरूपं सुभास्वरम् KubjT_15.2b तेजोरूपा महादेव्यो KubjT_14.88c तेजो-रेफ-मयं प्रवाल-रुचिरं रुद्रेण यत् सङ्गतम् गोर्स्(1)_71b तेजोवती तथाग्नेय्यां SvaT_10.133a तेजोवारिमहीद्रव्यं MrgT_1,12.14c तेजोहानिश्च जायते SvaT_7.191b ते ज्ञेयास् त्वत्प्रसादेन KubjT_4.38c ते ज्येष्ठाः क्रमसन्ताने KubjT_3.118c ते तत्रैव स्थिता लोके SvaT_10.255c ते तत्स्थित्यन्तमाह्लादं MrgT_1,13.174c ते तमृग्भिर्यजुर्भिश्च MrgT_1,1.19a ते तस्यामपि पठ्यन्ते MrgT_1,13.5c ते तिस्ठन्त्यतिनिर्मलाः SvaT_11.238d ते तु गच्छन्ति तत्स्थानं SvaT_10.546c ते ऽत्र पाल्याः प्रयत्नेन SvaT_4.90a ते ऽत्र यान्ति मनीषिणः SvaT_10.1037d ते ऽत्र सर्वे विनिर्गताः KubjT_7.7b ते दोषा नाशम् आयान्ति KubjT_24.168a ते धर्माः स्कन्दनन्दिभ्याम् SUp_1.7a तेन कर्मेन्द्रियाणि तु SvaT_12.14b तेन कामेश्वरी भव KubjT_2.89b तेन कार्यम् इदं देवि KubjT_24.167a तेन कार्येण देवेश KubjT_3.35a तेन कुब्जेश्वरी परा KubjT_16.88b तेन कूपेति विश्रुतः KubjT_25.68b तेन कौमारिकाखण्डं KubjT_2.118c तेन खड्गम् इति प्रोक्तम् KubjT_25.133a तेन गीतस्त्वनाश्रितः SvaT_11.23b तेन गुप्तेन गुप्तास् ते KubjT_4.9c तेन गृद्ध्रधरः स्मृतः SvaT_10.426d तेन चक्रं प्रकीर्तितम् Stk_10.17b तेन चाधिष्ठिताः सर्वे SvaT_3.25a तेन चापूरितमिदं Stk_13.20c तेन चापूरिता तनुः SvaT_4.406d तेन चापूरिताशेषं SvaT_4.408a तेन चावाहयेद्देवि SvaT_9.21c तेन जम्बूनदी जाता SvaT_10.191c तेन जातं जगत् सर्वं KubjT_2.104c तेन जाम्बूनदं लोके SvaT_10.193a तेन ज्ञातं जगत् सर्वं KubjT_6.109c तेन ज्ञातः सदाशिवः VT_233d तेन तज् जालसंज्ञकम् KubjT_2.51d तेन तत् पूर्णसंज्ञितम् KubjT_11.65b तेन तन्तुगताकारं MrgT_1,9.20c तेन तन्तुशतं कुर्याद् KubjT_24.158a तेन तं नारसिंहत्वं KubjT_10.36c तेन ते कारणत्वेन KubjT_12.75c तेन ते क्लेदनामार्गं KubjT_3.40c तेन ते ऽग्निं महात्मानो SvaT_10.866a तेन ते न प्रसिध्यन्ति KubjT_4.8c तेन त्वं कुब्जिका प्रोक्ता KubjT_16.27a तेन त्वं पूर्णरूपिणी KubjT_2.70d तेन देवगणाः सर्वे KubjT_3.4c तेन देवि मया प्रोक्तम् KubjT_25.86a तेन देवि मया प्रोक्ताः KubjT_25.107a तेन देवि व्रतं प्रोक्तं KubjT_25.40c तेन देवि समाख्यातं KubjT_25.70c तेन नामा कनीयसी KubjT_6.100b तेन नाराचम् आख्यातं KubjT_25.137a तेन नित्या समाख्याता KubjT_10.41c तेन नैरोधिकं नाम KubjT_11.84c तेन पीठेश्वरी त्वं वै KubjT_2.72a तेन पूर्यष्टकं प्रोक्तम् KubjT_15.32c तेन प्रकाशरूपेण MrgT_1,10.10a तेन प्रदीपकल्पेन MrgT_1,10.5a तेन बन्धस्तयोर्मतः SRtp_251d तेन बन्धो ऽस्ति बन्धश्च SRtp_253c ते न बुध्यन्ति शङ्करम् Stk_15.4d तेन मण्डल कीर्तितम् KubjT_25.0*8d तेन मण्डलम् अभ्यर्च्य[ü] KubjT_25.0*12c तेन मण्डलम् उच्यते KubjT_25.0*9d ते नमस्याः स्वभक्तितः SUp_7.138d तेन मातेति विख्याता KubjT_25.159a तेन मार्गेण गन्तव्यं KubjT_25.148a तेन मार्गेण चाभ्यसेत् KubjT_13.14d तेन मुद्रा समाख्याता KubjT_6.76c तेन मुद्रा समाख्याता KubjT_6.86a तेन मौनीति विज्ञेयः KubjT_25.126c तेन रथ्या स्मृता नाडी KubjT_25.79a तेन रुद्राक्षमालाया KubjT_5.131a तेन रूपवतानां तु KubjT_19.66a तेन रूपेण देवेशि ToT_7.8c तेन विख्यातकीर्तिस् तु KubjT_1.14c तेन विद्याव्रतं प्रिये KubjT_25.36b तेन विद्याव्रतं प्रिये KubjT_25.43b तेन विद्याव्रतं स्मृतम् KubjT_25.37b तेन विद्येति गीयते SRtp_109b तेन वीणाशिखा स्मृता VT_11d तेन वेगान् मयाख्यातम् KubjT_25.127c तेन वेधो न कर्तव्यो KubjT_10.74a तेन शक्तिः परापेक्षं SRtp_294c तेन शङ्खमयं प्रोक्तम् KubjT_5.128a तेन शुद्धेन शुद्धानि त्व् SvaT_10.6a तेन श्रीशैलम् उद्दिष्टं KubjT_2.28c तेन सङ्क्षोभ्य चात्मानम् KubjT_11.85c तेन सङ्क्षोभ्य चात्मानं KubjT_11.83c तेन सत्येन गृह्णन्तु KubjT_23.143c तेन संयोजितो जन्तुः SvaT_4.410c तेन सा कुब्जिका नाम KubjT_17.30c तेन सा तु सरस्वती SvaT_10.849b तेन सा मालिनी स्मृता KubjT_6.84d तेन सार्धं महादेवी ToT_1.8c तेन सार्धं महामाया ToT_1.7a तेन सार्धं रमन्ति ताः KubjT_15.23d तेन सूत्रेति कीर्तिता KubjT_5.119d तेन स्थितेन तिष्ठन्ति KubjT_25.72a तेन स्वभावसिद्धेन MrgT_1,2.4a तेनाक्रान्तं महादेवि SvaT_9.97a तेनाचम्य भवेच् छुद्धः SUp_5.45c तेनात्मनि न योजयेत् Stk_3.8b तेनात्मानं विसर्पितम् KubjT_11.45b तेनाधमपदं याति KubjT_12.9a तेनापि तदधः प्रोक्तं SvaT_8.34c तेनाप्यायितदेहस् तु KubjT_9.8c तेनाप्लावितमात्मानं SvaT_7.223c तेनाप्लावितमात्मानं Stk_2.8c तेनामृतेन चात्मानं KubjT_12.65c तेनालोड्य तु होमयेत् VT_166d तेनासौ केतुमालेति SvaT_10.195c तेनासौ त्रिदशेश्वरः KubjT_8.55d तेनासौ हाटकः प्रोक्तो SvaT_10.120a तेनास्य चेतसः स्थैर्यं MrgT_4.60c तेनाहम् इदम् आगतः KubjT_3.7b तेनाहं राधितो देवि KubjT_24.145a ते निष्ठाव्रतिनः स्मृताः MrgT_3.8d तेनेदम् ओड्डियानकम् KubjT_2.40d तेनेदं कथितं देवि KubjT_25.91c तेनेदं कथितं भद्रे KubjT_25.150a तेनेदं कामरूपं तु KubjT_2.90a तेनेदं चाग्रकोटिस्थं KubjT_11.73c तेनेदं ज्ञानमुख्यं तु SvaT_10.707a तेनेदं दर्शितं मया KubjT_12.87d तेनेदं परमं स्मृतम् KubjT_25.232d तेनेदं मणिपूरकम् KubjT_11.19b तेनेदं मणिपूरकम् KubjT_12.40b तेनेदं शीघ्रसिद्धिदम् KubjT_19.72b तेनेदं श्रीमतं प्रोक्तं KubjT_20.68c तेनेदं संस्फुटं मया KubjT_19.74d तेनेदं सिद्धसन्तानं KubjT_3.86a तेनेन्द्रियार्थसंसर्ग- MrgT_4.6a तेनैके समधिष्ठिताः SRtp_284d तेनैतं यज्ञरक्षार्थं SvaT_3.86c तेनैव कण्तकैर् विद्ध्वा VT_275a तेनैव चास्त्रभूतेन SvaT_4.175a तेनैव तु विधानतः VT_214b तेनैव दहनं कार्यम् SvaT_2.37a तेनैव निर्गत्ं भूयः SUp_7.108c तेनैव परिकल्पयेत् SvaT_9.22b तेनैव पार्थिवे लिङ्गे ToT_8.22a तेनैव वरदा देव्यो VT_12c तेनैव वर्तते वायुर् ToT_8.16a तेनैव वारिणा देवि SvaT_11.244c तेनैव सह गच्छति KubjT_25.72b तेनैव सह तिष्ठति SvaT_10.428b तेनैव सह मोदते SvaT_10.1043b तेनैवानाहतं जातं KubjT_11.26a तेनैषा खेचरी नाम गोर्स्(2)_67 (=HYP 3.41)c तेनैषा मालिनी स्मृता KubjT_4.108b तेनैषा समुदाहृता KubjT_5.132d तेनोक्ता सहजा कला KubjT_25.161b तेनोपचर्यते भद्रे KubjT_12.57a तेनोपसर्गा जायन्ते SvaT_10.433a तेनोपादानमप्यस्ति MrgT_1,9.3c ते ऽपि तत्कृतिमस्तके MrgT_1,13.5d ते ऽपि पापविनिर्मुक्ताः SUp_4.56c ते ऽपि प्रोक्ताः कृत्यभेदेन सद्भिः MrgT_1,3.14d ते ऽपि यान्ति शिवस्थानं SUp_4.57c ते ऽपि यान्ति शिवं पुरम् SUp_6.185d ते ऽपि शुद्ध्यन्ति तद्वशात् SvaT_10.379b तेपुः शिवं प्रतिष्ठाप्य MrgT_1,1.2c ते पूज्यास् तु प्रयत्नतः KubjT_24.163b ते प्रयान्ति परं तत्त्वं SvaT_11.276a ते प्रयान्ति हरस्थानं SvaT_10.609a ते भुवः क्रोशमात्रेण SvaT_10.430c ते भोगान् प्राप्य मुच्यन्ते SUp_1.33c ते भोगैर् विविधैर् दिव्यैः SUp_6.187a तेभ्यः प्राप्य शिवज्ञानं SUp_4.29c तेभ्यः समात्रका देवा MrgT_1,12.2c तेभ्यो दशगुणश्रीकान् MrgT_1,13.148c तेभ्यो ऽधिकाः परे ऽन्ये तु SRtp_51a तेभ्यो भूतान्यजीजनत् SvaT_11.76d तेभ्यो लक्षाध्रुवो देवि SvaT_10.509c तेभ्यो ऽवगत्य दृग्ज्योतिर् MrgT_1,1.28a ते मुच्यन्ते कथं घोराद् SUp_1.3c ते मोचयन्ति भविनो भवपङ्कमग्नान् MrgT_1,5.18c ते यान्ति चैश्वरं बोधं SvaT_10.755a ते यान्ति तादृशीं मूर्तिं SvaT_10.788a ते यान्ति परमं स्थानं Dka_42c ते रुद्रा रुद्रलोकेशा SUp_7.139c ते रुद्रास् ते मुनीन्द्राश् च SUp_7.138c ते रोगोदकवर्षिणः SvaT_10.438b ते लवाः परिकीर्तिताः SvaT_7.27d ते वर्णाः पञ्चप्रणवैः KubjT_5.76a ते वव्रिरे शिवज्ञानं MrgT_1,1.20a ते वसन्ति महात्मानो SvaT_10.453a ते वायुं यान्ति मिश्रिताः SvaT_10.455d ते विशन्ति महादेवि SvaT_10.108a ते वै दिव्यैश्च कुसुमैर् SvaT_10.443c ते वै षङ्गुणितास्तत्र SvaT_7.134c ते वै सारस्वतं लोकं SvaT_10.843a ते वै सारस्वतं स्थानं SvaT_10.842a ते व्रजन्ति ततस्तूर्ध्वं SvaT_10.450a ते व्रजन्त्येश्वरं पदम् SvaT_10.1170b ते व्रजन्त्यैश्वरं पदम् SvaT_11.74b ते शिवा नात्र संशयः SUp_1.9d तेषामतीतास्ते ज्ञेया SvaT_11.183c तेषामनन्तः सूक्ष्मश्च MrgT_1,4.3a तेषाम् अपि न चाख्यातं VT_9c तेषामायुः प्रकीर्तितम् SvaT_10.214b तेषामायुः प्रकीर्तितम् SvaT_10.234d तेषामुपरि निशेष- MrgT_1,13.32c तेषाम् एव विधिः स्फुटम् KubjT_4.28d तेषां कृत्वाभिषेकं तु SvaT_4.483a तेषां गन्धोपचारं तु SvaT_10.346a तेषां च वस्त्रतन्तूनां SUp_6.257c तेषां चैवोपरिष्टात्तु SvaT_10.1039a तेषां तत्परमं पदम् SvaT_11.72b तेषां तत्र निवासिनाम् SvaT_10.937d तेषां तल्लिङ्गमौत्सुक्यं MrgT_1,5.4c तेषां तु समुदाहृताः SvaT_10.461d तेषां तेजोनिधेरथ SvaT_10.495d तेषां धूमेन लिङ्गेन MrgT_1,9.8c तेषां नामाङ्कितानीह SvaT_10.280a तेषां नामानि कथ्यन्ते SvaT_10.1048a तेषां नामानि मे शृणु SvaT_10.252b तेषां नामानि वक्ष्यामि SvaT_10.79a तेषां नामानि वै शृणु SvaT_10.1197d तेषां नाम्ना च वर्षाणि SvaT_10.316a तेषां नाम्ना तु ते द्वीपा SvaT_10.283c तेषां पुराणि वियायां SRtp_25c तेषां पूर्वेण मन्दरः MrgT_1,13.71d तेषां पूर्वोदिताद्धेतोर् MrgT_1,9.9c तेषां प्रत्यङ्गिरा भवेत् KubjT_9.43b तेषां प्रत्यङ्गिरा भवेत् KubjT_18.79d तेषां प्रदर्शितं रूपं KubjT_12.86c तेषां भेदा यथा भिन्नास् SvaT_11.140c तेषां मण्डलकं कुर्याद् KubjT_25.0*16c तेषां मध्ये समुत्थाय VT_3c तेषां मन्त्रान् शृणु प्रिये SvaT_1.60d तेषां मानेन देवेशि ToT_7.25c तेषां वृत्तस्य चेतसः MrgT_4.5b तेषां वै नायको ह्यत्र त्व् SvaT_10.5c तेषां वै नायिका वक्स्ये SvaT_10.1225c तेषां वै भुवनानि तु SvaT_10.99b तेषां वै भुवनानि तु SvaT_10.978b तेषां वै भुवनानि तु SvaT_10.981d तेषां वै सौम्यतेजसाम् SvaT_10.965b तेषां शिष्यप्रशिष्यैश् च SUp_7.137a तेषां शून्यं च तत्पदम् SvaT_6.41b तेषां श्रेष्ठा तु शङ्खजा KubjT_5.126d तेषां सङ्ख्यां निबोध मे SvaT_7.129b तेषां संख्या न विद्यते MrgT_3.42b तेषां संख्या प्रकीर्तिता SvaT_10.147d तेषां साधारणं कर्म MrgT_3.12a तेषु कल्पद्रुमाः स्थिताः MrgT_1,13.73b तेषु कालानलादीनाम् SRtp_91c तेषु क्षेमकरी नित्यं KubjT_2.112c तेषु चैवात्र विन्यसेत् SvaT_4.458d तेषु त्यज्य पराम्नायं KubjT_25.205c तेषु नाडि-सहस्रेषु गोर्स्(1)_17a तेषु नाडि-सहस्रेषु गोर्स्(2)_26 (=1|17)a तेषु भावानुवर्तिनाम् KubjT_12.74d तेषु यत्रोपयोगवत् MrgT_4.42b तेषु रोधः प्रशस्येत KubjT_4.46a तेषु व्यक्तः स भगवान् MrgT_1,1.26a तेषु सर्वं समर्पयेत् KubjT_25.201d तेषु स्थानेषु देवेशि SvaT_9.40a तेषु स्नातस्य यत् पुण्यं SUp_5.37c ते ऽष्टौ नव चतुर्गुणाः MrgT_1,10.25b तेष्वग्र्या भस्मपाण्डराः MrgT_3.3b तेष्व् अन्याः षोडशाधाराश् KubjT_15.9c तेष्व् अमोघिनी चाण्डाली KubjT_7.110c तेष्वसौ जायते महान् SvaT_10.436d तेष्वेव प्रतिचोदकाः SvaT_10.925d ते समाश्रित्य संस्थिताः SvaT_10.458d ते सर्वत्र व्यवस्थिताः SvaT_6.41d ते सर्वपापनिर्मुक्ता SUp_5.28c ते सर्वे आत्मनश् चैव KubjT_5.136a ते सर्वे चास्य चक्रस्य SvaT_11.189a ते सर्वे तु शिवाः स्मृताः SvaT_4.414b ते ऽस्मिन् वायौ प्रतिष्ठिताः SvaT_10.447d ते स्मृताः शून्यवेदिनः Dka_26d ते ःओरात्रास्तु मासिकाः SvaT_7.92b तैजसश्च त्रिधा स्थितः SvaT_11.76b तैजसश्च स सात्त्विकः MrgT_1,12.3d तैजसात्तु भवन्त्यथ SvaT_11.80d तैजसो वैकृताख्यश्च SvaT_11.136a तैजसो वैकृतो यो ऽन्यो MrgT_1,12.2a तैरावृतो महातेजा SvaT_10.960c तैर् उक्तं देवदेवेश KubjT_12.78a तैरेव गुणितं पाणिर् MrgT_1,13.7c तैर् एव पञ्चभिस् तत्त्वं VT_46a तैरेव प्रहरैर्देवि SvaT_7.28c तैरेव हृदयादिभिः SvaT_3.59b तैर् गतै रुचितं सर्वम् KubjT_3.28a तैर् विना न हि चोच्चारं KubjT_25.208c तैर् विना साधनं सिद्धिर् KubjT_20.26c तैर्विशुद्धैर्विशुद्ध्यन्ति SvaT_10.77a तैर्वृतो भ्राजते सर्वैः SvaT_10.949a तैलबिन्दुर् इवाम्भसि SUp_1.17d तैल-वर्ति च दीपकः गोर्स्(1)_66b तैलं वसा तथा स्नेहं KubjT_25.228a तैलाभ्यक्तं चिताहुतम् VT_171d तैलाभ्यङ्गस्तथा पानं SvaT_4.19a तैलाभ्यङ्गं तथा पानं SvaT_7.268c तैश्च द्वादशभिर्देवि SvaT_7.135a तैस्तु तप्त्वा तपो घोरम् SvaT_10.847c तैस्तु धर्मैः समायुक्ति SvaT_12.167c तैस् तु नाथैः पुनर् ह्य् अः अम् KubjT_12.76d तैस् तु व्याप्तम् इदं सर्वं KubjT_20.48c तैस् तु सन्तोषिता देवी KubjT_2.39a तैस्तैर्भावैर्विवर्तते SRtp_233b तोयं यथा घटीसंस्थम् SUp_6.164a तोयाधारपिधानानि SUp_6.57c तोरणाट्टालमण्डिताः SvaT_10.8b तोरणाट्टालमण्डितैः SvaT_10.100d तोषयित्वा कुजेश्वरम् KubjT_3.22b तोषयित्वा गुरुं प्रिये KubjT_25.121b तोषितं सचराचरम् KubjT_3.70d तोषितोऽद्य त्वया नाथे KubjT_3.33c तोषितो ऽहं त्वया देवि KubjT_19.74c तौ ब्रह्मणि निवेदयेत् SvaT_4.138b तौ हि चिन्मात्ररूपिणौ SRtp_283d त्यक्तबन्धुसुहृज्जनान् VT_167d त्यक्तमायासुखोज्झितः KubjT_17.58b त्यक्तलज्जा मनोत्सुका KubjT_1.31b त्यक्तानां निर्जने वने SUp_7.95b त्यक्तेन तु कुसुम्भेन VT_159a त्यक्तेन नरमांसेन VT_189c त्यक्त्वा कर्मफलस्पृहाम् SvaT_10.841d त्यक्त्वाप्तगम्यविषयं MrgT_1,13.168c त्यक्त्वाभिमानमात्सर्य- MrgT_3.67c त्यक्त्वा भूर्नवलाक्षिकी MrgT_1,13.21d त्यक्त्वा मेषे ऽथ संक्रमेत् SvaT_7.95b त्यक्त्वा स्वच्छन्दतां व्रजेत् SvaT_7.328b त्यक्त्वैकमेकं सम्प्राप्य SRtp_88c त्यक्त्वैवं विषुवद्भवेत् SvaT_7.114b त्यजनीयं शरीरकम् SUp_7.121b त्यजन्तं देवताषट्कं SvaT_4.73c त्यजन्तीदं सुदुर्लभम् KubjT_16.57b त्यजेत्तनि विचक्षणः SvaT_12.155b त्यजेत्सर्वं शनैः शनैः Dka_77d त्यजेत् स्वाभाविकं सर्वं KubjT_13.26a त्यज्य स्पर्शनम् एतेषां KubjT_23.162a त्यागश्च कफविण्मूत्र- MrgT_3.118a त्यागसंग्रहणे हित्वा MrgT_4.22c त्यागस्तत्र भ्रुवोर्मध्ये SvaT_4.265a त्यागस्तस्य विधीयते SvaT_4.265d त्यागं चानुभवं चैव SvaT_4.334c त्यागं संयोगमुद्भवम् SvaT_4.232d त्यागानुभवयोजनम् SvaT_4.403d त्यागिनं दम्भनिर्मुक्तं SvaT_1.15a त्यागी योग-परायणः गोर्स्(2)_54 (=HYP 1.59)b त्यागोपादानकारणम् SRtp_56d त्रपुलेपस्त्रपुकूपः SvaT_10.52c त्रपुलेपः प्रकीर्तितः SvaT_10.86d त्रय एते ग्रहा यदा SvaT_7.73b त्रय एते ऽविभागेन SvaT_7.22c त्रयम् एतत् सुदुर्लभम् KubjT_12.59b त्रयश् चत्वारिंशद् वसुदलकलाश्रत्रिवलय- Saul_11c त्रयस्ते ऽष्टकलाः प्रोक्ता SvaT_4.373c त्रयस्त्रिंशतिमे तत्त्वे KubjT_13.77a त्रयस्त्रिंश समुद्दिष्टं KubjT_7.77c त्रयस्योपक्रियास्व् इह BhStc_106b त्रयं दिग्बन्धनं ततः ToT_3.59d त्रयं दीक्षाप्रतिष्थयोः SRtp_7b त्रयः कालास् त्रयो वेदास् गोर्स्(2)_85a त्रयाणाम् अपि संयोगान् KubjT_8.58c त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते Saul_69d त्रयाणां तीर्थानाम् उपनयसि संभेदम् अनघे Saul_54d त्रयाणां दर्शितं मया KubjT_3.83b त्रयाणां देवानां त्रिगुणजनितानां तव शिवे Saul_25a त्रयाणां प्रथमं ददेत् KubjT_8.29d त्रयाणां प्रथमं ददेत् KubjT_8.31b त्रयाणां वरवर्णिनि SvaT_10.79b त्रयाणां व्यापिका शक्तिः SvaT_3.181c त्रयातीतं पदं हि यत् VT_306d त्रयान्तं याव मानसी KubjT_14.22d त्रयान्ते गुरुपङ्क्तिस्था KubjT_25.204a त्रयार्तो भारते जनः MrgT_1,13.92b त्रयार्धमात्रसंयुक्तं KubjT_8.54a त्रयावस्थगतो योगी KubjT_13.27c त्रयीनैष्ठिकलिङ्गिनाम् MrgT_3.112d त्रयैतानुक्रमेण तु KubjT_16.80b त्रयो गुणास्तथाप्येकं MrgT_1,10.21a त्रयो ग्रामाश्च पार्वति SvaT_12.16b त्रयो ज्ञेया महीधराः SvaT_10.199b त्रयोदश गुणान्विताः KubjT_2.92d त्रयोदशभिरन्यैश्च SvaT_10.760a त्रयोदशविजानीयात् SvaT_10.396a त्रयोदशसहराणि SvaT_10.223c त्रयोदशसहस्रायुर्- MrgT_1,13.81a त्रयोदशं बिन्दुयुतम् SvaT_1.38a त्रयोदशाब्दसाहस्रं SvaT_10.214a त्रयोदशावसानतः KubjT_4.78b त्रयो देवाः प्रकीर्तिताः SUp_7.135b त्रयो देवाः स्थिता यत्र गोर्स्(2)_85c त्रयो द्वावेक एव च Stk_2.4b त्रयो ऽन्ये राजसाः स्मृताः SvaT_11.142b त्रयो लोकास् त्रयः स्वेराः गोर्स्(2)_85b त्रयोविंशतिराम्नाताः SRtp_100a त्रयोविंशतिवर्णिका SvaT_4.157d त्रयो ऽसुरास्तथा नागा SvaT_10.113a त्रसरेणवश्च येत्वष्टौ SvaT_10.17a त्रसरेणुः स विख्यातः SvaT_10.16c त्राणं तु रक्षणं प्रोक्तं KubjT_4.16c त्राणात् संसारसागरात् SRtp_269b त्रासनिद्वितयं चैव KubjT_5.25a त्रासयुक्ता कुण्डलिनी ToT_2.14c त्रिकपाटार्गलान्वितम् KubjT_1.4d त्रिकलः क्षेम एव च SvaT_10.1130d त्रिकालन्यासयोगेन KubjT_18.88c त्रिकालपूजानिरतो SvaT_9.41c त्रिकालम् एककालं वा KubjT_24.91a त्रिकालं पूजयेद्देवं SvaT_5.51c त्रिकालं वारुणस्नानाद् SUp_5.16a त्रिकालाष्टशतेन च SvaT_9.75b त्रिकुड्यावेष्टिते गृहे MrgT_4.17b त्रिकुब्जिकुतिलाकारा VT_250c त्रिकूटशिखरान्तगम् KubjT_1.2b त्रिकूटशिखरान्तगः KubjT_2.123b त्रिकोटिकोटिकोटीनां KubjT_6.93c त्रिकोट्यर्धम् अतः शृणु KubjT_18.94b त्रिकोट्योर्ध्वगुणोज्ज्वले KubjT_19.20d त्रिकोट्योर्ध्वव्यवस्थिता KubjT_17.76b त्रिकोणपुरमध्यस्थं KubjT_11.62c त्रिकोणपुरमध्यस्थं KubjT_15.3c त्रिकोणं चैव षट्कोणं KubjT_14.60c त्रिकोणं तत्-पुरं वह्नेर् गोर्स्(2)_20 (=1|13)c त्रिकोणाकृतिम् उत्तमम् KubjT_4.22b त्रिकोणान्यपराणि च SvaT_10.692d त्रिकोणा स्वस्तिकाङ्किता SRtp_107d त्रिकोणाः परिकीर्तिताः SvaT_10.53d त्रिकोणे त्रिः प्रपूजयेत् ToT_4.25d त्रिखण्डा यादृशं प्रोक्तं KubjT_5.69c त्रिगलो गोपतिस्तथा SvaT_10.1124d त्रिगुणत्रिपरिस्पन्द- BhStc_46a त्रिगुणं त्रिगुणीकृतम् KubjT_24.157d त्रिगुणं त्रिगुणीकृत्य SvaT_3.163c त्रिगुणं परिणाहेन SvaT_10.269a त्रिगुणं मण्डलं तस्य SvaT_10.499a त्रिगुणं सामुदाहृतम् SvaT_12.73d त्रिगुणी ब्रह्मवेताली SvaT_10.1150a त्रिगुणेन तु कालेन KubjT_16.98c त्रिगुणेन तु जप्येन SvaT_6.54a त्रिगुणेनैतदयने SvaT_7.127c त्रिगुणो भोजनाद्बहिः ToT_7.17d त्रिचत्वारिंशल्लक्षाणि SvaT_11.213c त्रिजटी शङ्खतुण्डश् च KubjT_20.65a त्रितत्त्वगुणलक्षणम् KubjT_18.113d त्रितत्त्वगुणशालिनम् KubjT_16.67b त्रितत्त्वपदवीं लभेत् KubjT_14.94d त्रितत्त्वमधुना वक्ष्ये SvaT_5.14a त्रितत्त्वं शधयेच्चातो SvaT_10.1270a त्रितत्त्वार्चिघनोज्ज्वला KubjT_17.80b त्रितत्त्वेन तु मन्त्रेण KubjT_6.47c त्रितत्त्वोर्ध्वव्यवस्थिता KubjT_7.15b त्रितत्वं यत्परं प्रोक्तं SvaT_4.406c त्रितयं शुभम् उद्दिष्टम् KubjT_13.4a त्रितलं च गभस्तिमान् MrgT_1,13.27d त्रिताप्या नोपतापितः BhStc_107b त्रित्तत्त्वं तु कलान्तगम् KubjT_16.24d त्रिदण्डमुण्डखट्वाङ्ग- KubjT_10.140a त्रिदशस्त्रिपुरान्तकः SvaT_10.979d त्रिदशैरपि दुर्लभम् SvaT_9.9d त्रिदशैः पर्युपासिता SvaT_10.482d त्रिदेवं बिन्दुसंयुक्तम् SvaT_5.70c त्रिदैवत्यम् इदं शास्त्रं SUp_7.134a त्रिधा तद् यागविधिना KubjT_25.0*19a त्रिधा त्रैकाल्यकर्मणि SvaT_2.102d त्रिधा त्रैकाल्यकर्मणि SvaT_2.136d त्रिधा त्रैकाल्यकर्मणि SvaT_2.168d त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिर् इव Saul_80d त्रिधान्तःकरणं स्मृतम् SvaT_11.133b त्रिधाबद्धं त्रिशूलिनम् KubjT_8.55b त्रिधा बद्धो वृषो यत्र गोर्स्(1)_60a त्रिधा भ्राम्य तु स्थापयेत् SvaT_2.233d त्रिधाभ्राम्यावतारयेत् SvaT_2.199d त्रिधावस्था तु कन्यसे KubjT_11.116d त्रिधावस्थाव्यवस्थितः SvaT_7.147b त्रिधा विज्ञानकेवलाः SRtp_23d त्रिधा शक्तिः स्थिता यत्र गोर्स्(2)_86c त्रिधा सा परिकीर्तिता SvaT_10.474b त्रिनाडीपिण्डसम्भूतं KubjT_8.54c त्रिनाडीसमतां गताम् KubjT_6.40b त्रिनेत्रमुत्तरं वक्त्रं SvaT_12.133c त्रिनेत्ररूपधारिणा KubjT_3.20b त्रिनेत्रश्च प्रकीर्तितः SvaT_10.1162b त्रिनेत्रं च चतुर्वक्त्रं SvaT_12.114c त्रिनेत्रं तु जटाधरम् SvaT_12.125d त्रिनेत्रा गुरवः सर्वे SvaT_10.1063a त्रिनेत्रा भीमविक्रमाः SvaT_2.62d त्रिनेत्रा भूरिविक्रमाः SvaT_10.594d त्रिनेत्रा वरदाः सर्वे SvaT_10.1186c त्रिनेत्रा शूलधारिणी SvaT_10.1233b त्रिनेत्राश्चन्द्रमौलयः SvaT_11.56d त्रिनेत्राश्चन्द्रशेखराः SvaT_10.1120b त्रिनेत्राः शूलपाणयः SvaT_10.567d त्रिनेत्राः शूलपाणयः SvaT_10.893b त्रिनेत्राः शूलपाणयः SvaT_10.1166b त्रिनेत्राः शूलहस्ताश्च SvaT_10.1253c त्रिनेत्राः शूलिनः सर्वे SvaT_10.1137a त्रिपक्षक्षयकर्तारं KubjT_8.55a त्रिपञ्चनयनं देवं SvaT_2.88c त्रिपञ्चनयनो देवश् SvaT_10.1191a त्रिपञ्चलक्षं जपतो Stk_16.12a त्रिपञ्चवर्षाद् ऊर्ध्वं च KubjT_19.36c त्रिपञ्चाशत्तथैव च SvaT_10.328b त्रिपञ्चेन तु मूर्छितम् SvaT_1.68b त्रिपथग्रामरथ्यासु KubjT_25.47c त्रिपथस्थैकभावस्थो KubjT_25.77a त्रिपथस्थो-r-अटेन् नित्यं KubjT_25.76c त्रिपथा चक्रमण्डले KubjT_25.133d त्रिपथान्तसमुद्भवम् KubjT_8.56b त्रिपथेन विना भद्रे KubjT_8.56c त्रिपदार्थं चतुष्पादं MrgT_1,2.2a त्रिपदेन समायुतः SvaT_1.79f त्रिपाद्या भोजनेषु च SUp_6.268d त्रिपुरश्चरणं शृणु ToT_6.21d त्रिपुरा जामदग्न्यः स्याद् ToT_10.10c त्रिपुराया महामन्त्रं ToT_9.1a त्रिप्रकारस्य भक्तितः SvaT_4.499d त्रिभागं कल्पयित्वा तं SvaT_3.114a त्रिभि रेखैः स्वरेश्वरी KubjT_18.44d त्रिभिर् भेदैर् व्यवस्थिताम् KubjT_6.39d त्रिभिर् मध्यमतां व्रजेत् KubjT_18.126d त्रिभिश्च तत्त्वैरुद्दिष्टो SRtp_32a त्रिभिस्त्रिभिर्घृतेनैव SvaT_3.109a त्रिभिः प्राणैर् अलङ्कृतम् KubjT_9.80b त्रिभिः शुद्धैस्तु द्वात्रिंशच् SvaT_10.78c त्रिभिः षष्ट्यधिकैः प्रिये SvaT_11.204b त्रिभेदा परिकीर्तिता KubjT_6.68d त्रिमध्वक्तैर्हुतैः प्रियैः SvaT_6.81d त्रिमध्वक्तैस्तिलैर्हुतैः SvaT_6.80d त्रिमन्त्रा च विधीयते SvaT_4.158b त्रिमाणं वर्ण उच्यते SvaT_5.73d त्रिमात्रश्च द्विमात्रश्च Stk_23.8c त्रिमात्रस्तु मकारो वै SvaT_4.351c त्रिमार्गविहितं शान्तं KubjT_8.56a त्रिमार्गावस्थितो देवः Stk_20.3a त्रिमूर्तिगुणधारणा KubjT_16.41b त्रिमूर्तिगुणसम्भूतं KubjT_8.55c त्रिमूर्तिना च चाक्रान्तं KubjT_18.6a त्रिमूर्तिना तु चाक्रान्तं KubjT_18.8c त्रिमूर्तिना तु चाक्रान्तं KubjT_18.13c त्रिमूर्तिना तु चाक्रान्तं KubjT_18.21c त्रिमूर्तिर् अमरो ऽर्घिनः KubjT_10.120d त्रिमूर्तिश्चामितद्युतिः MrgT_1,4.3d त्रिमूर्त्यालङ्कृतं कुरु KubjT_18.14b त्रियामां वामं ते सृजति रजनीनायकमयम् Saul_48b त्रियुक्तैस् तण्डुलैः प्रिये KubjT_8.45d त्रिरन्तरितयोगतः SvaT_2.4b त्रिरन्ध्रवलयाकारं KubjT_13.38a त्रिरब्दात् तत्पदं व्रजेत् KubjT_19.16d त्रिरब्दात् सप्तपाताला KubjT_25.58a त्रिरब्देन तु भूनाथो KubjT_19.49a त्रिरस्रं वर्तयेत् क्रमम् KubjT_24.63d त्रिरात्रं च स जीवति KubjT_23.41d त्रिरात्रं पशुधर्मिणि MrgT_3.59d त्रिरावरणसंयुक्तं SvaT_3.104c त्रिरावरणसंयुतम् SvaT_3.94d त्रिरावर्तेण देवेशि KubjT_5.68c त्रिरावर्तेण शुध्यति KubjT_5.45b त्रिराहुतिप्रयोगेण SvaT_2.241c त्रिराहुतिप्रयोगेण SvaT_2.242c त्रिराहुतिप्रयोगेण SvaT_4.194a त्रिराहुतिं चोत्तरेण SvaT_2.205c त्रिराहुतिं तु पूर्वेण SvaT_2.216a त्रिराहुतिं तु मूलेन SvaT_4.183a त्रिराहुतिं दक्षिणेन SvaT_2.214c त्रिराहुतिं ध्रुवेणैव SvaT_4.99c त्रिरेखाभिः सार्धं तव चरणकोणाः परिणताः Saul_11d त्रिरौद्रं तद्ग्रहो ऽप्य् अय् अम् KubjT_18.58d त्रिर् निमज्य जपेन्मनुम् ToT_3.40b त्रिलक्षं व्योम-पञ्चकम् गोर्स्(2)_13b त्रिलोकीनाथतादान- BhStc_100c त्रिलोकीम् अप्य् आशु भ्रमयति रवीन्दुस्तनयुगाम् Saul_19d त्रिलोक्याम् इह कस् त्रातस् BhStc_107a त्रिलोहपरिवेष्टिता KubjT_9.68d त्रिलोहवेष्टितां कृत्वा SvaT_9.107a त्रिवर्णश्च त्रिदैवतः SvaT_6.22b त्रिवारं जपमाचरेत् ToT_3.45b त्रिवारं जलमुत्क्षिपेत् ToT_3.53b त्रिवारं निक्षिपेत् सुधीः ToT_3.43b त्रिवारावर्तयेद् विद्यां KubjT_5.61a त्रिविद्याघोरिकाष्टकम् KubjT_17.82b त्रिविधश् चोपदेशश् च KubjT_4.40c त्रिविधस्याप्ययं धर्मो SvaT_12.40c त्रिविधं विघ्ननाशनम् ToT_4.4b त्रिविधं विघ्नम् उत्सार्य ToT_3.58c त्रिविधः पञ्चसूच्यते SRtp_265b त्रिविधायास्तु सिद्धेर्वै SvaT_4.84c त्रिविधोपाधिसम्भेदाल् SRtp_181a त्रिशक्तिगुण मातृजम् KubjT_14.29b त्रिशक्तित्रिगुणोज्ज्वलम् KubjT_1.3b त्रिशक्तिम् अनुपूर्वशः KubjT_25.134d त्रिशती विंशतिस्तथा SvaT_7.129d त्रिशिखं खेचरं प्रिये KubjT_6.72b त्रिशिखा तु विधीयते KubjT_6.53d त्रिशिखा नाम मुद्रेयम् KubjT_6.70c त्रिशिखा पद्ममुद्रा च KubjT_6.49a त्रिशिखालक्षणं देवि KubjT_6.69a त्रिशुद्धान्तरभावेन KubjT_12.21c त्रिशुद्धिस्थं त्रितत्त्वगम् KubjT_17.10b त्रिशुद्धेनान्तरात्मना KubjT_13.60b त्रिशून्यं यो विजानाति Stk_20.8a त्रिशून्ये नादविग्रहे KubjT_24.126b त्रिशूलपाणयः सर्वे SvaT_10.1187c त्रिशूलपाणिर्भगव्ठSvaT_10.1238c त्रिशूलपाणीन्दुमौलिर् SvaT_10.1156c त्रिशूलसव्यहस्तां च SUp_6.117a त्रिशूलं खेटकं तथा KubjT_25.51b त्रिशूलं चैव नाराचं SvaT_14.22a त्रिशूलं त्रिपथं ख्यातं KubjT_25.134c त्रिशूलं परिकीर्तितम् SvaT_14.13d त्रिशूलं वडवामुखम् KubjT_9.81d त्रिशूलाकृतिमन्ति च SvaT_10.690b त्रिशूलान्तान्यनेकशः SvaT_3.84d त्रिशूलायुधपाणिकम् SvaT_9.35b त्रिशूलासनसंस्थिता KubjT_16.84d त्रिशूलेन विनिर्भिन्नं VT_157c त्रिशृङ्गश्च सजारुधिः SvaT_10.203b त्रिशैलसरिद्द्वीपकान् MrgT_1,13.37c त्रिश्रोत्रं पूरितं यस्मात् KubjT_2.111a त्रिश्रोत्रा त्वं तथा भव KubjT_2.111b त्रिषष्टिरधिकाश्चान्ये SvaT_10.681a त्रिषु पादान्तरेष्वस्य MrgT_1,13.43c त्रिषु लोकेषु पूजिता ToT_3.18b त्रिषु लोकेषु पूजिता ToT_3.24d त्रिषु लोकेषु पूजिता ToT_6.44b त्रिषु लोकेषु विद्यते VT_311d त्रिष्कालम् एककालं वा KubjT_22.53a त्रिष्कालम् एककालं वा KubjT_22.53a त्रिष्कालं परिवर्तयेत् KubjT_22.51b त्रिष्कालं परिवर्तयेत् KubjT_22.51b त्रिष्कालं पुस्तकाग्रतः KubjT_19.124b त्रिष्कालं प्रणिपातेन KubjT_3.78a त्रिष्कालं मासम् एकं तु KubjT_8.42a त्रिष्कालेन तु सुन्दरि KubjT_8.40b त्रिष्वेवं संस्थितो रुद्रः SvaT_11.282c त्रिसन्ध्यं चैव मानवः KubjT_24.141b त्रिसन्ध्यं धारयेद् रात्रौ VT_159c त्रिसन्ध्यं सम्प्रपूजयेत् KubjT_24.91d त्रिसन्ध्याम् एकचित्तस् तु VT_269c त्रिसन्ध्याम् एव सप्ताहात् VT_274a त्रिसन्ध्यावेष्टितं दिव्यं KubjT_1.4a त्रिसप्तकं तु मौनेन KubjT_12.10c त्रिसप्तपरिवर्तनात् KubjT_8.91d त्रिसंध्यम् आचरेन् नित्यं SUp_5.29c त्रिसंध्यं पार्थिवं वापि SUp_3.10a त्रिसंस्थे तु समासेन VT_259a त्रिसिद्धिसिद्धिदं देवि SvaT_2.144c त्रिस्थं ग्रन्थिचतुष्टयम् KubjT_18.95d त्रिस्थं च त्रितयान्वितम् SvaT_2.144b त्रिस्थं संपूज्य देवं तु SvaT_4.503c त्रिस्था कन्यसगोचरे KubjT_11.115d त्रिस्थां त्रिमार्गगां देवीं KubjT_6.40a त्रिहस्तं मण्डलं कुर्याद् KubjT_10.115c त्रिहस्तायाम् अविस्ताराम् SUp_3.6a त्रिहस्ता वा सुकुट्टिमा SUp_4.13b त्रिंशकं कथितं स्फुटम् KubjT_5.30b त्रिंशकोष्ठेषु संयुतम् VT_60d त्रिंशता तैरहोरात्रैर् SvaT_7.92c त्रिंशत्काष्ठाः कला ज्ञेया SvaT_11.203a त्रिंशत्कोटिशतानि च SvaT_10.989d त्रिंशत्कोटिशतैस्तथा SvaT_10.1015b त्रिंशत्कोटिसहस्राणि SvaT_10.443a त्रिंशत्कोटिसहस्राणि SvaT_10.444c त्रिंशत्कोटिसहस्राणि SvaT_10.989c त्रिंशत्कोटिसहस्रैस्तु SvaT_10.1015a त्रिंशत्कोट्यस्तु तासां वै SvaT_10.770c त्रिंशत्कोट्यो वरानने SvaT_11.221d त्रिंशत्प्राणक्षयोदया SvaT_7.202b त्रिंशत्यूनं सबिन्दुकम् KubjT_7.74d त्रिंशदब्दसहस्रायुः MrgT_1,13.84a त्रिंशदब्दोदयो भवेत् SvaT_7.136d त्रिंशदब्दोदयो भवेत् SvaT_7.137b त्रिंशदेकं च संख्यया SvaT_2.43b त्रिंशद्रुद्राः समाख्याता SvaT_10.1057c त्रिंशमस् तु शिखा भवेत् VT_342d त्रिंशमं चतुराधिकम् KubjT_7.78b त्रिंशम् एकाधिकं प्रोक्तं KubjT_7.76a त्रिंशम् एकोत्तरं पदम् KubjT_5.30d त्रिंशल्लक्षजपादस्य Stk_16.14c त्रिः पृथ्वीं रत्नसंपूर्णां SUp_6.228c त्रिःप्रकारं विलक्षयेत् KubjT_20.23b त्रिः प्रदक्षिणमावर्त्य SvaT_4.517c त्रीणि मासान् स जीवति KubjT_23.28d त्रीणि मासांस् तथा चोर्ध्वे KubjT_23.47c त्रीणि मूलानि सूत्राणि MrgT_3.48c त्रीणि रत्नानि को वेत्ति SRtp_18c त्रीणि वा एकम् एव वा KubjT_24.164b त्रीणि सिद्धान्तसागरात् SRtp_2b त्रीण्यब्दानि स जीवति Stk_18.2b त्रीण्य् अब्दानि सुभावितः KubjT_3.53b त्रीण्य् एतानि अनुक्रमात् KubjT_16.59b त्रीण्य् एतास् तत्समा ज्ञेया KubjT_3.130a त्रीन्निश्चकर्ष सत्त्वादि- MrgT_1,12.1c त्रीन्भागान्परिकल्पयेत् SvaT_2.208d त्रीन्वारांस्तु वरारोहे SvaT_9.55c त्रींल्लोकांश्चैव दहति SvaT_11.240c त्रुटिभूता तु सा देवी KubjT_6.5c त्रुटिमात्रप्रमाणेन SUp_6.52c त्रुटिरूपस्य योगिनः KubjT_6.13b त्रुटिरूपा तु सा देवी KubjT_6.7a त्रुटिलवात् परः कालः KubjT_23.4a त्रेता ज्ञेया त्रिभिर्देवि SvaT_11.210a त्रेतायां कथयामि ते SvaT_11.215d त्रेतायुगसमः कालः SvaT_10.290a त्रेतायुगस्य मानं तु SvaT_11.216c त्रेते शतत्रयं ज्ञेयं SvaT_11.212a त्रैलोक्यजननी देवि KubjT_24.120c त्रैलोक्यजननी नित्या ToT_1.20e त्रैलोक्यज्ञानम् उत्तमम् KubjT_9.38d त्रैलोक्यदर्शने बुद्धिः SvaT_12.141a त्रैलोक्यम् अपि संहरेत् KubjT_22.15b त्रैलोक्यसंहारमहानलेन KubjT_3.18b त्रैलोक्यसृष्टिहेत्वर्थं KubjT_3.30c त्रैलोक्यस्य लयोदयौ BhStc_66d त्रैलोक्यं कल्पनाशतैः BhStc_112b त्रैलोक्यं वशम् आनयेत् VT_164d त्रैलोक्यं वशम् आनयेत् VT_274b त्रैलोक्यं व्यापितं तेन KubjT_9.22a त्रैलोक्यं सचराचरम् SvaT_10.72b त्रैलोक्यं सचराचरम् KubjT_1.13d त्रैलोक्यं सुरडामरम् KubjT_7.9d त्रैलोक्याकर्षणक्षमः CakBhst_38b त्रैलोक्याकर्षणक्षमाः KubjT_10.149b त्रैलोक्याकृष्टिकारिकाम् KubjT_22.36d त्रैलोक्यारम्भसंहृतिः BhStc_83d त्रैलोक्ये ऽपि प्रगीयते KubjT_9.23d त्रैलोक्ये ऽप्य् अत्र यो यावान् BhStc_61a त्रैलोक्ये भाति भास्वरम् SvaT_10.499b त्रैलोक्ये यत्प्रवर्तते SvaT_7.329d त्रैलोक्ये यत्प्रवर्तेत SvaT_12.104a त्रैलोक्ये सचराचरे KubjT_2.31d त्रैलोक्यैकोपकारिणे BhStc_42b त्रोटनं फलपुष्पयोः KubjT_17.41d त्रोतलादि सुविस्तरम् MrgT_3.35d त्र्यक्षचण्डामरस्तुताः MrgT_1,13.133d त्र्यक्षरं न ममेति च SUp_7.115d त्र्यक्षरं ब्रह्म शाश्वतम् SUp_7.115b त्र्यक्षरं मूलमन्त्रं च SvaT_9.92c त्र्यक्षरं समनुस्मरेत् KubjT_8.74d त्र्यक्षरी परमा विद्या ToT_3.15c त्र्यक्षश्च त्रिदशेश्वरः SvaT_10.642d त्र्यक्षोदशभुजोदेवो SvaT_10.597c त्र्यब्दं तु त्रिभिरेवात्र SvaT_7.177a त्र्यम्बकस्तेन कथ्यते ToT_1.10d त्र्यम्बकस्य महादेवि SvaT_10.266c त्र्यम्बकं सकृदर्चन्ति SvaT_10.171a त्र्यम्बकः परमेश्वरः SvaT_10.129b त्र्यश्राकृतिपुराणि च SvaT_10.690d त्र्यस्रं वै त्रिप्रकारं तु KubjT_1.3a त्र्यहं त्रिफणिनि व्याले MrgT_3.57c त्र्यहं स्वर्भानुदर्शने MrgT_3.56b त्र्यहोरात्रप्रचारेण Stk_18.2a त्र्यूषणेन तु लेपयेत् VT_270b त्वकृतं कृतरैभवम् MrgT_1,13.144b त्वक् च संवेदनी स्मृता SvaT_15.11d त्वक्छेषे व्यापिनी प्रोक्ता SvaT_4.348a त्वगिन्द्रियमयुक्तार्थ- MrgT_1,12.14a त्वगेलाश् चेशदैवते SUp_6.75b त्वग्रक्तमांस रन्ध्रादौ KubjT_14.28a त्वचा स्पर्शमुपागतम् SvaT_12.34d त्वची स्पर्शवती गन्धा KubjT_15.20a त्वच्छक्त्यैव तु गन्तव्यम् SvaT_4.224c त्वत्कथाकल्पपादपात् BhStc_109d त्वत्तस् त्वद्भक्तिम् एवाप्तुं BhStc_99c त्वत्तः को निर्गुणो ऽधिकः BhStc_97b त्वत्तः को ऽन्यः कविः क्षमः BhStc_59d त्वत्तो न स कुतो भवेत् BhStc_70d त्वत्पादाब्जरजःपूत- CakBhst_6a त्वत्पृच्छा रहितं 'नघे KubjT_15.39b त्वत्प्रवेशात् प्रसीदेत् तद् BhStc_117c त्वत्प्रसादाच्छ्रुतं मया SvaT_12.1d त्वत्प्रसादात् त्वदेकाग्र- BhStc_15c त्वत्प्रसादात् प्रसिद्ध्यतु SvaT_4.54b त्वत्प्रसादात् सुदुर्लभम् VT_4d त्वत्प्रसादात् सुराधिप SvaT_11.1b त्वत्प्रसादादिहास्तु तत् SvaT_4.53b त्वत्प्रसादान्महादेव ToT_5.1a त्वत्प्रसादान्महेश्वर ToT_5.28d त्वत्प्रसादान्महेश्वर SvaT_7.1b त्वत्प्रसादेन देवेश KubjT_1.15a त्वत्प्रियार्थं वरानने VT_339b त्वत्प्रियार्थं वरानने SvaT_5.2b त्वत्प्रीत्या खगगामिनी KubjT_6.58d त्वत्प्रीत्या सुरनायिके KubjT_25.157d त्वत्प्रेरिता यतो नाथ CakBhst_5c त्वत्सकाशात् पुनर् मम KubjT_2.13d त्वत्सकाशान् मनोद्भवाम् KubjT_22.1d त्वत्सङ्गान्येषु मोक्षदम् KubjT_13.89b त्वत्स्वकीयैः शरीरजैः KubjT_1.76d त्वदधिष्ठानम् एव हि BhStc_118b त्वदधीनत्वदर्पेण BhStc_103c त्वदन्यः पाणिभ्याम् अभयवरदो दैवतगणस् Saul_4a त्वदिच्छानुगृहीतस् तु BhStc_93c त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं Saul_12a त्वदीयाङ्गुलिभिः प्रिये SvaT_10.175b त्वदीयानां भासां प्रतिफलनलाभारुणतया Saul_94c त्वदीयाभिर् वाग्भिस् तव जननि वाचां स्तुतिर् इयम् Saul_100d त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणे Saul_47b त्वदीयैर् माधुर्यैर् अपलपिततन्त्रीकलरवां Saul_66c त्वदीयो नेदीयः फलतु फलम् अस्माकम् उचितम् Saul_61b त्वदुन्मेषाज् जातं जगद् इदम् अशेषं प्रलयतः Saul_56c त्वद् ऋते का परा गतिः BhStc_92d त्वद्ध्याननिधिलाभे ऽपि BhStc_44c त्वद्बोधदीपिका मे ऽस्तु BhStc_58c त्वद्भक्तिरसपीयूषान् BhStc_50c त्वद्भक्तिः परमाञ्जनम् BhStc_88d त्वन्मन्त्रः स्यां यथा प्रभो BhStc_84d त्वन्मयीभूय निर्द्वन्द्वाः BhStc_17c त्वन्मुखोक्तविधानं तु SvaT_4.224a त्वमपि स्कन्दरुद्रेभ्यो SvaT_8.37a त्वम् आत्मा यस्य सो ऽप्य् अहम् BhStc_85b त्वम् आपस् त्वं भूमिस् त्वयि परिणतायां न हि परम् Saul_35b त्वम् ईश शरणं मम BhStc_110d त्वम् एका नैवासि प्रकटितवराभीत्यभिनया Saul_4b त्वम् एव देवि सा भद्रे KubjT_3.2a त्वम् एव स्वात्मानं परिणमयितुं विश्ववपुषा Saul_35c त्वम् एवोत्पादितः केन KubjT_1.74c त्वम् एवोत्पादिता मया KubjT_1.75d त्व् अमोघाज्ञाप्रसादतः KubjT_2.41d त्वया गुप्ततरं कार्यं SvaT_8.39c त्वयादिष्टचतुष्टयं क्रमपथं तेषां क्रमो वै यथा KubjT_25.188c त्वयाधारान्तकावधिम् KubjT_14.56b त्वया न कथ्यम् अभक्तेष्व् KubjT_18.51a त्वयापि चैवम् एवं हि VT_313c त्वया मह्यं मया तुभ्यं KubjT_13.88c त्वयारब्धे वक्तुं चलितशिरसा साधुवचने Saul_66b त्वया रुद्राः प्रकीर्तिताः KubjT_24.131b त्वया सार्धं महादेव KubjT_3.1a त्वया सार्धं वरानने SvaT_10.1001b त्वयाहं त्वं मया पुनः KubjT_1.47b त्वयाहं त्वं मया पुनः KubjT_13.88d त्वया हृत्वा वामं वपुर् अपरितृप्तेन मनसा Saul_23a त्वयि कर्मफलन्यास- BhStc_86c त्वयि मे भव वर्धताम् BhStc_22d त्वयि वक्तरि देवेश MrgT_1,13.38c त्वयोक्तं सत् यम् उच्यते KubjT_4.5b त्वय्य् अनिच्छति कः शम्भो BhStc_93a त्वय्य् आत्मनि सति प्रभो BhStc_54b त्वरात् सञ्चरसे यथा KubjT_16.18d त्वरितं लाघवे स्थिताः KubjT_16.14d त्वरिताशब्दं कथं देव KubjT_16.15a त्वल्लाभालम्बनाय मे BhStc_47d त्वं कुब्जा परकुब्जिनी मम पुनस् त्वाहं मया त्वं पुनः KubjT_25.188b त्वं गुरुर् मम देवेशि KubjT_2.18c त्वं च देवो विभुः कर्ता KubjT_4.5a त्वं तनुर्वामभागस्य SvaT_10.1001c त्वं तावद् अनुशीलय KubjT_2.21d त्वं देवि साद्भुतं तप्त्वा SvaT_10.1000a त्वं पुनर् मम दास्यसि KubjT_1.47d त्वं पुनश् चावतारित्वा KubjT_25.186c त्वाम् आप्तुं यः समास्थितः BhStc_47b त्वां नाप्तुं यः समास्थितः BhStc_47d त्वां मुक्त्वा यो ऽन्यवर्णस् तु KubjT_2.113a त्विषां बृन्दैर् बन्दीकृतम् इव नवीनार्ककिरणम् Saul_44b थकारे देवता नाम KubjT_21.66c थ घोरेभ्यो द्वितीयकम् SvaT_1.61b थ घोरेभ्यो समालिख्य SvaT_1.41c थ-ण-मध्यासनारूढं KubjT_7.76c थ-द-दक्षिणगौ द्वौ तु KubjT_4.104c थ-द-मध्यगतं देवि KubjT_4.105a थ दिण्डी ऊरुदेशे तु KubjT_24.9c थ-पूर्वासनसंस्थितम् KubjT_7.68d थ वक्त्रं ग्रसनी स्मृता KubjT_24.34b थ शिरो ग्रसनी देवी KubjT_17.95a 'थाग्निकार्यपरायणः SvaT_9.41d द-उत्तरयुतं तथा KubjT_23.96d दकारः पालकः सदा ToT_1.18d दकारे देवता राजाश् KubjT_21.69c दक्षजङ्घासमायुक्ता KubjT_24.38c दक्षजङ्घासमायुक्ता KubjT_24.44c दक्षदिग्वामगोचरे SvaT_2.87d दक्षनासापुटे चैव SvaT_7.148c दक्षनासापुटे ध्यात्वा SvaT_7.212c दक्षपीठगतं यदा KubjT_13.46b दक्षभागेन सुव्रते SvaT_2.11d दक्षभागे प्रपूजयेत् ToT_1.3d दक्षभागे प्रपूजयेत् ToT_1.20b दक्षभागे व्यवस्थितौ SvaT_10.209b दक्षरौद्रान्तवामगम् KubjT_18.58b दक्षवामोर्ध्वकौलिके KubjT_20.80d दक्षषट्कं प्रकीर्तितम् KubjT_24.80d दक्षसागरमध्यस्थान्य् SvaT_10.257c दक्षस्य दुहिता शुभा SvaT_10.998b दक्षहस्ततलं भ्राम्यं KubjT_25.0*18a दक्षहस्तव्यवस्थितम् SvaT_2.223d दक्षहस्तस्य तर्जन्या SvaT_14.12c दक्षहस्तस्य सुव्रते SvaT_14.16b दक्षहस्ते तु बध्नीयाद् SvaT_2.202c दक्षहस्ते समानयेत् ToT_3.47b दक्षं चाधोमुखं कृत्वा त्व् SvaT_14.15a दक्षा कस्मै न रोचते BhStc_14d दक्षादौ वाम नाभिगम् KubjT_17.8b दक्षादौ वामम् आश्रितौ KubjT_12.36b दक्षाध्वरे पुनर्जाता SvaT_10.1002a दक्षिणस्थं तथा वक्त्रैर् SvaT_2.9a दक्षिणस्थं हि यद्बीजं Stk_13.16c दक्षिणस्यापि षट्कस्य KubjT_11.32a दक्षिणस्यापि षट्कस्य KubjT_19.69c दक्षिणस्याप्ययं विधिः SvaT_2.241d दक्षिणस्यां दिशि तु सा SvaT_10.1022a दक्षिणस्यां यदा नाड्यं SvaT_7.163a दक्षिणं कुलशासने KubjT_16.28d दक्षिणं च तथैव हि SvaT_12.127d दक्षिणं चायनं रात्रिर् SvaT_11.207c दक्षिणं तस्य चिन्तयेत् SvaT_12.129b दक्षिणं तु विजानीयाद् SvaT_2.95c दक्षिणं परिकीर्तितम् KubjT_13.87d दक्षिणं बाहुम् उद्धरेत् SUp_7.66d दक्षिणं ब्रह्मयोनिस्थम् Stk_13.13a दक्षिणं लाञ्छयेत्करम् SvaT_4.478d दक्षिणं विषुवद्भवेत् SvaT_7.114d दक्षिणाकालिका सिद्ध- ToT_3.18c दक्षिणाङ्गे तु कारयेत् VT_154d दक्षिणा तु कनिष्ठिका VT_89b दक्षिणादुत्तरं याति SvaT_7.162a दक्षिणादौ पदा न्यसेत् KubjT_17.88b दक्षिणाध्वानसंस्थास् ताः KubjT_15.81a दक्षिणान्तम् अनुक्रमात् KubjT_23.54b दक्षिणाभिमुखः स्थितः SvaT_6.90d दक्षिणामूर्तिसंज्ञकम् ToT_1.11d दक्षिणाम्नायपूर्वकम् KubjT_12.22b दक्षिणायनजं प्रिये SvaT_7.165d दक्षिणायनजे काले SvaT_7.112a दक्षिणायनजे काले SvaT_7.205c दक्षिणायनमुत्तरम् SvaT_7.3b दक्षिणायनवर्जिते SvaT_7.191d दक्षिणायां ततो मूर्तौ SvaT_2.29a दक्षिणा रमते सदा ToT_1.4b दक्षिणास्याद्विनिष्क्रान्ताः SvaT_10.865a दक्षिणास्यो महादेवि KubjT_8.94c दक्षिणां भूतसंहर्ता MrgT_1,13.121c दक्षिणां मूर्तिमानयेत् SvaT_3.129d दक्षिणां मूर्तिमास्थितम् SvaT_4.496d दक्षिणे कुक्षिम् आश्रितः KubjT_24.8b दक्षिणे क्रोधराजं तु SvaT_2.118a दक्षिणे क्षीरतुम्बीं तु SUp_6.78c दक्षिणे गुडशुण्ठीं च SUp_6.74a दक्षिणे ऽग्नेः सदा बुधैः SvaT_2.231d दक्षिणे चैव जालाख्यं KubjT_24.69a दक्षिणे चैव दिग्भागे SvaT_10.199a दक्षिणे चैव वक्त्रे तु SvaT_2.245c दक्षिणे चोत्तरे क्रमात् SvaT_2.8b दक्षिणे तु करे ज्ञेयं KubjT_4.95c दक्षिणे त्र्यम्बकं यजेत् ToT_1.9d दक्षिणेदं सलक्षणम् KubjT_13.96d दक्षिणे देवमार्गस्तु SvaT_7.149c दक्षिणेन वरारोहे SvaT_10.273a दक्षिणेन वहेद्यदा SvaT_7.197d दक्षिणेन विशन् स्मरेत् SvaT_4.48b दक्षिणेन सिताङ्गी तु SvaT_12.111c दक्षिणेन ह्य् उमाकान्तं KubjT_12.35a दक्षिणेनापि वक्ष्यामि SvaT_10.778a दक्षिणेनामरावत्याः SvaT_10.137a दक्षिणे निषधस्य तु SvaT_10.235d दक्षिणे नीलमेघाभं SvaT_2.121c दक्षिणे पिङ्गला स्मृता VT_146b दक्षिणे पीतपुष्पकैः KubjT_22.57b दक्षिणे पीतपुष्पकैः KubjT_22.57b दक्षिणे पुट एकस्मिन् SvaT_7.191c दक्षिणे पूजयेच्छिवम् ToT_1.7d दक्षिणे ऽप्य् एव वै हस्ते VT_170a दक्षिणे ब्रह्मरूपकम् ToT_1.17b दक्षिणे ऽमृतमण्डलम् KubjT_16.75b दक्षिणे यमराजस्य SvaT_10.133c दक्षिणे वामतः शिखी KubjT_16.78b दक्षिणे वामतो ऽप्य् एवं KubjT_17.89c दक्षिणे सत्त्वजाग्रत्स्थः SvaT_7.150c दक्षिणे हस्ति-जिह्वा च गोर्स्(1)_21a दक्षिणे हस्ति-जिह्वा च गोर्स्(2)_30 (=1|21)a दक्षिणो तु स्थितः सूर्यो SvaT_7.153c दक्षिणोत्तरकुड्ययोः SUp_4.6d दक्षिणोत्तरगामिनि KubjT_24.123d दक्षिणोत्तरदिग्द्वारं MrgT_3.95a दक्षिणोत्तरदिग्भागे SUp_3.3c दक्षिणोत्तरभाजितम् SvaT_5.20b दक्षिणोत्तरयोर्मध्ये SvaT_7.160c दक्षिणोत्तरसंक्रान्तिः SvaT_7.162c दक्षिणोत्तरसंक्रान्त्या SvaT_12.148c दक्षिणोत्तरसंस्थितान् SvaT_2.219b दक्षिणोदक्समायते SvaT_10.222b दक्षिणोर्ध्वगतं प्रिये KubjT_8.51b दक्षिणो श्वासम् आकृष्य गोर्स्(2)_98 (=1|45)a दक्षिनोत्तरसंक्रान्तौ SvaT_7.145a दक्षे कामेश्वरीपत्त्रे KubjT_15.75a दक्षे पिङ्गां प्रकल्पयेत् SvaT_2.250b दक्षे वामे च मध्यतः SvaT_2.52d दक्षो नाम प्रजापतिः SvaT_10.489b दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् गोर्स्(1)_9b दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् गोर्स्(2)_12 (=1|9)b दग्धकायं विभावयेत् SvaT_3.135b दग्धपापः प्रजायेत KubjT_10.59c दग्धसञ्जीवनं महत् KubjT_17.42b दग्धं तद्वद् इदं प्रिये KubjT_3.60d दग्धं संचिन्तयेद्विषम् SvaT_9.97d दग्धाः कोपाग्निना मुनेः MrgT_1,13.104d दग्ध्वा तु प्राकृतंदेहं VT_72c द-च-रन्ध्रगतोद्धृत्य KubjT_7.70a दण्डधारी प्रचण्डश् च KubjT_20.64c दण्डधारेण सुव्रते KubjT_25.148b दण्डपाणिस्तु भगवान् SvaT_10.613a दण्डपाणेः पुरंज्ञेयं SvaT_10.612c दण्डयन्त्रस्त्वमेध्यश्च SvaT_10.90c दण्डवत् त्रिः प्रदक्षिणम् SvaT_3.144d दण्डवदृजुरेखा तु KubjT_25.147c दण्डवद्धरणीं गत्वा SvaT_3.128c दण्डवन्निपतेद्भुवि SvaT_3.191b दण्डवन्निपतेद्भुवि SvaT_4.452b दण्डशक्त्यायुधोद्यताम् KubjT_22.40b दण्डहस्तस्तथैव च SvaT_2.75b दण्डहस्तं स्मरेद्याम्यां SvaT_9.32c दण्डहस्तां नगौकसाम् KubjT_22.25b दण्डं चात्मनि गुह्यतः VT_176b दण्डं भिन्नाञ्जनाभं च SvaT_2.127a दण्डं रक्तं विजानीयाद् SvaT_14.25a दण्डः पाणितलेनैव SvaT_10.613c दण्डाकारं nayet'tàvad KubjT_7.83c दण्डेन ताडितं शिरः VT_157d दण्डो द्वे धनुषी ज्ञेयः MrgT_1,13.8a दण्डो वै मुष्टिबन्धेन SvaT_14.14a दत्तस्य फलम् आप्नुयात् SUp_6.202d दत्ता प्रीतेन रुद्रेण SvaT_10.819a दत्ते स्याल्लिङ्गभेदकृत् KubjT_23.127b दत्त्वा कोट्यासनं वृत्तं SUp_6.212c दत्त्वागच्छति नान्यथा VT_193d दत्त्वा चैव वरानने SvaT_3.199b दत्त्वाञ्जनशलाकां वा SUp_6.234a दत्त्वानुगृह्य राक्षसान् KubjT_2.33b दत्त्वाप्नोति शिवं पुरम् SUp_6.58b दत्त्वा मुद्रां प्रदर्शयेत् SvaT_3.96d दत्त्वा यज्ञफलं लभेत् SUp_6.283b दत्त्वा यज्ञफलं विद्यात् SUp_6.284e दत्त्वार्घं द्रव्यसंयुतम् KubjT_25.0*19b दत्त्वा लभेन् महाभोगान् SUp_6.87a दत्त्वा शिवपुरे भोगान् SUp_6.273a दत्त्वा शिवाग्रजस् तेभ्यः SUp_6.57a दत्त्वा शिवाय गुरवे SUp_6.46a दत्त्वोपकरणं किंचिद् SUp_6.254c दत्वा चैव निरोधयेत् SvaT_4.45b दत्वा विसर्जयेद्देवं SvaT_4.524a ददते चरुकं स्वकम् SvaT_15.37b ददते चामृतं शुभम् KubjT_25.145d ददते दयया शिशोः KubjT_3.54b ददते मनसा क्वचित् KubjT_25.101b ददन्ति मेलकं सर्वं KubjT_25.214c ददस्व विधिपूर्वकम् SvaT_8.37b ददाज्ञानुग्रहं मम KubjT_2.9b ददाति खलु देहिनाम् SvaT_10.734b ददाति सततं देहे KubjT_25.69c ददादेशम् इति ब्रुवन् KubjT_3.64d ददाने दीनेभ्यः श्रियम् अनिशम् आशानुसदृशीं Saul_28a ददावुमापतिर्मह्यं MrgT_1,1.28c दद्याच् छिवगृहस्थेभ्यस् SUp_6.210c दद्यात् तच्छेदनं च यः SUp_6.240b दद्यात् ततो ऽभिषेकं तु SvaT_4.448c दद्यात्तु ग्रामभुक् क्षेत्रं SvaT_4.536a दद्यात् पूर्णाहुतित्रयम् SUp_2.24b दद्यात्पूर्णाहुतिं ततः Stk_8.18d दद्याद् आचमनं पृथक् KubjT_19.116b दद्याद् आधारपात्राणि SUp_6.60a दद्याद् आधारभाजनम् SUp_6.253d दद्याद् उत्तमदक्षिणाम् SUp_2.27b दद्याद् गन्धपवित्रकम् SUp_7.9b दद्याद् गोत्रकलत्राणां SUp_6.173a दद्याद् यज् जीरकं पूर्वम् SUp_6.73c दद्याद् यत् किंचिद् आदरात् SUp_6.284d दद्याद् यः केवलं वज्रं SUp_6.97a दद्याद् यः पुस्तकादीनां SUp_6.239a दद्याद् यः शिवभक्ताय SUp_6.236a दद्याद् यः शिवयोगिने SUp_6.258d दद्याद् यः शिवयोगिने SUp_6.267b दद्याद् यः शिवयोगिभ्यः SUp_6.238a दद्याद् यः शिवसत्त्रार्थं SUp_6.199a दद्याद् यः सर्वजन्तूनाम् SUp_6.228a दद्याद् यः सुपयस्विनीम् SUp_6.200b दद्याद् विकसितं नवम् SUp_6.8b दद्याद्वै भैरवेण तु SvaT_3.191d दद्यान् मध्यमदक्षिणाम् SUp_2.27d दद्याल् लवणपर्वतम् SUp_6.62d दधाति त्वद्वक्त्रं प्रतिफलितम् अश्रान्तिविकचं Saul_101c द धातृ जानुमध्ये तु KubjT_24.9a दधिक्षीरघृतादिभिः SUp_4.38b दधिक्षीरघृताम्भसाम् SUp_6.59d दधिबाहुस्तथापरः SvaT_10.1054d दधिमध्वाज्यसंयुतम् VT_162b दधिमध्वाज्यसंयुतम् VT_267b दधिमध्वाज्यसंयुतम् KubjT_8.46d दधिमध्वाज्यसंयुतैः KubjT_8.37b दधि मूलफलानि वा SUp_4.61b दधिहोमात् परा पुष्टिः KubjT_8.44a दधीचिना च शुक्रेण KubjT_9.72c दधीचिः क्षेत्रपालस् तु KubjT_21.55a दध्नश्च तक्रवत् तत्र SRtp_36c दध्नामृतफलाशिनः SvaT_10.301d दध्नो घृतम् इवोद्धृतम् VT_317d दध्नो घृतमिवोद्धृतम् Stk_1.4d दध्युदकं प्रविष्टास्ता SvaT_10.301a दन्तकाष्ठं च मण्डलम् SvaT_1.10b दन्तकाष्ठाञ्जलीघटम् KubjT_17.35b दन्तनासोद्भवाक्षराः KubjT_4.66d दन्तपङ्क्ती तथैवेह SvaT_4.366c दन्तवृद्धिकरं ज्ञानं KubjT_17.44a दन्ताश् च परिशुष्यति KubjT_23.34d दन्ताश् चिटिचिटायते KubjT_23.40b दन्तुरः कलिकारकः SvaT_1.23d दन्तुरा बृहदोदरा KubjT_16.45d दन्तुरा रौद्रभाषा च KubjT_21.61c दन्तैरस्पृष्टमापिबेत् SvaT_13.43d दन्तैर्दन्तानसंस्पृशन् MrgT_4.19b दन्तैर्दन्तान् समापीड्य ToT_10.3a दन्तौष्ठादिम् अधो न्यस्य KubjT_17.88c दमनी सर्वभूतानां SvaT_10.1146a दमनीं सर्वपापानां KubjT_17.26c दमनेशस्ततः परम् SvaT_10.1133b दम्भमायाविवर्जितः SvaT_1.18d दम्भमायाविवर्जिताः KubjT_25.0*16b दम्भा चेति समाख्याताः SvaT_10.306a दया क्षान्तिश्च सर्वदा SvaT_12.44d दया च परमा मह्यं KubjT_14.1a दयादाक्षिण्यवर्जितः SvaT_1.16b दयादाक्षिण्यसंयुतम् SvaT_1.14d दयादाक्षिण्यहीनानां SvaT_10.57c दयामित्रैर् नेत्रैर् अरुणधवलश्यामरुचिभिः Saul_54b दयार्द्रा दृष्टिस् ते शिशिरम् उपचारं रचयति Saul_39d दयालुः शिवभावितः SvaT_8.10d दयालौल्यं च यस्यासौ SvaT_10.60a दयावत्या दत्तं द्रविडशिशुर् आस्वाद्य तव यत् Saul_75c दया सर्वेषु भूतेषु SvaT_10.410a दयाहीनेन दौर्भाग्यम् SvaT_1.23a दयां नाथे कुरुष्व मे KubjT_24.140b दयिताय कपर्दिने BhStc_36d दरदण्डीं गता पुनः KubjT_2.34d दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे Saul_45c दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ Saul_3c दरिद्रेभ्यो भद्रां श्रियम् अनिशम् अह्नाय ददतौ Saul_89d दर्पणैश् च समुज्ज्वलम् SUp_6.137d दर्पणैश्चोपशोभितम् SvaT_10.576b दर्पणोदरभूभागे KubjT_10.113c दर्पं हरति कालस्य SvaT_6.55c दर्पेणाकुलितेक्षणः KubjT_10.106b दर्भमध्येन संस्पृश्य SvaT_2.230a दर्भमूलेन संस्पृशेत् SvaT_2.230d दर्भं तस्योपरि न्यसेत् SvaT_3.121d दर्भं विमोचयित्वा च SvaT_4.451c दर्भं विमोचयेच्छिष्यं SvaT_3.190a दर्भं संगृह्य चास्त्रेण SvaT_3.54a दर्भाग्रद्वयमादाय SvaT_2.234c दर्भाग्रेण प्रकल्पयेत् SvaT_2.206d दर्भाग्रेणात्र पातयेत् SvaT_2.204d दर्भाग्रेणाथ संस्पृशेत् SvaT_2.229b दर्भाणां पृष्ठतः पूज्यौ SvaT_2.231c दर्भानास्तीर्य पूर्वाग्रान् SvaT_2.219a दर्भाभ्यां प्रणवेन तु SvaT_2.191d दर्भार्थं हरितैस् तृणैः SUp_4.61d दर्भासनं ध्रुवेणैव SvaT_3.55c दर्भेण ध्रुवमन्त्रेण SvaT_2.201a दर्भेण विष्टरं पुष्पं SvaT_2.189c दर्भेण सहितौ करौ SvaT_4.421d दर्भेणास्त्रस्वरूपेण SvaT_3.102c दर्भेणैव तु कङ्कणम् SvaT_2.202b दर्भैरेव प्रकल्पयेत् SvaT_2.201d दर्भैः पूर्वाग्रसंस्तरैः SvaT_2.188b दर्भोल्मुकं तु संगृह्य SvaT_2.237a दर्भोल्मुकं शिवाग्नौ तु SvaT_4.479a दर्भो वै भैरवेण तु SvaT_2.248b दर्शनं बिन्दुमध्यतः KubjT_4.71d दर्शनं शृणु षण्मुख Stk_11.2b दर्शनं श्रीसरस्वत्योः SvaT_4.6c दर्शनाद् एव सर्वतः KubjT_9.40b दर्शनाद् वशम् आयान्ति VT_169a दर्शनान्तरसंस्थाभ्यश् MrgT_3.27a दर्शनीयानि पक्वानि ह्य् SUp_6.21a दर्शनेन गुणावाप्तिर् KubjT_4.73c दर्शने स्पर्शने तथा BhStc_36b दर्शयन्ति महाध्वानं SvaT_15.34a दर्शयन्ति महाहानिं KubjT_23.72a दर्शयेच् छिवभक्तेभ्यः SUp_7.78c दर्शयेत्तु वरानने SvaT_14.16d दर्शयेत्परमं वपुः SvaT_10.604b दर्शयेद् बहुयत्नतः ToT_3.38b दर्शयेद् योनिमुद्रां तु VT_117c दर्शं चैव ततः परम् SvaT_10.400d दर्शितं निखिलं मह्यं KubjT_1.34c दर्शितं निखिलं सर्वं KubjT_1.33c दलस्थांश्चोपकल्पयेत् SvaT_3.16d दलाग्राणि चतुर्थके SvaT_5.23b दलोपरि विराजन्ते KubjT_16.5c दवीयांसं दीनं स्नपय कृपया माम् अपि शिवे Saul_57b दश-अष्ट शुभेक्षणे KubjT_5.24b दशकल्पान् महाभोगैर् SUp_6.270a दशकोटिगुणा विद्या SvaT_10.671c दशकोटिसमन्वितम् SvaT_10.1215b दशकोटिसहस्राणि SvaT_10.147c दशकोटिसहस्राणि SvaT_10.164a दशकोटिसहस्राणि SvaT_10.743a दशकोटिसहस्राणि SvaT_10.864c दशकोटिसहस्राणि SvaT_10.937c दशकोटिसहस्राणि SvaT_10.945a दशकोटिसहस्राणि SvaT_10.960a दशकोटिसहस्राणि SvaT_10.965a दशकोटिसहस्राणि SvaT_10.967c दशकोटिसहस्रैस्तु SvaT_10.952c दशकोटिसहस्रैस्तु SvaT_10.970c दश कोटिस्तथार्बुदम् SvaT_11.260d दशकोटिस् तु पूजानां KubjT_24.149a दशकोटिः सहस्राणां Stk_22.10a दश कोट्यः प्रकीर्तिताः SvaT_10.459b दश कोट्यो जपेत् प्रिये KubjT_5.54d दशकोट्यो वरानने SvaT_10.329d दशग्रामनिवासिनः Stk_16.12b दश चाष्टावनुक्रमात् SvaT_2.213b दशतत्त्वफलप्रदः SvaT_11.9d दश तानि च कोटिः स्याद् SvaT_11.260c दशत्रितयम् उत्तमम् KubjT_5.22b दश त्रिंशच्च कोट्यस्ते SvaT_10.454a दश दशक्रमेणैव SvaT_10.623a दशदिक्षु विनिक्षिपेत् SvaT_2.10b दशदिक्षु विनिक्षिपेत् SvaT_2.28b दशदिक्षु व्यवस्थितैः VT_35d दशदिक्षु समन्ततः SvaT_10.343b दशदिक्षु समन्ततः SvaT_10.623b दशदिग्बन्धनं चरेत् ToT_4.23d दशदिग्बाहुमण्डलः SRtp_281d दशदैवतसंयुतः SvaT_11.10b दशद्वितयम् उत्तमम् KubjT_7.61b दशद्वे च प्रकाशितम् KubjT_5.21d दशधा कलनं तेन KubjT_6.11a दशधाक्षेषु धावति SvaT_12.31b दशधा गुणदातारं KubjT_11.27a दशधागुणितेन तु SvaT_11.299b दशधा तु अनाहतम् KubjT_11.36b दशधाधर्मसंग्रहः SvaT_11.153b दशधा निःसृता गङ्गा SvaT_10.175c दशधा परमेश्वरि KubjT_6.13d दशधा योगमार्गेण SvaT_7.293a दशधा रवते-d-एवम् KubjT_11.26c दशधा वर्णरूपेण SvaT_11.10a दशधा वर्णरूपेण SvaT_12.153c दशधावस्थिते चक्रे KubjT_11.109a दशधा संव्यवस्थितम् SvaT_11.132d दशधा संस्थितानि तु SvaT_10.668d दशधेनुप्रदानस्य SUp_6.220c दशनं तु चतुर्थकम् 1 KubjT_24.40d दशनाः खण्डका ज्ञेया SvaT_15.15a दशनैर्मौक्तिकोज्ज्वलैः SvaT_10.557b दशपञ्च च लक्षाणि SvaT_10.512a दश पञ्च च शोध्यानि SvaT_10.1171c दश पञ्च तथा त्रीणि KubjT_23.50c दश पञ्च त्वहोरात्राः SvaT_11.205c दश पञ्च निमेषाश्च SvaT_11.202c दशपञ्चाक्षरं प्रिये KubjT_7.63b दशपञ्चावतारकम् KubjT_11.17d दशपत्त्रे विंशतिं च ToT_9.11a दशपदगमत्क्षयम् MrgT_1,13.104b दश पद्मानि सागरः SvaT_11.262b दश प्राणवहा ह्येता Stk_10.5a दशबाहुर्महातनुः SvaT_10.1228b दशबाहुर्महात्मा वै SvaT_10.26a दशबाहुर्महादीप्तः SvaT_10.1248c दशबाहुर्महाबलः SvaT_10.1191d दशबाहुस्त्रिनेत्रश्च SvaT_10.1230c दशबाहुस्त्रिनेत्रश्च SvaT_10.1238a दशबाहुस्त्रिलोचनः SvaT_10.1154d दशबाहुस्त्रीलोचनः SvaT_10.1216b दशबाहुं त्रिलोचनम् SvaT_9.7b दशबाहुं महाघोरं KubjT_8.20c दशबाहुं विशालाक्षं SvaT_2.79c दशबाह्विन्दुभूषिताः SvaT_2.111d दशबाह्विन्दुमौलयः SvaT_10.569b दशबाह्विन्दुशेखराः SvaT_2.120b दशबाह्विन्दुशेखराः SvaT_10.1187b दशबाह्विन्दुशेखराः SvaT_10.1218d दशबाह्विन्दुशेखराः SvaT_10.1253b दशभागविभागेन SvaT_4.49a दशभागविभागेन SvaT_4.228c दशभिर्दश एव च SvaT_7.178d दशभिर् दशभिः कुलैः SUp_6.127b दशभिश्च शिवैर्युक्तो SvaT_10.1193c दशभिस् तु महाबलैः KubjT_6.10d दशभिस्तैर्निखर्वं तु SvaT_11.261c दशमं केवलं प्रिये KubjT_7.59d दशमं चैकविंशकम् KubjT_25.210b दशमं दुन्दुभिस्वनः KubjT_11.24d दशमं मोक्षदं परम् KubjT_11.25b दश मासान् स जीवति KubjT_23.22d दश मासान् स जीवति KubjT_23.35b दशमांशं निवेदयेत् SvaT_3.116d दशमांशेन कारयेत् SvaT_6.52d दशमांशेन होमयेत् SvaT_2.277d दशमूलेषु पूजयेत् ToT_4.35d दश-m-एकं तु सुव्रते KubjT_5.21b दश-m-एकादशेनैव KubjT_20.41a दशमे वामलोचना SvaT_10.995b दशमे वायुपथे देवि SvaT_10.490a दशमे विद्यालयो भूत्वा KubjT_25.62a दशमैकादशे देवि KubjT_25.62c दश यज्ञाः प्रकीर्तिताः SvaT_10.406b दशयोजनलक्षाणि SvaT_10.27c दशयोजनविस्तीर्णं SvaT_10.753a दशयोजनसाहस्रं SvaT_10.229c दशलक्षं जपेद्यस्तु SvaT_13.4a दशलक्षाणि जपतो Stk_16.11a दशलक्षैस् तु सङ्ख्यया KubjT_5.51b दशलक्षोनकोटिकाः MrgT_1,13.13b दशलाक्षणिको धर्मः SUp_7.102a दशवक्त्रं महेश्वरम् ToT_1.17d दशवर्षसहस्राणि SUp_6.17c दशवर्षसहस्राणि SUp_6.20a दशवर्षसहस्रायुर्- MrgT_1,13.83c दशवर्षसहस्रायुर्- MrgT_1,13.108a दश वायुपथा मध्ये त्व् SvaT_10.423c दशवायुसमायुक्तं VT_247a दशसप्तकम् उद्धृतम् KubjT_7.65b दशसप्त च एकतः KubjT_5.23d दश सप्त च ये शोध्याः Stk_8.14c दश सप्त च लक्षाणि SvaT_11.215a दशसाहस्रिका ज्ञेयाः SUp_4.46c दशसाहस्रिको भवेत् Stk_16.9d दशस्थानेष्वनुक्रमात् Stk_10.16b दशस्थाने ह्य् अनुक्रमात् KubjT_6.7d दशहस्तप्रमाणा च SUp_4.15c दशाक्षमाला देवेशि SvaT_2.149a दशाक्षरं समाख्यातं कथितं वीरनायिके KubjT_5.6/b दशानां तु परं देवि SvaT_7.19c दशायुतानि लक्षं तु SvaT_11.260a दशारं चक्रमेत्तत्तु Stk_10.15c दशावतारं देवेश ToT_10.7c दशावर्ताद् गुरोपेक्षी KubjT_8.92c दशावर्ताद् विशुध्यति KubjT_5.64b दशावर्तेन दुरितं KubjT_8.92a दशावस्था[s] त्यजेत् पुनः KubjT_12.29b दशाष्टादश चोर्ध्वके MrgT_3.42d दशाष्टौ भुवनानि च SRtp_109d दशाहं सुसमाहितः SvaT_13.41b दशाहुतिप्रयोगेण SvaT_10.385c दशांशमनुहोमयेत् MrgT_3.99b दशांशो विहितो मुने MrgT_3.116b दशेशानश्च देवेशि SvaT_10.1124c दशैते गुणवत्तराः KubjT_2.56d दशैते तु शिवा ज्ञेयाः SvaT_10.1110c दशैते वेष्टितादेवि SvaT_10.660a दशैते संव्यवस्थिताः SvaT_10.1116b दशैव दुहिता तव KubjT_2.56b दशोत्सेधा नवान्तराः MrgT_1,13.65b दष्टकं तु विचिन्तयेत् SvaT_9.97b दसमं तु भवेद् रुद्रं KubjT_19.8c दहनश्चाग्निदिग्गताः MrgT_1,13.127b दहनं चाग्निना कार्यं VT_371a दहनी दक्षपादगा KubjT_24.21b दहनी दक्षपादस्था KubjT_17.109a दहनी भ्रामणी तथा गोर्स्(1)_74b दहनोत्पूयने कृत्वा SvaT_7.291c दहनोत्पूयने तथा SvaT_3.9b दह्यते न तदम्भसा KubjT_23.77d दह्यमानं सुविह्वलम् SUp_4.28b दंष्ट्राकरालविकटं SvaT_9.95c दंष्ट्राली राक्षसी ध्वाङ्क्षी KubjT_21.24a दंष्ट्राली वज्रतुण्डकः KubjT_20.64d दंष्ट्राली शुष्करेवती KubjT_9.5d दंष्ट्राली शुष्करेवती KubjT_16.11b दंष्ट्राली शुष्करेवती KubjT_24.86d दंष्ट्रिभीमाः पलादपाः MrgT_1,13.129b दंष्ट्रोत्कटे विद्युज्जिह्वे KubjT_24.132a दाघम् उत्पादयेत् प्रथमं KubjT_7.98a दाडिमीकुसुमद्युतिम् KubjT_6.43b दाडिमीकुसुमप्रख्यं SvaT_2.96a दाडिमीकुसुमप्रख्यां VT_102c दाडिमीपुष्पसंकाशैर् SvaT_10.555c दातरीशे यथागमम् SRtp_146b दातव्यश्चुम्बकेन तु SvaT_8.23d दातव्यं पयसा निशि SvaT_6.61d दातव्यं भक्तियुक्तेन KubjT_24.161c दातारश्चापरे जनाः SvaT_10.245b दातास्य नरकं याति Stk_23.21c दातुस् तत्सदृशं फलम् SUp_6.282b दानधर्मस्य देवेशि KubjT_24.166a दानवाश्च शिवेरिताः MrgT_3.39d दानादानादिकर्मभिः SRtp_191b दानादिगुणवर्जितः SvaT_11.314b दाम्भिकः पापजनको SvaT_1.26c दारयेद् धरणीतलम् KubjT_17.38d दारानिष्टान्सुसंमतान् SvaT_12.52d दारिकाननमध्यतः KubjT_10.17d दारिद्रभयनाशनम् KubjT_9.30b दारिद्रशमनं चेदम् KubjT_8.13a दारिद्रसिंहो ऽघोरीशो KubjT_8.89c दारिद्र्योपहतस् तथा SUp_4.48d दारुजं भौमसाधितम् MrgT_3.अप्प्.1b दारुभिस्त्रिविधं परम् MrgT_3.अप्प्.2d दावाग्निरिव पर्वते SvaT_10.944d दावाग्निरिव शैलाग्रे SvaT_10.864a दावाग्निरुपसर्पति SvaT_10.933b दाषिमीबीजवत्स्थितम् SvaT_10.685d दासत्वम् उपगच्छति VT_169d दासत्वं तु गुरोः कुले KubjT_3.54d दासत्वेन तु रञ्जयेत् KubjT_12.12b दासत्वेन भजेत् तु तम् KubjT_3.50b दास्यन्ति गमनं प्रति KubjT_10.109d दास्यसे नरकार्थिनी KubjT_23.129b दास्यामो मनसेप्सितम् KubjT_1.18b दाहकः शास्त्रकारिणः SvaT_10.1115d दाहकाष्ठादि चन्दनम् SUp_7.82b दाहशोषस् तु सन्तापो KubjT_23.160a दिक्कालदेशकलना- CakBhst_13a दिक्कोष्ठकांश्च संगृह्य SvaT_5.32a दिक्चरा गोचरा तथा KubjT_25.214b दिक्पतीनां च सर्वदा SUp_4.16b दिक्पद्मकर्णिकासंस्थान् SvaT_5.40a दिक्षु ये भूधराः स्थिताः MrgT_1,13.63b दिक्षु रेखाष्टकं दत्त्वा SvaT_5.23c दिक्सहस्रं सुरेश्वरि ToT_7.16b दिग्गजा इति विख्याताः SvaT_10.472a दिग्गजानपि चालयेत् SvaT_6.56b दिग्जपान्नाशयेद्धीमान् ToT_4.27c दिग्दाहो ऽप्लुष्टदेशे ऽपि SvaT_7.279a दिग्बन्धभूमिं संशोध्य VT_77c दिग्बन्धशोध्यम् एव हि VT_68d दिग्भागांस्तु वरानने SvaT_9.15b दिग्यात्रा चैव सिद्ध्यति SvaT_12.94b दिग्वासाः संयतेन्द्रियः SvaT_9.18d दिङ्मातृभ्यो नमस्कृत्य SvaT_2.22c दिदृक्षुर्गोचरं दृशः MrgT_1,10.8b दिनत्रयं तु रुद्रस्य SvaT_4.545a दिनत्रयं पूजयित्वा ToT_9.9a दिनत्रयं प्रकुर्वीत SUp_6.141c दिन-द्वादशकेनैव गोर्स्(1)_96c दिनमानं च यत्प्रोक्तं SvaT_11.251c दिनमेतत् प्रकीर्तितम् SvaT_11.307d दिनरात्रिप्रमाणेना- SvaT_11.273a दिनरात्रिविवर्जितः SvaT_7.257d दिनस्थो मुक्तिकाङ्क्षिभिः SvaT_2.140b दिनं पैतामहं स्मृतम् SvaT_11.228b दिनानां सप्तकं यदि SvaT_9.63d दिनानि तत्र वर्धन्ते SvaT_7.101a दिनानि दश पञ्चकैः KubjT_23.49d दिनान्ते च दिवाकृतम् MrgT_4.29d दिनान्ते तु प्रलीयन्ते SvaT_11.291a दिनान्यष्टौ स जीवति SvaT_7.182d दिनार्थे सवने गते MrgT_3.79b दिने दिने च यस् त्व् आपं SUp_6.36c दिने दिने वहेद्बाह्ये SvaT_7.202c दिने दिने शतं जप्त्वा KubjT_8.97c दिने दिने सहस्रेण KubjT_8.99c दिने दिने सृजत्यन्यौ SvaT_11.266c दिने दिने सृजत्येवं SvaT_11.251a दिनेनैकेन ब्राह्मेण SvaT_11.232a दिनैकादशकेनैव SvaT_7.179a दिनैर्द्वादशभिर्योगी SvaT_7.179c दिवसैर् दशभिर् भवेत् KubjT_19.84b दिवं सर्वाम् उर्वीम् अरुणिमनिग्मग्नां स्मरति यः Saul_18b दिवा तद्द्विगुणं जपेत् MrgT_3.108d दिवा प्रेषणतन्निष्ठो KubjT_10.108a दिवा लक्षं जपेन्मन्त्रं ToT_6.22a दिवा हंसः स वै वायुर् SvaT_10.426a दिवि द्विःषत्त्रिंशन् मनसि च चतुःषष्टिर् इति ये Saul_14c दिव्यकन्यासमावृताः SvaT_10.147b दिव्यकल्पे पुरा मात्र्यः KubjT_15.21c दिव्यकान्तियुताः शान्ताः SvaT_10.313c दिव्यकुण्डलधर्तारं SvaT_2.78a दिव्यकुण्डलधारिणी SvaT_10.835d दिव्यकुण्डलधारी च SvaT_10.528a दिव्यकुण्डलभूषितः SvaT_10.782d दिव्यकुण्डलिनी देवी SvaT_10.986c दिव्यगन्धर्वनादिता SvaT_10.151d दिव्यगन्धविलिप्ताङ्गो SvaT_10.526c दिव्यगन्धसुगन्धाढ्ये KubjT_19.121c दिव्यगन्धसुगन्धिभिः SvaT_10.804d दिव्यगन्धानुलिप्ताङ्गो SvaT_10.952a दिव्यगन्धानुलिप्ताङ्गो SvaT_10.963c दिव्यगन्धानुलिप्तास्ते SvaT_10.454c दिव्यगन्धानुलेपनः SvaT_10.1155d दिव्यगन्धानुलेपनः SvaT_10.1250d दिव्यगन्धानुलेपनैः SvaT_10.106d दिव्यगीतध्वनीनि च SvaT_10.693d दिव्यगीतनिनादाढ्यैर् SvaT_10.764a दिव्यगीतविचक्षणाः SvaT_10.841b दिव्यगीतविचक्षणाः SvaT_10.866d दिव्यघण्टाध्वजानि च SvaT_10.693b दिव्यघण्टानिनादितैः SvaT_10.450d दिव्यचित्रपताकानि SvaT_10.693a दिव्यतोयपरिप्लुतम् KubjT_22.58d दिव्यतोयपरिप्लुतम् KubjT_22.58d दिव्यदुन्दुभिनादानि SvaT_10.694a दिव्यदुन्दुभिनिःस्वनैः SvaT_10.478d दिव्यदृष्टिश्च जायेते SvaT_12.103b दिव्यदृष्टिश्चतुर्थके SvaT_12.150d दिव्यदृष्टिश्रुतागमम् KubjT_9.39b दिव्यदेहत्वम् आप्नोति KubjT_18.73c दिव्यदेहा महाबला KubjT_17.81b दिव्यनारीभिराकीर्णं SvaT_10.663c दिव्यपीयूषविप्रुषः BhStc_76d दिव्यपुंभिः समाकुलाः SvaT_10.167d दिव्यबुद्धिप्रबोधनम् SvaT_12.67b दिव्यभाषाविभूषितम् KubjT_25.222d दिव्यभोगरताः सर्वे SvaT_10.302a दिव्यभौमान्तरिक्षगाः SvaT_3.207d दिव्यमार्षं च गौह्यकम् MrgT_3.36d दिव्यमाल्यविभूषिताः SvaT_10.959d दिव्यमाल्यानुलेपना SvaT_10.1158d दिव्यमाल्यानुलेपैस्तु SvaT_10.941a दिव्ययौवनकान्तिभिः SvaT_10.805d दिव्यरत्नविचित्रितम् SvaT_10.1013b दिव्यरत्नविभूषिते SvaT_10.715d दिव्यरत्नसमुज्ज्वलम् SvaT_10.946d दिव्यरूपधरा देवी SvaT_10.787a दिव्यरूपप्रकाशिनी KubjT_19.65b दिव्यरूपमनौपमम् Stk_12.4b दिव्यवस्त्रपरीधाना SvaT_10.1158c दिव्यवस्त्रपरीधानैः SvaT_10.110c दिव्यवस्त्रविभूषितैः SvaT_10.101b दिव्यवस्त्राम्बरच्छदः SvaT_10.590d दिव्यवस्त्रैः सुताम्बूलैर् SvaT_10.106c दिव्यवीरमते देवि ToT_6.22c दिव्यवीरमतेनैव ToT_6.23c दिव्यसिद्धिप्रदातारं KubjT_25.222c दिव्यसिद्धिप्रदायकम् SvaT_12.132b दिव्यसिद्धिप्रदायकम् Stk_1.5d दिव्यसिद्धो भविष्यामः KubjT_11.107a दिव्यस्तुतिपरायणैः SvaT_10.477d दिव्यस्तोत्रं समारब्धम् KubjT_1.70e दिव्यस्त्रीपरिवारितः SUp_6.179d दिव्यस्त्रीभिरलंकृतम् SvaT_10.806b दिव्यस्त्रीभिः समाकीर्णा SvaT_10.167c दिव्यस्त्रीभोगसंपन्नो SUp_6.271c दिव्यस्त्रैणैः समाकुलम् SvaT_10.807d दिव्यस्य ज्ञानचक्षुषः BhStc_88b दिव्यस्रग्दाममालाभिर् SvaT_10.1159a दिव्यस्रग्धामभूषिताः SvaT_10.454d दिव्यस्रग्धामलालिते SvaT_10.986b दिव्यस्रग्बन्धलेपनम् VT_99b दिव्यं च करणं कृत्वा SvaT_4.367c दिव्यं वर्षसहस्रं तु KubjT_24.145c दिव्यं विमानम् आरूढः SUp_6.261c दिव्यं विमानम् आरूढां VT_107c दिव्या कान्तिः शुभो गन्धः SvaT_7.319a दिव्याक्षसूत्रनिर्णयम् KubjT_23.85b दिव्याक्षं वद साम्प्रतम् KubjT_23.84d दिव्याङ्गानौघसंकीर्णा SvaT_10.7c दिव्या च जायते बुद्धिः SvaT_12.100c दिव्याज्ञागुणशालिनी KubjT_2.84b दिव्याज्ञातो ऽस्य सम्भवः KubjT_16.104d दिव्याज्ञापरमोज्ज्वलम् KubjT_19.68d दिव्याज्ञायाः क्रमो जातः KubjT_11.4c दिव्याज्ञार्थप्रदायिका KubjT_17.17d दिव्याज्ञां लभते पुनः KubjT_25.0*25d दिव्य्ठछिवपुरे नरः SUp_6.56b दिव्य्ठछिवपुरे नरः SUp_6.230d दिव्यादिव्यपरे कल्पे KubjT_15.23a दिव्यादिव्येतरं प्रिये KubjT_5.82b दिव्यादिव्येषु कार्येषु KubjT_8.6c दिव्यादिव्येषु वस्तुषु KubjT_8.57b दिव्यादिव्यैर् निषेवितम् KubjT_1.6b दिव्यादिव्यैर् निषेवितम् KubjT_3.112b दिव्यादिव्यौघवाहिनी KubjT_2.83b दिव्या दृष्टिश्च श्रवणं SvaT_7.319c दिव्या दृष्टिः प्रवर्तते SvaT_12.103d दिव्यानन्दप्रदायिका KubjT_11.22b दिव्यानां मनुजैः सह SvaT_10.537b दिव्यानां योषितां गणैः SvaT_10.109b दिव्यान्यब्दानि मे शृणु SvaT_11.253b दिव्याभरणभूषितः SvaT_10.526d दिव्याभरणभूषितः SvaT_10.738d दिव्याभरणभूषितः SvaT_10.778d दिव्याभरणभूषितः SvaT_10.779d दिव्याभरणभूषितः SvaT_10.791d दिव्याभरणभूषितः SvaT_10.952b दिव्याभरणभूषितः SvaT_10.963d दिव्याभरणभूषिता SvaT_10.769b दिव्याभरणभूषिता SvaT_10.835b दिव्याभरणभूषिता SvaT_10.1018d दिव्याभरण भूषिताः SvaT_10.454b दिव्याभरणभूषिताः SvaT_10.770d दिव्याभरणभूषितैः SvaT_10.940d दिव्याभरणभूषितैः SvaT_10.1015d दिव्याभरणशोभिताः SvaT_10.771d दिव्याभरणसम्पन्नः SvaT_3.3c दिव्याभरणसंयुक्तैर् SvaT_10.107a दिव्याभिर्मानसीभिश्च SvaT_10.1016c दिव्यामृतजला पुण्या SvaT_10.474a दिव्यामृतपरिप्लुते KubjT_14.67b दिव्यामृतफलाशिनः SvaT_10.230d दिव्यामृतवहा पुण्या SvaT_10.487c दिव्याम्नायं सुदुर्लभम् KubjT_25.195b दिव्याम्बरधरो देवो SvaT_10.1155c दिव्याम्बरधरो देवो SvaT_10.1250c दिव्याम्बरातपत्रेण VT_99a दिव्याम्बरातपत्रेण VT_101a दिव्यालोकप्रवृत्तिदम् MrgT_4.49d दिव्या वाक्च प्रजायते SvaT_7.319d दिव्या वै मानसाः स्त्रियः SvaT_10.770b दिव्या वै विश्वकर्मणः SvaT_10.140b दिव्याश्चर्यशतैर्युते SvaT_10.875b दिव्याश्चर्यशतैर्युते SvaT_10.956b दिव्याश्वयुक्तैः श्रीमद्भिर् SUp_6.205a दिव्या सिद्धिरमोघा तु SvaT_12.124c दिव्यासिद्धिस्तथाब्देन SvaT_12.151c दिव्यास्तरणसंछन्ने SvaT_10.1010a दिव्यां सिद्धिमवस्थिताः SvaT_10.453b दिव्याः सौम्यास्तु ते ज्ञेयाः SvaT_10.964c दिव्येन योगमार्गेण Stk_8.35c दिव्येनैव तु मानेन SvaT_11.226a दिव्यैरूपैर्मनोहरैः SvaT_10.1189b दिव्यैश्वर्यसमन्विते SvaT_10.943b दिव्यैश्वर्यसमन्वितैः SvaT_10.941b दिव्यैस् तु पूज्यते सो हि KubjT_25.195c दिव्यैः शिवपुरे वसेत् SUp_4.35d दिव्यौघगुणलालसा KubjT_2.69d दिव्यौघागमपद्धतिम् KubjT_19.118b दिशश् चैवावलोकयन् SUp_7.57b दिशाम् आलोक्य जप्तव्यं KubjT_20.43a दिशासु विदिशासु च SvaT_3.17b दिशां बन्धं तु कारयेत् Stk_3.4b दिशां मुखं तु श्रवणं SvaT_15.11c दिशो ऽभिमन्त्र्य गच्छेत KubjT_9.76c दिशो विदिशस्तथा SvaT_3.29d दिश्युत्तरस्यां देवेशि SvaT_10.1021a दीक्षयित्वा ततः शिष्यान् VT_47a दीक्षयित्वा विधानतः SvaT_8.35b दीक्षाकर्म समाचरेत् Stk_7.11d दीक्षा कार्या तु दैशिकैः SvaT_4.325d दीक्षा कार्या यथा पुरा SvaT_10.378b दीक्षाकाले तु संस्काराः SvaT_10.345a दीक्षाकाले यतश्चैवं SvaT_3.151c दीक्षाकाले यथा शुद्धिस् SvaT_10.1097c दीक्षाकाले वरानने SvaT_2.273d दीक्षाकाले वरानने SvaT_10.390d दीक्षाकाले वरानने SvaT_10.1172b दीक्षाकाले विशोधयेत् SvaT_10.1104d दीक्षाकाले विशोधयेत् SvaT_10.1151b दीक्षाकाले विशोधयेत् SvaT_10.1185d दीक्षा चाध्वाभिषेकौ च SvaT_1.10c दीक्षाज्ञानविशुद्धात्मा SvaT_11.73a दीक्षाज्ञानविहीना ये SvaT_10.608c दीक्षाज्ञानेन योगेन SvaT_11.122a दीक्षादौ वीरवन्दिते SvaT_1.24d दीक्षानिर्वर्तनात्पूर्वं SvaT_4.451a दीक्षानिर्वाणकारी स्यात् KubjT_8.91c दीक्षानुग्राहिका तेषां SvaT_4.89a दीक्षाप्रकरणे ह्येतद् Stk_8.23c दीक्षामप्राप्य देहिनाम् SvaT_10.703d दीक्षामात्रेण मुक्तिः स्याद् SvaT_4.148a दीक्षायामध्वसंस्थितम् SvaT_4.106b दीक्षायां च सदक्षिणम् SUp_7.11b दीक्षायां तु यथा वत्स Stk_2.5a दीक्षावसाने ते देवि SvaT_4.505a दीक्षावसाने शुद्धिः स्याद् SvaT_4.149c दीक्षा वेधवती शुभा KubjT_10.72d दीक्षा व्याख्या त्वया सदा SvaT_4.472b दीक्षासंस्थापनेषु च MrgT_4.27b दीक्षासिना च तां छित्त्वा SvaT_12.122a दीक्षा सैव प्रकीर्तितः SvaT_13.3d दीक्षां कुर्याद्विलोमतः MrgT_3.27d दीक्षां ज्ञानमयीं शुभाम् SvaT_10.704d दीक्षां प्राप्य प्राप्नुवन्ति SvaT_10.733c दीक्षां शिष्यस्य कारयेत् VT_43d दीक्षितः पालयेत्तु यः SvaT_4.146d दीक्षितानां गतिभ्रंशं Stk_14.1c दीक्षिता ये वरानन्ते SvaT_4.539d दीक्षितोदधिसंगमम् SUp_7.88d दीक्षितो ऽपि न मुक्तिभाक् SvaT_1.21d दीक्ष्यानुग्रहमार्गेण SvaT_4.472a दीनान्धकृपणेभ्यश् च SUp_2.28a दीपदर्पणचामरैः SUp_6.183b दीपधूमं न जिघ्रति SvaT_7.282b दीपनं तु शिखामध्ये VT_371c दीपनं शक्तिना नित्यं VT_373c दीपनी केवला चात्र KubjT_24.45a दीपनी दक्षजानुगा KubjT_24.38d दीपनी शूलदण्डं च KubjT_17.102a दीपनी शूलदण्डा तु KubjT_24.26a दीपनीं केवलां दद्यात् KubjT_24.43a दीपन्या केवला चैव KubjT_24.50c दीपन्या च चतुष्टयम् KubjT_24.49d दीपन्यासनसंस्थिता KubjT_18.46d दीपमन्त्रसुसंयुतम् KubjT_23.67d दीपम् आरक्तताम्राभम् KubjT_23.29a दीपमालाभिर् उद्द्योतं KubjT_10.55c दीपमालोपशोभिते KubjT_19.121d दीपयेत् तृणगोमयैः SUp_4.62d दीपवद्योतनं यतः SvaT_4.336b दीपवर्तिं न पश्यति KubjT_23.43b दीपहस्तो यथा कश्चिद् SvaT_4.336c दीपादिव महत्तेजो Stk_13.8c दीपोत्सवं सनैवेद्यम् KubjT_19.117a दीप्ततेजानलप्रभम् KubjT_2.50d दीप्तं चापि ततः क्षिपेत् SUp_7.70d दीप्तं परमया श्रिया MrgT_1,13.143d दीप्ताइका सहुं नाभौ KubjT_18.37ब दीप्ताख्यं सूक्ष्मकं परम् MrgT_3.44b दीप्ता रुद्रपदे स्मृता KubjT_5.141b दीप्ताः पाशास्ततो बन्ध्यास् SvaT_3.185c दीप्तिमद्भिर्महातीव्रैर् SvaT_10.648c दीप्यमानं समन्ततः SvaT_10.911b दीप्यमानः स्वतेजसा SvaT_10.527b दीप्यमानां स्वतेजसा VT_101d दीप्यमाने हुताशने KubjT_23.45d दीयते यस्य सुव्रते SvaT_6.67d दीर्घकालं स जीवति ToT_9.24b दीर्घकोटिसमायोगात् SvaT_7.323c दीर्घदन्ता सुलोचना SvaT_12.118b दीर्घबाहुर्जलान्तकः SvaT_10.632d दीर्घमुक्तं षडङ्गकम् ToT_5.16d दीर्घरोषः पूतिवक्त्रो SvaT_8.6c दीर्घस्तूच्चाटयेत्क्षिप्रं Stk_16.4a दीर्घस्वरयुतं कुरु KubjT_23.93d दीर्घं पञ्चनवत्या च SUp_4.4a दीर्घा ग्राह्या सुलोचने KubjT_23.155d दीर्घा ह्यङ्गानि षण्मुख Stk_1.9d दीर्घिकाभिर्युतानि तु SvaT_10.105b दीर्घिकाभिश्च शोभितम् SvaT_10.801d दीर्घे राजभयं ज्ञेयं SvaT_1.25a दीर्घे स्थूले ह्य् अरोगता KubjT_19.79d दीर्घो मोक्षप्रदो भवेत् Stk_16.2b दुग्धे क्षीरं धृते सर्पिर् गोर्स्(1)_100a दुन्दुभिश्च कुलाद्रयः SvaT_10.311b दुन्दुभीनादशब्देन SvaT_10.586a दुन्दुभोमत्स्यघातकः KubjT_5.49b दुमिरीक्षा सुभीषणा KubjT_21.104d दुरदृष्टवशाद् देवि ToT_5.9a दुर्गन्धश्चाप्यनेकधा SvaT_12.29d दुर्गम् अस्तं स्तुमो मृडम् BhStc_35d दुर्गाया दक्षिणे देशे ToT_1.18a दुर्गा स्यात् कल्किरूपिणी ToT_10.11b दुर्गे कात्यायनी तथा KubjT_24.134b दुर्जनैर् अवलिप्तैश् च SUp_7.85c दुर्जयस्योपरि स्थिताः SvaT_10.457d दुर्जयो ऽतीव वीर्यवान् SvaT_10.473b दुर्दर्शस्तक्षकस्तथा MrgT_1,13.31b दुर्भगानाम् अभाग्यानाम् KubjT_17.57a दुर्भिक्षं चञ्चुसम्पुटे KubjT_19.77b दुर्भेद्यं त्रिदशैरपि SvaT_10.621d दुर्भेद्यं पाशुपत्यं च SvaT_1.65a दुर्भेद्यं षट्पुरं महत् KubjT_15.46d दुर्भेद्या चाक्षयाव्यया KubjT_11.76b दुर्भेद्या दुर्भटा चैव KubjT_21.104c दुर्भेद्यां सर्वयोगिनाम् SvaT_4.383b दुर्लभं त्रिदशेष्व् अपि VT_323d दुर्लभं प्रकटीकृतम् KubjT_25.186b दुर्लभं सिद्धमार्गस्य KubjT_12.69a दुर्लभः प्रकटीकृतः KubjT_11.30d दुर्लभः प्रकटीकृतः KubjT_19.30b दुर्वारं तत्क्षपयति तमो यत्प्रसादस्तमीशं MrgT_3.0c दुर्वासाः परमस् त्व् ऋषिः SvaT_10.1076b दुर्वासेनापि धीमता KubjT_9.72d दुष्करं सुकरीकर्तुं BhStc_81a दुष्टचित्तान्य् अनेकधा KubjT_18.79b दुष्टजालनिबन्धकः SvaT_14.7d दुष्टवेतालराक्षसाः KubjT_9.67d दुष्टसिंहगजेषु च KubjT_9.65d दुष्टसिंहविनाशनम् KubjT_18.60d दुष्टाश् च प्रलयं यान्ति KubjT_9.44c दुष्टाश् च प्रलयं यान्ति KubjT_9.60c दुष्प्रेक्षा दुःसहा भीमा KubjT_15.65c दुस्वप्नार्थं यदुक्तवान् SvaT_4.31d दुहनात् तु जगस्य च KubjT_25.159d दुहिता त्वात्मनः कृता SvaT_10.999d दुहिता ह्लादिका ज्ञेया SvaT_15.18a दुहित्री तु द्वितीया तु KubjT_25.160a दुःखक्षपणमित्युक्तं Stk_19.8c दुःखदा नरके सदा SvaT_11.178d दुःखशोकभयोज्झितः MrgT_1,13.83d दुःखसिंहः प्रकीर्तितः KubjT_9.30d दुःखहेतुः प्रतीयते MrgT_1,7.18d दुःखं तन्मात्रकं ज्ञेयं SUp_7.118c दुःखं सुखयितुं तथा BhStc_81b दुःखाक्रान्तस्य योगिनः KubjT_23.130d दुःखानुषङ्गान्मायेय- SRtp_42a दुःखान्तं फलम् अश्नुते KubjT_23.111b दुःखान्ते तु लयातीतं KubjT_25.80a दुःखापार्जनरक्षणम् (दुःखोपार्) SUp_5.8b दुःखार्तः पर्यटेत्सदा SvaT_12.69b दुःखिता मन्दसंपदः SvaT_10.240d दुःखितो ऽहं विरक्तो ऽहं KubjT_23.142a दुःखे दुःखी सुखे सुखी KubjT_3.73b दुःप्रेक्ष्यं जीववर्जितम् SvaT_10.340d दुःशीला डमरी भीमा KubjT_15.52a दुःसाध्या भुवनात्मिका KubjT_15.63d दुःस्वप्ने द्विगुणं जाप्यं KubjT_8.96c दूती तु कथिता ह्य् एवं KubjT_7.81a दूतीनां कारणात्मकम् KubjT_14.72d दूतीनां च पृथक् पृथक् KubjT_14.73b दूतीनां लक्षणं यथा KubjT_14.58b दूतीनां लक्षणं सुभम् KubjT_25.152b दूती संवाहिका ज्ञेया SvaT_15.9c दूत्यनेकसुसङ्कुलम् KubjT_10.47d दूत्यो ह्य् एवं महाबलाः KubjT_14.92d दूरगैर् अपि यस्यान्तो BhStc_35c दूरतः परिवर्जयेत् KubjT_25.114b दूरस्थानि पुरस्थानि KubjT_20.26a दूरात् करोति पर्यायात् KubjT_25.0*23a दूराश्रवणदर्शनम् KubjT_17.39b दूरेणापि समर्पितम् VT_196d दूर्वया बिल्वपत्त्रैर् वा SUp_4.60c दूर्वाकाण्डेन चालिखेत् SvaT_9.86b दूर्वाकाण्डेन देवेशि SvaT_9.52a दूर्वागर्भस्थितं पुष्पं SUp_7.43c दूर्वाङ्कुरसमाश्रितैः SvaT_4.466b दूर्वां च बालवत्सानां SUp_6.225c दूषको गुरुशास्त्राणां SvaT_1.21c दूषको जार इत्युक्तः SvaT_15.18c दूषितं कर्षितं ज्ञेयं SvaT_15.19c दूषितः साधको यदा SvaT_9.94b दृक्क्रियाज्ञाननिर्मुक्तः KubjT_6.14c दृक्क्रियाप्राणरोचिषा MrgT_4.11d दृक्क्रियेच्छाविशालाक्षो SRtp_281a दृक्शक्तिवत् क्रियाशक्तिर् SRtp_127a दृगादत्ते सरूपकम् MrgT_1,12.14d दृढपट्टचतुष्टयम् SUp_3.4b दृढवंशप्रकल्पितम् SUp_6.135b दृढं भूतैश्च वेष्टितः SvaT_11.103d दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा Saul_57a दृश्यते च सदाशिवः SvaT_12.153d दृश्यते देहमध्ये तु KubjT_5.85a दृश्यते नापकारश् च SUp_7.112c दृश्यते मृगतृष्णेव KubjT_19.39c दृश्यते सर्वदेहिनाम् SUp_7.118b दृश्यते सूर्यवद् बिम्बं KubjT_19.79a दृश्यते स्फाटिको मणिः गोर्स्(1)_91b दृश्यन्ते पुद्गलाः केचिद् SRtp_50c दृश्यन्ते यत्र मानवे SvaT_12.72d दृश्यन्ते व्योमगागणाः KubjT_19.57d दृश्यन्ते समवायेन SvaT_7.73c दृश्यन्ते स्थानहीनानि KubjT_20.36c दृश्यो ऽसीत्य् उपदेशेन BhStc_41c दृष्ट एष क्व यासि नः BhStc_68b दृष्टम् अस्माद् विर्जृम्भितम् KubjT_25.201b दृष्टमुत्पत्तिधर्मकम् MrgT_1,9.6b दृष्टं पुरादि यद्भोग्यं MrgT_1,13.4c दृष्टं लोकस्थितावपि MrgT_1,3.2b दृष्टं समस्तपर्यन्तं KubjT_1.37a दृष्टः श्वेतो धनैर्जनैः MrgT_1,1.16d दृष्टादृष्टफलान्वितः SvaT_4.480d दृष्टादृष्टफलार्थिनाम् KubjT_6.22b दृष्टादृष्टस्य वादिनः SvaT_10.1077d दृष्टा नाकरणा कृतिः MrgT_1,3.3d दृष्टा बद्धस्य वश्यता MrgT_1,7.3b दृष्टार्थो ऽप्यपिपासितः MrgT_1,10.11b दृष्टिज्वालाप्रसारणम् KubjT_17.43d दृष्टिपातो मदीयकः KubjT_2.7b दृष्टिमारोप्य यत्नतः ToT_9.22b दृष्टिश्चक्षुः प्रकीर्तितम् SvaT_15.14d दृष्टिश्चाधोर्ध्ववर्जिता SvaT_4.366d दृष्टिहीनास् त्व् अहो तुभ्यं KubjT_20.77a दृष्टे द्विफणिनि द्व्यहम् MrgT_3.57d दृष्ट्वाक्षरविनिश्चितम् KubjT_14.8b दृष्ट्वा च मण्डलं तस्य SvaT_10.1038a दृष्ट्वा ते रुदमाने नानङ्गः पतिर् भवति मा रुदथः KubjT_3.19/b दृष्ट्वा देहस्थमात्मानं SvaT_10.1037c दृष्ट्वा नैव प्रसिध्यति SvaT_4.27d दृष्ट्वा मासत्रयायुषम् SvaT_7.277b दृष्ट्वावज्ञां करोति यः KubjT_25.199b दृष्ट्वा विरज्यते भूयो SUp_4.28c दृष्ट्वा सर्वाणि रूपाणि SvaT_12.155a दृष्ट्वा सिद्ध्यति स्वप्नान्ते SvaT_4.13c दृष्ट्वैतां तु महावस्थां KubjT_12.28a दृष्ट्वैव गुरुम् आयान्तम् SUp_7.17a दृष्तिहीना यतस् तु ते KubjT_20.70d दृष्त्वा तं मनसा भूयो VT_210c देदीप्यन्तगुणोज्ज्वला KubjT_17.14b देदीप्यन्तं प्रचण्डोग्रं KubjT_18.55a देदीप्यन्तं सुवर्चसम् KubjT_11.88b देदीप्यन्तं सुवर्चसम् KubjT_12.24d देदीप्यन्तं सुवर्चसम् KubjT_19.9d देदीप्यन्ती महानन्दा KubjT_19.66c देदीप्यमानमत्युग्रं SvaT_10.1013c देदीप्यार्चिर् घनोज्ज्वला KubjT_2.67b देदीप्यार्चिसमप्रभम् KubjT_20.3d देदीप्यार्चिसमुज्ज्वलम् KubjT_18.71b देयं चन्द्रार्धमौलये CakBhst_16d देयं नातिप्रमादिने MrgT_4.64d देवकन्यासुशोभितम् ToT_4.19b देवकर्मरतं शान्तं SvaT_1.14a देवकी दुर्जया महा KubjT_21.51d देवगन्धर्वसिद्धाश्च SvaT_10.214c देवगन्धर्वसेवितम् SvaT_10.128b देव चोत्कण्ठिता वयम् KubjT_3.22d देवतात्रयनिर्मुक्तः SvaT_5.57a देवतादर्शनं यत्तत् SvaT_15.22c देवतापञ्चकं शक्तिं SvaT_3.22c देवताप्रीतये पश्चात् ToT_3.35a देवताबीजमण्डलम् Dka_16b देवताभिः समन्वितम् SvaT_5.56b देवताभिः सुसिद्धिदम् KubjT_19.70d देवतारहितानि तु SvaT_11.176b देवताराधनोपायस् MrgT_1,1.5c देवतार्घ्यं ततः पश्चाद् ToT_3.50c देवतार्पितमानसः VT_376d देवता सिद्धिकालिका ToT_3.14d देवतुल्यो भविष्यति KubjT_8.39b देव त्यक्तुं न मे मनः KubjT_2.21b देव त्वद्भावनात्मकम् BhStc_48b देवत्वं कर्मणा गताः SvaT_10.158d देवदत्तश्च पञ्चमः SvaT_7.312b देवदत्तो धनञ्जयः SvaT_7.17d देवदत्तो धनञ्जयः गोर्स्(1)_24d देवदत्तो धनञ्जयः गोर्स्(2)_33 (=1|24)d देवदत्तो धनंजयः Stk_10.6b देवदत्तो विजृम्भणे गोर्स्(2)_35d देवदत्तो विजृम्भणे Stk_10.13d देवदानवगन्धर्व- SvaT_11.278a देवदूति नमो ऽस्तु ते KubjT_24.138d देवदेव महादेव ToT_3.1a देवदेव महादेव KubjT_24.1a देवदेवं प्रकल्पयेत् VT_124d देवदेवं सदा ध्यायेत् VT_99c देवदेवं समभ्यर्च्य SvaT_7.289c देवदेवः सदाशिवः SvaT_5.79b देवदेवः सदाशिवः SvaT_10.1195b देवदेवः सदाशिवः SvaT_10.1207b देवदेवः सदाशिवः Stk_2.11b देवदेवः सदाशिवः Stk_13.10d देवदेवा ह्य् उपद्रुताः KubjT_3.23b देवदेवीसुतं मुक्त्वा KubjT_3.8a देवदेवीं जयां ध्यायेद् VT_101c देवदेवेन देव्याया KubjT_25.215a देवदेवो जगन्नाथः SvaT_11.315a देवदेवो निरञ्जनः SvaT_10.1170d देवदेवो महेश्वरः SvaT_10.120b देवदेवो वृषध्वजः BhStc_87d देवदेव्योर् मनोहरौ KubjT_3.14b देवदैत्यैः कुजेश्वरि KubjT_9.73b देवद्रव्यं न हिंस्यात्तु SvaT_5.47a देवद्रव्यं हृतं नष्टम् SUp_6.249a देवद्रव्यापहर्तॄणां SvaT_10.56a देवद्रोहे गुरुद्रोहे KubjT_5.44a देवद्वेषी द्विजेषु च SvaT_8.8d देवप्रवर्तकं शीघ्र- MrgT_1,12.7a देवमाता हिरण्या च KubjT_14.85c देवम् आनन्दसागरम् BhStc_61d देवयोनिषु सुव्रते SvaT_11.165b देवयोनिसमायुक्तं SvaT_10.353c देवयोन्यष्टकं चैव SvaT_9.44a देवलोकम् अवाप्नुयात् SUp_4.25d देव वृत्वा विवृण्वते BhStc_71d देवश् च क्षेत्रपालो ऽत्र KubjT_21.106a देवश्चायमनाश्रितः SvaT_10.1247d देवश्चैव महेश्वरः SvaT_10.1055b देवस्य दक्षिणे भागे Stk_16.9a देवस्याभिमुखं कृत्वा SvaT_3.126c देवस्याभिमुखं स्थितः SvaT_4.62b देवस्याभिमुखी नित्यम् SvaT_10.607a देवस्याभिमुखो मन्त्री VT_102a देवं स्यात् सुकृतं परम् BhStc_67b देवः सकलनिष्कलः SRtp_268d देवः सदाशिवस्तत्र SRtp_118a देवः सदाशिवो बिन्दौ MrgT_1,13.161a देवागारं गुरुं त्यक्त्वा KubjT_3.88c देवाग्निगुरुगोष्ठीषु SUp_7.66a देवाग्निगुरुभक्तश्च SvaT_1.19a देवाग्निगुरुविप्राणां SUp_7.68a देवादीनां च दर्शनम् SvaT_4.11b देवा देव्यस्तथा चान्ये Dka_43a देवाधिदेवं परमं KubjT_9.86c देवानाम् अपि दुर्लभः KubjT_3.47d देवानामास्यमुच्यते SvaT_10.863b देवानामृषिभिः सह SvaT_2.16b देवानां क्रीडनार्थाय SvaT_10.330a देवानां च पुरे पुरे SvaT_10.168b देवानां दशकोटिकी MrgT_1,13.110b देवानां मन्दिरं सदा SvaT_10.170b देवानां सततोत्सवा SvaT_10.475b देवानुस्मरणं भावः SvaT_8.2c देवान् दैवेन तीर्थेन SUp_5.49a देवान् पितॄन् ऋषींश्चैव ToT_4.31c देवाश्चेन्द्राः प्रकीर्तिताः SvaT_10.960b देवाश्चैवासुरादयः SvaT_3.39d देवासुरनिकेतनम् SvaT_6.30d देवासुरमनुष्यानां KubjT_9.31c देवास्तदधिकारिणः MrgT_1,13.190b देवाः पाषाणमृण्मयाः KubjT_23.108d देविकोट्टं घरट्टं च KubjT_25.112a देविकोट्टं तु चाष्टधा KubjT_24.138b देविकोट्टे महाक्षेत्रे KubjT_24.77c देवि तद्व्यापकं न्यसेत् SvaT_3.24d देवि त्वं केन निर्मिता KubjT_1.73d देवि नास्त्यत्र संशयः SvaT_9.49b देवि नास्त्यत्र संशयः SvaT_9.73b देवीकुलसमाश्रयम् KubjT_14.60b देवीकोटं कृतक्षणात् KubjT_2.115b देवीकोटान्तसंस्थिताः KubjT_15.11b देवीचक्रं प्रकीर्तितम् KubjT_14.36d देवीचतुष्टयं ह्य् एतद् KubjT_14.39a देवीचतुष्टयाधारं KubjT_14.13a देवीचतुष्टयानां तु KubjT_14.57c देवीचतुष्टयान्वितम् KubjT_24.94b देवीतन्त्रे प्रकीर्तितम् KubjT_7.4d देवीतुम्बुरुसंयुक्तं VT_11a देवीदूतीमतं कुब्जि KubjT_15.1a देवीदूत्या महाबला KubjT_7.80d देवीदेहात् समुत्पन्ना KubjT_16.44a देवीदेहात् समुद्भूतं KubjT_18.64a देवीदेहाद् विनिर्गतम् KubjT_18.64b देवीदेहोज्झितो देव KubjT_3.9a देवी नन्दिमहाकालौ SvaT_10.1102c देवीनाम् अग्रतः स्थाप्य VT_290c देवीनाम् अग्रसंस्थं कृतभृकुटिमुखं चिन्तयेद् अङ्कुशाख्यं VT_110a देवीनाम नतिस्तथा SvaT_9.29d देवीनाम् कूटसंस्थितम् VT_152b देवीनां च ततस् तेन VT_209c देवीनां तु चतुष्टयम् KubjT_14.55b देवीनां संनिरोधने VT_132d देवीपूजां समाचरेत् ToT_5.42b देवीम् उद्वाह्यतां नाथ KubjT_3.24c देवी वचनम् अब्रवीत् VT_3d देवी वचनमब्रवीत् SvaT_1.4b देवीं च गुणलालसाम् KubjT_13.13b देवीं धायेद् यथा तु ताम् KubjT_10.15b देवेनाङ्गयुतेन च SvaT_2.9d देवेनानन्दभृद्गिरा KubjT_1.70d देवेभ्यो जीवसंभवाः SvaT_10.462b देवेश ज्ञानमाचारं Dka_1c देवेष्वपि च तिष्ठति SvaT_10.824d देवैर्निषेव्यते छन्नः MrgT_1,13.79c देवैस् त्व् आराधिता वयम् KubjT_3.2d देवैः प्रचोदितौ तौ द्वौ KubjT_3.14a देवो ऽपि पूर्वसन्ताने KubjT_2.121a देवो भुवनमालिनीम् KubjT_1.80d देवो ऽरुणो दीर्घबाहुर् SvaT_10.1058c देवो विद्याधिपः स्थितः MrgT_1,13.157d देवो ऽहं किम् उपागतः KubjT_1.73b देव्यध्वानं चराचरम् SvaT_11.311b देव्यमोघः स्थितो मरुत् SvaT_10.433d देव्यः प्रीता भवन्त्य् एव VT_49c देव्या गुह्योत्तरम्भवा VT_355d देव्या चैवात्मतत्त्वस्था KubjT_18.25a देव्या दशनकल्पना KubjT_4.89b देव्यादृष्टिनिपातेन KubjT_2.28a देव्या देहगतं यथा KubjT_16.71b देव्या देहं परं ह्य् एतच् KubjT_18.76a देव्याधिष्ठानद्वीपेषु KubjT_20.64a देव्याधिष्ठितम् ईसानं KubjT_14.15a देव्याधिष्ठितविग्रहम् KubjT_11.58b देव्यानामप्रतिष्ठितम् KubjT_2.28d देव्या नेत्रसमुद्भूतं KubjT_10.49a देव्या न्यासं हि पूर्ववत् KubjT_8.13d देव्यापीठचतुष्कं तु KubjT_17.5a देव्या माहात्म्यम् उत्तमम् KubjT_7.2b देव्याम्नायो द्वितीयकः KubjT_19.107b देव्याया वीरनायिके KubjT_4.87b देव्याया वीरनायिके KubjT_4.99b देव्याया वीरवन्दिते KubjT_6.48d देव्याया सह विन्यसेत् KubjT_24.68d देव्यायाः सर्वकामदम् KubjT_4.97d देव्यारूपधरं चक्रं KubjT_6.46c देव्यारूपधरां सर्वाम् KubjT_6.41a देव्यासिद्धसमन्वितम् KubjT_24.69d देव्यास् तेजो महाद्भुतम् KubjT_2.51b देव्या हस्ते जपफलं ToT_3.77c देव्या हस्ते समर्पयेत् ToT_4.37d देव्या हृदयमाहात्म्यं KubjT_10.40c देव्या हृदि समुद्भवा KubjT_10.41b देव्याः शस्त्रस्य धारेण KubjT_10.27c देव्याः शिखिशिखोद्भूता KubjT_10.44a देव्याः सर्वगणानां च SUp_1.5c देव्युक्तं च वचः श्रुत्वा KubjT_19.106a देव्येवं भैरवो ऽब्रवीत् SvaT_1.37b देव्यो अक्षययौवनाः KubjT_21.105d देव्यो दूत्यस् तथा मात्र्यो KubjT_14.12a देशकत्वे नियोजयेत् SvaT_4.454d देशकालनरान्यत्वे SRtp_240a देशकालशरीरतः SvaT_4.114d देशकालाद्यपेक्षाक्षैर् SRtp_210a देशजात्यादिसम्बद्धान् Dka_48a देशदेशाधिपान्मन्त्री Stk_16.13c देशभ्रंशो ' ग्निदाहश् च KubjT_19.83a देशं तु कामरूपाख्यं KubjT_21.11a देशं भृत्या[þ] पुरं ग्रामं KubjT_25.56c देशादिना स सिद्धो ऽध्वा SRtp_153c देशाध्यक्षो ग्रामशतं SvaT_4.535a देशान्तरगमागमे SvaT_12.12d देशिकं पुत्रकं वापि KubjT_5.63c देशिकः पाशहा भवेत् Stk_1.6b देशिकः साधकस्य तु VT_25b देशिकाद्या जिगीषवः MrgT_4.1d देशिको मन्त्रवृत्तिश्च MrgT_3.2a देशे देशे ऽभिजायन्ते KubjT_25.104c देशे रोगप्रदे वसेत् SUp_7.86d देशे वा सुरसुन्दरि KubjT_9.46d देहकण्डूयनं कार्यं SUp_7.56c देहत्यागाद् विमुच्यते Dka_44d देहत्यागे च शाङ्करे MrgT_4.26d देहत्यागे परं पदम् SvaT_4.149d देहनिष्पत्तिकारणम् KubjT_18.36b देहन्यासं पुनर् वक्ष्ये VT_301a देहपाताद् अनन्तरम् SUp_1.31b देहपातान्तकं येषां MrgT_3.8c देहपाशानतो वक्ष्ये SvaT_10.1090a देहपाशाः समाख्याताः SvaT_10.1095a देहप्राणस्थितो ह्यात्मा SvaT_4.398c देहबन्धः सुखी बली MrgT_1,13.82d देहमध्यगतं सर्वं KubjT_23.53a देहमध्यं परित्यज्य KubjT_23.61c देहमध्ये व्यवस्थितम् KubjT_6.37b देहमापूर्य संस्थितः SvaT_12.105d देहरक्षणकारणम् ToT_9.26d देहल्या मुषलं तथा KubjT_25.112d देहशुद्धिः प्रजायते SvaT_3.33d देहसंयोगजा यतः MrgT_1,2.23b देहसंशुद्धिकारणम् SvaT_2.33b देहस्थम् कथितं देवि VT_263a देहस्थं तु कथं विद्याद् VT_139c देहस्थः सकलो ज्ञेयो Stk_23.2a देहस्थानि तु तस्यैव KubjT_20.27c देहस्थानि विलक्षयेत् KubjT_20.26b देहस्था सकलात्मका VT_251b देहस्यैको महान् गुणः SUp_7.123b देहं त्यक्त्वा समारुतः Stk_19.4b देहं शक्तिमयं शुभम् KubjT_17.109d देहं सन्त्यजति क्षणात् SvaT_12.54b देहं संशोधयेन् मन्त्री VT_76c देहाक्षफलभूमीनां MrgT_1,13.187c देहातीतं तु तद्विद्यान् Stk_23.14c देहातीतं तु तं विद्याद् Stk_11.9c देहात् सूक्ष्मगतात् प्राणाच् Dka_32a देहाद् भिन्नं तथैव च Dka_28b देहान्तं याव चर्यया SvaT_11.73b देहाभावादुच्यते देहशब्दैः MrgT_1,3.14b देहाभावे ऽपि पूर्ववत् MrgT_1,10.27d देहामृतं परं योगं KubjT_23.62a देहा विविधरूपकाः SvaT_4.116d देहासनपरो भवेत् ToT_10.1d देहिनां भुवने स्थिताः SvaT_11.56b देही देवकुलं सदा KubjT_25.70d देही देहं न मुञ्चति गोर्स्(1)_66d देहे जीवः प्रवर्तते SvaT_6.8b देहे तत्त्वत्रयं न्यस्य VT_302a देहे देवे च शिष्ये च SvaT_10.1280c देहेनानेन चोत्पतेत् KubjT_10.95d देहेनानेन चोत्पतेत् KubjT_10.104d देहेनानेन भैरवि KubjT_19.101d देहेनानेन सर्वगः KubjT_19.100d देहेनानेन साधके SvaT_7.328d देहेन्द्रियादयः शुद्धाः SRtp_277c देहे याःसंव्यवस्थिताः SvaT_4.368d देहे सकलनिष्कलः SvaT_6.13d देहे ऽस्थिमांसकेशत्वङ्- MrgT_1,12.30a देह्य् एहि हरहंस नः BhStc_10d दैत्यभूतग्रहांस् तथा VT_384d दैत्ययक्षासुराधीश- MrgT_1,13.34a दैत्याश्चैव तु राजसाः SvaT_11.168b दैत्यांशो द्वेषणः स्मृतः SvaT_8.7d दैत्याः शङ्कुश्रुतिः पूर्वे MrgT_1,13.29c दैर्घ्यात् त्रिगुणविस्तरम् SUp_2.4d दैवत्यं भजते तु सः KubjT_16.98d दैविकेन तु मानेन SvaT_11.255a दैशिकेन महाध्वरे SvaT_4.211d दैशिको यागतत्परः SvaT_3.31b दोषः सहानवस्थानो MrgT_1,11.17c दोषाः प्रयान्तु नाशं च SUp_6.159a दोषैर् द्विष्टं यथा भवेत् KubjT_20.34b दोषो ऽपिदेव को दोषस् BhStc_47a दौर्मेध्याज्ञानिते तथा SvaT_12.71d द्धाम योगिवरस्तुतम् MrgT_1,13.145b द्युतिमान् पुष्पदन्तकः SvaT_10.304d द्युतिः पनससारभुक् MrgT_1,13.82b द्योतयद्वै दिशोदश SvaT_10.876b द्योतयन्तं नभस्तलम् KubjT_25.182d द्रवणी द्रावणी क्षोभा KubjT_21.65a द्रवताशुष्कताहेतुर् SRtp_313c द्रवयन्तीं द्रवन्तीं ताम् KubjT_2.86a द्रव्यमालोक्य चाहरेत् SvaT_4.336d द्रव्यमालोक्य तां त्यजेत् Stk_23.5b द्रव्यम् आवर्जयाम् आस KubjT_11.105a द्रव्यश्चैव त्वमेध्यकः SvaT_10.41d द्रव्यं तस्य गृहे तु यत् VT_185b द्रव्याणां वार्धनीं नयेत् SvaT_3.79d द्रव्याण्यादौ विलोकयेत् SvaT_3.40d द्रव्यैस्तृप्तिं न गच्छति SvaT_12.55d द्रव्यैः पञ्चनवादिभिः KubjT_10.116d द्रष्टव्या गुरुवद् यथा KubjT_3.130b द्रष्टव्यानि तु साधकैः Stk_8.2d द्रष्टव्यानि वरारोहे SvaT_2.45a द्रष्टव्या परमेश्वरि KubjT_5.84d द्रष्टव्या पारमा शक्तिः SvaT_12.160a द्रष्टव्या मुक्तिमिच्छता SvaT_4.416d द्राक्षाफलानि पक्वानि SUp_6.10a द्राक्षाफलेषु यत् पुण्यं SUp_6.12a द्रावणं क्षोभणं चैव KubjT_6.48a द्रावणं क्षोभणं मोहं KubjT_5.83a द्रावयन्तं जगत् सर्वं KubjT_11.72a द्रावा रुद्रा प्रशासिनी SvaT_9.28d द्राविताङ्गं त्वया मम KubjT_3.32b द्रुततारनिभो रक्त SvaT_7.304c द्रुतसिद्धिप्रदा विद्या ToT_6.20a द्रुतं कालस्य सिध्यति VT_379d द्रुममस्तक एव च SvaT_10.35b द्रुमाकृष्टि जलप्लवम् KubjT_13.50b द्रुमारामश्च विख्यातः SvaT_10.35c द्रोणको भस्मको ऽन्तकः KubjT_2.97b द्वत्रिंशत्परिसंख्यया SvaT_9.25b द्वन्द्वग्रस्तं जगत्त्रयम् BhStc_46b द्वन्द्वत्यागात् परोदयः Dka_44b द्वन्द्वद्वेषो रुजान्वितः KubjT_20.29d द्वन्द्वभीनन्दिशब्दैश्च SvaT_10.169c द्वन्द्वातीतं पदं देवि KubjT_23.163c द्वयम् एवम् उदाहृतम् गोर्स्(1)_89b द्वयम् एव विशिष्यते गोर्स्(1)_7b द्वयम् एव विशिष्यते गोर्स्(2)_10 (=1|7)b द्वयर्धमासायुर्व सः SvaT_7.181b द्वयं देवत्वमोक्षाय SUp_7.114a द्वयोरप्यध्वनोरेवं MrgT_1,13.179a द्वयोर्व्यक्तिकरः कश्चिच् MrgT_1,5.7c द्वंद्वं चापरकं शृणु ToT_3.11d द्वात्रिंशगुणलक्षिता KubjT_7.11d द्वात्रिंशच्चाप्यनुक्रमात् SvaT_10.93d द्वात्रिंशत्तु सहस्राणि SvaT_10.221c द्वात्रिंशत्तु सहस्राणि SvaT_11.218a द्वात्रिंशत्परिसंख्यया SvaT_10.6d द्वात्रिंशदक्षरं देवं SvaT_3.13c द्वात्रिंशदक्षरं बाह्ये SvaT_9.16a द्वात्रिंशदक्षरा देवी KubjT_7.37a द्वात्रिंशदब्दकोट्यस्तु SvaT_11.256a द्वात्रिंशदरसंयुक्तं SvaT_9.50c द्वात्रिंशदंशा शक्तिस्तु SvaT_4.354c द्वात्रिंशद्गुणशालिन्यश् KubjT_16.12c द्वात्रिंशद्गुणितं देवि SvaT_11.163c द्वात्रिंशद्वर्णकचितं SvaT_2.84c द्वात्रिंशद्वा विशोधिताः SvaT_10.77d द्वात्रिंशन्नरकाणां च SvaT_10.92c द्वात्रिंशमं समाख्यातं KubjT_7.77a द्वात्रिंश मातरस् तास् तु KubjT_9.3a द्वात्रिंशाक्षरभूषितम् KubjT_9.2b द्वात्रिंशाक्षरमालिका KubjT_7.23b द्वात्रिंशाक्षरया तद्वत् KubjT_5.70a द्वात्रिंशाक्षरसम्मितम् SvaT_6.91d द्वात्रिंशाक्षरसंमितः SvaT_9.11b द्वात्रिंशाक्षरसंयुक्तां KubjT_17.28a द्वात्रिंशाङ्गुलसम्मितम् SvaT_5.21d द्वात्रिंशान्ये महाबलाः KubjT_16.8b द्वात्रिंशार्चिभिर् आवृतम् KubjT_8.19d द्वात्रिंशार्णं सुलोचने SvaT_2.47b द्वात्रिंशार्णैर्निवेशयेत् SvaT_9.24b द्वात्रिंसत् स्वर्गचारिणः KubjT_18.69b द्वादश ते अहोरात्रा SvaT_7.126a द्वादशं ध्वजकन्दयोः KubjT_14.16b द्वादशं भास्करं रूपम् KubjT_19.9a द्वादशाङ्गप्रपूरिता KubjT_17.80d द्वादशाङ्गषडङ्गं च KubjT_17.82c द्वादशाङ्गं कुलेशस्य KubjT_11.90c द्वादशाङ्गं तु सुश्रोणि KubjT_24.57a द्वादशाङ्गुलगतागते VT_239d द्वादशाङ्गुलमानेन SvaT_5.29a द्वादशाङ्गुलमानेन SvaT_10.19a द्वादशाते तु योजयेत् SvaT_4.527d द्वादशादित्यवर्चसे KubjT_24.122d द्वादशादित्यसंकाशः VT_255c द्वादशाधमके मात्रा गोर्स्(1)_48a द्वादशाधारमूर्ध्निस्थं KubjT_18.104c द्वादशान्तं तु संगृह्य SvaT_3.172a द्वादशान्तं परं नीत्वा SvaT_3.51c द्वादशान्तात्तु संगृह्य SvaT_4.112c द्वादशान्तात्तु संगृह्य SvaT_4.176c द्वादशान्ताद् ध्रुवेण तु SvaT_4.135b द्वादशान्तावलम्बिनि KubjT_24.122b द्वादशान्ते तु कारयेत् SvaT_4.71d द्वादशान्ते तु ते च्छेद्याः Stk_8.28c द्वादशान्ते निधापयेत् SvaT_4.111b द्वादशान्ते निरालम्बं Stk_2.4c द्वादशान्ते वरानने KubjT_5.84b द्वादशान्ते व्यवस्थितम् KubjT_25.135d द्वादशाब्द ऋतुर्भवेत् SvaT_7.126d द्वादशाब्दसहस्राणि SvaT_10.234c द्वादशाब्दसहस्राणि SvaT_11.209a द्वादशाब्दं चरेन् मन्त्री KubjT_25.55c द्वादशाब्दः स विज्ञेयश् SvaT_7.124a द्वादशाब्दे त्वहोरात्रं SvaT_7.133c द्वादशाब्दे त्वहोरात्राः SvaT_7.129a द्वादशाब्दे भवन्ति वै SvaT_7.126b द्वादशाब्दोदयं शृणु SvaT_7.122d द्वादशाब्दोदये देवि SvaT_7.130a द्वादशाब्दोदये प्राणे SvaT_7.128c द्वादशायुर्हिरण्वति MrgT_1,13.87d द्वादशारे चतुर्दले KubjT_23.49b द्वादशारे प्रपूजयेत् KubjT_21.7b द्वादशारे महा-चक्रे गोर्स्(2)_24a द्वादशारोर्ध्वनालेन KubjT_6.62c द्वादशार्चिसमन्वितम् KubjT_12.33b द्वादशार्चिसमन्वितम् KubjT_13.10b द्वादशार्धं शिखा स्मृता KubjT_7.41b द्वादशांशं भजेत्प्रिये SvaT_7.125d द्वादशे च सुमङ्गला SvaT_10.995d द्वादशे वेदनेत्रकम् ToT_9.11b द्वादशैतानि कारणम् MrgT_4.50b द्वादशैते प्रकीर्तिताः SvaT_10.88b द्वादशैर् गुणसंयुतः KubjT_25.62d द्वादशैव तथा कोट्यो SvaT_10.520a द्वादशैव तु संक्रान्तीर् SvaT_7.200c द्वादशैव भवे तुभ्यं KubjT_2.74a द्वादशैव महाबलाः SvaT_10.1123d द्वादशैव महावीर्यास् SvaT_10.270a द्वादशैव सहस्राणि SvaT_10.236c द्वादशैव स्वरान् शुभान् KubjT_23.65d द्वादशैवं चरेत्सदा SvaT_7.119b द्वादशैवात्र योगिन्यो KubjT_21.7a द्वादशोत्तरदक्षिणे SUp_4.1d द्वादसाहं चरेन् मन्त्री KubjT_25.53c द्वानवत्या वरानने KubjT_5.31d द्वापरस्य तु मानं च SvaT_11.217c द्वापरस्य निबोध मे SvaT_11.216d द्वापरान्ताधिकारिणी KubjT_2.72d द्वापरे तु शतद्वयम् SvaT_11.212b द्वापरे विष्णुना सह SvaT_10.1003b द्वाभ्यां तु ग्रथनं कार्यं KubjT_5.77a द्वाभ्यां प्रतिदिग्रेखाभ्यां SvaT_5.24c द्वाभ्यां वै द्वापरः स्मृतः SvaT_11.210b द्वारपालगणैर्वृतम् SvaT_10.574d द्वारपालत्रयोपेतं KubjT_1.4c द्वारपालादिपूजनम् SvaT_4.37d द्वारपालांश्च संपूज्य ToT_4.6a द्वारपूजां समाचरेत् ToT_3.58b द्वारबद्धैः सुशोभनम् SvaT_10.579b द्वारमेकं ततश्चोर्ध्वे SvaT_4.363c द्वारमेतत्प्रकीर्तितम् SvaT_5.34d द्वारशाखाव्यवस्थितौ SUp_2.15b द्वारशाखोर्ध्वतो देवं SvaT_2.23c द्वारं कल्प्येत पूर्ववत् SvaT_9.17d द्वारं त्रिशाखं विज्ञेयं SUp_4.3a द्वारं पश्चान्मुखं ज्ञेयम् SUp_4.5a द्वारं या मोक्षमार्गस्य SvaT_10.1239c द्वारं संप्रोक्ष्य यत्नतः SvaT_2.22d द्वाराणि च निरोधयेत् SvaT_4.361d द्वाराध्यक्षान् पूजयित्वा SvaT_3.5a द्वाराभिमुखभद्रदाम् SvaT_3.69d द्वाराष्टकविभागेन SvaT_5.35a द्वारे गन्धादिभिः क्रमात् SvaT_4.42b द्वारे मण्डलकं कृत्वा SvaT_3.121c द्वारेष्व् अर्गलसंयोगं KubjT_23.112c द्वाविंशतिम् उदाहृतम् KubjT_7.69d द्वाविंशतिर्गुरुवराः SvaT_10.1078a द्वाविंशत्परिसंख्यया SvaT_10.400b द्वाविंशत्यक्षरं मन्त्रं ToT_3.13c द्वावेतावेकतः स्थितौ SvaT_4.349d द्वाव् एतौ तु नपुंसकौ KubjT_11.75b द्वाव् एतौ निश्चितौ बद्धौ KubjT_3.52c द्वाव् एतौ परिचिन्तयेत् VT_174d द्वासप्ततिसहस्राणाम् KubjT_15.34a द्वासप्ततिसहस्राणि VT_140c द्वासप्ततिसहस्राणि SvaT_7.9a द्वासप्ततिसहस्राणि Stk_10.2a द्वासप्ततिसहस्रेभ्यो SvaT_7.24a द्विक्रोशमाहुर्गव्यूतिं MrgT_1,13.8c द्विगव्यूतिं च योजनम् MrgT_1,13.8d द्विगुणं गुडमिश्रितैः SUp_6.87d द्विगुणं परिकीर्तितम् ToT_7.26d द्विगुणं शुद्धिकारणात् MrgT_3.110d द्विगुणं स्ववशस्ताव MrgT_3.125c द्विगुणः परमेशानि ToT_7.26a द्विगुणेन तु कालेन KubjT_16.98a द्विगुणैर्वा चतुर्गुणैः SvaT_2.150d द्विगुणो मूर्धविस्तरः SvaT_10.124b द्विचतुष्कं वरानने KubjT_5.12d द्विजत्वापादने तथा SvaT_4.67d द्विजत्वे संस्कृतो भवेत् SvaT_4.75d द्विजत्वे संस्कृतो भवेत् SvaT_4.77b द्विजभूतो व्यवस्थितः KubjT_24.17d द्विजमुख्य निबोध मे MrgT_1,13.14d द्विजयोषिन् मृता या तु VT_178a द्विजसंघस्तुता भाति MrgT_1,13.53c द्विज-सेवित-शाखस्य गोर्स्(1)_3a द्विज-सेवित-शाखस्य गोर्स्(2)_6 (=1|3)a द्विजाद् द्विगुण शुध्यति KubjT_5.52d द्विजाद्युच्छिष्टसंसर्गे MrgT_3.109a द्वितीय इव भास्करः SvaT_10.651d द्वितीय इव भास्करः SvaT_10.783d द्वितीय ऊर्ध्वे विज्ञेयो SvaT_7.33c द्वितीयमावहं वायुं SvaT_10.462c द्वितीयम् एवम् एव हि KubjT_4.77b द्वितीयस्य द्वितीयकम् KubjT_7.58b द्वितीयस्यानुचारेण Stk_18.4c द्वितीयं कथितं देवि KubjT_5.36c द्वितीयं कमलासनम् गोर्स्(1)_7d द्वितीयं कमलासनम् गोर्स्(2)_10 (=1|7)d द्वितीयं कुब्जिनीपदम् KubjT_17.62b द्वितीयं च खगान्तरे KubjT_25.203b द्वितीयं चैकविंशेन KubjT_25.210c द्वितीयं ण-ह-सन्धिगम् KubjT_7.56b द्वितीयं तन् मन्ये मुकुटशशिखण्डस्य शकलम् Saul_46b द्वितीयं पदग्रन्थीनां KubjT_18.93c द्वितीयं परमेशानि ToT_3.12c द्वितीयं ब्रह्मभिर्वत्स Stk_3.3c द्वितीयं मुखमण्डले VT_90b द्वितीयं वारुणं रूपं KubjT_19.6c द्वितीयं वेदिमध्यतः SUp_2.3b द्वितीयं शोभनं प्रिये KubjT_5.13d द्वितीयं सन्निधानो ऽहं KubjT_1.22a द्वितीयं समुदाहृतम् VT_63b द्वितीयं होमयेदग्नौ SvaT_3.115a द्वितीयः परिकीर्तितः SvaT_5.57d द्वितीयः सूत्रदेहस्तु SvaT_3.174a द्वितीया कादिभान्तगा KubjT_18.44b द्वितीया तु परापरा KubjT_18.2d द्वितीयात्पञ्चमाच्चैव Stk_1.12c द्वितीया त्व् अनला स्मृता VT_381b द्वितीया पङ्क्तिरिष्यते SvaT_10.1081d द्वितीया पङ्क्तिरुच्यते SvaT_10.1053b द्वितीया पङ्क्तिरुत्तमा SvaT_10.1057d द्वितीया ब्रह्मलोकोर्ध्वे SvaT_10.176c द्वितीया भैरवी परा ToT_1.20d द्वितीयायां तथाचमेत् SUp_7.49d द्वितीयायां द्वितीया तु SvaT_7.80a द्वितीयावरणे देवि SvaT_2.117a द्वितीयावरणे शृणु Stk_7.9b द्वितीये चैव तुट्यर्धे SvaT_7.63c द्वितीये ऽत्र परे कल्पे KubjT_20.4c द्वितीये ऽनङ्गरूपो ऽसौ KubjT_13.16c द्वितीयेन तु सम्भिन्नं KubjT_7.57c द्वितीये वायुपथे ज्ञेया SvaT_10.467a द्वितीयो लोकमार्गस्थ SvaT_4.85a द्वित्रिचतुःपञ्च एव वा VT_38d द्वित्रिचत्वारिसङ्ख्यया KubjT_5.56b द्विधा चैव विसर्पिणी KubjT_5.128d द्विधा भवति तद् ध्यानं गोर्स्(1)_77a द्विधाभावाभिपन्नस्य KubjT_3.67a द्विधा भूतं तु कर्तव्यं KubjT_18.27c द्विधाभूतं तु कारयेत् KubjT_4.92d द्विधाभूतं प्रकल्पयेत् KubjT_4.94b द्विधाभूतं वदेच् छिन्नं SUp_7.83a द्विधाभूतं वरानने KubjT_4.84b द्विधारूपा तु कारयेत् KubjT_18.46b द्विधावस्थं च भैरवम् SvaT_3.26d द्विधावस्थं प्रकाशितम् SvaT_6.19d द्विधावस्थः स च ज्ञेयः SvaT_11.12c द्विधा सा परिकीर्तिता SvaT_10.821d द्विधा सा सन्निधावेका SRtp_121c द्विपक्षो मास उच्यते SvaT_7.92d द्विपञ्चगुणितं शुद्ध्यै MrgT_3.119a द्विपञ्चभागो महतो SvaT_10.14a द्विपदं मर्त्यजं लिङ्गं KubjT_13.33a द्विपदं वा चतुष्पदम् KubjT_13.23b द्विबाहु-r-एकवदनां KubjT_6.32c द्विबिन्दुः पुण्डरीकश्च SvaT_10.311a द्विभिर् भेदैर् व्यवस्थिता KubjT_25.35b द्विभिर् मासैर् वपुष्मन्तः KubjT_4.27c द्विभिस् तु अधमा सिद्धिस् KubjT_18.126c द्विभुजाभरणोपेताम् KubjT_16.51c द्विभुजैकमुखी देवी KubjT_19.62a द्विभुजैकवदनां तां KubjT_17.25c द्विरण्डछगलाण्डकाः MrgT_1,13.141d द्विरण्डस् तु भ नाभ्यां तु KubjT_24.7a द्विरण्डं तदनन्तरम् KubjT_18.13b द्विरण्डं तु पुनर् देवि KubjT_18.14a द्विरण्डं नाभिमण्डले KubjT_17.91b द्विरण्डेन कृतं देहं KubjT_12.81c द्विरण्डेन तनुस् तस्य KubjT_13.7a द्विरण्डो मध्यपङ्क्तिगाः KubjT_10.126b द्विरदस्य मदेन तु SvaT_6.83d द्विरब्दं त्रीणि-m-एव वा KubjT_25.54b द्विरब्दैर् यक्षकन्याश् च KubjT_25.57c द्विरभ्यासपदेरितम् KubjT_4.85d द्विरभ्यासपदेरितम् Stk_12.2b द्विर् अभ्यासम् इदं कार्यं KubjT_24.48c द्विर् अभ्यासं तु कारयेत् KubjT_24.47d द्विरष्टवर्षकाकाराः SvaT_2.113c द्विरूपेण समन्विता SvaT_12.113d द्विर्विमृज्याननं स्पृशेत् MrgT_4.16b द्विर्व्रती त्रिरपः पीत्वा MrgT_4.16a द्विलक्षेणैव संस्थितः SvaT_10.504b द्विविधं फलकाङ्क्षिणम् SvaT_4.80d द्विविधाज्ञाधिकारो ऽयं KubjT_14.61a द्विशतं वै रसातलम् ToT_7.36d द्विष्मस् त्वां त्वां स्तुमस् तुभ्यं BhStc_4a द्विसप्तकं च कवचं KubjT_7.41c द्विसप्तकोष्ठकं बीजं VT_63a द्विसप्ततिर् उदाहृताः गोर्स्(1)_17b द्विसप्ततिर् उदाहृताः गोर्स्(2)_26 (=1|17)b द्विसप्ततिसहस्राणि ToT_2.3c द्विसप्तपरिमाणेन KubjT_5.11c द्विसप्तमं परमेश्वरि KubjT_5.22d द्विस्त्रिर्वा शौचिताधरः MrgT_4.16d द्विहस्तमात्रविस्तीर्णा SUp_4.14c द्वीपकेतुरभूज्जम्बूः MrgT_1,13.76a द्वीपक्षेत्रसमायुक्तं KubjT_12.33c द्वीपदेशान्तरं यजेत् KubjT_21.6d द्वीपद्वीपाधिपैर् युक्तं KubjT_12.42c द्वीपद्वीपान्तराणि च SvaT_10.243d द्वीपद्वीपेश्वरं नाथं KubjT_13.10a द्वीपनाथसमन्वितम् KubjT_20.30b द्वीपम् आनन्दगन्धर्वौ KubjT_21.14a द्वीपमार्गविभागेन KubjT_12.68c द्वीपव्यूहं बहिस्थितम् KubjT_20.33b द्वीपशैलसरिद्वारि- MrgT_1,13.35a द्वीपसागरमण्डितम् SvaT_11.277b द्वीपसृष्टिपरानन्दम् KubjT_20.18a द्वीपस्थं त्रिचतुष्टयम् KubjT_20.25b द्वीपस्थानं समास्थाय KubjT_20.46a द्वीपं कुमारिकाख्यं च SvaT_10.253c द्वीपं द्वीपाधिपं देव्या KubjT_20.30a द्वीपं द्वीपाधिपैः सह KubjT_12.36d द्वीपं भद्रं प्रकीर्तितम् SvaT_10.229d द्वीपाक्षरं तथा वारं KubjT_20.39c द्वीपादिक्रमसंयुतम् KubjT_13.12b द्वीपाधिपतयः प्रोक्ताश् KubjT_20.49a द्वीपाधिपम् अजानन्तो KubjT_20.47a द्वीपानन्दं कथं देव KubjT_20.19a द्वीपान्नदीवनान्तांश्च MrgT_1,13.40a द्वीपाम्नायप्रसङ्गेन KubjT_22.65c द्वीपाम्नायस् तु प्रथमो KubjT_19.107a द्वीपाम्नायः प्रकाशितः KubjT_20.67b द्वीपाम्नायः प्रचोदितः KubjT_20.1b द्वीपाम्नायावतारं तु KubjT_20.2c द्वीपाम्नायेन गोपितम् KubjT_20.39b द्वीपिऋक्षमुखैस्तथा SvaT_10.751b द्वीपिचर्मणि यः स्थाप्य SUp_6.72a द्वीपैः कोदण्डकावधिम् KubjT_20.59d द्वीपैः पीठान् विदुर् बुधाः KubjT_23.10d द्वीपोपद्वीपसम्भूतं KubjT_20.16a द्वे अणू त्रुटिम् आश्रिता KubjT_6.5b द्वे कोटी योजनानि तु SvaT_10.516d द्वे कोटी सत्रिकं दलम् MrgT_1,13.108d द्वेऽङ्गुली चान्तिके स्थिते ToT_7.37b द्वे च लक्षे द्विजोत्तम MrgT_1,13.21b द्वे तथैकमथापि वा MrgT_3.48d द्वे द्वे पीठसमावृते KubjT_20.24b द्वे ऽवस्था न भवन्ति हि KubjT_12.1b द्वे विद्ये चाप्यतः परम् SvaT_10.1173b द्वे शक्ती समवायिन्यौ SRtp_127c द्वेषदोषाद् विमुच्यताम् CakBhst_45d द्वेषरागाद्यभावतः SRtp_112d द्वेषान्ते स पुनर्येन MrgT_1,11.19c द्वैतत्यान्न प्रदेशगम् MrgT_1,3.2f द्वैतभावस्ततो ऽन्यत्र SRtp_219c द्वौ चित्राङ्गसुदुर्जयौ KubjT_21.20b द्वौ तत्र कुलपर्वतौ SvaT_10.226b द्वौ द्वौ सीमान्तपर्वतौ SvaT_10.208b द्वौ पुत्रौ तेन विख्यातौ SvaT_10.322a द्वौ बिन्दू चूलिके द्वे तु KubjT_6.110c द्वौ बीजौ चोद्धृतौ भद्रे KubjT_4.105c द्वौ भागौ मञ्जरी स्मृता SUp_2.9d द्वौ मासौ ध्वनिसन्निधौ KubjT_23.47d द्वौ शङ्खाव् ऊर्ध्वमायान्तं KubjT_18.95a द्वौ सिद्धौ मध्यदेशे तु KubjT_10.115a द्व्यक्षरं च भवेन् मृत्युस् SUp_7.115a द्व्यक्षरं मन्त्रम् अभ्यसेत् SUp_1.21b द्व्यक्षरः शिवमन्त्रो ऽयं SUp_1.19a द्व्यहोरात्रप्रचारेण Stk_18.2c धकारे देवता ह्य् एताः KubjT_21.72a धनदः प्राणदस्तथा SvaT_6.85b धनदो नाम विख्यातः KubjT_21.84a धनवान् अपि जायते KubjT_22.62d धनं च विपुलं लभेत् SvaT_9.75d धनंजयः स्थितो घोषे Stk_10.13e धनुर्निशि दिवा चोल्का SvaT_7.278c धनुर् बाणान् पाशं सृणिम् अपि दधाना करतलैः Saul_7c धनुर् मन्ये सव्येतरकरगृहीतं रतिपतेः Saul_47c धनुर् लक्ष्ये मनाख्यं तु KubjT_25.142c धनुस्तद्वेदलक्षितम् MrgT_1,13.7d धनुःखड्गायुधादीनि SUp_6.243c धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखा Saul_6a धनुः शौनासीरं किम् इति न निबध्नाति धिषणाम् Saul_42d धनुः सहस्रे द्वे पूर्णे SvaT_10.20c ध नेत्रे प्रियदर्शना KubjT_17.95b धन्या धावन्ति धूर्जटिम् BhStc_68d धन्या हि शिवयोगिनः SRtp_318d धन्यैराघ्रायते सदा SRtp_13d धन्यैः प्रसृतिसंमितैः SvaT_2.288b धन्यो ऽभिषेक इन्दुः सौरः खलु वह्निसंधाने Stk_10.24/b धन्यो ऽस्मि कृतकृत्यो ऽस्मि BhStc_115a धन्वाकारं निबोध तम् SvaT_10.250b धन्वाकारं प्रकीर्तितम् SvaT_10.225d धन्विसंक्रान्तिरुच्यते SvaT_7.117d धन्विस्थश्चरते हृदि SvaT_7.118b धमने चाष्टधा प्रोक्तः ToT_7.18a ध मीनो जङ्घम् आश्रितः KubjT_24.8d धरणद् अजरामरः KubjT_9.58d धरणीनां च वृत्तयः MrgT_1,12.22b धरामण्डलगर्भे तु KubjT_21.6c धरालोके सनातनी SvaT_10.762b धरित्री लोकधारिणी SvaT_10.766d धरित्र्यादि खपर्यन्तं SvaT_5.13a धरित्र्यादिप्रधानान्तम् SvaT_5.5a धरित्र्या भुवनं महत् SvaT_10.761d धरित्र्याः परमां तनुम् SvaT_10.788b धर्म इत्यभिधीयते SvaT_12.46d धर्मकर्ता धर्मप्रिया KubjT_21.77c धर्मकर्मनिबद्धानां SvaT_12.47a धर्मकामार्थमोक्षदाः VT_222d धर्मकामार्थमोक्षाणां KubjT_8.48c धर्मकामार्थसंसिद्धम् KubjT_8.5c धर्मग्रामः प्रवृत्तो यस् BhStc_70c धर्मज्ञः सत्यवादिनः KubjT_21.76b धर्मज्ञाननिबद्धं तु SvaT_11.180a धर्मनिष्ठश् च भवतु SUp_6.157c धर्मभावः समाख्यातः SvaT_12.48a धर्मयोरनुवर्तनम् MrgT_1,7.22b धर्मरक्षितवार्ता च KubjT_21.77a धर्मशीलश्च गुणवान् SvaT_12.38a धर्मश्च दशधा प्रोक्तो SvaT_11.143a धर्मसन्दीपनीति च KubjT_21.77d धर्मसामान्य एवायं MrgT_1,5.12c धर्मं च दशधोदितम् SvaT_10.1090b धर्मं चैव तथैन्द्रे तु SvaT_11.160c धर्मं ज्ञानं च वैराग्यम् SvaT_2.61c धर्मं ज्ञानं तथैव च SvaT_2.161d धर्मं ज्ञानादिमेव च Stk_5.2d धर्मः सत्त्वसमाश्रितः SvaT_12.65b धर्मादिचरणान्तिकम् SvaT_2.271b धर्मादिचरणावधि SvaT_3.10d धर्मादिफलसंबन्ध- SvaT_10.536c धर्मादीनामथाष्टानां SvaT_12.43c धर्मादींस्तव सुव्रते SvaT_12.41b धर्माद्यनुकृतौ चेति MrgT_1,13.188c धर्माद्यरकसंयुक्तम् SvaT_11.186c धर्माद्या एव संस्थिताः SvaT_11.173b धर्माद्येषु निबद्धानि SvaT_11.173c धर्माधर्मगलत्स्नेह- CakBhst_41c धर्माधर्मतुषक्षयः SRtp_176b धर्माधर्मनिबन्धकम् SvaT_12.32b धर्माधर्मपुटद्वये KubjT_24.125d धर्माधर्मप्रवर्तकः SvaT_12.49b धर्माधर्मफलं नास्ति Dka_64a धर्माधर्ममयं बीजं SvaT_11.108c धर्माधर्मवतीति च KubjT_21.77b धर्मा धर्मवती शीला KubjT_21.76c धर्माधर्मविनिर्मुक्तः SvaT_7.248a धर्माधर्मविवर्जितः SvaT_4.249d धर्माधर्मस्य कर्तृत्वे SvaT_12.146a धर्माधर्मस्वरूपकम् MrgT_1,8.4d धर्माधर्मात्मबन्धनैः KubjT_25.70b धर्माधर्मे नियोजयेत् KubjT_15.12d धर्माधर्मौ च तत्फलम् Dka_43b धर्माधारा महानदी SvaT_10.481d धर्माधार्मनिबद्धस्तु SvaT_12.81c धर्मा नाम्नैव कीर्तिताः MrgT_1,2.7d धर्मानुवर्तनादेव MrgT_1,7.11c धर्मार्थकामदा सदा ToT_9.38b धर्मार्थकाममोक्षेषु SvaT_11.176c धर्मार्थमोक्षदा चैव VT_297a धर्मावाह महेश्वरः SRtp_35b धर्मिणो ऽनुग्रहो नाम MrgT_1,7.20a धर्मिदृष्टान्तहेतवः SRtp_215b धर्मिष्ठाः पापिनो ऽपरे SvaT_10.244d धर्मेणैकेन देवेशि SvaT_11.179c धर्मेणोर्ध्वं व्रजेत्पुनः SvaT_4.250d धर्मेभ्यो ऽप्य् उपरि स्थितिम् BhStc_92b धर्मोज्ञानं च वैराग्यम् SvaT_10.1095c धर्मो ज्ञानं च वैराग्यम् SvaT_10.1163c धर्मो ज्ञानं च वैराग्यम् SvaT_11.137a धर्मो ज्ञानं च वैराग्यम् SvaT_12.41c धर्मो धर्मपतिस्तथा SvaT_10.628d ध-ह-मध्यगतं पुनः KubjT_23.92d ध-ह-रन्ध्रगतं देवि KubjT_7.75c धंसो देवः सदाशिवः Stk_23.3b धातकी मध्यमे राजा SvaT_10.324a धाता च क्रमविक्रमौ SvaT_10.1107b धाता ध्रुवश्च सोमश्च SvaT_10.492c धाता वै द्वादशः स्मृतः SvaT_10.495b धातुचामीकरप्रख्यां VT_104c धातुवृक्षसमुद्भवम् KubjT_14.27b धातुं दत्त्वा स्वकां स्वकाम् KubjT_23.136b धात्री चैवैकतः स्थिता SvaT_6.70d धात्री यस्मिन्भगवती SvaT_10.762a धात्रीशश् च तथा मीनो KubjT_10.125c धान्यबीजतृणानि च VT_392d धान्यैर्धनार्थसिद्ध्यर्थं SvaT_2.280c धामचाराधयेत् सम्यक् SvaT_13.29a धामदेहे तु विन्यसेत् SvaT_4.525d धाम प्रोच्चार्य सकलं SvaT_4.487c धाम प्रोच्चार्य सन्दध्यात् SvaT_3.141c धामभिश्च त्रयं त्रयम् SvaT_3.184d धाममन्त्रमनुस्मरन् SvaT_4.524b धामवद्दैत्यसेविता MrgT_1,13.50b धामशङ्कुषु लोकेशान् MrgT_3.102c धामाङ्गानि च बाह्ये तु SvaT_3.60a धामादिप्रणवाद्यं च SvaT_2.253a धामाद्यस्त्रावधि क्रमात् SvaT_3.157d धामाद्यावरणान्तगाः SvaT_3.154d धामाधिः प्रणवादिश्च SvaT_4.101a धामानुस्मृत्य सेचयेत् SvaT_4.467d धामान्तं च विशोधयेत् SvaT_10.422b धामान्याशाभृतां मुने MrgT_1,13.112b धामोच्चार्य च सन्धाय SvaT_3.142c धाम्नस्तु दक्षिणे भागे SvaT_4.56a धाम्नाकृष्य तदात्मानं SvaT_4.111a धाम्ना च मन्त्रयेत् पश्चाद् SvaT_3.58a धाम्ना च योजयित्वा च SvaT_4.116a धाम्ना च सम्पुटीकृत्य SvaT_3.186c धाम्ना चाङ्कुशरूपेण SvaT_3.171c धाम्ना चाष्टशतं पश्चात् SvaT_4.67a धाम्ना चाहुतयस्तिस्रो SvaT_4.128c धाम्ना चैव विचक्षणः SvaT_4.92b धाम्ना चैवात्र पूर्ववत् SvaT_4.178b धाम्ना चैवाहुतित्रयम् SvaT_4.136b धाम्ना चोत्थाय होतव्यं SvaT_3.157a धाम्ना तु योजयेत् सूत्रे SvaT_3.180a धाम्ना तु रजसां पातः SvaT_4.35c धाम्ना निष्कृतये पुनः SvaT_4.121d धाम्ना पूर्णाहुतिं ततः SvaT_4.50b धाम्नापूर्य कुम्भयित्वा SvaT_4.162a धाम्नावाह्य तथाङ्गानि SvaT_3.140c धाम्ना वै जुहुयाच्छतम् SvaT_4.210d धाम्नास्त्रमन्त्रमुच्चार्य SvaT_2.238a धाम्नैतं विनिवेदयेत् SvaT_3.116b धाम्नैव त्रिषु कारयेत् SvaT_4.121b धाम्नैव युगपद्धुतिः SvaT_4.512d धाम्नैव विधिना मन्त्री SvaT_2.238c धाम्नैवेध्मास्तु होतव्या SvaT_2.227a धारणं चाप्यपश्चिमम् Stk_8.13d धारणा च विधीयते गोर्स्(1)_68d धारणाद् इव संयातं KubjT_10.58c धारणाद् धारितं कृत्वा KubjT_9.80a धारणा द्वादश ध्यानं MrgT_4.49c धारणा ध्यानवीक्षणे MrgT_4.3b धारणान् न भयं भवेत् KubjT_9.67b धारणाभिर्दहेत्पापं SvaT_7.303a धारणायोगमार्गेण VT_76a धारणायोग्यतामेति MrgT_4.6c धारणासिद्धिदानतः MrgT_4.35b धारणां गन्धतन्मात्रे SvaT_10.787c धारणां च पृथक् पृथक् गोर्स्(1)_68b धारणां च समभ्यसेत् गोर्स्(1)_67d धारणाः पञ्च दुर्लभाः गोर्स्(1)_75b धारणाः पञ्च-नाड्यस् तु गोर्स्(1)_96a धारणीयतया धिया SRtp_4d धारणीयं सदा गात्रे KubjT_9.50c धारणीया प्रयत्नेन KubjT_9.69a धारयन्ती च कुण्डले SvaT_10.815d धारयन्मकुटं मूर्ध्नि SvaT_10.1013a धारयन्सुप्रदीप्ते च SvaT_10.1012a धारयित्वा मनो हृदि Dka_41b धारयित्वा यथा-शक्ति गोर्स्(1)_43c धारयित्वा यथा-शक्ति गोर्स्(2)_96 (=1|43)c धारयेत प्रयत्नतः SUp_7.71b धारयेत् कुसुमानि च SUp_7.50b धारयेत्क्षितिमर्थवित् MrgT_4.40d धारयेत् त्रीणि रूपाणि KubjT_23.26c धारयेत् पादुके नित्यं SUp_7.46a धारयेद् वामहस्तके ToT_10.5b धारामृतं शिवाम्बुं च KubjT_25.225a धारायां संचरेच्छशी SvaT_7.41b धार्मिकः सततं शुचिः SUp_6.162d धार्मिकाणां हि देहिनाम् SvaT_10.68d धार्यते ते महाशय CakBhst_37d धार्यते धूर्जटेर् अग्रे CakBhst_35c धावद्भिश्चेष्टितैस्तथा SvaT_10.748d धावनं वल्गनं रोधम् KubjT_25.141a धावयित्वा विलग्यते KubjT_12.17d धियां तेजः प्रचोदकम् BhStc_77b धिरण्यं श्वेतपर्वतात् MrgT_1,13.70b धीगुणः प्रथमो ह्येष SvaT_12.46c धीपुरं कामरूपाख्यम् KubjT_14.48a धीपुरे ऽनुग्रहीशानो KubjT_14.49c धीमहीति ततः पश्चात् ToT_3.55c धीमहीति ततो वदेत् ToT_3.52b धीशैलः सारगौरवात् MrgT_1,1.10d धुना हंसस्य कथ्यते SvaT_4.349b धुनोतु ध्वान्तं नस् तुलितदलितेन्दीवरवनं Saul_43a धूत्वा पाणौ कपोलकम् SUp_7.57d धूननज्वलनप्लाव- MrgT_1,12.20c धूपचन्दननैवेद्यं KubjT_8.29c धूपयित्वा तमर्चयेत् SvaT_2.102b धूपयित्वा समुच्चरेत् KubjT_23.139d धूपवर्तिनिभाभासो CakBhst_22c धूपवेलाप्रमाणार्थं SUp_6.131a धूपश् च गुग्गुलुर् देयः SUp_1.27a धूपस् ते नगजाधव CakBhst_22d धूपादिभिरनुक्रमात् SvaT_2.24b धूपान्यं सन्नियोजयेत् KubjT_23.137d धूपितं धूपवर्तीभिः SvaT_10.583c धूपैर् वितानकलशैर् SUp_6.183c धूपो ऽयं परमार्थतः KubjT_23.139b धूपो ह्लादन उच्यते SvaT_15.9d धूमज्वालाविनिर्मुक्तं VT_353c धूमज्वालाविनिर्मुक्तं SvaT_3.135a धूमनिर्गमनार्थाय SUp_4.6c धूमलोहितदंष्ट्रकौ SvaT_10.630d धूमश्वगर्दभध्वाङ्क्षाश् SUp_4.22c धूमं धृतिकरं विदुः SvaT_15.17b धूमः सान्द्रः सुदारुणः MrgT_1,13.12d धूमावती महाविद्या ToT_1.13c धूमावती वराहं स्यात् ToT_10.9c धूमेन च त्रयो लोका SvaT_11.241a धूमो ज्ञेयो मलादिवत् SvaT_10.370d धूमो वा मस्तके वास्ति KubjT_23.23c धूमोष्मपरिवारितः SvaT_10.30d धूम्रवत् ताम्रवर्चसम् KubjT_11.68b धूम्रं वायव्यगोचरे SvaT_2.122b धूम्रं सामीरदिग्भागे SvaT_9.34a धूम्रे उच्चाटनं प्रोक्तं KubjT_19.80a धूयमानं समन्तात् तु KubjT_11.69a धूययेद् आत्मनस् तनुम् SUp_7.44b धूसरो धूम्रवर्णश् च KubjT_23.38a धृतम् अन्यैर् न धारयेत् SUp_7.90d धृतं येन प्रतापो ऽस्यास् KubjT_2.51c धृतिमान्सुप्रभाकरः SvaT_10.303d धृतोयेन शिवेच्छया SvaT_10.613d धृत्वा करोत्कण्ठितया च कण्ठे KubjT_3.17c धृत्वा सोम-कला-जलम् गोर्स्(1)_63b धृदयेन तु भावयेत् Stk_19.5d धृदाद्यावरणान्तगम् SvaT_4.44b धेनवीं चाम्बरां प्रिये KubjT_9.81b धेनुकेति सरिद्वराः SvaT_10.318b धेन्वादिकं ततः प्राण- ToT_3.65c धेम्नि बद्धानि शम्भवे SUp_6.103b धैवतो निषधश्चैव SvaT_12.15c ध्यातव्यं बिन्दुरूपि च SvaT_12.97d ध्यातव्यं शक्तिमण्डलम् SvaT_2.71d ध्यातव्यः सिद्धिमिच्छता SvaT_12.98d ध्यातव्या गलपद्मान्तर्- SRtp_102c ध्यातव्या तत्त्वबीजेन SvaT_12.102c ध्यातव्या तालुपद्मान्तर्- SRtp_108a ध्यातव्यानि स्वरूपाणि SvaT_2.108a ध्यातव्या साधकादिभिः SvaT_10.1233d ध्यातव्या सा परा शक्तिर् SRtp_112a ध्यातव्या सा प्रयत्नेन VT_360a ध्यातव्या सुषिरात्मिका SvaT_12.123b ध्यातव्यास्तु वरानने SvaT_2.125b ध्यातव्योद्यदनेकार्चिर् SRtp_96a ध्यातव्यो बिन्दुरीश्वरः SvaT_12.157d ध्यातव्यो वरवर्णिनि SvaT_14.24b ध्यातुं शक्यं न जातुचित् MrgT_4.54d ध्यातो वाक्सिद्धिदायकः SvaT_12.90d ध्यातो विष्णुः प्रयच्छति SvaT_12.91d ध्यातो वै योगिभिर्नित्यं SvaT_10.603a ध्यात्वा कालाग्निबीजं तु VT_71a ध्यात्वा कालेशस्वच्छन्दं SvaT_7.207a ध्यात्वा चन्द्रमयं बिम्बं गोर्स्(1)_44c ध्यात्वा चन्द्रमसो बिम्बं गोर्स्(2)_97 (=1|44)c ध्यात्वा चैतां समावाह्य SvaT_10.1266c ध्यात्वा चैवंविधां देवीं SvaT_2.194c ध्यात्वा तत्तु विमुच्यते SvaT_3.30b ध्यात्वा तत्सिद्धिमभ्येति SvaT_12.85a ध्यात्वा तं तु शिवो भवेत् SvaT_7.217b ध्यात्वा तु परिमण्डले ToT_3.54d ध्यात्वा त्यक्त्वा तु वै प्राणान् SvaT_10.881c ध्यात्वा दुःखाद् विमुच्यते गोर्स्(1)_85d ध्यात्वा देवं सदाशिवम् SvaT_4.488b ध्यात्वा देवं सुजाज्वलम् SvaT_4.59b ध्यात्वादौ बीजपञ्चकम् VT_201d ध्यात्वाऽनन्दमयो भवेत् गोर्स्(1)_84d ध्यात्वा नाभि-स्थितं योगी गोर्स्(1)_46c ध्यात्वा नाभि-स्थितं योगी गोर्स्(2)_99 (=1|46)c ध्यात्वा पत्रेषु तं न्यस्येत् SvaT_2.76a ध्यात्वा प्रेतं पुरा देवि KubjT_8.17a ध्यात्वा ब्रह्म-मयो भवेत् गोर्स्(1)_82d ध्यात्वा ब्रह्म-मयो भवेत् गोर्स्(1)_83d ध्यात्वा मण्डलदायिकाम् KubjT_16.89b ध्यात्वा मुञ्चति किल्बिषम् गोर्स्(1)_78d ध्यात्वा मुञ्चति पातकम् गोर्स्(1)_79d ध्यात्वामृतमयीं देवीं गोर्स्(1)_64c ध्यात्वा वक्त्राणि पञ्चादौ SvaT_2.264a ध्यात्वा वाचां प्रसाधयेत् KubjT_13.73b ध्यात्वावाह्य तु स्थापयेत् SvaT_4.166d ध्यात्वा विष्णुं महात्मानं SvaT_2.78c ध्यात्वा वै बीजपञ्चकम् VT_138d ध्यात्वा शिशोः शिखाग्रे तु SvaT_4.218a ध्यात्वा सम्पूर्णमण्डलम् VT_168b ध्यात्वा संक्षोभयेज् जगत् गोर्स्(1)_80d ध्यात्वा संपूज्य तर्पयेत् SvaT_4.174b ध्यात्वा सितं सुविकचं SvaT_7.218c ध्यात्वा स्वच्छन्दतां व्रजेत् SvaT_12.161b ध्यात्वैवं बीजपञ्चकम् VT_208b ध्यानधारणया प्रिये SvaT_7.284d ध्यानधारणयोगतः KubjT_4.38d ध्यानधारणयोगैश् च KubjT_11.1c ध्यानपूजाजपे रताः SvaT_10.546b ध्यानपूजादिकं सर्वं ToT_6.24c ध्यानपूजाविसर्जने KubjT_6.57d ध्यानमन्त्रादियुक्तस्य SvaT_7.77a ध्यानमस्याः प्रवक्ष्यामि ToT_9.39a ध्यानमास्थाय योजयेत् SvaT_7.87d ध्यानयुक्तस्य मन्त्रिणः SvaT_15.32d ध्यानयुक्तस्य षण्मासात् SvaT_7.209a ध्यानयोगसमाश्रितः SvaT_9.55d ध्यानयोगेन तं यजेत् KubjT_3.78b ध्यानयोगेन दीक्षायां SvaT_7.166c ध्यानस्थानसमायोगात् KubjT_13.12c ध्यान-स्थानानि योगिनाम् गोर्स्(1)_88b ध्यानहोमजपादिकम् SvaT_7.103d ध्यानहोमजपादिभिः SvaT_7.84d ध्यानं च षष्ठि-नाडिकाः गोर्स्(1)_96b ध्यानं पूजा जपो होमः KubjT_25.41c ध्यानं पूजा तथा द्रव्यं KubjT_8.85a ध्यानं भस्मेशमेवाहुः SvaT_10.1133c ध्यानं मानसयागं च ToT_3.74a ध्यानं समाधिर् एतानि गोर्स्(1)_4c ध्यानं समाधिर् एतानि गोर्स्(2)_7 (=1|4)c ध्यानं समास्थाय पदं चतुर्थं Dka_55c ध्यानाच् च क्रमशो भवेत् KubjT_5.42d ध्यानात्तस्य जगत्सर्वं SvaT_12.134a ध्यानात्सिद्धिफलं शृणु SvaT_12.149d ध्यानात्सिद्धिमवाप्नोति SvaT_12.99a ध्यानात्सिद्धिमवाप्नोति SvaT_12.114a ध्यानात्सिद्धिमवाप्नोति SvaT_12.162a ध्यानाद्यो विषुवति च प्राग्दलसंस्थो नृपावलेपी स्यात् Stk_10.25/a ध्यानान्नाशयते क्षणात् SvaT_12.130b ध्यानार्चनजपाद्येषु MrgT_4.26c ध्यानाश्रयो ऽथ दीर्घश्च SvaT_10.1079a ध्याने स्नाने तथैव च Stk_2.14b ध्यायते यस्तु युक्तात्मा SvaT_2.97c ध्यायन्तः संभवन्ति हि SvaT_10.973b ध्यायन्ति परमं हंसं Stk_22.7a ध्यायन्ति मामेव विमुक्तिकामाः Dka_55d ध्यायन्तो ऽपि सदा भक्त्या KubjT_3.80a ध्यायन्नेव महादेवि SvaT_9.48c ध्यायन्मन्त्रं जपेद्विद्वान् MrgT_3.87c ध्यायन्वापि महेश्वरि SvaT_7.210b ध्यायमानः शिवं योगी SUp_5.18c ध्यायमानः शिवं शान्तम् SUp_5.33c ध्यायाद्भिश्च जपद्भिश्च SvaT_10.748c ध्यायेच् छान्तं परं शिवम् SUp_7.128d ध्यायेज्ज्योतिर्मयं शुभम् SvaT_3.137b ध्यायेज्ज्योतिर्मयान् सर्वान् SvaT_6.47a ध्यायेत नित्यं योगीन्द्रः VT_356c ध्यायेत् कुन्देन्दुसप्रभम् VT_364d ध्यायेत्तु त्वचि संस्थितम् SvaT_12.94d ध्यायेत् तुहिनसंनिभम् VT_149b ध्यायेत्प्रकृतिबीजेन SvaT_12.90a ध्यायेत् सिन्दूरसदृशं VT_349c ध्यायेदध्वान्तगं देवं MrgT_4.31c ध्यायेद् एवं न संशयः KubjT_6.46d ध्यायेद्देवं सदाशिवम् SvaT_12.152b ध्यायेद्युक्तेन चेतसा SvaT_12.92d ध्यायेद्युक्तेन चेतसा SvaT_12.99d ध्यायेद्युक्तेन चेतसा SvaT_12.161d ध्यायेद् रक्तसमप्रभाम् KubjT_6.38d ध्यायेद्वीजेन संयुताः SvaT_12.93d ध्यायेद्वै तेन सर्वगम् SvaT_7.294b ध्यायेन्नित्यं महेश्वरम् SvaT_12.137b ध्येयसिद्धिश्च जायते SvaT_12.116d ध्येयं च योगमार्गेण SRtp_9c ध्येयं नैव कदाचन Dka_16d ध्येयः पूर्वोक्तरूपेण SvaT_12.147c ध्येयो बीजेन संयुतः SvaT_12.88d ध्येयो ऽसावीशयोगिभिः SvaT_10.1157d ध्रियते येन निश्चलम् Dka_7d ध्रियमाणेन मूर्धनि SvaT_10.783b ध्रियमाणेन मूर्धनि SvaT_10.794d ध्रियमाणेन राजिता SvaT_10.817b ध्रियमाणेन शोभिताः SvaT_10.772b ध्रुवतेजोधिषौ रुद्रौ MrgT_1,13.153c ध्रुवप्रान्तो महीतलात् MrgT_1,13.114d ध्रुवमापूर्य सा देवी त्व् SvaT_10.487a ध्रुवश्चाक्षरशम्भुराट् SvaT_10.1110b ध्रुवस्थाने तु प्रस्वेदं KubjT_23.33a ध्रुवस्य वरवर्णिनि SvaT_10.510b ध्रुवं चैव त्वरुन्धतीम् SvaT_7.272d ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते Saul_49d ध्रुवं यस्यावबोधेन गोर्स्(2)_4c ध्रुवादिसर्वभूताश्च SvaT_3.208c ध्रुवाद्यं स्वाहयान्तेन SvaT_9.69a ध्रुवाद्यौ नामसंयुतौ SvaT_4.137d ध्रुवाधिष्थितं तत् सर्वम् VT_249a ध्रुवान्तं भूमिमण्डलात् SvaT_10.512b ध्रुवेण कुण्डबाह्ये तु SvaT_2.199c ध्रुवेण जुहुयात्प्रिये SvaT_4.193d ध्रुवेण तत्त्वसंधानं SvaT_4.193a ध्रुवेण तत्स्थं संपुट्य SvaT_4.111c ध्रुवेण तु यथाक्रमम् SvaT_2.191b ध्रुवेण परिकल्पयेत् SvaT_1.60b ध्रुवेण पूजयेत्पुष्पैर् SvaT_4.109a ध्रुवेण वेष्टयेत्पश्चाद् SvaT_9.87c ध्रुवेण श्रियमावाह्य SvaT_3.68a ध्रुवेण सर्वं कर्तव्यं SvaT_4.202a ध्रुवेणाज्याहुतिं क्षिपेत् SvaT_3.152d ध्रुवेणाभ्यर्च्य वागीशीं SvaT_4.140a ध्रुवेणामण्डलावधि SvaT_3.71d ध्रुवेणावाह्य वागीशीं SvaT_4.201a ध्रुवेणोत्कीलयेत्पुनः SvaT_2.272b ध्रुवेणोत्तरदक्षस्थां SvaT_5.31a ध्वजकन्दान्तकावधिम् KubjT_14.13d ध्वजच्छत्त्रपताकाभिर् SUp_6.183a ध्वजच्छत्त्रविमानाद्यैर् SUp_6.172a ध्वजसिंहौ वृषगजौ SUp_4.22a ध्वजस्थं जनम् इत्य् उक्तं KubjT_14.21a ध्वजहस्तं सुचञ्चलम् SvaT_9.34b ध्वजं राज्याभिषेचनम् SvaT_4.5d ध्वजं शुक्लं विचिन्तयेत् SvaT_2.127d ध्वजं सूनाकरं वापि KubjT_5.66a ध्वजाएकुशधनुर्धरम् KubjT_11.71b ध्वजाग्राणि तथैव च VT_165d ध्वजैश्च परिशोभितम् SvaT_4.463d ध्वजो गदा त्रिशूलं च SvaT_2.126a ध्वनिकर्णावतंसका KubjT_16.47d ध्वनिदेवपुरे काकी KubjT_15.53c ध्वनिरूपं सुसूक्ष्मं तु SvaT_8.28a ध्वनेर् नादः समुत्पन्नः KubjT_11.79c ध्वस्तजानुशिरोरुहः VT_206b ध्वंसनं मन्त्रसत्कृतम् SUp_5.3b ध्वंसिताश् च त्वया लोका KubjT_4.6a ध्वाङ्क्षश् च जयभद्रश् च KubjT_21.17a ध्वाङ्क्षो नामेति विख्यातः KubjT_21.47a न कण्ठं प्रावृतं कुर्यान् SUp_7.18a न कण्डूयेन् नखैस् तनुम् SUp_7.54d न कदाचित्पशोः पुनः SvaT_4.230b न कम्पधुनने तस्य KubjT_10.96a न कर्मणाणोर्वैचित्र्यम् SRtp_54c न कलौ भावयेत् क्वचित् ToT_5.7d न कल्यः कल्यते कश्चिन् SvaT_11.312a न कश्चित् कस्यचिच् छक्तः SUp_7.111a न कश्चित् कस्यचित् पुत्रः SUp_7.109a न कश्चिन्नवसत्यत्र SvaT_10.30c न कस्यचिन् मयाख्यातम् KubjT_5.101a न कस्यचिन् मयोदितम् KubjT_16.29d न कंचित्प्रणमेद् ब्रूयात् MrgT_3.90a न कंचिदनुगृह्णीयान् MrgT_3.78a नकाराक्षरसम्भवा KubjT_17.94b नकाराक्षरसम्भवा KubjT_24.35b नकारे देवताः शुभाः KubjT_21.75b न कार्यं शक्तिरूपकम् MrgT_1,9.18b न कालस्तत्र विद्यते SvaT_4.287b न कालस्य वशं गच्छेन् KubjT_9.17c न कालः कलयेच्छिवम् SvaT_7.259d न कालो न कला चारो SvaT_4.240a न किञ्चिच् चिन्तयेत् तत्र KubjT_13.81c न किञ्चिच्चिन्तयेत् तत्र Dka_34c न किञ्चिद् अपि चिन्तयेत् KubjT_11.107d न किंचित् कीर्तयेद् गुरोः SUp_7.15d न कुद्वारेण वेश्मानि SUp_7.60a न कुर्याच् चोल्बणादिकम् KubjT_10.109b न कुर्यात् केनचिद् वैरम् SUp_7.59a न कुर्यात् क्षुद्रकर्माणि Dka_72c न कुर्यात्साधकः सदा SvaT_2.172d न कुर्याद् गुरुसंनिधौ SUp_7.13d न कुलं न च बान्धवान् SvaT_7.253d नकुलीशं समुद्धृत्य ToT_5.2c न केषाम् आधत्ते कुसुमशरकोदण्डकुतुकम् Saul_58b नक्ताशी तु जितेन्द्रियः KubjT_5.52b नक्ताशी शुद्धिम् आप्नोति KubjT_5.55a न क्वचिञ्जायते व्यथा SvaT_12.95b नक्षत्राणां तथेश्वरः SvaT_11.39d नक्षत्राणि ग्रहेश्वराः SvaT_11.250b नक्षत्राद्ग्रहमण्डलात् SvaT_10.513b नक्षत्रे गुरुणान्विते Stk_7.2b नक्षत्रैरिव चन्द्रमाः SvaT_10.960d नक्षत्रैस्तु नभस्तले SvaT_10.720d न क्षयो नैव वृद्धिश् च KubjT_5.96a न क्षामयत्ययत्नेन SvaT_9.68a न क्षिपेद् अशुचिं वह्नौ SUp_7.69c नखच्छेदनकं दत्त्वा SUp_6.233a नखदन्तेषु चावनिः MrgT_1,12.30b नखाग्रच्छद्मानः सुरमुकुटशाणैकनिशिताः Saul_83d नखानाम् उद्द्योतैर् नवनलिनरागं विहसतां Saul_71a नखिनश्च विदारकाः SvaT_15.23b नखेभ्यः संत्रस्यन् प्रथममथनाद् अन्धकरिपोश् Saul_70c नखैर् नाकस्त्रीणां करकमलसंकोचशशिभिस् Saul_89a नखैश्च केतकीप्रख्यैर् SvaT_10.557a न गच्छन्ति परं शिवम् SvaT_4.392b नगनिर्झरविस्रुतम् CakBhst_18b न गन्तव्यं गुरोः कुलात् KubjT_10.107b न गन्धं न रसं रूपं गोर्स्(1)_97a नगरस्थं प्रकल्पयेत् SUp_2.19d नगरं ग्रामम् आविशेत् SUp_7.60b नगरीभिर्नगाधिपः SvaT_10.775b नगरे चत्वरे पुरे KubjT_25.103b नगरे तु हलायुधाम् KubjT_22.37b न गुणेन विना तत्त्वं SvaT_4.338c न गुरुं नादिमं चान्तं KubjT_20.52a न गुरोर् अप्रियं कुर्यात् SUp_7.37a न गुरोः कीर्तयेन् नाम SUp_7.22a नगेन्द्राष्टकभूषितम् SUp_6.105d न गौणस्तद्विधर्मतः MrgT_1,11.15b नग्नक्षपणकादिभिः SvaT_10.677b नग्नद्वीपरताः प्रिये KubjT_21.113d नग्नद्वीपावसानगम् KubjT_21.14d नग्नं चातीव विह्वलम् SvaT_7.270d नग्नो मुक्तशिखो भूत्वा VT_156a न ग्राह्यं कारकं किंचित् MrgT_3.122a न च कण्टकिभिर् वृक्षैर् SUp_4.49a न च कर्मप्रवादिभिः SvaT_10.676d न च छिन्द्यान् नखैस् तृणम् SUp_7.52b न च तत्रावसक्तिकाम् SUp_7.18b न च तत्साधकं किंचित् MrgT_1,1.9a न च तर्कप्रवादिभिः SvaT_10.678b न च तं कलयेत्कालः SvaT_7.258c न च तिष्ठति चैकतः SvaT_6.7d न च तेन समं याति KubjT_3.61c न च धर्मः प्रदृश्यते SUp_7.65b न च नास्तिकनिन्दके VT_318d न च न्यूनं न चाधिकम् SvaT_11.100b न च पश्यामि तत्किंचित् MrgT_1,9.16c न च पादौ प्रतापयेत् SUp_7.69d न-च-मध्ये चतुर्थकम् KubjT_5.37d न च मानुष्यकं लोकम् SUp_6.113a न च मूर्च्छा भवेत् तस्य गोर्स्(2)_65 (=HYP 3.39)c न च मोचयितुं शक्ताः SvaT_10.362c न च यत्रास्ति कर्तव्यं MrgT_1,7.19c न च रात्रौ स्वपेत्क्वचित् SvaT_7.257b न चरेत् व्यापको भवेत् SvaT_4.262b न च लोष्टं विमृद्नीयान् SUp_7.52a न च वर्णेषु वर्तयेत् SvaT_7.254b न च वायुः प्रकुप्यति गोर्स्(1)_36d न च वायुः प्रकुप्यति गोर्स्(2)_80 (=1|36, HYP 3.72)d न च विण्मूत्रबाधने MrgT_3.30b न च वैशेषिकैर्वा.अपि SvaT_10.678c न च शीघ्रं विमोचयेत् गोर्स्(1)_51d न च सिद्ध्यन्ति सुव्रते SvaT_7.67d न च सृष्ट्यादि कुर्वन्ति MrgT_1,13.175a न च सोमस्य रश्मयः SvaT_10.212b न च स्थानं स्वकं प्रिये SvaT_11.94d न चाज्ञानम् अधीयीत SUp_7.61c न चात्मचिन्तकैर्वापि SvaT_10.678a न चाधिकारिता दीक्षां SvaT_11.126a न चाध्वसु प्रधावत्सु MrgT_3.84a नचान्यत्र विधीयते SvaT_10.414d न चान्यवृत्तिनिष्ठस्य MrgT_3.74c नचान्यस्मिन्कदाचन SvaT_10.417d न चान्यं मन्यते प्रभुम् KubjT_4.24b न चापि नयनं क्वचित् SvaT_10.415b न चापि न्यायवादैश्च SvaT_10.679a नचापि भावो भवति SvaT_10.703c नचाप्येकत्ववादिभिः SvaT_10.679d न चायं भावनासंज्ञः SRtp_59c नचासौ कुरुते पुण्यं SvaT_7.246c न चासौ सिद्धिम् आप्नुयात् VT_14d न चास्त्यनुभवः कश्चिद् MrgT_1,2.26c न चास्य भक्ष्याभक्ष्यं हि SvaT_7.248c न चेदमूलं भूतानां MrgT_1,1.14c न चेद् एवं देवो न खलु कुशलः स्पन्दितुम् अपि Saul_1b न चैकविनियोगित्वं MrgT_1,11.13a न चैकस्थं तु भावयेत् SvaT_4.486d नचैतत्तपसा प्राप्यं SvaT_10.732a न चैव पाञ्चरात्रिकैः SvaT_10.676b न चैव बहुधा श्रुतम् VT_328d न चैव याति चोत्क्रान्तौ SvaT_7.314a न चैवोच्चारणं भवेत् SvaT_4.360b नचोद्वेष्टयितुं शक्त SvaT_10.361c न छर्द्यां नातिसारे वा MrgT_3.30c न जपो ध्यानमेव च Dka_18b न जरा न च दुःखितः KubjT_9.17d न जरा न च शोकश्च SvaT_10.264a न जहाति परं स्थानं Stk_13.11c न जहाति मृतं चापि गोर्स्(2)_36 (=1|25)a न जातु देवतामूर्तिर् MrgT_1,1.11a न जानाति कदाचन KubjT_12.54d न जानाति तपोत्कटा KubjT_1.70b न जानाति परात्मानं KubjT_6.78c न जायते न म्रियते SRtp_195c न जीवेद् वत्सरात् परम् KubjT_23.20d न ज्ञातं याव निश्चयम् KubjT_10.74b न ज्ञानं परमेश्वरि SvaT_5.82d न ज्ञानं स्यात् फलप्रदम् SRtp_129b न ज्ञायते वरारोहे KubjT_6.77c नटी नाटी कुनाटी च KubjT_21.106c न तत्त्वं गृह्यते क्वचित् SvaT_4.339b न तत्त्वं नच कारणम् SvaT_4.240b न तत्त्वं न च देवताः SvaT_10.1276d न तत्त्वेन विना गुणः SvaT_4.338d न तत्र जायते मारी SvaT_10.263c न तत्र दिःखितः कश्चिन् SvaT_10.8c न तत्र प्रजपेन्मन्त्रं ToT_9.20a न तत्र मायोपादानं SRtp_148c न तत्र मृत्युर्न जरा SvaT_10.569c न तत्र विद्यते देवो KubjT_5.115c न तत् सिद्धिपदं भवेत् KubjT_24.170b न तत् सुखं महेन्द्रस्य SUp_7.130c न तथा शुध्यते तीर्थैस् SUp_5.38a न तदस्ति जगत्यस्मिन् MrgT_1,10.22a न तदुत्पत्तिमत्तस्माद् MrgT_1,9.6c न तपश् च महेश्वरि VT_333d न तम् अध्यापयेद् गुरुः SUp_7.65d न तमीष्टे नरः कश्चित् MrgT_4.11a न तस्य क्षरते बिन्दुः गोर्स्(2)_69c न तस्य गर्भसम्भूतिर् Stk_20.5a न तस्य जायते मृत्युर् SvaT_9.93c न तस्य जायते मृत्युर् Stk_2.9c न तस्य तिष्ठते गात्रे KubjT_9.40c न तस्य दर्शनं देवि KubjT_25.101a न तस्य युक्तिः शास्त्रं वा SRtp_138c न तस्य रूपं वर्णो वा SvaT_12.107c न तस्य लक्षणं देवि KubjT_5.95c न तं पश्यामि यस्याहं Dka_49c न तं विलङ्घयेद्विद्वान् SvaT_2.151c न तानि पुनरन्यस्य SRtp_250c न तानुत्पादयत्यर्थान् SRtp_204a न तापयति वैकृष्ट्याद् MrgT_1,13.112a न ताभ्यां सदृशः कश्चिच् SRtp_10c न तां लङ्घयितुं शक्ता SvaT_12.120c न तिथिर्लौकिकक्रिया Dka_64b न तिष्ठन्न् अपराङ्मुखः SUp_7.16b न तिष्ठेद् गुरुणा सह SUp_7.15b न तीर्थं जलपूरितम् KubjT_23.106b न तु चिन्मात्रवेदिनः SRtp_257d न तु निर्विषयं ज्ञानं SRtp_296a न तु वृत्तेस्ततस्तथा SRtp_63d न तु व्यापकमात्राणां SRtp_162a न तु शक्तिः परापेक्षा SRtp_299a न तु हेत्वादिकं परम् SRtp_294b न ते ऽत्र देहिनः सन्ति SUp_7.125a न तेन रहितं किञ्चित् KubjT_11.70a न तेन रहितं किञ्चित् KubjT_16.55c न तेन सह संभाषा SvaT_4.415c न ते प्रकृतिमानुषाः SUp_7.139d न ते मन्त्रप्रयोक्तारः MrgT_3.28a न ते मुक्ता भवन्ति च SRtp_258d न ते विश्वस्य कर्तारः SRtp_262a न तेषामसितो मार्गः SRtp_160c न तेषां जायते बोधः Dka_3c न तेषां दुरितं भवेत् SvaT_10.75b न तेषां साधनं सिद्धिर् KubjT_13.36c न तेष्ववस्थाभेदो ऽस्ति MrgT_1,13.91a न तोदनाय कुरुते MrgT_1,7.15a न त्यजन्ति निकेतनम् SvaT_10.975b न त्यजन्ति हि ता देवं SvaT_10.1026a नत्यन्तं चार्चने स्मृतम् SvaT_6.96d न त्वया रहितं क्वचित् KubjT_2.17d नदतीव महत्पुरम् SvaT_10.589b नदते चान्तराधारा KubjT_25.81c नदते दशधा सा तु KubjT_11.22a नदते सर्वभूतेषु SvaT_10.1236a न दत्तं न मया भुक्तं SvaT_12.39a नदत्यसौ सदा यस्मात् SvaT_11.8a न दध्नो नापि दुग्धस्य SRtp_37a न दन्तखादनं कुर्याद् SUp_7.53c न दन्तधावनाभ्यङ्गम् SUp_7.19a नदन्ति कालरूपस्था[þ] KubjT_17.64c न दन्तैर् दशनान् स्पृष्ट्वा KubjT_23.161c न-द-मध्यगतं ज्ञेयं KubjT_4.84a न दंशमशकावृते SUp_7.86b नदः शोणो गङ्गा तपनतनयेति ध्रुवम् अमुं Saul_54c न दानैर्विविधैश्चापि SvaT_10.732c न दारैर्न धनैर्भागैः SvaT_12.56a न दिवा जागरं कुर्यान् SvaT_7.257a न दिवा प्रावृतशिरा SUp_7.60c न दीक्षिता न सिध्यन्ति VT_319a नदीजनपदोद्यान- SRtp_319c नदीतडागवापिषु SUp_5.14c नदी तु समुदाहृता KubjT_25.83b नदीनदसमाकीर्णम् KubjT_11.52a नदीनदह्रदाकीर्णः SvaT_10.550a नदी पुष्करिणी नाम MrgT_1,13.105c नदीप्रवर्तनस्तम्भो KubjT_17.36c नदीरूपासि माङ्गल्ये KubjT_2.111c नदीवेग इवार्णवे SvaT_4.440b नदी वैतरणी तथा SvaT_10.83d नदीसङ्गमतीरे वा KubjT_25.48a नदीसमुद्रतरणम् SvaT_4.8a न दुष्टानेकसाध्यता MrgT_1,11.13d न दुःखितो न कोपेन KubjT_23.102c न दुःखेन विना सौख्यं SUp_7.118a न देयम् अपरीक्षिते KubjT_23.62b न देयं दुष्टबुद्धीनाम् KubjT_23.78c न देयं दुष्टबुद्धीनाम् KubjT_24.89c न देयं दुष्टबुद्धीनां KubjT_13.29c न देयं यस्य कस्यचित् VT_307b न देयं यस्य कस्यचित् SvaT_8.39d न देयं यस्य कस्यचित् KubjT_18.53d न देयं यस्य कस्यापि KubjT_7.5a न देया दुष्टबुद्धीनां KubjT_7.80c न देया यस्य कस्यचित् गोर्स्(2)_63 (=HYP 3.18)d न दोषस् तत्प्रसाधने KubjT_23.131b न दोषो विद्यते प्रिये KubjT_5.116b नद्यस्ताः शैलनिष्क्रान्ता SvaT_10.312c नद्याम्भोधिसरित्सरैः KubjT_25.10b नद्यास् तीरम् उदाहृतम् KubjT_25.84b न द्रुतं न विलम्बितम् SvaT_2.139d न धूर्तवादैर्लोकैर्वा SvaT_10.680a न धूर्ताय न निन्दके KubjT_10.60b न ध्यानं न जपः पूजा KubjT_19.101a न ध्येये धारणे तदा MrgT_4.55d न नखांश् च नखैर् विध्यान् SUp_7.54c न नन्दत्य् अवशं प्रिये KubjT_18.85b ननभुवनविस्तरम् SvaT_10.683d न नाशयेद् बुधो जीवान् Dka_69c न निद्रा न क्षुधा तृषा गोर्स्(2)_65 (=HYP 3.39)b न निन्देद्भैरवं देवं SvaT_5.44a न निषेधति किञ्चन SRtp_209b न निषेवेत भर्त्सयेत् MrgT_3.78b न नीचैः संवसेन्न्नापि MrgT_3.64a नन्तशक्तिस्ततः पुनः SvaT_4.446b नन्तानाथात्वनाश्रिता SvaT_10.1252d नन्दनश्च तृतीयकः SvaT_10.271d नन्दनं तु महावनम् SvaT_10.185d नन्दनं मानसं तत्र MrgT_1,13.78c नन्दा च पद्मपत्राक्षी SvaT_10.988a नन्दाभद्रादियोगेन KubjT_23.8c नन्दिगङ्गे समभ्यर्च्य SvaT_2.25a नन्दिस्कन्दमहाकालास् SUp_7.135a नन्दीश्वरमहाकाल SvaT_10.574c नन्दीश्वरमहाकालौ SUp_2.15a नन्द्यावर्ताकृतीनि च SvaT_10.688d न पटस्तन्तुभिर्विना MrgT_1,9.3d न पत्त्रपुष्पमूल्यानि SUp_7.52c न पद्भ्याम् उल्लिखेद् भूमिं SUp_7.54a न परं च शिवात्मकम् SvaT_4.389d न परेणेष्यते तथा MrgT_1,12.15b न पवित्रं हि सुव्रते SvaT_7.249b न पश्यति महायानं SvaT_7.273a न पश्यन्ति गुणं रूपं KubjT_19.19c न पश्यन्ति परं शम्भुं KubjT_3.79c न पश्यन्त्य् अकुलां तनुम् KubjT_18.115b न पश्येद्गगने ऽप्येतत् SvaT_7.275a न पाणिपादवाक्चक्षुः- SUp_7.58a न पादधावनस्नानं SUp_7.18c न पादौ धावयेत् कांस्ये SUp_7.49a न पापैर् लिप्यते देवि KubjT_9.17a न पीयूषं पतत्य् अग्नौ गोर्स्(1)_36c न पुनर्जन्मतां व्रजेत् Stk_8.41b न पुनः संहरन्ति च KubjT_8.96b नपुंसकगुणान्तस्थं KubjT_11.67a नपुंसकचतुष्टयम् VT_56b न पेयापेयमेव च SvaT_7.248d न प्रकाश्यं कदाचन ToT_9.7d न प्रक्रियापरं ज्ञानं SvaT_11.199c न प्रत्यक्षो ऽक्षधीर्यतः SRtp_208b न प्ररोहेत्तु सा पुनः SvaT_10.1142b न प्राग्जातिविभेदतः SvaT_4.542d न प्राथमिकसाधकाः MrgT_3.9b न प्राप्तमपि कर्मादि MrgT_1,12.16a न प्राप्नोति तदा तस्य SUp_6.249c न बहिर् गन्धमाल्यानि SUp_7.50c न बहिः सुरसुन्दरि SvaT_10.332b न बाहुं पृष्ठतो वापि SvaT_2.173a न बिम्बं तद्बिम्बप्रतिफलनलाभाद् अरुणितं Saul_62c न बुद्धेः परिणामो वा SRtp_60c न भक्तिर् न यशः क्रौर्यं SUp_7.65c न भयं विद्यते तस्य KubjT_9.58c न भयं विद्यते तस्य KubjT_9.61c न भवत्य् अफलप्रदम् KubjT_19.44b न भवन्ति कदाचन SvaT_10.1213d न भवन्ति कुलेश्वराः KubjT_3.119b न भवेत्तदधोगतिः SvaT_4.410b न भवेदतिभूयिष्ठा SvaT_4.520a नभसः शिरसि स्थिता SvaT_10.475d नभस्यनवमी पुनः KubjT_25.217b नभस्ये वोच्यमानवत् MrgT_3.129d नभस्वानुक्त एव ते MrgT_1,12.31d नभस्वान् पश्चिमोत्तराम् MrgT_1,13.122b न भुञ्जानं समाधिस्थं MrgT_3.70a न भूतवादिभिश्चैव SvaT_10.677c न भूतं न भविष्यति गोर्स्(2)_45d न भूतो न भविष्यति KubjT_23.162d न भूमौ विन्यसेत् पादम् SUp_7.47a न भूयस्ताम्रतां याति SvaT_10.374c न भूयस् ताम्रतां व्रजेत् KubjT_3.104b न भूयः परिपृच्छामि VT_331a न भूयः प्रविशेत्काष्ठं SvaT_10.372a न भूयो जन्म चाप्नुयात् Stk_11.19b न भूयो जन्मभाग् भवेत् SvaT_11.36d न भूयो जायते क्वचित् SvaT_6.32d न भूयो मलतां याति SvaT_10.377c न भेदः परमार्थतः KubjT_5.144d न भोगी भोगमाप्नोति ToT_9.27a नभ्यधस्त्रीन् प्रकल्पयेत् SvaT_3.124b न भ्राता नैव बान्धवाः KubjT_3.72b नम ईशाय निःशेष- BhStc_25a न मध्यं नाप्यधः क्वचित् SvaT_11.35b न मध्यं नाप्यधः क्वचित् Dka_20b न मध्यं नाप्यधः क्वचित् Dka_38b न मध्यं पीठसंयुतम् KubjT_20.52b न मन्त्रादिप्रकल्पना SvaT_3.28b न मन्त्रांल्लङ्घयेत्क्वचित् SvaT_2.173d न मन्त्रोच्चारणं ज्ञानं KubjT_13.78c न मन्त्रो नैव चेतना KubjT_5.115d नमन्मूर्तेर् नाभौ बलिषु शनकैस् त्रुट्यतए इव Saul_79b न मन्यन्ते क्षयङ्करी KubjT_2.112d न ममेति विमुच्यते SUp_7.114d न मया कस्यचित् ख्यातं KubjT_4.50c न मया रहितं किञ्चिन् KubjT_2.17c नमयेयुर् न धीधनाः BhStc_94d नमश् चाकाशमातॄणां KubjT_5.3a नमश्चान्ते प्रकल्पयेत् SvaT_2.221d नमश् चामुण्डे द्वितीयं स्यात् KubjT_5.2c नमस्कारपुरस्सरः SUp_7.67d नमस्कारस्तदन्ते तु SvaT_4.155a नमस्कारं समुच्चार्य ToT_5.22c नमस्कारं समुद्धृत्य ToT_5.4a नमस्कारान्तयोगिना SvaT_3.180b नमस्कारान्तयोजितम् VT_382b नमस्कारान्तयोजितम् VT_390d नमस्कारान्तव्यवस्थितम् VT_384b नमस्काराभिवादनम् SUp_7.87b नमस्कारावमानांश्च SvaT_1.87c नमस्कारावसानकम् SvaT_1.43b नमस्कारावसानकम् SvaT_3.166d नमस्कारावसानिकाम् SvaT_2.161b नमस्कारावसानिकाः SvaT_14.27b नमस्कारावसानेन SvaT_6.51a नमस्कारेण तत् पीठं KubjT_25.199c नमस्कारेण पूजयेत् SUp_7.5b नमस्कारेण भामिनि KubjT_4.9b नमस्कारेण सम्पूज्य SvaT_3.209c नमस्कारेण संस्थाप्य SvaT_4.204c नमस्कारो जपस्यान्ते VT_230c नमस्कुर्यात् सदा गुरुम् SUp_7.7d नमस्कुर्याद् गुरुं बुधः SUp_7.6d नमस्कृत्य गुरुं भक्त्या गोर्स्(2)_3a नमस्कृत्य गुरुं शिवम् गोर्स्(1)_41b नमस्कृत्य तु दण्डवत् SvaT_4.480b नमस्कृत्य महेशानम् MrgT_4.18a नमस्तथाविधायास्मद्- SRtp_320c नमस् ते ज्ञानभैरवि KubjT_24.131d नमस् ते पापमोचनि KubjT_24.128d नमस् ते भवसम्भ्रान्त- BhStc_71a नमस् तेभ्यः सदा नमः SUp_7.136d नमस् तेभ्यो ऽपि ये सोम- BhStc_13a नमस्ते रुद्र एव च SvaT_1.42d नमस्ते रुद्ररूपेभ्यः SvaT_1.62c नमस् ते शक्तिरूपिणि KubjT_24.139d नमस् ते शक्तिरूपिणी KubjT_24.120d नमस् त्रैलोक्यनाथाय BhStc_100a नमः कृतकृतान्तान्त BhStc_91a नमः पाशौघसंघट्ट- CakBhst_3a नमः प्रसन्नसद्वृत्त- BhStc_57a नमः शिवाय शक्त्यै च SRtp_1a नमः शिशुनिशाकान्त- CakBhst_2a नमः सदसतां कर्तुम् BhStc_60a नमः सूर्यकलाजाल- CakBhst_1a नमः स्तुतौ स्मृतौ ध्याने BhStc_36a नमः स्वाहा तथा वौषट् SvaT_1.72c न माता न पिता चैव KubjT_3.72a नमामः सर्वसामान्यं BhStc_6c नमामि घनरवोपेतां KubjT_22.40c नमामि त्रिजटोपेतां KubjT_22.39c नमामि देवदेवेशि KubjT_24.132c नमामि धनसिद्धये KubjT_22.37d नमामि पापशुद्ध्यर्थं KubjT_22.38c नमामि रिपुनाशनीम् KubjT_22.32d नमामि रिपुमर्दनीम् KubjT_22.35d नमामि शत्रुभङ्गार्थे KubjT_22.33c नमाम्यङ्कुशधारिणीम् KubjT_22.36b न माया नेश्वरो नाणुर् SRtp_39c न मुक्तावप्युपप्लवः MrgT_1,2.26b न मुखेन धमेद् अग्निं SUp_7.69a न मुद्रा ध्यान चिन्तनम् KubjT_13.78d न मूलोत्पाटनं कुर्यात् Dka_70a न मे ज्ञातं कुलेशान KubjT_14.43c न मे ज्ञातं प्रमाणं तु KubjT_6.2c न मे ज्ञाता महाप्रभो KubjT_6.25b न मे बन्धो ऽस्ति कऋतृता SvaT_12.146d न मे बन्धो ऽस्ति प्राकृतः SvaT_12.49d नमेयुः कं परं कं वा BhStc_94c न मेषो वामपादे तु KubjT_24.8c न मे समानो भुवनान्तराले KubjT_10.94c न मोक्षाय विधीयते SvaT_3.33b न मोक्षो न च भुक्तिश् च KubjT_13.52c न मोक्षो नैव साधनम् KubjT_10.146d न मोक्षो विद्यते तेषां KubjT_13.56c नमो ऽनन्तप्रकाशाय BhStc_3c नमो ऽनन्तफलोत्पाद- BhStc_16c नमो नमः ऐं विच्चे स्वाहा KubjT_5.30c नमो नमः शिवायेति BhStc_20a नमो नमः शिवायेति BhStc_62c नमो निरुपकार्याय BhStc_42a नमो निःशेषधीपत्रि- BhStc_23a नमो ऽन्तं प्रणवं पुनः Stk_21.12d नमो भक्त्या नृणां मुक्त्यै BhStc_30a नमो मातृगणायेति KubjT_5.30a नमोवाकं ब्रूमो नयनरमणीयाय पदयोस् Saul_85a नमो ऽस्तु ते महामाये KubjT_24.114a न म्रियन्ते च बालकाः KubjT_9.49b न म्लेच्छमूर्खपतितैः SUp_7.85a नयज्ञैर्भूरिदक्षिणैः SvaT_10.732b नयति द्रुतमुत्पथम् SvaT_10.1140b नयत्यत्र न संशयः Stk_22.3d न यथेष्टश् च संतिष्ठेत् SUp_7.14c नयनाद्यन्तरोधितम् SvaT_9.53d नयने चञ्चले ज्ञेये SvaT_15.7c नयनौ च स्मृतौ देव्याः KubjT_4.84c नयन्नासान्तगोचरम् SvaT_4.427d न यायादनुपानत्कः MrgT_3.63a नयेत्तं सुविचक्षणः Stk_8.27b नयेत्ता भौतिकव्रती MrgT_3.7d नयेद्वार्धानिमार्गेण SvaT_3.81c न योग्यताङ्गमभजत् MrgT_1,5.11c नयोत्तरादितन्त्रेषु VT_305a न यो नवनवायते BhStc_111d नयोपादैर् अनेकधा KubjT_2.65b नयोपायैर् अनेकधा KubjT_2.39b न योषिन्न वयोन्तस्था MrgT_3.4c नरकं सो ऽपि गच्छति SvaT_4.416b नरका इति विश्रुतः MrgT_1,13.15d नरकान्नाधिगच्छति SvaT_10.60b नरकान् विविधाकारान् SvaT_11.247c नरकान्स न पश्यति SvaT_10.71b नरकास्तु समाख्यातास् त्व् SvaT_10.58a नरकांश्च न पश्यति SvaT_10.70b नरकांश्च यथाक्रमम् SvaT_10.346d नरकाः परिकीर्तिताः SvaT_10.31b नरके ते प्रपच्यन्ते SvaT_4.415a नरके न पतन्ति हि SvaT_10.58d नरके पच्यते तु सः SvaT_4.545d नरकैकादशगतम् SvaT_10.81c नरकैश्चैव पातालैर् SvaT_11.279a नरकैः सह सप्तानां SvaT_11.230a न रक्तम् उल्बणं वस्त्रं SUp_7.50a नरगोदन्तसंयुक्ताः SvaT_6.63a नरद्वयोच्छ्रिते पीठे SUp_7.76a नरनारीपशुमृग्ठSvaT_12.26c नरसिंहं तृतीयं तु KubjT_20.15c नरस् तद्भावभावितः SUp_1.23b नरस्य ज्ञानकर्मणोः SRtp_250b नरस्य रोचनां गृह्य SvaT_6.83c नरस्येवोडुराट् पशोः SRtp_233d नरं चाभिमुखं स्वप्ने SvaT_7.277a नरं धर्मो ऽनुगच्छति SUp_6.167d नरं वर्षीयांसं नयनविरसं नर्मसु जडं Saul_13a नरः शिवपुरे वसेत् SUp_6.270b नराणामकृतात्मनाम् SvaT_10.445b न रात्रिर् न दिनं चैव KubjT_5.96c न रात्रौ न खारातपे MrgT_3.63d नरा यान्ति शिवं पुरम् SUp_5.28d नराश्ववृषपोतेभ- SvaT_4.10a नरास्थि शैलमद्रजम् KubjT_23.138d न रुजा जायते तत्र KubjT_9.47a नरेन्द्रः फल्गुषेण तु SvaT_2.285b नरेन्द्रैरृषिभिर्देवैः SvaT_4.7a न रोगी विकलो ऽपि वा MrgT_3.4d न रोगो मरणं तन्द्रा गोर्स्(2)_65 (=HYP 3.39)a न रोहति यथा बीजं SUp_6.40c न रोहति यथा बीजं KubjT_3.60c नर्दिनी च तथा निद्रा ToT_8.6c नर्मदायां तथैव च SvaT_9.38d नर्मदेति समुच्चार्य ToT_3.36c न लक्षो नैव योजना KubjT_5.95d न लिक्षाकर्षणं कुर्याद् SUp_7.55c नलोलिप्सुस्त्रिलोचनः SvaT_10.643b न लोष्टे सापि कस्यचित् SRtp_249b नवकं कल्पयेत्पूर्वं SvaT_2.51a नवकं भैरवाभिधम् SvaT_2.86d नवकेन प्रसिध्यति KubjT_9.11d नवकेश्वरदेवस्य KubjT_14.93a न वक्तव्यं पशोर् अग्रे ToT_7.38c नवचक्रेश्वरेश्वरः KubjT_14.45b नव चात्रार्धकस्थले MrgT_1,13.93d नवतत्त्वं त्रितत्त्वकम् SvaT_2.164d नवतत्त्वं त्रितत्त्वकम् SvaT_3.13b नवतत्त्वं त्रितत्त्वं च SvaT_1.60a नवतत्त्वं त्रितत्त्वं च SvaT_2.49c नवतत्त्वं त्रितत्त्वं च SvaT_2.86c नवतत्त्वं प्रचक्ष्महे SvaT_5.10d नवतत्त्वेश्वरं देवं KubjT_15.31c नवतत्त्वेश्वरेशस्य KubjT_14.59c नवतत्त्वेश्वरो नाथो KubjT_14.45a नवत्यङ्गुलम् उच्छ्रितम् SUp_4.3b नवत्रिंशसमायुक्तं VT_134a न वदत्यनृतं कश्चिद् SvaT_10.264c नवदूतीसमन्वितः KubjT_14.69b न वदेद् गुरुणा सह KubjT_3.64b नव द्विपञ्चकं वाथ KubjT_25.55a नवधा च्छिद्रलक्षणम् SvaT_12.8d नवधा निर्णयो यथा KubjT_11.5d नवनवतिकोट्यश्चाप्य् SvaT_10.3c नवनवतिर्लक्षाणि SvaT_10.93a नवनवतिर्लक्षाणि SvaT_10.95a नवनव पदानि स्युर् KubjT_14.72c नवनाभं पुरं कृत्वा SvaT_5.19a नवनाभं पुरं स्मृतम् SvaT_5.35b नवनालोपशोभितम् KubjT_14.63d नवनीतसुकोमलाः SvaT_10.553d नवपञ्चविधं द्रव्यं KubjT_10.112c नवपद्मोपलक्षितम् SvaT_5.19b नव भागा भवन्ति हि SvaT_10.198d नवभिर्नववर्षाणि SvaT_7.178c नव भेदाः स्मृतास्तत्र SvaT_10.250c नवभेदैर् व्यवस्थिता KubjT_6.75d नवमस्तु कुमार्याह्वः SvaT_10.283a नवमस्तु कुरुर्नाम SvaT_10.279a नवमस्तु परो देवः SvaT_4.281a नवमस्तु महाशब्दः SvaT_11.7c नवमं केशवात्मकम् KubjT_19.8b नवमं दाघनिर्घोषं KubjT_11.24c नवमं परिकीर्तितम् SvaT_10.253d नवमं भ-ञ-मध्यगम् KubjT_7.58d नवमं व्रतबन्धनम् SvaT_10.393b नवमः स्थापकः स्मृतः SUp_2.25d नवमान्तेश्वरः प्रभुः KubjT_16.101b नव मासान् स जीवति KubjT_23.36b नवमे तु सदाशिवम् KubjT_25.61d नवमे पथि चात्रास्ते SvaT_10.489a नवमो व्रतबन्धस्तु SvaT_10.388c नवम्याम् एकादशीषु च VT_15b नवम्यां पार्थिवं यागं VT_17c नवयोजनसाहस्रं SvaT_10.225c नवयोजनसाहस्रं SvaT_10.250a नवयोजनसाहस्रो SvaT_10.498c न वर्णाः परमार्थतः SvaT_8.26b नवलक्षकृते जाप्ये KubjT_7.87c नवलक्षाः प्रकीर्तिताः ToT_8.3d नववर्णम् इदं देवि KubjT_24.51a नववर्षसहस्राणि SvaT_10.238c नववर्षाणि पार्वति SvaT_10.280b नववर्षाधिपाः स्मृताः SvaT_10.279b नवशब्दम् परित्यज्य KubjT_11.25a नवसंख्योपलक्षिताः SvaT_5.4b नवसंख्योपलक्षिताः SvaT_5.18b नवसाहस्रविस्तारं SvaT_10.235a नवसाहस्रविस्तृतम् SvaT_10.211b नवसाहस्रविस्तृतम् SvaT_10.237b नवहस्तं लिखेद्वेश्म SvaT_5.19c नवहस्तः स्मृतो ज्येष्ठः SUp_2.7a नवं चाकृष्य पूरयेत् VT_70b नवाक्षरम् इदं देवि KubjT_5.4c नवात्मा-अङ्गसंयुक्तं KubjT_24.57c नवात्मानपदाक्षरैः KubjT_19.111d नवात्मानमयं सर्वं KubjT_16.54a नवात्मानं वन्दे नवरसमहाताण्डवनटम् Saul_41b नवात्मानेन लभ्यते KubjT_16.53b नवानामपि स प्रभुः Stk_10.6d नवानां चक्रवर्तीनां KubjT_14.53c नवाब्धिस्रोतसि द्वीपा MrgT_1,13.93c नवार्णस्य च वासनाम् ToT_9.1d नवार्णो मेरुरुच्यते ToT_9.2d न विकल्पो विभूतये KubjT_3.106d न विचित्तं प्रकुर्वीत SUp_7.57a न विजानाति शब्दादीन् SvaT_11.94a न विद्या मातृका परा SvaT_11.199b न विद्यारहितो गुरुः KubjT_19.125d न विना च गुरोर् विद्या KubjT_19.125c न विन्दति नरो योगं SUp_7.103a न विविक्तम् अनाचान्तम् SUp_7.6a न विशेच् च गृहाद् गृहम् SUp_7.61b न विषं क्रमते तस्य SvaT_9.107c न विषं क्रमते तस्य SvaT_9.108c न वृत्तिपरिणामाभ्यां SRtp_69c न वेद्मि को ऽत्र मां स्तौति KubjT_2.6c नवेशानं कुलेश्वरम् KubjT_16.69b न वै कार्यो मनीषिणा Dka_45b नवैते भास्वरेश्वराः KubjT_14.71b नवैव तु सहस्राणि SvaT_10.239a नवैव परमा दूत्यो KubjT_14.80c न व्यञ्जकमपेक्षते MrgT_1,5.14b न व्रजेद् अन्तरेण तु SUp_7.68b न शक्तिः शुद्धवर्त्मनः SRtp_39d न शक्नुवन्ति मनुजा SvaT_1.6a न शक्नोति तलस्यान्ते KubjT_24.144c न शक्यं विस्तराद्वक्तुं MrgT_4.14a न शक्यः कथितुं वापि SvaT_12.108a न शक्या गदितुं ता वै SvaT_11.172c न शब्दो नापि चाकाशं SvaT_3.30a न शयनो न चासीनः SUp_7.16c न शंभोस् तन्मूलं तव जननि ताटङ्कमहिमा Saul_29d न शाठ्यं गुरुणा सह KubjT_3.65b न शाब्दमपि शाङ्करम् MrgT_1,5.16b न शिवः परिपूर्णत्वात् SUp_6.39c न शिवः शक्तिवर्जितः KubjT_11.43b न शिवेन विना शक्तिर् KubjT_11.43a न शुश्रूषार्थकामाश् च SUp_7.65a न शृणोति न पश्येत KubjT_4.24a न शृणोति यदा प्रिये SvaT_7.188d न शोकार्तश् च संतिष्ठेद् SUp_7.57c न शोको ऽस्ति वियोगजः SvaT_10.569d न शोचति न चोद्विग्नः SvaT_12.62c नश्यते शासनं प्रिये KubjT_10.145d नश्यन्ति पौरुषाः पाशा SvaT_10.68a नश्यन्ते नात्र सन्देहस् KubjT_23.170a न श्रान्तो न विकारवान् SRtp_79b न श्रोत्रमुपसर्पति SRtp_75b नश्वराणामयं धर्मो SRtp_297a नष्टदुःखैककण्टकः MrgT_1,13.108b नष्टम् अन्वेषणीयं च SUp_7.83c नष्टम् आनीय तद् भूयः SUp_6.248c नष्टम् आनीय तद् भूयः SUp_6.251c नष्टापहृतम् अन्विष्य SUp_6.247a नष्टा यूयं दिवौकसः KubjT_3.11b नष्टासु विद्यते काचिद् SvaT_10.246c नष्टेति विविधेति च SRtp_237d नष्टेति विविधेति च SRtp_245b नष्टे वायौ ततः शून्यम् SvaT_5.66a न सत्यपि शवे चितिः MrgT_1,6.5d न सन्ध्या अयनं तथा KubjT_5.96d न-स-मध्यगतं गृह्य KubjT_4.101a न सर्वज्ञपदानुगम् KubjT_19.15b न सर्वज्ञो मृषा वदेत् MrgT_1,9.10d न सर्वस्य परापेक्षं SRtp_295a न सर्वैः साध्यते तद्वै SvaT_11.190c न संदेहस्पन्दो नगपतिपताके मनसि नः Saul_73b न संसारम् अनुक्रमेत् KubjT_3.104d न साधयति शाश्वतम् SUp_7.121d न साधिकारे तमसि MrgT_1,7.16a न सा प्रयाति सांनिध्यं MrgT_1,1.8c न सा शक्या गृहस्थेन SUp_5.19c न सिद्धः साध्यते धर्मो SRtp_216a न सिद्धिक्षेत्रमुत्सृज्य MrgT_3.104c न सिध्यत्य् अधिकारकृत् KubjT_10.106d न सिध्यन्तीह साधकाः VT_236b न सो ऽस्ति कस्यचिज्जातु MrgT_1,7.20c न सो ऽस्ति प्रत्ययो ऽणूनां SRtp_84c न सो ऽस्ति विषयद्वये MrgT_1,11.16b न स्तुभ्यन्ति यदा देव्यो KubjT_23.71c न स्त्री गर्भे तु जन्यते SvaT_2.206b न स्थूलसूक्ष्मो न च शून्यरूपो Dka_58a न स्नानं न जपः पूजा Dka_62a न स्पर्शं न च निःस्वनम् गोर्स्(1)_97b न स्पृशेत् करजैर् बुधः SUp_7.55b न स्फुटो वस्तुसंग्रहः MrgT_1,2.11b न स्मृतेर्नापि कर्मणः MrgT_1,2.25d नस्ये पाने प्रयोजयेत् SvaT_9.104b न स्वार्थमप्यचिद्भावान् MrgT_1,6.2c न हि कर्तृबहुत्वस्य SRtp_262c न हि कस्तूरिकामोदः SRtp_13a न हि चित् परिणामिणी SRtp_199d न हि चित् परिणामेन SRtp_142c न हि दृष्टान्तमात्रेण SRtp_231a न हि पथ्यम् अपथ्यं वा गोर्स्(2)_61 (=HYP 3.16)a न हि पश्यन्ति पुद्गलाः SRtp_81d न हि मुक्तिर्भवेत्तस्य SvaT_12.79a न हि संविद्विशेषाणां SRtp_248a न होमो न च भोजनम् KubjT_9.24b न ह्यत्र शेमुषी शुद्धा SRtp_17c न ह्येष भगवान् शक्त्या SRtp_305c नाकर्ता भिन्नचिद्योगी MrgT_1,6.7c नाकलस्थं कलेत्प्रभुः SvaT_7.208d नाकलं कनखलं तथा SvaT_10.883d नाकाङ्क्षेन्न च निन्देत्तु SvaT_7.243c नाकारः सृष्टिकर्ता च ToT_1.18c नाकालः संप्रवर्तते SvaT_10.263d नाक्षरेण भवेन् मन्त्रं KubjT_20.35a नाक्षिपेदोषधीर्मन्त्र- MrgT_3.90c नाख्याता कस्यचिन् मया KubjT_8.16d नाख्येयं कथयामि तत् Stk_23.1d नागकार्येषु भैरव KubjT_8.6d नागकिन्नरसेविता SvaT_10.154d नागकेशरजेन वा VT_220b नागकेशरजोभिर् वा VT_116a नागकेसरपुष्पं तु SUp_4.37a नागदन्तादिसंभूतं SUp_7.64a नागद्वीपश्चान्द्रमसो MrgT_1,13.95a नागद्वीपं च सौम्यं च SvaT_10.253a नागपाशं तदूर्ध्वके ToT_9.18b नागयज्ञोपवीतकम् SvaT_12.136d नागयज्ञोपवीतवान् SvaT_10.1155b नागयज्ञोपवीतंतु VT_97c नागयज्ञोपवीतिनम् SvaT_2.79d नागयज्ञोपवीतिनम् SvaT_9.4d नागयज्ञोपवीतिने BhStc_23d नागरूपं महद्भुतम् KubjT_12.83d नागवङ्गस् तथा लोहा KubjT_5.125a नागवल्लीदलोज्ज्वलम् CakBhst_39b नागसङ्गाद् विनश्यति KubjT_13.94d नागः कूर्मश्च कृकरो SvaT_7.312a नागः कूर्मश् च कृकरो गोर्स्(1)_24c नागः कूर्मो ऽथ कृकरो SvaT_7.17c नागः कूर्मोऽथ कृकरो गोर्स्(2)_33 (=1|24)c नागः कूर्मो ऽथ कृकरो Stk_10.6a नागादीनां तु पञ्चानां SvaT_7.313c नागाद्याः पञ्च विख्याताः गोर्स्(1)_25a नागाद्याः प्राणसंयुक्ताः SvaT_7.317a नागाद्याः बहुरूपाश्च SvaT_7.311a नागा योक्त्राणि तेषां वै SvaT_10.497c नागा वै भैरवादयः KubjT_25.0*10b नागांशो दीर्घशाय्यथ SvaT_8.6b नागिनी च मनोहरा SvaT_9.28b नागिन्या तु सहैकतः SvaT_9.100b नागेन्द्रपदमिश्रं तद् SvaT_6.67a नागेन्द्रपदसंयुता SvaT_6.70b नागैस्तु नागकन्या वै SvaT_2.284c नाग्निकर्म न चैवार्चा VT_334a नाग्नितोयसमीपतः SvaT_7.287d नाघोरसदृशो मन्त्रो KubjT_9.78c नाघोरसदृशो मन्त्रो KubjT_9.83a नाघ्राति गन्धं वाग्जाड्यं SvaT_7.280a नाजीर्णाम्लरसोद्गारे MrgT_3.30a नाज्ञो नापि प्रमादवान् MrgT_3.4b नाट्यशालैः सुशोभाढ्यैर् SvaT_10.581c नाडयश्च वरानने SvaT_7.13d नाडयस्तु सुषुम्नायाम् SvaT_4.302a नाडयः परिकीर्तिताः Stk_10.5b नाडयो ग्रन्थिपद्माश्च SvaT_4.364a नाडयो ग्रन्थिपद्माश्च SvaT_4.368c नाडित्रयकृताधारो SvaT_7.146c नाडित्रयविभागतः SvaT_7.144d नाडिनां चैव वायूनां SvaT_7.13a नाडिभिन्नालरन्ध्रस्थं SvaT_7.218a नाडिस्थं तन्निबोध मे SvaT_4.320d नाडिस्थं मुद्रया सह KubjT_8.7b नाडीचक्रमिति प्रोक्तं Stk_10.17c नाडीचक्रं परं सूक्ष्मं Stk_10.1a नाडी-चक्रं मलाकुलम् गोर्स्(2)_95b नाडीचक्रं यथावस्थं Stk_10.15a नाडीचारजयात्स्फुटम् SvaT_7.143b नाडीत्रयमुदाहृतम् SvaT_7.19d नाडीत्रयेण युगपत् SvaT_2.249c नाडीद्वयेन देवेशि ToT_2.13a नाडीनां चैव वायूनां SvaT_7.14c नाडीनां शोधनं चैव SvaT_7.285c नाडीभिर् व्यापितं पुरम् VT_247b नाडीभूतं विचिन्तयेत् SvaT_3.165d नाडीभूतेन सूत्रेण MrgT_3.100c नाडीमध्यगतं ध्यात्वा VT_163c नाडीमार्गानुसारेण VT_164a नाडीरन्ध्रमुखैः सदा SvaT_7.224b नाडीरन्ध्रेण गत्वा तु SvaT_3.170a नाडीरन्ध्रेण पूर्ववत् SvaT_4.135d नाडीर् आधारसंस्थिताः VT_140d नाडीवर्णैस् तथाक्षरैः KubjT_8.50d नाडीवर्णैस् तथाक्षरैः KubjT_8.69b नाडीविद्याष्टकं देवि SvaT_10.1087a नाडीविवरसम्बन्धा Stk_8.38c नाडीविषुवदुच्यते SvaT_4.322b नाडी वै पिङ्गला स्मृता SvaT_7.148d नाडीश्चाथ द्वितीयेन SvaT_4.361c नाडीसन्धानमेतद्धि SvaT_3.53a नाडीसन्धानमेव च SvaT_3.49d नाडीसन्धानमेव च SvaT_3.95d नाडीसन्धानहेत्वर्थं SvaT_3.150a नाडीसन्धिमथोभयोः SvaT_3.83b नाडीसंधानकं त्रिष्ठं SvaT_4.46a नाडीसंधानपूर्वकम् SvaT_4.227d नाडीसंधानमेव च SvaT_2.130d नाडीसंधिरतो भवेत् SvaT_2.275b नाडीसंशोधनं चैतन् SvaT_7.295a नाडीसंस्थं यथा कर्म VT_259c नाडीसूत्रेण विन्यस्तं KubjT_8.66a नाड्यस्ताभ्यो विनिर्गताः SvaT_7.9b नाड्यः पिण्डे सकर्माद्यः KubjT_11.15a नाड्याधारस्तु नादो वै SvaT_10.1234c नाड्या ब्रह्मबिले लीनस् त्व् SvaT_10.1235c नाड्यौ द्वे समुदाहृते VT_260d नातपो भानुजस्तत्र SvaT_10.212a नातः परतरं किञ्चिन् Stk_23.17a नातः परतरं ज्ञानम् Stk_23.17c नातः परतरं शिवम् Stk_23.17b नातः परतरो मन्त्रस् VT_311c नातिप्राङ्नातिवेलायां MrgT_3.63c नातिभ्रमणशीलः स्यान् SUp_7.61a नातिशीतजलाकीर्णे SUp_7.86c नात्मनो भावयेज्जातिं SvaT_7.253c नात्मा नास्ति च देवता SRtp_138d नात्र कार्यविचारणात् KubjT_5.124b नात्र कार्यविचारणात् KubjT_10.59d नात्र कार्यविचारणात् KubjT_19.85d नात्र कार्यविचारणात् KubjT_23.168b नात्र कार्यविचारणात् KubjT_24.11d नात्र कार्या विचारणा VT_278d नात्र कार्या विचारणा VT_281d नात्र कार्या विचारणा SvaT_4.309d नात्र कार्या विचारणा SvaT_9.91b नात्र कार्या विचारणा SvaT_9.105d नात्र कार्या विचारणा SvaT_13.6b नात्र कार्या विचारणा गोर्स्(2)_54 (=HYP 1.59)d नात्र कालः कलाश्चारो SvaT_10.1276c नात्र किञ्चिद्बहिर्नान्तं Dka_20a नात्र पूजा नमस्कारो Dka_18a नाथ त्वद्भक्तिदीपिका BhStc_58d नाथदेव्या समायुक्तं KubjT_24.93c नाथ नान्यत्र दृश्यते BhStc_50d नाथ प्रार्थयमानानां BhStc_92c नाथ स्वप्ने ऽपि यत् कुर्यां BhStc_103a नाथं द्वीपस् तु द्वीपार्चि KubjT_13.12a नाथं स्वप्ने ऽपि पश्यन्ति BhStc_13c नाथाज्ञा ह्य् उपदेशतः KubjT_12.41b नाथाय स्थाणवे तुभ्यं BhStc_23c नादकोटेरधो मुने MrgT_1,13.177d नादघण्टिकसङ्घृष्टे KubjT_24.125a नादजान्तर्गतानि च SvaT_7.262b नादतत्त्वे लयं याति SvaT_11.303c नादत्ते घटशब्दो ऽम्भश् MrgT_1,1.12c नादद्यान्न विगर्हितात् MrgT_3.81b नादद्यान्नातिसंस्कृताम् MrgT_3.82b नादबिन्दुकलाक्रान्तं KubjT_7.65a नादबिन्दुरितीरितम् Stk_13.11b नादबिन्दुसमायुक्तं KubjT_24.65a नादबिन्द्वर्णकारणम् SRtp_22d नादबिन्द्वात्मकं कार्यम् SvaT_10.1264a नादमत्ति परा शक्तिः MrgT_1,13.192a नादशक्तितनुश्चैव SvaT_4.405c नादशक्तिशिखाक्रान्ता KubjT_24.36c नादशक्तिसमन्वितः SvaT_1.85d नादशक्त्यात्मिकाश्च याः SvaT_4.245b नादशक्त्युदितं धाम CakBhst_26a नादश्चैवोर्ध्वगामिनी SvaT_4.431b नादस्थं पञ्चधा चैव SvaT_6.37c नादस्थं शब्दरूपकम् SvaT_6.40b नादस्यान्ते ततो ज्ञात्वा KubjT_5.93c नादं च वक्त्रं भालं च ToT_6.30c नादं च शक्तिसंयुक्तं SvaT_5.71a नादं वै व्यापकं ध्यायेद् SvaT_12.148a नादं संयोगम् एव च KubjT_12.55b नादः षोडशकांशस्तु SvaT_4.354a नादः सूक्ष्मः कला काल- MrgT_1,13.195c नादः सौषुम्नमार्गेण SvaT_11.304a नादाक्षी नादरूपा च KubjT_21.109a नादाख्यं यत्परं बीजं Stk_1.5a नादाख्ये तु चरित्रकम् KubjT_25.94b नादाख्ये बिन्दुमालिनि KubjT_24.114d नादादीनपि तेनैष SRtp_133a नादाद्बिन्दुः समुत्पन्नः SvaT_11.9a नादान्तज्योतिराकृतिम् SvaT_7.293d नादान्तपदम् अव्ययम् KubjT_25.147d नादान्तस्तु तदा भवेत् SvaT_5.59b नादान्तं सन्निवेशितम् KubjT_11.78b नादान्तान्तसमाश्रितम् SvaT_2.99d नादान्ते संस्थितं लक्ष्यं KubjT_23.168c नादान्तोर्ध्वं तु मायाद्यं KubjT_11.91c नादाभिव्यक्तिर् आरोग्यं गोर्स्(2)_101c नादिनी तु शिखाग्रस्था KubjT_17.94a नादिनी तु शिखान्तस्था KubjT_24.35a नादिनी नादगर्भजा KubjT_14.75b नादिफान्तक्रमेण तु KubjT_5.74b नादिफान्तक्रमेणैव KubjT_4.81c नादिफान्तस्वरूपतः KubjT_4.56d नादिफान्तस्वरूपिणी KubjT_1.71d नादिफान्तस्वरूपेण KubjT_6.84c नादिफान्तं तु मालिनी KubjT_24.56b नादिफान्ता वरारोहे KubjT_17.109c नादे ध्वनिपतिः शक्तौ MrgT_1,13.161c नादेन तु गतिं कुर्यात् KubjT_8.72c नादेयहेयो ह्यहमप्रतर्क्यस् Dka_53c नादे लीनं विचिन्तयेत् SvaT_2.138d नादे लीनं विचिन्तयेत् SvaT_4.302d नादे वाच्यः सदाशिवः SvaT_4.265b नादो नाडी त्वतः परम् SvaT_11.27d नादो नादान्त एव च SvaT_4.255d नादोपरि विचिन्तयेत् ToT_8.13b नादोर्ध्वं च चरेद्यदा SvaT_4.326d नादो ऽस्य वदनं प्रोक्तः SvaT_4.259c नाधःकुर्यान् न लङ्घयेत् SUp_7.69b नाधार्मिकनृपाक्रान्ते SUp_7.86a नाधिकं स्तम्भयेद् वायुं गोर्स्(1)_51c नाधिकृत्याविरक्ताणून् MrgT_4.57a नाधितिष्ठेद् रजांसि च SUp_7.51d नाधिष्ठानं विहन्यते MrgT_1,7.19b नाधो निरीक्षते भूयः SvaT_4.250a नाधोयान्ति पुनर्देवि SvaT_10.610a नाध्यक्षं नापि तल्लैङ्गं MrgT_1,5.16a नाध्यापयेच्चतुर्दश्याम् MrgT_3.53c नानन्त्याय त्वयार्प्यते BhStc_31d नानया सदृशी विद्या KubjT_9.75a नानरत्नप्रभाजाल- MrgT_1,13.47a नानर्थ्यं कर्तृगौरवात् MrgT_1,6.2d नानाकर्मविपाकैश्च SvaT_11.106a नानाकर्म शुभाशुभम् SUp_7.126d नानाकर्मानुरूपतः SvaT_10.242d नानाकामप्रदैर्वृक्षैः SvaT_10.804c नानाकामफलप्रदम् SvaT_3.38d नानाकाराणि चित्राणि SvaT_10.687c नानाजनपदाकुला SvaT_10.121d नानाजनसमाश्रया MrgT_1,13.34d नानाजलचरानुगा SvaT_10.473d नानाजातिजनाकीर्णा MrgT_1,13.96a नानाजातिसमाकुलम् SvaT_10.665b नानातालकलोदया SvaT_10.153b नानात्वं नैव कुर्वन्ति SvaT_4.413a नानादिद्धिप्रदं ह्येतत् SvaT_7.85c नानाद्रुमलताकीर्णे VT_1c नानानन्दप्रदायकम् KubjT_10.40b नानानारीसमाकीर्णाः SvaT_10.314a नानानारीसहस्रैस्तु SvaT_10.1136c नानापर्णपुटाणां च SUp_6.266a नानापर्वतनिम्नगाः MrgT_1,13.95d नानापुष्पप्रकरणं SUp_7.34c नानाप्रेक्षणकानि च SUp_6.186b नानाब्भरणभूषिताः SvaT_10.1136b नानाभक्तिसमन्वितम् SUp_6.136b नानाभक्ष्यान्नपानैश् च VT_34c नानाभरणचित्राङ्गश् SvaT_10.877c नानाभरणपूजाभिर् SUp_6.148c नानाभरणयुक्तानि SUp_6.125a नानाभरणसंयुक्ता SvaT_2.112a नानाभुवनपङ्क्त्योघैः SvaT_10.102a नानाभुवनविन्यास- SvaT_11.296a नानाभेदैर्विसर्पिताः SvaT_11.105d नानाभोगसमन्वितम् SvaT_15.34b नानामणिमयैर्दिव्यैः SvaT_10.805a नानायत्नादिशेषान्ते SUp_6.186a नानायुवतिवृन्दैश्च SvaT_10.320c नानायोनिष्वनिश्चिता SRtp_168d नानायोनीनि कस्यचित् MrgT_1,12.12b नानारत्नद्रुमाचला MrgT_1,13.109d नानारत्नमयैः शुभैः SvaT_10.830d नानारत्नविचित्रितैः SvaT_10.662d नानारत्नविभूषिते SvaT_10.1009d नानारत्नोज्ज्वलैश्चित्रैः SvaT_10.1168a नानारत्नोपशोभिताम् ToT_4.20b नानारत्नोपशोभिते VT_1b नानारुतविलासैश्च SvaT_10.749c नानारुद्रगणावृतम् SvaT_10.612d नानारुद्रगणैर्दिव्यैर् SvaT_10.760c नानारूपधरैर्दिव्यैर् SvaT_10.940c नानारूपधरैर् रुद्रैर् SvaT_10.1016a नानारूपविमानैश्च SvaT_10.29a नानारूपं पिनाकधृक् ToT_1.2b नानारूपाकृतीनि च SvaT_10.701d नानारूपैर्महावीर्यैस् MrgT_1,13.124c नानालङ्कारकादिभिः KubjT_9.7d नानालङ्कारसम्पन्नं KubjT_8.20a नानालंकारभूषितः SvaT_10.775d नानालंकारभूषिताः SvaT_10.1017d नानावर्णविचित्राश्च SvaT_10.1136a नानावर्णं विचिन्तयेत् KubjT_8.20b नानावर्णानि चान्यानि SvaT_10.701c नानावर्णाश्रमान्वितम् SvaT_10.254d नानावस्त्रपरीधाना SvaT_2.112c नानावादित्रघोषाणि SvaT_10.694c नानाविहगकूजितैः SvaT_10.804b नानाव्याधिसमाकीर्णं SvaT_11.118c नानाश्चर्यशतान्वितम् SvaT_10.789b नानासरांसि तीर्थानि SvaT_10.798a नानासिद्धिगुणैर्युक्तं SvaT_3.38c नानासिद्धिफलप्रदैः SvaT_4.268b नानासुखविलासेन ToT_8.19a नानास्रग्गन्धलेपनाः SvaT_2.112b नानुकुर्यान्न पीडयेत् MrgT_3.64d नानुमानागमौ तत्र SRtp_211a नानुयुञ्जीत कारणम् SUp_7.39d नानेन रहिता सिद्धिर् KubjT_25.232a नानेन रहिता सिद्धिः KubjT_16.63c नानेन सदृशः कश्चिन् KubjT_9.31a नानेन सदृशो देवि KubjT_9.28a नान्तं पश्यन्ति मोहिताः SvaT_11.189b नान्यत् तत्र भवेत् किञ्चिच् KubjT_25.165c नान्यत् संचारयेत् सुधीः ToT_4.45b नान्यथा कुब्जिके वचः KubjT_25.184d नान्यथा ज्ञानकोटिभिः SRtp_239b नान्यथा तु कथंचन SvaT_10.368d नान्यथा ते वदाम्यहम् SvaT_13.34b नान्यथा दर्शयेत् तन्त्रं VT_14c नान्यथा प्राक्स्वरूपेण SvaT_3.146a नान्यथा मोक्षमायाति SvaT_10.705c नान्यथा वीरनायिके KubjT_25.42b नान्यम् एतत् समर्पयेत् VT_380b नान्यस्य तु कदाचन Stk_11.19d नान्यं भावं तु कारयेत् SvaT_4.424d नान्येन तु सुनिर्मिता KubjT_25.160d नान्येन व्याप्यते शिवः SRtp_119b नान्यो ऽस्ति सचराचरे KubjT_9.31b नान्विष्यत्यन्यथा बलम् MrgT_1,7.5d नापराधो ऽस्ति मे क्वचित् CakBhst_5d नापवित्रं हि तस्यास्ति SvaT_7.249a नापि जानाति किञ्चन SRtp_306b नापि भिन्नोक्तहेतुभिः SRtp_304b नापि संवित्समा रज्जोर् SRtp_232a नापि संशयवादैश्च SvaT_10.677a नापि स्याल्लोकिकैरपि SvaT_10.677d नापुण्यो लभते स्फुटम् KubjT_10.54d नापुत्राय कदाचन Stk_23.20b नापैति गुणिनो गुणः MrgT_1,13.187b नाप्यन्ये तद्विभूतयः SRtp_29b नाप्य् असौ पीड्यते भयैः VT_186d नाप्येकजन्मवादैश्च SvaT_10.679c नाप्येवं सुप्रतीतत्वात् MrgT_1,6.6c नाबुभुक्षा बुभुक्षा वा KubjT_3.62c नाभविष्यद् इदं यदि BhStc_40b नाभाति निरनुग्रहा MrgT_1,10.3d नाभिकेसरसंयुक्तं SvaT_9.51a नाभिचक्राद् अधश् चाग्निर् KubjT_23.163a नाभिदेशे भवत्य् एको गोर्स्(1)_57a नाभिदेशे स्थितो ग्रन्थिस् VT_141a नाभिमध्ये व्यवस्थिताः Stk_10.2b नाभिमूले महेशानि ToT_7.34a नाभिरन्ध्रेऽथवा गुल्फं ToT_10.5a नाभिर् देव्या[÷] च भैरवि KubjT_17.104b नाभिष्ठा तु तथाप्य् एवं KubjT_5.84c नाभिस्थं वर्णम् उद्धरेत् KubjT_10.53b नाभिस्थाने स्रुचो मूलम् SvaT_4.420c नाभिस्थाने स्रुचो मूलं SvaT_4.427c नाभिस्था यस्य तिष्ठेत KubjT_25.130c नाभिं देव्याः प्रकल्पयेत् KubjT_4.101d नाभिं प्रदर्शयेद्या तु SvaT_15.28c नाभिः किंपुरुषश्चैव SvaT_10.278a नाभुक्तं लयमेति च MrgT_1,8.5d नाभेरधस्ताद्यत्कन्दम् Stk_10.1c नाभेरूर्ध्वं वितस्त्यन्ते SvaT_4.342c नाभेः पुत्रो महावीर्यो SvaT_10.280c नाभेः शक्त्या शिवं गता SvaT_4.321d नाभौ कन्दं समारोप्य SvaT_2.55c नाभौ च जठरे तथा SvaT_1.50b नाभौ दश-दलं पद्मं गोर्स्(2)_15c नाभौ नीत्वा समुच्छ्वसन् SvaT_7.298d नाभौ होमं प्रकल्पयेत् Stk_2.13b नाभ्यधस्तात् तु मण्डलम् KubjT_14.59d नाभ्यधः सिद्धपूर्वकम् KubjT_17.7d नाभ्यधोदरहृत्कण्ठे KubjT_14.10a नाभ्यधोमेढ्रकन्दे च SvaT_7.7c नाभ्यादिहृदयान्तं च ToT_7.14c नाभ्याधारे च योगीन्द्रः SvaT_7.322c नाभ्यां हृदयसंचारान् SvaT_7.297c नाभ्युदरनितम्बोरु- KubjT_12.31c नाभ्यूर्ध्वं त्रींस्तथा वारान् SvaT_3.124a नाम कृत्वा वरारोहे SvaT_9.84c नाम च तस्य ललाटे मन्त्रेण विदर्भितं समालिख्य SvaT_13.20/a नाम चाद्यं मुहुर्मुहुः SUp_1.9b नामतस्तानिबोधत MrgT_1,13.46d नामतस्तान्निबोध मे MrgT_1,13.94b नाम तस्य गले क्षिपेत् KubjT_7.102d नामतः कथयामि ते MrgT_1,13.141b नाम निष्क्रमणं चैव SvaT_10.387a नाम पञ्चाशकेष्व् अपि KubjT_20.56d नामपर्यायसंज्ञा तु KubjT_25.92c नामभिस्तान्निबोध मे MrgT_1,13.125b नाममन्त्रैर् विदर्भिताम् VT_272d नाममालां प्रकाशयेत् KubjT_10.112b नाम यस्य समालिखेत् SvaT_9.60b नाम यस्य समालिखेत् SvaT_9.71b नाम यस्य समालिख्य SvaT_9.74a नामरूपविपर्ययैः SvaT_10.729d नामरूपविपर्ययैः SvaT_10.1029d नामरूपैरनेकधा SvaT_10.974d नामरूपैश्च तिष्ठति SvaT_10.727d नाम विज्ञाय तत्त्वतः Stk_16.6b नाम वै साधकस्य वा SvaT_4.63b नाम शत्रोः समालिखेत् SvaT_6.86d नामसंकीर्तणाद् एव SUp_1.20a नामं न शक्यते वक्तुम् KubjT_6.101a नामं वक्ष्यामि तच् छृणु KubjT_21.15b नामं वक्ष्यामि पार्वति KubjT_22.16d नामाधस्तात्समालिखेत् SvaT_9.80d नामानि कीर्तयिष्यामि KubjT_14.73c नामानि च निबोध मे SvaT_1.64b नामानि तेषां वक्ष्यामि SvaT_2.123c नामान्येषां विभागेन SvaT_11.128c नामापि ध्यायतां ध्यानैः BhStc_19c नामेधिने नातपसे MrgT_4.64e नाम्ना कामसुखावती SvaT_10.162b नाम्ना किंपुरुषं ख्यातं MrgT_1,13.69c नाम्ना क्रौञ्चं तदुच्यते MrgT_1,13.101b नाम्ना गन्धवहा प्रिये SvaT_10.135b नाम्ना गुणवती पुरी SvaT_10.142d नाम्नाचांशुमती शुभा SvaT_10.138d नाम्ना चित्ररथं वनम् SvaT_10.184d नाम्ना चित्रवती पुरी SvaT_10.156b नाम्ना चैव मनोवती SvaT_10.124d नाम्ना तु गुडिका ह्य् एषा KubjT_9.55a नाम्ना तु वातुलात्तन्त्राद् Stk_1.4c नाम्ना ते ऽपि सदाशिवाः SRtp_31b नाम्ना पद्मवती पुरी SvaT_10.160d नाम्ना शुद्धवती स्मृता SvaT_10.134d नाम्ना संयमनी पुरी SvaT_10.133d नाम्ना सिद्धवती पुरी SvaT_10.149b नायकं परमीश्वरम् SvaT_13.2b नायका देवता नाम KubjT_21.64a नायकैः सो ऽभिभूयेत KubjT_10.106c नायको दण्डधारकः KubjT_11.72d नायातं मर्त्यलोकेदं KubjT_10.37a नायामो न निरोधश् च KubjT_13.79a नायासो न व्रतश् चैव VT_333c नायिका ओड्डियाने तु KubjT_21.39a नारकं रत्नपञ्चकम् KubjT_18.63d नारदं परिपूजयेत् ToT_1.18b नारदः परिकीर्तितः ToT_1.19b नारदाद्यैश्च ऋषिभिर् SvaT_10.154c नारदो दुन्दुभिस्तथा SvaT_10.293b नाराचचक्रचापर्ष्टि SvaT_10.469c नारा च शक्ति-r-उच्चारं KubjT_25.136a नाराचस्तु समाख्यातः SvaT_14.8c नाराचा कर्तरी चक्रम् KubjT_25.51c नाराचास्त्रप्रयोगेण SvaT_2.27a नाराचास्त्रविदर्भितः VT_345b नारायणाश्रमे पुण्ये MrgT_1,1.2a नारायणी ज्ञानशक्त्या KubjT_24.47a नारायणी ण कर्णौ तु KubjT_17.99a नारायणी ण कर्णौ तु KubjT_24.33a नारायणी तवर्गे तु SvaT_1.35c नारी च भुक्त्वा सत्पुत्रं SUp_6.222a नारीभिः परिवारितः SvaT_10.1016d नारीभिः सह लीलया SvaT_10.9b नार्चनं पितृकार्यादि Dka_63c नार्पयेन् न च गृह्णीयात् SUp_7.68c नार्यश्च विविधा दिव्या SvaT_10.866c नार्हत्वं च भजन्ति ते KubjT_3.119d नालक्षणे यथा लिङ्गे SUp_7.3a नालं तु द्वादशाङ्गुलम् SvaT_2.55d नालं हृदवधि ध्यात्वा SvaT_2.270a नालाजैर् दीपकैः सह KubjT_24.109b नालिका यूप एव च SvaT_10.20b नालिकेरसमुद्भवम् SUp_4.59d नाले वै कण्टकास्तु ये SvaT_2.57b नाल्पकालोषितायैतद् MrgT_4.64c नावागति गजानां च KubjT_13.21c नावादिशकटस्य च KubjT_17.36d नावान्ते च प्रकीर्तितः KubjT_4.45d नाविज्ञाप्य गुरुं गच्छेद् SUp_7.24c नाव्यापको न क्षणिको MrgT_1,6.7a नाशमेति न संशयः ToT_5.11b नाशयन्ति च तद्भस्म SvaT_11.243c नाशयेत भगन्दरम् KubjT_8.46b नाशयेत वरारोहे KubjT_23.160c नाशयेत् सर्वकिल्बिषम् SvaT_1.44b नाशयेत् साधयेति च KubjT_10.3b नाशिवं विद्यते क्वचित् SvaT_4.314d नाशिष्याय प्रदातव्यं KubjT_10.60a नाशिष्याय प्रदातव्यं Stk_23.20a नाशुसंचरणादृते MrgT_1,12.11d नासतः क्रियते व्यक्तिः MrgT_1,9.21e नासदाचरितं किंचिद् MrgT_3.65a नासनं शयनं पानं SUp_7.87a नासागण्डौ द्विजौष्ठकौ KubjT_17.87b नासाग्र-दृष्टिर् एकाकी गोर्स्(1)_41c नासाग्र-दृष्टिर् एकान्ते गोर्स्(2)_83c नासाग्रं तु परित्यज्य SvaT_7.97a नासाग्रं ध्रुव उच्यते SvaT_7.274b नासाग्राहितदृग्द्वयः MrgT_4.18d नासाग्रे तु शिवं विद्यात् Stk_23.11c नासाग्रे तु समुत्तीर्णे KubjT_24.124a नासाग्रे दृष्टिम् आदाय गोर्स्(1)_78c नासाग्रे दृष्टिम् आदाय गोर्स्(1)_79c नासाग्रे दृष्टिम् आदाय गोर्स्(1)_80c नासाग्रे दृष्टिम् आदाय गोर्स्(1)_82c नासाग्रे दृष्टिम् आदाय गोर्स्(1)_83c नासाग्रे दृष्टिम् आदाय गोर्स्(1)_84c नासाग्रे दृष्टिम् आदाय गोर्स्(1)_85c नासाग्रे द्वादशाङ्गुलम् Stk_23.14d नासाग्रे या स्थिरा दृष्टिर् ToT_6.27a नासाग्र्यत्र्यङ्गुलोर्ध्वे तु SvaT_7.34c नासा च मनसा सह MrgT_1,12.3b नासाधस्तात्तथोपरि SvaT_7.196d नासा नेत्रं च पार्वति ToT_6.5d नासान्तं यावत्संक्रान्तिर् SvaT_7.95c नासापुटकुटीकोटि- CakBhst_36a नासाम्याद्द्वेषरागयोः MrgT_1,11.17d नासायां च ततो मुखे ToT_3.3d नासायां नेत्रमध्यतः KubjT_17.95d नासायां नेत्रमध्यतः KubjT_24.32b नासायां पृथिवीं पीतां SvaT_12.96a नासारन्धविशिष्टं तद् MrgT_1,12.17a नासारन्ध्रात् समानीय ToT_4.33a नासावाचार्य उच्यते Stk_22.2d नासां नेत्रं च पार्वति ToT_6.30d नासिकाग्रात्तु ताल्वन्तं SvaT_7.114a नासिकाग्रेण जिघ्रति SvaT_12.33b नासिकाग्रे द्वितीयं तु SvaT_4.236c नासिका च तथापरा VT_241d नासिका च यथाक्रमम् SvaT_10.924d नासिका चेति कीर्तितम् SvaT_11.132b नासिका चैव पञ्चमी SvaT_11.81b नासिकान्ते प्रवर्तते SvaT_5.75d नासिका पञ्चमी स्मृता SvaT_10.1094b नासिकायां मुखे चैव ToT_3.4c नासिकारन्ध्रमार्गस्थः SvaT_7.207c नासिकाशोधनं दद्यात् SUp_6.232a नासिद्धैरपि तैस्तथा SRtp_216b नासीत चिरमन्यत्र MrgT_3.78c नासूया परिचारके SRtp_3d नासोर्ध्वं पूर्ववद् यजेत् KubjT_17.9b नासौ मुक्तिफलप्रदः SvaT_1.18b नासौ मुह्येत् कदाचन SvaT_4.315b नासौ लिप्यति पापेन KubjT_9.62c नास्तमेति न चोदेति SRtp_79a नास्ति कर्म स्वभावतः Dka_22b नास्तिका वेदनिन्दकाः VT_319d नास्तिक्यभावसम्पन्नं KubjT_19.91c नास्तिक्यं छलचित्तता SvaT_12.72b नास्ति तद् यन् न साधयेत् KubjT_8.99d नास्ति तेजस्ततो वायुर् SvaT_5.65a नास्ति दीक्षासमो मोक्षो SvaT_11.199a नास्ति धर्मसमं मित्रं SUp_6.167a नास्ति धर्मसमः सखा SUp_6.167b नास्तिधर्मो न चाधर्मः SvaT_12.59c नास्ति नास्तीति कथ्यते KubjT_9.34d नास्ति योगस्त्वलक्षकः SvaT_11.199d नास्ति लोको न लौकिकः Dka_22d नास्ति वर्णः क्रिया तथा SvaT_6.12b नास्ति सत्यं सुरेश्वर ToT_7.1d नास्तीति शोभनं सर्वम् SUp_7.84a नास्त्य् अत्र-m-अनृतं वचः KubjT_8.41b नास्नातः कृतमैथुनः MrgT_3.30d नास्मत्प्रत्यक्षगोचराः SRtp_60b नास्य क्षेत्रं नास्य तीर्थं SvaT_7.250a नास्योच्चारयिता कश्चित् SvaT_7.59a नाहमन्यस्य कस्यचित् Dka_49b नाहं कर्ता न मे बन्ध SvaT_12.77c नाहं कर्ता न मे बन्धः SvaT_12.145a नाह्वयीत तदाख्यया SUp_7.22d निकायैरात्मविक्रमैः SvaT_10.545d निक्षिपेद्यस्य नाम्ना तां SvaT_13.36a निक्षेपं तदनन्तरम् Stk_8.16d निखन्यते स वै क्षिप्रं VT_179c निखन्याष्टाङ्गुलं भूमौ SvaT_13.35c निखर्वाष्टकमेव च SvaT_11.254b निखर्वाः पञ्च एव तु SvaT_11.256d निखिलश्रोतृसम्मतः MrgT_1,1.20d निखिलं कथयिष्यामि KubjT_15.39c निगडा कीलनी तथा KubjT_21.59d निगडो लोहरज्जुश्च SvaT_10.47a निगूढत्वान्न पश्यन्ति Stk_13.19a निगूढास्तत्र तिष्ठन्ति SvaT_10.365c निगृह्णीयाद् उपायतः SUp_7.36d निग्रहन्त्य् अनुलोमकृत् KubjT_14.5b निग्रहस् तु समाख्यातो KubjT_24.58a निग्रहं सप्तवासरैः KubjT_23.151b निग्रहानुग्रहश् चैव KubjT_3.20c निग्रहानुग्रहं प्रति KubjT_14.61b निग्रहानुग्रहं प्रति KubjT_23.95b निग्रहानुग्रहं प्रति KubjT_23.152b निग्रहानुग्रहे ऽपि वा KubjT_14.4d निग्रहानुग्रहे रतः SvaT_10.1128b निग्रहीत्वा तु तं कामं KubjT_3.20a निग्रहेदं प्रकारयेत् KubjT_23.146b निजगुः कर्तृकारकम् MrgT_1,10.7d निजपुच्छेन कामिनी ToT_9.17d निजबीजत्रयं भद्रे ToT_3.17a निजबीजद्वयं कूर्चं ToT_3.15a निजबीजं महेशानि ToT_3.20a निजभर्तृभयातुराः SvaT_10.563d निजवामकरे ऽलक्तकरोचनया साध्यनाम परिलिखितम् SvaT_13.16/a निजां वीणां वाणी निचुलयति चोलेन निभृतम् Saul_66d नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च Saul_81d नितम्बं मोहनान्वितम् KubjT_24.45b नितम्बं सकलात्मकम् KubjT_4.102b नितम्बाद् आच्छिद्य त्वयि हरणरूपेण निदधे Saul_81b नितम्बाभ्यासयोगेन KubjT_12.48a नितम्बालङ्कृतं प्रिये KubjT_10.54b नितम्बे वामतो ऽषढिम् KubjT_12.35b नित्यकर्म ततः कुर्यात् SvaT_4.33a नित्यकर्मनिमित्ततः SvaT_4.532b नित्यकर्म समाचरेत् SvaT_4.36b नित्यकर्मसमाप्तौ तु SvaT_4.36c नित्यक्लिन्नासमाख्याते KubjT_24.134c नित्यक्लिन्नां च देवेशि KubjT_6.40c नित्यत्यादण्डकाहतम् SvaT_11.187b नित्यत्वव्यापकत्वादि- MrgT_1,13.4a नित्यनैमित्तिकं तथा SRtp_7d नित्यनैमित्तिकेनैष SRtp_317c नित् यम् आकर्षयेत् प्रोक्तम् VT_294a नित्यमापूरयत्येष Stk_10.7c नित्यमापूरयन्नेव SvaT_7.25c नित्यमाराधने रताः SvaT_10.266d नित्यमास्ते नभस्तले SvaT_10.483d नित्यमुक्ताद्वयानन्त- SRtp_206c नित्यमुक्तोदिताचिन्त्य- SRtp_263a नित्यमुत्सङ्गगामिनी SvaT_10.1229b नित्यमुद्विग्नचित्तस्तु SvaT_11.119c नित्यमेव जुगुप्सते SvaT_11.117d नित् यम् एव न संशयः KubjT_24.90b नित्यमेव प्रणामिताः SvaT_6.28b नित् यम् एव समभ्यसेत् KubjT_13.15d नित्यम् एव समभ्यसेत् KubjT_23.117d नित् यम् एवं गजो यथा KubjT_12.18b नित्यम् एवाभ्यसन्तस्य KubjT_23.118c नित्यव्यापकचिच्छक्ति- MrgT_1,7.5a नित्यशः पर्युपासते SvaT_10.866b नित्यसंस्कारकर्मसु Stk_8.24b नित्यं कालजपेनापि VT_186a नित्यं कालानवच्छेदाद् MrgT_1,3.2e नित्यं चानन्दविश्वगम् SvaT_7.251d नित्यं चैवात्मवर्तिनी SvaT_10.1205d नित्यं तस्य वशास्ते वै SvaT_7.246a नित्यं तावत्समाचरेत् SvaT_2.174d नित्यं तिष्ठेत् समाहितः SUp_7.45b नित्यं दुःखी परप्रेष्यो SvaT_12.60c नित्यं देवि भवन्ति हि VT_12d नित्यं देहप्रसाधनम् SUp_7.92b नित्यं नित्याल्पजन्मा व्यसनयति पशुं यौवने बालभावे Stk_10.14c नित्यं भुञ्जीत वाग्यतः SUp_7.48d नित्यं मुक्तिरताय च Stk_23.20d नित्यं युद्धरतः शूरः SvaT_12.70a नित्यं वक्त्रानुगं हितम् SvaT_7.283b नित्यं वहति हिक्कां तु SvaT_7.283c नित्यं विभुतयाव्ययम् SvaT_11.59b नित्यं विरक्तिः संसाराद् SvaT_7.252c नित्यं वै ध्यानयोगेन SvaT_7.215a नित्यं सत्त्वोपकारकः SvaT_12.65d नित्यं सा सेव्यते युक्तैर् VT_354c नित्या कुण्डलिनी तु या SRtp_157d नित्यातन्त्रम् अशेषकम् KubjT_10.40d नित्यातन्त्रे श्रुतं मया ToT_9.1b नित्यानन्दकरी दूती KubjT_10.41a नित्यानन्दप्रकर्तारं KubjT_3.41a नित्यानित्यविडम्बकम् SvaT_11.174d नित्यारूपेण सैवात्र KubjT_6.38c नित्याह्निके समाप्ते तु SvaT_4.33c नित्ये चाव्ययपङ्कजे ToT_2.14b नित्यैषाशेषकार्याणां SRtp_200a नित्योदितानवच्छिन्न- SRtp_293c नित्योदितानवच्छिन्ना SRtp_183a नित्योदितान्तरव्याप्ति- CakBhst_28c नित्यो नित्योदितो देवि SvaT_11.310a नित्यो नित्योदितो व्यापी SvaT_4.287c नित्योपादानकारणः SRtp_32d निदिध्यास्यं श्रुतं देश्यम् KubjT_16.25a निद्रया ते मृतोपमाः SvaT_11.242b निद्रया स्मरणादिना Dka_33b निद्रायां बोधयेच्चित्तं Dka_39a निद्रालसभया जरा KubjT_21.82d निद्रालस्य मकर्मित्वं SvaT_12.71c निधये योगरत्नानाम् SRtp_321a निधायैके नित्ये निरवधिमहाभोगरसिकाः Saul_33b निधिमण्डलमण्डिता MrgT_1,13.35b निधिरप्यर्थसिद्धये MrgT_1,7.5b निधिर्बिन्दुश्चतुष्कलः MrgT_1,13.196d निधीशो रूपवान् धन्य- MrgT_1,13.131c निधीशोरूपवान्धन्यः SvaT_10.636c निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे Saul_103a निन्दते योगिनीं यस् तु KubjT_5.57a निन्दनाच् छुद्धिर् इष्यते KubjT_5.68b निन्द्यते पशुशास्त्रवत् SRtp_12d निपतन्ती त्रिधा याति Stk_13.9a निपातशतजर्जरैः SvaT_10.542d निबद्धस्तु शुभाशुभैः SvaT_11.86b निबद्धः स्नेहपाशेन SUp_7.103c निबद्धोभ्रमते सदा SvaT_10.511b निबध्यन्ते मया ततः SRtp_3b निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवती Saul_3d निमज्जन् मज्जीवः करणचरणैः ष.च्चरणताम् Saul_28d निमित्तकारणं सो ऽत्र SvaT_11.3a निमित्तमभिलाषाख्यं SvaT_3.177a निमित्तमागामिभावाद् MrgT_1,8.1c निमीलिताक्षे यत् पीतं KubjT_25.177a निमेषम् अपि यद्य् एकं BhStc_114a निमेषोन्मेष एव च SvaT_10.780b निमेषोन्मेषाभ्यां प्रलयम् उदयं याति जगती Saul_56a निम्नगाः पावनोदकाः SvaT_10.301b निम्बतैलसमायुतम् VT_197d निम्बपत्त्रैस् त्रिसप्तकम् KubjT_7.105d निम्बस्थवायसं गृह्य VT_171a निम्बस्थां खड्गधारिणीम् KubjT_22.26b नियतं वशमानयेत् Stk_16.13d नियतार्थतयाक्षाणि MrgT_1,12.12a नियतावेव दूषणम् MrgT_1,11.17b नियतिदलमहङ्कार SvaT_10.1108c नियतिर्निश्चितं नित्यं SvaT_11.99c नियतिर्लक्षधा स्मृता SvaT_10.670b नियतिं च विजानीयाद् SvaT_12.113a नियतिः काल एव च SvaT_5.11b नियतिः कालतत्त्वं च SvaT_9.44c नियतिः कालरागौ च SvaT_11.26c नियतेरथ मायान्तं SvaT_11.47a नियतेश्च विमुच्यते SvaT_12.114b नियत्या कर्मतः पशुम् SvaT_11.102b नियत्या नियतं पशुम् MrgT_1,10.14d नियत्या निर्मुक्ते निखिलनिगमान्तस्तुतिपदे Saul_103c नियत्या यमितं भूयः SvaT_2.40c नियत्या यो नियामितः KubjT_13.3b नियत्यां शङ्कराः स्मृताः SvaT_10.1107d नियन्तॄणि च दृष्टानि SvaT_10.390c नियमस्थो जितेन्द्रियः SvaT_9.40b नियमिता नियत्या च SvaT_10.974a नियमो ऽपि न तस्यास्ति Dka_63a नियमो भावना नित्यं SvaT_7.253a नियमो यम एव च SvaT_7.250b नियामिकाचतुष्केण KubjT_14.36a नियामिकापदान्तस्थाः KubjT_14.92a नियामिका भवेत् पृथ्वी KubjT_14.37a नियामिकां वकारेण SvaT_5.6a नियुक्ता गुणशालिनी KubjT_7.37b नियुतं दशतानि च SvaT_11.260b नियोक्तव्यं ततस् तत्र VT_45a नियोजनम् उदाहृतम् KubjT_5.76d नियोज्यत्वं मलांशतः MrgT_1,4.5b नियोज्यत्वं मलांशतः MrgT_1,13.172b नियोज्याः परमेष्ठिनः MrgT_1,4.4d निरञ्जनपदं शुभम् SvaT_10.1179d निरञ्जनपदानुगा SvaT_1.54d निरञ्जनस्ततः परम् SvaT_10.1184b निरञ्जनं निष्प्रतिमं निरीशम् Dka_59c निरन्तरमनन्तानि SvaT_10.687a निरन्तरमलंकृतम् SvaT_10.760d निरन्तरमवस्थितैः SvaT_10.483b निरन्तरमवस्थितैः SvaT_10.800d निरन्तरो निर्मल ईश्वरो ऽहं Dka_58c निरपेक्षा मुहुर् मुहुः KubjT_12.5d निरपेक्षो ह्यसौ नित्यं SvaT_7.249c निरयस्थास् तु चत्वारि KubjT_18.70a निरयं ते प्रगच्छन्ति SvaT_11.177c निरयाणां पतिः स्थितः MrgT_1,13.23b निरवद्यं वदामि ते KubjT_20.21d निरहङ्कारी दृढव्रतः KubjT_12.22d निराकारं च मूर्तिमत् ToT_6.41b निराकारं परं ज्योतिर् ToT_6.47a निराघातज्ञाने नियमपरचित्तैकनिलये Saul_103b निराचारपदस्थानां KubjT_8.30c निराचारपदस्थो ऽसौ KubjT_10.10c निराचारपदं यथा KubjT_17.6d निराचारपदं व्रजेत् KubjT_18.124b निराचारपदं ह्य् एतत् KubjT_25.232c निराचारपदावस्था KubjT_14.76a निराचारविधानेन KubjT_19.101c निराचारविवर्जितम् KubjT_2.107b निराचारविवर्जिताः KubjT_10.148b निराचारव्रतं चरेत् KubjT_16.103b निराचारं जगत् सर्वं KubjT_2.107a निराचारं प्रकुर्वन्ति KubjT_10.148a निराचारात्मिका भवेत् KubjT_10.152d निराचारेण मार्गेण KubjT_19.98a निराचारेण यात्य् असौ KubjT_10.150d निराचारेण योगिनः KubjT_16.102b निराचारेण योगेन KubjT_2.107c निराचारेण योगेन KubjT_7.8a निराचारेण योगेन KubjT_7.47c निराचारेण योगेन KubjT_10.150a निराचारेण योगेन KubjT_16.92c निराचारेण योगेन KubjT_19.50a निराचारेण योजयेत् KubjT_10.34b निराचारेण सिध्यति KubjT_8.15d निराचारो भवेत् तु सः KubjT_10.154d निराजनसमन्वितैः SvaT_4.466d निरातङ्कं चन्द्रान् निजहृदयपङ्केरुहम् इव Saul_101d निरातङ्कं निरालम्बं गोर्स्(1)_92a निरातङ्का निराकुलाः SvaT_11.116b निरातङ्के नित्ये निगमय ममापि स्तुतिम् इमाम् Saul_103d निरात्मा तु तदा ज्ञेयः SvaT_11.88c निरात्मा परात्मात्मैतान् SvaT_11.83a निराधारं खगालयम् KubjT_18.100b निरानन्दश्च विज्ञेयो SvaT_11.134a निराभासे परे शान्ते SvaT_5.10a निरामयं निराकारं गोर्स्(1)_92c निरामयाः समाख्याता KubjT_25.174c निरालम्बप्रकाशितम् Dka_23b निरालम्बमिदं कृत्वा Dka_23c निरालम्बमिदं सर्वं Dka_23a निरालम्बा तथा देवी KubjT_25.173c निरालम्बे महाशून्ये KubjT_6.23a निरालम्बो भविष्यति Dka_23d निरालम्बोर्ध्वरुहणं KubjT_17.45c निरालोकं तु चिन्तयेत् Dka_21d निरालोके लोको निवसति हि भालोकभवने Saul_36d निरावरणनिर्द्वन्द्व- BhStc_27a निरावरणविर्द्वन्द्व- SRtp_183c निराश्रयं सदा चित्तं Dka_40a निरिन्धनो यथा वह्निः Dka_30a निरुच्छ्वासनसोच्छ्वासाः MrgT_1,13.17d निरुद्धमायातस्मात्तम् VT_41c निरुद्धस्य च यः कालस् SvaT_7.317c निरुद्धा तत्र शासने KubjT_7.6b निरुद्धो योनि-मुद्रया गोर्स्(2)_71 (=HYP 3.43)d निरुपादानवैभवा SRtp_183d निरुपादानसम्भारम् BhStc_9a निरुपाधिः कथं शिवः SRtp_301b निरृतिर्मारणक्रोध- MrgT_1,13.128c निरृतेः पूर्वभागे तु SvaT_10.143c निरोधयति देवान्सा SvaT_10.1223a निरोधं तत्समं ज्ञेयं KubjT_11.93a निरोधः कुम्भकः स्मृतः MrgT_4.22d निरोधार्घेण चार्घं तु SvaT_3.199a निरोधार्घेण चार्धं तु SvaT_4.45a निरोधार्थे विधौ तथा SvaT_3.48d निरोधार्धं ततो गृह्य SvaT_4.523c निरोधार्धादिपूजनम् SvaT_9.22d निरोधाल् लक्षम् एव च KubjT_5.130d निरोधितं तु तेनेदं KubjT_11.84a निरोधिनीति विख्याता SvaT_10.1223c निरोधिनीपदार्थानां KubjT_19.17a निरोधिनीं भेदयित्वा SvaT_4.380c निरोधिन्यां शृणु प्रिये SvaT_10.1221b निरोधी चार्धपादस्तु SvaT_4.353c निरोधी चैकविंशमम् KubjT_19.12b निरोधी नाद ऊर्ध्वर्गः SvaT_7.233b निरोधे कुम्भकः प्रोक्तः VT_70c निरोधोत्क्रमणादीनां KubjT_23.173c निरोध्यन्तमवस्थिताः SvaT_5.64d निरोध्यान्तम् अपश्चिमम् KubjT_19.2b निर्गच्छन्ति समासतः SvaT_11.60d निर्गच्छन्त्यविशङ्किताः SRtp_80b निर्गच्छेत्स सशिष्यकः SvaT_4.219b निर्गतं तु वरानने SvaT_11.44d निर्गताचाररूपिणम् KubjT_10.153d निर्गता दीप्तिमत्तराः MrgT_1,13.44b निर्गता परमेश्वरी KubjT_2.3d निर्गतेन मृता येन SvaT_12.106c निर्गतो व्यापयेत्तिर्यग्- Stk_20.2c निर्गत्य भवनादगनौ SvaT_4.476a निर्गत्य वन्दयेद्देवं SvaT_3.144c निर्गमैः सगवाक्षैश्च SvaT_10.101a निर्गमैःसुगवाक्षैश्च SvaT_10.579c निर्गुणस्तु यदा देव SvaT_6.11a निर्गुणं केवलं विदुः गोर्स्(1)_77d निर्गुणं च शिवं शान्तं गोर्स्(1)_85a निर्गुणो गुणसम्भवः KubjT_5.90d निर्गुणो निष्कलः शिवः SvaT_6.17d निर्गुणो ऽपि गुणज्ञानां BhStc_28a निर्घातोल्कामहीकम्प- MrgT_3.54c निर्जितारिर् भवेद् ध्रुवम् VT_188b निर्जित्यैतानि योगेन SvaT_7.262c निर्जीवं कण्ठकावधिम् KubjT_23.119b निर्णीतं कुब्जिनीमते KubjT_20.57d निर्णीतानि यथाक्रमम् VT_64d निर्णेतानुभवो नृणाम् MrgT_1,12.24b निर्दयाधमजातीनां SvaT_10.55a निर्दहते मन्त्रं देवि VT_369c निर्दहन्तं जगत् सर्वम् KubjT_22.11c निर्दहेच् चात्मदेहं तु VT_72a निर्दहेत् साधकोत्तमः VT_76b निर्दह्यास्त्रेण तं शिशुम् SvaT_3.134d निर्दाहाद्यस्त्रपूर्वकम् SvaT_4.58b निर्दिष्टं कुब्जिकामते KubjT_25.0*13b निर्दुःखा सुखदा तथा KubjT_21.84d निर्दोषं सुलभं चैव SUp_3.13a निर्द्वन्द्वे निरुपाधौ च BhStc_54a निर्धूतघनसंवृतिः SRtp_316b निर्धूमतेजरूपिणम् VT_353b निर्धूमाग्निनिभानि च SvaT_10.700d निर्बीजकरणं तथा Stk_21.2d निर्बीजकरणे तथा Stk_21.18d निर्बीजदीक्षया मोक्षं SvaT_10.734a निर्बीजायां विशोधयेत् SvaT_4.147d निर्बीजा वा सबीजिका SvaT_4.453d निर्बीजा सा द्वितीयका SvaT_4.148d निर्बीजीकरणाद्यं च KubjT_17.35c निर्बीजो बीजवान्पुनः SvaT_4.87b निर्भत्स्य पूर्ववत्सर्वैः SvaT_4.494a निर्भयं यद् यद् आनन्द- BhStc_89a निर्भयो विगतस्पृहः Dka_74b निर्भर्त्स्यः काञ्चिकौदनैः SvaT_4.465d निर्भर्त्स्यैवं विधानेन SvaT_4.467a निर्मथ्नंश्च करद्वयम् SvaT_13.31d निर्मथ्य कथितो देवि VT_317c निर्ममः करुणोपेतः Dka_5a निर्ममे भगवानिदम् MrgT_1,1.22d निर्मलज्ञानरश्मिभिः SvaT_10.603d निर्मलत्वं यदा याति SvaT_11.90a निर्मलं गगनाकारं गोर्स्(1)_87a निर्मलं निरुपप्लवम् SvaT_11.193d निर्मलं निश्चलं नित्यं गोर्स्(1)_99a निर्मलः शुद्ध उच्यते गोर्स्(1)_62b निर्मलः सुविशुद्धश् च SUp_5.41c निर्मला अटते प्रिये KubjT_25.135b निर्मलानामसंक्षोभाद् SRtp_260a निर्मलानां शिवात्मनाम् SRtp_274d निर्मला विगतज्वराः SvaT_10.1212b निर्मला स्फातिकोपमा VT_354b निर्मलीकरणे नाथ BhStc_88c निर्मलीकृतचेतसा SRtp_321d निर्मले गगनान्तरे KubjT_19.46b निर्मले मलनाशिनी KubjT_2.1b निर्मलो ऽतीव भास्वरः SvaT_10.371d निर्मलो विमलः शान्तस् त्व् SvaT_11.34c निर्माल्यनयनं कुर्याद् SvaT_4.532c निर्माल्यवासिनीं ङेऽन्तां ToT_4.43a निर्माल्यं धारयेत् शीर्षे ToT_4.43c निर्माल्यापनयं कृत्वा SvaT_4.32c निर्माल्येन प्रपूजयेत् ToT_4.42d निर्मितान्यध्ववेधसा MrgT_1,13.14b निर्मितास्ते मया पुरा SvaT_10.464d निर्मिता स्वाङ्गजैर् वर्णैर् KubjT_1.71c निर्मुक्तश्च यदा प्रिये SvaT_11.89b निर्मुक्तस् तत्त्वबन्धनैः KubjT_6.16b निर्मुक्तो विगतक्लमः SvaT_10.372d निर्लेपा निर्घृणा माया KubjT_21.80c निर्वपेद् उत्थितो ऽनलः KubjT_3.10b निर्वर्त्य तु यथान्यायं SvaT_2.166c निर्वाणमिव या शान्ता SvaT_10.810c निर्वाणमोक्षदायिनी ToT_3.30d निर्वाणमोक्षदायिनी ToT_6.16b निर्वाणं तत्त्वविज्ञानं Stk_13.22e निर्वाणं तु परं विन्द्यात् KubjT_9.15c निर्वाणः स सदाशिवः KubjT_8.88b निर्वाणाग्नौ ज्वलद्दीप्ते KubjT_3.88a निर्वाणे ऽपि सबीजायां SvaT_4.146a निर्वाहेन तु योजयेत् KubjT_5.79b निर्वाहोभयदीपिते KubjT_5.80b निर्विकल्पकबोधे ऽपि SRtp_68c निर्विकल्पमकल्मषम् SvaT_10.69d निर्विकल्पस्वरूपिणी SRtp_183b निर्विकल्पार्थसंवित्तिस् SRtp_260c निर्विकल्पो जयत्य् अजः BhStc_112d निर्विकारे ऽपि शूलिनि SRtp_310d निर्विघ्नकरणं ख्यातं SvaT_14.28a निर्विघ्नसिद्धिमन्विच्छन् MrgT_3.128a निर्विघ्नस् तु ततो मन्त्री KubjT_22.61c निर्विनायकशक्तये BhStc_100d निर्विषत्वं प्रजायते SvaT_9.101d निर्विषस्तु प्रजायेत SvaT_9.104c निर्विषस्तु भवेद्देवि SvaT_9.105c निर्विषं कुरुते क्षणात् SvaT_9.99d निर्विषः स तु जायते SvaT_9.98b निर्वैरपरिपन्थित्वान् SvaT_12.119c निर्वैरपरिपन्थिन्या SvaT_10.1139a निर्व्याजेनाशुसिद्धिदम् VT_10d निर्व्यापारास्तु ते तावद् SvaT_11.239a निर्व्यापारो भवेत्तावद् SvaT_11.92c निलये दुःखयादसाम् BhStc_26b निलीयन्ते तोये नियतम् अनिमेषाः शफरिकाः Saul_55b निलोत्पलदलप्रभः SvaT_10.544b निवर्तयति भूतानि MrgT_1,13.166c निवर्त्यते महादेवि SvaT_10.419a निवसन्ति तु वैद्युते SvaT_10.436b निवारितविपाकयोः SRtp_315b निवारितं तेन सर्वं SvaT_2.27c निवार्यमाणमङ्गैः स्वैर् SRtp_222c निविष्टम् कर्णिकोदरे VT_30b निवीती कण्ठसंस्थिते SUp_5.51d निवृत्तस्य गतिर्भूयो MrgT_1,13.167c निवृत्तिरभिधीयते SRtp_97b निवृत्तिरिति तत्स्थानं MrgT_1,13.167a निवृत्तिर्धारणादीनां MrgT_4.12c निवृत्तिर्नाम सा कला Stk_13.5d निवृत्तिश्च प्रतिष्ठा च SvaT_1.55a निवृत्तिश्च प्रतिष्ठा च SvaT_4.243c निवृत्तिश्च प्रतिष्ठा च SvaT_10.1217a निवृत्तिश्च प्रतिष्ठा च SvaT_12.157a निवृत्तिश् च प्रतिष्ठा च KubjT_15.24a निवृत्तिश्च प्रतिष्ठा च SRtp_86c निवृत्तिश्चेति ताः कलाः Stk_13.9d निवृत्तिस्थं नियामकम् KubjT_12.84b निवृत्तिस्था नियामिका KubjT_2.46b निवृत्तिं हृदयेनैव Stk_8.8a निवृत्तिः पृथिवी ज्ञेया Stk_8.6a निवृत्ते तु गमागमे KubjT_23.163b निवृत्तेर्मनसो हेतुः MrgT_4.12a निवृत्तेस्तत्परिच्युतौ MrgT_1,5.1b निवृत्तेस्तत्परिच्युतौ MrgT_1,7.22d निवृत्तैश् चण्डांशुत्रिपुरहरनिर्माल्यविमुखैः Saul_65b निवृत्तो विषयज्ञानात् Dka_12a निवृत्तौ पार्थिवं तत्त्वं SRtp_91a निवृत्त्यभ्यन्तरे पृथ्वी SvaT_4.102a निवृत्त्यादिकलाश्रयात् SRtp_85d निवृत्त्यादिकलेश्वराः MrgT_1,13.161b निवृत्त्यादिविभेदतः SRtp_89d निवृत्त्याद्या विशुद्धये SRtp_161b निवृत्त्याद्याश्च ताः स्मृताः SvaT_4.97b निवृत्त्याद्याः कलास्तथा SvaT_7.232d निवृत्त्याद्याः कलाः पञ्च SvaT_4.458c निवृत्त्याद्याः प्रकीर्तिताः KubjT_15.45b निवृत्त्यै च नमः पुनः SvaT_4.101b निवृत्यादित्रिभिः कुम्भैः SvaT_4.494c निवृत्याद्यास्त्रिषु न्यसेत् SvaT_4.490b निवेदयति शर्वाय SUp_6.22a निवेदयन्ति ये केचिद् Dka_83a निवेदयामि भगवन् CakBhst_43c निवेदयित्वा शर्वाय SUp_6.89c निवेदयित्वा शर्वाय SUp_6.99c निवेदयित्वा शर्वाय SUp_6.102c निवेदयित्वा स्कन्दाय SUp_6.209a निवेदयीत रुद्राय SUp_6.230a निवेदयीत शर्वाय SUp_6.24a निवेदयेत् तु शर्वाय SUp_6.35a निवेदयेदनुज्ञातो MrgT_3.61c निवेद्य गुरवे नरः SUp_6.202b निवेद्य गुरवे भक्त्या SUp_6.88c निवेद्य गोप्रदानस्य SUp_6.71c निवेद्य परमेशाय SUp_6.27c निवेद्य फाणितं शुद्धं SUp_6.28c निवेद्य भक्त्या शर्वाय SUp_6.17a निवेद्य मौक्तिकं स्वच्छम् SUp_6.100a निवेद्य यवमात्रकम् SUp_6.101b निवेद्य विधिपूर्वकम् SvaT_2.182b निवेद्य विधिपूर्वकम् SvaT_3.97b निवेद्य शिवयोगिभ्यः SUp_6.237a निवेद्य शिवयोगिभ्यः SUp_6.263a निवेद्य समयान् तस्य VT_48a निवेद्याश्वतरं पुष्टम् SUp_6.204a निवेशयेत्कर्णिकायां SvaT_2.81a निवेश्य चक्रमध्यतः KubjT_6.29d निशाक्षये पुनः स्थित्वा SvaT_11.245a निशाचरो बिडालः स्यात् SvaT_15.23a निशा तावत्यहोरात्र- MrgT_1,13.182c निशाम् एकां सुयन्त्रितः KubjT_22.60b निशाम् एकां सुयन्त्रितः KubjT_22.60b निशायां निद्राणां निशि च परभागे च विशदौ Saul_87b निशि पूर्वम् अनाहृतम् SUp_5.14b निश्चयत्वं भवेद् देवि KubjT_12.64c निश्चयम् अधिपान् प्रति KubjT_20.56b निश्चयं मम बद्ध्वान्त ? VT_313a निश्चयः किंनिबन्धनः MrgT_1,2.12d निश्चयः पुनर् एषो ऽत्र BhStc_118a निश्चयार्थं महादेव KubjT_24.2c निश्चयार्थो ऽन्यथा न हि KubjT_10.137b निश्चयेन तदा काले KubjT_23.100c निश्चयो नैव जायते SvaT_11.176d निश्चलज्ञानसम्पदाम् BhStc_27b निश्चलं ध्रियते हि यत् Dka_37d निश्चलं न तु चालयेत् Dka_35d निश्चलः स तु विज्ञेयः SvaT_10.511c निश्चलेनान्तरात्मना KubjT_12.87b निश्चले निश्चलं भवेत् गोर्स्(1)_39b निश्चले निश्चलो भवेत् गोर्स्(2)_90 (=1|39, HYP 2.2)b निश्चलो निस्तरङ्गश्च SvaT_4.325a निश्चलो मोक्ष एव तु Dka_10b निश्चितं काललक्षणम् KubjT_23.51b निश्चितं तद् वरारोहे KubjT_23.52a निश्चितं तु स जीवति ToT_9.26b निश्चितेदं मयोदितम् KubjT_23.59d निश्छद्मा चेद् भवेद् एषा BhStc_108c निश्छिद्रकरणाय च SvaT_2.279b निश्वासयोगयुक्तस्तु Stk_11.14c निश्वासोच्छ्वसने हित्वा Stk_19.5a निश्वासोच्छ्वासकासैस्तु Stk_10.8a निश्वासोच्छ्वासकैः श्वसनपुरमधः कम्पिताघूर्णितैश्च Stk_10.14b निश्वासोच्छ्वासवर्जितः Stk_11.13b निश्वासो धनमुच्यते Stk_11.4d निषङ्गौ जङ्घे ते विषमविशिखो बाढम् अकृत Saul_83b निषण्णां षण्णाम् अप्य् उपरि कमलानां तव कलाम् Saul_21b निषधः पद्मरागभः SvaT_10.204b निषधः पारियात्रश्च SvaT_10.209c निषधाद्धरिवर्षे यद् MrgT_1,13.69a निषधो नाम विश्रुतः SvaT_10.779b निषधो हेमकूटश्च SvaT_10.199c निषधो हेमकूटश्च MrgT_1,13.64a निषिद्धस् तु कुलान्वये KubjT_3.53d निषिद्धाचरणं पापं ToT_5.10c निषिद्धाचरणाद्देवि ToT_5.35c निषिध्यते प्रतिष्ठा सा MrgT_1,13.168a निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् Saul_40d निषेव्ये नित्ये त्वाम् अहम् इति सदा भावयति यः Saul_96b निष्कम्पम् अमृतह्रदम् BhStc_95b निष्कम्पं कारणातीतम् SvaT_2.100a निष्कम्पं कारणातीतं SvaT_11.123c निष्कम्पं कुम्भकं कृत्वा SvaT_7.297a निष्कम्पे कारणातीते SvaT_10.1278c निष्कम्पो निष्कलस्तथा SvaT_10.594b निष्कम्भशैलाश्चत्वारो MrgT_1,13.71a निष्कर्मणि परे तत्त्वे Dka_11c निष्कलज्ञानतत्परः Dka_12b निष्कलस्तत्त्वतः स्मृतः SvaT_6.29d निष्कलस्य तु देवस्य VT_245c निष्कलं चात्मतत्त्वं तु SvaT_7.228a निष्कलं ज्ञानमुच्यते Dka_14d निष्कलं तं विजानीयात् Stk_19.4c निष्कलं तु तथावाह्य SvaT_2.53c निष्कलं ध्यानमारभेत् SvaT_7.326b निष्कलं निरवस्थितम् Dka_42b निष्कलं परमं पदम् SvaT_7.227d निष्कलं परमं शिवम् VT_246b निष्कलः कालवर्जितः SvaT_11.312b निष्कलः शिवसंज्ञितः SRtp_266b निष्कलात् सकलं याति KubjT_9.32c निष्कला सकला देवी KubjT_17.78a निष्कलेन समन्वितः Stk_13.1d निष्कलेन समन्वितान् SvaT_6.46d निष्कले निष्कलस्तथा Stk_23.8b निष्कले निष्कला प्रोक्ता VT_46c निष्कले सकले स्थिता Stk_13.7b निष्कलो देहवर्जितः Stk_23.2b निष्कलो ऽन्यत्र सर्वदा MrgT_1,13.176d निष्कलो भावमाश्रितः SvaT_6.18b निष्कलो भेदवर्जितः SvaT_7.239b निष्कामायापि कामानाम् BhStc_63a निष्कामो ऽपि प्रकृत्या यः BhStc_28c निष्कृतिस्तेन सा स्मृता SvaT_4.126b निष्कृतिं चाप्यपश्चिमाम् Stk_6.3b निष्कृतिं जुहुयात्ततः SvaT_10.419b निष्कृतिं तदनन्तरम् SvaT_10.1268d निष्कृतिः परिकीर्तिता SvaT_4.512b निष्कृतिः शिरसा पुनः SvaT_4.164b निष्कृतौ शतहोमं तु SvaT_4.188a निष्.कृतौ शतहोमं तु SvaT_4.202c निष्कृत्यन्ते विशुद्ध्येत्तद् SvaT_4.122c निष्.कृत्यामेव शुद्ध्यति SvaT_4.125b निष्क्रम्य रेचयेद् वायुं VT_70a निष्क्रामति स्वयं देवो Stk_19.4a निष्क्रामेन्मण्डलाद्बहिः SvaT_4.55b निष्क्रियश्च सृजेत् कथम् SvaT_11.316b निष्क्रियं चेतनाहीनं KubjT_21.5a निष्क्रियं निर्गुणं महत् गोर्स्(1)_99b निष्ठा काष्ठा परा सूक्ष्मा SRtp_186a निष्ठाज्ञप्तिरसाकृष्टं MrgT_1,13.39a निष्ठुरया निरोधयेत् SvaT_2.101d निष्पद्येत भगालयम् KubjT_8.58d निष्पन्ने मण्डले स्नात्वा SvaT_4.36a निष्पादने कलादीनां SRtp_43c निष्पाद्येत सुदीक्षया SvaT_4.150d निष्प्रपञ्चं निराश्रयम् गोर्स्(1)_92b निष्प्रपञ्चं विचिन्तयेत् Dka_25d निष्प्रमाणकतान्यथा MrgT_1,2.14b निष्फलं स्यान् निराश्रयम् SUp_6.41b निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो Saul_79a निस्तरङ्गं निरध्वाख्यं SvaT_3.23c निस्त्रिंशकर्मकर्तॄणां SvaT_10.54c निस्त्रिंशश्चातिलोभी च SvaT_12.68c निस्त्रिंशा नाम तत्रैव SvaT_10.145a निस्फुराणि यशस्विनि KubjT_20.36b निःक्षिप्य रविसंख्यया ToT_3.39b निःशङ्को विगतस्पृहः Dka_4b निःशब्दकीटवल्मीके SvaT_7.288c निःशब्दो ध्यानपारगः VT_177b निःशेषक्लेशहानस्य BhStc_101a निःशेषप्रार्थनीयार्थ- BhStc_99a निःशेषं निखिलं विश्वं KubjT_2.64c निःशेषातिशयात्मनः BhStc_53b निःशेषार्थपरित्यागे CakBhst_31a निःश्वासं पारमेश्वरम् MrgT_3.45b निःश्वासो धन उच्यते SvaT_7.66b निःसत्त्वे कलहप्रिये Stk_14.2b निःसत्यः कलहप्रियः SvaT_1.20d निःसन्दिग्धं पदं परे KubjT_19.95d निःसंज्ञो मृतवद् योगी KubjT_13.26c निःसृता वामहस्तस्य KubjT_6.56c निःस्नेहत्वं प्रभुत्वं च CakBhst_15c निःस्पृहाय कपर्दिने BhStc_42d नीचशय्यासनो गुरोः SUp_7.14b नीतो वा यमशासनम् KubjT_18.80d नीत्वा कुण्डसमीपं तं SvaT_3.146c नीत्वा नासम् अपुष्पता KubjT_25.0*24b नीत्वा यस् तृणतोयानि SUp_7.96a नीत्वा समर्पयेत् कुम्भे SvaT_3.189c नीरन्ध्रं निर्व्रणं समम् SvaT_9.78b नीराजनं ततः कुर्यात् SvaT_2.237c नीराजनं सुभक्त्याथ KubjT_25.0*22c नीलकण्ठम् उपासते ToT_5.8d नीलकण्ठस्तवादिकम् ToT_5.9b नीलकण्ठस्य यन्मन्त्रं ToT_5.12c नीलकण्ठं वृषारूढं SvaT_2.80c नीलकण्ठं सुतेजसम् SvaT_2.94b नीलगन्धानुलेपना SvaT_10.795d नीलजीमुतसंनिभम् SvaT_10.942d नीलजीमूतसंकाशा SvaT_10.1023a नीलजीमूतसंनिभः SvaT_10.773d नीलध्वजसमाकुला SvaT_10.540b नीलनीरजरम्यस्य MrgT_1,13.88c नीलमाले तथापदः KubjT_19.81b नीलमिन्दीवराभासं SvaT_9.33a नीलमेघ इव स्थिता SvaT_10.716d नीलमेघप्रभा भीमा KubjT_16.46a नीलमेघाञ्जनप्रभा KubjT_17.15b नीलरत्नप्रभाजाल- MrgT_1,13.50c नीलरत्नमयो नीलो SvaT_10.204a नीलश्च निषधश्चैव SvaT_10.201a नीलश्च निषधश्चैव SvaT_10.207a नीलस्योत्तरदिग्भागे SvaT_10.233a नीलस्योत्तरभागे तु KubjT_2.103a नीलस्रग्दामकण्ठा च SvaT_10.796a नीलं चित्रकवर्णं तु SvaT_12.154c नीलं दाडिमसप्रभम् SvaT_10.184b नीलः श्वेतो ऽथ शृङ्गवान् SvaT_10.200b नीलाञ्जनसमद्युतिः SvaT_10.739b नीलाञ्जनसमद्युतिः SRtp_108b नीलाञ्जनसमप्रख्या KubjT_2.4a नीलाञ्जनसमप्रभम् KubjT_16.3b नीलाञ्जनसमप्रभा KubjT_15.69b नीलाम्बरधरा देवी SvaT_10.795c नीलाम्बुदप्रतीकाशं SvaT_12.128a नीलाः श्यामा बलाहकाः SvaT_10.892b नीलेन्दीवरसंकाशा SvaT_10.538c नीलोत्पलदलप्रख्यैः SvaT_10.541a नीलोत्पलदलप्रभम् SvaT_2.95b नीलोत्पलदलश्यामं SvaT_10.908a नीलोत्पलदलश्यामा SvaT_10.217a नीलोत्पलदलश्यामा SvaT_10.234a नीलोत्पलदलश्यामा SvaT_10.835a नीलोत्पलदलश्यामाम् SvaT_2.193c नीलोत्पलदलश्यामां SvaT_3.69a नीलोत्पलदलश्यामाः SUp_4.26a नीलोत्पलदलश्यामैः SvaT_10.744a नीलोत्पलदलश्यामो SvaT_10.773c नीलोत्पलदलाङ्किता SRtp_102b नीलोत्पलदलाभानि SvaT_10.978a नीलोत्पलसमच्छायं SvaT_10.789c नीलोत्पलसवर्णानि SvaT_10.697a नीलो नाम महाशैलः SvaT_10.774a नीलो मालाग्रकस्तथा SvaT_10.220d नीवाराद्यशने रातः SvaT_9.41b नीशित्वं च तथैव च SvaT_11.157d नीहारप्राग्धनुर्व्योम- MrgT_3.55c 'नुग्रहन्ति पुनस् तास् तु KubjT_15.79c नुग्रहः सम्प्रपादितः KubjT_12.21b 'नुग्रहानन्दमूर्ध्निस्थं KubjT_16.61a नुग्रहीशान्वितं प्रिये KubjT_18.16b 'नुग्रहीशेन भेदितम् KubjT_18.31b 'नुग्रहीशो जलोद्भवः KubjT_3.95d 'नुघ्रहाम्य् अखिलं सर्वम् KubjT_3.96c नुतिं कुर्वन्ति संविदः SRtp_225d नुतेर् यत् समुपार्जितम् CakBhst_45b नुत्वा विज्ञापयेद्विभुम् SvaT_3.87b नुदयुग्मं त्रिपञ्चैव KubjT_5.23a नुन्नाक्षेशाक्षगोचरान् MrgT_1,11.14b 'नुष्ठेयं परमेश्वरि KubjT_23.89d नूपुरारावमुखर- SvaT_10.561a नूपुरारावमुखरैः SvaT_10.542a नृकपालमध्यलिखितं रोचनया रक्तमिश्रया साध्यम् SvaT_13.19/b नृत्तगीतरवाकुलैः SvaT_10.581d नृत्तगीतविशारदाः SvaT_10.722d नृत्तगीतविशारदाः SvaT_10.769d नृत्तगीतसमन्वितैः Stk_9.5d नृत्तं युद्धगतिः कलाः SvaT_7.306d नृत्तावादित्रवादितैः SvaT_10.745b नृत्यक्रीडाप्रयोगेण SUp_6.142a नृत्यगीतरवाकुलम् KubjT_25.18b नृत्यद्भिर्वल्गमानैश्च SvaT_10.478c नृत्यद्भिश्च तथान्यैश्च SvaT_10.831c नृत्यद्वयं तथा चोक्तं KubjT_5.21a नृत्यन्तीव सरिच्छ्रेष्ठा SvaT_10.481a नृत्यस्थां योगसंस्थिताम् SUp_6.119d नृत्यं वल्गं तथा हास्यं KubjT_6.97c नृपतिं मानगर्वितम् VT_177d नृपैश् च शिवभावितैः SUp_3.1b नृमांसं तण्डुलान्वितम् VT_190d नृमांसं पुरसंयुक्तं SvaT_6.53a नृवालं चितिभस्मं च VT_166a नेचयेत्तं वरानने SvaT_10.1275d नेतरं तु क्रियाकुलम् KubjT_10.141b नेतरेण प्रशस्यते KubjT_23.83b नेतरेभ्यः प्रदापयेत् Stk_23.21b नेति तत् परमं प्राप्तं KubjT_25.69a नेत्रगात्रप्रकोपनः Stk_10.11b नेत्रत्रयविभूषितम् SvaT_2.82b नेत्रत्रयं प्रकल्पेत SvaT_1.63c नेत्रपट्टोद्भवानि च SvaT_2.103d नेत्ररोगश्च कामला SvaT_7.192d नेत्रसिद्धो महायोगी KubjT_10.8c नेत्रं तु कथितं देवि VT_344a नेत्रं तु कर्णिकायां वै SvaT_2.171c नेत्रं त्रयोदशैः प्रोक्तम् KubjT_7.32a नेत्रं दत्त्वा तदावाह्यो Stk_2.11a नेत्रं नेत्रेण संकल्प्य SvaT_2.211c नेत्रं पाशुपतं च यत् Stk_1.14b नेत्रं मध्ये च संस्थितम् SvaT_2.111b नेत्रं सप्ताक्षरं शुभम् KubjT_7.41d नेत्राधिष्ठितभास्वरा KubjT_15.72d नेत्रान्ते करजाक्रान्ते SvaT_7.274c नेत्रे बद्धा तु नेत्रेण SvaT_4.61c -नेन स्याद्वत्सरो ऽस्य च SvaT_11.273b नेमयः कटकाकारा MrgT_1,13.44a नेमिर्या मस्तकोपान्ते MrgT_1,13.45a नेशत्यात्मानमात्मना MrgT_1,5.12b नेष्टं किंचिन्न साधयेत् MrgT_1,13.92d नेहत्रे तु सुखं तस्य KubjT_3.110c नैकत्र तदपेक्षातः MrgT_1,2.19a नैकत्र स्थातुमर्हतः SRtp_216d नैको नापि जडात्मकः MrgT_1,6.7b नैतत्पश्यामि किञ्चन MrgT_1,9.18d नैतस्यास्ति महेश्वरि Dka_62d नैतावतालमिति भौवनतत्त्वपङ्क्तिम् MrgT_1,12.34c नैति तं जनकं रागं MrgT_1,10.11c नैमित्तिकमतः परम् SvaT_3.176b नैमित्तिकमथाचरेत् SvaT_4.33d नैमित्तिकांश तानाहुः SvaT_10.398c नैमिषं भैरवं तथा KubjT_23.107d नैरृतं खड्गहस्तकम् SvaT_9.33b नैरृतंबलमाक्रम्य SvaT_10.631a नैरृतः सदसत्पतिः SvaT_10.490d नैरृती वारुणी तथा KubjT_14.81b नैरृते नागकेसरम् SUp_6.74b नैरृतेन्द्रसुपूजिताः SvaT_10.631d नैरृतोमरुतोहन्ता SvaT_10.630a नैरृतो विकटोनाम SvaT_10.651a नैरृत्यकोणम् आश्रिता KubjT_24.74b नैरृत्यामग्निजिह्वं तु SvaT_2.179c नैरृत्या यावदैश्वरम् SvaT_3.67b नैरृत्यां ज्वलनप्रभम् SvaT_2.121d नैरृत्यां तु शिखा ज्ञेया Stk_7.8a नैरृत्यां दंष्ट्रिणो भयम् KubjT_19.82b नैरृत्यां दिशि चामुण्डा SvaT_10.1025c नैरृत्युत्तरसामीप्ये SvaT_10.144c नैव गृह्णीत साधकः Dka_66d नैवजानन्ति मोहिताः SvaT_10.666d नैव तत्फलमाप्नुयात् Stk_8.5d नैव पश्यति दुर्गतिम् KubjT_22.50d नैव पश्यति दुर्गतिम् KubjT_22.50d नैव पापं च सुव्रते SvaT_7.246d नैवमप्यविनाशि यत् SRtp_296d नैव लिप्यति तद् दोषैस् SUp_5.42c नैव सिद्धिप्रदाः स्मृताः VT_138b नैव सिद्ध्यते सर्वदा Stk_16.7d नैवं विद्येश्वरो मायाम् SRtp_69a नैवं हेतुरदृष्टायां SRtp_224c नैवास्ति किञ्चित् कर्तव्यम् KubjT_25.171c नैवेद्यफल्गुषालिभ्यां KubjT_19.123a नैवेद्य भोजनार्थं यः SUp_6.44a नैवेद्यम् उपकल्पयेत् SUp_6.1b नैवेद्यम् उपकल्पयेत् SUp_7.77b नैवेद्यं किंचित् स्वीकृत्य ToT_3.71c नैवेद्यं किंचित् स्वीकृत्य ToT_3.79e नैवेद्यं विविधं दत्त्वा SvaT_3.87a नैवेद्यानि निवेदयेत् SvaT_2.131b नैवेद्यानि निवेदयेत् SvaT_4.44d नैवेद्यानि पृथक् पृथक् KubjT_23.136d नैवेद्यान् विविधाकारान् SvaT_3.96c नैवोर्ध्वं धारयेच्चित्तं Dka_38a नैःस्पृह्यस्य परां कोटिं BhStc_73c नोक्तः केनचिदप्रियम् MrgT_3.84b नोच्चरेच्छास्त्रपद्धतिम् SvaT_5.51b नोच्चारयेच् च तद्वाक्यम् SUp_7.37c नोच्छ्वसेन् मासम् एकं तु KubjT_19.59a नोत्क्रामन्ति भयात्पदम् MrgT_1,13.124b नोत्तीर्णं ताभ्य एव तत् MrgT_3.41b नोत्थापयेत् सुखासीनं SUp_7.31a नोदं गन्धर्वकिन्नरैः KubjT_21.108b नोपसर्गभयं क्वचित् SvaT_10.264b नोपहन्येत तद् यथा SUp_5.9d नो विस्तरेण पुरुषाः पशुपाशरूपम् MrgT_1,5.18d नौमि कट्टारिकोद्यताम् KubjT_22.42b नौमि दुष्टप्रमर्दनीम् KubjT_22.34d नौमि दुष्टाङ्गभञ्जनीम् KubjT_22.41d नौमि लक्ष्मीविवर्धनीम् KubjT_22.25d नौमि शत्रुविनाशनीम् KubjT_22.28d नौमि सर्वार्थसिद्धिदाम् KubjT_22.26d नौमि सर्वार्थसिद्धिदाम् KubjT_22.27d नौरिवोत्तारणं परम् SvaT_10.682b नौरिवोत्तारणं परम् SvaT_10.707d न्यग्रोधफलभोजनाः SvaT_10.233d न्यग्रोधफलमश्नतः MrgT_1,13.89b न्यग्रोधश्च सुपार्श्वे तु SvaT_10.196a न्यग्रोधाश्वत्थपत्रेषु MrgT_3.13a न्यग्रोधौ चोत्तरान्तिकाः MrgT_1,13.73d न्यसितव्या वरानने SvaT_5.8b न्यसितव्यो वरारोहे SvaT_2.248c न्यसेत्क्रमेण देवेशि SvaT_2.43a न्यसेत् पद्मं चतुर्दलम् VT_221b न्यसेत् पादतले मन्त्री VT_71c न्यसेद् अङ्गे यथोदितम् KubjT_18.36d न्यसेद् अष्टविधाङ्गं तु KubjT_18.35c न्यसेदस्त्रं च मन्त्रज्ञो Stk_2.12c न्यसेद् गजपटोलांश् च SUp_6.79c न्यसेद्दिगीश्वरान्दिक्षु MrgT_3.100a न्यसेद् वै बीजपञ्चकम् VT_80b न्यस्तव्यं तु यद् आदौ तु ? VT_204c न्यस्तव्यं बीजपञ्चकम् VT_212b न्यस्तव्या कलशे तु सा KubjT_10.57b न्यस्तव्या तु यथाक्रमम् VT_133b न्यस्तव्यानि यथाक्रमम् VT_61d न्यस्तव्या वीरविन्दते SvaT_2.63b न्यस्तव्रताङ्गः सत्पत्नी- MrgT_3.10a न्यस्तं सर्वाङ्गिकं मन्त्रं KubjT_8.101a न्यस्ता तस्मिन् प्रवर्तते KubjT_6.99d न्यस्त्वा षोडशवारेयं KubjT_18.81a न्यस्यान्तःकरणं भवेत् SvaT_3.140d न्यस्यार्घादीन् प्रकल्पयेत् SvaT_3.75d न्यायतः सुरपूजितम् MrgT_1,1.21d न्यायतो न्यायवर्तिभ्यः MrgT_3.29c न्यासमण्डलभृत्तनुम् KubjT_18.75d न्यासमात्रं समाख्यातं KubjT_5.138a न्यासमात्रेण चावेशम् KubjT_18.60a न्यासम् आलभनं कुर्याद् VT_77a न्यासं कृत्वा तु पूर्वकम् KubjT_8.50b न्यासं कृत्वा शरीरे तु KubjT_8.51c न्यासं च समुदाहृतम् VT_61b न्यासं देहस्य भाविनि KubjT_18.87d न्यासं वक्ष्यामि दुर्लभम् KubjT_18.90b न्यासः प्रोक्तो गमागमे KubjT_5.146b न्यासो ऽयं परिकीर्तितः KubjT_18.93d न्यूनातिरिक्ते देवेशि SvaT_3.120a न्यूनाधिकनिमित्ततः SvaT_10.421d न्यूनाधिकं महादेवि ToT_5.36a न्यूनाधिकं महेशानि ToT_5.37a न्यूना साध्यस्य कीर्तिता Stk_16.6d पकारे देवता राजा KubjT_21.78a पकारो लोहितो रुद्रो KubjT_24.8a पक्तिसंग्रहधारणाः MrgT_1,12.21d पक्वं च करमर्दकम् SUp_6.19d पक्वानन्दरसालाढ्यं KubjT_16.91a पक्षद्वयपरित्यागे Dka_39c पक्षद्वयसमुज्झितः SvaT_7.86b पक्षद्वयं परित्यज्य SvaT_7.86c पक्षद्वयेन मासस्तु SvaT_11.206a पक्षद्वये ऽपि ग्रहणं SvaT_7.88c पक्षद्वये ऽपि देवेशि SvaT_7.85a पक्षमासादितो ऽथवा KubjT_25.53d पक्षमासायनेषु च SvaT_7.139d पक्षसंधिस्त्वसौ ज्ञेयो SvaT_7.69c पक्षसंध्या तु सा स्मृता SvaT_7.82d पक्षस्तु परिकीर्तितः SvaT_11.205d पक्षः स तु विधीयते SvaT_7.65b पक्षान्तरे महेशानि ToT_5.13a पक्षिणः कामरूपिणः SvaT_10.456d पक्षिणः श्वापदादयः SvaT_10.193d पक्षिणां गरुडं चैव SvaT_10.383c पक्षिणां घातने कृते KubjT_5.47b पक्षिराजो महाबलः SvaT_10.472d पक्षैकं तस्य देवेशि KubjT_23.49c पक्षो ऽनैकान्तिकः स्मृतः MrgT_1,11.11d पक्षो मास ऋतुस्तथा SvaT_4.283d पक्षो मासश्च वेला वि- SvaT_7.4a पङ्कजं च चतुर्-दलम् गोर्स्(2)_18 (=1|11)b पङ्कजं यच् चतुर्दलम् गोर्स्(1)_11b पङ्कस्थं कमलं यथा KubjT_9.62d पङ्काम्बुकण्टकासङ्गो MrgT_4.49a पङ्के गाव इवाचलाः MrgT_1,13.155d पङ्क्तित्रयमतः शृणु SvaT_10.1074b पङ्क्तित्रयं समाख्यातम् SvaT_10.1086c पङ्क्तिदोषैर् न लिप्यते SUp_5.4d पङ्क्ति रत्नं च पञ्चकम् KubjT_24.95b पङ्क्तिरेषा तृतीयका SvaT_10.1061d पचने दहने चैव SvaT_12.5c पञ्च कर्मेन्द्रियाणि च SRtp_98d पञ्चकं कथयामि ते KubjT_14.11d पञ्चकं च ततः पुनः KubjT_24.96b पञ्चकं तत् तु विज्ञेयं KubjT_14.41a पञ्चकारणकं ततः KubjT_25.45b पञ्चकारणरूपेण SvaT_11.16c पञ्चकारणसंयुक्ता SvaT_11.28c पञ्चकृत्योपयोगिभिः MrgT_1,3.8d पञ्चकेन निबद्धं तु KubjT_23.8a पञ्चकोट्यो वरानने SvaT_10.30b पञ्चकोन्मत्तसंयुताम् SvaT_13.36d पञ्चगव्यसमं ज्ञेयम् SUp_6.221a पञ्चगव्यं चरुं चैव SvaT_1.10a पञ्चगव्यं पिबेत् पूर्वं SvaT_3.213a पञ्चगव्यं शिशुः पिबेत् SvaT_3.192d पञ्चगव्याय पात्रं तु SvaT_3.54c पञ्चगव्येन मण्डलम् SvaT_3.70d पञ्चगव्येन मण्डलम् SvaT_3.77b पञ्चगव्येन लिप्त्वादौ SvaT_3.91a पञ्चगव्येन सम्प्रोक्ष्य SvaT_3.67c पञ्चगव्येन संशोध्य SUp_2.23a पञ्च चाथ चतुष्टयम् SvaT_2.212d पञ्चचूडाश्च वायुपाः MrgT_1,13.131b पञ्च चैव वरानने VT_66d पञ्चतत्त्वपरिष्कृतम् VT_21b पञ्चतत्त्वव्यवस्थिताम् Stk_8.1b पञ्चतत्त्वस्य मध्यगम् KubjT_23.168d पञ्चतत्त्वं विशोधयेत् ToT_4.24d पञ्चतत्त्वाध्वव्यापकान् SvaT_3.181b पञ्चतत्त्वाश्रयो मुने MrgT_1,13.196b पञ्चतत्त्वी यदा शोध्या SvaT_5.12c पञ्चतत्त्वेन पार्वति ToT_9.8d पञ्चतत्त्वेन सुन्दरि ToT_9.43d पञ्चत्रिंशच्च कोटयः MrgT_1,13.113b पञ्चत्रिंशच्च लक्षाणि Stk_16.15a पञ्चत्रिंशत्तु नरकाः SvaT_10.76a पञ्चत्रिंशत्प्रवक्ष्यामि SvaT_10.83a पञ्चत्रिंशत्स्मृताः कोट्यो SvaT_10.341a पञ्चत्रिंशद्यदा वैते SvaT_10.77c पञ्चत्रिंश स्मृता वर्णाः KubjT_7.79a पञ्चत्वं याति शीघ्रतः KubjT_23.8b पञ्चदशाक्षरं हृदयं KubjT_7.31a पञ्चदश्यां च वर्तनम् MrgT_3.15d पञ्च देव्या उदाहृताः KubjT_24.102b पञ्चदेव्या चतुष्टयम् VT_163b पञ्चदैवसिकं कार्यम् KubjT_25.53a पञ्चदोषविनिर्मुक्तं SUp_5.10a पञ्चद्रव्यभृतं पात्रं KubjT_10.131c पञ्च द्वीपानि देवेशि KubjT_20.60c पञ्चद्वीपान्विता काली KubjT_20.62a पञ्चद्वीपोपचारो ऽयम् KubjT_20.14a पञ्चधा तु विपर्ययः SvaT_11.128b पञ्चधा तु व्यवस्थिता SvaT_5.80d पञ्चधा तु व्यवस्थिता SvaT_5.81d पञ्चधा त्व् अमृतं प्रिये KubjT_18.62b पञ्चधा पञ्चदैवत्यः Stk_23.10a पञ्चधा पञ्चविंशकम् KubjT_14.41d पञ्चधा बिन्दुदीपितः Stk_21.9b पञ्चधा भिद्यते भूयः SRtp_86a पञ्चधा भेदयेच्च तम् SvaT_7.133d पञ्चधावस्थितो बिन्दुर् SvaT_5.78a पञ्चधा ह्य् अधिकारो ऽयं KubjT_14.12c पञ्चनाड्यः प्रकीर्तिताः ToT_8.5d पञ्च नाभिगता भद्रे KubjT_20.61a पञ्चपञ्चकतत्त्वस्थम् SvaT_7.231c पञ्चपञ्चकमेतद्धि SvaT_7.234a पञ्चपञ्चकलान्वितम् SvaT_4.379b पञ्चपञ्चकलान्वितम् SvaT_4.385b पञ्चपञ्चकलान्विते SvaT_10.1220b पञ्चपञ्चकसंयुक्तो SvaT_6.13c पञ्च पञ्च च विद्यास्त्रं KubjT_17.22a पञ्च पञ्च तथा पञ्च KubjT_19.29a पञ्च पञ्च तथा पञ्च KubjT_20.32a पञ्च पञ्च तथा पञ्च KubjT_23.9a पञ्च पञ्च तथा पञ्च KubjT_23.55c पञ्च पञ्चसु वर्तते SRtp_95b पञ्च पञ्चसु विन्यसेत् SvaT_4.457d पञ्च पञ्चसु सर्वासु SvaT_4.477a पञ्चपञ्चादिभिः क्रमात् KubjT_14.33d पञ्चपञ्चान्तकावधिम् KubjT_23.10b पञ्च पञ्चाहुतीर्हुत्वा SvaT_10.413a पञ्चपूर्णाहुतीर्दद्यात् Stk_8.10a पञ्चप्रकारको ह्य् आत्मा KubjT_23.104c पञ्चप्रणवपूर्वान्तं SvaT_9.11c पञ्चप्रणवपूर्वेण SvaT_6.50c पञ्चप्रणवभेदिताः KubjT_5.74d पञ्चप्रणव-m-आद्यन्तं KubjT_8.61c पञ्चप्रणव-m-आद्यन्ता KubjT_7.23c पञ्चप्रणव-m-आद्यन्ता KubjT_7.32c पञ्चप्रणव-m-आद्येन KubjT_8.52a पञ्चप्रणव-m-उद्धारं KubjT_5.34a पञ्चप्रणव-m-उद्धारं KubjT_5.40c पञ्चप्रणवम् उद्धृतम् KubjT_5.41d पञ्चप्रणवसम्पुटाः KubjT_7.79b पञ्चप्रणवसम्पुटे KubjT_23.156b पञ्चप्रणवसंयुक्तं SvaT_6.50a पञ्चप्रणवसंयोगाज् SvaT_6.3c पञ्चप्रहरवाहेन SvaT_7.181a पञ्चबाणधरं देवं KubjT_11.71c पञ्चबीजैर् मुखकोषं KubjT_17.84c पञ्च बुद्धीन्द्रियाणि तु SvaT_10.924b पञ्च बुद्धीन्द्रियाण्यासन् SRtp_99a पञ्चब्रह्मकलाभिश्च SvaT_11.11a पञ्चब्रह्माङ्गसहितः SvaT_10.1193a पञ्चब्रह्माण्यथाङ्गानि SvaT_3.19a पञ्च ब्रह्मान्यथाङ्गानि SvaT_2.129c पञ्चभिर्ब्रह्मभिर्देवित् SvaT_10.385a पञ्चभिश्च महाज्ञानैर् SvaT_11.11c पञ्चभिश् चोपपातकी KubjT_8.93b पञ्चभिस्तांस्तु संगुण्य SvaT_7.126c पञ्चभिस्तु युतस्त्वेभिः SvaT_6.29a पञ्चभिः कलशैर्भद्रे SvaT_4.455c पञ्चभिः प्रणवैः सह KubjT_25.208b पञ्चभिः शुद्धिर् इष्येत KubjT_5.50c पञ्चभूतात्मको देहः Dka_81a पञ्चभूतात्मभुवनं SvaT_4.270c पञ्च भूतानि तेषु वै KubjT_23.11b पञ्चभौमं त्रिभौमं वा SUp_2.16a पञ्चभौमं त्रिभौमं वा SUp_6.135a पञ्चमन्त्रकहातनुः SvaT_10.1224b पञ्चमन्त्रतनुर्देवः MrgT_1,13.197c पञ्चमन्त्रतनुः श्रीमान् SRtp_268c पञ्चमन्त्रमहातनुम् Stk_22.2b पञ्चमन्त्रमहातनुः SvaT_10.1206d पञ्चमन्त्रमहातनुः SvaT_11.302d पञ्चमन्त्रमहात्मना SvaT_8.29b पञ्चमस्तु परः सूक्ष्मो Stk_22.14c पञ्चमस्वरयोजितम् KubjT_7.76d पञ्चमस्वरसंयुक्तं KubjT_7.71a पञ्चमं च विधानतः SvaT_1.62d पञ्चमं तन्त्रिनिर्घोषं KubjT_11.23c पञ्चमं तु तदग्रतः KubjT_7.42d पञ्चमं तु पदादिस्थं KubjT_7.40c पञ्चमं परिकीर्तितम् KubjT_5.18d पञ्चमं पीठनायकम् KubjT_2.103d पञ्चमं पीठमध्यस्थं KubjT_24.94a पञ्चमं बीजम् उच्यते VT_64b पञ्चमं मोक्षदं नृणाम् KubjT_1.23b पञ्चमं यद्भवेद्वक्त्रं SvaT_1.49c पञ्चमं य-स-मध्यस्थं KubjT_5.39a पञ्चमं शक्तिविषुवत् SvaT_4.317c पञ्चमं स्थानम् आक्रमेत् KubjT_7.85b पञ्चमः परिकीर्तितः SvaT_5.60d पञ्चमान्तं कुलान्तिकम् KubjT_20.32b पञ्चमान्ते व्यवस्थिता SvaT_5.66d पञ्चमावस्थयोगेन KubjT_16.99c पञ्चमासान् स जीवति KubjT_23.26d पञ्चमी चलनी नाम KubjT_15.7a पञ्चमीति प्रकीर्तिता ToT_1.9b पञ्चमी तु परा कला SRtp_114d पञ्चमी या परा योनिस् KubjT_17.69a पञ्चमुद्राधरो वापि KubjT_25.31c पञ्चमुद्रा भवेद् देवि KubjT_25.45a पञ्चमुद्राव्यवस्थितः KubjT_25.45d पञ्चमुद्राः प्रदर्शयेत् ToT_4.33d पञ्चमे दिव्यकल्पे तु KubjT_20.10a पञ्चमेन तु योगेन KubjT_13.22a पञ्चमे नन्दिनी नाम SvaT_10.994a पञ्चमेन विभेदितः SvaT_1.83d पञ्चमे पथि देवेशि SvaT_10.470a पञ्चमे विनियोजयेत् Stk_1.11b पञ्चमो न वहेच्छब्दः SvaT_5.80a पञ्चमोर्ध्वक्रमो देव्या KubjT_16.86c पञ्चम्यां सुसमाहितः VT_16d पञ्चयोजनमात्रेण KubjT_3.124a पञ्चयोजनसाहस्रं SvaT_10.228a पञ्चयोन्याः स्वरूपेण KubjT_5.75a पञ्चरङ्गकसूत्रेण SvaT_9.57c पञ्चरत्नकृताटोपं KubjT_18.75a पञ्चरत्नविभूषितम् KubjT_18.41d पञ्चरत्नविभेदकम् KubjT_18.67d पञ्चरत्नं प्रपूजयेत् KubjT_24.104b पञ्चरत्नं सतद्ग्रहम् KubjT_3.113b पञ्चरत्नादियोगस्य KubjT_18.66c पञ्चरत्नोपशोभितम् KubjT_18.61b पञ्चरात्रं त्रिरात्रं वा VT_177a पञ्चरात्रं हरिमखे MrgT_3.56c पञ्चरूपां विचिन्तयेत् SvaT_12.160d पञ्चलक्षं महाभोगैर् SUp_6.239c पञ्चलक्षं स्थितो जपेत् Stk_16.9b पञ्च लक्षाणि कीर्तिता SvaT_11.228d पञ्चलक्षाः प्रकीर्तिताः ToT_8.3b पञ्चवक्त्रतनूद्भूतं KubjT_12.86a पञ्चवक्त्रधरः शान्तः SvaT_10.1248a पञ्चवक्त्रयुतानि च SvaT_2.107b पञ्चवक्त्रस्त्रिलोचनः SvaT_10.1227d पञ्चवक्त्रं तमेव हि ToT_1.12b पञ्चवक्त्रं तु संकल्प्य SvaT_2.210a पञ्चवक्त्रं त्रिनेत्रं च ToT_1.8a पञ्चवक्त्रं विशालाक्षं SvaT_2.89c पञ्चवक्त्रं शवारूढं SvaT_9.7a पञ्चवक्त्रः शतास्यश्च SvaT_10.40c पञ्चवक्त्रः सुतेजस्को SvaT_10.1154c पञ्चवक्त्रा त्रिलोचना SvaT_10.1159d पञ्चवक्त्रा महावीर्या SvaT_10.1253a पञ्चवक्त्रा सुशोभाढ्या SvaT_10.1233a पञ्चवक्त्रास्त्रिनेत्राश्च SvaT_2.120a पञ्चवक्त्रास्त्रिनेत्राश्च SvaT_10.1243a पञ्चवक्त्रास्त्रिलोचनाः SvaT_10.1146d पञ्चवक्त्राः स्मृताः सर्वा SvaT_10.1218c पञ्चवक्त्राः स्मृताः सर्वे SvaT_2.111c पञ्चवक्त्रेण देवेशि ToT_2.25a पञ्चवक्त्रेण देवेशि ToT_6.43c पञ्चवक्त्रेन्दुशेखरः SvaT_10.1238b पञ्चवक्त्रैस्त्रिलोचनैः SvaT_10.1202d पञ्चवक्त्रो महातनुः SvaT_10.1231b पञ्चवक्त्रो विशालाक्षो SvaT_10.1216a पञ्चवर्गान्तबिन्दुकम् VT_54b पञ्च वर्षसहस्राणि SvaT_11.223c पञ्चवर्षसहस्राणि SUp_6.23a पञ्चविंशकभेदस्य KubjT_16.58a पञ्चविंशकम् अज्ञानं SUp_1.12a पञ्चविंशकमेतच्च SvaT_2.46a पञ्चविंशकयोगस्य KubjT_16.81a पञ्चविंशच् छिखाभाजि VT_126a पञ्चविंशतिकोषस्थं VT_129c पञ्चविंशतिकोषस्थं VT_133c पञ्चविंशतिकोष्ठस्थं VT_62c पञ्चविंशतितत्त्वानि VT_243c पञ्चविंशतिमण्डले KubjT_16.41d पञ्चविंशतिमध्यादौ KubjT_16.35c पञ्चविंशतिमासेन KubjT_16.97c पञ्चविंशतियोजितम् VT_135b पञ्चविंशपदं प्रिये KubjT_5.27d पञ्चविंश समाख्यातम् KubjT_7.72a पञ्चविंशात्मकं मध्ये KubjT_16.39a पञ्चविंशान्तकाविधिम् KubjT_23.11d पञ्चविंसान्तमध्यगाम् KubjT_16.50b पञ्च वै दक्षिणायने SvaT_7.160b पञ्चव्याप्तम् अतः सर्वं KubjT_7.8c पञ्चव्याप्त्यन्तगोचरम् KubjT_10.10b पञ्चशाखासुशोभितम् SUp_4.4b पञ्चशालाण्डिकैर् युक्तं SUp_6.136a पञ्चशिष्यास्तथाचार्या SvaT_10.1116a पञ्चशृङ्गाटकाधारां KubjT_6.43c पञ्चशृङ्गाटकासीनं KubjT_6.46a पञ्च श्लोकान् पठेत् तु यः KubjT_1.21b पञ्च षड्बिन्दुलाञ्छिता SRtp_111b पञ्चसंज्ञाप्रतिष्ठिता SvaT_3.182b पञ्चसंमार्जनीतोयं SUp_6.58c पञ्चसंस्थानगामिनीम् Stk_22.17d पञ्चस्कन्धः परो मार्गः MrgT_1,13.195a पञ्चस्थानकलात्मसु SvaT_4.511d पञ्चस्रोतसि शाङ्करे MrgT_1,7.6b पञ्चस्रोतो ऽभिलक्षितम् MrgT_1,1.23d पञ्चस्रोतोमुखः शान्तः SRtp_280c पञ्चहस्तसमुच्छ्रितम् SUp_4.9b पञ्चाक्षरप्रयोगेण Stk_21.5c पञ्चाक्षरम् उदाहृतम् KubjT_5.2d पञ्चाक्षरेण देवेशि ToT_6.53c पञ्चाग्निं जलशायिताम् SvaT_12.53d पञ्चाङ्गेन पिशाचस्य SvaT_9.76a पञ्चाण्डकबिभूषितम् SUp_4.12b पञ्चात्मानं यदा ज्ञातं KubjT_23.129c पञ्चात्मानः कथं देव KubjT_25.1a पञ्चाधिपास्तु तिष्ठन्ति SvaT_10.922a पञ्चाधिष्ठेयगोचरा SRtp_270d पञ्चानां बिन्दुसंज्ञितः SRtp_272b पञ्चानां रूपलक्षणं SvaT_7.305b पञ्चान्तकः पञ्चशिखः SvaT_10.635a पञ्चान्तकैकवीरौ च SvaT_10.1067c पञ्चान्तकैकवीरौ च MrgT_1,13.149c पञ्चान्तगुणयोगतः KubjT_19.36b पञ्चाब्दं पञ्चदिवसैः SvaT_7.177c पञ्चामृतैस् तथा चान्यैर् KubjT_24.108c पञ्चाम्नायफलप्रदः ToT_5.5b पञ्चार्थं गुह्यमेवाहू SvaT_10.1134a पञ्चार्थाः सर्वदेहिनाम् SvaT_10.927b पञ्चावर्ताद् विशुध्येत KubjT_5.62c पञ्चावस्थापरं व्रजेत् KubjT_19.49d पञ्चावस्थाप्रभिन्नस् तु KubjT_4.68a पञ्चावस्था समाख्याता KubjT_4.65c पञ्चावस्था[ s] तु रौद्रजाः KubjT_10.88b पञ्चाशगुणलक्षितम् KubjT_10.119d पञ्चाशच्च अधोज्ञेया SvaT_10.620a पञ्चाशच्च सहस्राणि MrgT_1,13.109a पञ्चाशत्कोटयश्चोर्ध्वं SvaT_10.619c पञ्चाशत्कोटयस्तु ताः SvaT_10.77b पञ्चाशत्कोटयो ज्ञेया SvaT_10.343a पञ्चाशत्कोटयो देवि SvaT_10.31c पञ्चाशत्तु सहस्राणि SvaT_10.328a पञ्चाशत्ते यथाक्रमम् SvaT_11.139d पञ्चाशत् पञ्चविंश वा KubjT_8.36d पञ्चाशत्पदभूषितम् KubjT_18.57d पञ्चाशदुच्छ्रयस्तस्य SvaT_10.323a पञ्चाशदुपरि स्थितः SvaT_10.439b पञ्चाशद् ऊनम् एकेन KubjT_4.78c पञ्चाशद्भिश्च भूतले SvaT_10.870d पञ्चाशद्योजनस्थितः SvaT_10.434d पञ्चाशद्योजनादूर्ध्वम् SvaT_10.424c पञ्चाशद्योजने ते वै SvaT_10.438c पञ्चाशद्रैवतः स्मृतः SvaT_10.437b पञ्चाशद्वर्णभूषिता ToT_9.14b पञ्चाशद्वर्णरूपस्थे KubjT_24.131a पञ्चाशद्वर्णरूपिणी ToT_9.32d पञ्चाशद् वा विकल्पना KubjT_24.156b पञ्चाशद्व्युत्क्रमेणैव KubjT_24.3c पञ्चाश पतयस् तु ते KubjT_20.49d पञ्चाशभेदभिन्ना सा KubjT_6.83c पञ्चाशभैरवोपेता KubjT_22.9c पञ्चाश मणयो महान् KubjT_11.18d पञ्चाशाक्षमया तन्तु[r] KubjT_23.87c पञ्चाशीतिश्च लक्षाणि SvaT_10.517a पञ्चाशैकोन वै देव्या KubjT_6.91a पञ्चाष्टकमतः परम् SvaT_9.43d पञ्चाष्टकं मूर्तयो ऽष्टौ SvaT_10.976a पञ्चाष्टका नियोक्तॄणां MrgT_1,13.136a पञ्चाष्टके पुराणि स्युः SvaT_10.895a पञ्चाष्टकेषु ये वर्णाः SvaT_10.891c पञ्चाहं केशवस्य च SvaT_4.545b पञ्चाहान् मृत्युलक्षणम् KubjT_23.100b पञ्चाहावान्तरे काले KubjT_23.101c पञ्चाहुतिप्रयोगेण SvaT_10.416c पञ्चीकरणमाचरेत् ToT_4.25b पञ्चैतानि च तत्त्वानि Stk_8.2a पञ्चैते गुणवत्तराः KubjT_8.61b पञ्चैते मुक्तिभाजनाः SUp_1.36d पञ्चैते शम्भुनादिष्टाः KubjT_25.27c पञ्चैव परिकीर्तिताः SvaT_7.134b पञ्चोद्घाताश्च चत्वारस् Stk_2.4a पञ्चोद्घातांस्ततो दत्त्वा SvaT_5.61a पञ्चौंकारैः खिलं न्यसेत् KubjT_17.84d पटगर्भं च कम्बलम् SUp_6.256d पटद्वयं भवेत् स्थाप्य SUp_4.2c पटलान्तरिता दृष्टिर् KubjT_20.78a पटव्यक्तिः प्रकाश्यते MrgT_1,9.21b पटस्तन्तुगणाद्दृष्टः MrgT_1,9.7a पटस्येव कुटी ततः SRtp_68b पटहैः काहलैश्चैव SvaT_10.746a पटाकारावरोधकम् MrgT_1,9.20d पटादेस्तद्व्युदासतः MrgT_1,9.21d पटासत्त्वे पटार्थिनः MrgT_1,9.14b पटीसान्य् उत्तरे स्थाप्य SUp_6.79a पटैर् वा वर्णकान्वितैः SUp_6.136d पट्टकार्पासिके ऽपि वा KubjT_23.86d पट्टवस्त्रपरीधानां ToT_9.40a पट्टः संकुल एव च SvaT_10.48b पठनाद् एव संसिद्धा KubjT_7.94c पठिते ' स्मिन् प्रजायते KubjT_18.50d पठ्यते ह्यज ईश्वरः Dka_52b पणवैर्वेणुवीणाभिर् SvaT_10.745c पणवैस्तालवाद्यैश्च SvaT_10.585c पण्डितः स महाभागः Dka_7a पण्डिताश्च तथा मूर्खाः SvaT_10.244a पण्डितो ऽहं सुभक्तो ऽहं KubjT_12.14c पण्डुरो लोहितस् तथा गोर्स्(2)_72b पतत्यपि निवृत्तये MrgT_1,5.4b पतत्येव न संशयः Stk_21.11b पतनं दन्तकोशानाम् SvaT_4.21a पतनं हर्म्यपर्वतात् SvaT_4.20b पतन्तीं यः प्रपश्यति SUp_4.55b पतयश्च शतात्यये SvaT_11.283d पतयः परतः शिवः MrgT_1,13.162b पताकादीर्घिकाकीर्णैर् SvaT_10.450c पताकाध्वजसंकुलैः SvaT_10.575b पतिकृत्याधिकारिणः SRtp_29d पतिकृत्याधिकारेषु SRtp_279c पतितम् ईश सोमं हि KubjT_18.26a पतितं सुरनायिके KubjT_18.4b पतितः स्फुटितः कणैः KubjT_3.92b पतिताञ्छ्वपचानपि SvaT_3.210d पतिता बिन्दुना सह Stk_13.10b पतितो निर्झरो यथा SvaT_10.1014d पतित्वे सम्व्यवस्थिताः KubjT_15.49d पतित्वे संव्यवस्थितः KubjT_14.46b पतिमात्र्यो ऽत्र संस्थिताः KubjT_16.13d पतिर् एको विसुद्धिराट् KubjT_16.81d पतिर् दासं करिष्यति VT_283b पतिर् देवि प्रचक्ष्यते KubjT_9.27d पतिं विज्ञाय निर्मलम् Dka_80d पतीनां ग्रन्थितत्त्वतः MrgT_1,4.9b पत्त्रच्छेदं विवर्जयेत् Dka_70b पत्त्रपुष्पेन्धनं समित् SUp_7.26b पत्त्रमालाफलं वद ToT_9.28d पत्त्रसंख्या च कीर्तिता SUp_6.86b पत्त्राणि च विशेषतः SUp_6.45d पत्त्रे चाभ्यासमाचरेत् ToT_9.10b पत्त्रैः पुष्पैश् च शोभनम् SUp_6.44b पत्नीपुत्रादिसंयुतः SUp_5.25b पत्नीपुत्रादिसंयुतः SUp_7.97b पत्या स्कन्धान्तरेरितम् MrgT_1,11.27d पत्युराज्ञानुवर्तिनः SRtp_287b पत्युराविष्करोत्युच्चैः SRtp_267c पत्राग्रतो न्यसेल्लेखां SvaT_5.27a पत्रान्तरालयोगाच्छून्यमिवात्मा ततो भाति Stk_10.28/a पत्राष्टकसमोपेतं SvaT_2.270c पत्राष्टके न्यसेद्वर्णान् SvaT_5.38c पत्राष्टके ऽप्यघोरस्य SvaT_9.80c पत्रेष्वेवं समालिखेत् SvaT_9.80b पथत्रयगतं प्रिये KubjT_6.71b पथम् एतद् उदाहृतम् KubjT_25.75d पथं नाडीत्रयं प्रोक्तम् KubjT_25.76a पथित्रयव्यवस्थिताः SvaT_7.157b पथि प्रयान्तं यान्तं च SUp_7.32a पथि रौद्रे नियुक्तो ऽयं KubjT_25.16c पदक्रमस्य मध्यस्था KubjT_17.78c पदग्रन्थिविभञ्जकम् KubjT_17.61b पदग्रन्थिसमालब्धस् KubjT_18.1a पदचारेण योगिना KubjT_18.103d पददेहं पदोद्भवम् KubjT_18.76d पददेहोपदेशेन KubjT_18.77a पदद्वयं समाख्यातं KubjT_17.111a पदन्यासक्रीडापरिचयम् इवारब्धुमनसश् Saul_91a पदपत्त्रविभूषितम् KubjT_16.1b पदपत्त्रोर्ध्वगं पद्मं KubjT_15.2a पदपिण्डं चतुर्विधम् KubjT_11.48b पदभाजो भवन्ति ते MrgT_1,5.3b पदभाण्डं तु तत्र वै KubjT_15.44b पदभावे प्रसिद्धधीः KubjT_25.26d पदभुक्तिगतानां तु KubjT_14.73a पदभुक्तिमतानां च KubjT_18.99a पदभेदगता ह्य् एका KubjT_5.100a पदभेदस् तु विद्याया KubjT_5.32c पदमन्त्रा यथा स्थिताः KubjT_17.85b पदम् अन्यत् तृतीयकम् KubjT_5.3b पदमप्यन्यतो व्रजेत् MrgT_3.104d पदमानम् अशेषं तु KubjT_17.112a पदमार्गविदानां तु KubjT_18.121c पदमार्गं सुदुर्लभम् KubjT_18.129b पदमासाद्यते पुम्भिर् SRtp_89a पदमेकं मन्त्र एको SvaT_4.196a पदयोगक्रियाध्वरम् KubjT_18.128d पदयोगसमन्विताः KubjT_18.110b पदरूपसमायुक्तं KubjT_14.94a पदविद्यां यदा यजेत् KubjT_5.81d पदविंशतिराख्याता SvaT_4.172c पदसङ्ख्या समस्तस्य KubjT_5.80a पदसृष्टिं विनिर्मिते KubjT_14.71d पदस्था कुब्जिका चान्या KubjT_17.51c पदस्थेन तु योगेन KubjT_17.24a पदस्थौघमहार्णवम् KubjT_18.125d पदस्यापि हि रूपो ऽस्ति KubjT_18.129c पदं गच्छन्त्यनामयम् SvaT_1.70d पदं च तदनन्तरम् KubjT_5.78d पदं च पदभेदं च KubjT_5.1c पदं चित्ते तदा शम्भो BhStc_114c पदं चैव चतुर्थकम् KubjT_5.4b पदं चैव दशाक्षरम् KubjT_5.2b पदं चैव द्विपञ्चकम् KubjT_5.10d पदं जालन्धराख्यं तु KubjT_11.7c पदं ज्ञात्वाजरामरम् KubjT_17.112d पदं ते कान्तीनां प्रपदम् अपदं देवि विपदां Saul_88a पदं देव्यास् तु चाष्टमम् KubjT_24.55b पदं देव्याः समुद्धृतम् KubjT_24.42b पदं देह्य् एहि मे देव BhStc_89c पदं परममव्ययम् SvaT_11.90b पदं भावं प्रयुज्यते KubjT_10.69b पदं यत् समुदाहृतम् KubjT_5.4d पदं विद्यात् तृतीयकम् KubjT_24.44b पदं विंशमकं भवेत् KubjT_5.25b पदं सर्वगुणावहम् KubjT_5.13b पदं हंसः प्रकीर्तितः KubjT_18.111d पदाङ्गाभरणोज्ज्वला KubjT_17.78d पदाध्वा प्रोच्यते ऽधुना SvaT_4.251d पदाध्वे रामणी रमेत् KubjT_15.65b पदाध्वैवं समाख्यातः SvaT_4.253c पदानि विंशतिर्मन्त्रौ SRtp_106c पदान्तम् अनुवर्तिनी KubjT_19.40b पदान्ते व्यक्त-m-आश्रितः KubjT_11.82b पदान्येकादशात्रासन् SRtp_110c पदार्थजातं संसर्ग- SRtp_221a पदार्थपद-m-ईश्वरः KubjT_14.69d पदार्थपदयोगतः KubjT_18.73b पदार्थभेदनं शृणु SvaT_4.334b पदार्थविधिसंयुक्तं VT_348c पदार्थानां च निर्णयम् KubjT_19.105b पदार्थानीकसंकुलम् Stk_1.3b पदार्थान् भेदयेत्ततः SvaT_4.356d पदार्थार्थपदं यथा KubjT_17.86b पदार्थैकादशी ज्ञेया SvaT_4.335a पदासना तालपादा SvaT_10.838a पदिकादशिका सा च SvaT_4.254c पदेदं परिकीर्तितम् KubjT_18.99b पदे पदे सो ऽहमिति प्रपश्येत् Dka_60b पदे ब्राह्मे व्यवस्थितम् SvaT_11.161d पदे सत्यप्यतद्गुणाः MrgT_1,12.8d पदे स्वेच्छाप्रकल्पिते MrgT_4.6d पदैकादशिका ज्ञेया SvaT_4.184a पदैरत्र प्रतिष्ठिता SRtp_94b पदैः षोडशभिः सर्वं KubjT_17.66a पदोद्धारः प्रकीर्तितः KubjT_18.66d पद्मकं भद्रमेव वा SvaT_7.290d पद्मकिञ्जल्कम् आश्रिते KubjT_24.117d पद्मकेसरकर्णिकाः SvaT_3.11d पद्मगर्भ इति श्रुतम् SvaT_10.800b पद्मगर्भनिभानि च SvaT_10.697d पद्मगर्भपुरं चापि SvaT_10.829a पद्मगर्भसमप्रभा SvaT_10.813b पद्मगर्भसमप्रभे SvaT_10.808b पद्म-तन्तु-निभा शुभा गोर्स्(2)_50b पद्मनाडीनिबद्धेताः KubjT_23.12c पद्मनालनिबद्धैश्च SvaT_7.224a पद्मनालो ऽन्त्रसञ्चयः SvaT_15.5b पद्मपत्त्रम् अनौपम्यं KubjT_14.64a पद्मपत्रपलाशोत्थं SvaT_2.156c पद्मपत्रमथापि वा Stk_9.2d पद्म-पत्रम् इवाम्भसा गोर्स्(2)_89d पद्मपत्रायताक्षस्य SvaT_10.161c पद्मपत्रायतेक्षणा SvaT_10.834d पद्मपत्रायतेक्षणाः SvaT_10.308b पद्मपत्रायतेक्षणाः SvaT_10.555b पद्मबिल्वैरधिष्ठितम् SvaT_2.287d पद्ममध्ये व्यवस्थितः SvaT_12.105b पद्ममार्गविधायिन्यस् KubjT_14.94c पद्ममालाधरस्य तु SvaT_10.161b पद्ममालाविभूषिता SvaT_10.1232d पद्ममुद्रा त्रिधा प्रोक्ता KubjT_6.64a पद्ममुद्रा समाख्याता KubjT_6.55a पद्मरागमयो दिव्यः SvaT_10.766a पद्मरागसमद्युतिः SvaT_10.861b पद्मरागसमप्रभम् SvaT_10.902b पद्मरागसमप्रभम् KubjT_20.8b पद्मरागसमप्रभः SvaT_10.529b पद्मरागसमप्रभः SvaT_10.534d पद्मरागं समौक्तिकम् SUp_6.90b पद्मरागं सुशोभनम् SUp_6.99b पद्मरागाकृतीनि च SvaT_10.695b पद्मरागोपशोभिता SvaT_10.138b पद्मवर्णं मुखं भवेत् KubjT_23.41b पद्मश्चैव महापद्मः SvaT_10.34a पद्मश्चैव समाख्यातास् SvaT_10.221a पद्मषण्डैर्मनोरमे SvaT_9.39b पद्मसम्पुटमध्यस्थौ VT_175c पद्मसिंहासनासीनां SUp_6.118a पद्मसूत्रनिभाकारा KubjT_5.87a पद्मस्था पद्ममध्यस्था KubjT_17.77c पद्महस्तः सुलोचनः SvaT_2.75d पद्महस्तां सुलोचनाम् SvaT_3.68b पद्मं चाज्यमधुप्लुतम् VT_187b पद्मं तत्र विचिन्तयेत् SvaT_2.270b पद्मं तस्योपरि स्थितम् KubjT_8.18b पद्मं वै अष्टपत्त्रकम् KubjT_25.88b पद्मं सकेसरं देवि SvaT_2.163c पद्माकारेषु दिव्येषु SvaT_10.1149c पद्माकृतीनि ज्ञेयानि SvaT_10.894a पद्माक्षमाला सा प्रोक्ता KubjT_5.135a पद्माक्षा पद्मजा प्रोक्ता KubjT_5.121c पद्मानि चाप्यसंख्यानीत्य् SvaT_10.5a पद्मावदातरूपिण्यः SvaT_10.722a पद्माष्टकं ततो दिक्षु SvaT_5.33a पद्मासनस्थितो योगी KubjT_7.81c पद्मासनं समारुह्य गोर्स्(2)_83a पद्मासने भगवती SvaT_10.813a पद्मासनोन्नतोरस्कः SvaT_10.1251a पद्मासनोपविष्टं तु VT_96c पद्मासीनं समन्तात् स्तुतम् अमरगणैर् व्याघ्रकृत्तिं वसानं ToT_5.17e पद्माः षट्पञ्चपञ्चाशत् SvaT_10.522a पद्मिनीदलसङ्काशं KubjT_11.68a पद्मिनीषण्डमण्डितः SvaT_10.550b पद्मिनीषण्डमण्डितैः SvaT_10.104d पद्मैरर्बुदकोटिभिः SvaT_10.1208b प-ध-मध्यगतं गृह्य KubjT_7.63c प-ध-मध्ये शिखा ज्ञेया KubjT_4.82a पनसस्य रसं पीत्वा SvaT_10.217c पनसं नारिकेलं वा SUp_6.15a पनसानि च दिव्यानि SUp_6.34c पपात धरणीपृष्ठे SvaT_10.484c पप्रच्छेदं महामुनिः SUp_1.2d प-ब-मध्यं तथैव च KubjT_4.105b पयसा वापि शुद्धेन VT_393a पयः करणदोषतः SRtp_235d पयःपारावारः परिवहति सारस्वत इव Saul_75b पयोघृतवती चान्या KubjT_15.15c पयोमात्र्यो ऽष्ट विश्रुताः KubjT_15.27d पयोष्णी वारुणी शान्ता KubjT_15.27a परकर्म तथा देवि KubjT_5.10a परकायप्रवेशं च KubjT_17.43a परतत्त्वत्रयेण तु KubjT_18.109b परतत्त्वमनामयम् SvaT_7.155b परतत्त्वमनुस्मरन् SvaT_4.461b परतत्त्वमभिध्यायन् SvaT_8.17c परतत्त्वम् इदं स्मृतम् KubjT_12.66b परतत्त्वविदो ये तु SvaT_10.75a परतत्त्वे तु सुव्रते SvaT_7.57d परतत्त्वैकतानता SvaT_7.253b परतः परमो हंसः SvaT_6.27a परतः प्रणवान् पञ्च SvaT_6.25c परतः सूर्यसंनिभम् SvaT_10.923d परतो मण्डलं महत् SvaT_10.930b परत्रे बाध्यते तु सः KubjT_3.110d परत्रैवोपतिष्ठते SvaT_7.100d परत्व्' एका तु सा ज्ञेया KubjT_6.82c परदाररतानां च SvaT_10.55c परदारशतानि च SvaT_12.132d परदारसमाकुलम् KubjT_25.14b परदीक्षां प्रवक्ष्यामि SvaT_5.17c परदृष्टिसमुद्भवा KubjT_10.11b परधर्मेण वर्तयेत् SvaT_7.254d परप्रेर्याः पुनर्भूयो SvaT_10.1213c परब्रह्माभिख्यं रसयति रसं त्वद्भजनवान् Saul_99d परभावनया नित्यं SvaT_7.254c परभावादवाप्नुयात् SvaT_7.216d परभावेन संस्थितान् SvaT_10.1092b परमज्ञानदेशिकः SUp_1.16b परमं दिव्यरूपिणम् KubjT_24.65d परमं परिकीर्तितम् KubjT_9.28d परमं फलम् आप्नुयात् SUp_6.223d परमं मङ्गलं वदेत् SUp_7.81d परमं वद कौलेश KubjT_17.85a परमं शिवयोगिनः SUp_4.67b परमाक्षरनिर्णयः Stk_23.18d परमाक्षरवित् सदा Stk_23.23d परमाणुत्रिभागैक- ToT_8.11a परमाणुप्रमाणेन SvaT_11.288a परमाणुसमादिष्टः KubjT_25.8a परमाणुसहस्रांशान् SvaT_11.100a परमाणुः स उच्यते SvaT_10.15d परमात्मत्वबोधना SvaT_4.396b परमात्मनि साधकः ToT_4.8d परमात्मनि हृत्स्थिते SvaT_12.144b परमात्मविधानतः SRtp_121d परमात्मस्वरूपो ऽहं KubjT_23.147c परमात्मा तदा देवि SvaT_11.90c परमात्माथ कथ्यते SvaT_11.88d परमात्मा शिवो ऽव्ययः SvaT_11.12b परमात्मा शिवो ऽव्ययः SvaT_11.315b परमात्मा शिवो हंसस् त्व् SvaT_6.25a परमात्मा सकारो ऽयं KubjT_17.105c परमात्मैव वागात्मा SRtp_82a परमात्रं प्रकाशेत SRtp_257a परमानन्द-कारकम् गोर्स्(2)_3d परमानन्ददं मे ऽन्तस् CakBhst_18c परमानन्ददायिनम् BhStc_13d परमानन्ददेहाय CakBhst_2c परमानन्दलक्षणम् KubjT_12.66d परमानन्दसन्ततिम् SRtp_267d परमानन्दसम्पदा BhStc_2b परमार्थफलं नाथ BhStc_96c परमार्थमतिर्यतः Dka_69d परमार्थम् उदाहृतम् VT_258b परमार्थं प्रकीर्तितम् KubjT_23.60b परमार्थं यदा देव KubjT_3.37a परमार्थैकभावाय BhStc_11c परमार्थोपदेशतः KubjT_19.128b परमार्थोपदेशेन KubjT_20.1c परमार्थौ न पश्यति SUp_7.105d परमास्त्रप्रयोगेन KubjT_10.52c परमास्त्रस्य मध्ये तु KubjT_10.51a परमीकरणं कुर्याद् SvaT_3.96a परमीकरणं शृणु SvaT_3.20b परमीकरणं ह्य् एतन् VT_367a परमेशनियोगाच्च SvaT_10.973c परमेशमुखोद्गीर्णं SvaT_10.709a परमेशमुखोद्भवा SvaT_4.151b परमेशमुखोद्भूतं SvaT_10.683a परमेशस्य धीमतः SvaT_11.290d परमेशं नमस्कृत्य MrgT_1,1.1a परमेशाधिदैवते MrgT_3.79d परमेशानसंमताः SvaT_10.1045d परमेशेन भाषितम् Stk_9.1d परमेशेन वीरराट् SvaT_4.54d परमेशोपमा राग- MrgT_1,13.152a परमेश्वरहंसस्य BhStc_8c परमेश्वरेण प्रवर्तितम्] SvaT_9.110d परमैश्वर्यरूपा च SRtp_290c परमो योगसद्भावो SvaT_7.286c परया श्रद्धयार्चयेत् MrgT_3.89b परयोगप्रवर्तकम् Dka_15d परराष्ट्रविमर्दनम् VT_17b पररूपापकर्षणम् KubjT_17.45d परलोकनिमित्ताय SvaT_7.104a परलोके धनानि च SUp_6.166d परवृत्त्यवलम्बकः SvaT_7.87b परव्योम्नि व्यवस्थिताः SvaT_10.1028d परशुः समुदाहृताः SvaT_14.19d परश्च किरणश्चैव SvaT_10.1199c परश्च मनसा गम्य SvaT_4.358c परश्चावसरप्राप्तः MrgT_3.1c परश्वायुधहस्तकम् SvaT_2.92d परसंवित्स्वरूपायाः SRtp_256c परसामर्थ्यहरणं KubjT_17.47a परसारथिनेरितः KubjT_25.21d परसिक्तादपीठगात् MrgT_3.62d परस्तीरे प्रसन्नास्यां KubjT_22.39a परस्त्रियं हसेन् नित्यं KubjT_12.17c परस्परमगम्यास्ते SvaT_10.252a परस्परविरोधेन SRtp_315a परस्परं तु सञ्चिन्त्य KubjT_8.105a परस्परं लयं यान्ति SvaT_11.295a परस्परं विशिष्यन्ते MrgT_1,4.5c परस्मात्तु परं नास्ति Stk_23.12a परस्मिंस्तेजसि व्यक्ते SvaT_4.397c परस्य परमां विद्धि KubjT_11.6a परस्याः पतयः कृतौ MrgT_1,13.5b परहिंसारतात्मनाम् SvaT_10.55b परं चाज्ञापहारो ऽस्ति KubjT_23.128a परं चैव परापरम् KubjT_23.3b परं तत्त्वमनक्षरम् SvaT_7.237d परं तत्त्वमनामयम् SvaT_10.1277d परं तत्त्वमनुस्मरन् SvaT_2.20b परं तत्त्वमनुस्मरेत् SvaT_2.32d परं तत्त्वं प्रकाशते SvaT_7.315d परं तदात्मनो भोग्यं MrgT_1,10.23c परं तु षण्णवत्योर्ध्वं KubjT_23.7a परं परमकारणम् SvaT_2.98b परं परमकारणम् SvaT_4.397b परं पारं तितीर्षवः CakBhst_44b परं पुष्टिविवर्धनम् KubjT_8.49d परं बिन्दुः समाख्यातो KubjT_4.51c परं बीजं तथा मूलम् KubjT_4.35a परं ब्रह्म ततो व्रजेत् SvaT_10.533b परं भावं तु संगृह्य SvaT_2.36a परं लक्ष्मीपात्रं श्रियम् अतिसृजन्तौ समयिनां Saul_87c परं विस्मयम् आपन्नः KubjT_1.79a परं वैराग्यम् आपन्नो KubjT_11.105c परं वैराग्यमाश्रितः SvaT_11.114b परं शक्त्यमृतं क्षोभ्य SvaT_4.449a परं शंभुं वन्दे परिमिलितपार्श्वं परचिता Saul_36b परः को ऽपि महेश्वरः BhStc_90d परः परापरः सिद्धः KubjT_25.3a परः पश्यति तत्र वै KubjT_25.15b परः प्रतिनिधिस् तव BhStc_53d परः शैवः सनातनः KubjT_18.108d पराकं तप्तकृच्छ्रं वा MrgT_3.127c पराकाशं तु तद् विदुः KubjT_19.92d पराकाशे परे स्थाने KubjT_19.95a पराकाशे परो ह्य् आत्मा KubjT_25.26a पराकाशे व्यवस्थिताः KubjT_14.82b परा कुण्डलिनी तु या KubjT_25.81d परा गर्भार्थचारिणी KubjT_14.75d पराङ्मुखं करं कृत्वा SvaT_14.3a पराङ्मुखं तु तं कृत्वा त्व् SvaT_14.10c पराङ्मुखं तु त्रीन्वारान् SvaT_2.236a परा चैवाक्षरा शुभा KubjT_5.138d पराच् च शाम्भवं ज्ञानं KubjT_11.16c पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते Saul_83a परातीतो निरञ्जनः SvaT_11.14d परात् परतरे काले KubjT_23.5c परात्मानिर्णयं स्फुटम् KubjT_25.24d परा दशसहस्रिकी MrgT_1,13.26b परादेहं पराध्वरम् KubjT_18.40b पराधीनमसंशयम् SRtp_44b परानन्दपदं दिव्यं KubjT_23.166c परानन्दप्रदायकम् KubjT_19.67d परानन्दमरूपं तु Dka_29c परानन्दसमायुक्तं KubjT_16.61c परानपेक्षं रूपं यद् SRtp_291c परानपेक्षानन्यात्म- SRtp_185a परान्तं यावदाभाव्य SvaT_2.131a परापरगतं प्रिये SvaT_10.910b परापरतनौ स्थितः KubjT_23.82d परापरनिरीक्षणात् KubjT_25.7d परापरपरे शुद्धे KubjT_24.126c परापरवशानुगः KubjT_25.23d परापरविनिर्मुक्तः SvaT_4.390a परापरविभागज्ञं KubjT_2.102c परापरविभागतः SvaT_4.424b परापरविभागतः SvaT_10.1029b परापरविभागशः SvaT_6.27d परापरविभागशः KubjT_17.5d परापरविभागशः KubjT_25.6d परापरविभागशः KubjT_25.151d परापरविभागं तु SvaT_10.666c परापरविभागेन SvaT_4.320a परापरविभागेन SvaT_5.70a परापरविभागेन SvaT_6.41c परापरविभागेन MrgT_1,2.9c परापरविभागेन KubjT_3.103a परापरविभागेन KubjT_15.51a परापरविभूतये SvaT_8.30b परापरस्तु यः कालः SvaT_4.329c परापरस्य कालस्य KubjT_23.63a परापरं तु तत् पीठं KubjT_2.110c परापरं तु तेनेदं KubjT_2.103c परापरेण कालेन KubjT_23.53c परापरेण हंसेन SvaT_6.28a परापरो रुदत्य् आशु KubjT_25.15a परापेक्षानपेक्षाभ्याम् SRtp_293a पराभिभवतां व्रजेत् SvaT_7.198b परामृतपदं ह्य् एतत् KubjT_18.49a परामृतमनुस्मरन् SvaT_3.112d परामृतरसाभ्यङ्गं CakBhst_14c परार्थाः क्ष्मादयो ननु MrgT_1,6.3d परार्धगुणितेन तु SvaT_11.308b परार्धपरतः स्थितः SvaT_4.285 d परार्धमात्रसम्भिन्नं KubjT_8.59a परार्धं परिकीर्तितम् SvaT_11.263b परार्धः स तु विज्ञेयः SvaT_11.305a परार्धे गुणकारणम् MrgT_1,13.189b परावस्था तु गीयते KubjT_5.103d परावहस्तान्वहति SvaT_10.460c परावहाभिधं वायुं SvaT_10.458c परा वै संप्रकीर्तिताः SvaT_10.920b परा शक्तिः परापरा SvaT_7.153b परा सर्वेषु वस्तुषु KubjT_16.27b परा सा व्योमरूपिणी KubjT_5.139b परास्यम् अकुलान्वितम् KubjT_18.75b परा ह्य् अमृतवाहिनी KubjT_25.166b परां देवीं ततो वक्ष्ये KubjT_18.30a परां वृत्तिमनुध्यायन् SvaT_3.40c परां व्याप्तिमखण्डिताम् SRtp_318b परां शक्तिं तु संक्षोभ्य SvaT_2.31a परां शान्तिम् अवाप्नुयात् SUp_4.66d परां शान्तिमवाप्नोति SvaT_9.85a परां षड्विंश-m-आदिमाम् KubjT_16.50d परिकल्प्य स्वचेतसा MrgT_4.59d परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना Saul_7b परिखातो मनोहरम् ToT_4.17b परिगृह्याथवा क्षेत्रं MrgT_3.94a परिग्रहणमाचरेत् MrgT_3.96b परिग्रहविभूतिमान् MrgT_3.10b परिग्रहस्य घोरत्वाद् MrgT_1,3.12a परिचर्याम् अनेकधा KubjT_2.65d परिजप्य सहस्रं तु VT_172c परिज्ञायेति मतिमान् MrgT_4.44a परिणामयत्येताश्च MrgT_1,7.12a परिणामवती च यत् SRtp_43b परिणामवती च यत् SRtp_158d परिणामसय् वैशिष्ट्याद् MrgT_1,6.6a परिणामस्य कर्तायं SRtp_63c परिणामात् ततस्तथा SRtp_49b परिणामान्निवर्तते MrgT_1,7.16d परिणामापरिम्लानं SRtp_199a परिणामि च यद्वस्तु SRtp_136a परिणामितया तथा SRtp_34b परिणामितया स्वयम् SRtp_124d परिणामिष्वयं धर्मो SRtp_65a परिणामी प्रधानवत् SRtp_135d परिणामोदयैरपि SRtp_42d परिणामो निराकृतः SRtp_198b परिणामो ऽस्तु का क्षतिः MrgT_1,12.25b परिणामो हि दृश्यते SRtp_198d परिणामो हि वस्तूनां SRtp_35c परिणाहपरिभ्रमैः MrgT_4.28b परिणाहस्ततः कोट्यः SvaT_10.486a परितः परिकल्पयेत् SvaT_3.7d परितः पर्यवस्थितैः VT_35b परितृप्तस्तथैव च SvaT_4.445b परितो भावयेन्मन्त्री ToT_4.17a परितो ऽस्त्रं प्रविन्यस्य SvaT_9.19c परित्यज्य त्वधः सर्वं SvaT_7.87c परित्रातुं शङ्के परिहृतनिमेषास् तव दृशः Saul_56d परिधाप्य सुवस्त्राणि SvaT_2.103c परिधाप्याचनेत्ततः SvaT_4.468d परिधीनाम् अभावेन SUp_4.62a परिधीन्विष्टरांस्तथा SvaT_2.219d परिध्यन्तःस्थितं चेष्ट्वा MrgT_3.31c परिपक्वफलं यद्वत् KubjT_13.64a परिपक्वरसानन्दं KubjT_16.66a परिपाकगते कर्मण्- SvaT_11.96c परिपाटिस् तु वक्त्राणाम् KubjT_7.43a परिपाट्या तु दातव्यं SvaT_2.173c परिपाट्या समन्ततः SvaT_10.344d परिपाट्या स्थितानां तु SvaT_10.1257a परिपूर्णस्तु सर्वदा SvaT_7.247d परिपूर्णं प्रयच्छसि BhStc_96d परिपूर्णं विचिन्तयेत् Stk_2.8d परिपूर्णः स्वभावतः SvaT_7.255b परिपूर्णेन्दुकर्णिकम् SvaT_7.221b परिभाषास्त्रवादिनाम् KubjT_25.121d परिमण्डलतो ज्ञेयः SvaT_10.287a परिमण्डलमाग्नेयं SvaT_10.857c परिमण्डलानि दीर्घाण्य् SvaT_10.688a परिमाणस्थितिर्भवे SvaT_11.293d परिमाणं शतार्धकम् KubjT_5.31b परिरक्षन्ति पुत्रवत् VT_118d परिवर्तं करोति च KubjT_10.34d परिवारस्तु तासां वै SvaT_10.1165a परिवारः प्रकीर्तितः SvaT_1.86d परिवारः स्मृतस्तस्य SvaT_10.1217c परिवारितं तथाह्यण्डं SvaT_10.662a परिवारिता भगवती SvaT_10.818a परिवारैर्न वाहनैः SvaT_12.56b परिवारो ऽभिधीयते SvaT_10.644d परिवारो ऽभिधीयते SvaT_10.780d परिवारो महात्मनाम् SvaT_10.660d परिवारो यशस्विनि SvaT_10.1111d परिवार्य प्रतीहार्यः SvaT_10.989a परिवार्य महात्मानं SvaT_10.968a परिवार्य महात्मानं SvaT_10.1018a परिवार्य महाद्युतिम् SvaT_10.796d परिवार्य समन्ततः SvaT_10.792d परिवार्योपासते तां SvaT_10.770a परिविष्ट इवोडुराट् SvaT_10.656b परिविष्टो मरीचीभिस् SvaT_10.655a परिवृतो भूतगणैः SvaT_10.940a परिवृतो महातेजा SvaT_10.941c परिवृत्तेन तावता MrgT_1,13.41b परिवृत्त्य ततो वासः SvaT_2.18a परिवेषोपलेषु च MrgT_3.55b परिशुद्धं भृष्टम् आज्यं SUp_6.32c परिशेषेण लभ्यते SRtp_40b परिष्ठाप्य परे ऽध्वनि VT_44d परिष्वजनमात्रेण SvaT_10.563a परिसंख्या न विद्यते SvaT_10.74b परिसंख्या विधीयते SUp_6.44d परिस्रुङ् मदिरा सुरा KubjT_25.224b परिहासादिचतुरा MrgT_3.82c परीक्षा क्रियते तत्र SRtp_21c परीक्षाभिः परिज्ञाय MrgT_3.23c परीक्ष्य गुरुणा शिष्यं VT_318a परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् Saul_45b परीवाहस्रोतःसरणिर् इव सीमन्तसरणिः Saul_44d परे चत्वारि द्वीपानि KubjT_20.17a परे चैव नियुक्तस्य SvaT_4.438a परेच्छाध्वं तु केवलम् KubjT_11.43d परेच्छावशवर्तिनः KubjT_12.71d परेच्छासंप्रचोदितः SvaT_10.130d परेच्छेयं चतुर्विधा KubjT_11.6d परेण ज्योतिषाभितः BhStc_12b परेण मनचक्षुषा KubjT_25.143b परेण समतां व्रजेत् SvaT_7.258b परे तत्त्वे तु भावयेत् SvaT_4.439b परे तत्त्वे नियोजयेत् SvaT_5.16d परे योनौ तु भावना KubjT_6.67d परे शृण्वन्ति यं देवि SvaT_2.147a परेष्टादाश्रयात्तत्र MrgT_1,12.24a परे सदाशिवसमाः SRtp_29c परैश्वर्ये च निःस्पृहः SvaT_10.61b परोऽक्षम् अपि केवलम् SUp_7.22b परोक्षमृतकानयनं KubjT_17.43c परो देहस्तदर्थत्वात् MrgT_1,6.3c परो ह्य् आत्मा परा विद्या KubjT_18.108c परो ह्य् आत्मा व्यवस्थितः KubjT_25.4b पर्णद्वीपं कुमाराख्यं KubjT_21.10c पर्यग्निकरणं ततः SvaT_2.237d पर्यटेत सदा स्थितः KubjT_9.77b पर्यटेत् क्षेत्रम् आश्रितः KubjT_25.46b पर्यटे[t] तु दिवा रात्रौ KubjT_25.87a पर्यटेत् पृथिवीं कृत्स्नां SUp_7.29a पर्यटेत् पृथिवीं यदि KubjT_25.100d पर्यटेत्स यतस्ततः SvaT_10.355b पर्यटेत् सर्वयोनिषु SvaT_11.85d पर्यटेत् साधको नित्यं KubjT_8.103a पर्यटेद् आश्रमाद् बहिः SUp_7.46d पर्यटेद् एषु स्थानेषु KubjT_25.118a पर्यटेन्मौनमास्थितः MrgT_3.83b पर्यन्तः सर्वकर्मणाम् BhStc_49b पर्यानुक्रमयोगेन SvaT_11.315c पर्याप्तम् अष्टकं ह्य् एतद् SUp_7.26c पर्याया अक्षमालया KubjT_5.135d पर्यायात् कथिता देवि KubjT_25.166c पर्यायात् कथिताः स्फुटम् KubjT_25.150d पर्यायेण वरानने KubjT_25.137b पर्यायेन सुरार्चिते KubjT_25.74b पर्यायैर्बहुभिर्गीतम् MrgT_1,7.6c पर्युषिताच्छाल्य् अगरुं KubjT_25.230a पर्वणि प्रथमे सिद्धः SvaT_8.22c पर्वतस्तु विराजते SvaT_10.205b पर्वतं गुरुवक्त्रं तु KubjT_25.73c पर्वताकृतिरूपाणि SvaT_10.689a पर्वताग्रं स्मृतं तेन KubjT_25.74a पर्वताग्रे चतुष्पथे KubjT_25.47b पर्वतानां महात्मनाम् SvaT_10.460b पर्वतान्तरितास्तत्र SvaT_10.198c पर्वतान् वज्रमौसलान् KubjT_17.21d पर्वतांश्च निबोध मे SvaT_10.292d पर्वतैः परिवारिता SvaT_10.786b पर्वतो ऽयं तवोद्भवः KubjT_2.71b पर्वतोल्लपितं श्रुत्वा KubjT_1.20a पर्वतो वलयाकारो SvaT_10.322c पर्वतो वलयाकारो SvaT_10.330c पर्वसु क्षेत्रनेमिगान् MrgT_3.103d पर्वसु द्विगुणक्रिया MrgT_3.12d पर्वाङ्गुष्ठमथाङ्गुलम् SvaT_10.18d पर्वोत्सवेषु सर्वेषु SUp_7.9a पलकोटिपलानां च KubjT_3.101a पलमात्ररसो भव्यं KubjT_3.105c पलमात्ररसो ह्य् अहं KubjT_3.106a पललं मेषात्मकं स्मृतम् KubjT_25.230d पलाण्डुं च विशेषतः KubjT_25.229d पलाशकदलीपद्म- SUp_6.45c पलाशाअङ्कुरजारिष्ट- SUp_4.40a पलाशाङ्कुरसंख्यानां SUp_4.41a पलाशेन्धनजे वह्नौ SUp_4.47a पलेन विहितो वेधः KubjT_3.102a पले पले वर्षकोटिं SUp_6.253a पल्लवो आदिदेशे तु KubjT_4.41a पल्लवो मन्त्रबोधे तु KubjT_4.43c पल्लवो मेघनिर्घोषः KubjT_2.59c पल्लवो योगरोधश् च KubjT_4.32c पवनं सा विनिर्दिशेत् SvaT_15.30d पवनी पावनी तथा KubjT_21.111d पवनोद्धूतरेणुना SUp_5.34b पवित्रं करकं स्रजम् SUp_7.90b पवित्रं तत्र विन्यसेत् SvaT_2.260b पवित्रं परमं पुण्यं KubjT_24.166c पवित्रं योगदं गुणाः SUp_5.11d पवित्राणि पुरा न्यस्य Stk_7.7a पवित्रारोहणं कथम् KubjT_24.142b पवित्रारोहणं परम् KubjT_24.171b पवित्रारोहणे समा KubjT_24.149b पवित्राष्टकमित्याहुर् MrgT_1,13.140c पवित्राष्टकमेतद्धि SvaT_10.888a पवित्रा संततद्युतिः SvaT_10.305d पवित्राहं न चान्यथा ToT_5.1b पवित्रीकर्तुं नः पशुपतिपराधीनहृदये Saul_54a पवित्रे च मखद्विषः MrgT_3.56d पवित्रे चोपविग्रहे SUp_7.11d पवित्रेण महात्मना KubjT_24.145b पवित्रेण वरानने KubjT_24.168b पवैत्रमेतद्विहितम् SvaT_2.235a पशवश् च न नश्यन्ति KubjT_9.48c पशवः पाशबन्धनाः SvaT_10.362d पशवः समुदाहृताः KubjT_25.167d पशवः सर्वचेतनाः SUp_1.10b पशुकार्यस्य साधने SvaT_3.160b पशुज्ञानपरिक्रान्तं SvaT_10.665c पशुत्वपशुनीहार- MrgT_1,7.7a पशुदृग्योगसिद्धानां MrgT_1,5.6a पशुदेहे विचिन्तयेत् KubjT_22.12b पशु पक्षि तथा वृक्षास् KubjT_13.89c पशुपक्षिमृगाश्चैव SvaT_10.352c पशुपतिः शिवश्चैव ToT_5.33c पशुपाशग्रहस्तोभं KubjT_17.35a पशुपाशपरः शान्तः SUp_1.16a पशुपूर्वाः सदाशिवाः SRtp_24b पशु प्रचारो विज्ञेयः SvaT_15.12c पशुप्राणहरां देवीं KubjT_17.26a पशुबन्धः समुद्दिष्टः SvaT_10.401c पशुमतसृतदृग्भिः पाशजालं सुभूयः MrgT_1,13.198b पशुर् अज्ञः शिवागमे SUp_1.14b पशुरूर्ध्वगमोत्सुकः SvaT_4.169d पशुर् मायामलान्विताः KubjT_11.15b पशुर्मुक्तो भवार्णवात् SvaT_4.437d पशुर्विबोधको ज्ञेयश् SvaT_15.10c पशुश्रवणवर्जिते MrgT_3.31b पशुं संगृह्य संशोध्य SvaT_4.223c पशूनाम् ईशानः प्रमदवनकङ्केलितरवे Saul_85d पशूनाम् उत्क्रमेषु च KubjT_4.46b पशूनां चैव गोयोनिं SvaT_10.384a पशूनां चैव निर्देशं Stk_8.26a पशूनां यत् समाख्यातम् KubjT_25.156c पशून्मोचयते क्षणात् Stk_8.34b पशून्योजयते परे SvaT_4.419b पशून् वर्तयते नित्यं SRtp_168c पशून् वै स्थावरान्तगान् SvaT_11.247d पशूंस्तदनुवर्तकान् MrgT_1,4.11b पशोरनुग्रहो ऽन्यस्य MrgT_1,7.21c पशोर्ग्रहणमोक्षं तु Stk_8.24c पशोर्मन्त्रैः शिवाज्ञया SvaT_4.128b पशोर्यागं तथैव च SvaT_10.1267d पश्चाच्चापेषु वासरः MrgT_3.54d पश्चात् क्रमस्य कुब्जीशे KubjT_8.31c पश्चात्तक्रं तथा माया SRtp_38a पश्चात् तु हृदये तस्य VT_212a पश्चात् त्रिःशुद्धया भक्त्या KubjT_25.0*21a पश्चात्पद्मविधानं तु Stk_6.4a पश्चात्सन्तर्पयेद्धोम- SvaT_3.197a पश्चादग्निं न्यसेदधः SvaT_3.106b पश्चादर्घः प्रदातव्यः SvaT_2.136a पश्चादात्मनि संयोज्य SvaT_4.299c पश्चादाधेयमेव च Stk_17.2b पश्चादानन्तमासनम् Stk_5.1d पश्चाद्गुरोः साधकानां Stk_2.10a पश्चाद् दद्यात् तिलान्नानि SUp_4.39c पश्चाद्द्रव्यसमन्वितम् SvaT_3.30d पश्चाद् धोमं प्रकुर्वीत KubjT_7.104c पश्चाद्धोमः प्रकर्तव्यो SvaT_2.279c पश्चाद् ध्यानं नियोजयेत् KubjT_23.147b पश्चाद् ध्यानं प्रकुर्वीत KubjT_7.106c पश्चाद्बलिः प्रदातव्यो SvaT_3.97c पश्चाद्बाह्यं तु षण्मुख Stk_2.15b पश्चाद् भव गणाम्बिका KubjT_2.12d पश्चाद्यजनमारभेत् SvaT_2.155b पश्चाद्यजनमारभेत् Stk_2.15d पश्चाद् वक्ष्ये जपे विधिम् VT_375d पश्चानन्तभवात्मिका KubjT_25.203d पश्चान् मण्डलकोपरि KubjT_8.32b पश्चान्माल्यवतः प्राच्यां MrgT_1,13.67a पश्चिमं तु पिनाकाख्यं KubjT_12.84a पश्चिमं तु विचिन्तयेत् SvaT_2.96d पश्चिमं वदनं ध्यायेद् SvaT_12.132a पश्चिमं सर्वमार्गाणां KubjT_2.21c पश्चिमं हिमगह्वरम् KubjT_2.36d पश्चिमः सन्धिरेवं हि SvaT_11.229c पश्चिमाभिमुखं स्थितम् गोर्स्(1)_12b पश्चिमाभिमुखं स्थितम् गोर्स्(2)_19 (=1|12)b पश्चिमाम्नायमार्गो ऽयं KubjT_2.22a पश्चिमां वरुणो देवो MrgT_1,13.122a पश्चिमे गन्धमादनः SvaT_10.784b पश्चिमे ऽण्डस्य यो रुद्रो SvaT_10.652a पश्चिमेदं कृतं देव KubjT_2.20c पश्चिमे धर्मराजस्य SvaT_10.140c पश्चिमेन जलेशस्य SvaT_10.134c पश्चिमे नित्यकर्माणि SvaT_2.247a पश्चिमेनेशराजस्य SvaT_10.159a पश्चिमे रक्तपुष्पैस् तु KubjT_22.57c पश्चिमे रक्तपुष्पैस् तु KubjT_22.57c पश्चिमोत्तरम् एव च KubjT_4.88b पश्यति ज्ञानचक्षुषा Dka_51b पश्यते चाग्रतः सर्वं KubjT_10.97a पश्यते तु परापरः KubjT_25.9d पश्यते दक्षिणादिशम् KubjT_23.18b पश्यते निखिलं सर्वं KubjT_10.9a पश्यते पर्वतं माता KubjT_2.68c पश्यते भास्करं बिम्बं KubjT_19.47c पश्यते भुवनत्रयम् KubjT_12.24b पश्यते मदमत्तास् तु KubjT_25.58c पश्यते मनसा प्रिये KubjT_25.98d पश्यते मन्त्रसंस्थो ऽपि KubjT_25.66c पश्यते योगचिन्तकः KubjT_19.83d पश्यते विभ्रमापन्नः KubjT_10.86c पश्यते विरजां शान्तां KubjT_5.102c पश्यते सारथिः सर्वं KubjT_25.19c पश्यते स्वप्नयोगेन KubjT_23.27c पश्यते ह्य् अविचारतः KubjT_7.47b पश्यत्य् अग्रेन्द्रजालवत् KubjT_2.52d पश्यत्य् अमिततेजसा KubjT_2.69b पश्यन्ति च व्रतासक्ताश् KubjT_25.38c पश्यन्ति तारकमिव SvaT_12.110a पश्यन्ति विषयोज्झिताः KubjT_10.150b पश्यन्ती मध्यमोत्पाद- SRtp_83a पश्यन्ती सूक्ष्मसंज्ञिता SRtp_72d पश्यन्तो ऽपि न पश्यति KubjT_16.108b पश्यन्तो ऽपि न पश्यति KubjT_25.101d पश्यन्त्या दृश्यमानया BhStc_1b पश्यन्न् अपि च देवेशि KubjT_25.101c पश्यन्नानन्दभाग्भवेत् Dka_29d पश्यन्सर्वं यद्यथा वस्तुजातम् MrgT_1,4.15d पश्येत् प्रेतपिशाचांश् च KubjT_23.22c पश्येत् शक्त्या तया विना SRtp_302b पश्येत्षण्मासजीवितः SvaT_7.266d पश्येत्षण्मासजीवितः SvaT_7.268b पश्वर्घे च प्रकल्प्यैवं SvaT_3.49a पश्वर्थं खेदिता मया SvaT_4.208d पश्वर्थं यज्ञ आरब्ध SvaT_2.262a पश्वर्थाय कृतं यत्तु SvaT_4.55c पस्यते रूपभृत् सर्वं KubjT_19.42c पस्यते वर्षणादिकम् KubjT_25.10d पाकार्हमपि तत्पक्तुं MrgT_1,5.12a पाके प्रकाशकत्वे च SvaT_7.154a पाचयत्यानिवेशनात् MrgT_1,5.11b पाचयेत्सर्वपाकं हि SvaT_7.154c पाञ्चरात्रं च वैदिकम् SvaT_11.180b पाणिद्वयेन गृह्णीयत् SUp_7.21c पाणिना धारयेद् बुधः SUp_6.163b पाणिभ्यां न च मर्दयेत् SUp_7.53b पाणिमध्ये घनोज्ज्वलम् KubjT_16.72d पाणौ तत् तु नखाग्रतः KubjT_16.73b पाण्डित्यमिदमेव हि Dka_37b पाण्डुरं शुक्रम् इत्य् आहुर् गोर्स्(2)_72c पाण्डुराभ्रप्रतीकाशः SvaT_10.782a पाण्डुराभ्रोपमैर्यादः- MrgT_1,13.51c पाण्डुरोगश्च जायते SvaT_7.194d पातकिनो भवन्ति ते KubjT_3.132b पातकेन्धन-पातकः गोर्स्(1)_53b पातकेषु तदन्येषु MrgT_3.121a पातयेद् अवलोकनात् KubjT_19.23d पातयेदाहुतित्रयम् SvaT_4.67b पातयेद् भूधरानपि SvaT_6.55d पातयेद् भैरवेण तु SvaT_3.112b पातालतलवासिनी ToT_2.5d पातालतलसंस्थाश्च SvaT_3.208a पातालपतयश्च ये SvaT_11.238b पातालम् अनुकाङ्क्षति KubjT_11.106d पातालमर्त्यरत्नं च KubjT_18.63c पातालसप्तके ज्ञेयास् SvaT_10.114a पातालस्वर्गसंस्थितान् KubjT_13.19d पातालं कीदृशं प्रभो ToT_7.31d पातालं परिकीर्तितम् SvaT_10.116b पातालं शृणु यत्नतः ToT_2.7d पातालं षोडशैर् व्याप्तं KubjT_18.69c पातालं सप्तमं मुने MrgT_1,13.28b पातालं सिद्धसेवितम् SvaT_10.108b पातालात् शक्तिपर्यन्तं Dka_26a पातालादि रसायनम् Dka_66b पातालाधिपतीश्वरः MrgT_1,13.32d पातालानां तथा प्रिये SvaT_11.230b पातालानि ततश्चोर्ध्वे SvaT_10.347a पातालानि समन्ततः SvaT_11.240b पातालान्तरवासिनः SvaT_10.112d पाताला हाटकेश्वरः SvaT_9.43b पाताला हाटकेश्वरः SvaT_9.109d पातालोर्ध्वगतं यच् च KubjT_6.26a पात्यग्निः पूर्वदक्षिणाम् MrgT_1,13.121b पात्रदण्डाक्षसूत्रं वा SUp_7.12c पात्रसम्पुटमध्यस्थान् SvaT_3.189a पात्रं मध्वाज्यसम्पूर्णं VT_182a पात्राणां च तदर्धकम् SUp_6.264b पात्राणां त्रितयं कल्प्यं SvaT_3.48c पात्रादौ धूपकावधिम् KubjT_23.137b पात्रास्तरितपादश् च SUp_7.48c पात्रीं च धारयेन् मूर्ध्ना SUp_6.162a पात्रे भागत्रयं न्यसेत् SvaT_2.249d पात्रे वा पुरतः शिष्यस् SUp_7.20c पात्रे विन्यस्य संस्कृताम् CakBhst_43b पात्रे सञ्चिन्त्य साधकः KubjT_8.101d पात्रे संस्थाप्य रक्षयेत् SvaT_2.258d पाथेयार्थम् इदं धनम् SUp_6.165d पादकाः सिंहरूपास्ते SvaT_2.62c पादचारि जगत् सर्वं KubjT_12.43a पादधूलिं तु साध्यस्य SvaT_13.31a पादपादविहीनाश्च SvaT_11.170c पादप्रक्षालनं जुष्टं KubjT_17.58c पादप्रसारणं गतिं SUp_7.13c पादमात्रस्त्वसौ भवेत् SvaT_4.353b पादमूले व्यवस्थिताः KubjT_24.120b पादयोर्दूरसंचारं SvaT_12.91c पादलग्नोखलं यथा KubjT_20.73b पादलेपरसायनम् VT_193b पादलेपाञ्जनाद्या वै SvaT_2.244a पादस्थानानि पत्त्राद्यैः SUp_7.48a पादाङ्गुलिविराजिताम् ToT_9.41d पादाङ्गुष्ठादिगुल्फान्तं ToT_7.12a पादादौ चूलिकावधिम् KubjT_17.83d पादादौ मस्तकावधिम् KubjT_18.52b पादादौ शिरसो यावन् KubjT_18.36c पादान्तं च विभागशः SvaT_2.19b पादान्तं चैव विन्यस्य SvaT_2.52a पादान्ते मित्रमण्डलम् KubjT_16.77b पादाभ्यङ्गं च यत्नतः SUp_7.33d पादार्थिककपालिनाम् MrgT_3.112b पादार्थिकमतादिषु MrgT_1,2.10b पादार्धेन दिवि स्थिता SvaT_10.820b पादुकानां प्रकर्तव्यं KubjT_24.155c पादुके अजिनादि च SvaT_10.452b पादुके दन्तधावनम् SUp_7.91b पादुके पादलेपं वा KubjT_12.45a पादुके विनिवेदयेत् SUp_6.96d पादुकोपानहौ छत्त्रं KubjT_3.133c पादुकौ पूजयित्वा तु KubjT_19.120c पादेन तु न संस्पृशेत् SvaT_5.49d पादेन संस्पृशेद् यस् तु KubjT_3.133*a पादेनेन्द्रस्य देवस्य SvaT_10.820a पादेनैकेन तिष्ठति SvaT_10.844d पादेनैतान् न संस्पृश्य KubjT_25.113c पादेन्द्रियेण गम्यन्ते SvaT_12.12c पादैश्चैव समुन्नतैः SvaT_10.600d पादैः पद्मदलोपमैः SvaT_10.556d पादौ च क्षालयेत्ततः ToT_4.3b पादौ चेति रजोभुवः MrgT_1,12.4b पादौ ज्ञेयौ विपश्चिता KubjT_4.105d पादौ पायुर् उपस्थम् च VT_241a पादौ प्रभृति होतव्यं VT_269a पादौ यत्र न दृश्येते KubjT_19.53c पादौ सहचरौ विदुः SvaT_15.8b पादौ हस्तौ तथा नासां SvaT_1.52c पाद्यमाचमनं चार्घं SvaT_2.101a पाद्यासनप्रदानेन SUp_6.197c पानाहारं प्रकल्पयेत् SUp_6.226b पाने नस्ये प्रदातव्यं SvaT_9.102c पाने नस्ये प्रदातव्यं SvaT_9.103c पाने नस्ये प्रयोजयेत् SvaT_9.105b पापकञ्चुकम् उत्सृज्य KubjT_22.50c पापकञ्चुकम् उत्सृज्य KubjT_22.50c पापघ्नं शांकरं रक्षा- SUp_5.11c पापभाग् जायते नरः ToT_5.35d पापमुक्तः शिवं पुरम् SUp_1.22d पापमूलक्षपादिभिः MrgT_1,7.7d पापयुक्तः शिवज्ञानं SUp_6.194c पापरूपं विचिन्तयेत् ToT_3.48d पापसंघातमुल्बणम् SvaT_9.10d पापहा धर्मवर्धनी KubjT_21.76d पापात्मा यत्र तिष्ठति KubjT_3.131d पापिष्ठः शास्त्रवर्जितः SvaT_1.16d पायसं शववक्त्रे तु VT_191a पायिशक्तिसमूहवत् MrgT_1,7.8d पायुर्वै चेष्टते सदा SvaT_12.13b पायुव्याधिविनाशकः SvaT_12.92b पायूपस्थं तु मान्त्रजम् KubjT_10.78d पायौ मित्रः सितो ध्यातः SvaT_12.92a पारमेश्वर एव च SvaT_10.1199d पारम्पर्यक्रमं पूज्य KubjT_8.32a पारम्पर्यक्रमागतम् KubjT_2.13b पारम्पर्यक्रमायातम् KubjT_10.33a पारम्पर्यक्रमेण वै KubjT_10.13b पारम्पर्यक्रमेण वै KubjT_15.56b पारम्पर्येण संयुताम् KubjT_10.129b पारम्पर्योज्झितस्य च KubjT_19.14d पारम्पर्यौघम् आगता KubjT_19.32b पारम्पर्यौघसन्ततिः KubjT_11.4d पारसे तु महादेव्यो KubjT_21.46c पारसौकुलविख्यातं KubjT_21.10a पारावतफलेषु च SUp_6.12d पारिजातरजोरुणाः MrgT_1,13.55d पारियात्रे ऽर्बुदे तथा SvaT_9.36d पारिव्राज्यं ततो ऽन्तेष्टिम् SvaT_10.409a पारिशेष्यात्परार्थं तत् MrgT_1,6.3a पारिशेष्यान्महेशस्य MrgT_1,3.6a पार्थिवं तत्त्वमुच्यते SvaT_10.620d पार्थिवं शिवपूजनम् ToT_5.13d पार्थिवाचरणे प्रोक्ता KubjT_25.105a पार्थिवादिप्रकृत्यन्तं KubjT_16.6c पार्थिवाद्यं च सुव्रते SvaT_10.1264d पार्थिवाद्ये तु सुव्रते SvaT_11.55d पार्थिवाप्ये विचित्राङ्के MrgT_4.55c पार्थिवीं धारयेत्क्रमात् Stk_2.2b पार्थिवेषु व्यवस्थिता SvaT_10.820d पार्थिवो ऽपि भवेत्कुम्भो SRtp_33c पार्वतीं गणसंयुताम् SUp_6.122b पार्श्वबिन्दुद्वयोपेता Stk_13.13c पार्श्वयोरुभयोरपि SvaT_1.51d पार्श्वस्थो हि च पर्वसु KubjT_25.0*23b पार्श्वेषु भ्रामयेद्रेखां SvaT_5.29c पार्श्वौ लोहिशिखान्वितौ KubjT_17.90d पार्ष्णि-भागेन सम्पीड्य गोर्स्(1)_37a पार्ष्णि-भागेन सम्पीड्य गोर्स्(2)_81 (=1|37, HYP 3.61)a पार्ष्णिभ्यां वृषणौ रक्षन् MrgT_4.19a पार्ष्ण्यधोहस्तसंयोगाद् SvaT_3.6a पार्ष्ण्या भूमिगतान् हन्यात् SvaT_3.6c पालकस्याक्षरं यत्र KubjT_20.51a पालक्यं नैरृते स्थाप्य SUp_6.84a पालचक्रानुवर्तिनाम् MrgT_1,13.56b पालनीयं कुलाम्बिके KubjT_25.219d पालयन् गुरुसन्ततिम् MrgT_3.29d पालयन्त इमाः प्रजाः SvaT_10.335b पालयन्ति कुलस्थितिम् KubjT_10.149d पालयन्ति जगाम्बिकाः KubjT_15.16d पालयेल् लौकिकाचारम् KubjT_10.143a पालाल्यः समिधः शुभाः SUp_4.40b पालाशम् आसनं शय्यां SUp_7.91a पालाशोदुम्बराश्वत्थ- SUp_2.23c पावनी तु प हृल्लग्ना KubjT_17.103c पावनी तु प हृल्लग्ना KubjT_24.25c पावनी मायया भिन्ना KubjT_24.48a पावनी हर्षणी तथा KubjT_2.58b पावनो ह्यन्धकारकः SvaT_10.309b पावमानं च त्रिर् जप्त्वा ToT_4.28c पाश इत्युपचर्यते MrgT_1,7.11d पाशकर्म ततो वक्ष्ये SvaT_3.163a पाशच्छेदस्तथासिना SvaT_4.164d पाशच्छेदं तथास्त्रेण Stk_8.18c पाशच्छेदं पशुग्रहम् KubjT_7.91d पाशच्छेदे ऽपि दापयेत् SvaT_4.129b पाशच्छेदे विधिस्तस्य SvaT_4.131a पाशजालनिकृन्तनीम् KubjT_17.26b पाशजालमनन्तकम् SvaT_4.432b पाशजालम् अनन्तकम् KubjT_6.103d पाशजालमपोहति MrgT_1,2.1d पाशजालं समासेन MrgT_1,2.7c पाशजालावतारितम् SvaT_10.664b पाशजाले त्वनन्तके SvaT_4.169b पाशत्रयवियोजिका SvaT_4.149b पाशत्वेन व्यवस्थिता SRtp_168b पाशबन्धनसूत्रकम् SvaT_3.42d पाशबन्धनसूत्रकम् SvaT_3.163d पाशमन्त्रविवर्जितम् SvaT_11.193b पाशमुद्रां निबोध मे SvaT_14.6d पाशम् एतद् विनिर्दिष्टं KubjT_25.131a पाशवं शाम्भवं वापि MrgT_1,7.5c पाशविच्छत्तिकारकम् SvaT_4.80b पाशसूत्रकमादाय SvaT_4.91c पाशस्तु कथितो ह्येष SvaT_14.7c पाशहस्तं विचिन्तयेत् SvaT_9.33d पाशहस्तं सुलोचनम् KubjT_11.58d पाशहस्तां महाबलाम् KubjT_22.34b पाशहस्तो महाबलः SvaT_10.632b पाशहा स शिवः स्मृतः SvaT_3.35b पाशा आभ्यन्तरा बाह्याः Stk_8.25a पाशाङ्कुरविनाशनम् SvaT_4.59d पाशाङ्कुशकरप्रभम् VT_98d पाशाङ्कुशधरस्तथा SvaT_10.26d पाशाङ्कुशधरं देवं SvaT_2.91a पाशाङ्कुशधरं देवं SvaT_9.8a पाशाङ्कुशधरां सर्वां KubjT_6.41c पाशाजालस्य तन् मूलं SUp_1.12c पाशा देहे तु मायीयाः SvaT_4.129c पाशानां ताडनं कार्यं SvaT_3.178a पाशानां दीपनं भवेत् SvaT_3.185b पाशानां बन्धनार्थाय SvaT_3.159c पाशानां स्तोभकारकः Stk_21.10d पाशानां स्तोभनं चैव Stk_21.2a पाशान्ते शिवताश्रुतेः MrgT_1,6.7d पाशान् संरक्ष हे विभो SvaT_3.189d पाशान् संस्थाप्य पात्रे तु SvaT_3.188c पाशाभावे पारतन्त्र्यं MrgT_1,7.2a पाशा यत्र स्थितास्त्विमे SvaT_3.174b पाशावलोकनं त्यक्त्वा SvaT_4.434a पाशाश्चैवात्र संस्थिताः SvaT_10.1131d पाशास्तु त्रिविधा भाव्या SvaT_3.175a पाशैः कुलसमुद्भवैः KubjT_3.52d पाशो भिन्नाञ्जननिभः SvaT_14.23c पाशो ऽम्बरेषकश्चैव SvaT_10.90a पाशौघक्षयकर्ता सा KubjT_17.21a पाशौघान् द्रावयन्ति च KubjT_6.80d पांसुपादं त्वरान्वितम् SUp_6.196d पांसौ वा कर्दमे वापि KubjT_23.24c पिङ्गग्रन्थिस् ततोर्ध्वतः KubjT_17.72d पिङ्गदूत्यो महावीर्याः KubjT_14.88a पिङ्गनाथावधिस्थितम् KubjT_15.40d पिङ्गभ्रूश्मश्रुलोचनम् SvaT_12.128b पिङ्गभ्रूश्मश्रुलोचनः SvaT_10.24b पिङ्गलभ्रुवे नामेन KubjT_5.19a पिङ्गलश्च तथापरः SvaT_10.1084b पिङ्गलश्चेति राक्षसाः MrgT_1,13.32b पिङ्गलं कृष्णमेव च SvaT_7.267b पिङ्गलं दहनावस्थं KubjT_11.61c पिङ्गलः खादको बभ्रुर् MrgT_1,13.127a पिङ्गलः खादको हरः SvaT_10.626b पिङ्गला दक्षिणे तथा गोर्स्(1)_20b पिङ्गला दक्षिणे तथा गोर्स्(2)_29 (=1|20)b पिङ्गला दक्षिणे ह्यङ्गे Stk_11.7c पिङ्गला नाम वै पुरी SvaT_10.143d पिङ्गलान्तर्गतं ध्यात्वा VT_148a पिङ्गलान्तर्गतो ऽपि वा VT_145b पिङ्गलान्तर्गतो यदा VT_255d पिङ्गला मध्यमा नाडी SvaT_3.149a पिङ्गलामध्यमार्गेण SvaT_3.22a पिङ्गली च सुकेशिनी KubjT_2.108d पिङ्गलैकस्थितो वहेत् SvaT_7.175b पिङ्गलैकोनविंशमम् KubjT_19.11d पिङ्गाक्षीं हस्तिनापुरे KubjT_22.33d पिङ्गाक्षो लोहितग्रीवो SvaT_10.530c पिङ्गेशं पिङ्गरूपिणम् KubjT_15.3b पिङ्गो ऽहं पवनोद्भवः KubjT_3.95b पिच्छकभ्रामणेन वै KubjT_10.4b पि टी ङ्ग रि चतुर्थकम् KubjT_19.28d पिण्डकुब्जिचतुष्टयम् KubjT_17.59b पिण्डक्रमस्य पूजायां KubjT_17.48a पिण्डचैतन्यबृंहणम् KubjT_21.3d पिण्डचैतन्ययोगेन KubjT_21.4a पिण्डद्वादशकोपेतं KubjT_14.16c पिण्डपातेन सर्वथा KubjT_10.103b पिण्डबन्धं विना तेन KubjT_18.62c पिण्डबन्धो भवेत् तदा KubjT_14.30d पिण्डमन्त्रास् तथैव च KubjT_4.10d पिण्डम् आद्यं चतुष्कलम् KubjT_11.90b पिण्डम् आवेशयेच् छीघ्रं KubjT_17.24c पिण्डम् ओड्रं प्रकीर्तितम् KubjT_11.7d पिण्डयोगक्रमेणैताः KubjT_17.53c पिण्डयोगस्थितां चाज्ञां KubjT_17.33a पिण्डसिद्धिकरी परा KubjT_17.29b पिण्डस्थां तां विजानथ KubjT_17.27d पिण्डस्थां पतिरूपिणीम् KubjT_17.25d पिण्डस्थां शृणु कुब्जिनि KubjT_17.24d पिण्डस्य बन्धनं ह्य् एतद् KubjT_18.60c पिण्डस्यापादनं जातेः SvaT_4.76a पिण्डं कन्दोद्भवं तच् च KubjT_14.27c पिण्डं कुण्डलिनी शक्तिः KubjT_18.111c पिण्डं तु प्रथमं मन्त्र्यम् KubjT_9.75c पिण्डं सर्वत्र सामान्यम् KubjT_14.30a पिण्डः कारणरूपधृक् KubjT_14.33b पिण्डादेस् तु त्रिमध्यगम् KubjT_8.53d पिण्डिकोपरिलिङ्गस्य KubjT_13.38c पिण्डेशिनी परा माता KubjT_17.31c पिण्डो ऽथ पद रूपं च KubjT_17.50c पिण्डो ऽहं 'नङ्गवर्चसः KubjT_12.73b पिण्याकं निम्बपत्त्राणि SvaT_6.77a पितरं सृष्टिकर्तारं SvaT_15.13a पितरो मानवैः सह SvaT_11.289b पितरौ चास्य दासत्वं SUp_7.110c पिता च माता च पितामहश्च Dka_55b पितामह इवापरः SvaT_10.780b पितामहस्य पक्षैकं SvaT_4.545c पितामहो यत्र देवः SvaT_10.969a पिता माता च बान्धवाः SUp_6.166b पिता माता न कस्यचित् SUp_7.109b पिता मातेति तत् स्मृतम् SUp_7.109d पितु[þ] प्राप्तं यथा सौख्यं KubjT_25.185a पितृजह्नुजनाश्रयः MrgT_1,13.116b पितृणां चैव तर्पणम् SvaT_12.45d पितृतर्पणवेदिका SUp_4.18d पितृदेवपथोह्येष SvaT_10.340a पितृदेवमहर्षिभिः SvaT_10.477b पितृदेवार्चने भक्तिर् SvaT_10.65a पितृदेवांश्च तर्पयेत् Stk_3.9b पितृभूमौ दिनत्रयम् ToT_9.46d पितृमार्गस्तथोत्तरे SvaT_7.149d पितृयज्ञं तथैव च ToT_6.38d पितॄणां तदहोरात्रम् SvaT_11.208a पितॄणां तर्पणं कृत्वा SUp_5.52a पितॄणां तिलवारिणा SUp_5.50b पित्तद्रव्यभराक्रान्तो KubjT_25.12a पित्र्यं पितृविधोदयम् SUp_5.46d पिधाय सर्वद्वाराणि Stk_11.13a पिधाय स्थापयेत् प्रिये SvaT_3.118b पिनाकधृगिति चोच्चार्य ToT_5.19a पिनाकं परिकीर्तितम् SvaT_14.9d पिनाकिनं तु सीमन्यां KubjT_13.8c पिनाकीगुणसंयुतम् KubjT_16.60b पिनाकी त्रिदशाधिपः SvaT_10.624d पिनाकी त्रिदशाधिपः MrgT_1,13.126b पिपीलकण्टकावेधो SvaT_7.327a पिपीलिकापरः स्पर्शः KubjT_11.95c पिपीलिका पुष्पहारी KubjT_9.6a पिपीलिका पुष्पहारी KubjT_16.11c पिपीलिका पुष्पहारी KubjT_24.87a पिप्पलादाश्च सौमित्रिर् SvaT_10.1077a पिप्पलीं पश्चिमे दद्याद् SUp_6.74c पिप्पल्यः कृष्णतण्डुलाः KubjT_25.230b पिबन्ति मदिरामृतम् SvaT_10.319d पिबन्ति स्वच्छन्दं निशिनिशि भृशं काञ्चिकधिया Saul_63d पिबन्तीक्षुरसं तत्र SvaT_10.313a पिबन्तौ तौ यस्माद् अविदितवधूसंगमरसौ Saul_73c पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्याम् अविरतम् Saul_60b पिबन् शिवामृतं दिव्यं SUp_6.36a पिबेद्वै विषदूषितः SvaT_9.108b पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् Saul_90b पिशाचभुवनानि च KubjT_25.17b पिशाचः कुब्जवामनः KubjT_2.110b पिशाचास्तत्र संस्थिताः SvaT_10.144b पिशाचांशश्छलान्वेषी SvaT_8.9a पिशाचाः स्कन्ददेहजाः SvaT_10.442d पिशाचीनां च साधनम् KubjT_7.90b पिशाचेभ्यः सहस्रांशान् SvaT_10.847a पिशाचेषु तदर्धेन SvaT_10.846c पिशाचेष्वीश्वरो महान् SvaT_10.938b पिशाचोरगराक्षसाः KubjT_18.78d पिशाचो रोमजननः SvaT_15.6c पिशिताशसमोपेतां KubjT_22.42a पिषितं फल्गुषामिषम् KubjT_25.227b पिष्टदीपान् घृतान्वितान् KubjT_19.122d पिष्त्वा पूर्वविधानेन VT_282c पीठक्षेत्रे वने तथा KubjT_25.103d पीठग्रामपुरस्यापि KubjT_20.50c पीठचतुष्कम् एतत् तु KubjT_11.79a पीठत्रयविभूषिता KubjT_10.124b पीठद्वारे ऽथवा प्रिये KubjT_6.35b पीठद्वीपाधिपाश्रयम् KubjT_20.58b पीठनाथक्रमेण तु KubjT_12.68d पीठनाथं तथा क्षेत्रं KubjT_12.36c पीठनाथं तु द्वीपस्थं KubjT_12.38c पीठन्यासं ततः कृत्वा ToT_3.61c पीठपीठाधिपैर् युक्ता KubjT_19.64c पीठपीठेश्वरीयुतम् KubjT_11.53d पीठपूजां पुनर्ध्यानं ToT_3.74c पीठपूजां समारभेत् ToT_4.6b पीठभिन्नक्रमं ज्ञात्वा KubjT_20.30c पीठभिन्नं न पूजयेत् KubjT_20.51d पीठमध्यगता पूज्या KubjT_19.63c पीठमध्यगताभ्यासात् KubjT_6.35a पीठमध्यगतां देवीं KubjT_19.109c पीठम् अध्यात्मिकं प्रिये KubjT_25.96d पीठमार्गक्रमायातम् KubjT_25.220c पीठयुक्तं प्रमेयेन KubjT_20.40c पीठरूपं जगाम्बिके KubjT_11.91b पीठव्याप्तौ परे विदुः l KubjT_11.74b पीठव्यूहवरं मध्ये KubjT_20.33a पीठशक्तीश्च लक्ष्म्याद्यास् ToT_4.6c पीठसङ्कीर्तनात् प्रिये KubjT_22.21d पीठसङ्कीर्तनात् प्रिये KubjT_22.50b पीठसङ्कीर्तनात् प्रिये KubjT_22.50b पीठस्य नगरस्य वा KubjT_20.31b पीठं ग्रन्थिचतुष्टयम् KubjT_17.68b पीठं पीठेश्वरीम् ईशं KubjT_24.93a पीठं वा कारयेद् रौप्यं SUp_6.123a पीठं वा पदसंयुक्तम् KubjT_18.91a पीठं वा पदसंयुक्तं KubjT_18.95c पीठं वा पदसंयुतम् KubjT_18.93b पीठं वा पदसंयुतम् KubjT_18.97b पीठं संकल्प्ययेबुधः SvaT_4.462d पीठाधिपतयः प्रोक्ताः KubjT_20.48a पीठाधिपतिभिर् युक्ताः KubjT_20.49c पीठाधिपसपालकम् KubjT_24.93b पीठान्तस्थानि तत्त्वानि KubjT_23.11a पीठा बाह्यस्वरूपतः KubjT_25.107b पीठाम्नायस् तृतीयस् तु KubjT_19.107c पीठाम्बास् तत्समीपतः KubjT_19.109b पीठाश्रयविभागेन KubjT_25.106a पीठाः क्षेत्रास् तु सुव्रते KubjT_25.117d पीठाः पीठाधिपाः सिद्धाः KubjT_19.109a पीठे द्वीपसमुद्भवः KubjT_20.22b पीठे पीठे समासते KubjT_21.17b पीठे पुष्पं निधाय च ToT_4.33b पीठेशाः पीठमर्दकाः SvaT_2.114b पीठेश्वरसमन्वितम् KubjT_12.42b पीठैः षोडशभिः शिरः KubjT_20.59b पीठोपपीठसन्दोहं KubjT_25.116c पीठोपपीठसन्दोहे KubjT_2.100a पीठोपपीठसंयुक्तं KubjT_20.23c पीडनश्चैवकुम्भीरः SvaT_10.39c पीडनाद् ऋजुतां याति KubjT_6.59c पीडयेत पुनः पुनः KubjT_7.84d पीडयेत् तत् प्रयत्नतः KubjT_6.69d पीडितस् तारितो ऽपि वा SUp_7.37b पीडितं छर्दयेद् असृक् VT_211d पीडितातीव भैरव KubjT_3.32d पीड्यते न स रोगेण गोर्स्(2)_66 (=HYP 3.40)a पीतकं गन्धतन्मात्रं SvaT_12.96c पीतकौशीतकीप्रख्यं SvaT_10.950a पीतपुष्पैः समभ्यर्च्य KubjT_24.111a पीतमाल्यानुलेपनः SvaT_10.780d पीतमाल्याम्बरप्रियाम् VT_104d पीतमाल्यांशुकवती SvaT_10.717c पीतरक्तजनाकीर्णं KubjT_20.5a पीतवासा जनार्दनः SvaT_10.160b पीतवासा महाद्युतिः SvaT_10.774b पीतविण्मूत्ररेतसाम् MrgT_1,11.24b पीतहेमांशुकवती SvaT_10.768a पीतं भक्षितमाघ्रातं Stk_10.10a पीतं वन्दितमेव च SvaT_15.18d पीतं हालाहलं विषम् ToT_1.6b पीताम्बरधरं देवं SvaT_2.77a पीताम्बरधरः श्रीमान् SvaT_10.777a पीताम्बरधरः श्रीमान् SvaT_10.780c पीताम्बरधरा देवी SvaT_10.834c पीता रक्ता तथा कृष्णा SvaT_12.159c पीतारुणजनाकीर्णं KubjT_20.6c पीताः शुक्लाश्च विज्ञेयाः SvaT_10.892c पीते व्याधिभयं भवेत् KubjT_19.53b पीतैषा चतुरश्रा च SRtp_95c पीत्वा त्यजति तद्लिम्बं SvaT_7.72a पीत्वा पिङ्गलया समीरणम् अथो बद्ध्वा त्यजेद् वामया गोर्स्(2)_100 (=HYP 2.10)b पीत्वा पीत्वा जपित्वा च ToT_4.39a पीनकण्ठसमाश्रितैः SvaT_10.559d पीनवक्षःस्थलोरुश्च SvaT_10.598a पीनवक्षा गदाधरः SvaT_10.544d पीनवृत्तपयोधराः SUp_4.26b पीनश्रोणिपयोधराः SvaT_10.722b पीनस्कन्धो महाभुजः SvaT_10.598b पीयूषम् अपि जीर्यते गोर्स्(2)_61 (=HYP 3.16)d पीयूषं न पतत्य् अग्नौ गोर्स्(2)_80 (=1|36, HYP 3.72)c पुच्छकर्णाङ्घ्रिहस्ताभ्यां KubjT_20.71c पुच्छहस्ता वदन्त्य् एवं KubjT_20.72c पुजां कुवन्ति बिल्वकैः SUp_6.129d पुञ्जम् आदित्य-मण्डलम् गोर्स्(1)_46b पुञ्जम् आदित्य-मण्डलम् गोर्स्(2)_99 (=1|46)b पुटद्वयविनिःसृतम् SvaT_7.159d पुटद्वयविनिःसृतम् Stk_11.5d पुटरूपौ समाख्यातौ KubjT_11.75c पुटाकारौ करौ कृत्वा KubjT_6.56a पुटेनैकेन मारुतम् MrgT_4.20b पुण्यक्षेत्रं समाश्रितः MrgT_3.75b पुण्यपापविवर्जितः SvaT_7.248b पुण्य-पाप-विवर्जिते गोर्स्(2)_24b पुण्यपापे समाप्नुयुः Dka_84b पुण्यपापैर्न लिप्यते Stk_23.25b पुण्यपापैर्वर्तमान SvaT_12.144c पुण्यबीजं तथा सूक्ष्मं SUp_6.41a पुण्यलिङ्गार्चने प्रोक्तं SUp_4.38c पुण्यं वार्क्ष्यार्धसंमितम् SUp_6.265b पुण्यं शतगुणं लभेत् SUp_6.248d पुण्यं शतगुणं लभेत् SUp_6.251d पुण्यं शिवसमाश्रयात् SUp_6.42b पुण्यापुण्याख्यकर्मणाम् SRtp_314b पुण्यापुण्योदयो देवि SvaT_7.4c पुण्याहे ग्रहशान्तौ च SUp_7.11a पुण्याः पुण्यजलोद्वहाः SvaT_10.318d पुण्ये धर्मिष्ठसंवासे SvaT_7.289a पुतवर्णविधानं स्याद् VT_377c पुत्रकं समयस्थं वा MrgT_3.124c पुत्रकः प्रातरुत्थाय MrgT_3.66a पुत्रकः समयी च यः MrgT_3.2b पुत्रकः स्नातको गृही MrgT_3.11b पुत्रकाचार्ययोः स्थिता SvaT_4.90d पुत्रकाणां भवेदेका SvaT_4.542a पुत्रकाणां साधकानां SvaT_4.544a पुत्रकार्धं तु समयी MrgT_3.126c पुत्रको धाम्नि वा वसेत् MrgT_3.73b पुत्रको विमलः स्मृतः SvaT_15.2d पुत्रजानिः कृताह्वा च SvaT_6.70a पुत्रजीवकमौक्तिकैः SvaT_2.148b पुत्रञ्जीवकसंज्ञा तु KubjT_5.132c पुत्रदारादिबन्धूनां KubjT_23.101a पुत्रदारादिसंगतः SUp_7.103b पुत्रदाराधनं तस्य ToT_5.11a पुत्रपौत्रैश् च वर्धताम् SUp_6.157b पुत्रमित्रकलत्राणि SvaT_11.115a पुत्रवद् उदरे कृत्वा KubjT_5.131c पुत्रवान् धनवान् सुखी SUp_3.11d पुत्रस्नेहाद्विशेषतः Stk_11.2d पुत्रस्नेहाद्विशेषतः Stk_18.5d पुत्रः सोद्द्योतकः स्मृतः SvaT_15.17d पुत्रार्थी लभते पुत्रान् KubjT_22.63c पुत्रास् त्रयोदशा ह्य् एवं KubjT_2.93c पुत्राः सिंहासनाधिपाः KubjT_2.60b पुत्रीपुत्राष्टकोपेता KubjT_2.46a पुद्गलश्चेतनो नित्यो SRtp_51c पुद्गलात्मा नकिञ्चनः KubjT_25.27b पुद्गलात्मा पथि स्थितः KubjT_25.19b पुद्गलात्मा विचिन्तयेत् KubjT_23.82b पुद्गलात्मा व्रजेत् तत्र KubjT_25.11c पुद्गलात्मा समाश्रित्य KubjT_23.56c पुद्गलाधिष्ठिता च यत् SRtp_154d पुद्गलाश्च तथाविधाः SvaT_4.115b पुनरग्नौ परिभ्राम्य SvaT_2.229c पुनरन्यन्निबोध मे SvaT_9.83d पुनर् अम्बा च फेत्कारी KubjT_18.46c पुनर् आकृष्य धारयेत् KubjT_7.82b पुनरागमनं प्रिये KubjT_6.102b पुनर् आद्यं नियोजयेत् KubjT_8.69d पुनर् आधारसंस्थितिः VT_245d पुनरापूर्य संस्थिता SvaT_10.999b पुनरायान्ति मानुषम् SvaT_10.516b पुनरुद्घाटिते नेत्रे SvaT_10.174c पुनरूर्ध्वे ध्रुवं ज्ञेयं SvaT_10.1179c पुनर् एतद्बीजयुक्तं VT_130c पुनर् एव तथाप्य् एवं KubjT_24.52a पुनरेव तु हृत्स्थौ हि SvaT_7.323a पुनरेव त्रिधा कुरु SvaT_4.328d पुनरेव निवर्तते SvaT_2.141b पुनरेव प्रवक्ष्यामि SvaT_7.144c पुनरेव वदाम्यहम् SvaT_6.25d पुनर् एवं ददेद् देवि KubjT_7.74c पुनरेवं विधीयते SvaT_7.38d पुनर्गर्भे समालिख्य SvaT_9.87a पुनर् जपत्त्रमध्यस्था KubjT_15.64a पुनर्जातस्त्रिधा प्रिये SvaT_11.75b पुनर् दक्षिणतो देवि KubjT_24.111c पुनर्देवीं प्रपूजयेत् ToT_3.67b पुनर्देवीं प्रपूजयेत् ToT_3.76d पुनर्देवीं प्रपूज्याथ ToT_4.36c पुनर्धाम्ना तु दापयेत् SvaT_4.133d पुनर्ध्यात्वा महेशानि ToT_5.18c पुनर्ध्यानं सनेत्रकम् ToT_3.64d पुनर्न्यूनातिरिक्तार्थं SvaT_2.279a पुनर्बध्नाति चेश्वरः SvaT_12.51b पुनर् बीजत्रयं कूर्चं ToT_3.13a पुनर् बीजत्रयं भद्रे ToT_3.17c पुनर्भवतया मताः MrgT_3.28b पुनर्भवभयोच्छेद- BhStc_14c पुनर् महान्तारिकाः पञ्च KubjT_24.67c पुनर्मार्त्यं पुनः स्वर्ग्यं SvaT_12.47c पुनर्मुद्रां प्रदर्शयेत् ToT_4.34b पुनर्मुद्रां प्रदर्शयेत् SvaT_2.105b पुनर् यः कर्तरीं दद्यात् SUp_6.231a पुनर्वक्ष्यामि सुव्रते SvaT_11.48d पुनर्वामेन रोचयेत् SvaT_4.47d पुनर् वित्तं निवेदयेत् SUp_6.247b पुनर्विनिर्गताश्चान्या SvaT_7.9c पुनर्विभागं नाप्नोति SvaT_4.441a पुनर्वेष्टय ठकारेण SvaT_9.88c पुनर्हिमवताराध्य SvaT_10.999c पुनश्च कथयामि ते SvaT_7.130d पुनश्च कथयामि ते SvaT_11.84b पुनश्च कथयामि ते SvaT_11.213b पुनश्च कथयामि ते SvaT_11.225b पुनश्च कालिकाबीजं ToT_3.20c पुनश्च शृणु सुव्रते SvaT_11.45d पुनश्च संहरेज्जगत् SvaT_11.300d पुनश्च साधको देवि SvaT_1.59c पुनश् चाज्ञां ददेद् गुरुः KubjT_3.109d पुनश्चाधः प्रवर्तते SvaT_7.37b पुनश्चाभ्यन्तरे त्रयः SvaT_7.296b पुनश्चाष्टौ तु ये बुद्धेर् SvaT_11.140a पुनश्चैव कला न्यसेत् SvaT_4.458b पुनश् चैव त्रिधा स्मृता KubjT_6.82d पुनश्चैव निबोध मे SvaT_11.255d पुनश्चैव सृजेज्जगत् SvaT_11.299d पुनश् चैवं सृजन्ति ते KubjT_14.72b पुनश्चोत्थापनं तस्य Stk_21.11c पुनश्चोर्ध्वं मुखं कल्प्यं SvaT_1.47a पुन् अस् तत् स्थापयित्वा तु VT_204a पुनस्तस्य विसर्जनम् SvaT_13.45f पुनस्तेन निवर्तते SvaT_6.21d पुनस्तेनाहुतित्रयात् SvaT_4.118b पुनस्त्र्यक्षरविन्यासं SvaT_9.82c पुनस् त्वन्निर्बन्धाद् अखिलपुरुषार्थैकघटना- Saul_31c पुनः कुर्यात् तदागतः SUp_7.8d पुनः कुर्यात्परिग्रहम् MrgT_3.115d पुनः पीठचतुष्पदम् KubjT_17.63b पुनः पुनश्चाध्वमध्ये SvaT_10.357a पुनः पुंदलमध्यस्था KubjT_15.72a पुनः पूर्णाहुतिं चैव SvaT_2.268a पुनः प्राग्वत्प्रवर्तते MrgT_1,4.14d पुनः प्रासादमुद्धृत्य ToT_5.6c पुनः शिवपुरं व्रजेत् SUp_6.95d पुनः षोडशधा कृतम् KubjT_11.44d पुनः सन्तोषितो ऽतीव KubjT_12.77c पुनः सप्तकम् उच्चार्य KubjT_5.78c पुनः सप्त पदस्यान्ते KubjT_5.78a पुनः सप्तसु सप्तसु KubjT_6.88d पुनः संहार एव च SvaT_11.185d पुनः स्तोत्रं समारब्धं KubjT_12.76c पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रान् उपरतान् Saul_53c पुम्पुरं प्रथमं कन्दं KubjT_14.47a पुम्पुरे श्रीमत्खड्गीशः KubjT_14.48c पुम्भावं तमनुप्राप्य SvaT_11.100c पुरकाशे व्यवस्थिता SvaT_10.177d पुरकोटिसहस्रैस्तु SvaT_10.117a पुरकोटिसहस्रैस्तु SvaT_10.166c पुरकोट्यर्बुदैर्वृतम् SvaT_10.1219b पुरक्षोभं पृथुश्रियम् KubjT_13.49b पुरतः कथयिष्यामि KubjT_15.83c पुरतः पृच्छयिष्यामि KubjT_14.6a पुरतः पृष्ठतो वापि SUp_6.181c पुरतः शान्तिमण्डपम् SUp_4.1b पुरतो वज्रपाषाणे ToT_3.49a पुरभोगादिशोभितम् SRtp_30d पुरवरैः सर्वतोभद्रैश् SvaT_10.1211c पुरश् चन्द्रेण रेचयेत् गोर्स्(2)_98 (=1|45)d पुरश्चरणम् उच्यते ToT_6.18b पुरश्चरणम् उत्तमम् ToT_6.21b पुरश्चर्यानिमित्ताय SvaT_7.104c पुरश्रेष्ठैरनेकैस्तु SvaT_10.1244a पुरस्ताद् आस्तां नः पुरमथितुर् आहोपुरुषिका Saul_7d पुरस्थं गृहदेहगम् KubjT_25.116d पुरस्थितानि क्षेत्राणि KubjT_25.109c पुरस्याद्यक्षरं वापि KubjT_20.41c पुरं तत् पारमेश्वरम् KubjT_11.56b पुरं तस्य प्रकीर्तितम् SvaT_10.95b पुरं तस्याः प्रकीर्तितम् SvaT_10.851d पुरं नाम भवेद् यत्र KubjT_20.33c पुरं पीठसमं भवेत् KubjT_25.193d पुरं प्रधानमित्युक्तं SvaT_11.101a पुरं वै पारमेश्वरम् KubjT_11.63b पुरं साधकपुङ्गवः KubjT_13.18b पुरःस्थितो महातेजा SvaT_10.772c पुराणान्यखिलानि तु SvaT_10.531b पुराणां तु समूहकम् SvaT_10.686b पुराणि दश पञ्च च SRtp_115b पुराणि दश सप्त च SvaT_4.184b पुराणोद्बद्धमेखला KubjT_16.47b पुराण्यष्टोत्तरं शतम् SRtp_91b पुरादीनि स्वलीलया SRtp_319d पुरा देवासुरैर् देवि KubjT_24.143a पुरानन्दं तृतीयकम् KubjT_18.91d पुरा नारी भूत्वा पुररिपुम् अपि क्षोभम् अनयत् Saul_5b पुरा प्रोक्तं मया तव SvaT_10.707b पुरा मह्यं त्वया देव KubjT_20.1a पुरारातेर् अन्तःपुरम् असि ततस् त्वच्चरणयोः Saul_93a पुरा रुद्रेण गदिताः SUp_1.5a पुरां भेत्तुश् चित्तप्रशमरसविद्रावणफले Saul_52b पुरी कृष्णावती स्मृता SvaT_10.144d पुरी नाम्नामरावती SvaT_10.132d पुरी नाम्ना महोदया SvaT_10.135d पुरी नाम्ना यशोवती SvaT_10.136b पुरी यशोवती सर्व- MrgT_1,13.54c पुरी लोकेशवन्दिता MrgT_1,13.57d पुरीस्त्वत्र ब्रवीमि ते SvaT_10.326b पुरी हैमी सुखावती SvaT_10.145d पुरुषत्वं न मुञ्चति ToT_1.25f पुरुषश् चाधेय उच्यते VT_244d पुरुषस्तु शरीरे ऽस्मिन् Stk_23.4c पुरुषस्त्वधिदेवता SRtp_114b पुरुषस्य कला ह्येताश् SvaT_1.55c पुरुषस्य तथा प्रोक्तं VT_154c पुरुषस्य भवेद् देवि VT_197a पुरुषस्य यकारो वै SvaT_5.5c पुरुषं कज्जलप्रभम् ToT_4.9b पुरुषं गमयेदेव SRtp_44a पुरुषं च प्रियालं च SUp_6.16a पुरुषं जीवरूपिणम् KubjT_12.83b पुरुषं त्ववगूहयेत् SvaT_4.22d पुरुषं प्रकृतिश् चैव KubjT_14.34a पुरुषं सा विनिर्दिशेत् SvaT_15.28b पुरुषः कलुषाशयः SvaT_12.73b पुरुषः सर्वदानैश् च SUp_5.38c पुरुषः स्थापको ज्ञेयः SUp_1.25a पुरुषाकृतीनि चान्यानि SvaT_10.688c पुरुषाच्चातिमार्गाख्यं SvaT_11.44c पुरुषाणुसमायुक्तं KubjT_13.2c पुरुषादिनिवृत्[t]यन्तम् KubjT_10.79c पुरुषाधिष्ठितानि तु SvaT_2.45b पुरुषार्थप्रसाधकः BhStc_25b पुरुषार्थप्रसिद्धये SvaT_4.130b पुरुषार्थप्रसिद्धये MrgT_1,1.23b पुरुषार्थं विचार्याशु SvaT_8.29c पुरुषाः पाशबन्धनैः SUp_1.13b पुरुषे नियतौ यन्ता MrgT_1,13.150c पुरुषेशौ च देवस्य SvaT_3.16c पुरुषे षोडशकले SRtp_78a पुरुषैश्च महाकायैर् SvaT_10.105c पुरुषैः प्रतिहन्यते SRtp_13b पुरुषो ऽथर्व उच्यते SvaT_11.42d पुरुषो लोहदण्डेन KubjT_23.27a पुरुषो वशम् आयाति VT_286a पुरुषो वा कथं बुद्धिं SRtp_302a पुरे पुरे बहिर् दिक्षु SUp_6.140c पुरेष्वेतेषु दर्शनात् MrgT_3.55d पुरैकादशकं स्थितम् SvaT_10.710b पुरैर्हिमगिरिप्रभैः MrgT_1,13.53d पुरैर्हेमार्कसप्रभैः SvaT_10.150d पुरैव कथितं मया ToT_9.21b पुर्यश्च याः समाख्याता SvaT_10.166a पुर्यषकांशं विन्यस्य SvaT_4.180a पुर्यष्टकमुदाहृतम् Stk_17.5b पुर्यष्टकसमायुक्तो Stk_17.4a पुर्यष्टकसमायोगात् SvaT_11.85c पुर्यष्टकं च तन्मात्रं Stk_2.7c पुर्यष्टकेन्द्रियैः सार्धम् SvaT_10.975c पुर्यष्टांशं निवेदयेत् SvaT_4.138d पुर्यष्टांशाद्विशुद्ध्यति SvaT_4.206d पुर्याष्टकम् अघोरिस्थं KubjT_18.33a पुर्यो ऽष्टावनिलोद्धूत- MrgT_1,13.55c पुलस्त्यः पुलहः क्रतुः SvaT_10.506b पुष्करद्वीपगुणितः SvaT_10.327c पुष्करद्वीपम् आश्रिताः KubjT_21.63d पुष्करद्वीपम् एव च KubjT_21.11b पुष्करं नैमिषं तथा SvaT_10.853d पुष्कराख्ये निवेशितौ SvaT_10.322b पुष्कराणि च देवेशि SvaT_2.59a पुष्कराणि च शक्तीश्च SvaT_3.12a पुष्करावर्तका नाम SvaT_10.459c पुष्टितेजोविवर्धनी VT_297b पुष्टिमृत्युजयाद्यर्थं MrgT_4.25a पुष्टिं तस्मात्समारभेत् SvaT_7.115d पुष्टिं वर्षति देहिनाम् SvaT_10.437d पुष्ट्यर्थं चैव साधयेत् SvaT_7.111d पुष्पगन्धादिना पूज्य SvaT_4.104a पुष्पदन्तगणेशाद्यैर् SvaT_10.593a पुष्पदन्तस्तथैव च SvaT_10.471b पुष्पदन्तस् तु विख्यातः KubjT_21.81c पुष्पदन्तो धनाढ्यश् च KubjT_21.19a पुष्पधाटीं वहेत् सदा KubjT_3.74d पुष्पधान्यावरोहणम् KubjT_17.42d पुष्पधूपादिभिर्नीत्वा SvaT_3.116a पुष्पधूपैर् अनेकधा KubjT_19.123b पुष्पधूपैश् च बलिभिर् VT_33a पुष्पधूपैः प्रपूजयेत् SvaT_9.56d पुष्पपल्लवकादिभिः KubjT_3.14d पुष्पपातवशान्नाम SvaT_4.62c पुष्पपातवशान्नाम SvaT_8.13a पुष्पपाताद् विलक्षयेत् KubjT_10.120b पुष्पपातांश एव च SvaT_8.1d पुष्पप्रकरगन्धाढ्ये KubjT_4.76a पुष्पप्रकरधूसराः SvaT_10.553b पुष्पप्रकरलालिताम् SvaT_1.29b पुष्पप्रकरसङ्कीर्णे KubjT_24.60c पुष्पप्रकरसंकीर्णे SvaT_9.13a पुष्पप्रकरसंकुलम् SvaT_10.584b पुष्पप्रक्षेपणं ततः SvaT_3.5b पुष्पमण्डलके ऽपि वा VT_115d पुष्पमादाय सुव्रते SvaT_2.22b पुष्पमालापरिक्षिप्तं SUp_6.138c पुष्पमालेव सा भाति SvaT_10.475c पुष्पयुक्तेन ताडयेत् SvaT_4.69b पुष्पवस्त्रविभूषणैः SvaT_10.566d पुष्पस्रग्दामभूषितः SvaT_3.3b पुष्पहस्तः (...) गुरुं ततः SvaT_4.2b पुष्पं तस्योपरिष्टात्तु SvaT_2.192c पुष्पं तु सकलं विद्याद् Stk_23.6a पुष्पं दत्त्वा स्रुगग्रे तु SvaT_4.421c पुष्पं देवाय नि.क्षिपेत् SvaT_4.524d पुष्पं पाणौ प्रदद्यात्तु SvaT_4.479c पुष्पं पाणौ प्रदापयेत् SvaT_3.190b पुष्पं पाणौ प्रदापयेत् SvaT_4.61d पुष्पं पाणौ प्रदापयेत् SvaT_4.451b पुष्पं पाणौ प्रदापयेत् SvaT_4.503b पुष्पं प्राणौ प्रदापयेत् SvaT_3.126d पुष्पं मोचापयेद् इति KubjT_10.118b पुष्पं शिरसि संधार्य ToT_5.18a पुष्पं संगृह्य देवेन SvaT_2.224a पुष्पं संगृह्य भावितः SvaT_2.26b पुष्पाक्षततिलैर्युक्तं SvaT_2.260a पुष्पाग्रे जलबिन्दुवत् SvaT_4.218b पुष्पाघ्राय विसर्ज्येत KubjT_25.0*24a पुष्पाणां च निकृन्तनम् Dka_70d पुष्पाणि दिव्यगन्धीनि SvaT_3.41c पुष्पादिभिरशेषैस्तु SvaT_4.222c पुष्पादिभिः समभ्यर्च्य SvaT_2.226c पुष्पादिभिः समभ्यर्च्य SvaT_4.207c पुष्पादिभिः सुधूपाद्यैर् SvaT_2.191a पुष्पाद्यैरर्धपश्चिमम् SvaT_4.51b पुष्पाद्यैः पूजयित्वा तं SvaT_4.509c पुष्पाद्यैः प्रणवेन तु SvaT_4.43b पुष्पाधारकरण्डकम् SUp_6.60d पुष्पारामजलोपेतं SUp_4.19c पुष्पारामं तथोत्तरम् SUp_2.18b पुष्पावरणके दिव्ये KubjT_19.121a पुष्पाश्रमविभूषिते SUp_7.128b पुष्पितं वनकाननम् KubjT_25.17d पुष्पिता पात्व् असौ भवः BhStc_34d पुष्पे गन्ध इव स्थितः Stk_23.4b पुष्पेण गुडिकां कृत्वा KubjT_9.51a पुष्पेण ताडयेन्मूर्ध्नि SvaT_3.179a पुष्पेण प्रणवासनम् SvaT_3.130b पुष्पैर् नानाविधैर् देवि KubjT_9.7c पुष्पैर्नानाविधैः शुभ्रैर् SvaT_2.104c पुष्पैर्विभीततरुजैर् SvaT_6.78c पुष्पैश्चैव कदम्बजैः SvaT_2.286d पुष्पैः कुम्भप्रमाणैश्च SvaT_10.190a पुष्पैः संपूज्य तर्पयेत् SvaT_4.204d पुष्पोदकसमन्वितम् SvaT_4.500b पुष्यर्क्षेण तु ग्राहयेत् SvaT_6.60b पुष्यर्क्षेण नियुञ्जीत SvaT_6.71a पुस्तकमण्डलुधरा KubjT_17.18c पुस्तकव्यग्रहस्तां च KubjT_6.31a पुस्तकं गुप्तसत्सूत्रं MrgT_3.32c पुस्तकान्यवरप्रदा KubjT_16.86b पुंजनाकृतसम्पूर्णा KubjT_15.76c पुंभावेनोपबृंहितम् SvaT_2.40d पुंसः कल्पनमेवं हि SvaT_2.206a पुंसः षड्गुणसंयुतम् KubjT_14.41b पुंसः संसारवर्त्मनि SvaT_11.141b पुंसादौ चोन्मनावधिम् KubjT_10.95b पुंसामप्रतिघोदार- SRtp_5a पुंसां सृष्टिर् अनाहता KubjT_11.21d पुंसो जन्मन्य् अपश्चिमे KubjT_10.93b पुंसोपभुज्यते तेन SRtp_252c पुंसो भेदेन जायन्ते KubjT_11.111a पुंस्तत्त्वं तत एवाभूत् MrgT_1,10.18a पुंस्तत्त्वं प्रकृतिस्तथा SvaT_11.64b पुंस्तत्त्वाद्यावन्मायान्तं SvaT_4.171c पुंस्त्रियोपकरणं परम् KubjT_17.47b पुंस्प्रकृत्यादिविषया MrgT_1,11.2a पुंस्प्रत्ययनिबन्धनम् MrgT_1,10.18b पूगताम्बूलपत्त्राणाम् SUp_6.53c पूगांश् च विनिवेदयेत् SUp_6.47d पूजनं गन्धपुष्पाद्यैः SvaT_2.186c पूजनं तत् प्रकीर्तिर्तम् KubjT_19.108b पूजनं तर्पणं चाग्नौ SvaT_4.228a पूजनं बहुसंमानं SvaT_7.199a पूजनं मधुपर्काद्यैः MrgT_3.21c पूजनं मूलमन्त्रेण SvaT_4.186a पूजनं हृदयेन तु SvaT_2.203d पूजनात् तत् पदं लभेत् KubjT_13.34b पूजनादौ तथैव च SvaT_4.78d पूजनार्हो भवेत्तु सः SvaT_3.146b पूजनीयं प्रयत्नतः KubjT_24.97b पूजनीयं प्रयत्नेन KubjT_24.90a पूजनीयाः सदा बुधैः KubjT_21.72b पूजनीयाः सदा बुधैः KubjT_25.118b पूजनीयो ऽत्र मण्डले KubjT_19.113b पूजयन्ति च ये नराः Dka_82b पूजयन्तौघसन्ततिम् KubjT_19.37b पूजयन्त्य् अविकल्पेन KubjT_3.122c पूजयन्न् आप्नुयात् फलम् SUp_5.43d पूजया जपहोमेन SvaT_7.284c पूजयित्वा क्रमाम्नायं KubjT_23.67c पूजयित्वा तु वार्धनीम् SvaT_3.79b पूजयित्वाधिवासयेत् SUp_2.23b पूजयित्वा पवित्राद्यैस् SvaT_3.94c पूजयित्वा पुनः क्रमम् KubjT_23.69b पूजयित्वा महेशानि ToT_5.23a पूजयित्वा वरानने SvaT_3.200b पूजयित्वा विधानेन SvaT_3.164c पूजयित्वा विधानेन KubjT_10.116c पूजयित्वा स्मरेत् तस्थाम् KubjT_18.126a पूजयेच् च दिने दिने SUp_6.130d पूजयेच् च शिवज्ञानं SUp_7.78a पूजयेत् कालिकां देवीं ToT_9.8a पूजयेत् कुसुमादिभिः SvaT_4.182d पूजयेत् कूटमध्यस्थं VT_112a पूजयेत्तान् प्रयत्नतः SvaT_3.89d पूजयेत्तां यथाक्रमम् SvaT_3.47b पूजयेत् परदेवताम् ToT_3.75b पूजयेत् परमाम्नायं KubjT_25.196c पूजयेत् परमेशानि ToT_1.16c पूजयेत्परमेश्वरम् SvaT_4.222b पूजयेत् परमेश्वरम् SvaT_13.3b पूजयेत् परमेश्वरीम् ToT_9.43b पूजयेत् परयत्नेन ToT_1.12a पूजयेत् पीठसंयुक्तां KubjT_10.129a पूजयेत्पुष्पगन्धाद्यैः SvaT_4.167a पूजयेत्पूर्वविधिना SvaT_9.48a पूजयेत्प्रणवेन तु SvaT_2.222d पूजयेत् सततं गुरुम् SUp_7.2d पूजयेत् सततं बुधः SUp_3.13b पूजयेत् समनुक्रमात् KubjT_24.94d पूजयेत् सर्वभावेन KubjT_19.118c पूजयेत् साधकाग्रणीः ToT_3.77b पूजयेत् साधकोत्तमः ToT_5.25d पूजयेत् साधकोत्तमः ToT_5.34b पूजयेदन्नपूर्णाया ToT_1.17a पूजयेद्गन्धपुष्पाद्यैर् SvaT_4.61a पूजयेद्गंधपुष्पाद्यैर् SvaT_2.195c पूजयेद्देवदेवेशं SvaT_2.54c पूजयेद् धृत्स्तनौ नाभिं KubjT_18.125a पूजयेद् ध्यानयोगेन SUp_1.26c पूजयेद् बीजपञ्चके VT_221d पूजयेद्भैरवं देवं SvaT_4.459c पूजयेद्भैरवेण तु SvaT_2.239d पूजयेद्भैरवेण तु SvaT_3.115d पूजयेद्भैरवेण तु SvaT_3.124d पूजयेद्भैरवेणैव SvaT_3.125c पूजयेद् यक्षिणीमूला KubjT_23.133a पूजयेद् वाथ नैवेद्यैर् KubjT_23.136a पूजयेद् विभवैर् गुरुम् SUp_1.35b पूजयेन् मण्डलादिभिः KubjT_16.95b पूजयेन् मनसा जपेत् VT_395d पूजाग्निजपयुक्तस्य SvaT_15.32c पूजा चास्य प्रकर्तव्या KubjT_25.216a पूजादौ विघ्नराट् कुले KubjT_8.28d पूजाध्यानसमाधिस्थः KubjT_12.43c पूजाध्यानं समाचरेत् ToT_4.32d पूजान्ते तु पवित्रकम् KubjT_24.161d पूजान्ते ऽर्घनिवेदनम् KubjT_19.115d पूजाम्नायम् इदं सर्वं KubjT_19.106c पूजार्थं वर्तुलं कार्यं SUp_2.4c पूजार्थे सम्प्रदर्शितम् KubjT_10.112d पूजाविधानं देवेशि KubjT_6.48c पूजाविधिरिहोच्यते ToT_3.56d पूजाव्याप्तिपदं यथा KubjT_17.4b पूजा शास्तोदिता यथा SvaT_4.519d पूजा श्रद्धा यथा यथा SUp_3.13d पूजा सुविपुला कार्या SvaT_2.168a पूजास्तुतिपरायणाः SvaT_10.266b पूजाहोमजपादिकम् SvaT_4.33b पूजाहोमजपादिकम् SvaT_7.74d पूजाहोमजपादिकम् SvaT_7.99d पूजाहोमजपेन च SvaT_7.141b पूजाहोमरतो नित्यं SvaT_2.289a पूजाहोमोपचाराद्यान् SvaT_4.508c पूजां कृत्वा पुरात्मनः KubjT_25.0*19d पूजितं ज्ञानसागरम् KubjT_25.221b पूजितं वा प्रपश्यति SvaT_4.16d पूजिता तु फलप्रदा KubjT_19.21b पूजिता ध्यायिता माता KubjT_19.20a पूजिता योगिनीवृन्दैः SvaT_10.605c पूजिताराधित[þ] स्तुतः KubjT_12.74b पूजिताः साधकं देव्यः VT_118c पूजितेन भवत्य् आसु KubjT_19.114c पूजितैर्गणरुद्रैश्च SvaT_10.601a पूज्यते चरणाम्बुजम् KubjT_10.151d पूज्यते योगिनीकुले KubjT_19.99d पूज्यते स मरीचिभिः KubjT_25.196d पूज्यते स शिवो यथा KubjT_7.50b पूज्यते स सुरैः सर्वैः KubjT_13.28a पूज्यन्ते सर्वकर्मसु SvaT_10.1169b पूज्यपूजकदिग्भागे KubjT_24.105a पूज्यसे नगजाकान्त! CakBhst_10c पूज्यस्य द्व्यधिकं कार्यं KubjT_24.154a पूज्य स्वच्छन्ददेवेशं KubjT_8.34a पूज्यः पूजापकः स्मृतः KubjT_3.114d पूज्या गन्धादिभिस्ततः SvaT_4.160b पूज्यान्यग्निदलादिषु SvaT_3.76b पूज्यासु भुवनत्रये ToT_1.1d पूज्योघं पारमेश्वरम् KubjT_25.194d पूज्यो ऽसौ भैरवो यथा KubjT_25.197d पूज्यो ऽहं मण्डले तत्र KubjT_19.111c पूणा तु भैरवेणैव SvaT_2.267c पूतना छगलण्डा च KubjT_24.25a पूतनाम्रातिकेश्वरे KubjT_22.45b पूतिमांसः परस्तथा SvaT_10.84d पूतिवक्त्रा महानना KubjT_14.89b पूते महीतले स्थित्वा MrgT_3.31a पूरकं कुम्भकं कृत्वा SvaT_4.300a पूरकं कुम्भकं कृत्वा SvaT_4.362c पूरकं कुम्भकं वापि MrgT_4.24c पूरकः स तदभ्यासात् MrgT_4.22a पूरकेण तु कूर्चेन ToT_4.10c पूरकेण तु पूरितम् Stk_11.16b पूरकेण प्रयोगेण SvaT_2.144a पूरकेण विशेद्धृदि SvaT_3.52d पूरकेण विशेद्धृदि SvaT_4.72d पूरकेण समानयेत् ToT_9.15d पूरकेण सुरेश्वरि ToT_4.7d पूरकेण हृदि न्यस्य SvaT_4.528a पूरकेणाथ संकुम्भ्य SvaT_4.177a पूरको देहपूरकः Stk_11.12d पूरणं तेन कर्तव्यं SvaT_2.185a पूरयन्तं दिशो दश KubjT_12.37b पूरयन्ती जगत्त्रयम् KubjT_2.64b पूरयेत्तु वरानने SvaT_3.45d पूरयेत् परमेशानि ToT_2.20a पूरयेत् परमेशानि ToT_3.5a पूरयेत् स चराचरम् KubjT_15.32b पूरयेद् उदरं शनैः गोर्स्(1)_45b पूरयेद् उदरं शनैः गोर्स्(2)_98 (=1|45)b पूरयेद्भैरवेणैव SvaT_4.112a पूरयेद् वर्षसन्तानं KubjT_12.39a पूरयेद्वार्षिकं विधिम् MrgT_3.130b पूरयेद्वै जगद्देहान् SvaT_12.89a पूरितं भुक्तिमुक्तिदम् KubjT_11.20b पूरितं स्यात् तनुर् न हि KubjT_23.62d पूर्णकदलमध्ये तु KubjT_15.69a पूर्णगिरिम् अधोभागे ToT_7.32c पूर्णचन्द्रनिभाकारैर् SvaT_10.580c पूर्णपीठं तथोत्तरे KubjT_24.69b पूर्णमाया समायुक्तं KubjT_11.66a पूर्णमावास्यमध्यस्थं KubjT_23.55a पूर्णया जुहुयाच्छिखाम् SvaT_4.220d पूर्णव्रतावधिः सम्यग् MrgT_3.9c पूर्णशृङ्गसमायुक्तं KubjT_18.97a पूर्णं चैव समुद्धारं SvaT_10.421a पूर्णाद्रौ कुलकन्यकाः KubjT_2.78b पूर्णामेकां प्रदापयेत् SvaT_2.257d पूर्णामेकां प्रपातयेत् SvaT_2.278b पूर्णाहुतिप्रदानं च Stk_8.22c पूर्णाहुतिप्रपातनम् SvaT_4.31b पूर्णाहुतिप्रयोगं तु SvaT_4.419c पूर्णाहुतिप्रयोगेण SvaT_8.17a पूर्णाहुतिप्रयोगेन SvaT_4.488c पूर्णाहुतिसमुद्धारं SvaT_4.165a पूर्णाहुतिं घृताभावे SUp_4.58a पूर्णाहुतिं ततो दत्त्वा SvaT_4.66c पूर्णाहुतिं तु पातयेत् SvaT_4.513b पूर्णाहुतिं प्रपातयेत् SvaT_4.530b पूर्णाहुतिं शिवेनैव SvaT_4.132c पूर्णाहुत्यानुतर्पयेत् SvaT_3.157b पूर्णाहुत्यैकयैवासौ SvaT_4.419a पूर्णां वह्नौ जुहोम्य् अजे CakBhst_41d पूर्णां शस्येन देवेशि ToT_6.36c पूर्णां सम्पूर्य विधिवद् SvaT_10.1274c पूर्णिमा फाल्गुने मता KubjT_25.217d पूर्णेन्दुरातपत्रं च SvaT_10.592a पूर्तधर्मरतः सदा SvaT_8.10b पूर्यमाणं विचिन्तयेत् SvaT_7.223d पूर्यष्टकसमन्वितम् लि KubjT_15.31d पूर्यष्टकसमन्वितः KubjT_12.58b पूर्यष्टकसमोपेत KubjT_4.59a पूर्यष्टकस्य मध्यस्था KubjT_15.26c पूर्येताभ्यन्तरेण तु SvaT_7.296d पूर्वकर्मवशाद्बुधः SvaT_11.111b पूर्वकर्मविशुद्धस्य KubjT_3.89a पूर्वकल्पार्थनिर्देशम् KubjT_1.39c पूर्वकाले त्वया मह्यं KubjT_3.34a पूर्वक्रमेण विन्यस्य SUp_6.85c पूर्वजातिम् अनुस्मरेत् KubjT_12.7d पूर्वतन्त्रे त्वया देव KubjT_11.2a पूर्वतः सत्त्रमण्डपम् SUp_2.17d पूर्वतो यावदीशान्तं SvaT_3.17c पूर्वदृष्टं न जानाति SvaT_7.282c पूर्वद्रव्यैर् लिखित्वा तु KubjT_7.102c पूर्वध्यानस्वरूपतः SvaT_12.121d पूर्वन्नाडिसंधानं तद् SvaT_4.65c पूर्वपक्षास्ततः परे SRtp_11b पूर्वपत्रं प्रसाध्यवम् SvaT_5.26a पूर्वपश्चात्ततं सूत्रं SvaT_5.28c पूर्वपश्चायते स्मृते SvaT_10.221d पूर्वपाठश्रुतं च यत् KubjT_1.39b पूर्वबीजतनुर् भूत्वा KubjT_1.78a पूर्वबीजसमन्वितः SvaT_12.87d पूर्वबीजसमन्वितः SvaT_12.147b पूर्वबीजसहध्याना SvaT_12.113c पूर्वबीजेन संयुतम् SvaT_12.139b पूर्वभागविवर्जितम् KubjT_2.20d पूर्वभागं गृहीत्वा तु SvaT_2.10a पूर्वभागं ततो ऽस्त्रेण SvaT_2.8c पूर्वभागे व्यवस्थिता KubjT_24.71b पूर्वभागे व्यवस्थितौ SvaT_10.208d पूर्वमध्यापरान्वह्नौ SvaT_2.208c पूर्वमर्धं त्वहः प्रोक्तं SvaT_7.78a पूर्वमवावतीर्णासि SvaT_10.1005a पूर्वम् आज्ञा मया तव KubjT_2.15b पूर्वमार्गविधौ स्थितः KubjT_12.49b पूर्वम् आसीद् इहाध्वरे KubjT_2.53b पूर्वम् उक्तक्रमेण तु VT_302d पूर्वम् उक्तम् इदं मया KubjT_2.10b पूर्वम् उक्तं मया तुभ्यम् KubjT_2.12a पूर्वम् उक्ते तथैव च KubjT_25.104b पूर्वम् उत्तरतश् चैव KubjT_22.55c पूर्वम् उत्तरतश् चैव KubjT_22.55c पूर्वम् एकार्णवे घोरे KubjT_12.71a पूर्वम् एव जपेल् लक्षं KubjT_8.82a पूर्वमेवमसावपि SRtp_309d पूर्वमेवं प्रतिज्ञातं Stk_19.1a पूर्वम् एवोदितं मया KubjT_1.25d पूर्वयैव व्यवस्थया SvaT_11.249d पूर्वरूपसमोपेतं SvaT_9.96c पूर्वरूपं ध्रुवेण तु SvaT_3.12d पूर्वरूपानुयायिनी KubjT_2.120d पूर्वलिङ्गसमो भवेत् KubjT_13.27d पूर्ववक्त्रे तु होमयेत् SvaT_2.244d पूर्ववक्त्रे ऽप्यथैवं स्याद् SvaT_2.242a पूर्ववच्च प्रमाणेन्न SvaT_10.931a पूर्ववच् च यथास्थितम् KubjT_8.14d पूर्ववच्च वरानने SvaT_7.64d पूर्ववच्चासनस्थस्य SvaT_4.227a पूर्ववच्छोधनं तथा SvaT_3.99b पूर्ववत् क्रमयोगेन VT_123c पूर्ववत् क्रमयोगेन SvaT_7.40c पूर्ववत्क्रमयोगेन SvaT_7.79a पूर्ववत् प्रविशेद्गृहम् SvaT_4.1d पूर्ववत् सकलीकृत्य SvaT_4.29c पूर्ववत्सकलीकृत्य SvaT_4.465a पूर्ववत्सम्प्रयुक्तो ऽयं Stk_21.6c पूर्ववत्साधयित्वा तु SvaT_9.15a पूर्ववद्द्व्यापकं तस्य SvaT_4.177c पूर्ववद् धस्तमात्रं तु VT_94c पूर्ववद्भैरवेण तु SvaT_4.165b पूर्ववन्मध्यसंस्थं च Stk_21.14c पूर्ववन्मनसालोक्य Stk_14.3c पूर्ववन्मानसं यागम् SvaT_3.10a पूर्ववृत्तान्तसद्भावं KubjT_1.39a पूर्वव्यत्यासितस्याणोः MrgT_1,2.1c पूर्वव्याधिं विचिन्तयेत् KubjT_8.25b पूर्वसञ्चोदितो देवि KubjT_1.47a पूर्वसन्तानगोचरम् KubjT_1.33d पूर्वसन्तानदेवेन KubjT_2.119a पूर्वसन्दर्शितं देव KubjT_1.40a पूर्वसन्ध्यापि तत्समा SvaT_11.229d पूर्वसंध्या भवेत्ततः SvaT_7.39d पूर्वसंस्कृतपात्रे तु SvaT_3.58c पूर्वसिद्धि[r] यथा यथा KubjT_23.121d पूर्वसिद्धेषु लिङ्गेषु KubjT_18.86c पूर्वसौभ्याग्रभागाभ्यां SvaT_2.192a पूर्वस्थाने तु या वाचा KubjT_2.36a पूर्वस्यां दिशि संस्थितम् SvaT_2.171d पूर्वं क्षीरं ततो दधि SRtp_37d पूर्वं च कथिता मन्त्राः KubjT_4.2c पूर्वं चक्रधरः सुधीः KubjT_13.1b पूर्वं च दक्षिणं चैव SvaT_1.48a पूर्वं तु कथितं मया KubjT_23.173b पूर्वं ते कथिता मया SvaT_10.934b पूर्वं ते वरवर्णिनि SvaT_12.167b पूर्वं न्यस्य च मन्त्रेशं KubjT_8.50c पूर्वं पश्चात्तथैशोर्ध्वं SvaT_3.194c पूर्वं पीतं स्मृतं देवि SvaT_2.121a पूर्वं प्रश्नानुषङ्गतः MrgT_1,13.160b पूर्वं ब्रह्म प्रसाध्यं तु SvaT_5.28a पूर्वं ये कामसिद्धिदाः KubjT_4.7d पूर्वं विद्या समुद्धृता KubjT_16.58b पूर्वं वै कथितस्तव SvaT_11.5d पूर्वं वै कथिता देवि SvaT_10.1132a पूर्वं वै कथितो मया SvaT_12.162d पूर्वं व्यावर्णितं तुभ्यम् KubjT_19.97a पूर्वं व्यावर्णितं मय KubjT_19.96b पूर्वं व्यावर्णितं यच् च KubjT_17.27a पूर्वं व्याहरितं यतः KubjT_3.34d पूर्वं शाम्भवविद्धस्य KubjT_10.101c पूर्वं संतर्प्य चार्पयेत् SvaT_4.137b पूर्वं हि कथितं त्वया KubjT_6.1b पूर्वं हि कथिता मया SvaT_7.27b पूर्वाचार्यान्नमस्कृत्य SvaT_7.290a पूर्वादारभ्य क्रमशो SvaT_10.334c पूर्वादारभ्य निष्क्रान्ताः SvaT_10.295c पूर्वादारभ्य वक्त्रादीन् Stk_7.6c पूर्वादिक्रमयोगतः ToT_5.26d पूर्वादिक्रमयोगेन SvaT_10.623c पूर्वादिदलसंस्थिताम् VT_95d पूर्वादिदशदिग्रुद्राः SvaT_10.646c पूर्वादीशानगोचरम् SvaT_10.890b पूर्वादीशानपर्यन्तम् SvaT_3.210a पूर्वादीशानपर्यन्तं SvaT_2.176c पूर्वादीशान्तकं क्षिपेत् SvaT_3.207b पूर्वादीशान्तकावधि SvaT_3.18b पूर्वादीशान्तगान्क्रमात् SvaT_10.1161b पूर्वादीशांश्ततः क्रमात् SvaT_5.38d पूर्वादौ पार्थिवादितः KubjT_16.4d पूर्वाद्या उत्तरान्तकाः SvaT_10.183b पूर्वाद्युत्तरपर्यन्ता SvaT_10.1254a पूर्वाननमभिध्यायेत् SvaT_12.126a पूर्वापराष्टहस्तं स्याद् SUp_4.1c पूर्वाभ्यासफलं लभेत् KubjT_13.46d पूर्वाम्नायप्रपूजनम् KubjT_19.104d पूर्वारकात्समारभ्य SvaT_9.24c पूर्वावस्थापरिच्युतेः SRtp_35d पूर्वावस्थे हि ते मते SRtp_37b पूर्वाशिरा गृही कार्यो SvaT_3.203c पूर्वास्येन त्रिसंख्यया SvaT_2.210d पूर्वाह्णे विषुवत्त्वेकं SvaT_7.168c पूर्वाह्ने ग्राहयेच्छायाम् SvaT_5.30a पूर्वेण माल्यवान्मेरोः SvaT_10.205a पूर्वेण विधिनाहुतिः SvaT_4.185d पूर्वेणार्धेन काञ्चनी MrgT_1,13.22b पूर्वेणेन्द्रस्य विख्याता SvaT_10.132c पूर्वेणैव तु सोमस्य SvaT_10.156a पूर्वे तु उदिते सूर्ये KubjT_23.38c पूर्वे तु श्वेतपुष्पैस् तु KubjT_22.57a पूर्वे तु श्वेतपुष्पैस् तु KubjT_22.57a पूर्वेशगोचरान्तास् ते KubjT_11.102a पूर्वेशान्तमनुक्रमात् SvaT_10.873b पूर्वे सीता समुद्दिष्टा SvaT_10.181c पूर्वोक्तक्रमयोगेन SvaT_7.38a पूर्वोक्तदेवता देवि SvaT_9.54c पूर्वोक्तद्रव्यसंघातैः SvaT_13.3a पूर्वोक्तभूप्रदेशे च SvaT_9.12c पूर्वोक्तरूपकध्यानात् SvaT_4.273c पूर्वोक्तलक्षणं यश्च SvaT_4.272c पूर्वोक्तलक्षणेनैव SvaT_10.1275a पूर्वोक्तलक्ष्णैर्देवि SvaT_7.328a पूर्वोक्तविधिना क्रमात् SvaT_4.299b पूर्वोक्तविधिना पूज्य SvaT_4.44c पूर्वोक्तं कर्म वै क्षिप्रम् SvaT_9.46a पूर्वोक्तं गुणशालिनम् KubjT_13.9d पूर्वोक्तं च इदं सर्वं SvaT_4.404a पूर्वोक्तं यच् चतुर्दलम् KubjT_23.46b पूर्वोक्तं यन् मया तव KubjT_25.221d पूर्वोक्तं लभते फलम् KubjT_19.72d पूर्वोक्तादर्धमाचरेत् MrgT_3.122d पूर्वोक्तानुक्तपाप्मनाम् MrgT_3.126d पूर्वोक्ता भैरवाश्चाष्टौ SvaT_7.46c पूर्वोक्तार्चिसमायुक्तं KubjT_17.9c पूर्वोक्ते क्रममण्डले KubjT_19.20b पूर्वोक्तेन तु कालेन KubjT_10.92a पूर्वोक्तेन यथाक्रमम् VT_315b पूर्वोक्तेन विधानवित् KubjT_24.63b पूर्वोक्तेन विधानेन SvaT_2.159a पूर्वोक्तेन विधानेन SvaT_3.94a पूर्वोक्तेन विधानेन SvaT_5.36a पूर्वोक्तेन विधानेन SvaT_5.38a पूर्वोक्तेनैव विधिना ToT_2.21a पूर्वोक्तैर्वर्णकैः शुभैः SvaT_9.13d पूर्वोत्तरपदैर्वाक्यैस् SvaT_8.32a पूर्वोदये तु संप्राप्ते SvaT_7.172c पूर्वोद्धृतेन मन्त्रेण SvaT_3.138a पूवोक्तकरणेन तु SvaT_7.86d पूषा कर्णे च दक्षिणे गोर्स्(1)_21b पूषा कर्णे च दक्षिणे गोर्स्(2)_30 (=1|21)b पूषाकालस् तु कुब्जिके KubjT_23.80b पूषाकालोपलक्षितम् KubjT_23.79b पूषा चैव यशस्विनी SvaT_7.15d पूषा चैव यशस्विनी गोर्स्(1)_18d पूषा चैव यशस्विनी गोर्स्(2)_27 (=1|18)d पूषा चैव यशास्तथा Stk_10.4b पूषा विष्णुर्गभस्तिमान् SvaT_10.494b पृच्छ पृच्छ सुदुर्लभम् KubjT_3.33d पृच्छ-m-अन्यं यथारुचि KubjT_19.129d पृच्छसे गुणविस्तरम् KubjT_25.2b पृच्छस्वान्यद् यद् इच्छसि KubjT_13.97b पृच्छामि त्वां न शक्नोमि KubjT_17.2a पृच्छामि नाथ यत्नेन KubjT_15.38c पृच्छामि प्रणयाविष्टा KubjT_3.35c पृच्छितं निर्मलार्थतः KubjT_16.55b पृच्छितं यत् त्वया वाक्यम् KubjT_1.44c पृच्छितं शृणु कल्याणि KubjT_20.21c पृच्छितो ऽहं यथा यथा KubjT_3.97b पृथक्कारं प्रतन्वती SRtp_170d पृथक्जीवा मृता यान्ति SUp_6.188c पृथक् पात्रव्यवस्थितः SvaT_4.538d पृथक्पात्रस्थितान्येव SvaT_3.56c पृथक्पूजाक्रमे स्थिता KubjT_25.204b पृथक्पृथक्तथैतेषाम् MrgT_3.22c पृथक् पृथक् महादेव ToT_1.2c पृथक्पृथगनेकानि SUp_6.124a पृथक् पृथङ् महादेव ToT_9.28c पृथक्संज्ञाक्रमोदयाः KubjT_2.48d पृथगेवेशितुर्मतः SRtp_253d पृथग्दीपैः पूजयित्वा KubjT_10.117a पृथग्भेदेन तेषां तु SvaT_5.18c पृथग्मण्डलचक्रस्थाः KubjT_16.7c पृथग्लक्षणलक्षिताः KubjT_6.2b पृथग्वृत्तिप्रभेदेन SvaT_7.12a पृथग्व्याप्तिं विभावयेत् SvaT_4.98b पृथिवीपुरपालने SvaT_10.448d पृथिवीं शोधयेद्बुधः SvaT_5.61b पृथिव्यधिपतिः श्रीमान् SUp_4.30c पृथिव्यागन्धलिप्ताङ्गः SvaT_10.591a पृथिव्यादिकला ज्ञेया SvaT_4.98c पृथिव्यादिक्रमान्न्यसेत् SvaT_4.100d पृथिव्यादिघटासयिर्वा SvaT_4.467c पृथिव्यादि शिवान्तं च SvaT_12.2c पृथिव्यादिशिवान्तानि SvaT_5.3a पृथिव्यादिशिवावधौ SvaT_10.1257b पृथिव्यादिषु सम्भवाः KubjT_6.94b पृथिव्यादीनि तत्त्वानि SvaT_4.457c पृथिव्यादीनि भूतानि KubjT_10.76c पृथिव्याद्यब्जनाडीर्वै Stk_8.37c पृथिव्याद्यं तु सुव्रते SvaT_5.55b पृथिव्याद्यैश्च पञ्चभिः SvaT_4.491b पृथिव्यापस्तथा तेजो SvaT_11.129a पृथिव्यापस्तथा तेजो Stk_8.1c पृथिव्यामव्ययो देहो ToT_9.34c पृथिव्यां यानि तीर्थानि SUp_5.37a पृथिव्यां वर्तते देवि ToT_7.8a पृथिव्यां संव्यवस्थिताः SvaT_11.169d पृथ्वी कठिनरूपेण SvaT_12.3a पृथ्वीचक्रस्य मध्ये तु ToT_8.14c पृथ्वीचक्रं मनोहरम् ToT_8.9b पृथ्वी पञ्चगुणोत्कटा SvaT_12.4b पृथ्वीं कठिनरूपेण SvaT_12.83c पृथ्वीं भगवतीं शक्र MrgT_1,13.38a पृथ्वीं भ्रमामि निखिलां KubjT_11.104c पृथ्व्य् आपस् तथा तेजो VT_242a पृषदाज्यतिलैर् यवैः SUp_2.23d पृषदाज्यप्लुता हुत्वा SUp_4.40c पृष्टाश्चात्र त्वया गुह Stk_8.14d पृष्टो ऽहं क्लिन्नचेतसे KubjT_3.40b पृष्ठकुक्षोदरेषु च KubjT_20.71d पृष्ठदेशेषु धारणात् MrgT_4.45d पृष्ठवंश-अधस्तात् तु KubjT_23.164a पृष्ठस्था गृहरूपिणः KubjT_20.73d पृष्ठं चैव कटिद्वयम् ToT_6.31d पृष्ठाधारं सुशोभनम् KubjT_23.120b पृष्ठापुरे विद्युन्मुखीं KubjT_22.40a पृष्ठे चोरसि विन्यसेद् SvaT_1.50c पृष्ठे दत्त्वा तु भास्करम् KubjT_19.41b पैतृकं शुभम् उद्दिष्टं KubjT_14.29c पैशाचगुणकृद् भवेत् KubjT_16.98b पैशाचं क्रमतः शोध्यं SvaT_10.382c पैशाचं परिकीर्तितम् SvaT_11.164d पैशाचं राक्षसं याक्षं SvaT_10.351a पैशाचं राक्षासं याक्षं SvaT_10.971c पैशाचाद्या अधिष्ठिताः SvaT_11.158f पैशुन्यानृतचेतसाम् SvaT_10.57d पोतनावाकुलं तु तत् KubjT_14.63b पोतः पितॄणां यः शश्वत्- MrgT_4.31a पोषयेद् ब्रह्मणः पदम् KubjT_14.67d पौण्डरी कौशिकी गौरी SvaT_10.311c पौण्ड्रं पञ्चगुणं फलम् SUp_6.27b पौरुषं चैव सांख्यानां SvaT_11.70a पौरुषं तु जनार्दनः SvaT_11.46d पौरुषं दशसाहस्रं SvaT_10.670a पौरुषेये तु शोध्यास्ते SvaT_10.1105c पौर्णमासी तथा ज्ञेया SvaT_10.401a पौर्णमासी तु विज्ञेया SvaT_7.81a पौर्णमास्यां यथा सन्ध्या SvaT_10.713c पौर्णिमा हस्तदेशस्था KubjT_17.100c पौषपूर्णिमपर्वणि SUp_6.142d 'प्य् अणवे महते पुनः BhStc_7b 'प्यन्यथानवभासितः SRtp_240b 'प्यहङ्कारे व्यवस्थितः SvaT_12.69d प्रकटं नैव कर्तव्यं न मेरुं लङ्घयेत् क्वचित् KubjT_5.114/a प्रकटं शिव विज्ञेयं KubjT_10.119a प्रकटार्थं वदामि ते KubjT_17.86d प्रकटार्थं वदामि ते KubjT_18.3d प्रकारं शृणु पार्वति ToT_6.4d प्रकाशकतया सिद्धिर् MrgT_1,11.4a प्रकाशकर्मकृद्वर्ग- MrgT_1,12.6a प्रकाशभावः सत्त्वं च SvaT_12.65a प्रकाशयति चात्मानं KubjT_14.35c प्रकाशयति वस्तूनि SvaT_10.367c प्रकाशयत्यतो ऽन्येषु MrgT_1,1.26c प्रकाशयत्येकदेशं MrgT_1,10.5c प्रकाशयस्व चाज्ञातो KubjT_25.191c प्रकाशयेत्स्वसामर्थ्यात् SvaT_7.155a प्रकाशश्च दिनं भवेत् SvaT_15.7b प्रकाशं नायनं यद्वद् SvaT_11.97a प्रकाशं वीरवन्दिते ToT_2.3d प्रकाशाकाशहस्ताभ्याम् CakBhst_41a प्रकाशान्वयतः सात्त्वास् MrgT_1,12.3c प्रकाशार्थप्रवृत्तत्वाद् MrgT_1,11.4c प्रकाशाश्चेन्दुयक्षपाः MrgT_1,13.132b प्रकाशे च त्रिलक्षणम् SvaT_12.6b प्रकाश्यत्वाच्च भूतादिर् MrgT_1,12.6c प्रकाश्या सर्वतोमुखी SRtp_185b प्रकीडन्तीच्छया प्रभोः SvaT_10.1211b प्रकुर्याज्ज्ञानचक्षुषा ToT_4.16b प्रकुर्याद् दृढबन्धनम् ToT_2.18d प्रकुर्वीत शिवालयम् SUp_4.20b प्रकृतावुच्यते कथम् MrgT_1,13.186d प्रकृतिर् यस्य दृश्यते KubjT_23.42b प्रकृतिर्विकृतिश्चैव SvaT_6.20c प्रकृतिस्तेन चोच्यते SvaT_12.64b प्रकृतिस्थाशयान् कालं MrgT_1,13.184c प्रकृतिं सा विनिर्दिशेत् SvaT_15.28d प्रकृतिः कारणाय नः SUp_1.12d प्रकृतिः कृष्णवर्णा तु SvaT_12.101c प्रकृतिः पुरुषश्चैव SvaT_5.11a प्रकृतिः पुरुषस्य सा SRtp_156b प्रकृतेर्येन मुच्यते SvaT_12.50d प्रकृतेस्तु गुणास्त्रयः SvaT_11.64d प्रकृतेः स विमुच्येत SvaT_12.78a प्रकृतौ गुण रौद्रजम् KubjT_10.79b प्रकृत्यन्तं विजानीयान् SvaT_5.39c प्रकृत्यर्थभरालसः KubjT_25.8d प्रकृत्या कारितं मन्ये SvaT_12.50a प्रकृत्या कारितां मन्ये SvaT_12.76c प्रकृत्याक्रान्तशकटो KubjT_25.9a प्रकृत्यादि निवार्यते MrgT_1,13.183b प्रकृत्या मूकानाम् अपि च कविताकारणतया Saul_90c प्रकृत्या रक्तायास् तव सुदति दन्तच्छदरुचेः Saul_62a प्रकोपयति सुव्रते SvaT_7.195b प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरम् उमे Saul_47d प्रक्रियाण्डं स्थितं प्रिये SvaT_11.32b प्रक्रियाण्डैर्युता प्रिये SvaT_11.29b प्रक्रियान्तस्थममृतं Stk_2.5c प्रक्रिया शिवदीक्षा च SvaT_11.198c प्रक्षाल्य जलतीरं तु SvaT_2.2c प्रक्षाल्य धारणाम्भोभिर् CakBhst_20a प्रक्षिपेज्जातवेदसम् Stk_6.2d प्रक्षिपेज्जातवेदसि SvaT_4.427b प्रक्षिपेन्मधुरत्रये SvaT_9.84d प्रक्षिपेन्मधुरत्रये SvaT_9.90d प्रक्षिप्य चैव निर्माल्यं SvaT_3.202a प्रक्षिप्य पाचयेच्छनैः SvaT_3.107b प्रक्षेपयेत्ततो धाम्ना SvaT_3.127a प्रगीतं बहुविस्तरम् MrgT_1,1.27d प्रगृह्य दण्डं छत्त्रं वा SUp_7.46c प्रग्रहं रज्जुम् एव वा SUp_6.276b प्रचण्डदुष्टसिंहश् च KubjT_8.90a प्रचण्डबलिनाक्रान्ताः KubjT_3.23c प्रचण्डयोगिनीघ्रातो KubjT_18.80c प्रचण्डः काल-m-अन्तगः KubjT_8.87d प्रचण्डोग्रा गुणोत्कटाः KubjT_16.8d प्रचण्डोग्रा भयानका KubjT_15.71b प्रचलत्वं प्रधावताम् MrgT_4.30b प्रचेतोभिविनिर्मितः SvaT_10.427b प्रच्छन्ने जनवर्जिते VT_94b प्रच्छन्ने विजने रम्ये SvaT_6.2c प्रजपेत्तु प्रचोदयात् ToT_3.52d प्रजपेत् साधकाग्रणीः ToT_4.38d प्रजपेत् साधकाग्रणीः ToT_6.24b प्रजपेदक्षमालायां ToT_9.13a प्रजानां क्षयदं तथा SvaT_10.440d प्रजानां च हिते रतः SUp_6.157d प्रजापतिस्तथादित्यः Stk_22.5c प्रजापालनतत्परः SvaT_10.545b प्रजावश्यार्थिभिश् चैव KubjT_9.74c प्रजाः प्रजानां पतयः SvaT_11.289a प्रजीव-गुणम् आदाय गोर्स्(1)_31c प्रजेशस्त्वमितद्युतिः SvaT_10.966b प्रज्ञया परया बुधः Dka_10d प्रज्ञया शूलदण्डकम् KubjT_24.43b प्रज्ञा च मोहनी चैव KubjT_24.32c प्रज्ञा चास्य विवर्धते SvaT_7.319b प्रज्ञाभूषितम् एकं हि KubjT_18.47a प्रज्ञाम् अथा विनिर्मथ्य SUp_7.132a प्रज्ञायुक्ता तु कर्तव्या KubjT_24.52c प्रज्ञासौख्यं च विन्दति SUp_6.280b प्रज्वलज्-ज्वलन-ज्वाला- गोर्स्(1)_46a प्रज्वलज्-ज्वलन-ज्वाला- गोर्स्(2)_99 (=1|46)a प्रज्वलत्सिद्धद्रव्याणि SvaT_4.13a प्रज्वलद्भिः समावृतम् SvaT_10.29b प्रज्वलन्तं महौजसम् KubjT_8.18d प्रज्वलन्तं हुताशनम् SvaT_4.8d प्रज्वलन् दृश्यते भूतैर् KubjT_8.80a प्रज्वाल्य होमयेत्तत्र SvaT_6.74c प्रणतार्तिविनाशनम् SvaT_1.3d प्रणतार्तिविनाशनः SvaT_10.1249b प्रणन्तव्यः प्रणामो ऽपि BhStc_25c प्रणन्तुं स्तोतुं वा कथम् अकृतपुण्यः प्रभवति Saul_1d प्रणमामि जयावहाम् KubjT_22.31d प्रणमामि सिवङ्करीम् KubjT_22.23d प्रणमामि सुसिद्धिदाम् KubjT_22.24d प्रणम्य ख्यापयेत्प्रभोः SvaT_4.477d प्रणम्य च वरानने SvaT_2.15d प्रणम्य तदनुज्ञया KubjT_25.0*21b प्रणम्य भक्तियुक्तात्मा SvaT_4.504a प्रणम्य भैरवं देवं SvaT_2.105c प्रणम्य शिरसा देवीं KubjT_22.29c प्रणम्य शिरसा (...) हृष्टो SvaT_4.2c प्रणम्योभौ गृहीत्वा तु SvaT_4.501a प्रणम्रेष्व् एतेषु प्रसभम् अभियातस्य भवनं Saul_30c प्रणयस्व प्रसादश् च VT_120c प्रणयाद् अतुलं वापि VT_121c प्रणयाविष्टचेतस्का KubjT_15.58a प्रणयेन तु योगेन KubjT_3.32a प्रणवं कामबीजं तु ToT_6.52a प्रणवं कौलिकं गृह्य KubjT_13.70c प्रणवं च अधोमुखम् VT_73d प्रणवं च समुद्धृत्य ToT_3.51a प्रणवं पञ्चधा ज्ञात्वा SvaT_6.5a प्रणवः पञ्चधावस्थः SvaT_6.5c प्रणवः पञ्चधावस्थः SvaT_6.22a प्रणवः परिपठ्यते SvaT_6.22d प्रणवादि ततो रुद्रम् SvaT_4.179a प्रणवादि ततो हुं फट् Stk_21.21a प्रणवादिनमोन्तगम् SvaT_2.176b प्रणवादिनमोन्तगाम् SvaT_2.193b प्रणवादिनमोन्ततः SvaT_2.85d प्रणवादिनमोऽन्तेन ToT_5.26a प्रणवादिनिवृत्तिस्तु SvaT_4.154c प्रणवादिफडन्तेन SvaT_3.158c प्रणवादि यदा देवि ToT_5.5c प्रणवादि समावाह्य SvaT_2.260c प्रणवादि समुच्चार्य SvaT_4.205c प्रणवादिसमुद्भूताः KubjT_8.61a प्रणवादिस्ततो वर्णो SvaT_9.29c प्रणवाद्यं नमस्कारम् KubjT_8.35a प्रणवाद्याज्यमध्यात्तु SvaT_2.254a प्रणवाद्या महाविद्या ToT_3.14c प्रणवाद्या यदा विद्या ToT_3.27a प्रणवाद्येन संयुक्तं SvaT_6.52a प्रणवासनमारूढम् SvaT_13.2c प्रणवासनमारूढा SvaT_14.26c प्रणवासनसंस्थं तु SvaT_9.20a प्रणवासनसंस्थितः SvaT_2.29b प्रणवासनं कुशैर्न्यस्य SvaT_4.56c प्रणवाः पञ्च कीर्तितः SvaT_6.26d प्रणवेदं क्रियात्मकम् KubjT_8.59d प्रणवेदं शिखाशिवम् KubjT_8.54b प्रणवेन तथा शक्तिर् SvaT_5.8a प्रणवेन तु पूजयेत् SvaT_3.45b प्रणवेन तु सर्वं तच् SvaT_2.42c प्रणवेन तु संकल्प्य SvaT_3.59c प्रणवेन तु संवेष्ट्य SvaT_9.80a प्रणवेन न्यसेत्सर्वम् SvaT_2.82c प्रणवेन पशोः स्मृतम् SvaT_4.203d प्रणवेन प्रकल्पयेत् SvaT_2.189d प्रणवेन षडङ्गं च ToT_9.38c प्रणवेन समायुक्तं SvaT_6.33c प्रणवेन समावाह्य SvaT_4.173c प्रणवेनाग्निमध्यस्थो Stk_21.4a प्रणवेनादियोजिताम् SvaT_9.89d प्रणवेनान्तदीपितः Stk_21.9d प्रणवेनाभिमन्त्रयेत् SvaT_4.41b प्रणवेनावतारयेत् SvaT_3.109d प्रणवेनासनं कल्प्यं SvaT_3.122a प्रणवेनासनं दत्त्वा SvaT_3.147c प्रणवेनासनं दत्त्वा SvaT_4.497a प्रणवेनासनं दत्त्वा SvaT_5.37a प्रणवेनासनं न्यसेत् SvaT_3.77d प्रणवेनासनं सर्वं SvaT_3.46c प्रणवेनाहुतीस्तिस्रो SvaT_4.68c प्रणवेनैव पूजयेत् SvaT_2.197b प्रणवोच्चारसंयुक्ता KubjT_18.32a प्रणवोच्चारसंश्रितम् MrgT_3.119b प्रणवोभयसंपुटम् SvaT_4.527b प्रणवोभयसंयुतम् SvaT_9.84b प्रणवो ऽयं कुलागमे KubjT_8.59b प्रणवोर्ध्वार्धमात्रातो BhStc_7a प्रणष्टं च गवादिकं SUp_6.279d प्रणहंसे सदा लीनः SvaT_7.56a प्रणामः क्रियते पश्चाद् KubjT_24.113a प्रणामः संवेशः सुखम् अखिलम् आत्मार्पणदृशा Saul_27c प्रणामैः शक्तिदानैश् च VT_50c प्रणिपत्य क्षमापयेत् SvaT_4.530d प्रणिपत्य निवेदयेत् VT_24d प्रणिपत्य निवेदयेत् SUp_6.81d प्रणिपत्य पुनः पुनः SvaT_3.128d प्रणिपत्य पुनः पुनः KubjT_22.61b प्रणिपातं जपं कृत्वा SvaT_3.97a प्रणिपातं ततः कृत्वा SvaT_2.137a प्रणिपातं ततः कृत्वा SvaT_2.181c प्रणिपातं ततः पुनः SvaT_4.523b प्रणीतं कल्पयेत्तत्र SvaT_2.259c प्रणीतः सुखदुःखदः SvaT_10.1178d प्रणेतॄण् पशुशास्त्राणां MrgT_1,4.11a प्रणेत्रसर्वदर्शित्वान् MrgT_1,2.11a प्रतापव्यामिश्रां पुरविजयिनः कीर्तिम् इव ते Saul_74d प्रतिकर्म वरानने SvaT_4.511b प्रतिज्ञा भज्यते तेषाम् SRtp_220a प्रतिज्ञा भैरवस्य तु SvaT_7.122b प्रतिज्ञामात्रमेवेदं MrgT_1,2.12c प्रतिदिक्षु तथैव च SvaT_5.23d प्रतिपत्पञ्चदश्योश्च MrgT_3.54a प्रतिपत्सा तु विज्ञेया SvaT_7.79c प्रतिपदर्धेन संस्थिता SvaT_7.83b प्रतिपन्नजनानन्दं KubjT_3.45c प्रतिपन्नस्य लक्षणम् MrgT_1,9.1b प्रतिपव्छुक्लम् आदितः KubjT_23.55d प्रतिपात्रे जपेन्मन्त्रम् ToT_4.39c प्रतिपुंनियतत्वाच्च MrgT_1,8.2c प्रतिपूज्ये चतुराधिकम् KubjT_24.154b प्रतिप्रश्नातिमात्रकम् MrgT_3.48b प्रतिबिम्बं प्रपश्यति ToT_4.15d प्रतिभासो ऽपि दृश्यते SRtp_207b प्रतिमा चाधिकारार्थं KubjT_20.29a प्रतिमाजल्पकर्षणम् KubjT_17.44d प्रतिमाम् अवतारयेत् SUp_6.144b प्रतिमायां पटे ऽपि वा KubjT_22.52b प्रतिमायां पटे ऽपि वा KubjT_22.52b प्रतिमालिङ्गवेदीषु SUp_3.14c प्रतिमासु सुसम्पूर्णं VT_270c प्रतिमां लवणमयीं कृत्वा VT_268c प्रतिमूर्ति द्वितीयकम् KubjT_11.85b प्रतिरूपैर्महाबलैः SvaT_10.1208d प्रतिवक्त्रे सुरेश्वरि ToT_1.8b प्रतिवाते ऽनुवाते वा SUp_7.15a प्रतिष्ठा आप उच्यते Stk_8.6b प्रतिष्ठा तदनन्तरम् SvaT_4.154d प्रतिष्ठा नाम सा कला SRtp_103d प्रतिष्ठा नाम सा ज्ञेया Stk_13.4c प्रतिष्ठाया भवेद्व्याप्तिश् SvaT_4.157a प्रतिष्ठायां तु चत्वारि SRtp_98a प्रतिष्ठा शब्दपूर्विका KubjT_14.37b प्रतिष्ठा सनिवृत्तिका SRtp_271b प्रतिष्ठां मूलपूजनम् ToT_3.65d प्रतिष्ठां यान्ति नान्यथा SvaT_6.31b प्रतिष्ठां शिरसा गुरुः Stk_8.8b प्रतिष्ठितो यतस्तेन SRtp_103c प्रतिसर्गपदक्रमात् SRtp_93d प्रतिस्रोतः प्रयाति हि SvaT_13.43b प्रतिस्रोतो ऽनुयायीनि MrgT_3.37c प्रतिहन्ता न विद्यते SvaT_7.59b प्रतीच्यां गन्धमादनात् MrgT_1,13.68d प्रतीच्यां विपुलो नीलः MrgT_1,13.72c प्रतीतिरौपद्रवा MrgT_1,12.18d प्रतीतो यस्य धर्मिणः MrgT_1,9.11b प्रतीहारसमोपेतां SUp_6.122c प्रतोदो दक्ष एव च SvaT_10.1049d प्रत्यक्.आनुभवेन च SvaT_4.339d प्रत्यक्ष एव तावर्थे SRtp_211c प्रत्यक्षकाकनासीरो SvaT_7.282a प्रत्यक्षगुणलक्षणम् KubjT_3.84b प्रत्यक्षमन्त्रनिहिता KubjT_3.85c प्रत्यक्षमपि गृह्णाति SRtp_226a प्रत्यक्षमपि तत्तत्त्वं SvaT_6.9a प्रत्यक्षसंज्ञं विज्ञानम् SRtp_228a प्रत्यक्षं गुरवं त्यक्त्वा KubjT_3.87a प्रत्यक्षं चाग्रतः स्थितम् KubjT_19.79b प्रत्यक्षं तद्भवेत्तस्य SvaT_7.330a प्रत्यक्षं तस्य जायते SvaT_12.104b प्रत्यक्षं सर्वतोमुखः Stk_23.3d प्रत्यक्षं संप्रजायते SvaT_12.101b प्रत्यक्षा कुब्जिकामते KubjT_10.39d प्रत्यक्षा तस्य जायते SvaT_12.141b प्रत्यक्षादिप्रमाणैश्च SvaT_11.192c प्रत्यक्षानुभवेद् यदि KubjT_11.98b प्रत्यक्षेणापि लभ्येरन् Dka_66c प्रत्यक्षेदं पराध्वरम् KubjT_18.82d प्रत्यक्षैरपि योगिनाम् SRtp_145b प्रत्यक्षो धर्म एव सः SvaT_10.488d प्रत्यक्षो ऽहं व्यवस्थितः KubjT_3.98b प्रत्यग्राम्बुजपत्राभा SvaT_10.213a प्रत्यङ्गानि च संकल्प्य SvaT_2.207c प्रत्यब्दमथवैन्दवम् MrgT_3.127b प्रत्ययश् चात्र कारणम् KubjT_3.103d प्रत्ययस्तु तदा भवेत् SvaT_7.326d प्रत्ययं तु सलक्षणम् KubjT_12.2b प्रत्ययानि भवन्ति हि KubjT_23.118d प्रत्ययान् कुरुते बहून् KubjT_6.29b प्रत्ययावविवेकतः SRtp_236d प्रत्ययास्तदुपादानास् MrgT_1,10.25a प्रत्यये सति मोक्षो ' स्ति KubjT_10.103a प्रत्यये सति सञ्जाते KubjT_10.102c प्रत्ययोदयहेतुना SRtp_169d प्रत्ययो ऽष्टविधः स्मृतः Stk_21.3b प्रत्यहं प्रजपेन्मन्त्रं ToT_9.45c प्रत्यहं यदि पार्वति ToT_9.23d प्रत्यंशं संहिताणुभिः MrgT_3.5d प्रत्याचष्टे कथं सुधीः SRtp_145d प्रत्यात्मनियतं भोग- MrgT_1,12.33a प्रत्यात्मनियता एता SRtp_81a प्रत्यात्मस्थस्वकालान्ता- MrgT_1,7.8c प्रत्यानयनमेतद्धि SvaT_13.39a प्रत्याहारति भास्करः गोर्स्(1)_55b प्रत्याहारश् च नैवेद्यम् SUp_1.27c प्रत्याहारः स उच्यते गोर्स्(1)_55d प्रत्याहारे ऽक्षसंयमः SvaT_7.303b प्रत्याहारेण सर्वदा गोर्स्(1)_54d प्रत्याहारेण संयुक्तो गोर्स्(1)_67c प्रत्याहारोऽथ धारणा गोर्स्(1)_4b प्रत्याहारोऽथ धारणा गोर्स्(2)_7 (=1|4)b प्रत्याहारो विधातव्यः MrgT_4.5c प्रत्यूषश्च प्रदोषश्च SvaT_10.493a प्रत्यूषे विमले कृत्वा SvaT_4.1a प्रत्येकं कल्पम् एकैकं SUp_6.211a प्रत्येकं तु फले फले SUp_6.17b प्रत्येकं द्रव्यजं फलम् SUp_4.32d प्रथमम् उद्धृतं बीजं KubjT_7.56a प्रथमं तस्य तद्बीजं Stk_13.11a प्रथमं तावत् तुभ्यं हि KubjT_1.21a प्रथमं न हि सर्वस्य KubjT_13.34c प्रथमं पीतवर्णं तु KubjT_11.51a प्रथमं प्राकृतं रूपं SvaT_6.20a प्रथमं प्राणविषुवन् SvaT_4.316c प्रथमं बीजम् उच्यते VT_62d प्रथमं बीजम् उत्तमम् KubjT_24.36d प्रथमं मद्गुणैर् भद्रे KubjT_25.203a प्रथमं मानसं यागं SvaT_3.30c प्रथमं सप्तमं ज्ञेयं KubjT_7.58a प्रथमः प्रहरः स्मृतः SvaT_7.33b प्रथमा खेचरीमुद्रा KubjT_15.6a प्रथमा तमसः पङ्क्तिर् SvaT_10.1047c प्रथमादौ स्थिता ह्य् एते KubjT_10.122c प्रथमाधारनन्ताख्या KubjT_17.71a प्रथमा पङ्क्तिरिष्यते SvaT_10.1078b प्रथमा पङ्क्तिरुद्दिष्टा SvaT_10.1052c प्रथमा या स्थिता पङ्क्तिः KubjT_10.124a प्रथमां तामसीं सृष्टिं SvaT_11.247a प्रथमे कर्णिकां कुर्यात् SvaT_5.22c प्रथमेन तु भेदेन SvaT_10.1128c प्रथमे पुरमण्डपे SUp_6.139d प्रथमे वायवी प्रोक्ता VT_381a प्रथमे ऽहनि छागान्त्रं KubjT_7.106a प्रथमैषा परा सृष्टिः KubjT_14.59a प्रथमोदये तु हृत्पद्मात् SvaT_7.63a प्रदक्षिणत्रयं कृत्वा SvaT_4.452a प्रदक्षिणमतः कृत्वा SvaT_4.64a प्रदद्याच् च गवां हितम् SUp_7.92d प्रदद्याच् छिवगोकुले SUp_6.277d प्रदद्याच् छिवयोगिभ्यस् SUp_6.257a प्रदद्याच् छिवयोगिभ्यस् SUp_6.261a [प्रदद्याद्भावितात्मा च SvaT_9.110a प्रदद्याद्यस्य भामिनी SvaT_6.63b प्रदद्याद् यः प्रजीवनम् SUp_6.227b प्रदद्याल् लवणाढकम् SUp_6.72b प्रदर्श्य मूलमष्टधा ToT_4.29d प्रदातव्यमिदं शास्त्रं Stk_23.21a प्रदातव्यं फलार्थिना SUp_6.43b प्रदाता च युगे युगे SvaT_10.536d प्रदीपज्वालाभिर् दिवसकरनीराजनविधिः Saul_100a प्रदीप्तक्षुत्पिपासकाः MrgT_1,13.18b प्रदीप्तदीपकैर् दिक्षु VT_34a प्रदीप्तस्त्रिमुखस्तथा SvaT_10.40b प्रदेयं चापि शक्तितः SUp_7.79b प्रदोषे प्रतिवासरम् MrgT_3.102d प्रद्युम्नः क्षेत्रपालश् च KubjT_21.114a प्रधानगुणभावेन SvaT_11.166c प्रधानगुणभेदेन SvaT_10.358a प्रधानपाशजालेव SvaT_11.102c प्रधानपुरुषान्तकम् SvaT_9.44b प्रधानविकृतेरधः MrgT_1,4.8b प्रधानसाम्यमाश्रित्य SvaT_11.84c प्रधानस्य दिनक्षये SvaT_11.292d प्रधानं परिकीर्तितम् SvaT_10.1066b प्रधानं प्राण-वाहिन्यो गोर्स्(2)_26 (=1|17)c प्रधानं वडवानलम् KubjT_16.105b प्रधानं वरवर्णिनि SvaT_10.669d प्रधानं वेदवादिनाम् SvaT_11.69d प्रधानं संप्रवक्ष्यामि SvaT_10.32a प्रधानाच्छतरुद्रान्तं SvaT_8.35a प्रधाना दश तासु याः Stk_10.3b प्रधाना दश नाडयः SvaT_7.8d प्रधाना दश नाडयः SvaT_7.16d प्रधाना दश याः प्रोक्ता SvaT_7.13c प्रधानादिचतुर्ग्रन्थि- MrgT_1,13.196c प्रधानाधिपतीञ्छृणु MrgT_1,13.148d प्रधानानि निबोध मे SvaT_10.75d प्रधानान्तं तु देवेशि SvaT_11.46c प्रधानावनिपर्यन्तं SvaT_2.44a प्रधानाशयसंपन्नं SvaT_2.41a प्रधानाः सप्त कोट्यस्तु SvaT_10.1148c प्रपञ्चविलयाय च SRtp_308b प्रपञ्चं सिञ्चन्ती पुनर् अपि रसआम्नायमहसा Saul_10b प्रपञ्चः किञ्च मायेयः SRtp_241a प्रपञ्चातीतगोचरम् SvaT_11.123b प्रपञ्चातीतगोचरम् SvaT_11.191d प्रपञ्चातीतगोचरः SvaT_11.34b प्रपञ्चानेकसंकुलम् SvaT_11.101b प्रपश्यताम् एव कुमारिकोरुम् KubjT_3.17b प्रबुद्धकिरणोज्ज्वला KubjT_2.52b प्रबुद्धकिरणोज्ज्वला KubjT_19.23b प्रबुद्धस्तु समाख्यातः SvaT_11.121c प्रबुद्धः पशुरीक्षते SvaT_3.128b प्रबुद्धः सुप्रबुद्धश्च SvaT_11.84a प्रबुद्धावरणं चोर्ध्वे SvaT_10.1181a प्रबुद्धा वह्नि-योगेन गोर्स्(1)_31a प्रबुद्धा वह्नि-योगेन गोर्स्(2)_49 (=1|31)a प्रबुद्धा वह्नि-योगेन गोर्स्(2)_50c प्रबोधजननी शुभा SvaT_1.67d प्रबोधो भवते तस्य KubjT_3.51c प्रब्रूयाद् अपरश् चात्र SUp_6.163c प्रभवद्रश्मिसंकुलः SvaT_10.1014b प्रभवन्ति हि लोकानां SvaT_10.212c प्रभवस्त्वधुनोच्यते SvaT_10.274b प्रभवः समयः क्षुद्रो SvaT_10.1183c प्रभवाः कर्ययोनयः SRtp_276d प्रभाकारेण सुप्रभः KubjT_25.182b प्रभा चण्डा च रुग्मिनी KubjT_2.58d प्रभातसमयस्तदा SvaT_7.39b प्रभाते विमले मन्त्री KubjT_22.60c प्रभाते विमले मन्त्री KubjT_22.60c प्रभा प्रसूतिः शान्ताभा KubjT_2.94c प्रभा भानोरिवामला SRtp_305b प्रभाभिरञ्जितात्मा वै KubjT_12.24a प्रभामण्डलमण्डिताम् KubjT_6.32b प्रभावती सुतारा च KubjT_11.115a प्रभावत्यादितः क्रमात् KubjT_12.23b प्रभावातिशयात्ख्यातं MrgT_1,13.76c प्रभावा शक्तिसंज्ञिता SRtp_263b प्रभावो ऽस्यानुशीलय KubjT_19.5b प्रभावो ऽस्याः समुद्दिष्टो KubjT_25.102c प्रभासनैमिषौ चेति MrgT_1,13.137a प्रभिन्नाभिः शंभोर् नवभिर् इति मूलप्रकृतिभिः Saul_11b प्रभुत्वेन वरानने SvaT_10.94b प्रभुर् आनन्द योगाख्यम् KubjT_14.51c प्रभुर् योगी तथैव च KubjT_1.43b प्रभुर् वै भ्रामणी प्रोक्ता KubjT_23.94c प्रभुशक्तिर् अभङ्गुरा BhStc_66b प्रभुशक्तिसमन्विताः SvaT_10.625b प्रभुशक्तिसमन्विताः SvaT_10.627b प्रभुशक्तिसमन्विताः SvaT_10.629b प्रभुशक्तिसमन्विताः SvaT_10.631b प्रभुशक्तिसमन्विताः SvaT_10.633d प्रभुशक्तिसमन्विताः SvaT_10.635d प्रभुशक्तिसमन्विताः SvaT_10.637d प्रभुशक्तिसमन्विताः SvaT_10.641d प्रभुशक्तिसमन्विताः SvaT_10.643d प्रभुशक्तिसमाकृष्टा SvaT_7.22a प्रभुशक्तिसमाक्रान्तस् SRtp_310a प्रभुः शक्तिशिराः शिवः SRtp_280d प्रभूतभूतसंभूत- CakBhst_8a प्रभूतैः पार्श्वगैस्तथा SvaT_10.940b प्रभो भवत एवेह BhStc_66a प्रमाणपदयोगेन KubjT_11.27c प्रमाणपरिवर्जितम् SvaT_4.348d प्रमाणमनुमा भवेत् SRtp_217b प्रमाणं कथयामि ते SvaT_10.97d प्रमाणं कथितं सर्वं ToT_7.22c प्रमाणं चास्य देवस्य ToT_8.12c प्रमाणं तदभावतः SRtp_211b प्रमाणं दृश्यते क्वचित् SvaT_12.107d प्रमाणं परिकीर्तितम् SvaT_4.356b प्रमाणं परिकीर्तितम् SvaT_10.329b प्रमाणं भात्यबाधितम् MrgT_1,1.9b प्रमाणं यदि चान्वयम् KubjT_23.143b प्रमाणं रूपमार्गस्य KubjT_19.3a प्रमाणं वद शंकर ToT_8.10d प्रमाणं वरवर्णिनि SvaT_10.344b प्रमाणं शिवनिर्मितम् SvaT_10.12d प्रमाणं hçdayàdis.u SvaT_4.342b प्रमाणानां परं पदम् SvaT_10.1174b प्रमाणानि तदूर्ध्वतः SvaT_10.1133d प्रमाणावरणे चोर्ध्वे SvaT_10.1174c प्रमाणे च ध्रुवं पदम् SvaT_11.72d प्रमाणेन समन्ततः SvaT_10.829d प्रमाणैरेव साधितः SRtp_241b प्रमाणैर्व्यावहारिकैः SRtp_214b प्रमादात् समयच्युतः KubjT_22.49d प्रमादात् समयच्युतः KubjT_22.49d प्रमादाद् अपि न व्रजेत् KubjT_3.73d प्रमादाद् घातितो बुधैः KubjT_5.51d प्रमादाद्धारिते लिङ्गे MrgT_3.115a प्रमादाद्योषितं गत्वा MrgT_3.118c प्रमादान् निन्दते यस् तु KubjT_5.64a प्रमादाल्लोपम् आयाते KubjT_22.18a प्रमार्जयेत्कुशाग्रेण VT_22a प्रमार्ष्टि तद्यया सास्य MrgT_1,13.172c प्रमुक्तः प्रोच्यते तदा SvaT_11.121b प्रमुखेषु तु रेचकम् MrgT_4.26b प्रमुदितं रम्यकं च SvaT_11.146c प्रमेयत्वं प्रपद्यते MrgT_1,2.13b प्रमेयभावनां कृत्वा SvaT_4.182c प्रमेयावलियोगस्य KubjT_19.92a प्रमेयासनसंस्थिता KubjT_16.49d प्रमेयो विद्यते क्वचित् SvaT_4.429b प्रमोदश्च प्रलम्बकः SvaT_10.1181d प्रमोदिता मोदमाना SvaT_10.1071c प्रयच्छन्ति वरानने SvaT_6.45d प्रयच्छामि वृषाकपे CakBhst_20d प्रयत्नेन कृतोच्चारं KubjT_6.11c प्रयत्नेन वरारोहे KubjT_5.33a प्रयत्नेन सुनिश्चलम् VT_361d प्रयत्नेनापि साधकाः VT_235b प्रयागपुरमध्यस्थाश् KubjT_15.13c प्रयागवरणादिकम् KubjT_2.116b प्रयागं कामिकं तीर्थम् SUp_6.192a प्रयागं नाभिसंस्थं तु KubjT_25.93a प्रयागं मध्यदेशे तु KubjT_25.110c प्रयागादिषु सुव्रते SvaT_10.822d प्रयागा वरुणा कोला KubjT_25.49a प्रयागा वरुणा कोल्ला KubjT_24.137c प्रयागे तु महाक्षेत्रे KubjT_24.70c प्रयागे पवनोपेतां KubjT_22.28c प्रयाणं कुरुते बहिः गोर्स्(1)_40b प्रयाणं कुरुते बहिः गोर्स्(2)_94 (=1|40)b प्रयाणं कुरुते यस्मात् Stk_10.8c प्रयाति गृहसायोज्यं KubjT_12.8c प्रयाति परमं पदम् SvaT_10.1280b प्रयाति यमसादनम् VT_179d प्रयुक्तं कुरुते प्रभुः VT_261d प्रयुक्तो भेदमाख्याति SRtp_218c प्रयोक्तृदेहसापेक्षं MrgT_1,4.7a प्रयोक्तॄणामियं प्रायः SRtp_74a प्रयोक्त्र्यादिमहीप्रान्तम् MrgT_1,12.32c प्रयोगम् इदम् आरभेत् VT_216b प्रयोगमिममाचरेत् SvaT_13.32d प्रयोगरहिता मन्त्रा VT_138a प्रयोगविपुलं देव KubjT_8.2a प्रयोगस्त्वनिवर्तकः SvaT_6.93d प्रयोगं कारणं देवि VT_137a प्रयोगं चास्य वक्ष्यामि VT_136c प्रयोगं तु सुदुर्लभम् VT_137d प्रयोगं मृत्युनाशनम् KubjT_23.158b प्रयोगं सम्प्रवक्ष्यामि KubjT_8.48a प्रयोगं सर्वतन्त्राणाम् VT_332c प्रयोगः स्वाङ्गसिद्धये SRtp_218d प्रयोगाणां करोत्येष SvaT_6.94c प्रयोगेणातिसूक्ष्मेण Stk_8.35a प्रयोगे वारुणे मार्गे Stk_21.20c प्रयोगो भुवि दुर्लभः Stk_21.6d प्रयोगो विषुवत्काले Stk_21.10c प्रयोज्यत्वाच्छरीरादि- SRtp_152c प्रयोज्यः पशुभावेन SRtp_151a प्रयोज्या साधकोत्तमैः VT_87d प्रलपन्तो दयालुभिः SRtp_213b प्रलम्बमुरसा शुभम् SvaT_10.814b प्रलम्बश्रवणाधाराः SvaT_10.555a प्रलम्बो ऽस्य महाहारः SvaT_10.1014a प्रलयश्च स एवोक्तो SvaT_11.298c प्रलयं यान्ति दूरतः KubjT_9.41d प्रलयाम्बुदनिःस्वनम् SvaT_9.3b प्रलयार्कानलद्युतिः MrgT_1,13.23d प्रलये कर्मयोगिनः SUp_1.31d प्रलये मुक्तिम् आप्नुयात् SUp_2.31f प्रलये मुक्तिम् आप्नुयात् SUp_5.26d प्रलये शिवविद्यया SUp_1.33d प्रलये सर्वदेहिनाम् SUp_1.30b प्रलयोत्पत्तिकारकम् KubjT_13.31b प्रलिप्यागुरुचन्दनैः SvaT_2.157b प्रलीनः शब्ददेवे तु KubjT_4.64c प्रवक्ष्यम्यनुपूर्वशः SvaT_10.398d प्रवक्ष्यामि जगद्धितम् SUp_1.8d प्रवक्ष्यामि समासतः SUp_6.284b प्रवक्ष्यामि समासतः SUp_7.1b प्रवक्ष्याम्यनुपूर्वशः SvaT_5.52d प्रवक्ष्याम्यनुपूर्वशः SvaT_10.1096d प्रवक्ष्याम्यनुपूर्वशः Stk_10.1b प्रवक्ष्याम्यनुपूर्वशः Stk_10.15b प्रवक्ष्याम्यनुपूर्वशः Stk_18.1b प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता Saul_62b प्रवरं ह्य् उत्तमोत्तमम् KubjT_16.38b प्रवर्तकमनादिमत् MrgT_1,8.6b प्रवर्तते च एतेन SvaT_6.21c प्रवर्तते ऽयतो यस्माद् SvaT_6.30c प्रवर्तन्ते हि सर्वत्र SvaT_6.28c प्रवर्तेत गुणाष्टकम् SvaT_7.320d प्रवर्धनान् महाज्योतेर् KubjT_12.63a प्रवहत्तद्विचिन्तयेत् SvaT_4.363d प्रवादो ऽप्यखिलो मिथ्या MrgT_1,1.14a प्रवासगमनागतौ SUp_7.9d प्रवाहे विषुवद्देवि SvaT_7.175c प्रवाहे सततं प्रिये KubjT_6.104d प्रवाहे संव्यवस्थितः KubjT_13.41b प्रविकीर्य समन्ततः SvaT_11.108d प्रविभज्य यथास्फुटम् SvaT_7.21d प्रविभागस्त्वथोच्यते SvaT_4.318b प्रविशन्ति यतो मोक्षं Dka_2c प्रविशन्ती स्वकेतनम् ToT_9.19d प्रविशेद्गृहमध्यतः SvaT_2.27b प्रविशेद्भवनं गुरुः SvaT_5.35d प्रविशेन्नित्यमन्दिरम् ToT_2.14d प्रविश्य दक्षिणां मूर्तिं SvaT_4.469a प्रविश्य मम सर्वथा KubjT_12.88b प्रविश्य लवणोदधिम् SvaT_10.227d प्रविश्य लवणोदधिम् SvaT_10.228d प्रविश्य शिवसंनिधौ SvaT_4.498d प्रविश्य सकलीकृत्य SvaT_4.220c प्रविश्य सकलीकृत्य SvaT_4.221c प्रविष्टं तच्च चिन्तयेत् SvaT_7.222d प्रविष्टा उत्तरेण तु SvaT_10.271b प्रविष्टा लवणोदधिम् SvaT_10.272b प्रविष्टा विपरीतगा गोर्स्(1)_34b प्रविष्टा विपरीतगा गोर्स्(2)_64 (=1|34)b प्रविष्टाश्चैव भूधराः SvaT_10.273b प्रविष्टास्तत्र पर्वताः SvaT_10.269d प्रविष्टाः क्षीरसागरम् SvaT_10.295d प्रविष्टाः पूर्वभागतः SvaT_10.270d प्रवृत्तये गुरुं स्वं च MrgT_3.34c प्रवृत्तश्चेति देशिकैः SRtp_265d प्रवृत्तस्य जगत्प्रभोः MrgT_1,7.14b प्रवृत्तस्य सुखं दुःखं MrgT_1,11.18c प्रवृत्ता दशकोटयः MrgT_1,13.12b प्रवृत्तिकारकास्तित्वं MrgT_1,12.9c प्रवृत्तिजनकं रजः SvaT_11.65b प्रवृत्तिमानयं देवः SRtp_282c प्रवृत्तिरुपभोगाय SRtp_146c प्रवृत्तिः सर्वभूतानां SRtp_56c प्रवृत्तिः सुखबुद्धिजा MrgT_1,11.18b प्रवृत्ते मैथुने काले VT_283a प्रवृत्तेषु भृगून् गुरून् MrgT_1,13.103d प्रवृत्त्यङ्गं परं हि तत् MrgT_1,10.4d प्रवृत्त्यनन्तरं द्वेषो MrgT_1,11.19a प्रवृत्त्यनुपपत्तितः MrgT_1,9.17b प्रवेशयेदन्नपानं SvaT_7.307c प्रवेशे जपम् आरभेत् KubjT_20.42b प्रवेश्य तत्र शिष्यं तु VT_38c प्रवेश्य साध्यविग्रहम् VT_164b प्रवेश्याभ्यर्चयेच्छम्भुं SvaT_3.144a प्रशस्ता सर्वकार्येषु KubjT_5.127a प्रशान्तमलकालुष्यम् SRtp_316c प्रशान्तं च चतुर्थकम् SvaT_4.317b प्रशान्तं विषुवच्चैवम् SvaT_4.322c प्रशान्तः परमाक्षरः SvaT_10.1109d प्रशान्तः स्तिमितो ज्ञेयः SvaT_4.324c प्रशान्ता विषुवत् तथा KubjT_6.8d प्रशान्तेन्द्रियगोचरम् SvaT_4.324b प्रश्नकाले परीक्षेत KubjT_7.54a प्रश्नम् एका गरीयसी VT_331b प्रश्नम् एतत् क्रमागतम् KubjT_25.0*15b प्रश्नम् एतत् सुदुर्लभम् KubjT_25.157b प्रश्नस्यावश्यवाच्यत्वात् MrgT_4.14c प्रश्ने वादे ऽनृते ऽशौचे SUp_7.66c प्रष्टव्यं नान्यतः परम् VT_127d प्रसङ्गात् कौतुकाद् वापि SUp_6.185c प्रसङ्गाद् योगिनीकुले KubjT_25.231d प्रसङ्गान् मुक्तिदं प्रिये KubjT_13.91d प्रसङ्गे ऽध्यात्मकालस्य SvaT_7.330c प्रसङ्गेनापि यः पश्येद् SUp_6.193a प्रसन्नगिरया किल KubjT_3.15d प्रसन्नगिरया दिव्यं KubjT_1.20c प्रसन्नमनसं गुरुम् SUp_7.4b प्रसन्नवदनः कान्तो SvaT_10.1157a प्रसन्नवदनेक्षणः SvaT_10.603b प्रसन्नवदनो हृष्टो SvaT_4.521c प्रसन्नास्यां सदा ध्यायेद् SvaT_2.116c प्रसन्ने परमेश्वरे SRtp_30b प्रसन्ने मनसि स्वामिन् BhStc_117a प्रसन्नो ददते दीक्षां KubjT_3.51a प्रसन्नो यावत् स गुरुः KubjT_3.50d प्रसमीक्ष्य नॄणाम् इह SUp_1.6b प्रसरद्बिन्दुनादाय BhStc_3a प्रसह्य चञ्चलीत्येव SvaT_4.311c प्रसह्यं पूज्यते यत्र KubjT_16.56a प्रसादनाय कुपितो SUp_7.10c प्रसादयति देवेशं KubjT_1.28c प्रसादश्च प्रभासकः SvaT_10.637b प्रसादं कुरु देवेश VT_326a प्रसादं कुरु देवेश VT_327c प्रसादं कुरु भैरव KubjT_4.29d प्रसादं कुरु भैरव KubjT_25.0*1b प्रसादं क्रमम् इत्य् उक्तं KubjT_13.57a प्रसादं सूक्ष्मगोचरम् VT_331d प्रसादः क्रियतां मम BhStc_41d प्रसादः क्रियतां मयि BhStc_24d प्रसादाच् छम्भुवस् तु सः KubjT_25.28d प्रसादाज्ञा द्वितीयका KubjT_3.120b प्रसादाज्ञा विवर्जिता KubjT_13.56d प्रसादाद् ईश्वरस्यैव SUp_4.54c प्रसादाद्देवदेवस्य SvaT_10.733a प्रसादाय महादेवि KubjT_2.9a प्रसादार्थं मम प्रभो Stk_1.3d प्रसादीभव शूलधृक् Stk_11.1d प्रसादो मनसः स्वामिन् BhStc_118c प्रसादो यः कृतः प्रभो KubjT_3.34b प्रसारयेदङ्गुलीस्तु SvaT_14.19a प्रसारयेद्गृहीत्वा तन् SvaT_3.165a प्रसार्य चाङ्गुलीस्तिस्रस् SvaT_14.13c प्रसार्य वर्णमालां तु KubjT_1.77c प्रसार्याकुञ्चयेद् बुधः VT_86d प्रसार्येत वरानने SvaT_14.5b प्रसिद्धकन्धरारूढः KubjT_25.7a प्रसिद्धविहिते मार्गे KubjT_18.116a प्रसिद्धस्कन्धम् आश्रितः KubjT_25.23b प्रसिद्धः कारणेश्वरः KubjT_25.5d प्रसिद्धः पुद्गलात्मकः KubjT_25.3b प्रसिद्धा एव भूयसा MrgT_1,10.20d प्रसिद्धानध्वनः शुद्धान् SRtp_145c प्रसिद्धाः पृथगेवालं SRtp_215a प्रसिद्धेन तु मार्गेण KubjT_18.114c प्रसिद्धोक्तविशेषणम् SRtp_39b प्रसिद्ध्यर्थं भजन्ति ते KubjT_18.114d प्रसीदति महेश्वरः SUp_7.79d प्रसीद दयया नाथ KubjT_3.24a प्रसुप्तभुजगाकारा KubjT_5.84a प्रसुप्तभुजगाकृतिः SvaT_10.1241b प्रसुप्तमिव तिष्ठति SvaT_11.287d प्रसुप्ता परमेश्वरी गोर्स्(2)_48d प्रसुप्तामृतकुण्डली KubjT_1.78b प्रसुप्तामृतकुण्डली KubjT_5.131d प्रसृतं दर्शयेद्देवि SvaT_14.11c प्रसृतैश् च करैः क्रमात् VT_91b प्रस्खलन्मृदुविक्रमाः SvaT_10.561b प्रस्तारम् एवं प्रस्तार्य VT_58a प्रस्ताररेखम् उज्ज्वलम् VT_53b प्रस्तारं प्रस्तरेच् छुचिः VT_52d प्रस्तारादि-r-अनेकैश् च KubjT_4.30c प्रस्तारायातमार्गेण KubjT_23.97c प्रस्तार्य पूर्ववद् वर्णं VT_123a प्रस्ताव्य हर संहर्तुं BhStc_59c प्रस्तुतं शृणु कल्याणि KubjT_23.98a प्रस्तुतायातमार्गेण KubjT_23.90a प्रस्तुतोक्तिशरीरवत् MrgT_1,13.39d प्रस्फुरत्किरणानेकैः KubjT_5.88c प्रस्फुरद्-भुजगाकारा गोर्स्(2)_50a प्रस्फुरेत कलैर् युक्ता KubjT_6.10c प्रस्रवद्भिरिवामृतम् SvaT_10.557d प्रस्रवद्भिरिवामृतम् SvaT_10.1210d प्रस्रावो ऽङ्घ्रितलं भवेत् KubjT_10.5d प्रस्वेदः पतितः क्वचित् KubjT_3.3d प्रहरत्रयवाहेन SvaT_7.182a प्रहरद्वयं वहेद्यस्य SvaT_7.182c प्रहरस्तु तृतीयो ऽसौ SvaT_7.35a प्रहरं तु वहेद्यदा SvaT_7.183b प्रहरान्षड्वहेद्यस्य SvaT_7.180c प्रहरार्धं वहेद्यस्य SvaT_7.183c प्रहरे प्रहरे प्रिये SvaT_7.42d प्रहरो ऽहः प्रकीर्तितम् SvaT_7.35d प्रहसत्तु विचिन्तयेत् SvaT_9.31d प्रहसन्तं सचेतनम् SvaT_2.81d प्रहसन्तीव सा भाति SvaT_10.1160c प्रहसन्स इवाभाति SvaT_10.603c प्रहस्य परमेश्वरः KubjT_15.59b प्रहस्य पालको ह्य् एवम् KubjT_3.9c प्रहस्येमां गिरं शुभाम् KubjT_1.17b प्रहारोद्बन्धनाशनैः SvaT_12.54d प्रहृष्टनयनं शिशुम् SvaT_3.129b प्रहृष्टवदनः शिष्यो SvaT_4.501c प्रहृष्टेनान्तरात्मना SvaT_2.166d प्रहृष्टो निर्गतः पुरात् SvaT_4.226b प्रह्लादश्चोत्तमो भीमः SvaT_10.1049a प्रह्लादः शिशुपालकः MrgT_1,13.29d प्राकाम्यं च तथेशित्वं SvaT_10.1073a प्राकाम्यं च तथेशित्वं SvaT_11.150a प्राकारगुप्तं तत् कार्यं SUp_2.16c प्राकारगोपुराट्टालं KubjT_11.71a प्राकारत्रिपथान्वितम् KubjT_1.4b प्राकारशिखरावृतम् SvaT_10.574b प्राकारं कवचं कुर्यात् MrgT_3.102a प्राकारं तत्समन्ताच् च SUp_2.14a प्राकारं भस्मना दीप्तम् MrgT_3.101a प्राकारं भावयेदस्त्रं SvaT_4.42c प्राकाराद् दक्षिणे कार्यं SUp_2.15c प्राकारान्तर्बहिः कार्यं SUp_4.19a प्राकारान्तं च कारयेत् SUp_4.19d प्राकारान्तः स्थितं कार्यं SUp_2.14c प्राकारेण च संयुतम् SUp_6.108d प्राकारेण विचित्रेण KubjT_11.57a प्राकारैस्तोरणाकुलैः SvaT_10.1168b प्राकृतजनसङ्कीर्णा KubjT_15.73a प्राकृतं चापरं पुरम् KubjT_14.47b प्राकृतं तपसः फलम् VT_121b प्राकृतं पौरुषं तथा SvaT_11.26b प्राकृतं समुदाहृतम् SvaT_2.46b प्राकृतः परमेश्वरि SvaT_11.298b प्राकृतः स तु विज्ञेयो SvaT_12.49a प्राकृतान्यपि कर्माणि SvaT_6.57c प्राकृतान् लभते गुणान् KubjT_16.97d प्राकृताम् अधमां सिद्धिं KubjT_19.103a प्राकृतार्थविनाशनी KubjT_15.74b प्राकृताश्च भवन्त्यणोः MrgT_1,10.26d प्राकृतैर्गुणसम्भवैः Stk_22.17b प्राकृतैर्द्रव्यसंचयैः SvaT_4.520b प्राकृतो देहसंयोगे MrgT_1,10.29a प्राक्कर्मभाविकस्याथ SvaT_4.141a प्राक्कर्मवासनाशेष- SvaT_4.114a प्राक्कर्मागामि चैकस्थं SvaT_4.142c प्राक्कर्मैकं तु शोधयेत् SvaT_4.142b प्राक् कर्मैकं तु शोधयेत् SvaT_4.487b प्राक्छायां लाञ्छयेत् प्रिये SvaT_5.30d प्राक्तनागमिकस्यापि SvaT_4.143c प्राक् पश्चिमायाता ह्येते SvaT_10.200c प्राक्पादकृतसंस्थितेः MrgT_1,2.8b प्रागाद्यष्टौ मध्य एका SvaT_2.265c प्रागायतः सुपर्वाणाः MrgT_1,13.65c प्राग् आरभ्य यथान्यायं VT_28c प्रागिवाध्वावलोकनम् SvaT_4.171b प्राग् उक्तम् अन्य आगमे KubjT_4.111*b प्रागुक्तं परिकल्पयेत् Stk_6.4b प्रागुदग्दक्षिणामुखः SvaT_2.145d प्राग्जातिं न ह्युदीरयेत् SvaT_4.543d प्राग्जात्युदीरणाद्देवि SvaT_4.544c प्राग्दक्षिणमथोत्तरम् SvaT_1.47b प्राग्दिशः परिवारितम् SvaT_10.1203b प्राग्वत्कुर्याद्ध्रुवेण तु SvaT_4.203b प्राग्विभूत्यव्ययौ शास्त MrgT_1,13.126a प्राग्विष्कम्भसमीपे तु SvaT_10.184c प्राग्व्याख्यानपरामर्श- MrgT_3.60c प्राङ् निवेद्य फलं स्मृतम् SUp_6.248b प्राङ् निवेद्य फलं स्मृतम् SUp_6.251b प्राङ्मुख उदङ्मुखो वा SvaT_3.212c प्राङ्मुखोदङ्मुखो वापि SvaT_1.31a प्राङ्मुखो ऽध्यापयेद् गुरुः SUp_7.63d प्राङ्मुखो यस्य नाम्ना तु KubjT_8.98a प्राङ्मुखो वाप्युदङ्मुखः ToT_2.18b प्राङ्मुखो वाप्युदङ्मुखः ToT_3.2d प्राचीनावीतिना कार्यं SUp_5.50a प्राचीनावीत्य् असव्येन SUp_5.51c प्राचेतसो नाम वायुः SvaT_10.427a प्राच्यादिषु दशस्वासन्न् SRtp_92a प्राच्यादिष्विन्द्रमुख्यानां MrgT_1,13.46c प्राच्यां विष्कम्भशैलस्य MrgT_1,13.77a प्राजापत्ये तु वैराग्यम् SvaT_11.161a प्राजापत्ये व्यवस्थितम् SvaT_11.162b प्राजेशां भुवनं महत् SvaT_10.965d प्राण एकत्र ते मया SvaT_7.139b प्राण एवं त्रिधा कालं SvaT_4.330a प्राणग्रन्थिः पुनश् चोर्ध्वे KubjT_17.74a प्राणचारं विदुर्बुधाः SvaT_7.205b प्राणद्रविणहारिषु VT_118b प्राणधारे समीकृत्य SvaT_4.426c प्राणनं कुरुते यस्मात् SvaT_7.26a प्राणबीजादिका चैषा ToT_3.31c प्राणमन्त्रेण देवेशि ToT_2.19c प्राणम् इच्छासमन्वितं KubjT_24.48d प्राणमेव जयेत्पूर्वं SvaT_7.315a प्राणमेव निरोधयेत् SvaT_7.324b प्राणरूपं चतुर्थं तु KubjT_19.7a प्राणरोधं तु कारयेत् SvaT_7.325b प्राणरोधे तु संपूर्णे SvaT_7.298c प्राणवह्निशिखास्त्रेण CakBhst_22a प्राण-विद्या महा-विद्या गोर्स्(2)_46c प्राणवृत्तिनिबन्धना SRtp_74b प्राणवृत्तिमतिक्रम्य SRtp_75c प्राणवृद्धिकरी परा KubjT_21.80b प्राणव्यानं तु सर्वगम् SvaT_7.316d प्राणशब्दः कलासु च MrgT_1,11.23d प्राणसमानं नाभितः SvaT_7.316b प्राणसर्वस्वदक्षिणाम् CakBhst_43d प्राणसंक्रान्तिकालो वै SvaT_7.175a प्राणसंख्या समाख्याता SvaT_7.55c प्राणसंख्यां पुनस्तेषु SvaT_7.54a प्राण-संग्रहणे क्षमः गोर्स्(2)_95d प्राणसंचारमेव च SvaT_4.231b प्राणसंशयकारकः Stk_11.15b प्राणसूर्यः सदास्तगः SvaT_7.36b प्राणस्तु प्रथमो वायुर् Stk_10.6c प्राणस्तु समुदाहृतः SvaT_4.279d प्राणस्थं नाडिमध्यगम् SvaT_4.426b प्राणस्य चरतस्तत्र SvaT_4.379c प्राणस्य भुवनं तत्र SvaT_10.874a प्राणस्यैव विचेष्टितम् SvaT_7.307b प्राणहंसगतिं चारे SvaT_7.142c प्राणहंसस्तथा शक्तिः SvaT_7.236c प्राणहंसस्तु संक्रमेत् SvaT_7.167d प्राणहंसो यदा प्राप्तस् त्व् SvaT_7.77c प्राणहंसो वहेद्यदा SvaT_7.199d प्राणहंसो वृषे चरेत् SvaT_7.97b प्राणहारी बलापहा KubjT_21.32b प्राणं चन्द्रेण पूरयेत् गोर्स्(1)_43b प्राणं चन्द्रेण पूरयेत् गोर्स्(2)_96 (=1|43)b प्राणं चोदिडया पिबेन् परिमितं भूयोऽन्यया रेचयेत् गोर्स्(2)_100 (=HYP 2.10)a प्राणं जीवसमन्वितम् KubjT_24.43d प्राणं जीवसमायुक्तं KubjT_24.53c प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद् गोर्स्(1)_69c प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद् गोर्स्(1)_70c प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद् गोर्स्(1)_71c प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद् गोर्स्(1)_72c प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद् गोर्स्(1)_73c प्राणं वह्निसमारूढं KubjT_18.67a प्राणं वह्निसमारूढं KubjT_23.154c प्राणं सूर्येण चाकृष्य गोर्स्(1)_45a प्राणः प्रागुदितो वायुर् MrgT_4.4a प्राणः प्राणमयः प्राणो Stk_10.7a प्राणः संचरते सदा SvaT_4.243b प्राणाग्निहोत्रं कुर्वन्ति SUp_4.67a प्राणात्मानं तु योगिनः SvaT_10.881b प्राणादिनां तु पञ्चानाम् SvaT_7.306a प्राणादिवृत्तिभेदेन MrgT_1,12.31c प्राणादिवृत्तिसिद्ध्यर्थं MrgT_4.41c प्राणाद्याः पञ्च वायवः गोर्स्(1)_25b प्राणाद्याः संस्थिता ह्येते SvaT_7.304a प्राणानुस्वारसन्दीप्तं Stk_21.12c प्राणान्तेऽपि कदाचन ToT_7.38d प्राणान्तेऽपि पशोरग्रे ToT_6.57c प्राणान्ते संव्यवस्थिता SvaT_4.327d प्राणान् मुञ्चन्ति तत्क्षणात् KubjT_25.59d प्राणान्मुञ्चन्ति देहिनः SvaT_10.842d प्राणापानमयः प्राणो SvaT_7.25a प्राणापान-वशो जीवो ह्य् गोर्स्(1)_26a प्राणापान-वशो जीवो ह्य् गोर्स्(2)_39 (=1|26)a प्राणापान-समाक्षिप्तस् गोर्स्(1)_27c प्राणापान-समाक्षिप्तस् गोर्स्(2)_38 (=1|27)c प्राणापानं गुदे ध्यायेत् SvaT_7.316a प्राणापानादयस्ते तु MrgT_1,11.21a प्राणापानी समाननी KubjT_15.20b प्राणापानेन कृष्यते गोर्स्(1)_28d प्राणापानेन कृष्यते गोर्स्(2)_40 (=1|28)d प्राणापानौ तु संयोज्य SvaT_7.322a प्राणापानौ निरोधयेत् SvaT_7.323b प्राणापानौ समानश् च ह्य् गोर्स्(1)_24a प्राणायामत्रयं कार्यं SvaT_2.33a प्राणायाम-परायणः गोर्स्(1)_38b प्राणायाम-परायणः गोर्स्(2)_93b प्राणायामपुरःसरम् ToT_3.49d प्राणायामपुरःसरः VT_69b प्राणायामपुरःसरः VT_302b प्राणायाम-विभेदनैः गोर्स्(1)_82b प्राणायामश्चतुर्थस्तु SvaT_7.298a प्राणायामसमुद्भवः SUp_1.27b प्राणायामस्ततः परम् ToT_3.73d प्राणायामस्य निर्णयः गोर्स्(1)_48d प्राणायामस्रिधा स्मृतः SvaT_7.295d प्राणायामं च सुन्दरि ToT_9.38d प्राणायामं ततश्चरेत् ToT_3.68b प्राणायामं ततः कृत्वा ToT_3.56a प्राणायामं ततः कृत्वा ToT_3.77a प्राणायामं ततः कृत्वा ToT_3.78a प्राणायामं ततः कृत्वा ToT_4.22c प्राणायामं ततः कृत्वा ToT_4.37a प्राणायामं ततः परम् ToT_4.42b प्राणायामं ततो जपम् ToT_3.67d प्राणायामं पुनः कृत्वा ToT_4.38a प्राणायामं प्रकीर्तितम् VT_70d प्राणायामं विनाप्येवं MrgT_4.50c प्राणायामं समभ्यसेत् गोर्स्(1)_41d प्राणायामं समाचरेत् ToT_3.61d प्राणायामं समासेन Stk_11.11a प्राणायामः प्रत्याहारो MrgT_4.3a प्राणायामः स कुम्भकः Stk_11.13d प्राणायामादिकानपि MrgT_4.53d प्राणायामादि धारणम् Dka_17b प्राणायामाद्यनुष्ठानाज् MrgT_4.2c प्राणायामाभिषेकौ तु SvaT_2.12c प्राणायामायुतं भजेत् MrgT_3.118d प्राणायामी सुखी भवेत् गोर्स्(2)_97 (=1|44)d प्राणायामेन देवेशि ToT_7.21a प्राणायामेन पातकम् गोर्स्(1)_54b प्राणायामेन संयुतः गोर्स्(1)_67b प्राणायामे सुखी भवेत् गोर्स्(1)_44d प्राणायामे सुखी भवेत् गोर्स्(1)_46d प्राणायामे सुखी भवेत् गोर्स्(2)_99 (=1|46)d प्राणायामैस् त्रिभिर् देवि VT_69c प्राणायामैः सुधारितैः SvaT_7.302d प्राणायामो भवत्य् एवं गोर्स्(1)_53a प्राणायामो भवेत् त्रेधा गोर्स्(1)_47c प्राणायामो भवेदेष Stk_11.12c प्राणांस्त्यक्त्वा तु योगिनः SvaT_10.787d प्राणिनामुरसि स्थितः SvaT_7.25d प्राणिनामुरसि स्थितः SvaT_7.59d प्राणिनामुरसि स्थितः Stk_10.7d प्राणिनां पातनाय तु SvaT_10.54b प्राणिहिंसारतो नित्यं SvaT_12.58c प्राणे चरति नित्यशः SvaT_4.254d प्राणे चरति सुव्रते SvaT_4.373b प्राणे चाप्युदयन्त्येते SvaT_7.42c प्राणे यामो विधीयते SvaT_7.28b प्राणे विषुवदाख्यातं SvaT_4.319a प्राणे वै उदयन्त्येते SvaT_7.31c प्राणे वै कालमीश्वरम् SvaT_7.184d प्राणे समरसीगताः SvaT_4.301d प्राणे ऽस्मिन्कथिता मया SvaT_7.130b प्राणे ऽस्मिन्सुरसुन्दरि SvaT_7.61b प्राणैकगतमानसः SvaT_7.174d प्राणैकत्र यथास्थितम् SvaT_4.231d प्राणैकसंस्थिताः सर्वाः SvaT_4.246a प्राणो जीवसमाश्रितः Stk_10.8b प्राणोदानं तु कण्ठे तु SvaT_7.316c प्राणो देह-स्थितो वायुर् गोर्स्(1)_42a प्राणोऽपानं च कर्षति गोर्स्(1)_29b प्राणोऽपानं च कर्षति गोर्स्(2)_41 (=1|29)b प्राणो ऽपानः समानश्च SvaT_7.17a प्राणोऽपानः समानश् च गोर्स्(2)_33 (=1|24)a प्राणो ऽपानः समानश्च Stk_10.5c प्राणो ऽपि वर्णतां याति SvaT_4.428c प्राणो वा प्राणयोगतः MrgT_1,11.23b प्राणो वायुः प्रतिष्ठितः ToT_6.3b प्राणो वै चरते तासु SvaT_7.21a प्राणो ऽस्मिन्प्रविभागशः SvaT_7.124d प्राणो हंससमन्वितः SvaT_7.30b प्रातरुत्थाय मन्त्रज्ञः ToT_3.33a प्रातर् उत्थाय मन्त्रज्ञः KubjT_22.48a प्रातर् उत्थाय मन्त्रज्ञः KubjT_22.48a प्रातर् उत्थाय यः पठेत् KubjT_22.22b प्रातर्निशाकृतं पापं MrgT_4.29c प्रातर्नीहारवेलायां SUp_6.213a प्रातः प्रदद्यात् सघृतं SUp_6.225a प्रातः प्रसाधनं दत्त्वा SUp_7.34a प्रातः संस्थापयेल् लिङ्गं SUp_2.26a प्रातिचारं विना न हि KubjT_1.26b प्रातिचारास् तदर्धतः KubjT_2.75b प्रातिचारास् तु षड् भद्रे KubjT_2.57a प्राथमिकस्य या आज्ञा; KubjT_3.109a प्रादुर्भूता सनातनी SvaT_10.992d प्रादेशं मध्यग्रन्थितम् SvaT_2.234d प्राधानिकपरार्धेन SvaT_11.299a प्राधान्यात् प्राण-वाहिन्यो गोर्स्(1)_17c प्राधान्येन विशोधयेत् SvaT_10.381b प्राधान्येन व्यवस्थितम् KubjT_6.27b प्रापणार्थाय सर्वेषां SvaT_2.257c प्रापणीया गृहं तस्य SUp_6.171c प्राप्तज्ञानं मरीचयः KubjT_3.57d प्राप्तमद्यान्निवेदितम् MrgT_3.72b प्राप्तयौवनम् एव च VT_151b प्राप्तविद्या गुरोः पार्श्वे KubjT_19.126c प्राप्तं गृह्णाति नातोद्ये MrgT_1,12.18a प्राप्तं मे ज्ञानसद्भावं KubjT_3.59c प्राप्तं लक्षणमात्मनः MrgT_1,6.1b प्राप्तः सर्वहरो दोषः MrgT_1,9.4c प्राप्ता वै सुरपूजिते SvaT_10.842b प्राप्ताः समयिनो ये तु KubjT_24.163a प्राप्तुं यज्ञशतैर् अपि SUp_5.19d प्राप्ते कलियुगे घोरे VT_326c प्राप्ते प्राणं महापद्मं गोर्स्(1)_61c प्राप्तौ चानन्दवृन्दाय BhStc_36c प्राप्नुयात् तु न संशयः VT_188d प्राप्नुयाद् अनुपूर्वशः SUp_6.22d प्राप्नुयाद् द्विगुणं फलम् SUp_6.249d प्राप्नुयाद् धर्मतत्परम् SUp_6.222d प्राप्नुयाद् विपुलान् भोगान् SUp_6.56a प्राप्नुयाद् विपुलान् भोगान् SUp_6.230c प्राप्नुवन्ति नरोत्तमाः SvaT_10.843b प्राप्नुवन्ति महाधीरा SRtp_318c प्राप्नोति चिन्तितान्कामान् SvaT_9.49a प्राप्नोति चिन्तितान् कामान् KubjT_22.51c प्राप्नोति चिन्तितान् कामान् KubjT_22.51c प्राप्नोति चिन्तितान् कामान् KubjT_24.141c प्राप्नोति तत्त्वसायोज्यं KubjT_25.145a प्राप्नोति धारणाशब्दं MrgT_4.35a प्राप्नोति परमं पदम् SUp_7.42d प्राप्य तामीदृशीं देवीम् SvaT_10.824a प्राप्यते चित्तभेदेन SRtp_147c प्राप्यते परमं पदम् गोर्स्(2)_74d प्राप्यते भैरवानन्दं KubjT_19.74a प्राप्यते येन यज्ञेन KubjT_16.66c प्राप्य निर्वाणम् आप्नुयात् SUp_6.194d प्राप्य मुक्तिम् अवाप्नुयात् SUp_1.30d प्राप्य यान्ति परं पदम् MrgT_1,13.174d प्राप्य सिद्धिं परं ययौ KubjT_22.65b प्रायश्चित्तनिमित्तं तु SvaT_3.119c प्रायश्चित्तनिवृत्तये SvaT_4.514d प्रायश्चित्तविशुद्धये SvaT_4.212b प्रायश्चित्तविशुद्ध्यर्थम् Stk_8.10c प्रायश्चित्तविशुद्ध्यर्थं SvaT_4.49c प्रायश्चित्तं कुलान्वये KubjT_5.69d प्रायश्चित्तं चरेद् देवि KubjT_3.126a प्रायश्चित्तं ततः पश्चाद् SvaT_4.31c प्रायश्चित्तं ततो हुत्वा SvaT_10.421c प्रायश्चित्तं ततो हुत्वा SvaT_10.1271a प्रायश्चित्तं तु यद्भवेत् SvaT_4.214b प्रायश्चित्तं तु यद्भवेत् SvaT_4.215b प्रायश्चित्तं विधिस्थितम् MrgT_3.106b प्रायश्चित्तं शिवेन तु SvaT_3.195d प्रायश्चित्तं हि तद्गुरोः MrgT_3.26d प्रायश्चित्ताद् विशुद्ध्यति SvaT_3.196d प्रायश्चित्ताद्विशुद्ध्यति SvaT_4.29b प्रायश्चित्तानि होमयेत् SvaT_4.66d प्रायश्चित्ती भवेद्यस्मात् MrgT_3.24c प्रायश्चित्ती भवेन्नरः SvaT_4.544d प्रायश्चित्ती सलक्षेण KubjT_3.131a प्रायस् ते दैवमोहिताः SUp_7.129d प्रायेणार्थक्रियाकरम् BhStc_79b प्रायो द्रविणवर्जिताः VT_5d प्रारब्दं कर्म पाश्चात्यं SvaT_4.486c प्रारब्धदेहभेदे तु SvaT_4.144c प्रारब्धं कथयस्व मे KubjT_14.6b प्रारब्ध्योयं मखोत्तमः SvaT_4.52b प्रारब्ध्रेकं न शोधयेत् SvaT_4.141d प्रारभेत गुरुर्व्याख्यां MrgT_3.33c प्रारम्भे ऽपि न सम्प्रश्न- MrgT_3.48a प्रार्थयस्व तदा किञ्चिद् KubjT_2.8a प्रार्थयस्व वरं किञ्चिद् KubjT_1.18a प्रार्थयित्वा धनेश्वरान् SUp_7.27d प्रार्थये नाथ सर्वथा BhStc_99d प्रार्थ्यानुज्ञां वरानने SvaT_3.120d प्रालेयावलिसन्निभा KubjT_15.67b प्रालेयावलिसन्निभा KubjT_15.75b प्रावृट्काले न शक्नोमि KubjT_24.147a प्रावृतीशबले कर्म MrgT_1,2.7a प्राशनार्थमतो होमो SvaT_2.256c प्राश्यैवं सकलीकृत्य SvaT_3.213c प्रासादगृहवृक्षाणां KubjT_19.41c प्रासादशिखरे ऽपि वा SvaT_4.9d प्रासादस्थाश् च ये नृपाः SUp_7.122b प्रासादस्य तु लक्षणम् Stk_16.1b प्रासादस्य प्रमाणेन SUp_2.13c प्रासादस्य षडानन Stk_16.13b प्रासादं कल्पयेच् छ्रीमान् SUp_2.9a प्रासादं नादमुत्थाप्य Stk_15.1a प्रासादं नामरूपतः Stk_22.7b प्रासादं ये न बुध्यन्ति Stk_15.4c प्रासादं यो न जानाति Stk_22.2a प्रासादं विन्यसेत्पश्चाद् Stk_1.18c प्रासादं षष्ठसंयुक्तं Stk_19.3a प्रासादं सम्यगज्ञात्वा Stk_22.3a प्रासादं सर्वतोमुखम् Stk_9.3d प्रासादः कथितो मया Stk_15.4b प्रासादः कीदृशो ज्ञेयो Stk_22.1a प्रासादाख्यं महामनुम् ToT_5.3b प्रासादाख्यं समुद्धृत्य ToT_5.6a प्रासादात्सम्भवन्ति ये Stk_22.9d प्रासादादीन् महामन्त्रान् ToT_5.31a प्रासादाद्या महाविद्या ToT_3.31a प्रासादाब्जशिखान्तस्थो Stk_22.4a प्रासादाब्जसमुत्पन्नाः Stk_22.11c प्रासादार्धेन विज्ञेयो SUp_2.12c प्रासादेन तु षण्मुख Stk_8.10b प्रासादेन तु होमयेत् Stk_8.9b प्रासादेनैव कारयेत् Stk_3.9d प्रासादैस्तुङ्गशिखरैश् SvaT_10.102c प्रासादो बहुभूमिकः SvaT_10.766b प्राह विस्तरशः पुनः MrgT_1,2.2d प्राहेदम् अणुमात्रकम् SUp_7.132d प्राहेदं साधनं हरः MrgT_4.57b प्रियङ्गुकलिकाश्यामाश् SvaT_10.721c प्रियङ्गुबिल्वपैप्पल्य- SUp_4.59c प्रियङ्गुलतिकामिश्रं SvaT_6.79c प्रियदर्शना ध नेत्रस्था KubjT_24.33c 'प्रियवाक्यविवर्जनम् SvaT_10.63d प्रियं ब्रूयात् सदा तेभ्यः SUp_7.79a प्रिये रन्ध्रसहस्रकम् ToT_7.12b प्रिये वेगवती भृशम् SvaT_10.191d प्रियो ऽमराणां तत्केतुः MrgT_1,13.102a प्रीतः प्रमुदितश्चैव SvaT_10.1181c प्रीतिर्दानं धृतिर्मेधा SvaT_12.66c प्रीतिलालसचेतसः SRtp_171b प्रीतिसंरक्षणीं तथा ToT_4.28b प्रीतेर्विनाशकरणो Stk_10.12c प्रीयते तु शिखादेवः KubjT_8.43c प्रेतपैशाचराक्षसाम् KubjT_12.48d प्रेतमारिनिषेविता MrgT_1,13.49d प्रेतस्थाने निधाप्यैतद् SvaT_9.72a प्रेतानले सुतप्तं विधाय निशि यत्कृते शतं जपति SvaT_13.10/a प्रेतानले सुतप्तां शताभिजप्तां स्वनाममन्त्रयुताम् SvaT_13.15/a प्रेतारूढां चतुर्वक्त्रां VT_100c प्रेतालक्तकनिजरुधिररोचनाभिर्विलिख्य साध्यतनुम् SvaT_13.14/b प्रेतालक्तकलिखितं नरशिरसि प्रेतवह्निसन्तप्तम् SvaT_13.11/a प्रेतैः पिशाचइ रक्षोभिः SvaT_7.269c प्रेरको हृदि संस्थितः SvaT_12.146b प्रेरणाकृष्टिसंरोध- MrgT_4.4c प्रेरणाशून्यताप्तये MrgT_4.37d प्रेरयित्वादितोद्दिष्टा KubjT_25.200c प्रेरितं तु महा-रजः गोर्स्(2)_75b प्रेरितानन्तशम्भुना KubjT_1.33b प्रेरितास् तु ममाज्ञया KubjT_2.75d प्रेरितो ऽसौ परात्माना KubjT_25.24a प्रेषिता वद शीघ्रेदं KubjT_3.27c प्रेष्या दासाश्च बहवो SvaT_10.245c प्रोक्तम् एतत् प्रदक्षिणम् SUp_7.89d प्रोक्तं संसारमण्डलम् SvaT_10.353d प्रोक्तं संसारमण्डलम् SvaT_10.359b प्रोक्तानि भुवनानि तु SvaT_10.1112d प्रोक्ता सा त्वपराजिता SvaT_10.179d प्रोक्षणं ताडनं छेद SvaT_4.161c प्रोक्षणं शोषणं चैव SvaT_2.186a प्रोक्षणादीनि कारयेत् SvaT_3.131b प्रोक्षयेत्कुण्डपार्श्वानि SvaT_2.218c प्रोक्षयेत्तं शिवाम्भसा SvaT_3.123b प्रोक्षयेत्तं शिवाम्भसा SvaT_4.533b प्रोक्षयेत्तौ शिवाम्भसा SvaT_2.229d प्रोक्षयेदस्त्रवारिणा SvaT_2.183d प्रोक्षयेदस्त्रवारिणा SvaT_2.238d प्रोक्षिते चैव भूतले KubjT_25.0*17d प्रोक्ष्य चास्त्रेण ताडयेत् SvaT_4.174d प्रोक्ष्य चास्त्रेण संगृह्य SvaT_3.74c प्रोक्ष्य चैव शिवाम्भोभिः SvaT_3.103a प्रोक्ष्यस्तेन समासतः SvaT_2.159b प्रोक्ष्यास्त्रेण शिवाम्भसा SvaT_3.56d प्रोच्चरेत्तं प्रयत्नतः SvaT_10.1275b प्रोच्यते प्रभुरव्ययः SvaT_11.90d प्रोच्यते मणि-पूरकम् गोर्स्(1)_15d प्रोच्यते मणि-पूरकम् गोर्स्(2)_23 (=1|15)d प्रोच्यते योगिभिः सदा गोर्स्(1)_53d प्रोत्फुल्लनयनः शान्तस् SvaT_4.453a प्रोत्सारणं प्रेरणं सा MrgT_1,10.6c प्रोद्धरेत् तु यथाक्रमम् VT_58d प्रोद्धरेद् बीजपञ्चकम् VT_123b प्रोद्धृत्य साध्यनामैवं VT_212c प्रोन्नताः स्तम्भपङ्क्तयः SUp_6.115d प्रोल्लसद्ब्रह्मकमलम् CakBhst_27c प्रोवाच चोदनाधर्मः MrgT_1,1.4c प्लवनी जलमाता च KubjT_15.27c प्लवनी प्लावनीति च KubjT_21.65b प्लवन्ती चार्धमात्रया ToT_6.48b प्लावनाप्यायने चैव SvaT_3.9c प्लावने वारुणः स्मृतः SvaT_2.38b प्लावयन्ति चराचरम् KubjT_15.82d प्लावयेदमृतेन च SvaT_7.291d प्लावयेदमृतेन तु SvaT_2.30d प्लावयेदमृतेन तु SvaT_2.39b प्लावयेदमृतेन तु SvaT_3.133b प्लावयेदमृतेन तु SvaT_3.135d प्लावयेदमृतेन तु SvaT_3.138b प्लाव्यमानं विचिन्तयेत् KubjT_12.65d प्लुतकोटिसमायोगात् SvaT_7.324c प्लुतेन तु सदा वश्यं Stk_16.3c प्लुष्टाशेषभवेन्धना BhStc_58b फकारे देवता राजा KubjT_21.81a फट्कारम् आदिमध्यतः VT_389d फट्कारश् चैव मध्यतः VT_387d फट्काराद्यन्तरोधितम् SvaT_9.63b फट्कारान्तविकल्पितः SvaT_1.75b फट्कारान्तं प्रयोजयेत् VT_228d फट्कारेण न संशयः Stk_16.4b फट्कारेण विनिक्षिपेत् ToT_3.49b फट्कारो मारणे स्मृतः Stk_16.4d फट् फट् फट् फट् फडेवं स्याद् Stk_21.21c फणीन्द्रो वज्रदंष्ट्रकः SvaT_10.641b फत्कारान्ते व्यवस्थिता VT_299b फलतीह शुभाशुभम् SUp_7.113b फलदा नास्ति योगिनि ToT_6.25b फलपात्रनिवेदने SUp_6.265d फलपुष्पप्रपातेन KubjT_23.124a फलपुष्पादिकर्षणम् KubjT_7.90d फलपुष्पादितः क्रमात् KubjT_13.19b फलभोगत्वहेतवे SvaT_4.114b फलमाकाङ्क्षसे यादृक् SvaT_4.81a फलम् आप्नोति मानवः SUp_6.220d फलम् उक्तं समासतः SUp_4.32b फलमूलभुगेव वा MrgT_3.76b फलं तद् अज जातं यत् BhStc_109c फलं तु विविधाकारं SvaT_4.150c फलं दीपाङ्गवस्तुवत् MrgT_1,12.33f फलं प्राप्नोति मानवः SUp_6.29b फलं ब्रूहि सुरेश्वर MrgT_4.40b फलं मूलं च भोजनम् MrgT_1,13.86d फलं लोकत्रयात्मकम् BhStc_32b फलं शरीरम् इत्य् उक्तं KubjT_14.27a फलं सारं परापरम् KubjT_25.0*2b फलं सार्धार्धिकं भवेत् SUp_4.47d फलं हस्ते निवेशयेत् KubjT_8.22b फलानि च विशेषतः SUp_7.93b फलानि विनिवेदयेत् SUp_6.51b फलानि विविधानि तु SvaT_14.27d फलानि स्थापयेद् बहिः SUp_6.80d फलानि स्वस्थेभ्यः किसलयकराग्रेण ददतां Saul_89c फलान्यत्र वरानने SvaT_10.319b फले फले महाभोगैर् SUp_6.51c फलैर् नानाविधैश् चैव VT_35a फलैर् भक्षैश् च संयुक्तां SUp_6.161c फल्गुषं वा यदि प्रिये KubjT_5.64d फल्गुषालिसुगन्धिभिः KubjT_10.117b फ शिखी वामपार्श्वे तु KubjT_24.7c फादिनान्तगते लक्षे KubjT_6.60a फेत्कारादिनियोगेन KubjT_24.56a बकश् चाङ्कुररूपेण KubjT_13.40c बकारं वदनं तस्या KubjT_24.31c बकारं वदनं देव्या KubjT_17.97a बकारे देवता राजा KubjT_21.83c बदराणि सुपक्वानि SUp_6.20c बदर्या वा फलानि तु SvaT_11.60b बद्धपद्मासनासीनः SvaT_10.598c बद्ध-पद्मासनो मुहुः गोर्स्(1)_49d बद्ध-पद्मासनो योगी गोर्स्(1)_41a बद्ध-पद्मासनो योगी गोर्स्(1)_43a बद्ध-पद्मासनो योगी गोर्स्(2)_96 (=1|43)a बद्धयोनिं महामुद्रां ToT_3.1c बद्धयोनिं समासतः ToT_3.2b बद्धं ज्ञानं हि लौकिकम् SvaT_11.179d बद्धः परिकरस् तेन SUp_1.18c बद्धः संचरति ह्येवं SvaT_11.104a बद्धः संसरते भूयो SvaT_12.51c बद्धः स्यादन्यथा पुमान् Dka_50d बद्धाः कर्मकलादिना SvaT_10.365b बद्धाः स्वैरेव बन्धनैः SvaT_10.362b बद्धे रुद्धे ऽथ मोक्षणात् VT_215d बद्धे रुद्धे ऽपि मोक्षणम् VT_207b बद्ध्वा तां प्रेतवस्त्रेण SvaT_13.37a बद्ध्वासनमतन्द्रितः MrgT_3.87b बधिरत्वं तथैव च SvaT_11.134b बध्नाति च पुनः पुनः KubjT_14.35d बध्नाति सप्तधा सा तु SvaT_11.141a बध्नाति सप्तधा सा तु SvaT_12.42c बध्नाति हि सिराजालम् गोर्स्(2)_79 (=HYP 3.71)a बध्नीयाच्छिवतेजसा MrgT_3.6b बध्यते मुच्यते ऽसौ वै SvaT_12.107a बन्द्याश्चेद्यास्तथा दाह्याः SvaT_3.174c बन्धकश्च विचारतः SRtp_206b बन्धते पञ्चधात्मानं KubjT_14.33c बन्धत्रयसमायुक्तो SvaT_10.356a बन्धध्यानार्चनादिकम् MrgT_3.69d बन्धनाय च मूढानां गोर्स्(2)_56 (=HYP 3.107)c बन्धनाशेषनिर्मुक्तः SvaT_4.388c बन्धनाशेषभावेन SvaT_4.391a बन्धने तु प्रयोगो ऽयं SvaT_3.187a बन्धने परिमाणं च SvaT_3.187c बन्धमोक्षकरः शिवः SRtp_314d बन्धमोक्षकरी देवि KubjT_24.129a बन्धमोक्षकरी प्रिये KubjT_6.79d बन्धमोक्षावुभावपि MrgT_1,2.16d बन्धमोक्षौ न वस्तुतः SRtp_212d बन्धयेत् खगमण्डलम् KubjT_6.73b बन्धयोगविनिर्मुक्तं SUp_4.10c बन्धवर्ती विमूढात्मा SRtp_254a बन्धशून्यस्य वशिता MrgT_1,7.3a बन्धूककुसुमप्रख्यां VT_31a बन्धूककुसुमाकृतिः SvaT_10.938d बन्ध्यबन्धनहेतुतः SvaT_3.177d बभूवुः काञ्चना ये च MrgT_1,13.75c बभ्रवः श्वेतपिङ्गलाः SvaT_10.242b बर्बराख्या शिखा ह्य् अस्यास् KubjT_7.15a बर्बरा सर्वगा तथा SvaT_9.27d बर्बरोरुह पिङ्गाक्षी KubjT_16.45c बर्बरोर्ध्वशिरोरुहा KubjT_2.4d बलकौमारवृद्धस्थं KubjT_17.10a बलप्रमथनस्तथा SvaT_10.1117d बलप्रमथनी ताथा SvaT_10.1145d बलप्रमथनीं देवीम् SvaT_2.70a बलभद्रस्तु भैरवी ToT_10.10d बलवतां रिपूणां तु KubjT_8.94a बलवद्भूतसंजुष्टा MrgT_1,13.52c बलवान्बलविक्रमः SvaT_10.114d बलविकरणश्चैव SvaT_10.1117c बलविकरणी चैव SvaT_10.1145c बलविकरणीं देवीं SvaT_2.69c बलाख्या मणिचन्द्रिका KubjT_24.81d बला चातिबला चैव KubjT_21.58c बला चातिबला चैव KubjT_21.80a बला चैव तथापरा KubjT_21.57b बलातिबलपाशाङ्ग- MrgT_1,13.129c बलाध्यक्षश्च कीर्तिताः SvaT_10.115b बलाध्यक्षो गणाध्यक्षस् SvaT_10.979c बलिकर्म तु पूर्ववत् SvaT_4.533d बलिकर्म समारभेत् SvaT_3.206b बलिदानं ततो होमं ToT_3.67c बलिदानं महेशानि ToT_6.38c बलिनोपद्रुते स्थाने KubjT_23.109c बलिपूजासु नैवेद्यं KubjT_8.31a बलिप्रियसुखाधिपाः MrgT_1,13.133b बलिभिर् नहुषादिभिः KubjT_9.73d बलिस्तु कल्पितः पूर्वं SvaT_3.206c बलिं च नैरृते दद्याद् MrgT_3.86c बलिं दत्त्वा तु सर्वेभ्य SvaT_3.211a बलिं दद्याद्विचक्षणः ToT_4.36d बलिं दद्याद् विशेषतः SUp_2.29d बलिं यामो भवाय ते BhStc_11d बलीवर्दं तु कारयेत् VT_286d बलोत्साहनवर्धनी KubjT_21.79d बलोह्यतिबलश्चैव SvaT_10.114c बलोह्यतिबलश्चैव SvaT_10.632a ब वंशे छगलण्डिनः KubjT_24.7b ब-ह-मध्यासने स्थितम् KubjT_5.39b बहिरङ्गान्तरङ्गानि KubjT_23.16a बहिरङ्गे वर्णरूपा च KubjT_5.145c बहिरन्तरभावं तु KubjT_25.97c बहिरन्तरसंस्थिता KubjT_25.140b बहिर् अन्ते च मातरः KubjT_8.66b बहिराहितचित्तानां Dka_19a बहिर्निरोधभावेन SvaT_4.439c बहिर्निर्गत्य भूतानां SvaT_4.533c बहिर्मण्डलके न्यस्य SvaT_4.493a बहिर्लिङ्गानि चैतानि SvaT_7.284a बहिर्लिङ्गानि तान्यत्र SvaT_7.263c बहिश्चित्तं निवार्यैव Dka_19c बहिष्करणकं देवि SvaT_11.132c बहिष्कोणे पृथक् पृथक् KubjT_7.99b बहिस् तद् एव जगती SUp_4.13a बहिस्थां कुम्भकं तावत् SvaT_4.439a बहिः काञ्चनसंस्कृतम् SUp_6.123d बहिः कार्या द्विहस्तिका SUp_4.17b बहिः कार्येण केनचित् SUp_7.24d बहिः कुम्भकवृत्तिना SvaT_4.442b बहिः कुर्यात् तथाश्रितम् SUp_6.140b बहिःपीठाः प्रकीर्तिताः KubjT_25.98b बहिः प्राकारतः स्थिताः SUp_6.75d बहिः सुवर्णनिचितं SUp_6.107a बहिः स्थितो बहिःसंस्थात् MrgT_3.62c बहु किं कथ्यते देवि ToT_2.23a बहु किं कथ्यते देवि ToT_2.23c बहु किं कथ्यते देवि ToT_5.45c बहुक्षीरयुता गावो SUp_6.159c बहुचामरघण्टादि- ToT_4.19a बहुतीर्थफलं तथा KubjT_24.165d बहुदुःखसमाकुला KubjT_14.24d बहुदैवसिके योगे MrgT_3.123a बहुधा यदवस्थानं SRtp_53a बहुधा व्यज्यते चासौ SvaT_10.870a बहुनापि किम् उक्तेन KubjT_9.64a बहुनोक्तेन किं देवि KubjT_19.96a बहुपादभुजानना SvaT_12.102b बहुभिः परिवारितम् SvaT_10.763b बहुभृत्यजनावृतः SvaT_10.146b बहुमङ्गलनिर्घोषैः Stk_9.5a बहुयज्ञफलं देवि KubjT_24.165c बहुयोन्युक्तविधिना ToT_10.3c बहुयोन्युक्तविधिना ToT_10.5c बहुरूपजटाधारं SvaT_12.129a बहुरूपधरो ह्य् अग्निः KubjT_8.87c बहुरूपसमाकीर्णं KubjT_11.64a बहुरूपस्य सुव्रते SvaT_6.3b बहुरूपं कुजेश्वरि KubjT_9.86b बहुरूपः कुजेश्वरि KubjT_9.24d बहुरूपा अरूपिणी KubjT_16.45b बहुरूपात्र निर्गता KubjT_7.15d बहुरूपेण सुव्रते SvaT_6.51b बहुरूपो ऽधिदेवता SRtp_107b बहुलालोकशालिनी SRtp_102d बहुवित्तप्रभारेण KubjT_3.28c बहुव्याकुलचेतसा VT_328b बहुस्तोकं न चिन्तयेत् KubjT_3.102d बहुस्तोकं न मन्तव्यं KubjT_3.103c बहुस्थानगतां प्रिये KubjT_25.167b बह्वर्थकाले ऽपि विशोधितात्मा KubjT_10.94a बह्वाशी अग्निद्वीपा च KubjT_21.113a बह्वाशी च विरूपा च KubjT_21.24c बाणसंख्यजलान्तकाः ToT_8.7d बाणे लिङ्गे स्वयंव्यक्ते MrgT_3.96c बाधकान्यनुवर्तीनि MrgT_4.38c बाधाशून्ये वनादौ वा MrgT_4.17c बाध्यते न च कर्मणा गोर्स्(1)_98b बाध्यते न स कालेन गोर्स्(2)_66 (=HYP 3.40)c बालक्रमस्य मध्यस्था KubjT_17.16c बालक्रीडनकान् एतान् SUp_6.208c बालबालिशवृद्धस्त्री- SvaT_4.87c बालमूकादिविज्ञान- SRtp_208c बालवृद्धयुवान् अपि KubjT_20.43d बालवृद्धयुवान् पशून् KubjT_7.89b बालादित्यसवर्णानि SvaT_10.697c बालेन्दुनादशक्त्यन्तः SvaT_1.69c बालैर् बद्धस् तु लोको ऽयं SUp_7.104c बालो ऽहं कृश इत्यतः SRtp_246d बाहुभिर्दशभिश्चैव SvaT_2.107c बाहुभिर्बिसकोमलैः SvaT_10.556b बाहुमात्रप्रमाणेन SvaT_2.11a बाहुशाली त्वजेयकः SvaT_12.91b बाहू जङ्घे प्रकल्पयेत् SvaT_2.207b बाहू देव्याः सुरार्चिते KubjT_4.92b बाह्यकर्मविनिर्मुक्ता SUp_4.67c बाह्यतः कथयिष्यामि KubjT_25.152a बाह्यतः कथिता ह्य् एवं KubjT_25.117c बाह्यतः कथितो भद्रे KubjT_5.107c बाह्यतः कथितो भेदो KubjT_25.110a बाह्यमाला प्रकीर्तिता ToT_9.32b बाह्याकाशे स एव हि KubjT_19.94d बाह्याचारस्य बृंहणम् KubjT_21.4b बाह्यात्मा चैव सुन्दरि SvaT_11.82d बाह्यात्मा तु तदा देवि SvaT_11.87a बाह्यार्थप्रतिपत्तये CakBhst_9b बाह्यावृतौ तदस्त्राणि MrgT_3.103a बाह्ये काले तु यत्कृतम् SvaT_7.141d बाह्ये काष्ठा विधीयते SvaT_7.50b बाह्ये चैव कला भवेत् SvaT_7.50d बाह्ये चैव तु वर्तुलम् SvaT_9.16d बाह्ये चैव त्वहोरात्रे SvaT_7.167a बाह्ये तस्यैश्वरं तत्त्वं SvaT_10.1151c बाह्ये तु प्रवहन्ति वै SvaT_7.53b बाह्ये तु मातृकां न्यसेत् ToT_3.61b बाह्ये ऽथ घटिका भवेत् SvaT_7.51d बाह्ये द्वाराणि चालिखेत् SvaT_5.33b बाह्येन वायुना मूर्तेः MrgT_4.21c बाह्ये नैव तु कालेन SvaT_7.27c बाह्ये ऽपि तरवो लोके SvaT_7.105c बाह्ये वीथिं प्रकल्पयेत् SvaT_9.17b बाह्ये वै घटिका च सा SvaT_7.52d बाह्ये श्मशानविन्यासं SvaT_2.176a बिडालव्यालभेकेषु MrgT_3.57a बिन्दतस्तालुग्रन्थिं तु SvaT_4.372c बिन्दवे शाश्वताय च SRtp_1b बिन्दावानन्दरूपिणि SRtp_179d बिन्दु-अर्धेन्दुसंयुता KubjT_24.36b बिन्दुका बिन्दुगर्भा च KubjT_14.75a बिन्दुगर्भभरालसा SRtp_267b बिन्दुचक्रामृता देवि ToT_6.48a बिन्दुजः पुरुषो ज्ञेय Stk_22.9a बिन्दुतत्त्वं समाख्यातं SvaT_10.1219a बिन्दुतत्त्वात् परो बिन्दुर् KubjT_11.11a बिन्दुतत्त्वासने स्थितः SvaT_4.405b बिन्दुतत्त्वे लयं याति SvaT_11.302c बिन्दुदेवी जया स्मृता VT_335d बिन्दुधर्मात्तु देवताः SvaT_6.43b बिन्दुध्यानं समाख्यातं SvaT_12.158a बिन्दुनादकलाक्रान्तम् KubjT_18.31c बिन्दुनादकलायुक्तं ToT_5.3a बिन्दुनाद-m-अलङ्कृतम् KubjT_5.34d बिन्दुनादयुतं कुरु KubjT_5.40b बिन्दुनादयुते द्वे तु KubjT_18.47c बिन्दुनादसमन्वितम् SvaT_9.52d बिन्दुनादसमाक्रान्तं KubjT_5.38c बिन्दुनादसमायुक्तः SvaT_6.22c बिन्दुनादसमायुक्ता KubjT_18.45c बिन्दुनादसमायोगात् SvaT_1.77a बिन्दुनादसमायोगाद् SvaT_6.24a बिन्दुनादसशक्तिगम् KubjT_7.67b बिन्दुनादं तदूर्ध्वतः SvaT_10.672d बिन्दुनादाङ्कितं प्रिये KubjT_9.53d बिन्दुनादात्मके द्वे वै SvaT_7.20a बिन्दुनादान्तभूषितः SvaT_1.81b बिन्दुनादान्विताः पञ्च KubjT_18.29a बिन्दुना मस्तकाक्रान्तं KubjT_5.37c बिन्दुना मस्तके हतम् KubjT_18.5b बिन्दुना मूर्ध्नि भूषितः Stk_16.2d बिन्दुना व्याप्यते यो ऽसौ SRtp_125c बिन्दुना शक्तिसंयोगाद् SvaT_5.56c बिन्दुना सहिता मता Stk_13.8b बिन्दुनिर्वाणदं नादं ToT_6.9c बिन्दुनैति सहैकत्वं गोर्स्(2)_75c बिन्दुपुञ्जसमेता हि VT_133a बिन्दुभिन्नेन कल्पयेत् SvaT_1.39d बिन्दुमध्यगते देवि KubjT_24.121c बिन्दुमध्ये परं ज्योतिर् ToT_4.15a बिन्दुमध्ये मणिद्वीपं ToT_4.14c बिन्दुमध्येविचक्षणः VT_366b बिन्दुमस्तक चाक्रान्तं KubjT_18.67c बिन्दुमस्तकभालं तु ToT_6.5c बिन्दुमस्तकमीरितम् ToT_6.30b बिन्दुमस्तकसम्भिन्ना SvaT_1.46a बिन्दुमस्तकसम्भिन्नो SvaT_1.80a बिन्दुमस्तकसंभिन्नः SvaT_2.38c बिन्दुमानं महादेव ToT_8.10a बिन्दुम् इन्दू रजो रविः गोर्स्(2)_74b बिन्दुमीशो ऽधितिष्ठति SRtp_68d बिन्दुमूर्ध्ना तु पीडितम् VT_338d बिन्दु-मूलं शरीरं तु गोर्स्(2)_68a बिन्दुमेवं विलक्षयेत् SvaT_12.156d बिन्दुयुक्तं तु कर्तव्यं KubjT_24.55a बिन्दुयुक्तं द्वितीयं तु KubjT_24.37c बिन्दुयुक्तानि सर्वाणि KubjT_25.209c बिन्दुयुक्तान्य् अशेसाणि VT_61c बिन्दुयोनिः चतुर्थकम् VT_63d बिन्दुरन्यो न मायोर्ध्वम् SRtp_140a बिन्दुराख्यायते युक्त्या SRtp_135c बिन्दुरात्मनि नादादीन् SRtp_123a बिन्दुरादौ निरूप्यते SRtp_21d बिन्दुरापूरयन्नादैर् SRtp_188c बिन्दुरूपं जगन्नाथं KubjT_11.87c बिन्दुरूपं परं शिवम् ToT_6.26b बिन्दुरूपं परं शिवम् ToT_8.12b बिन्दुरूपास् तु ते सर्वे KubjT_19.58a बिन्दुरेव प्रवर्तते SRtp_308d बिन्दुरेव विकल्पाख्यां SRtp_58c बिन्दुरेवं समाख्यातो SRtp_71c बिन्दुर्नादस्तथा शक्तिः SvaT_4.195c बिन्दुर्नादादसावपि SRtp_172d बिन्दुर्नादो ऽथ कारणम् MrgT_1,13.194d बिन्दुर् व्योमे तथैव च KubjT_19.87d बिन्दुव्याप्तिपटीयसी SRtp_184d बिन्दुशक्तिशिवाख्यानि SRtp_2a बिन्दुशक्तिशिवाश्रया SRtp_21b बिन्दुशक्तिशिवाश्रयाम् SRtp_90d बिन्दु शक्तिस् तथा नादं KubjT_8.58a बिन्दुशक्तिं नियोजयेत् ToT_8.22b बिन्दुशक्तिं समुत्थाप्य ToT_8.22c बिन्दुशब्देन शून्यं स्यात् ToT_6.47c बिन्दुशून्यान्वितानि तु MrgT_4.38b बिन्दुश्चैवार्धचन्द्रश्च SvaT_7.233a बिन्दुश्चैवार्धमात्रस्तु SvaT_4.352a बिन्दुश्चैवेश्वरः स्वयम् SvaT_4.264d बिन्दुसरः प्रभृत्येव SvaT_10.254a बिन्दुसंज्ञा शिवेरिता SRtp_271d बिन्दुस्थं त्रितयं कृत्वा SvaT_6.36c बिन्दुस्थं त्रितयं शब्दे SvaT_5.73a बिन्दुस्थाने जयन्त्याख्यं KubjT_25.94a बिन्दुस्था बर्बरा परा KubjT_17.52b बिन्दुहीनं यदा पश्येद् KubjT_23.75a बिन्दुं चाव्ययसंज्ञकम् ToT_6.47b बिन्दुं चैवार्धचन्द्रं तु SvaT_11.303a बिन्दुं तदुदरे क्षिप्त्वा Stk_13.12a बिन्दुं तु नादशक्तिस्थं SvaT_4.526c बिन्दुं भेदयतो देवि SvaT_4.375c बिन्दुं यस्तु न पश्येत्तु SvaT_7.283a बिन्दुः प्रलीनकार्यो ऽसौ SRtp_307c बिन्दुः शक्त्या शिवेनैषा SRtp_119a बिन्दुः शान्तिः कला विद्या SRtp_271a बिन्दुः शिरःसमायोगात् SvaT_4.259a बिन्दुः शिवो रजः शक्तिर् गोर्स्(2)_74a बिन्दूपरि च यच्छान्तः SvaT_6.15c बिन्दोरनाहतादेष SRtp_173a बिन्दोर्विवेके सहसा SRtp_175c बिन्दोस्तद्बन्धमोक्षजा SRtp_260b बिन्दोः क्षोभाय वर्तते SRtp_177b बिन्दोः सदाशिवो ज्ञेयः SvaT_11.10c बिन्द्वन्तं धारणायुक्तं SvaT_5.63c बिन्द्वन्ते तु तृतीयकः SvaT_6.35b बिन्द्वन्ते ये व्यवस्थिताः SvaT_6.39d बिन्द्वन्ते व्यापको देवो KubjT_5.90a बिन्द्वर्धेन्दुनिरोधी च SvaT_11.27c बिन्द्वर्धेन्दुसमायुक्तो SvaT_1.85c बिन्द्वादीनां च सम्भवैः KubjT_4.60d बिन्द्वाद्याः शिवशासने SRtp_5d बिन्द्वावरणमूर्ध्वे ऽतश् SvaT_10.1214c बिन्द्वी च समुदाहृता KubjT_5.109b बिन्द्वीशः परिकीर्तितः SvaT_11.18d बिभर्त्यण्डान्यनेकानि SvaT_10.1258a बिभृयादिष्टसिद्धये MrgT_4.39b बिभ्रतां त्वं प्रभो प्रभुः BhStc_73d बिम्बाख्या वृद्धपञ्चकम् KubjT_24.101b बिम्बा बिम्बखगेश्वरी KubjT_11.115b बिम्बा सावश्यसिद्धिदा KubjT_12.26d बिलद्वारमनाश्रितः SvaT_11.17d बिलद्वारं सिद्धेर् गिरिशनयनानां विजयते Saul_78d बिलयन्त्रप्रसाधनम् KubjT_8.4b बिल्वैश्च श्रियमाप्नुयात् SvaT_2.281d बीजकोशक्रिमिर्यथा Dka_24d बीजकोशे शिवालये ToT_9.15b बीजद्वादशकं न्यसेत् VT_56d बीजनाडीप्रयोगतः VT_262b बीजन्यासं ततो देवि ToT_3.63c बीजपञ्चकदेवस्य VT_218a बीजपञ्चकम् अभ्यस्य VT_67a बीजपञ्चकम् उद्धृत्य VT_66a बीजपञ्चकम् एतद् धि VT_307a बीजपञ्चकसंयुक्तं VT_168c बीजपिण्डं तु मध्यस्थं VT_382c बीजपूरेषु तस्यार्धं SUp_6.14a बीजभूषितकर्तृकाम् ToT_4.13b बीजमन्त्रैर् अनेकधा KubjT_4.1b बीजमुद्राप्रयोगतः VT_383d बीजमुद्रां प्रयोजयेत् VT_394d बीजषोडशकं चैव VT_58c बीजषोडशकं न्यसेत् VT_174b बीजस्य प्रकृतेरणोः MrgT_1,3.5d बीजं कुण्डलिनी शक्तिर् KubjT_4.52c बीजं कौलिकम् उत्तमम् KubjT_4.53b बीजं गायत्रिसंज्ञकम् VT_134b बीजं तु कालिकारूपं ToT_6.4c बीजं सावित्रिसंज्ञितम् VT_135d बीजाङ्कुरं पुरा शक्त्या Stk_5.1c बीजानि क्रमशो न्यसेत् VT_57d बीजानि देवदेवीनां VT_64c बीजानि बीजयेत् प्राज्ञः VT_308c बीजानि हरितानि तु SvaT_2.67d बीजान् तेभ्यः प्रदापयेत् VT_47d बीजामन्त्राः प्रकीर्तिताः SvaT_4.97d बीजाहारे तथा देश- SvaT_4.68a बीजेनाहतमस्तकम् KubjT_18.66b बीजैकं परमेश्वरि ToT_3.15b बीजैर् एतैर् यथान्यायं VT_227a बीजैर् एतैर् विपर्यस्तैस् VT_171c बीजैर् एतैः समायुक्तैर् VT_181c बीजैर् विदर्भितं नाम VT_179a बुकपुष्पकणाख्यं च KubjT_25.226a बुद्धयो भोगलम्पटाः SRtp_286b बुद्धिकर्मेन्द्रियैर्गुणैः SvaT_7.6b बुद्धिकर्मेन्द्रियैर्युक्तो SvaT_11.86c बुद्धिजनपदाकीर्णा KubjT_15.65a बुद्धितत्त्वमनुक्रमात् SvaT_10.976b बुद्धितत्त्वसमासीनम् SvaT_2.41c बुद्धितत्त्वं ततो नाना- MrgT_1,10.23a बुद्धितत्त्वादहङ्कारः SvaT_11.75a बुद्धितत्त्वाविवेकतः SRtp_244b बुद्धितत्त्वे व्यवस्थितः SvaT_11.68d बुद्धितत्त्वे समासने SvaT_10.1046a बुद्धिधर्मांस्ततो वक्ष्ये SvaT_12.41a बुद्धिमन्तो महाप्राज्ञः KubjT_12.9c बुद्धिरष्टविधा चैव SvaT_11.128a बुद्धिर्न सर्वा सर्वेषां SRtp_251c बुद्धिर्बोधनिमित्तं चेद् MrgT_1,11.9a बुद्धिर्मनस्त्वहङ्कारः Stk_17.5a बुद्धिर्यानि व्यवस्यति SvaT_12.163d बुद्धिर्या सिद्धिरत्र सा MrgT_1,11.2b बुद्धिश्चाध्यवसायं च SvaT_12.43a बुद्धिस्तद्देवताः प्रिये SvaT_11.290b बुद्धिस्तु शतधास्थिता SvaT_10.669b बुद्धिस्त्रिगुणबन्धेन SvaT_11.103a बुद्धिस् त्वं तेजवर्धनी KubjT_2.1d बुद्धीन्द्रियचतुष्कं तु KubjT_14.40c बुद्धीन्द्रियाणि देवेशि SvaT_10.1094c बुद्धीन्द्रियाणि देवेशि SvaT_12.14c बुद्धीन्द्रियाणि पञ्चैव SvaT_11.80c बुद्धेर्धर्मादयो गुणाः SvaT_11.138b बुद्धेः प्रकृतिपर्यन्ते SvaT_10.1064c बुद्धौ पैशाचमादितः MrgT_1,13.142d बुद्धौ भावादयः स्थिताः MrgT_1,13.197b बुद्ध्यव्यक्तेष्वहङ्कृतौ SRtp_100d बुद्ध्यहङ्कारमीश्वरे Stk_17.6d बुद्ध्यहंकृतिद्यंशकम् SvaT_4.190b बुद्ध्यहांकृद्गुणो नहि SvaT_12.74d बुद्ध्यादिभोग्यजननी SRtp_156a बुद्ध्यारूढं सुखं दुःखं SRtp_252a बुद्ध्यावरणमुच्यते SvaT_10.934d बुद्ध्यासृग्लोलविग्रहा KubjT_15.65d बुद्ध्वा वैकारिकेण तु SvaT_11.103b बुद्बुदाकारमण्डलम् ToT_4.15b बुद्बुदैर् अर्धचन्द्रैश् च SUp_6.137c बुधश्च धूमकेतुश्च SvaT_10.491a बुधस्तस्मात् प्रकीर्तितः SvaT_11.112b बुधं चैव निबोध मे SvaT_11.96b बुध्नवज्रशरीराज- MrgT_1,13.125c बुध्यते येन पुद्गलः SvaT_12.36b बुध्यन्ते नैव मोहिताः Stk_10.16d बुध्यमानस्तथैव च SvaT_11.83d बुध्यमानस्तु स तदा SvaT_11.113a बुध्यमानः स उच्यते SvaT_4.238d बुभुक्.ओरितरस्य वा MrgT_3.अप्प्.1d बृहत्कायो यदा कश्चित् KubjT_16.23a बृहत्कुक्षिः सुरानन्दः KubjT_2.99a बृहत्कुक्षैकदंष्ट्रश् च KubjT_2.61a बृहद्गर्भो बलिस्तथा MrgT_1,13.30b बृहद्ब्रह्माण्डं यद्रूपं ToT_2.2c बृहद्भोगमिति ख्यातं SvaT_10.955a बृहद्वक्षः स्थलाभोगं SvaT_9.4c बृहोदरा च लम्बोष्ठी KubjT_17.16a बृंहयेच्च महीं सर्वाम् SvaT_10.425c बैन्दवं तत्त्वमुच्यते SRtp_48b बैन्धवं तीर्थमञ्जसा CakBhst_16b बोद्धृत्वपरिणामित्व- MrgT_1,7.22a बोध इत्युच्यते बोध- MrgT_1,11.8c बोधकस्तु परः शिवः SvaT_10.371b बोधकः स्थानमादिशेत् Stk_23.26d बोधनं परिकीर्तितम् VT_368d बोधयामास पुद्गलान् KubjT_15.4d बोधयित्वा प्रयत्नेन Dka_33c बोधरूपेण योजयेत् SvaT_4.437b बोधशक्तेरबोधस्य SRtp_198c बोधाबोधवतीति च KubjT_25.174b बोधाबोधवती तु सा KubjT_25.180d बोधारविन्दसंदोहो CakBhst_28a बोधे कृत्ये च तत्तथा MrgT_1,3.5b बौद्धमारहतं चैव SvaT_11.180c बौद्धसाङ्ख्यदिगम्बरम् KubjT_10.139d बौद्धं गौणं च देवेशि SvaT_11.26a बौद्धानां परमं पदम् SvaT_11.69b बौद्धारहन्तहन्ता च KubjT_5.52c -ब्जाशनो भद्रवाजिनि MrgT_1,13.83b ब्रम्ह्मस्थानं प्रपूजयेत् SvaT_4.34b ब्रह्मकन्दान्तबीजानाम् KubjT_14.68a ब्रह्म कुण्डलिनी ध्रुवम् SRtp_70d ब्रह्मग्रन्थिर् उदाहृता KubjT_17.73b ब्रह्मग्रन्थ्यावधिस्थितम् KubjT_14.21d ब्रह्मघोषैश्च विविधैर् Stk_9.5c ब्रह्मघ्न गोघ्न एव च KubjT_22.49b ब्रह्मघ्न गोघ्न एव च KubjT_22.49b ब्रह्मघ्नपितृघातिनाम् SvaT_10.56b ब्रह्मघ्नं द्वीपनायकम् KubjT_20.5b ब्रह्मघ्नो ऽपि न संशयः KubjT_5.102b ब्रह्मघ्नो ऽपि स सिध्यति KubjT_25.55d ब्रह्मघ्नो ऽपि हि नान्यथा VT_223d ब्रह्मचक्रे तु नान्यथा KubjT_14.66d ब्रह्मचर्यमकल्कता SvaT_10.1090d ब्रह्मचर्यमकल्कता SvaT_11.145b ब्रह्मचर्यम् अकल्कता SUp_7.100b ब्रह्मचर्ये व्यवस्थितः SvaT_13.5d ब्रह्मचारिनियामकाः SvaT_10.395d ब्रह्मचारी तु स्नातकः ल्ल् KubjT_25.30d ब्रह्मचारी मिताहारी गोर्स्(2)_54 (=HYP 1.59)a ब्रह्मजप्तेन विग्रहम् Stk_3.4d ब्रह्मजा नाम वै मेघा SvaT_10.457a ब्रह्मणस्तपसोग्रेण SvaT_10.918a ब्रह्मणस्तु दिनं भवेत् SvaT_11.226b ब्रह्मणस्तु महात्मनः SvaT_10.126b ब्रह्मणः केशवस्य वा SUp_7.130d ब्रह्मणः पदम् उत्तमम् KubjT_14.14b ब्रह्मणः पद्मजन्मनः SvaT_10.161d ब्रह्मणः परभावेन SvaT_7.216a ब्रह्मणः स्वदिनान्ते वै SvaT_11.231c ब्रह्मणा चावतारिताः SvaT_10.1026d ब्रह्मणापि ततः पुनः KubjT_9.70d ब्रह्मणालेप्य-m-आत्मानं KubjT_23.147a ब्रह्मणा लोकधारिणा SvaT_10.1027d ब्रह्मणां प्रलयोद्भवाः SvaT_11.291d ब्रह्मणि स्पर्शशब्दौ तु Stk_17.6a ब्रह्मणैव सुपूजिताः SvaT_10.644b ब्रह्मणो ऽण्डकटाहस्य KubjT_14.62a ब्रह्मणो ऽण्डकटाहेन SvaT_10.342c ब्रह्मणो ऽण्डस्य योजनैः MrgT_1,13.9b ब्रह्मणो ऽधिपतिश्चैव SvaT_10.1131a ब्रह्मणो ऽनन्तवर्त्मनः SvaT_10.918d ब्रह्मणो ऽपि भवान् ब्रह्म BhStc_74a ब्रह्मणोबलमाक्रम्य SvaT_10.643c ब्रह्मणो व्यक्तजन्मनः SvaT_10.974b ब्रह्मणो हृदयं स्थानं Stk_23.10c ब्रह्मण्याधिष्ठितानि तु KubjT_20.60d ब्रह्मत्वे सृजते लोकान् SvaT_11.66c ब्रह्मदन्किदिण्डिमुण्डाः SvaT_10.1178a ब्रह्म-द्वार-मुखं नित्यं गोर्स्(1)_30c ब्रह्म-द्वार-मुखं नित्यं गोर्स्(2)_47 (=1|30)c ब्रह्मद्वारेति कीर्तितम् KubjT_13.24b ब्रह्मनाडी च तन्मध्ये ToT_8.5c ब्रह्मनाड्या द्विरभ्यासाद् KubjT_6.70a ब्रह्मनिःश्वाससम्भवाः SvaT_11.243b ब्रह्मनिःश्वाससंभवाः SvaT_10.457b ब्रह्मपत्रपुटं वाथ Stk_9.2c ब्रह्मप्रस्वेदजं वारि SvaT_11.244a ब्रह्म ब्रह्म-विदो विदुः गोर्स्(1)_99d ब्रह्मभङ्ग्या नियोज्यानि SvaT_1.46c ब्रह्मभिश्चाप्यनुक्रमात् SvaT_10.413b ब्रह्मभिश्चाप्यनुक्रमात् SvaT_10.416b ब्रह्मरन्ध्रगता चाज्ञा KubjT_4.21c ब्रह्मरन्ध्रं सुदुर्भिदम् SvaT_4.381d ब्रह्मरन्ध्रं स्फुरन्तीव KubjT_23.119a ब्रह्म-रन्ध्रे महा-पथे गोर्स्(2)_16d ब्रह्मराक्षसवेतालान् SvaT_6.56c ब्रह्मरूपं ककारं च ToT_6.7c ब्रह्मलोकं परेशानि ToT_8.13a ब्रह्मलोकात्परत्वेन SvaT_10.539a ब्रह्मलोकादि साधयेत् KubjT_25.60b ब्रह्मलोके च सा देवी SvaT_10.844c ब्रह्मलोकेस्थितोब्रह्मा SvaT_10.616c ब्रह्मलोकोर्ध्वतस्तथा SvaT_10.1034d ब्रह्मविद्भिः समाकीर्णो SvaT_10.535c ब्रह्मविद्यास्वरूपेयं ToT_6.42c ब्रह्मविष्णुपुरःसराः KubjT_3.21b ब्रह्मविष्णुपुरःसरैः VT_9d ब्रह्मविष्णुपुरःसरैः SvaT_1.2b ब्रह्मविष्णुपुरःसरैः SvaT_10.178b ब्रह्मविष्णुमहेशानं SvaT_1.39a ब्रह्मविष्णुमहेश्वराः SUp_2.5d ब्रह्मविष्णु-r-अनुक्रमात् KubjT_8.60b ब्रह्मविष्णुशिवः साक्षात् ToT_6.13a ब्रह्मविष्णुशिवात्मकम् ToT_6.54b ब्रह्मविष्णुसुरादीनाम् KubjT_9.87c ब्रह्मविष्णू प्रजापती SvaT_11.266d ब्रह्मविष्ण्वादिभिः सिद्धैः KubjT_12.74a ब्रह्मविष्ण्विन्द्रदेवानां SvaT_6.54c ब्रह्मविष्ण्विन्द्रनायकः SvaT_10.129d ब्रह्मविष्ण्विन्द्रनायकः SvaT_11.275b ब्रह्मविष्ण्विन्द्रपूजितः SvaT_10.590b ब्रह्मविष्ण्विन्द्ररुद्राश्च SvaT_11.268c ब्रह्मविष्ण्विन्द्रवन्दितैः SvaT_10.601b ब्रह्मविष्ण्वीशमार्गेण SvaT_4.260c ब्रह्मविष्ण्वीश्वराद्येषु KubjT_9.27c ब्रह्मविष्विन्द्रदेवानां SvaT_8.37c ब्रह्मशक्तिम् अतोर्ध्वतः KubjT_14.19b ब्रह्मशक्त्या त्वधिष्ठितः SvaT_10.489d ब्रह्मशापं शुक्रशापं ToT_4.27a ब्रह्मसूत्रविभूषणम् KubjT_18.54d ब्रह्मसूत्रं महेशान्याः KubjT_16.47a ब्रह्मसूत्रं विलम्बयेत् KubjT_18.41b ब्रह्मसूत्रोज्ज्वला देव्याः KubjT_17.84a ब्रह्मसूत्रोत्तरीयकैः SvaT_10.567b ब्रह्मस्थः सकलो मन्त्र KubjT_4.58c ब्रह्मस्थानगता सूक्ष्मा KubjT_5.140c ब्रह्म-स्थानम् अनामयम् गोर्स्(2)_48b ब्रह्मस्थानस्य पूर्वेण SvaT_3.92a ब्रह्मस्थाने नियोजितः SvaT_10.510d ब्रह्मस्थानोपविष्टां तु SvaT_3.69c ब्रह्महत्यादिपातकैः KubjT_18.81d ब्रह्महत्या भविष्यति ToT_5.37d ब्रह्महत्याश्वमेधाद्यैः Stk_23.25a ब्रह्महत्यां व्यपोहति KubjT_8.92b ब्रह्महापि शिवो भवेत् SvaT_4.410d ब्रह्महापि स मुच्येत SvaT_3.36a ब्रह्महा स प्रकीर्तितः SUp_7.62d ब्रह्मं भित्त्वा ततो विष्णुं KubjT_8.73a ब्रह्मा चतुर्मुखो रक्तश् SvaT_2.74a ब्रह्मा चैवेश्वरस्तथा SvaT_11.53b ब्रह्माणं कारणाधिपम् SvaT_4.136d ब्रह्माणं पूजयित्वा तु SvaT_4.139c ब्रह्माणं पूर्वविष्टरे SvaT_2.220b ब्रह्माणं बुद्धिसंस्थं तु SvaT_12.99c ब्रह्माणं स्थाप्य पूजयेत् SvaT_2.190d ब्रह्माणि च शिवं साङ्गं Stk_1.14a ब्रह्माणि तु परा शक्तिर् SvaT_10.1239a ब्रह्माणि विन्यसेत्तत्र Stk_1.18a ब्रह्माणि ह्रस्वाः प्रोक्तानि Stk_1.9c ब्रह्माणीति पदं पूर्वं KubjT_5.14a ब्रह्माण्डगर्भिणीं व्योम- BhStc_8a ब्रह्माण्डमेतदाख्यातं SvaT_10.664a ब्रह्माण्डशिवसिद्धो ' सौ KubjT_14.45c ब्रह्माण्डसदृशं प्रिये SvaT_10.761b ब्रह्माण्डस्य वरानने SvaT_10.618d ब्रह्माण्डस्याप्यधोभागे SvaT_10.612a ब्रह्माण्डंव्याप्यसंस्थिताः SvaT_10.645b ब्रह्माण्डाद् अपि नैर्गुण्य- BhStc_7c ब्रह्माण्डान्तम् अनुव्रजेत् KubjT_16.100d ब्रह्माण्डान्तरनिःशेषं KubjT_12.52c ब्रह्माण्डे तु निवृत्तिर्वै Stk_8.3a ब्रह्माण्डे यानि तीर्थानि ToT_2.2a ब्रह्माण्डे वर्तते तीर्थं ToT_2.3a ब्रह्माण्डे सृष्टिसंहारौ SvaT_10.608a ब्रह्माण्डोदरवर्तिनाम् SvaT_10.844b ब्रह्माण्डोदरवर्तिनी SvaT_10.724d ब्रह्माण्डो दह्यते यतः ToT_8.21b ब्रह्माण्याः सप्त-m-उद्दिष्टाः KubjT_6.89a ब्रह्मा तत्र व्यवस्थितः SvaT_4.343d ब्रह्मा तत्राधिपत्येन SvaT_11.68c ब्रह्मात्र कारणं मन्त्रः SRtp_97c ब्रह्मादयो ऽपि तद् यस्य BhStc_33a ब्रह्मादिकारणानां च SvaT_4.272a ब्रह्मादिदेवता याश्च SvaT_5.46a ब्रह्मादिपञ्चकं यच्च SvaT_6.41a ब्रह्मादिभिर् अपि प्रभो BhStc_39d ब्रह्मादिभिर्देवमनुष्यनागैर् Dka_56a ब्रह्मादिस्तम्भपर्यन्तं SvaT_10.381a ब्रह्माद्या आत्मनश् च तु KubjT_25.79b ब्रह्माद्या कुलसम्भवा KubjT_14.54b ब्रह्माद्याञ्श्रावयेद्वत्स Stk_8.41a ब्रह्माद्या देवतास्त्रयः SvaT_6.23d ब्रह्माद्यानि पुनः पुनः SvaT_12.119b ब्रह्माद्या मघवान्तकाः SvaT_11.167d ब्रह्माद्यास्ते शिवान्तकाः Stk_8.27d ब्रह्माद्यांस्तु वरानने SvaT_10.1223b ब्रह्माद्याः कारणाश्च ते SvaT_4.98d ब्रह्माद्याः पूजितास्तु ये SvaT_2.223b ब्रह्माद्यैश्च सुरोत्तमैः MrgT_1,13.62d ब्रह्माधारम् इति प्रोक्तं KubjT_14.58c ब्रह्मापि तैः समं देवि KubjT_3.5c ब्रह्मा मुनिनिषेवितः SvaT_10.535d ब्रह्मा याति परे लयम् SvaT_11.264b ब्रह्मा रुद्रः प्रतोदश्च SvaT_10.1175a ब्रह्मा लोकपितामहः SvaT_11.245d ब्रह्मावर्ते समास्थितः SvaT_9.38b ब्रह्मा विष्णुर्हरश्चैव SvaT_2.73c ब्रह्मा विष्णुश्च रुद्रश्च SvaT_4.304c ब्रह्मा विष्णुश् च रुद्रश् च KubjT_24.119c ब्रह्मा विष्णुश् च रुद्रश् च KubjT_25.0*9a ब्रह्मा विष्णुश्च रुद्रश्च Stk_22.5a ब्रह्मा विष्णुश्च रुद्रश्च Stk_23.9c ब्रह्मा विष्णुस् तथा रुद्र KubjT_6.8a ब्रह्मा विष्णुस् तथा रुद्र KubjT_25.43c ब्रह्मा विष्णुस्तथा रुद्रः SvaT_5.73c ब्रह्मा व्याप्य व्यवस्थितः SvaT_11.46b ब्रह्मासनमितिख्यातं SvaT_10.534a ब्रह्मासाध्य च यो गच्छेद् SUp_7.62c ब्रह्मांशा चैव रुद्रांशा KubjT_6.87a ब्रह्मांशो वेदभक्तस्तु SvaT_8.3c ब्रह्मेन्द्रविष्णुनमितं SvaT_9.9c ब्रह्मेश्वरश्च दक्षस्थो SvaT_7.151c ब्रह्मैव साक्षाद्वसति SvaT_10.489c ब्रह्मैवापररूपेण SvaT_10.510c ब्रह्मोत्सङ्गे च संस्थिता SvaT_10.1240b ब्राह्मणस् तु यदा देवि KubjT_5.51c ब्राह्मणस्याधिकाराष्टौ SvaT_10.386a ब्राह्मणं क्षत्रियं वैश्यं KubjT_10.139a ब्राह्मणः साधकोत्तमः ToT_5.21d ब्राह्मणांश्च विशोधयेत् SvaT_10.384d ब्राह्मणाः क्षत्रिया वैश्याः SvaT_4.413c ब्राह्मणाः क्षत्रिया वैश्याः SvaT_4.540a ब्राह्मणे वेदपारगे ToT_6.37b ब्राह्मणे श्वपचे समः SvaT_7.244b ब्राह्ममब्दशतं स्मृतम् SvaT_11.258b ब्राह्मवैष्णवकौमारम् MrgT_1,13.144c ब्राह्मं चैव तु प्राजेशं SvaT_10.381c ब्राह्मं चैवमतो ज्ञेयं SvaT_10.968c ब्राह्मं चैवाष्टमं विदुः SvaT_10.351d ब्राह्मं तीर्थम् अवस्थितम् SUp_5.45b ब्राह्मं वर्षशतं चैतज् SvaT_11.254c ब्राह्मं वै भुवनं प्रिये SvaT_10.972b ब्राह्मी कमलपत्राभा SvaT_10.1018c ब्राह्मीचक्रं समुद्दिष्टम् KubjT_15.14a ब्राह्मी च वैष्णवी शक्तिर् SvaT_11.267a ब्राह्मी माहेश्वरी चैव KubjT_24.135a ब्राह्मी रौद्री च वैष्णवी गोर्स्(2)_86b ब्राह्मे वर्षशते देवि SvaT_11.253a ब्राह्मैर्देवैः परिवृतः SvaT_10.971a ब्राह्मैश्वर्यमवाप्नुयात् SvaT_7.212d ब्राह्म्यादीनसिताङ्गादीन् ToT_3.66c ब्राह्म्यादींश्चाष्टभैरवान् ToT_3.75d ब्रुवते भगवन् केचित् MrgT_1,12.23a ब्रुवामस् त्व् अभयं दद KubjT_3.24b ब्रूत केन निवार्यते MrgT_1,12.17b ब्रूते य एवं यो ऽधीते MrgT_3.51c ब्रूमि अन्योपदेशतः KubjT_7.40b ब्रूयदेवं जगद्गुरुम् Stk_19.8b ब्रूयादङ्ग पठस्वेति MrgT_3.33a ब्रूयाद् भद्रम् अभद्रकम् SUp_7.81b ब्रूयां वा साध्व् असाधु वा BhStc_103b ब्रूहि किञ्चिन् मनेप्सितम् KubjT_1.30b ब्रूहि देव गुणोदयम् KubjT_1.38b ब्रूहि निर्देशतः सर्वं KubjT_1.37c ब्रूहि मे जगतां गुरो ToT_10.7d ब्रूहि मे जगतां नाथ ToT_1.1a ब्रूहि मे जगतांनाथ ToT_9.6c ब्रूहि मे देवदेवेश ToT_7.2a ब्रूहि मे परमार्थतः KubjT_1.36d ब्रूहि वाक्यं तु भैरव KubjT_1.74d ब्रूहि सर्वार्थदर्श्यसि MrgT_1,13.180d भकारजथरे स्थितम् VT_298b भकारे देवता ह्य् एता KubjT_21.86a भक्तानां भक्तिवत्सले KubjT_22.67b भक्तानां श्रावयेत् सदा SvaT_5.50b भक्ताय दातुम् अर्हसि VT_7b भक्ताय श्रद्दधानाय KubjT_10.60c भक्तिचिन्तामणिं शार्वं BhStc_26c भक्तितः शिवयोगिनाम् SUp_6.220b भक्तियुक्तः समभ्यसेत् KubjT_20.45d भक्तियुक्तेन भैरवि KubjT_24.169b भक्तियुक्तो जितेन्द्रियः KubjT_16.97b भक्तिलक्ष्म्यालयं शम्भो BhStc_120c भक्तिश्च शिवभक्तेषु MrgT_1,5.5a भक्त्या आराधितो ह्य् अहम् KubjT_13.90d भक्त्या च परया भृशम् SvaT_10.1038b भक्त्या च ब्रह्मचर्येण SvaT_10.1037a भक्त्या चाराधयेन् नाथं KubjT_13.60c भक्त्या-देवं स्वशक्त्या च KubjT_19.122c भक्त्या पृष्टवती मत्वा KubjT_15.59a भक्त्याब्दं यो ऽनुपालयेत् SUp_6.224b भक्त्या वा शिवयोगिभ्यस् SUp_6.10c भक्त्या वित्तानुसारतः SUp_6.121d भक्त्योषधिसुजारणात् KubjT_3.93d भक्रिमात्राद्गुरोः सदा SvaT_4.148b भक्षणम् पक्वमांसस्य SvaT_4.25c भक्षणं दधिभक्तस्य SvaT_4.4c भक्षणात् सर्वपापानां SUp_5.12c भक्षन्तं चिन्तयेद् व्याधिं KubjT_8.23c भक्ष भक्षेति भाषयेत् KubjT_8.95d भक्षभोज्यप्रदानैश् च SUp_6.177c भक्षयन्ति च तल्लोकाः SvaT_10.319c भक्षयित्वा च देवेशि SvaT_3.194a भक्षयेत् साधकोत्तमः VT_49b भक्षयेद् देशयेत् कंचित् VT_285c भक्षयेन्निर्विषो भवेत् SvaT_9.101b भक्षितं प्राप्तमित्याहुश् SvaT_15.19a भक्षे पाने च दातव्यं SvaT_6.59c भक्ष्यभोज्यविधानैश् च VT_111c भक्ष्यभोज्यादिभिः क्रमात् KubjT_9.7b भक्ष्यभोज्यान्नपानैश् च KubjT_25.118c भक्ष्याणि विविधानि च SvaT_2.132b भक्ष्ये पाने प्रदातव्यं SvaT_6.65a भक्ष्ये पाने प्रदातव्यो SvaT_6.71c भक्ष्यैर्ग्रासप्रमाणैस्तु SvaT_2.288a भगन्धरो ऽनुग्रन्थश्च SvaT_7.192c भगरूपा परा सूक्ष्मा KubjT_25.160c भगवत्या विनाशितः SvaT_10.726d भगवन्देवदेवेश Stk_1.1a भगवन्पशुहेत्वर्थं SvaT_4.518c भगवन् भव भावत्कं BhStc_14a भगवन् भवसागरात् SUp_1.3d भगवंस्त्वत्प्रसादेन SvaT_2.262c भगवंस्त्वत्प्रसादेन SvaT_3.87c भगवंस्त्वत्प्रसादेन SvaT_4.223a भगवानग्रणीरभूत् MrgT_1,1.21b भगवान्पर्युपास्यते SvaT_10.751d भगवान् प्रभुरिच्छया SvaT_11.246b भगवान् हिमवान् गिरिः SvaT_10.726b भगः प्रीतिविवर्धनः SvaT_15.8d भगाख्यं प्रथमं बीजम् KubjT_5.35a भगिनी त्व् अथ-m-उच्यते KubjT_25.160b भगिनीत्वेन चायाति SvaT_10.729c भगिनीमातृभिर्वृतः SvaT_10.117d भगिनी शुभकरी ज्ञेया SvaT_15.13c भगिन्यो बलदर्पिताः SvaT_15.3b भगे वा अथवा लिङ्गे VT_275c भग्नकर्ममहार्गलाः SRtp_23b भग्नपृष्ठशिरःस्कन्धो KubjT_23.116a भग्नशाखाद्रुमं पश्येद् KubjT_23.22a भग्नं यैः शून्यमन्त्रेण Dka_26c भङ्क्त्वा ब्रह्मबिलं लसत् CakBhst_22b भजत्यनुग्रहापेक्षं MrgT_1,10.8c भजन्ति त्वां धन्याः कति चन चिदानन्दलहरीम् Saul_8d भजन्ते ये सन्तः कति चिद् अरुणाम् एव भवतीम् Saul_16b भजन्ते वर्णास् ते तव जननि नामावयवताम् Saul_32d भजेच्चन्द्रपथि स्थिते MrgT_4.24d भजेत् कालोत्तरं देवि Dka_5c भजे हंसद्वंद्वं किम् अपि महतां मानसचरम् Saul_38b भज्यते म्रियते गवि KubjT_25.9b भज्यते म्रियते तु सः KubjT_25.21b भ-ञ-मध्यगतं देवि KubjT_4.102a भञ्जने यदि सैन्यानां VT_298a भट्टनारायणो व्यधात् BhStc_120d भणिष्यामः करिष्यथ KubjT_2.101b भद्रकर्णमहालयाः MrgT_1,13.139d भद्रकालि महादेवि KubjT_24.139a भद्रकालीति नामतः SvaT_10.1002b भद्रकाली व्यवस्थिता SvaT_10.712b भद्रकाली सुकाली च KubjT_21.43a भद्रकाली सुभद्रा च KubjT_9.6c भद्रकाली सुभद्रा च KubjT_16.12a भद्रकाली सुभद्रा च KubjT_24.87c भद्रकाल्यालयस्तथा SvaT_10.759d भद्रकाल्याश्च भुवने SRtp_93a भद्रकाल्यां परो देवो SvaT_10.737a भद्रभीमा सुभद्रिका KubjT_9.6d भद्रभीमा सुभद्रिका KubjT_16.12b भद्रभीमा सुभद्रिका KubjT_24.87d भद्रसोमा तथोत्तरे SvaT_10.182b भद्राकारमिति ज्ञेयं SvaT_10.230a भद्रा चैव शुभानना KubjT_21.42b भद्राश्वं माल्यवत्प्राच्यां MrgT_1,13.68a भद्राश्वः केतुमालश्च SvaT_10.278c भयदाता च हर्ता च SvaT_6.55a भयमुत्पद्यते शक्त्या MrgT_1,13.11c भयहानिस्तु चण्डा वै SvaT_9.27a भयात् त्रातुं दातुं फलम् अपि च वाञ्छासमधिकं Saul_4c भयाद् अन्तर्बद्धस्तिमितकिरणश्रेणिमसृणः Saul_101b भयापहारिणी देवी SvaT_9.29a भयाभयप्रदातारं SvaT_1.8c भरतस्तु प्रतापवान् SvaT_10.281b भरतेन प्रकीर्तिताः SvaT_10.283d भरद्वाज निबोध मे MrgT_1,11.21d भरद्वाजमृषिं ततः MrgT_1,1.1b भरद्वाजादयो द्विजाः MrgT_1,1.2b भरमाखाश् ? च विन्यसेत् VT_79d भर्तुरुत्सङ्गमागताः SvaT_10.564b भव उग्रस्तथैव च SvaT_10.615d भवगर्भे तु तत्कृत्वा SvaT_9.55a भवज्ज्ञानाम्बुधेर् मध्यम् BhStc_95c भव तत्तत्प्रदानेन BhStc_24c भवतस् त्व् ईश नामापि BhStc_79c भवति नियता क्षिप्रं VT_298c भवति नियता देवि VT_297c भवते तु न संशयः KubjT_6.68b भवते तु सुलोचने KubjT_6.75b भवते नात्र सन्देह KubjT_7.28a भवते भव ते ऽवते BhStc_30b भवते साधकोत्तमः KubjT_6.72d भवत्पादविनिर्मुक्ता KubjT_3.23a भवत्ययोमय्यर्धेन MrgT_1,13.22a भवत्य् अर्थप्रदायिका VT_296b भवत्या ये भक्ताः परिणतिर् अमीषाम् इयम् उमे Saul_102d भवत्युन्मत्तकः साध्य SvaT_13.38a भवत्येव तदाज्ञया SvaT_4.417b भवत्येव न संशयः ToT_9.34d भवत्येवैश्वरी व्याप्तिर् SvaT_4.410a भव त्वं कामरूपिणी KubjT_2.111d भवदाज्ञाषडध्वरम् KubjT_1.37b भवद्भक्तिसुधासार- CakBhst_27a भवद्भक्तिसुधासितम् CakBhst_37b भवद्भक्तिस् तु जननी BhStc_116c भवद्भावरसावेशात् CakBhst_33a भवद्भावैकभूषणम् BhStc_119d भवनश्च तथा भव्यो SvaT_10.1057a भवन्ति कोटयस्त्रिंशद् MrgT_1,13.21a भवन्ति जगतो ऽणवः MrgT_1,7.1d भवन्ति तदधिष्ठिताः SvaT_11.270b भवन्ति नियतं[नित्यं] VT_222c भवन्ति पुरुषोत्तमे SvaT_12.67d भवन्ति ब्रह्मविष्टपे SvaT_11.236d भवन्ति वज्रकज्वाला- MrgT_4.38a भवन्ति सर्वसिद्धीनि KubjT_12.41c भवन्तीत्य् अविचारणात् VT_116d भवन्तीह न सन्देहो KubjT_25.119c भवन्त्य् अष्टविधा प्रिये KubjT_20.46d भवन्त्यष्टौ सुबीभत्सा MrgT_1,13.17a भवन्त्य् अस्य त्रस्यद्वनहरिणशालीननयनाः Saul_18c भवन्त्येतानि लिङ्गानि MrgT_1,5.8c भव-पाश-विमुक्तये गोर्स्(1)_1b भव-भय-वने वह्निर् गोर्स्(1)_101a भवभीतमिमं जनम् SRtp_320b भवभोगमहार्णवात् SUp_4.28d भवमन्त्रमनुस्मरन् SvaT_2.195d भवस्याभ्युत्थाने तव परिजनोक्तिर् विजयते Saul_30d भवानि त्वं दासे मयि वितर दृष्टिं सकरुणां Saul_22a भवान् इव भवान् एव BhStc_83a भवाब्धौ न निमज्जति ToT_3.22d भवायाभवदायिने CakBhst_1d भवावस्था वरं ततः MrgT_1,2.26d भवास्माकं सुरार्चितः KubjT_1.31d भवितव्यं जगत्कृता MrgT_1,2.4b भविनां भवखिन्नानां MrgT_1,4.14a भविनां विश्रमायैवं MrgT_1,13.192c भविष्यज्ज्ञो भवेद्वामे SvaT_7.213c भविष्यति कलाचक्रं KubjT_2.102a भविष्यति कलौ प्राप्ते KubjT_2.90c भविष्यति पुरावस्थम् KubjT_2.41a भविष्यति पुरावस्थम् KubjT_2.114c भविष्यति भवे ऽवश्यं KubjT_2.73a भविष्यति ममाज्ञातो KubjT_2.82a भविष्यत् कुब्जिनीमते KubjT_25.206b भविष्यत्य् अचिरेण तु KubjT_2.54d भविष्यत्य् अवतारकम् KubjT_2.106d भविष्यत्य् आधिपत्यत्वं KubjT_2.71a भविष्यद्रक्तचामुण्डे KubjT_2.49c भविष्यन्ति करालिन्यो KubjT_2.56a भविष्यन्ति कलौ युगे KubjT_2.100d भविष्यन्ति कुमारिकाः KubjT_2.74b भविष्यन्ति गणेश्वराः KubjT_2.61d भविष्यन्ति च षड्गुणाः KubjT_2.42b भविष्यन्ति जगद्दीपा KubjT_2.94a भविष्यन्ति तथा पुत्राः KubjT_2.75a भविष्यन्ति तवाध्वरे KubjT_2.105b भविष्यन्ति पुरा कल्पे KubjT_14.51a भविष्यन्ति प्रकाशकाः KubjT_2.80b भविष्यन्ति भवे तुभ्यं KubjT_2.60c भविष्यन्ति ममाज्ञया KubjT_2.63b भविष्यन्ति महानन्दास् KubjT_2.92c भविष्यन्ति ह्य् अनेकधा KubjT_25.189d भविष्यन्त्य् अनुगोचरे KubjT_2.57b भविष्यन्त्य् अपरे कल्पे KubjT_14.52a भविष्यन्त्य् उत्तरानन्दा KubjT_2.56c भविष्यसि कुलाम्बिके KubjT_2.113d भविष्यसि पुरावस्था KubjT_25.202c भविष्यसि पुरावस्था KubjT_25.204c भविष्यसि युगे युगे KubjT_2.72b भविष्यं च लघुत्वता KubjT_17.39d भविष्यामि जगत्त्रये KubjT_1.14d भविष्यामि तवाध्वरे KubjT_1.22b भविष्यामो ह्य् अवश्यतः KubjT_1.21d भवेच्चात्र प्रियागमः SvaT_7.200b भवेच्चाधर्मचेष्टितम् SvaT_12.59b भवेत्कालजयात्सदा SvaT_7.212b भवेत्त्यक्तजरो वशी MrgT_4.48b भवेत् पुण्यं शिवाग्रतः SUp_6.37d भवेत् पूजा पूजा तव चरणयोर् या विरचिता Saul_25b भवेत् सालम्बना तस्य BhStc_115c भवेत् स्वर्गस्य भाजनम् ToT_9.30b भवेदृषिसहस्रकम् ToT_7.14b भवेद् दिव्यं वपुस् तदा गोर्स्(2)_75d भवेद् भूतलवासिनः ToT_7.11d भवेद् यदि परं भव BhStc_83b भवेद्विनमने जिते MrgT_4.48d भवेद् वेद्याः समुच्छ्रयः SUp_2.2d भवेद्वै वरवर्णिनि SvaT_7.35b भवेद्वै सर्वदेहिनाम् SvaT_7.88d भवेन्निर्वाणकारिका SvaT_10.704b भवेन् मन्त्रात्मविग्रहः VT_77b भवेन्मन्वन्तरं पुनः SvaT_11.219d भवेशेन प्रचोदिताः SvaT_10.901b भवोत्तीर्णः सुनिर्मलः SvaT_4.452d भवो ह्यधिपतिस्तत्र SvaT_10.900c भव्यवृक्षजलान्वितम् SUp_2.17b भस्म कुर्याद् विचक्षणः ToT_4.9d भस्मकूटम् इव स्थितम् VT_72d भस्मकूटं विचिन्तयेत् KubjT_22.11d भस्मक्षयान्तकहर- MrgT_1,13.126c भस्मना च कुशैः क्रमात् SvaT_4.57b भस्मना चन्दनेनापि VT_220a भस्मना ताडयेन्मूर्ध्नि SvaT_3.123c भस्मना त्रैफलेन च MrgT_3.7b भस्मना रोचनाद्यैश्च SvaT_3.205a भस्मना सह रेचयेत् ToT_4.10b भस्मनिष्ठा जपध्यानास् SvaT_10.1170a भस्मनिष्ठो दिगम्बरः KubjT_25.31d भस्म भस्मान्तिकं येन SUp_5.27a भस्मस्नानफलं लभेत् SUp_5.21b भस्मस्नानफलं लभेत् SUp_5.22d भस्मस्नानमतः परम् SvaT_2.17b भस्मस्नानम् अनुत्तमम् SUp_5.32b भस्मस्नानरतं शान्तं SUp_5.28a भस्मस्नानं द्विजन्मनाम् SUp_5.15d भस्मस्नानं प्रवक्ष्यामि Stk_4.1a भस्मस्नानं शिवस्नानं SUp_5.13a भस्मानीय प्रदद्याद् यः SUp_5.30a भस्मानीय प्रयत्नेन SUp_5.9a भस्मान्तकक्षयान्तकौ SvaT_10.626d भस्मान्ता वडवानला KubjT_21.112d भस्मावगुण्ठिततनोर् नृकपालपाणेः CakBhst_46d भस्मास्तृते महीभागे SUp_5.18a भस्मीभूतं ततः शान्तं SvaT_3.135c भस्मेति परिकीर्तितम् SUp_5.12d भस्मोद्धूलितदेहस्तु SvaT_3.2a भस्मोद्धूलितदेहस्तु SvaT_9.18a भस्मोद्धूलितविग्रहाः SvaT_4.541b भाग एको भवेज् जङ्घा SUp_2.9c भागत्रयं ततः कृत्वा Stk_3.3a भागद्वयं ततो ऽस्त्रेण SvaT_2.3a भागमेकं त्यजेत्तु सः SvaT_4.236b भागम् एकं न्यसेद् भूमौ SUp_2.3a भागं चान्येन विद्यते ToT_9.34b भागं बिन्दुं सुदुर्लभम् ToT_4.14b भागं बिन्दुं सुविस्तरम् ToT_8.11b भागार्धं यत्स्थितं पूर्वं SvaT_2.7c भागार्धेन कटिं चोरू SvaT_2.3c भाग्यहीनो ऽपि सिध्यति KubjT_6.23d भाचक्रं हृदयाम्बरात् CakBhst_35b भाजनो भुक्तिमुक्तीनां KubjT_20.69c भाजां भोगाधिकारयोः SRtp_57d भाण्डं वापि सुशोभनम् SUp_6.260d भाण्डारिणो अमीषां च KubjT_15.45a भाति वैनयिको गुणः MrgT_1,10.28b भाद्रपद्यां तथैव च KubjT_25.218b भानुर् अनन्तहेतुश् च KubjT_2.96c भानुवत्या च श्रीबला KubjT_2.94d भान्तो वादिर्लकारान्तो SvaT_1.85a भान्त्येते कुलपर्वताः SvaT_10.257b भारतं नाम वर्षं तु SvaT_10.240a भारतं वर्षमुत्तमम् SvaT_10.281d भारतं हिमवद्गिरेः MrgT_1,13.69d भारताखे प्रकीर्तिताः MrgT_1,13.96b भारताख्ये वरानने SvaT_10.247b भारतीशङ्खिकावधिम् KubjT_17.88d भारतीशङ्खिनीद्वारे KubjT_17.87c भारते कुलपर्वतम् KubjT_2.22d भारते त्वष्टद्वीपे ऽत्र SvaT_10.282c भारते वरवर्णिनि SvaT_10.255b भारभूतिं च लाकुलम् SvaT_10.854b भारभूतेश्वरो ध्रुवः SvaT_10.1085b भारभूत्याषाढिडिण्डि- MrgT_1,13.136c भारं यानं वहन्नपि SvaT_12.60d भारूपः सत्यसंकल्पस् BhStc_85a भाव एवं च साध्यते SRtp_230d भावग्राह्यं न चाक्षुषम् SvaT_10.14d भावज्ञश्चापि दैशिकः SvaT_4.418d भावतत्वेन्द्रियेषु च SvaT_4.310b भावनात्तस्य तत्त्वस्य SvaT_12.166c भावनान्तानुसारेण KubjT_10.15c भावपुष्पैर्वरानने SvaT_3.105b भावपूजातरण्डकम् CakBhst_44d भावपूजाम् अकृत्रिमाम् CakBhst_6d भावप्रत्ययलक्षणम् MrgT_1,10.23b भावप्रत्ययलक्षणः MrgT_1,11.8b भावप्राप्तिवशात्पुनः SvaT_4.233b भावभूतेषु शाम्भवा KubjT_13.55d भावभेदान् वरानने SvaT_11.126d भावभेदाः समाख्याताः SvaT_11.139c भावभेदैः समन्विता SvaT_11.68b भावमात्रं तु भावयेत् SvaT_6.14d भावयन्ति शरीरं या गोर्स्(2)_68c भावयित्वा च दीक्षयेत् SvaT_4.142d भावयित्वाभिमन्त्र्यैतन् SvaT_6.84a भावयेच् छून्यम् आत्मानम् KubjT_4.18a भावयेत्त्रिविधान् पाशान् SvaT_3.181a भावयेत् सर्वमन्त्राणां ToT_6.28c भावयेत् साधकोत्तमः ToT_6.32d भावयेत् सिद्धिहेतवे ToT_9.42b भावयेन्नव जिह्वासतु SvaT_2.265a भावयेन् नादिफान्तं तु KubjT_6.62a भावयेन् नादिफान्तं तु KubjT_6.63c भावयेन् मस्तकोपरि KubjT_6.65d भावयोगो न लभ्यते ToT_9.5d भावविद्धस्य भाविनि KubjT_10.84d भावशुद्धौ द्विजो भवेत् SvaT_4.68b भावश्च मन इत्युक्तं SvaT_4.358a भावसंज्ञाप्यभावाख्या SvaT_10.1173c भावं कृत्वा निराश्रयम् SvaT_4.278b भावं भावयितुं रुचिः BhStc_14b भावः स्याद् घटकुड्यवत् SRtp_52b भावातीतं प्रचक्ष्यते KubjT_23.165d भावाद्वैतेन सर्वथा KubjT_10.142b भावाधिष्ठानयोगेन KubjT_12.87c भावानन्दरसालाढ्यं KubjT_13.14a भावानेतान् परित्यज्य Dka_48c भावा बुद्धिगुणा धर्म- MrgT_1,10.24a भावाभावविवर्जितम् KubjT_19.90b भावाभावसमन्वितः KubjT_11.109b भावावेशम् अतः शृणु KubjT_10.77b भावावेशम् अतः शृणु KubjT_10.84b भावांशकः स्वभावांशः SvaT_8.1c भावाः सप्रत्ययास्तेषां MrgT_1,10.26a भावितात्मा महासत्त्वो SvaT_9.42a भावितेनान्तरात्मना SvaT_2.17d भावेन गन्धपुष्.पाद्यैः SvaT_4.34c भासकत्वाच् छुभस्य च SUp_5.12b भासश्चन्द्रातपोपमाः MrgT_1,13.111d भास्करस्य वरानने SvaT_7.172d भास्करेव प्रपश्यते KubjT_12.37d भास्करोदयनं चैव SvaT_4.8c भास्करो दहनात्मकः गोर्स्(1)_57b भास्वदग्नौ जले शुक्लं MrgT_1,12.28c भास्वरं यत्सुनिर्मलम् SvaT_10.366d भिक्षापात्रमुखाच्छादम् SUp_6.272c भिक्षापात्रसमाश्रयम् SUp_6.270d भिक्षापात्रं निवेद्येत KubjT_3.74c भिक्षापात्रे कमण्डलौ SUp_6.273d भिक्षामलब्ध्वा नो कोपं MrgT_3.83c भिक्षां वै सप्तमं विदुः SvaT_10.390b भित्तिरूपं तु कुक्षिस्था KubjT_20.73c भित्तौ गैरिकलिखितं मन्त्रार्णविदर्भितं तदभिधानम् SvaT_13.23/a भित्त्वा कपालद्वारं तु Stk_11.18c भित्त्वा क्रमेण सर्वणि SvaT_7.327c भित्त्वा चैव निरोधिकाम् SvaT_11.303b भित्त्वा चोर्ध्वं विशेषतः Stk_2.3d भित्त्वा ब्रह्मबिलं प्रिये SvaT_11.304b भित्त्वा मोक्षो न संशयः SvaT_6.5b भित्त्वा यं बोधखड्गेन SRtp_80a भित्त्वार्गलां न्यसेद्योनिं Stk_8.42c भित्त्वा शक्तित्रयं व्रजेत् KubjT_19.38b भित्त्वा सर्वमिदं जगत् SvaT_10.1234d भित्वा बिन्दुं ततो देवि SvaT_4.377a भित्वा याति परां गतिम् SvaT_4.386d भित्वा वै व्यापिनीं देवि SvaT_4.387a भित्वा हृत्पद्मग्रन्थिं तु SvaT_4.370a भिद्यतश्चार्धचन्द्रस्य SvaT_4.377c भिद्यते च यदा शक्तिः SvaT_4.383c भिद्यतो ब्रह्मरन्ध्रस्य SvaT_4.382a भिद्यन्ते कर्मभेदतः SvaT_10.359d भिद्य पीठेन चेतरम् KubjT_20.40d भिद्येते ते त्वनेकधा MrgT_1,2.9d भिनादेहा विसृज्यन्ते SvaT_4.115c भिन्दतः कण्ठदेशं तु SvaT_4.371c भिन्नकलः स्मृतो ह्य् एवं KubjT_4.65a भिन्नजातिविभेदितम् SvaT_1.71b भिन्नजातीयमप्येक- MrgT_1,12.33e भिन्नदेशेषु यष्टृषु MrgT_1,1.8b भिन्नभाव इतस् ततः KubjT_3.67b भिन्नश्च जन्मभेदैश्च SvaT_10.870c भिन्नं च बहुधा स्थितम् SUp_7.83b भिन्नाञ्जनचयप्रख्यं SvaT_9.9a भिन्नाञ्जनचयप्रख्याम् VT_32a भिन्नाञ्जननिभा घोरास् SvaT_10.446a भिन्नाञ्जनसमप्रख्यां VT_106c भिन्ना तु कुलपद्धतिः KubjT_18.48d भिन्नाभिन्नस्वरूपेण SvaT_5.55c भिन्नावस्थं तु मन्त्रेषु SvaT_4.529a भिन्ना वृत्तेर्न वस्तुतः MrgT_1,11.21b भिन्नाश्चारप्रभेदतः SvaT_7.12b भिन्ने तमसि चैकत्वं KubjT_6.79a भिन्नेष्व् अपि न भिन्नं यच् BhStc_6a भिन्नोद्घातौ यदा देवि SvaT_5.59a भिरि चैव द्विरभ्यासाद् KubjT_5.24c भीक्षां तु चरतो भिक्षां MrgT_3.81a भीताश्च परपीडायाः SvaT_10.507c भीमनादं च तालुके KubjT_25.93d भीमनादा जयन्तिका KubjT_25.49b भीमरावा सुरावा च KubjT_21.70c भीमस्तत्राधिपत्येन SvaT_10.909a भीमा चित्ररथा सुधी KubjT_14.85b भीमाननसमन्विताम् KubjT_22.44b भीमा भीमवती कान्ती KubjT_21.42c भीमेच्छाचोदितं महत् SvaT_10.909d भीमेश्वरे सुवर्णाक्षे SUp_6.190c भीमोमापत्यजेश्वराः MrgT_1,13.146b भीषणा गुह्यशक्तिस्था KubjT_24.46c भीषणानासमायुक्ता KubjT_24.46a भीषणा वायुवेगा च KubjT_17.103a भुक्तकर्मफलाशेषा SvaT_4.126a भुक्तिभोगं सुदुर्लभम् VT_383b भुक्तिमुक्तिप्रदाता च SvaT_10.1201a भुक्तिमुक्तिप्रदाता च SvaT_10.1249c भुक्तिमुक्तिप्रदातारं SvaT_1.7c भुक्तिमुक्तिप्रदायकम् VT_324d भुक्तिमुक्तिप्रदायकम् KubjT_8.12b भुक्तिमुक्तिप्रदायकम् KubjT_20.68d भुक्तिमुक्तिफलप्रदम् KubjT_12.40d भुक्तिमुक्तिफलप्रदम् KubjT_25.117b भुक्तिमुक्तिफलप्रदः SvaT_8.24b भुक्तिमुक्तिफलप्रदा VT_45d भुक्तिमुक्तिफलप्रदाः SvaT_6.28d भुक्तिमुक्तिफलार्थिना KubjT_25.0*21d भुक्तिमुक्तिफलार्थिनाम् SvaT_4.79d भुक्तिमुक्तिफलार्थिभिः KubjT_25.0*12d भुक्तिमुक्तिफलावाप्तिर् SvaT_4.417a भुक्तिमुक्तिर् न विद्यते KubjT_25.232b भुक्तिरप्यनुषङ्गतः MrgT_1,2.9b भुक्तोद्गीर्णे वपुर् यथा KubjT_3.62b भुक्त्वा च शयने स्वप्ने SUp_7.7c भुक्त्वा चाण्डालजां तनुम् KubjT_16.93b भुक्त्वा चान्नविरेचने SUp_5.17b भुक्त्वा चास्य निवेदयेत् SUp_7.24b भुक्त्वा तु विपुलान् भोगांस् SUp_6.209c भुक्त्वान्ते स्याद् द्विजोत्तमः SUp_5.30d भुक्त्वा भोग्ठछिवे पुरे SUp_6.218b भुक्त्वा भोगान् भवभ्रान्तिं BhStc_102a भुक्त्वा व्रजेदूर्ध्वं SvaT_4.145a भुक्त्वा स तु महीपतिः SUp_6.214d भुङ्क्ते चैवाध्वमध्यगः SvaT_10.355d भुङ्क्ते तद्भावभावितः SvaT_11.106b भुङ्क्ते तु विविधाकारं SvaT_11.111a भुङ्क्ते दिव्यान् यथेप्सितान् SUp_4.50d भुङ्क्ते भोगं न चान्यथा SvaT_3.188b भुङ्क्ते स ह्यणिमादिकान् SvaT_4.144d भुङ्क्ते ऽसौ विषयान् सदा SvaT_11.87b भुङ्क्ते स्वयं महाभोगान् SUp_6.128c भुजगाकाररूपिणी ToT_2.5b भुजङ्गक्रूरसंयुक्ता KubjT_16.41a भुजङ्गक्षणदाचराः MrgT_1,13.28d भुजङ्ग मणिमस्तके KubjT_13.8b भुजङ्गं कारयेत् ततः KubjT_18.22b भुजङ्गं केवलं देवि KubjT_18.15c भुजङ्गं केवलं पुनः KubjT_18.17b भुजङ्गं केवलं पुनः KubjT_18.19d भुजङ्गं झण्टिदेवेन KubjT_18.18c भुजङ्गं तु चतुर्धा वै KubjT_18.9a भुजङ्गं दक्षिने क्रूरं KubjT_12.83c भुजङ्गाख्यः पिनाकिनः KubjT_10.126d भुजङ्गाधारम् ईश्वरम् KubjT_18.8b भुजङ्गानुग्रहीशेन KubjT_13.85a भुजङ्गासनसंस्थितम् KubjT_16.59d भुजङ्गासनसंस्थितम् KubjT_18.5d भुजङ्गासनसंस्थितम् KubjT_18.21b भुजङ्गेन तु सन्दीप्तम् KubjT_18.7c भुजङ्गेन समन्वितम् KubjT_18.30d भुजचतुष्टयं देहं ToT_6.31a भुजहीने पतेद् बन्धुर् KubjT_19.55a भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती Saul_68a भुजैर् द्वादशकोपेता KubjT_17.15c भुजैर् द्वादशकोपेता KubjT_19.25c भुज्यते यक्षराक्षसैः ToT_5.44d भुज्यते सुर-सम्प्रीत्यै गोर्स्(2)_55 (=HYP 1.60)c भुञ्जते क्रमशः प्रिये SvaT_7.156d भुञ्जते तु परापरः KubjT_25.19d भुञ्जते निरये सदा SvaT_11.178b भुञ्जते मोहितात्मानः KubjT_3.125c भुञ्जते सततं देवि KubjT_5.133c भुञ्जानस् तिलपिष्टकम् KubjT_10.17b भुञ्जाने शयने चैव KubjT_9.77c भुञ्जानो ऽमृतम् अश्नुते KubjT_8.102b भुञ्जानो मैथुने रतः KubjT_8.78d भुञ्जीयाच् चैव निःशङ्कं KubjT_9.76a भुवनव्याप्तिता तत्त्वेष्व् SvaT_4.95c भुवनस्यास्य देवेशि ह्य् SvaT_10.755c भुवनस्यास्य मध्ये तु SvaT_10.765a भुवनस्यास्य मध्ये तु SvaT_10.857a भुवनं च निबोध मे SvaT_10.828b भुवनं चास्य जाज्वलम् SvaT_10.28b भुवनं चिन्तयेद्यस्तु SvaT_4.271a भुवनं तस्य देवस्य SvaT_10.742a भुवनं तु वरानने SvaT_10.724b भुवनं भुवनंस्थितम् SvaT_10.611d भुवनं वरवर्णिनि SvaT_10.799d भुवनं वरवर्णिनि SvaT_10.1005d भुवनाख्ये वरारोहे KubjT_5.111c भुवनाङ्कुरसंयुक्तं KubjT_16.1a भुवनादि विनिर्ममे MrgT_1,13.1b भुवनादिविभेदतः SRtp_141b भुवनादीनभिव्याप्य SRtp_95a भुवनादीन्यभिव्याप्य SRtp_111a भुवनाद्यं महाह्रदम् KubjT_10.80b भुवनाधिपवासिनाम् SvaT_10.1269b भुवनाधिपहोमं च SvaT_10.1269a भुवनाधिपांश्च भुवने SvaT_10.871c भुवनाध्वानमेव च SvaT_5.86d भुवनाध्वा स विज्ञेयस् SvaT_4.242c भुवनानामधीश्वराः MrgT_1,13.166b भुवनानां यथाक्रमम् SvaT_10.420b भुवनानां यथायोगं SvaT_10.1269c भुवनानां वरानने SvaT_10.523b भुवनानां वरानने SvaT_10.1065b भुवनानां शतद्वयम् SvaT_4.199b भुवनानि च तान्येव SvaT_2.57c भुवनानि च सर्वदा SvaT_10.694d भुवनानि तदीशांश्च SvaT_10.736a भुवनानि तु सूक्ष्माणि SvaT_4.196c भुवनानि निबोध मे SvaT_10.1069b भुवनानि प्रवक्ष्यामि SvaT_10.674c भुवनानि प्रवक्ष्यामि SvaT_10.896a भुवनानि प्रवक्ष्यामि SvaT_10.1144c भुवनानि प्रवक्ष्यामि SvaT_10.1245c भुवनानि वपूंषि च MrgT_1,13.193d भुवनानि वरानने SvaT_10.687b भुवनानि विचित्राणि SvaT_11.196c भुवनानि विचित्राणि SRtp_131c भुवनानि विशोधयेत् SvaT_5.42d भुवनानीश्वरे क्रमात् SvaT_10.1171d भुवनानेकविस्तरम् SvaT_10.675b भुवनानेकसङ्कुलम् KubjT_11.28d भुवनान्तरवासिनाम् SvaT_10.10b भुवनान्तर्निवासांश्च SvaT_10.420a भुवनान्यत्र मे शृणु SvaT_10.1151d भुवनान्यपि नादादि- MrgT_1,13.164a भुवनान्येवमुक्तानि SvaT_10.10a भुवनावलिसंस्थिता[þ] KubjT_6.91b भुवनाष्टोत्तरं भाण्डं KubjT_15.44a भुवनाष्टोत्तरं शतम् KubjT_15.61d भुवने ऽत्र वरानने SvaT_10.735d भुवने पञ्चसङ्ख्यया SvaT_10.1225d भुवनेशत्वमाप्नोति SvaT_4.271c भुवनेशपुरःसराः SvaT_10.1044d भुवनेशमहादेव- MrgT_1,13.151a भुवनेशा मयोदिताः SvaT_10.1046b भुवनेशांस्तत्र रुद्रान् SvaT_10.883a भुवनेश्वरी वामनः ToT_10.10a भुवनेषु विचित्रेषु SvaT_10.9c भुवनेषु विचित्रेषु SvaT_10.1042a भुवनेषु विचित्रेषु SvaT_10.1138a भुवनैः सह भोक्तृभिः SRtp_31d भुवनैः स्फटिकप्रभैः SvaT_10.983d भुवर्लोकस्य वरानने SvaT_10.347d भुवर्लोकं तु कामगम् KubjT_14.20b भुवर्लोकं समन्ततः SvaT_10.500d भुवर्लोकाद् अधोलोके KubjT_14.24a भुवानैरुपशोभितम् SvaT_10.760b भुवोलोकं निबोध मे SvaT_10.422d भूकटाहः समुद्दिष्टः SvaT_10.121a भूकदम्बसमोपेतं SvaT_6.61c भूगुणो भूचरे मार्गे KubjT_19.35a भूचरी खेचरी तथा KubjT_24.98d भूचरीणां पतित्वं च KubjT_7.49c भूचरीणां पतिर् भवेत् KubjT_19.48d भूतकात्यायनी देवी ToT_9.38a भूतकात्यायनीं शृणु ToT_9.36b भूतकालं च वेत्त्यतः SvaT_7.213b भूतग्रामविवर्तकाः MrgT_1,13.154d भूततन्मात्रवर्जितः SvaT_12.75b भूततन्मात्रसंयुतः SvaT_7.5d भूतपालो बलिःप्रियः SvaT_10.639b भूतपीडां न कुर्वीत Dka_70c भूतपूर्वां प्रयत्नतः ToT_9.25d भूतभव्यार्थनिर्देशं KubjT_10.18c भूतभावनशक्तीनां KubjT_10.99a भूतभावविनिर्मुक्तस् SvaT_11.87c भूतमाता पञ्चदशे SvaT_10.997a भूतये स्वर्ग इत्येता MrgT_1,13.56c भूतवेतालनयकः KubjT_12.45d भूतवेतालराक्षसान् KubjT_7.89d भूतवेतालशत्रवः KubjT_7.53b भूतवेदसहस्रौ द्वाव् MrgT_1,13.85a भूतशुद्धिम् अथाचरेत् ToT_3.60b भूतशुद्धिस्तथैव च Stk_2.1b भूतशुद्धिं पुरा कृत्वा Stk_2.1c भूतशुद्धिं प्रवक्ष्यामि ToT_4.7a भूतं भव्यं भविष्यच्च SvaT_7.214c भूतं भव्यं भविष्यच्च SvaT_12.101a भूतं भावं तथा शाक्तम् KubjT_15.80a भूतं भावं तथा शाक्तं KubjT_10.68a भूतं भुवनावरणं KubjT_10.69a भूताकाशपथे संस्थः KubjT_25.27a भूतादिरिति संस्मृतः MrgT_1,12.2b भूतादिर्वैकृतश्चैव SvaT_11.76a भूतादिशाम्भवान्तस्य KubjT_10.81a भूतादिश्च तृतीयकः SvaT_11.136b भूतादिं च यथाक्रमम् SvaT_10.1097b भूतादिः स्थूल उच्यते SvaT_10.14b भूतादेर्यद्दशगुणम् SvaT_10.15a भूतादेः परिमाणं च SvaT_10.14c भूताद्यं सम्प्रवर्तते KubjT_10.101d भूतानां पञ्च धारणाः गोर्स्(1)_74d भूतानां परमेश्वरि SvaT_11.298d भूतानां प्रकृतिक्रमात् SvaT_12.35d भूतानां भूतसाधनम् KubjT_17.47d भूतानां सिद्धसेना तु SvaT_10.148a भूतानि च चतुर्विंशद् SUp_1.11c भूतानि चाहं स्थिरजङ्गमानि Dka_57c भूतानि पञ्च तन्मात्राः SRtp_98c भूतान्तशक्तिमन्त्रादौ KubjT_10.100c भूतापसरणं ततः ToT_3.58d भूता ये विविधाकारा SvaT_3.207c भूतावधि जगद्येषां MrgT_1,9.9a भूतावेशकरी भव KubjT_25.205d भूतावेशस्य चिह्नेदं KubjT_10.84a भूतावेशं तु तद् विद्धि KubjT_10.77a भूतांशेन समाविशेत् KubjT_13.66b भूतिजा नाम वै देवा SvaT_10.959a भूतिम् आलभ्य पञ्चधा SUp_5.22b भूतिरूपं समुद्गीर्णं SUp_5.2c भूतिस्पृष्टं विशुद्ध्यति SUp_5.5d भूतेभ्यश् च बलिं हरेत् SUp_2.29b भूतेश्वरः कपालीशः SvaT_10.1083c भूतेश्वराणां देवेशि SvaT_3.98a भूतैरनभिलक्षितः MrgT_1,4.12d भूतैर्भूतगणै रुद्रैर् SvaT_10.748a भूतैर्भूयोभिरावृतः MrgT_1,13.24d भूतो भावि च तत् तदा SRtp_261b भूतोर्मिगुणसङ्कुला KubjT_13.63d भूत्वा तु साष्टधा दिव्या SvaT_10.824c भूधराः सप्त विज्ञेयास् SvaT_10.256a भूधात्री चक्रलाञ्छना SvaT_6.58d भूपतिर् जायते ऽचिरात् ToT_9.3b भूपरिग्रहणे तथा SvaT_3.118d भूपातालखवासिनाम् SvaT_4.38b भूपृष्ठद्यावदादित्यं SvaT_10.423a भूपृष्ठात्तु वरानने SvaT_10.619d भूमयस्तासु संस्थिताः MrgT_1,13.135d भूमयो भूतपञ्चकम् MrgT_1,12.19d भूमिकाद्वयविन्यासाद् SUp_4.20c भूमिकामी जपेन् मन्त्रं ToT_9.29a भूमिप्राधानिकग्रन्थि- MrgT_1,13.177a भूमिबीजजपादेव ToT_9.3a भूमिभागे मनोहरे SUp_4.63d भूमिभागे स()विस्तीऋणे SUp_6.105a भूमिभिश्च सहस्रशः SvaT_10.581b भूमिमन्तो ऽप्यमी येषां MrgT_1,13.124a भूमिरापो ऽनलो वायुर् SvaT_10.1033a भूमिविन्यस्तमस्तकः SUp_7.5d भूमिशोधनं कृत्वा Stk_7.1c भूमिश् चन्द्रः शिवो माया ToT_9.2a भूमिस्थं चतुरश्रं स्वाद् SUp_2.4a भूमिं प्लवविशोधिताम् SvaT_1.28b भूमिं संशोध्य पूर्ववत् SvaT_4.32d भूमौ मण्डलकं कृत्वा SvaT_3.109c भूम्यम्भःपरमाणूनां SUp_6.110a भूम्यासनं च संशोध्य ToT_4.4c भूय एव प्रवक्ष्यामि Stk_21.15c भूयश् चन्द्रेण रेचयेत् गोर्स्(1)_45d भूयश् चोत्तरबीजानि VT_83c भूयसा तुल्य एवायं MrgT_1,13.120c भूयस् तत्र दश स्मृताः गोर्स्(1)_17d भूयस् तत्र दश स्मृताः गोर्स्(2)_26 (=1|17)d भूयस्श्चाप्यायनं तस्य Stk_21.7c भूयः किं श्रोतुमिच्छसि ToT_5.45d भूयः सत्यं पुनः पुनः KubjT_9.83d भूयः सूर्येण रेचयेत् गोर्स्(1)_43d भूयः सूर्येण रेचयेत् गोर्स्(2)_96 (=1|43)d भूयात्सिद्धिस्त्वदाज्ञातस् SvaT_4.499c भूयिष्ठानीशशक्तिगः MrgT_1,12.1d भूयो ऽग्नौ भ्राम्य तापयेत् SvaT_2.230b भूयोभूयः समीक्सते SRtp_234d भूयो मध्ये प्रपूजयेत् KubjT_8.28b भूरिभूतिसिताङ्गाय BhStc_57c भूरिस्रग्बलिधूपाद्यैर् MrgT_3.99c भूर् एवायं पादपद्मैर् VT_112c भूर्जपत्त्रे स्थिताक्षरान् KubjT_23.73b भूर्जपत्रं समादाय SvaT_9.78a भूर्जपत्रं समादाय SvaT_9.85c भूर्जपत्रे वरारोहे SvaT_9.60c भूर् भुवः स्वर् इमे लोकाः गोर्स्(2)_84a भूर्भुवःस्वःपदान्तिकान् SvaT_11.240d भूर् भुवः स्वेति स्वाहान्ते KubjT_24.140a भूर्लोकस्तु समाख्यातो SvaT_10.422c भूर्लोकं च भुवर्लोकं ToT_2.6c भूर्लोकान्तं समारभ्य SvaT_10.522c भूर्लोके तु विशोधयेत् SvaT_10.354b भूलाभो धर्म ऐश्वर्यं SvaT_7.200a भूलोकसमवस्थितम् SvaT_4.122d भूषणौ कर्णयोः स्मृतौ KubjT_4.86b भूषितस्तु विराजते SvaT_10.963b भूषितं भूषणेन तु KubjT_24.54b भूषितं भूषणेनैव KubjT_24.50a भूषिता भूमिपादयः MrgT_3.3d भूषितो हृदि तिष्ठेत KubjT_25.45c भृकुटी चण्डनायिका KubjT_14.77d भृकुटी चण्डवीर्या च KubjT_21.35a भृगुणी ब्रह्मवेताली MrgT_1,13.156a भृगुर् मेखलरूपेण KubjT_13.41c भृगुलाकुलसंवर्तास् KubjT_16.59a भृगुलाकुलसंवर्ताः KubjT_17.92c भृगुश् चैवान्तिमे चक्रे KubjT_10.127c भृगु[ü] कामसमायोगाद् KubjT_13.48c भृगुः शिखि तथा शूली SvaT_10.1056a भृगो वह्नौ जले वापि SvaT_10.449a भृग्वङ्गिरामरीचिश्च SvaT_10.506c भृग्वाद्यैः सुरसत्तमैः VT_3b भृङ्गजीमूतवर्णाभा SvaT_10.945c भृङ्गी चण्डीश्वरश्चैव SvaT_10.1103a भृत्यानां स्वजनस्य च SUp_6.173b भृत्यैर् युक्तः स बान्धवैः SUp_6.127d भृत्यैश् च परिवारितः SUp_2.30d भृशं तन्वी मध्ये पृथुर् उरसिजारोहविषये Saul_92c भेदजृम्भनकारिकाम् KubjT_22.40d भेदतो व्यवसीयते MrgT_1,12.33b भेदत्रयविभागशः SvaT_10.1129d भेदनं कुञ्चितेनैव KubjT_6.63a भेदनं च पदार्थानां SvaT_4.233a भेदनं तु पदार्थानां SvaT_4.403c भेदनात् प्रणवस्य तु SvaT_6.4b भेदनी छेदनी चैव KubjT_21.112a भेदयन्तीं त्रिशूलेन KubjT_8.24c भेदयित्वा क्रमात् सर्वं SvaT_3.23a भेदयित्वा तु अष्टाङ्गं KubjT_23.134c भेदयित्वा परं तत्त्वं KubjT_9.1a भेदयित्वा समभ्यसेत् KubjT_23.53d भेदयित्वा स्वपुच्छेन ToT_9.18a भेदयेज्ज्ञानशूलेन SvaT_4.335c भेदयेत्तु निरोधिनीम् SvaT_4.378b भेदयेत्तु वरानने SvaT_10.622b भेदयेन्नादसंस्थानं SvaT_4.381c भेदयेन्मत्रशूलेन SvaT_4.357a भेदयोगे ऽप्य् अभेदिने BhStc_11b भेदयोरभ्युपैति चेत् SRtp_230b भेदवादविशारदाः SRtp_62d भेदसंशोषचूर्णानाम् SRtp_311c भेदस्तम्भनकारिकाम् KubjT_22.39d भेदं चात्र वदामि ते KubjT_18.27d भेदं परेभ्यो व्यावृत्ति- SRtp_226c भेदः कार्यविशेषतः SRtp_143d भेदः सिद्ध्येदथानन्य- SRtp_230c भेदा धर्मादयः स्थिताः SvaT_11.140b भेदानन्त्यविसर्पितम् SvaT_1.5b भेदानन्त्यव्यवस्थया SvaT_11.172b भेदानन्त्यं प्रपद्यते MrgT_1,5.17b भेदान् संख्यानमेव च MrgT_3.34b भेदाः पञ्चाश सुव्रते KubjT_4.34b भेदितं कुरु पार्वति KubjT_18.18d भेदितं तु ञ-पूर्वेण KubjT_7.56c भेदिता द्वादशस्वरैः KubjT_4.14d भेदिनि ब्रह्मरन्ध्रगे KubjT_24.119b भेदैरानन्त्यसम्भवैः SvaT_11.271d भेदैर् द्वादशभिः स्थितम् KubjT_11.36d भेदो ज्ञेयः सहस्रशः SvaT_7.13b भेदो नास्ति सुरेश्वरि ToT_6.49d भेदो नास्ति सुरेश्वरि ToT_6.56d भेदोपायं पृथक् पृथक् KubjT_10.81b भेदो रन्ध्रं तथा छिद्रम् KubjT_13.68a भेरिनादस्वराढ्यानि SvaT_10.693c भेरीझल्लरि गोमुखैः SvaT_10.745d भेरीपटहशङ्खोत्थो SvaT_12.18c भेरीमृदङ्गवाद्यैश्च SvaT_10.479a भेरीमृदङ्गशब्दाद्यैर् KubjT_4.23c भैरवत्वं प्रसाधयेत् KubjT_19.71d भैरवध्यानयोगेन SvaT_3.214c भैरवश् च प्रचण्डकः KubjT_2.44d भैरवस् तु यथा हि सः KubjT_9.59d भैरवस्तु स्मृतो धाम SvaT_15.2a भैरवस्य तु होतव्यं SvaT_2.277a भैरवस्य प्रदर्शयेत् SvaT_14.20b भैरवस्य मुखानि च SvaT_1.46b भैरवस्य वचो यथा SvaT_2.289d भैरवस्य वचो यथा SvaT_9.46d भैरवस्य वचो यथा SvaT_9.64b भैरवस्य वचो यथा SvaT_9.93d भैरवस्य वचो यथा SvaT_9.104d भैरवस्य वचो यथा SvaT_11.125d भैरवस्य वचो यथा SvaT_13.7d भैरवस्य शतं होम्यम् SvaT_3.117c भैरवस्यामितात्मिका SvaT_1.68d भैरवं कलशं चाग्निं SvaT_4.480a भैरवं तत्र पूजयेत् SvaT_6.2d भैरवं तत्र पूजयेत् SvaT_9.72b भैरवं तमनुस्मरन् SvaT_3.199d भैरवं तु प्रपूजयेत् SvaT_2.263b भैरवं तु समुच्चार्य SvaT_2.258a भैरवं परमेश्वरम् SvaT_5.36d भैरवं पूजयित्वा तु SvaT_2.115a भैरवं पूजयित्वा तु SvaT_2.274a भैरवं पूजयित्वाथ SvaT_3.120c भैरवं पूजयेत्तत्र SvaT_3.99c भैरवं पूजयेत्प्रिये SvaT_9.19d भैरवं भैरवीं दृष्ट्वा SvaT_4.18a भैरवं मध्यदेशस्थं SvaT_10.1274a भैरवं विगतामयम् SvaT_1.1b भैरवं सविनायकम् SvaT_7.289d भैरवः शब्दराशिस् तु KubjT_5.75c भैरवः सम्प्रकीर्तितः SvaT_1.83b भैरवाकारसंस्थितम् KubjT_8.101b भैरवाग्निं समर्चयेत् SvaT_10.1274b भैरवाङ्गसमालब्धाः SvaT_8.11c भैरवाङ्गसमोपेता SvaT_1.76a भैरवाङ्गानि विन्यसेत् SvaT_3.133d भैरवाद्याः स्मृता मन्त्राः SvaT_2.114a भैरवानन्दशक्तिस्थम् KubjT_16.36a भैरवानपि संकल्प्य SvaT_2.32c भैरवाप्यायनार्थाय SvaT_2.278c भैरवाभिमुखे स्थिता KubjT_1.72d भैरवा भैरवाव्ष्टकम् SvaT_7.236b भैरवाम्रातकेश्वराः MrgT_1,13.137d भैरवाय वरानने SvaT_2.143d भैरवाय शतं हुत्वा SvaT_3.156c भैरवावरणं बहिः SvaT_3.17d भैरवावरणैर्युक्तां SvaT_3.47a भैरवावलिनी देवी KubjT_22.7c भैरवाष्टकमेतद्धि SvaT_1.86c भैरवाष्टकमेव च SvaT_2.129b भैरवाष्टकमेव च SvaT_3.13d भैरवाष्टकमेव च SvaT_3.18d भैरवाष्टकरूपेण SvaT_2.125a भैरवाष्टकलोकेशान् SvaT_2.175c भैरवाष्टकलोकेशान् SvaT_2.277c भैरवाष्टकविद्याङ्ग- SvaT_2.165a भैरवास्तु स्मृताः सर्वे SvaT_8.12a भैरवास्त्रं समुच्चार्य SvaT_2.26a भैरवी कादिना पूज्या SvaT_1.34a भैरवीया शिवाव्यया SvaT_4.543b भैरवीं विस्मितेक्षणाम् SvaT_2.116d भैरवेच्छा प्रवर्तते KubjT_3.20d भैरवेच्छासुसंपन्नः SvaT_4.117a भैरवेण तु रूपेण KubjT_19.71c भैरवेण प्रदापयेत् SvaT_2.268b भैरवेण प्रपूजयेत् SvaT_4.35b भैरवेण महात्मना KubjT_2.3b भैरवेण विधाय तु SvaT_3.152b भैरवेण शिवाम्भसा SvaT_2.200b भैरवेण षडङ्गेन SvaT_3.110c भैरवेण समर्पयेत् SvaT_3.148b भैरवेण समाज्ञप्ताः SvaT_15.35a भैरवेण समुद्धरेत् SvaT_3.81b भैरवेणाङ्गयुक्तेन SvaT_2.19c भैरवेणाभिमन्त्रयेत् SvaT_4.61b भैरवेणाभिमन्त्रेत SvaT_4.460c भैरवेणाभिमन्त्र्य एवम् SvaT_4.75a भैरवेणाहुतित्रयम् SvaT_3.150b भैरवेणाहुतित्रयम् SvaT_4.117d भैरवेणाहुतीस्तिस्रः SvaT_3.173c भैरवेणाहुतीस्तिस्रः SvaT_4.160c भैरवेणैव मन्त्रेणा- SvaT_2.251c भैरवेति पदं पश्चाद् KubjT_19.112c भैरवे मथनासक्ते KubjT_3.30a भैरवेशमनुस्मरन् SvaT_2.11b भैरवेशमनुस्मरन् SvaT_2.18d भैरवेशं वरानने SvaT_3.94b भैरवो ऽत्र वरानने SvaT_8.24d भैरवो मन्त्रनायकः SvaT_2.53b भैरवोवाच कल्याणि KubjT_19.59c भैरवो ऽहम् इति देवि KubjT_8.68c भैरवो हसिताननः KubjT_19.106b भैरवो ऽहं महाप्रभुः KubjT_23.147d भैरव्या दक्षिणे भागे ToT_1.11c भैरव्याश् च महात्मनः KubjT_17.108b भैरव्यास्तादृगेव हि SvaT_2.115d भैषज्याहारपात्राणि SUp_7.27a भोक्तृत्वं विषयासक्तिर् SvaT_4.127a भोक्तृत्वाभावस्तत्रैव SvaT_4.127c भोक्त्रे भव नमो ऽस्तु ते BhStc_63d भोगक्रियाविधौ जन्तोर् MrgT_1,10.7c भोगतृष्णाविमोहिनीम् SUp_1.6d भोगनिष्पत्तये कर्म SvaT_4.119a भोगभुग्व्याधितात्मनाम् SvaT_4.87d भोगभूमिषु ना भुङ्क्ते MrgT_1,10.13c भोगमोक्षजिगीषया SUp_1.35d भोगमोक्षफलप्रदा ToT_6.42d भोगमोक्षौ प्रयच्छति SRtp_169b भोगविप्लुतचित्तस्य MrgT_4.56c भोगश् चास्य हि नादान्ते KubjT_13.86a भोगसाधनमाक्षिप्य MrgT_1,4.13a भोगसाम्याविमोक्षौ च MrgT_1,2.14c भोगस्थाननिविष्टानां SRtp_274c भोगस्थानं प्रचक्षते MrgT_1,13.2d भोगस्थानं ब्रह्मणः स्यात् SvaT_10.533a भोगस्थानं समस्तं वै SvaT_10.1009a भोगस्थानानि पञ्चैषां SRtp_271c भोगहेतुश्च कर्म स्याद् SvaT_4.105c भोगं चैव लयं तथा Stk_8.17d भोग्ठछिवपुरे प्राप्य SUp_6.234c भोग्ठछिवपुरे लभेत् SUp_6.59b भोगाढ्या भोगपारगा KubjT_21.96d भोगानप्यपरिम्लानान् SRtp_132a भोगानिच्छा विघ्नसंघव्यपायः MrgT_1,10.30b भोगान्कालानुवर्तिनः MrgT_1,10.13d भोगान्ते तत् पदं पुनः KubjT_15.45d भोगान् ददाति विपुलान् SUp_7.73a भोगान् भुक्त्वा च मुच्यन्ते SUp_1.31c भोगान् भुक्त्वा तु विपुलांस् SUp_6.65a भोगान् भुङ्क्ते यथेप्सितान् SUp_4.53d भोगान् भुङ्क्ते शिवे पुरे SUp_4.34d भोगान् भुङ्क्ते शिवे पुरे SUp_4.42d भोगान् भुङ्क्ते शिवे पुरे SUp_4.44d भोगान् भुङ्क्ते शिवे पुरे SUp_6.4b भोगान् भुङ्क्ते शिवे पुरे SUp_6.67d भोगान् भुङ्क्ते शिवे पुरे SUp_6.69b भोगान् भुङ्क्ते शिवे पुरे SUp_6.77d भोगान् भुङ्क्ते शिवे पुरे SUp_6.204d भोगान् भुङ्क्ते शिवे पुरे SUp_6.207d भोगान् भुङ्क्ते शिवे पुरे SUp_6.226d भोगान् भुङ्क्ते शिवे पुरे SUp_6.258b भोगान् भुङ्क्ते शिवे पुरे SUp_6.269b भोगान् भुङ्क्ते शिवे पुरे SUp_6.272b भोगाभावाद्विपद्यन्ते SvaT_4.130c भोगाभावे स हि स्मृतः SvaT_4.126d भोगा भोगवती महा KubjT_21.96b भोगार्थं चैवमात्मनः SvaT_10.416d भोगार्थी नहि लभ्यते ToT_9.24d भोगासक्तिर्न्यक्कृतिर्देहलब्धिर् MrgT_1,10.30c भोगिनो मन्दभोगाश्च SvaT_10.241c भोगैश्वर्ययुतानि च SvaT_10.894d भोगैश्वर्यसमुत्पन्नं SvaT_10.947a भोगैः शिवपुरे दिव्यैः SUp_6.100c भोगो दुःखसुखात्मकः SvaT_4.120b भोगो योगायते ध्रुवम् ToT_9.27d भोगो ऽर्थः सर्वतत्त्वानां MrgT_1,10.16a भोग्यभोक्तृविभेदोत्थ- CakBhst_40a भोग्या विकारिणो दृष्टाश् MrgT_1,6.5a भोजनष्ठीवमार्जनम् SUp_7.33b भोजने भोजनाधारं SUp_6.268a भोजनोदकपाने तु SvaT_9.93a भोजनो ऽब्दायुतस्थितिः MrgT_1,13.90b भोजयीत यथाशक्त्या SUp_6.215c भोजयेद् व्रतिनश् चात्र SUp_7.77c भौक्तिकं केवलं देवि KubjT_18.28c भौक्तिकं बिन्दुना युतम् KubjT_18.23b भौतिकव्रतिनस्ते स्युर् MrgT_3.8a भौतिकं सौमिकं तथा SvaT_10.395b भौतिकः काम्य इत्युक्तः MrgT_3.10c भौतिको वाड्वलिश्चैव SvaT_10.519c भौतेशं पाशुपत्यं च SvaT_10.391a भौमाद्याश्च ग्रहा ह्येवं SvaT_7.42a भौम्या भीमा महाबला KubjT_24.85b भौवनेरुद्रसंश्रयम् MrgT_1,10.18d भ्रमणि भ्रामणी गौरि KubjT_24.130a भ्रमते काकवत् पृथ्वीं SvaT_6.76c भ्रमते कामरूपिणः KubjT_12.52d भ्रमते कालवेगतः SvaT_11.187d भ्रमते चक्रवत् पातः KubjT_10.86a भ्रमत्यन्धेव मार्गती MrgT_1,11.22d भ्रमद्भिः समुपार्जितम् SvaT_1.44d भ्रमन्ति घटयन्त्रवत् SvaT_11.186b भ्रमन्ते जीव-रूपिणः गोर्स्(2)_36 (=1|25)d भ्रमयत्येव तान्माया ह्य् SvaT_10.1141c भ्रमरो मषकस्तथा SvaT_10.38b भ्रमो न लभ्यते यस्य BhStc_35a भ्रष्टज्ञानप्रकाशकः KubjT_2.31b भ्रष्टत्वं योगिनीकुले KubjT_23.72b भ्रष्टनष्टकुलं त्यज्य KubjT_10.151a भ्रष्टसिद्धिं न यास्यति KubjT_23.72d भ्रष्टा त्वं न पलायिता KubjT_2.53d भ्रष्टे वा साक्षसूत्रके MrgT_3.115b भ्रष्टो दुःखी स सर्वतः KubjT_25.198d भ्रष्टो ऽहं समयोज्झितः KubjT_23.142b भ्रंशे वा जनिते भङ्गे MrgT_3.116a भ्राजते तत्सुपुष्पितम् SvaT_10.190b भ्राजते योनिमण्डलम् KubjT_8.56d भ्रातरं पालकं विदुः SvaT_15.13b भ्रातृशिष्यादिके त्र्यहम् MrgT_3.59b भ्रातॄणां ज्यायसामपि MrgT_3.21b भ्रातॄणां भ्रातृपुत्राश् च KubjT_3.122a भ्रान्तचित्तः सुरेश्वरः KubjT_1.78d भ्रान्तं चात्र जगत्त्रयम् KubjT_8.62d भ्रान्तान्तःकरणैर् अपि BhStc_35b भ्रान्तिज्ञानं विनश्यति KubjT_10.82d भ्रान्तिप्रधानसन्तान- SRtp_247c भ्रान्तिम् उद्भाव्य भिन्दते BhStc_71b भ्रान्तिरूपं जगस्य च KubjT_25.25b भ्रान्तिस् तेषां पदे पदे KubjT_25.25d भ्रामणियुग्मम् एतद् धि KubjT_5.25c भ्रामणी मध्यतः पूज्या KubjT_24.80c भ्रामणी शक्तिशूलेन KubjT_24.129c भ्रामयेच्चतुरो वृत्तांश् SvaT_5.24a भ्रामयेत जगत् सर्वं KubjT_15.33c भ्रामयेत् षोडशवारं KubjT_23.77c भ्रामयेत् सव्यतः पुष्पं SvaT_13.45a भ्रामयेद् राजमार्गेण SUp_6.143a भ्रामिणी मोहनी तथा SvaT_1.57d भ्रामिताहं क्रियादिभिः KubjT_11.1b भ्राम्यति पङ्कजमध्ये कलाचतुष्कात्मपाशसंरुद्धः Stk_10.21/a भ्राम्यते घटयन्त्रवत् SvaT_12.82d भ्रुकुटीकरालवक्त्रं च SvaT_12.128c भ्रुकुटीकरालवदनान् SvaT_3.162a भ्रुवोर् अन्तर्गता दृष्टिर् गोर्स्(1)_34c भ्रुवोर् अन्तर्गता दृष्टिर् गोर्स्(2)_64 (=1|34)c भ्रुवोर्मध्यं प्रकीर्तितम् SvaT_4.345d भ्रुवोर्मध्यं यदा गच्छेत् SvaT_4.375a भ्रुवोर्मध्ये तु विज्ञेयो SvaT_10.1195a भ्रुवोर्मध्ये स उच्चारस् SvaT_4.352c भ्रुवोर् मध्ये स्थितं देवं गोर्स्(1)_84a भ्रुवौ भुग्ने किंचिद् भुवनभयभङ्गव्यसनिनि Saul_47a भ्रूक्षेपोन्मदविभ्रमैः SvaT_10.1210b भ्रूभङ्गतरलेक्षणाः SvaT_10.561d भ्रूभङ्गललितेक्षणैः SvaT_10.7d भ्रूमध्यकमलोदरे SRtp_112b भ्रूमध्यगतम् आत्मानं KubjT_19.78c भ्रूमध्यं शब्दकूटं तत् SvaT_3.50c भ्रू-मध्ये द्विदलं तथा गोर्स्(2)_16b भ्रू-मध्ये परमेश्वरम् गोर्स्(1)_86d भ्रूमध्ये बिन्दुयोगेन SvaT_7.325a मकराच्च समारभ्य SvaT_7.98c मकरादिषु संक्रान्तौ SvaT_7.119a मकरान्मिथुनान्तिकम् SvaT_7.101b मकरोदयवेलायां KubjT_23.80a मकारमात्रया युक्तो SvaT_4.258c मकारश्च तृतीयकः SvaT_6.23b मकारस्य इमा देव्यो KubjT_21.89c मकारं बिन्दुदेवताम् VT_336d मकारं मोक्षदायकम् ToT_6.15d मकारं विष्णुरूपकम् ToT_6.12b मकारं शिवतत्त्वं च KubjT_25.0*6a मकारे कारणाः पञ्च KubjT_25.0*8a मकारेण तु देवेशि ToT_6.31c मकारे तु शिवं विद्याद् KubjT_25.0*7a मकारे ' नाम यो देवो KubjT_25.0*5a मकारे नित् यम् आत्मानं KubjT_25.0*4a मकारे मातरः सर्वा KubjT_25.0*3a मकारोकार-m-एव च KubjT_11.11b मकारो बिन्दुरेव च SvaT_4.255b मकारो बिन्दुरेव च SvaT_4.430d म-कारो बिन्दु-संज्ञकः गोर्स्(2)_87b मकारो रुद्रवाचकः SvaT_4.264b मकारो ह्यभवत्तत्र Stk_13.5c मकुटं विमलाख्यं च MrgT_3.46a मकुटादिविभूषितः SvaT_10.948b मकुटाभरणादिषु SUp_6.96b मकुटोत्पादकर्मणि SRtp_44d मग्नैर् भीमे भवाम्भोधौ BhStc_26a मङ्गलं चाप्यतः परम् SvaT_10.410d मङ्गलाचारयोगित्वं MrgT_3.22a मङ्गलानीह कानिचित् SUp_7.89b मच्छरीरसमुद्भवम् KubjT_2.102b मच्छरीराङ्गसम्भूतं KubjT_2.105a मच्छरीरे समुत्पन्ना KubjT_22.6c म-छ-मध्यगतोद्धरेत् KubjT_4.90b मज्जबीजाशिनी योगी KubjT_15.77a मज्जान्त्रेषु च विज्ञेया SvaT_12.4a मज्जा पुष्टिकरः स्मृतः SvaT_15.16b मज्जास्थिस्नायुमांसस्था KubjT_17.93a मञ्जर्यङ्गुलराशिना SUp_2.12b मञ्जर्या अर्धभागस्थं SUp_2.10a मञ्जिष्ठां मेदिनीं पश्येज् KubjT_23.29c मञ्जिष्था कुन्दुरुश् चैव VT_282a मणिकाञ्चनमण्डितैः SvaT_10.804b मणिकुब्जं परं चान्यं KubjT_17.49c मणिद्वादशभिः खिलम् KubjT_12.39d मणिद्वीपं तु तन्मध्ये ToT_4.16c मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे Saul_8b मणिपूरकदेवस्य KubjT_11.32c मणिपूरक नाभिस्थं KubjT_11.35a मणिपूरक पादस्थं KubjT_12.42a मणिपूरकमालायां KubjT_11.20c मणिपूरक विज्ञेयं KubjT_11.36c मणिपूरक शब्दस्थं KubjT_11.17c मणिपूरगृहान्तस्था KubjT_15.66a मणिपूरपुरान्तस्था KubjT_15.53a मणिपूरं यथा स्थितम् KubjT_12.30b मणिपूरे जपादेव ToT_9.30a मणिपूरे सुरेश्वरि ToT_7.28b मणिबन्धौ तु संहतौ KubjT_6.54b मणिभेदं पूरयन्ती KubjT_10.45c मणिभेदान्तरालेन KubjT_10.44c मणिमाला वरानने KubjT_5.115b मणिरूपा1पखञ्जिका KubjT_17.30d मणिवद् द्योतयन्तं तु KubjT_12.37a मणेरपि न कामित्वं SvaT_11.318a मण्डपस्तम्भपर्यन्ते SUp_6.129a मण्डपस् तस्य वामतः SUp_2.12d मण्डपात् पादविस्तीर्णा SUp_2.13a मण्डपैरत्नचित्राढ्यैः SvaT_10.582a मण्डमप्सु प्रलीयते SvaT_11.279d मण्डलत्रितयं देव्ठSvaT_2.164a मण्डलम् संलिखेद् दिव्यम् VT_27a मण्डलस्थप्रयोगेन SvaT_4.531a मण्डलस्थस्य सव्येन SvaT_4.47c मण्डलस्थः पृथक्पृथक् SvaT_3.212d मण्डलस्याग्रतो भूत्वा SvaT_4.40c मण्डलं करणात्मकम् SvaT_10.921b मण्डलं कामदं स्मृतम् KubjT_16.64b मण्डलं कुण्डसामीप्ये SvaT_3.111a मण्डलं खेचरात्मकम् KubjT_16.37b मण्डलं चक्रवर्तिनाम् SvaT_10.733d मण्डलं चन्द्रसंनिभम् SvaT_10.790b मण्डलं तु प्रकल्पयेत् SvaT_3.55d मण्डलं तु प्रवेशयेत् SvaT_4.60b मण्डलं तेन कीर्तितम् KubjT_25.0*2d मण्डलं तेन कीर्तितम् KubjT_25.0*4d मण्डलं तेन कीर्तितम् KubjT_25.0*5d मण्डलं तेन चोच्यते KubjT_25.0*3d मण्डलं देशिकोत्तमः VT_38b मण्डलं न तदोज्झितम् KubjT_16.57d मण्डलं परिमण्डलम् SvaT_10.833b मण्डलं प्रणवेन तु SvaT_3.147b मण्डलं प्रणवेन तु SvaT_4.65b मण्डलं प्रविशेत् ततः SvaT_4.42d मण्डलं प्रविशेत्ततः SvaT_4.50d मण्डलं प्रोक्ष्य चासिना SvaT_4.40d मण्डलं मन्त्रविद्याश् च KubjT_11.21a मण्डलं मेरुपूर्वकम् KubjT_16.77d मण्डलं रश्मिसंकुलम् SvaT_10.808d मण्डलं वडवामुखम् KubjT_16.67d मण्डलं वारिनिर्मितम् KubjT_25.0*18b मण्डलं व्यापकं ततः KubjT_25.0*11d मण्डलं संलिखेत् प्राज्ञो VT_26a मण्डलं सार्वकामिकम् Stk_7.1b मण्डलं सोमसूर्ययोः SvaT_7.274d मण्डलाकारसंस्थितम् KubjT_25.148d मण्डलाग्नौ प्रपातयेत् SvaT_4.479d मण्डलात् पश्चिमे बहिः VT_39b मण्डलादिप्रपूजनम् KubjT_19.101b मण्डलाधिपतिः प्रभुः SvaT_10.1042d मण्डलाधिपतिः स्मृतः KubjT_9.27b मण्डलाधिपतीरिताः MrgT_1,13.185b मण्डलाधिपतीश्वराः MrgT_1,13.154b मण्डलानां कुलेश्वरी KubjT_16.84b मण्डलानां चतुष्टयम् KubjT_24.110d मण्डलानां तदादिमम् KubjT_16.39b मण्डलानां पतीश्वराः KubjT_16.80d मण्डलानां पृथक् पूजा KubjT_16.70a मण्डलानां विधानं तु KubjT_25.0*1a मण्डलानां सहस्रेण KubjT_3.133a मण्डलानि विशेषतः SvaT_12.112b मण्डलानि ह्य् अनेकधा KubjT_16.38d मण्डलान्तर्गतं पूज्य KubjT_16.64a मण्डलान्तर्गता देवी KubjT_16.89a मण्डलान्ते तु षट्कोणं KubjT_23.132c मण्डलान् मण्डलाधिपान् SvaT_3.12b मण्डलाभ्यधिको यतः KubjT_25.0*12b मण्डलाभ्यासयोगेन KubjT_16.102a मण्डलालङ्कृता हरेः MrgT_1,13.47b मण्डलीकैः प्रपूज्यते KubjT_25.56b मण्डली त्वेकवीरकः SvaT_10.1084d मण्डलीशकुलाकुलम् KubjT_14.1b मण्डलीशो दशावस्थः KubjT_16.101c मण्डले एकपादे तु KubjT_21.44a मण्डले करणात्मके SvaT_10.922b मण्डले कल्पिते शिष्यं SvaT_4.57c मण्डले ऽग्नौ च यत्कृतम् SvaT_4.52d मण्डलेग्नौ प्रणम्य च SvaT_4.64b मण्डले ऽग्नौ शिशोरन्तः SvaT_4.425c मण्डले चरुके तथा SvaT_3.31d मण्डले तु प्रवेशयेत् SvaT_4.473b मण्डले मण्डलाधिपाः MrgT_1,13.152d मण्डले मण्डले तु तम् KubjT_16.40b मण्डलेशस्तदर्धकम् SvaT_4.535b मण्डलेष्वधिपाः स्मृताः SvaT_2.73d मण्डले हाटकः स्थितः MrgT_1,13.33b मण्डलैश् चैकविंशाभिर् KubjT_16.79a मण्डलोत्तरदिग्भागे KubjT_19.110a मण्डलोद्भृतदीप्यन्तं KubjT_16.67c मण्डलो[ d]भृतदेहा सा KubjT_16.42a मण्डलोद्भृतदेहा सा KubjT_16.83c मण्डलोद्भृतदेहा सा KubjT_16.88c मण्डलोद्भृतविग्रहा KubjT_16.86d मण्डलोद्भृतविग्रहा KubjT_17.12b मण्डलोपरि मण्डलम् KubjT_19.114b मण्डलोपरिसंस्थिता KubjT_16.88d मण्डितं मुखमण्डलम् KubjT_16.48d मण्डिता च वनैर्दिव्यैर् SvaT_10.481c मतमाश्रित्यदुर्धियः MrgT_1,2.27b मतयस् तं शिवं स्तुमः BhStc_65d मतंगं पूजयेच्छिवम् ToT_1.15b मतं दिव्यं मया तव KubjT_25.215b मतिमान्नाभिवादयेत् MrgT_3.70d मतिरन्या विपर्ययः MrgT_1,11.3d मतिरेषामयुक्तैव SRtp_300a मतिस्तेनेतरा रागो MrgT_1,11.15a मत्तद्विप इवान्धस्तु SvaT_10.933a मत्तमातङ्गगामिभिः SvaT_10.109d मत्तमातङ्गविभ्रमाः SvaT_10.560d मत्तवारणकै रम्यैश् SvaT_10.583a मत्तस् त्वदङ्घ्रियुगपीठनिलीनमौलेर् CakBhst_46c मत्तुल्यानुगृहीत्वा तु KubjT_2.12c मत्तेजसः प्रतापेन KubjT_2.53c मत्तो नैव वियुज्यसे SvaT_10.1001d मत्प्रदत्तं मरीचयः KubjT_23.143d मत्प्राणे स तु पश्वात्मा SvaT_4.400a मत्य्सा जलचरा ज्ञेया SvaT_15.4a मत्वा चेश्वरविज्ञानं SvaT_12.145c मत्सकाशात् पुनस् तुभ्यं KubjT_2.13c मत्सण्डिकां महाशुद्धां SUp_6.31c मत्समीपे व्यवस्थितम् KubjT_2.106b मत्समो धारणाद् देवि KubjT_9.70a मत्समो नास्ति दुःखितः SvaT_12.39b मत्स्यघातं तु लुब्धकम् KubjT_5.66b मत्स्यमण्डूककूर्मांश्च SvaT_10.431c मत्स्यमांससुराप्रियाम् VT_103b मत्स्यमांसान्यनेकानि SvaT_2.135a मत्स्यैश्चैवात्र चिह्नितम् SvaT_5.20d मथनं कामरूपके KubjT_24.83d मथनं तत्र कारयेत् KubjT_12.60b मथनं ह्य् एतद् आख्यातम् KubjT_12.61c मथनं ह्य् एतद् एवोक्तम् KubjT_12.65a मथनाच् छिवशक्त्योस् तु KubjT_12.64a मथनाद् भगलिङ्गाभ्यां KubjT_12.63c मथित्वा शक्तिवारिधिम् CakBhst_14b मद उन्माद एव च SvaT_12.71b मदवाहा महाबला KubjT_21.65d मदविभ्रान्तलोचनाम् KubjT_6.41d मदविभ्रान्तलोचनाः KubjT_25.58d मदा गजमदा नाम KubjT_21.87c मदालसानन्दभृतेक्षणेक्षितः KubjT_3.17a मदालसैः पानमत्तैर् SvaT_10.321a मदिरानन्दचेतसः KubjT_25.169b मदिरानन्दचेतसः KubjT_25.170b मदिरानन्दनन्दिताम् KubjT_6.42b मदिरा या परा शक्ति KubjT_25.169c मदिरोदश्च स्वादूदः SvaT_10.286a मदिरोदं वहन्त्येताः SvaT_10.318c मदोत्कटा मदक्षोभा KubjT_21.65c मदोन्मत्ता मदाकुला KubjT_21.87b मदो हर्षणमेव च SvaT_10.1100d मद्भक्ताः कृतनिश्चयाः KubjT_5.71d मद्भावाच् च विमुच्यन्ते SUp_1.13c मद्यपूर्णस्वर्णपात्रां ToT_9.41a मद्यमांसं समाचरेत् KubjT_12.18d मद्यं तु हर्षणं ज्ञेयं SvaT_15.3c मद्यं मांसं तथा मत्स्यान् SvaT_5.48a मद्रूपगुणचेतसः KubjT_12.76b मद्रूपं गुरुणोदितम् KubjT_3.80b मद्वीर्यः पारदो यद्वत् KubjT_3.92a मधुकस्य तु सारं यन् SvaT_9.104a मधुकोशजालकवत् SvaT_10.685a मधुक्षीरघृतप्लुतम् SvaT_6.82d मधुक्षीरद्राक्षामधुरिमधुरीणा भणितयः Saul_15d मधुत्रिपुरविद्विषोः MrgT_1,13.119b मधुना घृतसंयुक्तं VT_393c मधुपानविघूर्णिताः SvaT_10.141b मधु यद्वन्मधुव्रताः SvaT_10.661b मधुरः षड्विधः क्षितौ MrgT_1,12.29b मधुरान् वह्निदैवते SUp_6.79d मधुराम्लरसं चैव SvaT_12.28a मधुरेण समायुक्तो SvaT_6.68a मधूककुसुमानि च SUp_6.16b मधूका श्वेतपद्मं च VT_279a मध्यकोटिगतं न्यसेत् KubjT_18.95b मध्यक्षामैः प्रसन्नास्यैस् SvaT_10.111a मध्यजिह्वानुसारेण SvaT_2.269c मध्यतः कुब्जनामा तु KubjT_24.103a मध्यतः सर्वजन्तुषु KubjT_25.68d मध्यदक्षिणवामतः KubjT_13.42d मध्यदेशस्थितं तच् च KubjT_2.106a मध्यदेशान्तरस्थो ऽसौ KubjT_11.107c मध्यदेशे तु रन्ध्रस्थं KubjT_11.50c मध्यदेशे व्यवस्थितः SvaT_10.885d मध्यदेशेस्थितो रुद्रस् त्व् SvaT_10.890c मध्यनाभिगते चक्रे KubjT_12.51a मध्यपद्मप्रमाणेन SvaT_9.17c मध्यपीठस्य पूर्वेण KubjT_11.67c मध्यपीठं विशोधयेत् SvaT_5.41d मध्यप्रदेशे देवेशि SvaT_2.88a मध्यप्राग्याम्यसौम्यकम् SvaT_2.210b मध्यमन्थानयोगेन KubjT_12.62a मध्यमन्थानयोगेन KubjT_14.23c मध्यमस्य ततः पश्चाद् KubjT_12.20a मध्यमं बिलसाधनम् KubjT_18.127d मध्यमं साध्यरूपिणम् SvaT_8.19b मध्यमः शिवमार्गस्तु SvaT_7.150a मध्यमाङ्गुलिमध्येन SUp_5.47a मध्यमाङ्घ्र्याङ्गुलीगता KubjT_17.71b मध्यमा च तथैव च Stk_18.5b मध्यमादित्रिमध्यस्थं KubjT_8.53c मध्यमादिष्व् अवस्थैताः KubjT_11.114c मध्यमा नाम तेनात्र KubjT_6.102c मध्यमा सविकल्पके SRtp_82d मध्यमां चोत्तमां च याम् KubjT_19.103b मध्यमां तर्जनीं चोर्ध्वं SvaT_14.4c मध्यमाः पञ्चमः प्रिये SvaT_12.15b मध्यमे कोष्ठके सूत्रं SvaT_5.21c मध्यमे द्विगुणास् ततः गोर्स्(1)_48b मध्यमेनावगुण्ठिता SvaT_10.153d मध्यमे रजसा युक्तं KubjT_11.112c मध्यमौ ऊर्ध्वदिङ्मुखौ KubjT_6.52d मध्यशून्यं तृतीयकम् SvaT_4.289b मध्यसंस्थं प्रपूजयेत् KubjT_24.78d मध्यसूत्रप्रवाहिनि KubjT_24.124b मध्यसूत्रं च दातव्यं SvaT_5.25c मध्यस्थश्चैव पावकः SvaT_7.154b मध्यस्थं भैरवं पूज्यम् SvaT_9.23c मध्यस्थं व्यक्तिकारणम् KubjT_20.17d मध्यस्थानन्तवर्चसः KubjT_14.76b मध्यस्थान्यवगत्य च MrgT_4.38d मध्यस्था पररूपिणी KubjT_17.12d मध्यस्थारातिमित्राणि MrgT_4.43c मध्यान्तं वर्जयेत् प्रिये KubjT_20.54b मध्याह्नश्चैव वारुण्यां SvaT_10.338a मध्याह्नस्तालुमध्यतः SvaT_7.33d मध्याह्नार्कसवर्णानि SvaT_10.698c मध्याह्ने चार्धरात्रे च SvaT_7.48a मध्याह्ने तु द्वितीयकम् SvaT_7.168d मध्याह्ने समुपस्थिते KubjT_19.42b मध्याः प्रशान्तकलुषा SRtp_26c मध्ये आत्मा सदा तिष्ठेत् KubjT_12.58a मध्ये ओंकारमध्यगम् KubjT_9.79b मध्ये कल्पद्रुमं ध्यायेद् ToT_4.17c मध्ये किञ्चिन् न विद्यते KubjT_13.80d मध्ये गर्भोदमण्डले KubjT_21.86b मध्ये चित्तं समादाय KubjT_12.60a मध्ये छिद्रसमन्वितम् SUp_6.149d मध्ये छिद्रं चन्द्रमसि KubjT_23.21a मध्ये ज्ञेयं हिरण्मयम् SvaT_10.231d मध्ये तमस्तु विज्ञेयं SvaT_7.151a मध्ये तमो विजानीयाद् SvaT_2.66a मध्ये तस्य यदा छिद्रं KubjT_19.83c मध्ये तु कलशं स्थाप्य KubjT_22.58c मध्ये तु कलशं स्थाप्य KubjT_22.58c मध्ये तु भुवनस्यास्य SvaT_10.790a मध्ये तु मण्डलं दिव्यं SvaT_10.875c मध्ये तु विषुवत्प्रोक्तं Stk_11.5c मध्ये देवः सदाशिवः KubjT_11.102b मध्ये नाभिर् इति प्रोक्तस् KubjT_12.59a मध्येनोत्तरतो वहेत् SvaT_7.163d मध्ये पञ्चदशोक्ता यास् SvaT_7.62c मध्ये पद्मं प्रतिष्ठाप्यम् Stk_7.3c मध्ये पद्मं समालिख्य SvaT_9.15e मध्ये पीठेशकल्पना SvaT_5.39d मध्ये प्रवर्तते नित् यम् KubjT_6.101c मध्ये मध्यपुटस्पर्शी SvaT_7.198a मध्ये मनोन्मनीं देवीं SvaT_2.71a मध्ये मनोवती नाम MrgT_1,13.57c मध्ये यकारलोपस्य KubjT_23.153a मध्ये या संव्यवस्थिता SvaT_4.321b मध्ये रुद्रशिवौ प्रोक्तौ SvaT_7.152a मध्ये लिङ्गस्य लक्षयेत् KubjT_20.50b मध्ये वर्गान्तपिण्डस् तु VT_388a मध्ये विद्यापदं ददेत् KubjT_5.77d मध्ये शक्त्यात्मिका स्मृता SvaT_7.20b मध्ये शङ्कुं प्ररोप्य तम् SvaT_5.29b मध्ये सन्ध्या भवेत् सदा SvaT_11.223d मध्ये सम्पूजयेद्देवं SvaT_5.37c मध्ये सम्पूज्य ब्रह्माणं SvaT_2.28c मध्ये सूत्रं निधाप्य तत् SvaT_5.24d मध्ये सूर्यसहस्राभां SvaT_2.72a मध्ये स्रोतोवहा यथा SvaT_10.714d मध्वसंधानहेतुतः SvaT_4.94d मध्वसंधौ तु होमयेत् SvaT_4.94b मननत्राणधर्मिणः KubjT_4.16b मननत्राणधर्मिणी SRtp_269d मननं चावलोकनम् SvaT_7.211d मननात् सर्वभावानां SRtp_269a मनश्च कथितं ह्येतद् SvaT_12.32a मनश्चिन्तयते यानि SvaT_12.163c मनश्चेन्द्रियगोचरात् SvaT_7.297d मनश् चोन्मनकारिकाः KubjT_14.80d मनश्चोर्ध्वं न जायते SvaT_10.1256d मनसा चिन्तितं कामं VT_224a मनसा चिन्तितावाप्तिः SvaT_7.320c मनसा तत् स्मरेन् नित्यं गोर्स्(2)_88c मनसा तु मनस्त्यक्त्वा SvaT_4.387c मनसा परमेश्वर BhStc_37b मनसा पूजयेत् तस्था KubjT_9.7a मनसा पूजयेन् नित्यं VT_113a मनसा बुद्धिकर्माक्षैस् SvaT_2.42a मनसा मनसि च्छिन्ने Stk_8.33a मनसा मारुता हता गोर्स्(1)_31b मनसा मारुता हता गोर्स्(2)_49 (=1|31)b मनसा स्मृतमात्रेण KubjT_8.75c मनसि ग्रथिताः पाशाः Stk_8.31c मनसीन्दुं तथैव च SvaT_12.96b मनसैव प्रकल्पितैः SvaT_2.54d मनसो न तथेतरः MrgT_4.29b मनसो निश्चलत्वेन गोर्स्(1)_68c मनस्कत्वेन या स्थितिः BhStc_15d मनस्तत्पारिशेष्यतः MrgT_1,12.10d मनस्तत्र न कारयेत् SvaT_5.83b मनस्तन्तुवितानितम् Stk_8.32b मनस् त्वं व्योम त्वं मरुद् असि मरुत्सारथिर् असि Saul_35a मनः कूपं समुद्दिष्टं KubjT_25.67c मनःकोष्ठगतः प्रभुः KubjT_25.71d मनः पवनगामिनः SvaT_10.446d मनः पुर्यष्टकांशं तु SvaT_4.205a मनःप्रीतिर् मनेश्वरी KubjT_14.79d मनः शब्दादिविषये MrgT_1,12.7c मनः शिलाभङ्गनिभैर् SvaT_10.953a मनःशिलां हरीतालं SUp_6.65c मनः षोडशकं स्मृतम् SvaT_10.1094d मनः संकल्प उच्यते SvaT_4.394b मनःसंज्ञां नमस्तथा SvaT_4.205d मनः सारथि चोदितः SvaT_12.142d मनातीतो भवेद् देवि KubjT_6.21a म नितम्बं महाकाली KubjT_17.106c मनीशानां पिशाचवत् KubjT_15.34d मनुजानां सुखावहः SvaT_10.426b मनुजानिव वारणः SvaT_10.460d मनुश्चेति प्रकीर्तितः SvaT_10.1080d मनुष्यस्य प्रियंवदे ToT_7.22d मनुष्याणां तु भक्तानां SvaT_10.1004c मनुष्याणां हिताय च SvaT_10.1027b मनुष्यांश्च विशोधयेत् SvaT_10.384b मनुसाहस्रिकी परा MrgT_1,13.44d मनुस्वरविभूषितम् ToT_5.2d मनुः सप्ताक्षरः परः ToT_9.37b मनोजनपदाकीर्णम् KubjT_15.62a मनोजवा मनोऽध्यक्षा KubjT_14.79a मनोजं नाम भुवनं SvaT_10.961a मनोदेवार्थसद्भावे MrgT_1,11.10c मनो धर्मे नियोजयेत् SvaT_10.69b मनो न चलते तस्य SvaT_4.312c मनोनुगस्तथोष्णश्च SvaT_10.309a मनोऽनुगा च सुकृता KubjT_25.173a मनोन्मनी कला ह्येता SvaT_1.58a मनोन्मनी मनःक्षोभा KubjT_21.87a मनोन्मनेन समनं KubjT_11.75a मनोन्मनो महाधीरः SvaT_10.1114a मनोन्मन्यादिसम्भवा KubjT_14.78d मनोन्मन्या समायुक्ता KubjT_14.80a मनोन्मन्योर्ध्वसंस्थितम् KubjT_11.73d मनो ऽपि भ्रूमध्ये सकलम् अपि भित्त्वा कुलपथं Saul_9c मनो ऽप्यन्यत्र निक्षिप्तं SvaT_7.58a मनो ऽप्यन्यत्र निक्षिप्तं Stk_23.15c मनो बिन्दुं शिवे त्यक्त्वा Stk_17.6e मनो बुद्धिर् अहंकारो VT_243a मनो बुद्धिस् तथा गर्वः KubjT_10.79a मनोबुद्ध्यादिनिर्मुक्तं SvaT_11.192a मनोभवशरायास SvaT_10.542c मनो यस्य वशे स्थितम् SvaT_10.71d मनोरथगतो ऽपि वा BhStc_96b मनोरथफलप्रदम् BhStc_120b मनोरथः स्थितो यस्य BhStc_105c मनोरम्यम् अनोपमम् KubjT_2.27b मनोरसाधिपत्यस्था KubjT_15.63c मनो ऽवस्थाविनिर्मुक्तं Dka_40c मनोवाक्कायिकं सदा SvaT_11.108b मनोवाक्तनुचेष्टया MrgT_1,10.28d मनोवायुसमीरितैः SvaT_10.479d मनोविज्ञानवैकल्यात् SvaT_4.215a मनोवृत्त्या मनश्च्छिदा Stk_8.32d मनोवेगः प्रजायते KubjT_12.45b मनोवेगा च चञ्चला KubjT_21.92b मनोऽहङ्कारबुद्धयः SRtp_99b मनोहरा रूपिणी देवी KubjT_21.21a मनोहंकारनिग्रहः SvaT_10.64b मनोहंकारबुद्ध्याख्यं SvaT_11.133a मनोहारी मनोह्लादी KubjT_14.79c मन्तव्यम् अन्वयान्वितैः KubjT_25.194b मन्तव्यं चोपपत्तिभिः SRtp_9b मन्तव्यं परमं तत्त्वं SvaT_3.48a मन्तव्यं साधकेन्द्रेण KubjT_25.121a मन्तास्तस्य न सिद्ध्यन्ति SvaT_1.27a मन्त्र आत्मा तथा नाडी SvaT_4.303a मन्त्रकरणक्रियायोगाद् SvaT_4.400c मन्त्रकल्पाक्षसूत्रं च SvaT_4.498a मन्त्रकोटिशतैर् अपि KubjT_9.28b मन्त्रकोटिशतैर् अपि KubjT_9.83b मन्त्रगर्भं वरानने SvaT_10.1214b मन्त्रगर्भा महादेवी KubjT_22.17c मन्त्रगर्भोदरस्थाय CakBhst_3c मन्त्रग्रहव्रतं च यत् SvaT_7.104d मन्त्रग्रामं सुजाज्वलम् SvaT_3.142b मन्त्रचैतन्यकारणम् ToT_2.23d मन्त्रचैतन्यबृंहणम् KubjT_21.3b मन्त्रचैतन्ययोगेन KubjT_21.3c मन्त्रच्छिद्रसमन्वितम् KubjT_16.1d मन्त्रतत्त्वकलात्मकम् KubjT_15.44d मन्त्रतन्त्रक्रियायोगम् KubjT_3.123c मन्त्रतन्त्रक्रियायोगाः KubjT_1.41c मन्त्रतन्त्रं चराचरम् Stk_13.15b मन्त्रतन्त्रं त्वया प्रोक्तं Stk_1.1c मन्त्रतन्त्रेण योगेन KubjT_3.39a मन्त्रतन्त्रैस् त्वया देव KubjT_11.1a मन्त्रतर्पणकं कृत्वा SvaT_4.476c मन्त्रदेहा महेश्वरी KubjT_17.81d मन्त्रद्रव्यक्रियायोगाद् SvaT_10.376c मन्त्रध्यानतपोपायैश् KubjT_3.79a मन्त्रध्यानं समाचरेत् ToT_4.37b मन्त्रन्यासे कृते देवि KubjT_5.116c मन्त्रन्यासे कृते ह्य् आत्मा KubjT_5.117c मन्त्रन्यासो यथापूर्वम् SvaT_3.138c मन्त्रमन्त्रेश्वरेश्वरैः MrgT_1,1.27b मन्त्रमायात्मकं महत् KubjT_7.16d मन्त्रमाराधयेत्तु यः SvaT_7.132d मन्त्रमार्गेण देवेश ToT_3.8c मन्त्रमार्गेण पार्वति ToT_7.18d मन्त्रमुच्चारयेत्तावद् SvaT_4.319c मन्त्रमुच्चारयेद्देवि SvaT_5.69c मन्त्रमुच्चारयेद्बुधः SvaT_6.36b मन्त्रमुद्रागणो ह्य् अत्र KubjT_7.13a मन्त्रमुद्राध्वद्रव्याणां SvaT_4.82a मन्त्रमूर्तिकुलेशानम् KubjT_13.33c मन्त्रमूर्तिमधिष्ठितम् SvaT_3.53d मन्त्रमूर्तिं सदाशिवम् Stk_1.11d मन्त्रम् एतत् सुरार्चितम् KubjT_20.40b मन्त्रमेवं जपेत् सदा SvaT_6.52b मन्त्रम् एवं समुद्दिष्तं VT_370c मन्त्रयामो ऽम्बिकापते BhStc_4b मन्त्रयित्वाश्नतः सदा SvaT_9.93b मन्त्रयुक्तेन तत् प्रिये KubjT_13.85b मन्त्रयोगक्रियाचार्या SvaT_10.508c मन्त्रयोगात्मिका दिव्यां SvaT_10.705a मन्त्रयोनिर्महामाया SRtp_166c मन्त्रयोनिः परा माया SRtp_157c मन्त्रराजद्वितीयकम् ToT_3.25d मन्त्रराजप्रब्भावतः SvaT_9.45d मन्त्रराजम् अनुस्मरेत् KubjT_8.51d मन्त्रराजमिमं प्रिये ToT_3.24b मन्त्रराजः समाख्यातः SvaT_1.43c मन्त्रराजेति कथ्यते KubjT_9.26d मन्त्रराजेश्वरेश्वरः SvaT_6.94d मन्त्ररूपा भवन्ति वै SvaT_11.62b मन्त्ररूपाश्च विज्ञेया SvaT_6.43a मन्त्ररूपा हि तच्छक्तिर् SRtp_269c मन्त्रवर्णपदात्मकाः SvaT_4.96b मन्त्रविदर्भितमेतज्जपशतयुक्तं सुतापितं रात्रौ SvaT_13.16/b मन्त्रविद्याङ्गसम्भूताः KubjT_14.86c मन्त्रविद्या पदः पुरा KubjT_16.34d मन्त्रशक्तिभिरुग्राभिः SvaT_4.450a मन्त्रशक्त्या विपच्यन्ते SvaT_4.115a मन्त्रसन्धानकं कुर्यान् SvaT_3.83a मन्त्रसन्धानकं कृत्वा SvaT_3.60c मन्त्रसन्धानकं पूर्वं SvaT_3.95c मन्त्रसन्धानकं प्राग्वन् SvaT_3.49c मन्त्रसन्धानपूर्वकम् SvaT_3.47d मन्त्रसन्धानमेतद्धि SvaT_3.20a मन्त्रसन्नद्धदेहस् तु KubjT_8.78a मन्त्रसंकरपुष्पाणि SvaT_2.172c मन्त्रसंधानमेव च SvaT_4.58d मन्त्रसंधानसंयुतम् SvaT_4.460b मन्त्रसंस्मरणाच् छुचिः KubjT_8.79b मन्त्रसाधनसंसिद्धेः MrgT_3.28c मन्त्रसामर्थ्यम् आश्रिताः BhStc_20b मन्त्रसारं वरारोहे KubjT_22.14a मन्त्रसिद्धिकरी देवी KubjT_17.29a मन्त्रसिद्धिं हरेत् क्षुद्र SvaT_1.22c मन्त्रसिद्धेन वा देवि SvaT_5.88a मन्त्रसिद्ध्यर्थमात्मनः SvaT_7.105b मन्त्रसिंहासनस्थेन SvaT_8.29a मन्त्रस्तत्पुरुषाह्वयः SRtp_113d मन्त्रस्थं हेयलक्षणम् SvaT_4.432d मन्त्रस्थापितलिङ्गानि KubjT_20.36a मन्त्रस्नानं परं स्मृतम् SUp_5.33d मन्त्रस्याप्यायनं स्मृतम् VT_367b मन्त्रस्यार्घ्यं च दापयेत् Stk_16.8b मन्त्रं गृह्णाति पार्वति ToT_6.44d मन्त्रं चैव तथात्मानम् KubjT_7.83a मन्त्रं ज्ञानेन संजपेत् ToT_2.16b मन्त्रं तु प्रजपेत् सुधीः ToT_3.6b मन्त्रं त्र्यक्षरम् उत्तमम् KubjT_8.76b मन्त्रं परमगोपनम् ToT_3.21d मन्त्रं परमगोपनम् ToT_5.6d मन्त्रं परमगोपनम् ToT_6.1b मन्त्रं फड्द्वितयान्वितम् SvaT_9.71d मन्त्रं बिन्दुमतीतं तु SvaT_7.293c मन्त्रं भूर्जे समालिखेत् KubjT_9.51b मन्त्रं मनसि तच्छक्तौ CakBhst_30a मन्त्रं हृदि निवेशयेत् SvaT_4.501b मन्त्रा एकादशा ज्ञेया SvaT_4.200a मन्त्रा एवं स्थिताः प्राणे SvaT_4.257a मन्त्राकाशे परापरः KubjT_25.26b मन्त्राक्षरं तु विश्लेष्य SvaT_8.20a मन्त्राख्यं तु महाज्ञानम् SvaT_11.45a मन्त्राख्ये ये प्रकीर्तिताः SvaT_4.89d मन्त्राचारविलुप्तो ऽपि KubjT_22.50a मन्त्राचारविलुप्तो ऽपि KubjT_22.50a मन्त्राणाम् अमितौजसाम् KubjT_4.65d मन्त्राणाम् अमितौजसाम् KubjT_4.107b मन्त्राणाममितौजसाम् Stk_22.10b मन्त्राणां च शिवस्य च SvaT_4.228b मन्त्राणां तर्पणं कृत्वा SvaT_2.16a मन्त्राणां तर्पणार्थं च SvaT_6.96c मन्त्राणां दीपकं देवि KubjT_5.41a मन्त्राणां दीपनं कुर्याद् SvaT_3.157c मन्त्राणां दीपनं स्मृतम् SvaT_3.159d मन्त्राणां निर्णयं प्रति KubjT_4.2b मन्त्राणां निर्णयं स्फुटम् KubjT_4.30b मन्त्राणां परिकल्पयेत् SvaT_2.173b मन्त्राणां परिकीर्तितम् KubjT_25.0*7d मन्त्राणां बोधनी परा KubjT_25.138b मन्त्राणां मन्त्रवादिनाम् VT_371d मन्त्राणां मन्त्रविज् जपेत् VT_366d मन्त्राणां या व्यवस्थिताः SvaT_10.1148d मन्त्राणां षड्विधा गतिः KubjT_4.40b मन्त्राणां साधने हिता KubjT_10.70d मन्त्रात्मनि स्थिताः सर्वे SvaT_6.45a मन्त्रात्मा तु तदुच्यते SvaT_4.320b मन्त्राध्वनि नदाम्य् अन्तः CakBhst_33c मन्त्राध्वानगता योगी KubjT_15.71c मन्त्राध्वानं निबोध मे SvaT_4.253d मन्त्राध्वा व्यापकस्तेषां SRtp_88a मन्त्राध्वा-s-तु विभूषिता KubjT_15.69d मन्त्रान्ते नादगोचरे KubjT_5.93b मन्त्रान्ते वीरनायिके KubjT_4.42d मन्त्रान् पार्श्वव्यवस्थितान् SvaT_4.525b मन्त्रान् सन्दीप्य योजयेत् SvaT_3.161b मन्त्रान्संशोधयेत्पश्चात् SvaT_4.229a मन्त्रा मन्थनवज्ज्ञेया SvaT_10.370a मन्त्रा यस्माद् विनिर्गताः KubjT_9.78d मन्त्राराधनतत्परः SvaT_4.84b मन्त्राराधनवर्जिता SvaT_4.144b मन्त्राराधनशीलश् च KubjT_22.64c मन्त्रावजातहृदयौ SRtp_94c मन्त्रावसाने विन्यस्तं SvaT_6.76a मन्त्रा विद्याश्च नामतः SRtp_24d मन्त्रावेशस्य चिह्नेदं KubjT_10.87c मन्त्रावेश[ ü ] सरौद्रजम् KubjT_10.99b मन्त्राश् चैव न संशयः KubjT_25.34d मन्त्राश्चैवमधः स्थिताः MrgT_1,4.5d मन्त्रास्तस्यासने स्थिताः SvaT_10.1153d मन्त्रास्तं नाधितिष्ठन्ति MrgT_3.80c मन्त्रांशकः स्मृतश्चान्यस् त्व् SvaT_8.2a मन्त्रांशं गणयित्वा तु SvaT_8.18a मन्त्रांश्च दशभागेन SvaT_3.197c मन्त्रांश्च परमे ऽध्वनि MrgT_1,1.24d मन्त्रांश्चैव समासेन SvaT_1.9a मन्त्राः करणभूतास्तु SvaT_3.160a मन्त्राः कालानुरूपेण SvaT_7.106c मन्त्राः सिद्धा भवन्ति हि ToT_6.2d मन्त्राः स्थूलेषु संस्थिताः MrgT_1,13.197f मन्त्रिकादशिका या तु SvaT_4.254a मन्त्रिणः साध्यमन्त्रेण MrgT_3.6c मन्त्रिश्च मन्त्रसिद्धिस्तु SvaT_4.273a मन्त्री कुर्वीत यत्नेन VT_380c मन्त्री त्वत्तः कुतो ऽपरः BhStc_84b मन्त्री मन्त्रं तु योगवित् VT_372d मन्त्री यत्नेन निश्चयात् VT_374b मन्त्री योगं विजानाति SvaT_7.144a मन्त्री लक्षद्वयेन तु VT_187d मन्त्री साधयते क्षणात् VT_150d मन्त्री सानुचरश्चरेत् MrgT_3.127d मन्त्रे ज्ञेयो द्वितीयकः SvaT_4.297b मन्त्रेण छादितं नाम KubjT_9.52c मन्त्रेण मरुदात्मना SUp_5.34d मन्त्रेण सह जायते SvaT_7.133b मन्त्रेणाचमनं कार्यं ToT_3.57c मन्त्रेणाचमनं कृत्वा ToT_4.2c मन्त्रेणाचमनं कृत्वा ToT_4.3c मन्त्रेणाष्टशतं जपेत् SvaT_6.84b मन्त्रेणाष्टशतेनैव SvaT_3.107a मन्त्रेदं पारमेश्वरम् KubjT_8.15b मन्त्रेशेशचिदाविष्ट- MrgT_1,13.158a मन्त्रेश्वराणामूर्ध्वाध्व- MrgT_1,1.25c मन्त्रैर्दिव्यान् विशोध्यैवं SvaT_3.7a मन्त्रैश्च विधिचोदितैः SvaT_4.131b मन्त्रैस् तु नवभिः क्रमात् SUp_2.26b मन्त्रैः कवलनं ध्रुवम् SvaT_4.152b मन्त्रैः सर्वैः सकृद्भस्म Stk_4.1c मन्त्रैः सर्वैः सकृद्वत्स Stk_3.6c मन्त्रोच्चरवोलोमेन SvaT_4.214a मन्त्रो ज्ञेयस् तु निष्कलः KubjT_4.62d मन्त्रो ज्ञेयस् तु सुव्रते KubjT_4.61d मन्त्रोद्धारस्त्वयं शुभः Stk_1.14d मन्त्रोद्धारं वरानने/ KubjT_4.75b मन्त्रो भावैर् द्विभिर् युतः KubjT_4.60b मन्त्रो ऽयं द्व्यक्षरः परः SUp_1.20d मन्त्रो वै ज्ञानशक्तिश्च SvaT_4.357c मन्त्रो ऽसि मन्त्रणीयो ऽसि BhStc_84a मन्त्रौ द्वावेव विज्ञेयौ SvaT_4.103c मन्त्रौ द्वौ षड्विधाध्वानं SvaT_4.173a मन्त्रौ द्वौ षड्विधो ऽध्वैवं SvaT_4.184c मन्त्रौ वक्त्रतनुच्छदौ SRtp_110d मन्त्र्यादिषु न वार्यते MrgT_3.65d मन्थकस्त्विह देवेशि SvaT_10.369a मन्थकस्य वशात्स्फुटम् SvaT_10.366b मन्थकस्य वशाद्देवि SvaT_10.368c मन्थानस्थो भवेत् तद KubjT_3.30d मन्थाने योजितो भद्रे KubjT_24.144a मन्दचारे सुषुम्नायां SvaT_7.199c मन्दतारयुतेन तु KubjT_24.162d मन्दत्वं सम्प्रवर्तते KubjT_12.13b मन्दबुद्धिविमुक्त्यर्थं SUp_1.4c मन्दबुद्ध्याल्पचेतसा KubjT_6.3b मन्दरस्तु महादेवि SvaT_10.182c मन्दरे ऽथ कदम्बं स्यान् SvaT_10.189a मन्दलो दर्दुरो ध्वनिः SvaT_12.19b मन्दवायुसमायुक्तं ToT_4.19c मन्दं परिहरन् कर्म SUp_7.124a मन्दं मन्दं पिबेद् वायुं गोर्स्(1)_51a मन्दं मन्दं प्रवर्तते KubjT_3.90b मन्दं मन्दं वियोजयेत् गोर्स्(1)_51b मन्दे ऽग्नौ जठरे ऽनलम् MrgT_4.41b मन्नेत्रेभ्यो ऽस्रवत्तोयं SvaT_10.175a मन्मथं पश्चिमे भागे SvaT_2.118c मन्मथः कथितो ह्येष SvaT_1.81c मन्मथेन युतं कृत्वा SvaT_9.68c मन्ये न्यस्तपदः सो ऽपि BhStc_105a मन्ये वन्ध्यात्मजानुजः BhStc_104d मन्वन्तरव्यवस्थया SvaT_11.232d मन्वन्तरसकल्पकम् KubjT_23.9d मन्वन्तराणि तावन्ति SUp_2.21a मन्वन्तरादिकाष्ठादौ KubjT_23.4c मन्वन्तरे मन्वन्तरे SvaT_10.730a मन्वन्तरे व्यतिक्रान्ते SvaT_11.223a ममतामन्दुरात्यागा- CakBhst_38a मम तुल्यः कुजाम्बिके KubjT_3.105b मम तुल्यास् तु कुर्वन्ति KubjT_20.55c मम त्वय्य् एव यः स्थितः BhStc_47b ममत्ववशवर्तिनाम् SvaT_12.39d ममत्वेनैव संमूढो SvaT_12.82c मम नेत्राद्विनिष्क्रान्ता SvaT_10.482a ममनेत्रोदकं चैव SvaT_10.174a मम पत्नी पुरा हि सा SvaT_10.173d मम पादाग्रतः स्थितः KubjT_24.146d मम वीर्यप्रसूतास् ते KubjT_3.93a मम वै मस्तकाच्च्युता SvaT_10.484b मम हत्यां करोति सः ToT_5.9d मम हानिः कुजाम्बिके KubjT_2.9d मम हृदयनिःसृतः KubjT_22.9b ममाग्रे विविधं कृतम् KubjT_2.89d ममाग्रे शोकवाहिनी KubjT_2.88b ममाङ्गसम्भवैर् बीजैस् KubjT_1.75c ममाज्ञाङ्गसमुद्भवाः KubjT_3.100b ममापि गोपितं देवि VT_312c ममापि च पुरा दीक्षा SvaT_8.35c ममापि देवि दुष्प्रेक्ष्यं KubjT_11.62a ममाप्य् एतौ मातः शिरसि दयया धेहि चरणौ Saul_84b ममांशं तं विजानीयाः SvaT_10.130a ममेच्छा तु पुनः प्रिये KubjT_12.73d ममेति द्व्यक्षरं मृत्युस् SUp_7.115c ममेति न ममेति च SUp_7.114b ममेति बध्यते जन्तुर् SUp_7.114c मयम् एकं यद् अव्ययम् BhStc_89b मया उत्पादिता प्रिये KubjT_1.74b मया तव उदाहृताः VT_291d मया त वरवर्णिनि SvaT_11.136d मया ते परिकीर्तितम् SvaT_10.852b मया ते परिकीर्तितः SvaT_7.41d मया ते वरवर्णिनि SvaT_7.203d मया ते समुदाहृता KubjT_6.22d मया दत्तां स्वकां तनुम् KubjT_23.142d मयानेकविधानतः KubjT_3.85b मयापि तव देवेशि SvaT_8.36c मयापि त्ववतारिताः SvaT_10.1028b मयापि धारिता ह्य् एषा KubjT_9.70c मया प्रोक्तः समासतः Stk_11.19f मया वक्तुं न शक्यते ToT_8.8b मया सार्धं वरानने SvaT_10.992b मयूखास् तेषाम् अप्य् उपरि तव पादाम्बुजयुगम् Saul_14d मयूखैरिव भास्करः SvaT_10.648d मयूखैरिव भास्करः SvaT_10.658b मयूखैरिव भास्करः SvaT_10.750b मयूरकोकिलारावान् SvaT_10.749a मयूरग्रीवसदृशं VT_351a मयूरपित्तसंयुक्तं SvaT_9.106c मयूरशवरोहणम् SvaT_4.17b मयूरशिखया युता SvaT_6.65d मयैवमनुकुर्वता SRtp_322d मरकतस्तम्भसोपाना SvaT_10.540a मरणं तस्य देवेशि SvaT_7.187c मरणं तस्य निष्क्रान्तिस् गोर्स्(2)_91 (=HYP 2.3)c मरणं तु समादिशेत् SvaT_7.201b मरिचाढेन कुर्वीत SUp_6.73a मरीचि-जल-सन्निभम् गोर्स्(1)_87b मरीचिनिचयात्मिका SRtp_182d मरीचिनिचयेन च SRtp_5b मरीच्यादिमुनिव्रजः MrgT_1,13.115d मरुत्प्राणात्मसंस्थिताः SvaT_7.22b मरुदेशसमन्वितम् KubjT_21.13b मरुदेशाधिपो महान् KubjT_21.95b मरुन्मात्र्यो ऽष्ट कीर्तिताः KubjT_15.20d मर्कटादपि चञ्चलम् Dka_27b मर्त्यजान् खेचरान् यक्षान् KubjT_13.17c मर्त्यलोकम् उपागतम् KubjT_3.91b मर्त्यलोकम् उपागताः KubjT_14.51b मर्त्यलोकं विसर्जय SvaT_10.179b मर्त्यलोकं समासाद्य KubjT_3.58a मर्त्यलोकादितः कृत्वा KubjT_13.19c मर्त्यलोके ऽथवा पतिः KubjT_7.88b मर्त्यं चैवाष्टकान्वितम् KubjT_18.69d मर्त्यानां हितकाम्यया SvaT_10.178d मर्दयेद् दारिकाननाम् KubjT_10.15d मर्म-m-एकैकभेदिनि KubjT_24.118d मलकर्मकलाद्यैस्तु SvaT_10.372c मलकर्मकलाद्यैस्तु SvaT_11.89a मलकर्मकलान्विताः SvaT_11.62d मलकर्मकलाविद्धं SvaT_11.187c मलकायप्रपूर्णस्य KubjT_3.90a मलकार्यं प्रकीर्तितम् SvaT_4.127b मलतैलाक्तसंसार- BhStc_113a मलत्रयविवर्जितम् CakBhst_26b मलधर्मैकयुक्तात्मा SvaT_11.88a मलनिद्राविमूढात्मा SvaT_11.93c मलप्रध्वस्तचैतन्यं SvaT_2.39c मलयं शङ्खसंज्ञकम् SvaT_10.258b मलये भूधरोत्तमे SvaT_10.262b मलयो नाम पर्वतः SvaT_10.259b मलसंक्षालनक्षमाः BhStc_76b मलस्नानं पुरा कृत्वा Stk_3.2a मलस्नानं प्रकर्तव्यं SvaT_2.17c मलस्नानं भवेदेवं SvaT_2.7a मलस्य साधिकारस्य MrgT_1,7.22c मलस्याणोरनुग्रहम् MrgT_1,7.15b मलः कर्म च माया च SRtp_174a मलः कर्म निमित्तं तु SvaT_3.176a मलाङ्गी शिशुनाशनी KubjT_21.83b मलाः कर्म च संस्थिताः SvaT_4.104d मलीमसमपि स्पृहन् MrgT_1,10.12b मलीमसो ऽथ शुक्लो वा KubjT_25.32c मलो ज्ञेयस्तु कालिका SvaT_10.376b मलोपरुद्धदृक्शक्तेर् SRtp_233c म-ष-मध्यगतं गृह्य KubjT_4.98a म-ष-मध्यगतं गृह्य KubjT_7.59c मसूरमात्रम् अपि यः SUp_6.99a मस्करी पूरणः कृत्स्नः SvaT_10.1074c मस्कर्यादिभदन्तान्ता SvaT_10.1077c मस्तकन्यस्तगङ्गाय BhStc_91c मस्तकान्तं विचिन्तयेत् KubjT_7.107b मस्तके तु व्यवस्थितम् SvaT_10.189b मस्तके मणिवद् बिम्बं गोर्स्(2)_19 (=1|12)c मस्तके मणिवद् भिन्नं गोर्स्(1)_12c मस्तके संव्यवस्थितम् KubjT_11.90d महतः कुलवृक्षस्य KubjT_16.65a महतः पातकाद् अपि SUp_6.221d महता ज्ञानसङ्घेन SUp_6.188a महतार्तिनिकृन्तनीम् KubjT_22.43d महतीयम् अहो माया BhStc_44a महत्तमश्च क्रियते MrgT_1,13.171a महत् पीठं तवाध्वरम् KubjT_2.90b महत्य् अम्भसि होमयेत् SUp_4.63b महत्स्व् अप्य् अर्थकृच्छ्रेषु BhStc_65a महदन्यायसम्प्राप्तो KubjT_3.115c महद्भिः पातकैर् द्रुतम् SUp_7.99d महद्भिः पुरुषैर्व्याप्तः SvaT_10.1225a महद्वारप्रदेशे तु SvaT_3.4c महर्द्विकोटिर्यत्रास्ते MrgT_1,13.115c महर्लोकं तु गोलकम् KubjT_14.20d महर्लोकोपरिष्टात्तु SvaT_10.518c महर्लोको वरानने SvaT_10.517b महल्लो रक्षको ज्ञेयश् SvaT_15.20a महवीतो बहिर्नृपः SvaT_10.324b महाकर्णसमन्विताम् KubjT_22.46b महाकर्णसमन्विताम् KubjT_22.46b महाकल्पस्य पर्यन्ते SvaT_11.264a महाकल्पः स उच्यते SvaT_11.252d महाकल्पे चतुर्थे तु KubjT_20.8a महाकाया महोरस्कास् SvaT_10.567c महाकायोमहाभुजः SvaT_10.528b महाकाल मुखाग्रतः KubjT_13.7d महाकालश् च वालाख्यो KubjT_10.126c महाकालश्च संवर्तो SvaT_10.1084c महाकालसमोपेतां KubjT_22.27c महाकालस्तथैकाम्रम् SvaT_10.248c महाकालं च दक्षिणे SvaT_2.25b महाकालं ततः पुनः KubjT_18.13d महाकालं तु केवलम् KubjT_18.11d महाकालं तृतीयकम् KubjT_13.69b महाकालं दक्षिणाया ToT_1.3c महाकालं पुनः पश्चाद् KubjT_18.15a महाकालं पूजयित्वा ToT_3.76a महाकालं प्रपूजयेत् ToT_3.66d महाकालं मध्यमं च SvaT_10.872c महाकालः प्रभाषते SUp_1.4d महाकालाद् अवाप्तवान् SUp_7.131b महाकालादिभिर् गणैः VT_d महाकालीति चाष्टधा ToT_3.19d महाकाली तु केवला KubjT_24.46b महाकाली तु कोपस्था KubjT_20.63c महाकाली नितम्बगा KubjT_24.23b महाकाली सुभीषणा KubjT_21.27b महाकालीस्वरूपेण KubjT_24.40c महाकालेन वै सार्धं ToT_1.4a महाकालैकवीरश् च KubjT_2.44c महाकालो मकारस् तु KubjT_24.6c महाकालोर्ध्वतः स्थितः KubjT_12.82d महाकाल्या समाहितम् KubjT_24.41d महाकुण्डलिनी तत्र ToT_7.30c महाकुण्डलिनी नित्ये KubjT_24.115c महाकृत्या सुदारुणा KubjT_10.24b महाक्रोधश्च दुर्जयः SvaT_10.977d महाक्रोधसमुद्भवा KubjT_22.6d महाक्रोधसमोपेतां KubjT_22.45a महाक्रोधस्य भैरवि KubjT_22.13d महाक्षोभम् अवाप्नुयुः ToT_1.5d महाग्रन्थिपदे स्थिता KubjT_19.17b महाग्रासी कृतान्तिका KubjT_21.63b महाग्राहस्तथा नक्रो SvaT_10.51c महाघण्टसमोपेतां KubjT_22.23c महाघण्टा सुघण्टिका KubjT_21.29b महाघोषातिघोषिका KubjT_21.28d महाचक्रप्रमाणकैः SvaT_10.480d महाच्छत्त्रं महाध्वजम् SUp_6.138b महाजङ्घसमन्विताम् KubjT_22.33b महाजनाकुलं दूर- MrgT_3.95c महाजिह्वस् तु विक्रमः KubjT_21.16d महाज्योतिः प्रतापवान् SvaT_10.1119b महाज्वाला तथैव च KubjT_21.94b महाज्वालार्चिवर्तुलम् KubjT_22.5b महाज्वालालिसन्दीप्तं KubjT_2.50c महाज्वालावती प्रभा KubjT_21.39d महाज्वालावलीटोपं KubjT_2.51a महाज्वालां विनिक्षिपेत् SvaT_11.234b महातनुरुदाहृता SvaT_10.996b महातन्त्रं जगत्पतिः MrgT_1,2.2b महातन्त्रार्थपादपः MrgT_3.49d महातलं च पातालं ToT_2.8c महातलं च सुतलं SvaT_10.96c महातलं रसाङ्कं च MrgT_1,13.28a महात्रिपुरसुन्दर्या ToT_1.7c महादर्पवशाद् भ्रष्टा KubjT_3.11a महादंष्ट्रस् तु विख्यातः KubjT_21.60c महादंष्ट्रातिरौरवा KubjT_21.102b महादाननिवेदने SUp_6.34b महादिव्यो दधीचिश् च KubjT_21.17c महादेव इति क्रमात् ToT_5.33d महादेवत्रयं स्थितम् SvaT_10.1118d महादेवसमुद्भवाः SvaT_10.444b महादेवसमो भवेत् ToT_10.12d महादेवस्तथेशानो SvaT_10.616a महादेवं च ईशानं ToT_5.24a महादेवं हित्वा तव सति सतीनाम् अचरमे Saul_97c महादेवाष्टकं विदुः SvaT_10.1043d महादेवाष्टके शिवाः SvaT_10.1045b महादेवेन चोदिताः SvaT_10.914d महादेवोग्र एव च SvaT_10.1032b महादेवो महातेजा SvaT_10.1044a महादेवो महातेजा SvaT_10.1119a महाधंष्ट्रः करालीशः KubjT_21.18a महाधीरा च मुक्तिदा ToT_2.4d महाधीरा च मुक्तिदा ToT_2.9d महाधीरा प्रतिष्ठिता ToT_2.9b महाध्वाङ्क्षो महानन्दी KubjT_21.18c महानदीं ततो गत्वा SvaT_13.42a महानन्दकरं वाक्यं KubjT_11.3a महानन्दपुरं तथा KubjT_18.92d महानन्दमहाविष्टा KubjT_17.19c महानन्दविधायिनि KubjT_1.44b महानन्दः षड् एवैते KubjT_2.61c महानन्दा शुभङ्करी KubjT_21.85b महानन्दा सुनन्दा च KubjT_2.77a महान् अपि न सिध्यति KubjT_9.29b महान् अस्मीति भावना BhStc_115b महानीलसरस्वती ToT_3.28b महान्तकल्पमध्यस्थाः KubjT_15.19c महान्तः पश्यन्तो दधति परमाह्लादलहरीम् Saul_21d महान्तारीति सा प्रोक्ता KubjT_19.18c महान्तारी तृतीयका KubjT_24.100d महान्तारी महद्भुता KubjT_17.51d महान्तारी महाबला KubjT_19.24b महान्तारी स एव हि KubjT_17.22b महान्ते रजकी उमे KubjT_25.162d महान्त्य् आयतनानि च SUp_2.21d महान्यश्च महत्तरः MrgT_1,13.170d महान्स्थूलो विभाव्यते SvaT_10.13d महापदानुगो ऽवीची MrgT_1,13.20a महापद्माटव्यां मृदितमलमायेन मनसा Saul_21c महापद्मोपविष्टस्य SvaT_10.161a महापरिवहो नाम SvaT_10.465c महापातकनाशनम् SvaT_2.81b महापातकनाशनम् Stk_21.2b महापातकनाशनः SvaT_1.86b महापातकनाशनः KubjT_8.90b महापातकसंयोगे MrgT_3.119c महापापैः सुदारुणैः KubjT_9.17b महापाशुपतोद्याने CakBhst_47a महापाशोः संविभागं SvaT_4.15c महापिशितधूपैस् तु KubjT_24.109a महापीठे मणिमये SvaT_10.985c महापीठेषु सुव्रते SvaT_10.22d महापीठोपरिस्थितम् KubjT_11.59b महापुण्यतमो भवेत् SvaT_7.74b महापुण्यफलोदया SvaT_10.249b महापुरचतुःषष्टि- MrgT_1,13.152c महापुरुषरूपाणि SvaT_10.691a महापुरुषवरस्त्रीणां VT_294c महापूजाविशेषैश् च SUp_6.153a महापूर्वांश् च काल्यादीन् ToT_4.36a महाप्रचण्डदण्डौघैः KubjT_11.68c महाप्रतिमलिङ्गानि SUp_2.21c महाप्रलय एवोक्तः SvaT_11.302a महाप्रेतवनं गत्वा SvaT_6.88a महाप्रेतसमोपेतां KubjT_22.26c महाप्रेतं न्यसेत्पश्चात् SvaT_2.81c महाबलपराक्रमः KubjT_21.95d महाबलपराक्रमः KubjT_21.114b महाबलपराक्रमाः SvaT_10.261d महाबलपराक्रमैः SvaT_10.105d महाबलमहाबाहु- MrgT_1,13.130a महाबलसमोपेतां KubjT_22.24c महाबिलाषमालोक्य SvaT_11.107c महाभद्र इति स्मृताः SvaT_10.315d महाभये समुत्पन्ने KubjT_10.26a महाभये समुत्पन्ने KubjT_22.54c महाभये समुत्पन्ने KubjT_22.54c महाभूतेषु पञ्चसु VT_44b महाभूतेषु पञ्चसु VT_301d महाभूतैः समावृतैः SvaT_11.86d महाभृगुर् जयो नाम KubjT_21.16c महाभैरवदेवस्य SvaT_9.2a महाभैरवधारिता KubjT_9.63b महाभैरवम् अब्रवीत् KubjT_22.14d महाभैरवरूपिणीम् SUp_6.119b महाभोगा च रौरवा KubjT_21.103d महाभोगातिभोगा च KubjT_21.96c महाभोगैः प्रमोदते SUp_6.30b महाभोगैः प्रमोदते SUp_6.36b महाभ्युदयकारिका SvaT_7.96d महामन्दाकिनी देवी SvaT_10.482c महामायाञ्जनातीतं SvaT_10.708a महामायानुषङ्गिणम् SRtp_176d महामायान्तकावधिम् KubjT_19.33d महामाया परापरा KubjT_22.17b महामाया बलोत्कटाः KubjT_21.44b महामाया भवेत् त्रेधा SRtp_155c महामायामयास्तथा SRtp_277b महामायार्णवं घोरं KubjT_19.18a महामायाविना योगी KubjT_19.34c महामायाविमोहिताः SvaT_6.9b महामाया समाक्रान्ता SRtp_274a महामायां ततः परम् ToT_9.36d महामायेति देशिकैः SRtp_71b महामाये विश्वं भ्रमयसि परब्रह्ममहिषि Saul_98d महामांसस्य विक्रयम् SvaT_4.15b महामुख्यै सहः शिरे KubjT_18.37च्द् महा-मुद्राभिधीयते गोर्स्(2)_58d महामुद्रां तु योऽभ्यसेत् गोर्स्(2)_62 (=HYP 3.17)d महामुद्रां नमो-मुद्राम् गोर्स्(1)_32a महामुद्रां नमो-मुद्राम् गोर्स्(2)_57 (=1|32)a महामुद्रेति विख्याता KubjT_8.16c महामेघेति विश्रुता SvaT_10.163b महामेरुसमोपेतां KubjT_22.43c महामोक्षप्रदं देवं ToT_1.17c महामोक्षप्रदं सदा ToT_6.9d महामोक्षप्रदा देवी ToT_6.11c महामोक्षप्रदायिनी ToT_2.24b महामोक्षप्रदायिनी ToT_3.27d महामोहतमो ऽन्धानां SvaT_10.682c महामोहविवर्जिताः SvaT_10.1062d महाम्भोधिविसारिणा SvaT_10.758d महायष्टिसमाश्रितम् SUp_6.146b महायानं तदुच्यते SvaT_7.273d महायानेन सुन्दरि KubjT_7.84b महायोगमयी देवी ToT_7.1a महायोगविलासा तु KubjT_6.44a महायोगी महासिद्धः KubjT_8.17c महायोगीश्वरं सिद्ध्यै MrgT_1,13.59c महायोगी सनन्दनः MrgT_1,13.116d महारक्तवनान्तस्थस् KubjT_15.31a महारत्नसमुज्ज्वलैः SvaT_10.566b महारत्नानि सप्त वै SUp_6.90d महारत्नान्वितं नृपः SUp_6.91b महारत्नान्वितां महीम् SUp_6.89b महारत्नैश्च स्रग्धाम SvaT_10.814a महारथविमाने ऽस्मिन् SUp_6.139a महारथोपमैर् यानैः SUp_6.182c महारावादिनिर्घोषैश् VT_108a महारुद्रेति विख्यातं ToT_1.14c महारौरव एतेषाम् SvaT_10.91a महारौरव एव च SvaT_10.33b महारौरवके ऽमेध्यान् SvaT_10.92a महारौरवराजश्च SvaT_10.80a महारौरवराजे च SvaT_10.89a महारौरवसंज्ञं चाप्य् SvaT_10.82c महालक्ष्मीर् भवेत् बुद्धो ToT_10.11a महावक्त्रार्जुनो भीमो KubjT_2.97a महावस्तुप्रबोधके KubjT_22.3b महावादित्रनिर्घोषैः SUp_6.142c महावादित्रनिःस्वनैः SUp_6.172b महाविद्यासु सर्वासु ToT_1.1c महाविमानकोटीभिर् SvaT_10.483a महाविमानकोटीभिर् SvaT_10.1007a महाविमानयात्रैषा SUp_6.144c महाविमानरूपाणि SvaT_10.690a महाविमानैः श्रीमद्भिर् SUp_6.179c महावीरो मारः प्रमथपतये स्वं जितवते Saul_59d महावीर्य इति श्रुतः SvaT_10.652b महावीर्यपराक्रमः SvaT_10.648b महावीर्यबलोपेतस् SvaT_10.654c महावीर्यबलोपेतस् SvaT_10.656c महावीर्यबलोपेता SvaT_10.459a महावीर्याः पदद्रुहः MrgT_1,13.158d महावीर्याः प्रकीर्तिताः SvaT_10.1068b महावृक्षवटो यस्य KubjT_16.105c महावृषगजारूढैः SvaT_10.572c महावेगवती शुभा SvaT_10.486b महावेगा क्षणापहा KubjT_21.88b महावेगातिवेगगा KubjT_21.56d महावेगा सुवेगा च KubjT_21.88a महावेणुस्वनानि च SvaT_10.694b महावैतरणी तथा SvaT_10.48d महाव्याधिविनाशनम् ToT_2.23b महाव्यूहसमन्विते KubjT_24.129d महाशक्तिः क्षान्तिशीला KubjT_21.71c महाशङ्खमयं कुर्याद् VT_113c महाशङ्खाक्षसूत्रं तु SvaT_2.152c महाशङ्खार्घपात्रेण KubjT_24.110a महाशब्दपदानुगाः MrgT_1,13.17b महाशब्दं ततः कुर्यात् SUp_6.155a महाशान्तिमवाप्नुयात् SvaT_5.84d महाशिल्पिविनिर्मिताम् SUp_6.133d महाश्चर्यकरं परम् KubjT_11.3b महासम्मोहने तथा VT_317b महासरांसि यः कुर्याद् SUp_6.37c महासंवर्ताग्निर् विरचयति नीराजनविधिम् Saul_96d महासंसार-m-अम्भोधेस् KubjT_17.20a महासंहारे ऽस्मिन् विहरति सति त्वत्पतिर् असौ Saul_26d महा-सिद्धि-करा नॄणाम् गोर्स्(2)_63 (=HYP 3.18)b महासेनस् ततः परः KubjT_10.122b महासेनं ततः पुनः KubjT_18.20b महासेनावासकवद् SvaT_10.686c महासेनाहतं देवि KubjT_18.10c महासौन्दर्यमाप्नुयात् ToT_9.3d महास्त्रौघसमावृता KubjT_15.76d महास्नापनपूजां च SUp_2.26c महास्वापे समस्तस्य MrgT_1,13.181a महाहवे महादेवि KubjT_9.65c महाहंसाय शम्भवे BhStc_57d महाहारविभूषितः SvaT_10.878b महाहारविभूषितः SvaT_10.970b महाहारविभूषिता SvaT_10.768b महाहारविभूषिता SvaT_10.816d महाहारविभूषिता SvaT_10.986d महाहारेण दीप्तेन SvaT_10.862c महिमा परमेश्वरः BhStc_1d महिमा परमेष्ठिनः SRtp_186d महिमा प्राप्तिरेव च SvaT_10.1072d महिमा प्राप्तिरेव च SvaT_11.149d महिमा व्याप्तिरूपिणी SRtp_290d महिमेशानदेवस्य KubjT_15.25a महिषस्य महात्मनः SvaT_10.725d महिषस्य वधार्थाय SvaT_10.1003c महिषः कुसुमश्चैव SvaT_10.299c महिषीं सुपयस्विनीम् SUp_6.199b महिषैरुष्ट्रगर्दभैः SvaT_7.270b महिषो राक्षसस्तथा SvaT_10.45b महिषोलूककाकेषु SvaT_4.25a मही धाता शिवापापा SvaT_10.305c महीं मूलाधारे कम् अपि मणिपूरे हुतवहं Saul_9a महेन्द्रभीमविमल- MrgT_1,13.138c महेन्द्रे मलये सह्ये SvaT_9.36c महेन्द्रो जायतेऽचिरात् ToT_9.29d महेन्द्रो दिनकृच्चैव SvaT_10.1049c महेन्द्रो भुवनेश्वरः SvaT_10.956d महेन्द्रो मलयः सह्यः SvaT_10.256c महेशवदनेक्षणात् SvaT_10.1160d महेशशक्तिनुन्नानां MrgT_3.23a महेश्वराय नमस्कारं ToT_5.15a महेश्वरो महानेष SRtp_291a महोग्रायै ततो वदेत् ToT_3.55b महोच्छुष्मवनान्तगम् KubjT_2.103b महोच्छुष्मवनान्तस्था KubjT_2.83a महोच्छुष्मह्रदं यत्र KubjT_2.83c महोच्छुष्मासमन्वितः KubjT_15.30d महोच्छुष्मे महाशान्ते KubjT_24.139c महोच्छुष्मोपशोभितम् KubjT_20.9d महोजनस्तपःसंज्ञाः SvaT_11.241c महोत्कटा विरूपाक्षी KubjT_9.5a महोत्कटा विरूपाक्षी KubjT_16.10c महोत्कटा विरूपाक्षी KubjT_24.86a महोत्साहैर्बलोत्कटैः SvaT_10.596b महोदधितटे तथा KubjT_25.47d महोदधिपरिप्लुतम् SvaT_10.664d महोदया चन्द्रमसः MrgT_1,13.53a माकोटमण्डलेशान- MrgT_1,13.141c माकोटं मण्डलेश्वरम् SvaT_10.889b मागधं सैन्धवं वापि KubjT_5.67a माणिक्यं कलशं पात्रीं SUp_6.56c मातङ्गकुलसम्भवम् KubjT_2.102d मातङ्गद्वीपम् उत्तमम् KubjT_20.4b मातङ्गमदगामिन्यो KubjT_25.59a मातङ्गम्लेच्छजात्युत्थं KubjT_10.139c मातङ्गानां कुलोत्पन्ने KubjT_2.112a मातङ्गाः क्रूरकर्मिणः SvaT_10.445d मातङ्गिनीकुलान्तस्थम् KubjT_2.104a मातङ्गी कथिता दूती KubjT_25.164c मातङ्गी च ततोच्यते KubjT_25.163d मातङ्गी च पुलिन्दा च KubjT_24.102c मातङ्गी चाग्रजन्मिका KubjT_25.153d मातङ्गो बाहुको वीरो KubjT_2.109c मातरश्चुम्बको गिरिः SvaT_5.46b मातरं तनया इव SvaT_10.991d मातरः सप्त रूपिण्यो SvaT_10.1017c मातराणां वरारोहे KubjT_20.25c मातंगीदक्षिणांशे च ToT_1.15a माता दुहिता भगिनी KubjT_25.153a माता धात्रीति कथ्यते SvaT_15.12d माता वीरावली देवी KubjT_2.2c मातुः पितुः सहोपायैर् SUp_6.127a मातृकाध्यानम् उच्चार्य ToT_3.61a मातृकान्तरितं नाम SvaT_9.86a मातृकाभैरवं देवम् SvaT_1.33c मातृकायां शतं हुत्वा Stk_14.4c मातृकायाः षडङ्गं च ToT_3.60c मातृकां प्रस्तरेत्तत्र SvaT_1.31c मातृणां भूतसंहते SvaT_3.97d मातृनन्दा पुरी स्मृता SvaT_10.140d मातृभिर् गुह्यकैश् चैव KubjT_9.72a मातृभिर्भैरवश्चैव SvaT_4.17c मातृभिः परिवारितः SvaT_10.1030b मातृरुद्रगणैः सह SvaT_4.17d मातृलोकेशकीलितम् MrgT_3.94d मातृवत्परिरक्षति Stk_13.12b मातृवर्गैः प्रपूजयेत् SvaT_1.34b मातृहा पितृहा चैव KubjT_22.49a मातृहा पितृहा चैव KubjT_22.49a मातॄणां नामवर्जितम् KubjT_5.32b मातॄणां वचनं शुभम् KubjT_5.12b मातॄणां सम्मतो भवेत् KubjT_22.48d मातॄणां सम्मतो भवेत् KubjT_22.48d मातेयं समयात्मिका KubjT_7.27b मातेव संस्थिता शक्तिर् KubjT_25.158a मातेव हितकारिणी SvaT_10.730d मात्रयाभ्यधिके लाभं KubjT_23.74c मात्रं ज्ञेयं द्वितीयकम् SvaT_4.316d मात्रात्रयम् उदाहृतम् KubjT_8.58b मात्राद्वादशके स्थितम् Stk_1.9b मात्राद्वादशभेदितम् KubjT_23.154d मात्रा द्वादश-संयुतः गोर्स्(1)_47d मात्राबिन्दुसमन्वितम् SvaT_8.20b मात्राबिन्दुसुसम्पन्नान् KubjT_23.66a मात्राभूतान्यनुक्रमात् MrgT_1,10.1d मात्रायां व्यान एव च ToT_6.4b मात्रायोगेन देवेशि KubjT_6.36a मात्रायोगो यथा चास्य SvaT_4.342a मात्रारक्षणमेकस्य MrgT_3.18c मात्रार्धं हि स उच्यते SvaT_4.352b मात्रासंख्या च योगश्च SvaT_4.356a मात्रासंख्या च योगश्चा- SvaT_4.349a मात्रासंख्या त्वथोच्यते SvaT_4.341d मात्राहीने भवेद् व्याधिर् KubjT_23.75c मात्रेभ्यो भूतपञ्चकम् MrgT_1,12.2d मात्रोपकरणासनम् SUp_6.217b मादिसान्ता तृतीया तु KubjT_18.44c माधूकरीं चरेद्भिक्षां MrgT_3.79a मानभूतं गुरोर् मुखात् KubjT_23.6b मानमित्थं प्रकीर्तितम् SvaT_11.255b मानमेतत्प्रकीर्तितम् SvaT_7.135d मानमेतद्युगे युगे SvaT_11.219b मानवान् संसृजेत् पुनः SvaT_11.248b मानवाः सततं प्रिये SvaT_10.245d मानसस्तु वरानने SvaT_10.325d मानसं च यदुक्तवान् SvaT_3.34d मानसं च विलीयते गोर्स्(1)_94b मानसं तत्त्ववर्जितम् ToT_4.44d मानसं तु सरोवरम् SvaT_10.186b मानसं वाचिकं चैव SvaT_12.76a मानसं शान्तितोयं च SUp_5.31c मानसं सम्प्रपूजयेत् KubjT_24.90d मानसः सुव्रतश्चेति SvaT_10.298c मानसीभिश्च नारीभिर् SvaT_10.805c मानसीभिश्च नारीभिर् SvaT_10.840a मानसीभिस्तु तत्स्त्रीभिर् SvaT_10.936c मानसी मननायिका KubjT_14.79b मानसेन प्रयोगेण SvaT_3.105a मानसेन प्रयोगेन SvaT_4.216a मानसे मानसेन तु SvaT_3.26b मानसैकनिवासिने BhStc_57b मानसइ रुद्रसम्भवैः SvaT_10.817d मानसैः पूजनं चरेत् ToT_3.64b मानसैः पूजनं चरेत् ToT_5.18b मानसोत्तरसंज्ञितः SvaT_10.322d मानसो मनवर्जितः KubjT_6.18d मानसो योगहेत्वर्थे KubjT_6.20c मानसो ऽसौ प्रकीर्तितः SvaT_2.146b मानस्याभ्येति कस्यचित् MrgT_1,3.6d मानस्यो दिव्यनार्यस्तास् SvaT_10.990a मानं चैव निबोध मे SvaT_10.92d मानं मन्वन्तरे प्रिये SvaT_11.222b मानं मन्वन्तरे स्मृतम् SvaT_11.220d मानं रुद्रसहस्रकम् ToT_7.15d मानं विंशसहस्रकम् ToT_7.13b मानावमानमतोज्झितचित्तवृत्तेः CakBhst_46b मानी दम्भसमायुक्तो SvaT_12.69c मानुषः कमलेक्षणे SvaT_11.204d मानुषाक्षिनिमेषस्य SvaT_11.201a मानुषाणां तु का चिन्ता VT_341a मानुषास्थिमयं कीलं VT_277a मानुषेषु च तिष्ठति SvaT_10.847b मानुषेषु तथानन्ता SvaT_11.172a मानुषेषु व्यवस्थिताः SvaT_11.166b मानेनाब्दपरार्धके MrgT_1,13.182d मानेनार्धत्रयोदश SvaT_10.232d मान्त्रं द्वादश कीर्तिताः KubjT_10.69d मान्त्रं रौद्रं च शाम्भवम् KubjT_10.68b मान्त्रं विषुवदित्युक्तं SvaT_4.320c मान्त्रं विषुवदुच्यते SvaT_4.319b मामि नात्मनि किं मुदा BhStc_37d मामेव सर्वे प्रतिपूजयन्ति Dka_56d मामेव सर्वे प्रतिपूजयन्ति Dka_57b माययाच्छादयित्वा तु VT_84c माययाच्छादयित्वा तु VT_303a माययाच्छादयित्वा तु KubjT_9.53a माययाच्छादयेत् पश्चात् VT_202c माययाच्छादयेत् पश्चाद् VT_42a मायया भृतचित्तस् तु KubjT_12.12a माययामेयया तव BhStc_54d मायया संदहेत् पापं ToT_4.9a मायाकमलनालेन VT_203a मायाकार्यं चतुर्विधम् MrgT_1,2.7b मायाकालकलाकीर्णम् KubjT_11.29a मायाकालपरार्धस्य SvaT_11.300a माया ग्रन्थिर्दुरुत्तरा SvaT_12.119d मायाङ्कुशनिरोधास् ते VT_346c माया जडान्तरव्याप्ता SRtp_43a मायाजलोदरात् सम्यग् BhStc_10a मायाजालप्रसारिके KubjT_2.54b मायाञ्जनविनिर्मुक्ताः SvaT_10.1045c मायातत्त्वश्लथीकृतम् VT_203d मायातत्त्वं जगद्बीजं SvaT_11.59a मायातत्त्वं तथा विद्या SvaT_11.27a मायातत्त्वं प्रकीर्तितम् SvaT_11.71d मायातत्त्वं मकारेण SvaT_5.7a मायातत्त्वं समाश्रित्य SvaT_4.345a मायातत्त्वाधिकारिणः SvaT_10.1137d मायातत्त्वानि तत्र तु SRtp_105b मायातत्त्वावधि ज्ञेयं SvaT_4.211c मायातत्त्वे वरानने SvaT_10.1125b मायातत्त्वे व्यवस्थिताः SvaT_10.1129b मायातन्त्वभिवेष्टितौ VT_176d मायातीतो निरामयः KubjT_5.90b माया तु कोटिधाव्याप्य SvaT_10.671a मायातो द्विविधा मता SRtp_175b मायात्मको भवेद्ग्रन्थिर् SvaT_2.58a मायात्रैलोक्यरूपेति KubjT_5.22a मायादिभुवनानां च SRtp_105c मायादेवी इ जिह्वा तु KubjT_17.98c माया देवी इ जिह्वा तु KubjT_24.30a मायाद्यर्थावलोकने SRtp_53d मायाद्यवनिगोचरे SvaT_10.354d मायाद्यवनिगोचरे SvaT_11.104b मायाद्यवनिपर्यन्तम् SvaT_11.114c मायाद्या परमा विद्या ToT_3.29c मायाद्वंद्वं च ठद्वयम् ToT_3.13b मायाधर्मतिरस्कृतः SvaT_11.88b मायाधर्मविनिर्मुक्ता SvaT_10.1212a मायाधिकारिणो रुद्रा MrgT_1,13.154a मायानियतिपर्यन्तैस् SvaT_8.33c मायानिरोधिमध्यस्थम् KubjT_18.96a मायान्तं तद्विजानीयात् SvaT_5.15a मायान्ते च व्यवस्थितः SvaT_11.49b मायान्वितः शठः क्रूरो SvaT_1.20c माया पञ्चाक्षरी परा ToT_6.50b मायापाशेन वेष्टितम् VT_161b मायापुरुषविवेके तु SRtp_176a मायापुर्यां तु कम्पिनीम् KubjT_22.44d मायाप्रध्वस्तगोचरम् SvaT_2.35b मायाबीजेन सुव्रते SvaT_9.88d मायामध्वस्वनश्वरीम् SRtp_164d मायामयमलान्धस्य BhStc_88a मायामाक्रम्य तेजसा SRtp_61b माया मात्सर्यधर्मश्च SvaT_10.1101c मायामार्गतया तथा SRtp_41d मायामाहुर्विपश्चितः SRtp_154b मायाम् एकनिमेषेण BhStc_72c मायामोहोज्झितश्च यः SvaT_11.89d मायायन्त्रप्रवाहिनि KubjT_24.130b मायायन्त्रोदरे चान्या KubjT_11.21c मायायामपि पठ्यन्ते MrgT_1,13.3a मायायाश्च परः शिवः MrgT_1,13.192d मायायां वर्तते चान्ते MrgT_1,8.5c मायायाः क्षोभको येन SRtp_153a मायायाः सा च विद्वद्भिर् SRtp_48a मायायाः साधिकारायाः MrgT_1,7.23c मायायुक्तं यदा देवि ToT_6.14a मायारूपधरो मन्त्री KubjT_10.3c मायारूपा तु कुण्डली KubjT_25.130d मायारूपा तु बोधनी KubjT_25.181b मायारूपेण भैरव KubjT_4.6b मायावती मुखवृत्ते ToT_7.33c मायावधिस् तु कूपादौ KubjT_19.3c माया विद्या तथेशश्च SvaT_5.11c माया विद्येश्वरं तत्त्वं SvaT_9.45a मायाविनि शठे क्रूरे Stk_14.2a मायावेष्तितं तन् मन्त्री VT_205a मायाशक्तिर्निगद्यते ToT_6.14d माया शक्तिस् ततश् चोर्ध्वे KubjT_17.76c मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन् MrgT_1,4.15c माया शम्भुश् च पुरुषं KubjT_12.85c मायाशाम्भवसंस्थानं KubjT_13.2a माया संहरते सर्वं SvaT_11.299c मायासाम्यनिशायां वै SvaT_11.92a माया ह्य् एषा समुद्दिष्टा VT_131a मायां वागीश्वरीमपि SvaT_4.113b मायां विक्षोभ्य कुरुते MrgT_1,10.4c मायांव्याप्य व्यवस्थिता SvaT_10.671d मायीयाणवकर्मजाः SvaT_3.175b मायीया भुवनाकारा SvaT_4.104c मायीयाः परिकीर्तिताः SvaT_4.105b मा युध्यैवं विमोहिताः KubjT_20.76d मायूराण्डरसोपमा SRtp_76d मायेयो ऽपि तथा तु स्याद् SRtp_144c मायैव कारणं शुद्धा- SRtp_174c मायैव गुणकृद् भवेत् KubjT_19.34d मायैव सा षडध्वस्य KubjT_11.77a मायोपादानकारणः SRtp_33d मायोर्ध्वमपि सम्भवात् SRtp_60d मारकाः सर्वदेहिनाम् SvaT_10.433b मारणं च वरारोहे SvaT_2.283a मारणिद्वितयं चैव KubjT_5.27a मारणे कृष्णवर्णं तु VT_350a मारणे तां प्रशस्येत KubjT_5.125c मारणे तु प्रयोक्तव्यं VT_299a मारणे प्रतिलोमैस् तु VT_228a मारणे प्रतिलोमैस् तु VT_229a मारणे प्रतिहोमयेत् VT_231b मारणे सम्प्रयोजयेत् VT_292d मारणोच्चाटनादीनि VT_148c मारणोच्चाटनादीनि Dka_71c मारणोच्चाटनादौ तु SvaT_2.245a मारयेट् टालयेच् छैलान् KubjT_17.38c मारयेतिसमायोगात् SvaT_9.66a मारयेद् यस्य क्रुद्धो ऽसौ KubjT_13.22c मारीचं नाम पर्वतम् SUp_6.73b मारुतं कथय प्रभो ToT_7.4d मारुतं कृष्णरूपेण SvaT_12.94c मारुतं परिकीर्तितम् ToT_7.9b मारुता नव शक्त्याद्या Stk_22.11a मारुता नाम वै देवाः SvaT_10.878c मारुतापूरिताः सर्वा SvaT_7.11c मारुताम्बरयोरिव SvaT_4.350b मारुताःसुखसंस्पर्शा SvaT_10.549c मार्कण्डाद्या वसन्ति वै SvaT_10.517d मार्गक्षीणे रिपुग्रस्ते MrgT_3.17a मार्गत्रयव्यवस्थितः SvaT_7.146d मार्गशीर्षस्य मासस्य KubjT_23.64a मार्गशोभां प्रकल्पयेत् SUp_6.153d मार्गं पश्यति सर्वथा KubjT_25.22b मार्गितव्यं यद् इष्तं तु VT_192a मार्गो ऽयं कथितो ऽखिलम् KubjT_14.57d मार्गो ऽयं ह्य् अविचारकः KubjT_8.30b मार्जनादिरनुक्रमात् SvaT_2.14d मार्जनीशूर्पवातं वा KubjT_25.114a मार्जारमूषिकाद्यैश् च SUp_5.9c मार्तण्डस्थितिमानं तु ToT_7.9c मालया रक्तपुष्पस्य SvaT_10.767a मालयित्वा जगत् स्थिता KubjT_6.84b मालयित्वा स्थिता येन KubjT_4.108a मालाकारेण तल्लिङ्गं ToT_9.16c मालाग्रथनम् एतद् धि KubjT_4.43a माला च मालिनी चैव SvaT_10.1088a माला पञ्चाशिका प्रोक्ता KubjT_5.112c मालामन्त्रं षोडशीं वा ToT_9.23a मालामन्त्रं समभ्यसेत् ToT_9.9d मालारूपा कथं देव ToT_9.14c मालालयमयात्मने BhStc_23b मालाविभ्रमकारिणी SRtp_203d माला शिवा तथा दुर्गा KubjT_2.58a मालाषट्के सुरेश्वरि ToT_9.12b मालां पश्यति योगवित् KubjT_19.82d मालां पस्यति योगवित् KubjT_19.81d मालिका शिरसि स्थिता KubjT_17.94d मालिनी द्वादशैर् भेदैः KubjT_5.80c मालिनी विद्यया सार्धं KubjT_24.82a मालिनी व्योमसंस्था च KubjT_19.87c मालिनी शब्दराशिश् च KubjT_4.33c मालिनी शब्दराशिश् च KubjT_17.82a मालिनी सर्वकामदा KubjT_4.107d मालिनी सा उदाहृता KubjT_5.99d मालिनी सिद्धदेहा सा KubjT_17.80a मालिन्याङ्गसमन्वितम् KubjT_24.57d मालिन्यार्धशतान्वितम् KubjT_17.110b मालिन्या सह संयुता KubjT_22.9d मालिन्यास् तद्ग्रहो ह्य् एष KubjT_24.35c मालिन्यां शृणु साम्प्रतम् KubjT_24.20d मालेयं वडवानली KubjT_16.107d माल्यवत्पूर्वभागेन SvaT_10.219a माल्यवद्गन्धमादनौ MrgT_1,13.66b माल्यवान्गन्धमादनः SvaT_10.207b माल्यवान्नाम पर्वतः SvaT_10.785d 'मावस्यार्धप्रतिपदा SvaT_7.69d मा शङ्का मा विलम्बय KubjT_2.15d मास एकः प्रकीर्तितः SvaT_7.134d मास एको ह्रसेत्तदा SvaT_7.201d मासमात्रेण तेजस्वी SvaT_12.150a मासमासादितः क्रमात् KubjT_12.38d मासमासावधी 'कैकम् KubjT_13.10c मासमेकं गतायुषः SvaT_7.280b मासम् एकं यदाभ्यसेत् KubjT_12.42d मासम् एकं यदाभ्यस्तं KubjT_4.27a मासमेकं स जीवति SvaT_7.181d मासमेकं स जीवति SvaT_7.279b मासम् एकं स जीवति KubjT_23.30d मासमेकं स जीवेत्तु SvaT_7.188c मासवत्सरसंख्या तु SvaT_7.60a मासवारप्रयोगेण SvaT_10.500a मासवृद्ध्ययनादिषु MrgT_3.16b मासस्तु वरवर्णिनि SvaT_7.51b मासं च कथयामि ते SvaT_7.61d मासं निवेद्य शर्वाय SUp_6.33a मासः पक्षो दिनं वर्षं SvaT_7.185a मासा-ऋत्वयनावधिम् KubjT_23.9b मासाद् ऊर्ध्वं न जीवति KubjT_23.39d मासानामुदयो भवेत् SvaT_7.123b मासान्ते तु भवेन्मृत्युः SvaT_7.203a मासार्धं चैव जीवति SvaT_7.182b मासांस्त्रीन्वै स जीवति SvaT_7.180d मासि राश्युदये ह्येष SvaT_7.93a मासे चैकादशे तथा KubjT_23.21d मासेन न क्षयं याति गोर्स्(1)_63c मासेनाध्यात्मिकेनैव SvaT_7.50c मासेनैकेन पश्येत्स SvaT_12.139c मासे वा त्व् अयने ऽपि वा KubjT_19.51b मासैकं त्रिदिनोज्झितम् KubjT_23.18d मासैकं वायुसामीप्ये KubjT_23.48a मासैद्वदशभिश्चैव SvaT_7.51c माहात्म्यं कथितं मया ToT_10.6b माहात्म्यं गोपितं ह्य् अस्याः KubjT_10.37c माहात्म्यं चैव पूजायां ToT_6.49c माहात्म्यं तत्र तस्य वै KubjT_10.48d माहात्म्यं तस्य देवेशि ToT_9.33a माहात्म्यं देवदेवेशि ToT_6.16c माहात्म्यं ध्यानपूजायां ToT_6.56c माहेन्द्रगुणशालिनः KubjT_10.3d माहेन्द्र भीममष्टमम् SvaT_10.884b माहेन्द्रं च महर्द्धिमत् MrgT_1,13.143b माहेन्द्रैश्वर्यमुच्यते SvaT_11.163b माहेयी कण्ठदेशे तु SvaT_7.300a माहेशी कादिना पूज्या KubjT_24.72a माहेश्यालङ्कृतास् तु ते KubjT_20.61b माहेश्वरी द्वितीयकम् KubjT_5.14b माहेश्वरी महातेजास् SvaT_10.1020a मां त्वं कथं न जानासि KubjT_1.73c मां भर्तारं पुनः प्राप्य SvaT_10.1000c मांसखण्डैः प्रपूज्येत KubjT_23.134a मांसयोषिन्मधुत्यागो MrgT_3.18a मांसला हृदयाम्बुजे SRtp_96b मांसशोणितसुरासवप्रिये नवमं दशमं तु हसद्वयम् KubjT_5.20/b मांसं च बलवर्धनम् SvaT_15.4b मांसं मीनं शोधयित्वा ToT_4.30c मांसादपिशुनत्वेन KubjT_11.103c मांसाहारस्वरूपस्य KubjT_10.34c मांसाहारा च लम्पटा KubjT_15.68d मांसे ऽस्थिषु तथा चैव SvaT_12.3c मितार्थादमितार्थस्य MrgT_1,12.19a मिताहारः स उच्यते गोर्स्(2)_55 (=HYP 1.60)d मित्रत्वेन तदा दद KubjT_2.19d मित्रभृत्यैर् उपेतश् च SUp_7.97c मित्रविस्रम्भघातिनाम् SvaT_10.56d मित्रश्चैव समाख्यातस् त्व् SvaT_10.494c मित्रस्वजनबन्धूनां SUp_1.22a मित्रस्वजनभृत्यैश् च SUp_5.25c मित्रं गुणानां जननं SvaT_15.14a मित्रादौ गुरवावधिम् KubjT_24.82d मित्रानन्दः पतिस् तव KubjT_2.47b मित्रेशानसमायुक्ता KubjT_17.54a मित्रेशानो मनःपुरे KubjT_14.49d मित्रो वसति तत्रैव SvaT_10.146a मिथुनस्थे दिवाकरे KubjT_24.151d मिथुनान्तं च देवेशि SvaT_7.109c मिथुनान्तं च सुव्रते SvaT_7.98d मिथ्या किं देव भाषितम् KubjT_4.5d मिथ्याज्ञानं निवर्तते MrgT_1,2.22b मिथ्यापरिणतिर्यया SRtp_242b मिथ्यारूपतया स च MrgT_1,11.7b मिश्रा ज्ञातुं न शक्यते KubjT_25.102b मिश्राश् चान्ये ऽपि ये स्मृताः KubjT_5.125b मिष्टान्नप्रचुरां भीक्षां MrgT_3.82a मीनशंखकुलायाभं SvaT_10.685c मीनादावारभेत्सर्वं SvaT_7.105a मीने संक्रमते पुनः SvaT_7.94d मीनोदरखरोदरौ SvaT_10.36d मीमांसारण्यकं तथा SvaT_10.531d मीलनोन्मीलनानि च KubjT_4.22d मुकुटादिविभूषितः SvaT_10.776d मुकुटाद्यैर्विभूषयेत् SvaT_2.104b मुकुटेन विचित्रेण VT_98a मुकुटै रत्नमण्डितैः SvaT_10.107b मुकुटैरुज्ज्वलैः शुभैः SvaT_2.112d मुकुटैः कुण्डलैश्चित्रैर् SvaT_10.566a मुकुटोत्कटमस्तकाः BhStc_94b मुकुन्दब्रह्मेन्द्रस्फुटमुकुटनीराजितपदाम् Saul_22d मुक्तकः शतभेदेन KubjT_5.106a मुक्तत्वे बद्धमुक्तयोः MrgT_1,7.3d मुक्तद्वैता यतात्मानस् SvaT_10.1038c मुक्तये ऽधिक्रियेत कः BhStc_48d मुक्तशब्दो निवर्तते MrgT_1,7.2d मुक्तस्य शिव एव सः MrgT_1,3.6b मुक्तं प्रकृतिबन्धात्तं SvaT_12.51a मुक्तः कोटिजनैः सह ToT_4.39b मुक्तः शिवपुरं व्रजेत् SUp_4.55d मुक्तः सृष्टौ पुनरभ्येति नाधः MrgT_1,2.29b मुक्तः स्वात्मनि तिष्ठति SUp_6.113d मुक्ताणूनामनारतम् SRtp_257b मुक्तादामनिभानि च SvaT_10.695d मुक्ताफलनिभाकारं KubjT_11.47a मुक्ताफलप्रतीकाशा SvaT_10.1159c मुक्ताफलप्रभाभिश्च SvaT_10.581a मुक्ताफलावलीहारैर् SvaT_10.567a मुक्तावलिविराजिताः SvaT_10.560b मुक्तावली तथा चान्या KubjT_2.95c मुक्ताहङ्कारबन्धनाम् SvaT_12.99b मुक्ताहारप्रलम्बितैः SvaT_10.575d मुक्ताहारप्रलम्बिभिः SUp_6.148d मुक्ताहारविभूषितः SvaT_10.957b मुक्ताहारसुवर्चसम् SvaT_10.961d मुक्ताहारैर्विभूषिता SvaT_10.1159b मुक्तिकामणिभूषिताम् VT_107b मुक्तिकामस्य दीक्षायाम् SvaT_2.243c मुक्तिदं परमं किं च Stk_1.5c मुक्तिदं व्याधिनाशनम् KubjT_9.84b मुक्तिदाश्च न संशयः SvaT_6.49d मुक्तिदा सिद्धिदा सदा ToT_3.32b मुक्तिदा सिद्धिदा ह्य् एवं VT_116c मुक्तिबीजं तदाख्यातं Dka_15c मुक्तिमाप्नोति दीक्षितः SvaT_4.200d मुक्तिमार्गस्य दर्शनम् Dka_1b मुक्तिमार्गाभिकाङ्क्षिणः Dka_83d मुक्तिरित्यभिमन्यते SvaT_12.78d मुक्तिर्भवति कस्यचित् MrgT_1,7.16b मुक्तिश्चैव भवेदूर्ध्वे SvaT_7.57c मुक्तिसाधनसंदोहो MrgT_1,7.4c मुक्ति-सोपान-मार्गतः गोर्स्(1)_101b मुक्तिस्थानं गमिष्यति KubjT_9.36d मुक्तिं च लभते ध्रुवम् SvaT_3.39b मुक्तिं याति सुराधिपे KubjT_9.69d मुक्तेस्तु भाजनं ये ऽत्र SvaT_11.61a मुक्तो यः शक्ति-भेदेन गोर्स्(1)_91c मुक्तौ द्वेषो भवस्थितौ MrgT_1,5.4d मुक्त्यर्थमितरे त्रयः MrgT_3.128b मुक्त्वा दिःखमनङ्गजम् SvaT_10.8d मुक्त्वा हृदयपद्मं तु Stk_11.17c मुखत्रयं च बध्नीयाद् SUp_6.140a मुखबिम्बकमुद्गीतं MrgT_3.46c मुखम् आहवनीयं स्यात् KubjT_8.86a मुखमुद्घाट्य तं शिष्यं SvaT_4.63c मुखमुद्घाट्य दर्शयेत् SvaT_3.127b मुखरन्ध्रे वहेद्यदा SvaT_7.189d मुखवाद्यं ततः कृत्वा ToT_5.29c मुखवाद्यं ततः परम् ToT_5.34d मुखहीना न सिध्यन्ति KubjT_8.85c मुखहृत्पाददेशांस्तु SvaT_2.209a मुखं कुण्डप्रमाणतः SvaT_2.264d मुखं तत्पुरुषेण तु Stk_4.3b मुखं तु प्रविचारकम् SvaT_15.12b मुखं नासा श्रुतीक्षणौ KubjT_23.113d मुखं प्रक्षाल्य साधकः VT_24b मुखं प्रच्छादयेत्तथा SvaT_3.125d मुखं बद्धं च कुर्वीत SUp_6.146c मुखं बिन्दुं कृत्वा कुचयुगम् अधस् तस्य तदधो Saul_19a मुखानि कल्पयेत्पश्चान् SvaT_2.47c मुखे चैव तथैव हि KubjT_15.57b मुखे ऽनङ्गां ततो दुग्ध्वा KubjT_9.81a मुखेन मुखम् आलग्नं KubjT_13.13c मुखेन वाथ कर्तव्यं KubjT_10.132c मुखेनाच्छाद्य तद्-द्वारं गोर्स्(2)_48c मुखेनाच्छाद्य तिष्ठति गोर्स्(2)_47 (=1|30)d मुखेनाच्छाद्य संस्थिता ToT_8.21d मुखेनावृत्य तिष्ठति गोर्स्(1)_30d मुखेषु च मुखं देवि KubjT_9.23c मुखेष्वेवं त्रयं त्रयम् SvaT_2.211d मुखे हस्तं प्रदत्त्वा तु KubjT_3.64c मुख्यध्येयस्य धूर्जटेः BhStc_19b मुख्यमप्यपहायार्थं SRtp_225c मुख्यमर्थं विरोधतः SRtp_223b मुख्यमूर्ध्वं स्मृतं वक्त्रं SvaT_2.243a मुख्या ह्येते स्मृताः पाशाः SvaT_4.158c मुख्याः पाशा इमे स्मृताः SvaT_4.184d मुग्धो लोकः श्लथायते BhStc_44d मुच्यते च सदा रोगैर् VT_92c मुच्यते तेभ्य एवायं SRtp_212c मुच्यते न तु सन्देहो SvaT_6.4a मुच्यते नात्र संदेहो VT_93c मुच्यते नात्र संशयः VT_91d मुच्यते नात्र संशयः Stk_15.3b मुच्यते नात्र संशयः Stk_20.6b मुच्यते पञ्चभिर् घोरैर् SUp_7.99c मुच्यते प्राकृतैर्गुणैः SvaT_12.74b मुच्यते भवसागरात् SUp_4.54d मुच्यते मोचयत्यपि SvaT_10.1280f मुच्यते स ध्रुवं गुह Stk_20.8b मुच्यते सर्वपातकैः ToT_3.46d मुच्यते सर्वरोगैश् च KubjT_22.62c मु च्य् अन्ते तान्य् अवश्यतः KubjT_13.90b मुच्यन्ते पाशबन्धनात् SvaT_10.363d मुञ्चद्भिश्च तथापरैः SvaT_10.749b मुञ्चन् प्राणम् उपैति बोधम् अतुलं शक्ति-प्रबोधान् नरः गोर्स्(2)_52 (=HYP 1.50)d मुञ्चेद्वायुं ततश्चोर्ध्वं Stk_11.14a मुञ्चेन्नात्मानमात्मना SvaT_10.360d मुटित्वा सिक्थकेनैव SvaT_9.83a मुण्डखट्वाङ्गधारिणम् SvaT_2.91d मुदाब्दसलिलोत्थितम् SUp_6.114b मुदितं भैरवं दृष्ट्वा SvaT_1.4a मुदिता तु सुरा स्मृता SvaT_15.3d मुदिता नाम राक्षसाः SvaT_10.945b मुदिताभिः समाकुलम् SvaT_10.936d मुद्गरं तु प्रवक्ष्यामि SvaT_14.17a मुद्गरः कथितो ह्येष SvaT_14.17c मुद्गरः परशुस्तथा SvaT_14.25d मुद्गरेण तु भेदनम् KubjT_6.64d मुद्गरेण विचित्रेण SvaT_2.93a मुद्रया कुम्भसंज्ञया ToT_3.40d मुद्रया चोर्ध्वदीपितम् KubjT_8.54d मुद्रया प्राग्विधानेन SvaT_4.134c मुद्राख्याः शक्तयः स्मृताः KubjT_6.81b मुद्रा ग्रन्थिश् चतुर्विधा KubjT_11.21b मुद्राचतुष्टयं देवि ToT_3.38a मुद्राचतुष्टयोपेतं KubjT_14.8c मुद्रा चैतन्यतन्त्रे च ToT_10.6a मुद्रा चैव क्रियात्मिका SvaT_4.357d मुद्राणं लक्षणं वक्ष्ये SvaT_14.1a मुद्राणां लक्षणं देवि KubjT_6.50a मुद्राणां लक्षणं प्रिये SvaT_14.28b मुद्रा तु सूचिता नाथ KubjT_6.25a मुद्रादिदर्शनं कार्यम् ToT_3.65a मुद्राधारगता देवी KubjT_7.15c मुद्रापट्टिशधारिणीम् KubjT_22.31b मुद्रापीठं समाख्यातं SvaT_14.26a मुद्राबन्धम् अतः शृणु KubjT_7.81b मुद्राबन्धं तु कारयेत् KubjT_6.36b मुद्राबन्धं तु कारयेत् Stk_1.16d मुद्राबन्धं वरानने SvaT_3.198b मुद्राबन्धे वरानने KubjT_6.99b मुद्रा भवति खेचरी गोर्स्(1)_34d मुद्रा भवति खेचरी गोर्स्(2)_64 (=1|34)d मुद्राभावयुतेन च SvaT_4.357b मुद्रामन्त्रस्वरूपेण SvaT_11.13a मुद्रा मन्त्रं तथा भाषा KubjT_4.20a मुद्रामन्त्रांश्च द्रव्याणि SvaT_3.15a मुद्रायुक्तं सदा यजेत् VT_382d मुद्राराजेति महतां KubjT_9.27a मुद्रालकुटधारिणीम् KubjT_22.35b मुद्रालकुटधारिण्यां KubjT_22.41c मुद्रालङ्कारभूषितम् SvaT_3.95b मुद्रालङ्कारभूषितः SvaT_3.2b मुद्रालङ्कारभूषितः SvaT_9.18b मुद्रा शक्तिर् इति ख्याता KubjT_6.76a मुद्राशोधनमाचरेत् ToT_4.30d मुद्रा सर्वेषु चोत्तमा KubjT_6.104b मुद्रा सिद्धैर् निरूपिता गोर्स्(2)_67 (=HYP 3.41)d मुद्रास्फोटं शिलाच्छेदं KubjT_17.36a मुद्रां प्रदर्शयेत्पश्चात् SvaT_2.102c मुद्रां प्रदर्शयेत्पश्चात् SvaT_2.136c मुद्रां प्रदर्शयेत्पश्चात् SvaT_2.168c मुद्रां बद्ध्वा प्रणम्यादौ SvaT_4.51c मुद्रां बद्ध्वा हृदादीनि SvaT_3.76a मुद्रां बध्नामि धूर्जटे CakBhst_31d मुद्रितं गोपितं प्रोक्तं KubjT_6.77a मुद्रितं द्रावयिष्यति KubjT_6.76b मुद्रिताः परमेश्वरि KubjT_6.85d मुद्रेयम् अट्कुशस्य तु VT_87b मुद्रेशपदसम्भवाः KubjT_14.87d मुद्रेशं दिङ्महेश्वरम् KubjT_14.70d मुनयश्च महौजसः MrgT_1,13.59b मुनयः संशितव्रताः Stk_22.6d मुनिचारणसेवितौ MrgT_1,13.85d मुनिना हितकाम्यया SUp_7.140d मुनिभिश्च तदिच्छया MrgT_3.38d मुनिर्दुन्दुभिनामा च SvaT_10.309c मुनिसिद्धनिषेविते MrgT_3.96d मुनिस्तार्क्ष्यस्तथैव च SvaT_10.1078d मुनीनाम् अप्य् अन्तः प्रभवति हि मोहाय महताम् Saul_5d मुनीन्द्रात्रेयभाषितम् SUp_7.134b मुमुक्षुर्द्विविधः प्रोक्तो SvaT_4.87a मुमुक्षुर्योगतत्परः Dka_5d मुमुक्षूणां विमुक्तये CakBhst_25d मुमुक्षोर् अपि तस्यास्त्रं VT_182c मुमुक्षोर्गुरुरिच्छातः SvaT_4.63a मुमुक्षोर्निरपेक्षत्वात् SvaT_4.141c मुमुक्षोः साधकस्य वा SvaT_3.132b मुरजस्फालनेन च SvaT_10.586b मुरजाकृतीनि चान्यानि SvaT_10.690c मुषलत्वे स्थितो नादो KubjT_25.141c मुषलाख्यं सदाशिवम् KubjT_25.142b मुषलान्यक्रियान्वितम् KubjT_10.140b मुषलायुधहस्तां तु KubjT_22.33a मुषलौ दन्तिदन्तगौ KubjT_20.74b मुषित्वा यः पलायते KubjT_3.61b मुष्टिना चैव हस्ताभ्यां SvaT_4.422a मुष्टिना पूरितं नीत्वा SvaT_3.200a मुष्टिना यावत्स्थानं तन् Stk_8.27a मुष्टिभ्यां पीडयेत् स्कन्धौ KubjT_23.116c मुष्टिभ्यां संगृहीत्वा वै SvaT_4.423a मुष्टिं बद्ध्वा कनिष्ठां च SvaT_14.5a मुष्टिं बद्ध्वा तु देवेशि SvaT_14.6a मुष्टिं बद्ध्वा प्रसार्येत SvaT_14.9a मुष्टिं बद्ध्वा वरारोहे SvaT_14.8a मुष्णंस् तां पातु नः शिवः BhStc_72d मुसलः अनातपश्चैव SvaT_10.46a मुसलेनाभिहन्यते SUp_7.104d मुसलोलूखलाद्यानि SUp_6.210a मुहुर् मुहुर् अविश्रान्तस् BhStc_112a मुहुर् मुहुर् जगच्चित्रस्य्- BhStc_80a मुहुर्मुहुः शिरः श्मश्रु SUp_7.55a मुहूर्तश्चाप्यहोरात्रः SvaT_4.283c मुहूर्तस्तु पुनस्त्रिंशद् SvaT_11.203c मुहूर्तस्त्रिंशदेव ताः SvaT_11.203b मुहूर्तं जीवते सो वै KubjT_23.39a मुहूर्ते करणान्विते Stk_9.4d मूकता कौण्यपङ्गुत्वं SvaT_11.133c मूकत्वं जनयन्ति वै KubjT_3.60b मूत्रकृच्छ्रं प्रमेहश्च SvaT_7.194c मूत्ररक्तकफस्वेद- MrgT_1,12.30c मूत्रशुक्लमलान्वायुर् Stk_10.9c मूत्रं रक्तं तथा केशो SvaT_6.69c मूत्रं स्नाव इहोच्यते SvaT_15.16d मूत्राद्युत्सृज्य विधिवद् MrgT_4.15a मूत्रोच्चारविसर्गेषु SvaT_12.7a मूर्खश्चाहं दुराकृतिः SvaT_12.38d मूर्च्छनाङ्गरुहोद्वहा SvaT_10.837d मूर्च्छनातानचित्राङ्गी SvaT_10.153a मूर्च्छितं भुवि विह्वलम् VT_210d मूर्छनाश्चैकविंशतिः SvaT_12.16d मूर्तत्वदस्मदादिवत् MrgT_1,1.8d मूर्तयश्चैव ते चाष्टाव् SvaT_7.44c मूर्तयस्तस्य धीमतः SvaT_10.1031b मूर्तयोऽष्टौ शिवस्यैताः ToT_5.26c मूर्तं प्रलयधर्मि च MrgT_1,13.4d मूर्तित्रयसमोपेतां KubjT_6.39c मूर्तिदानम् अनाभास- CakBhst_12a मूर्तिनैवेद्यदीपानां SUp_3.7c मूर्तिब्रह्मकलाव्यूहं SvaT_3.13a मूर्तिभिश्च समन्वितः SvaT_11.11d मूर्तिभिः सृष्टिमुत्तमाम् SvaT_10.1032d मूर्तिभूतं प्रकल्पयेत् SvaT_3.137d मूर्तिभूतं प्रकल्पयेत् SvaT_4.57d मूर्तिभूतं प्रकल्प्यैवम् SvaT_2.273a मूर्तिभूतं शिशुं न्यसेत् SvaT_4.464d मूर्तिभूतां न्यसेत्स्थालीं SvaT_3.104a मूर्तिमन्त्रं समुच्चार्य SvaT_3.137c मूर्तिमन्त्रैश् च मूर्तिषु SUp_2.25b मूर्तिरव्यभिचारिणी SvaT_10.811b मूर्तिर्वै पारमेश्वरी SvaT_10.843d मूर्तिं न्यस्यानुवक्त्राणि SvaT_2.31c मूर्तिं ब्रह्मकलाजालं SvaT_2.164c मूर्तिं हंसाक्षरेण तु SvaT_9.20b मूर्तिं हंसाक्षरेणैव SvaT_1.39c मूर्तेस्तु ग्रहणं भवेत् Stk_2.10b मूर्त्यादि पूर्वन्न्यस्येद् SvaT_4.44a मूर्त्यूर्ध्वे भैरवं देवं SvaT_2.84a मूर्धद्वारं समाश्रित्य SvaT_7.326a मूर्धनि भ्राजते प्रभुः SRtp_280b मूर्धन्याक्रान ओंकारे Stk_13.7c मूर्धमध्ये त्यजेच्छक्तिं SvaT_4.266c मूर्धस्थानगतः शब्दो SvaT_5.76c मूर्धादिचरणं यावत् SvaT_2.85c मूर्धादिचरणावधि SvaT_1.46d मूर्धादिचरणावधि SvaT_2.47d मूर्धादिपादपर्यन्तं ToT_6.34c मूर्धाद्यङ्गुष्ठकावधि SvaT_3.165b मूर्धानमध्वनः प्राप्ताः SRtp_30a मूर्धानं नीयते शक्त्या गोर्स्(1)_52c मूर्धानं पाणिनालभ्य SUp_5.33a मूर्धा नावयवस्तनोः MrgT_1,3.10b मूर्धान्तं यावदुच्चरेत् SvaT_4.354b मूर्ध्न आरभ्य मन्त्रवित् Stk_4.2d मूर्ध्न आरभ्य विन्यसेत् Stk_2.10d मूर्ध्नः पादतलं यावत् KubjT_9.32a मूर्ध्नि गत्वा निवर्तते SvaT_7.301d मूर्ध्नि तस्य भवेद्यासौ Stk_13.5a मूर्ध्नि देवादिदेवस्य MrgT_1,13.62a मूर्ध्नि पातान् म्रियेद् ध्रुवम् KubjT_19.52d मूर्ध्नि वक्त्राक्षिणौ कर्णौ KubjT_17.87a मूर्ध्नि वक्त्रे च कण्ठके SvaT_2.51b मूर्ध्नि संधारयेद् यदि ToT_5.41b मूर्ध्नि संपातयेत्तेजः SvaT_4.59c मूर्ध्वद्वारं विभिन्दतः SvaT_7.327b मूर्ध्वं देवः सदाशिवः SvaT_4.346d मूलकं मध्यतः स्थाप्य SUp_6.83a मूलचक्राच्छिरोऽन्ता च ToT_9.13c मूलच्छिन्ने यथा वृक्षे KubjT_3.48c मूलप्रकृतिकारणे SvaT_11.297b मूलप्रकृतिम् ईश्वरम् BhStc_64b मूल-बन्धं च यो वेत्ति गोर्स्(1)_32c मूल-बन्धं च यो वेत्ति गोर्स्(2)_57 (=1|32)c मूल-बन्धो निगद्यते गोर्स्(1)_37d मूल-बन्धोऽभिधीयते गोर्स्(2)_81 (=1|37, HYP 3.61)d मूलबीजाक्षरं मन्त्र- SvaT_13.2a मूलमध्याग्रदेशतः SvaT_2.67b मूलमन्त्रमनुस्मरन् SvaT_2.13d मूलमन्त्रमनुस्मरन् SvaT_2.167d मूलमन्त्रमनुस्मरन् SvaT_3.75b मूलमन्त्रमनुस्मरेत् SvaT_4.446d मूलमन्त्रमनुस्मृत्य SvaT_2.17a मूलमन्त्रमनुस्मृत्य SvaT_3.50a मूलमन्त्रसमोपेतम् SvaT_9.94c मूलमन्त्रसुलक्षितम् SvaT_2.46d मूलमन्त्रस्वसंज्ञया SvaT_4.489b मूलमन्त्रं त्रिर् जप्त्वा तु ToT_3.40c मूलमन्त्रं समुच्चरन् SvaT_3.158b मूलमन्त्रं समुच्चरन् SvaT_4.204b मूलमन्त्रं समुच्चार्य ToT_3.39c मूलमन्त्रं समुच्चार्य ToT_3.46a मूलमन्त्रं समुच्चार्य SvaT_2.138c मूलमन्त्रं समुच्चार्य SvaT_2.275c मूलमन्त्रं समुच्चार्य SvaT_2.278a मूलमन्त्रं समुच्चार्य SvaT_3.153a मूलमन्त्राष्टशतिक- SvaT_4.94c मूलमन्त्रेण कर्तव्यं SvaT_2.130c मूलमन्त्रेण कल्पयेत् SvaT_4.202d मूलमन्त्रेण कारयेत् SvaT_3.113d मूलमन्त्रेण देवेशि SvaT_3.107c मूलमन्त्रेण सुव्रतः SvaT_4.510d मूलमन्त्रेण सुव्रते SvaT_4.448d मूलमन्त्रेण सुव्रते SvaT_5.9b मूलमन्त्रेण होमयेत् SvaT_4.215d मूलमन्त्रेषु कारयेत् VT_150b मूलमेढ्रे यदाभ्यसेत् KubjT_12.51b मूलसंज्ञा वरानने KubjT_4.55d मूल-स्थाने च शङ्खिनी गोर्स्(1)_22b मूल-स्थाने च शङ्खिनी गोर्स्(2)_31 (=1|22)b मूलं शक्तिः स्मृता कुब्जी KubjT_4.53c मूलं शिष्यस्य हस्तस्थं SvaT_3.148c मूलं सर्वस्य तत्ततः MrgT_4.12d मूलात् पर्णलताशाखा[s] KubjT_14.26c मूलाद्यसम्भवाच्छाक्तं MrgT_1,3.8a मूलाधाराच्च देवेशि ToT_7.37a मूलाधारात् शतं चैव ToT_7.35a मूलाधारादधोभागे ToT_7.31c मूलाधारादिलिङ्गान्तं ToT_7.13c मूलाधारे कामरूपं ToT_7.32a मूलाधारे चतुष्टये ToT_9.29b मूलाधारे तु जन्तवः ToT_7.8d मूलाधारे तु सुन्दरि ToT_7.27b मूलाधारे पद्ममध्ये ToT_8.8c मूलाधारे पुनः सुधीः ToT_2.16d मूलाधारे महीचक्रे ToT_7.3c मूलाधारे महीचक्रे ToT_7.25a मूलाधारे वरानने ToT_2.22b मूलाधारे स्थिता देवि ToT_7.5a मूले ऽङ्गुष्ठस्य योजयेत् SvaT_14.7b मूले चैत्ररथं वनम् MrgT_1,13.77b मूलेन दर्भया भूमौ ToT_3.43a मूलेन सप्तधा ध्यानं ToT_3.64a मूले षोडश विस्तृतः MrgT_1,13.43b मूषकश् चाथ वापि वा KubjT_5.50b मूषिकाकीटसागरः SvaT_10.51d मृगजम्बूक ऋक्षयोः KubjT_5.48b मृगतृष्णेव चापलम् KubjT_11.47d मृगपक्षिसमाकुलाम् SvaT_12.84b मृगपक्षिसरीसृपान् VT_340d मृगशाखामृगादयः MrgT_1,13.75b मृगा च शशिरेखा च KubjT_21.48a मृगाणां सिंहमेव च SvaT_10.383d मृगामोदसुगन्धिभिः SvaT_10.554d मृगीं बद्ध्वा तिलैर्होमः SvaT_2.287c मृगो धर्मः प्रकीर्तितः SvaT_12.143d मृग्यते तत्त्रयं पुनः MrgT_1,5.7b मृणालतन्तुरूपिणि KubjT_24.121b मृणालतन्तुसंनिभा VT_251d मृणालीमृद्वीनां तव भुजलतानां चतसृणां Saul_70a मृणालीलालित्यम् वहति यदधो हारलतिका Saul_68d मृण्मयं कलशं ह्येकं Stk_9.2a मृतकोत्थापनं शीघ्रं KubjT_17.42a मृतकोत्थापनादिकम् KubjT_7.91b मृतदेहं महादेव ToT_1.24c मृतदेहः सदाशिवः ToT_1.24b मृतदेहोपमं प्रिये KubjT_21.5b मृतनार्या वामपदादुद्बद्धायास्तु पांसुलीं समादाय SvaT_13.12/a मृतस्तद्भुवनं व्रजेत् SvaT_10.823b मृतस्य चोपचारेण KubjT_4.12c मृतस्यापि न मुञ्चति Stk_10.13f मृतं चैव पराङ्मुखम् SvaT_15.4d 'मृतं मुञ्चन्ति भाविताः KubjT_14.66b मृतः प्रेतत्वमश्नुते MrgT_3.53b मृतः शिवपुरं गच्छेत् SUp_1.29c मृते शूकरतां व्रजेत् ToT_5.12b मृत्काष्ठवंशखण्डानि SUp_6.55c मृत्किण्वं तु तुषाणि च SvaT_6.77b मृत्कुम्भपीटिकां दद्याद् SUp_6.59a मृत्तिकामाहरेत् सुधीः ToT_5.14d मृत्युकाले विचेष्टितम् SvaT_7.313d मृत्युजिद् भवते क्षणात् KubjT_23.172b मृत्युज्ञानं निबोध मे SvaT_7.186d मृत्युञ्जयेन योगेन KubjT_23.81a मृत्युदा शत्रुकारिका SvaT_2.266b मृत्युनाशं पुरक्षोभं KubjT_17.34c मृत्युन्ञ्जयं प्रवक्ष्यामि SvaT_9.77c मृत्यु-मातङ्ग-केसरी गोर्स्(1)_35d मृत्युम् आत्मनि विन्दति KubjT_23.19d मृत्युमूर्च्छामलाञ्जनैः MrgT_1,7.7b मृत्युयोगं च मे शृणु SvaT_7.189b मृत्युयोगः समाख्यातो SvaT_7.203c मृत्युर् आन्तिम ? कम्पयेत् VT_214d मृत्युरूपैर् दुरासदैः VT_92d मृत्युर् एवाभिजायते KubjT_19.80d मृत्युरोगैर्न बाध्यते SvaT_9.85b मृत्युर्माया भया जरा SvaT_1.56b मृत्युर् येन सुखेनेह KubjT_25.185c मृत्युस् तस्य वरारोहे KubjT_19.84a मृत्युहन्ता च रक्ताक्षो SvaT_10.977c मृत्युहन्ता विरूपाक्षी KubjT_14.91c मृत्युं चाशुभमेव च SvaT_7.206b मृत्युं तस्य विजानीयान् KubjT_23.21c मृत्युः कापालिकस्तथा SvaT_10.491d मृत्युः स्याद् अक्षरं विना KubjT_23.75d मृत्यूच्चाटन पिङ्गला VT_147b मृत्योर्जयं तथा शान्तिं SvaT_7.115c मृत्योः संयमनी तुङ्ग- MrgT_1,13.49a मृदङ्गपणवोत्थितः SvaT_12.18d मृदर्धं चार्धमायसम् MrgT_1,13.22d मृदवस्थान्तरापत्त्या SRtp_309c मृदा अस्त्रेण मन्त्रवित् Stk_3.1d मृदा प्रतिमयीकृता VT_274d मृदुभिः कान्तिमद्भिश्च SvaT_10.803a मृदुरोमाञ्चितां कृष्णां SUp_6.202a मृदुवर्मप्रकल्पिते SUp_7.46b मृदुं च कठिनं चैव SvaT_12.22c मृद्दलैस्तट्टरीभिश्च SvaT_10.746c मृद्दारुजं तृणच्छन्नं SUp_4.20a मृद्भस्मगोमयजलं SUp_7.26a मृद्भस्मगोमयैः पिण्डैर् SvaT_4.466a मृद्भिर्लिङ्गगुदासव्य- MrgT_4.15c मृद्वस्त्रतरुजानि वा SUp_6.57d मृषा कृत्वा गोत्रस्खलनम् अथ वैलक्ष्यनमितं Saul_86a मृषावाद्यप्रवादकः KubjT_3.66b मृष्टधूपेन धूपयेत् SvaT_3.101d मृष्टधूपेन संधूप्य SvaT_2.157c मेखलात्रयभूषितम् SUp_4.8d मेखला दन्तकाष्ठं च SvaT_10.389c मेखलादिविभूषिता SUp_4.13d मेखलेयं न्यसेद् देवि KubjT_18.52c मेखलोपरि लोकेशान् SvaT_2.222c मेघनादावसाने तु SvaT_9.71a मेघनादी सुनादी च SvaT_10.633a मेघनादेश्वरं तथा SvaT_2.118d मेघनादेश्वरो ह्येष SvaT_1.83a मेघवर्णादितो गणाः KubjT_2.60d मेघशब्दं तु चाष्टमम् KubjT_11.24b मेघस्तनितनिःस्वनैः SvaT_10.587b मेघानां परिरक्षकाः SvaT_10.464b मेघा वै पद्मजोद्भवाः SvaT_10.459d मेघा वै वायुभिः सह SvaT_10.466b मेघा वै संप्रतिष्ठिताः SvaT_10.439d मेघाश्च वैद्युतास्तस्मिन् SvaT_10.436a मेघास्तूपलवर्षिणः SvaT_10.435b मेघास्ते च समाश्रिताः SvaT_10.462d मेघाः सत्त्ववहाः स्मृताः SvaT_10.431b मेढ्रनाभ्यन्तरे देवि VT_140a मेढ्रम्-आधारमध्यगम् KubjT_6.112b मेढ्रम् एवाभिधीयते गोर्स्(1)_14d मेढ्रम् एवाभिधीयते गोर्स्(2)_22 (=1|14)d मेढ्रे पादम् अथैकम् एव नियतं कृत्वा समं विग्रहम् गोर्स्(1)_8b मेढ्रे पादम् अथैकम् एव नियतं कृत्वा समं विग्रहम् गोर्स्(2)_11 (=1|8)b मेदकश्च वरानने SvaT_10.37b मेदो वसां विजानीयात् SvaT_15.16a मेधा कान्तिः सुधा स्थितिः SvaT_1.58d मेधातिथिश्च्छन्दकश्च SvaT_10.1115c मेधातिथेः सप्त पुत्राः SvaT_10.291a मेधाबुधिविवर्धिनी SvaT_10.850d मेधा मेधातिथिर्वपुः SvaT_10.275d मेधाः सत्रो ऽग्निबाहुश्च SvaT_10.276c मेध्यामेध्यरसं यद्वद् SUp_5.42a मे न ण ञ ङ पञ्चमं ह्रौं ह्रीं ह्रां षष्ठमं पदम् KubjT_7.22/a मेरुतस्तावदन्तरौ MrgT_1,13.66d मेरुतुल्यसुवर्णं तु ToT_6.37a मेरुप्रासादम् इत्य् एवं SUp_6.109a मेरुप्रासादम् उत्तमम् SUp_6.106b मेरुमध्यस्थिता नाडी ToT_2.9c मेरुमध्याच्चतुर्दिक्षु SvaT_10.197c मेरुमूर्ध्नि पुनर्गता SvaT_10.180d मेरुं गच्छन्ति ते नराः SvaT_10.171b मेरुं पर्येत्य निम्नगा MrgT_1,13.74b मेरुं प्रदक्षिणीकृत्य SvaT_10.192a मेरुः ख्यातः समासतः SvaT_10.196d मेरुः पुरवरैर्वृतः SvaT_10.165d मेरुः सुरनिषेवितः MrgT_1,13.42b मेरूर्ध्ववलये स्थितः KubjT_21.108d मेरोर्दक्षिणतो नीलः MrgT_1,13.64c मेरोर्भासा प्रभासितम् SvaT_10.212d मेरोर्वायव्यदिग्भागे SvaT_10.851c मेरोश्च मूर्धनीशानो SvaT_10.1035a मेरोश्चैव समन्ततः SvaT_10.166b मेरोः समन्ततो रम्यम् SvaT_10.210c मेरोः स्थैर्याय वेधसा MrgT_1,13.71b मेर्वर्धाद्यावत्स्वादूदं SvaT_10.329a मेर्वालोकोपलब्धार्थो MrgT_1,13.81c मेलकं च प्रयच्छन्ति KubjT_25.99c मेलकं चैव सङ्घातः SvaT_15.17c मेलकं तु वरानने SvaT_15.36d मेषलोचनमूलं तु VT_283c मेषसूत्रेण वै नासां VT_290a मेषो लोहित-m-एव च KubjT_10.125d मैत्रस्थानसमन्वितम् SUp_2.16d मोक्ष इत्यभिधीयते Stk_19.12d मोक्षतृप्तिकरं फलम् KubjT_16.66b मोक्षतृप्त्यादिसत्फलम् KubjT_16.91b मोक्षदश्च परः स्मृतः Stk_23.25d मोक्षदस् तु न संशयः KubjT_6.21b मोक्षदस्तु परं तत्त्वं Stk_23.26e मोक्षदं तन्न संशयः Stk_8.30b मोक्ष-द्वारं प्रभेदयेत् गोर्स्(2)_51d मोक्षपर्यन्तसिद्धिदम् BhStc_79d मोक्षभुक्तिप्रदातारः KubjT_14.3c मोक्षमक्षयमिच्छता Dka_17d मोक्षमार्गनियामिका KubjT_18.118b मोक्षमार्गपथस्य च SvaT_7.295b मोक्षमार्गप्रदात्री च SvaT_10.1240a मोक्षमार्गम् इदं देवि VT_257a मोक्षमार्गं सुदुर्भिदम् SvaT_10.614b मोक्षलक्ष्मीकराम्भोज- CakBhst_43a मोक्षश् चात्र न संशयः KubjT_18.116b मोक्षश्चैव पुनर्भद्रे SvaT_7.86a मोक्षसिद्धिमभीप्सता SvaT_4.90b मोक्षसिद्धिमवाप्नुयात् SvaT_7.121d मोक्षसिद्धिर्द्वयोज्झिता SvaT_7.120d मोक्षस्तद्बन्धमोचनम् SRtp_254b मोक्षं गत्वा तु नागच्छेत् SvaT_7.122a मोक्षः स्वाधीनतां गतः KubjT_3.76d मोक्षाख्याणोर्विचारतः SRtp_8d मोक्षान्वेषणतत्परः KubjT_11.105d मोक्षाभ्युदयदायिका SvaT_10.606d मोक्षाभ्युदयवादिनः SvaT_10.267b मोक्षाय च निगद्यते SRtp_146d मोक्षार्थं पूजयेत् तस्माद् SUp_7.74a मोक्षार्थी न विचिन्तयेत् SUp_7.117d मोक्षावरणमूर्ध्वतः SvaT_10.1177b मोक्षितं ते प्रसादतः KubjT_10.133d मोक्षे यत्नस्ततो मृषा MrgT_1,7.9d मोक्षैश्वर्यप्रदायकः SvaT_10.1152d मोक्षो निर्हेतुको ऽपि वा MrgT_1,2.4d मोक्षोपगमनं प्रति SUp_1.18d मोक्षोपायं विचिन्तयेत् SUp_7.116d मोक्षो वाथ चतुष्टयात् SRtp_147d मोचकस्तत्क्रियाकृच्च MrgT_1,13.173a मोचनाद् द्रावणाद् यस्मान् KubjT_6.81a मोचयन्ति ग्रहादिभ्यः KubjT_6.80c मोचयेज्ज्ञानभावेन SvaT_11.141c मोचिका तत्पदं च यत् MrgT_1,13.172d मोदते कालम् अक्षयम् SUp_6.99d मोदते कालम् अक्षयम् SUp_6.101d मोदते विविधैर् भोगैः SUp_6.98c मोदते स शिवे पुरे SUp_6.18d मोदते स शिवे पुरे SUp_6.239d मोदते स शिवे पुरे SUp_6.253b मोदते स शिवे लोके SUp_6.55a मोदते स शिवे लोके SUp_6.103c मोदते स शिवे लोके SUp_6.199c मोदयन्त्यो गणेश्वरान् SvaT_10.563b मोहकाः सर्वजन्तूनां SvaT_11.179a मोहध्वान्तापनुत्तये CakBhst_24d मोहना चैव कान्तारी SvaT_6.65c मोहना विष्णुक्रान्ता च SvaT_6.70c मोहना सहदेवा च SvaT_6.58c मोहनी च तथा प्रज्ञा KubjT_17.99c मोहनी च तृतीयका KubjT_18.59b मोहन्या भेदितं प्राणं KubjT_24.41c मोहयेदविवेचिता SRtp_170b मोहस्तम्भबलीयसा SUp_7.103d मोहं भूयिष्ठमागते SvaT_11.236b मोहः पैशुन्यमेव च SvaT_10.1099d मोहात् कुटुम्बसंसक्तस् SUp_7.104a मोहाद् धि चिन्तयत्य् एवं SUp_7.105c मोहाल् लोकस्य केवलम् SUp_7.111d मोहाविष्टो न जानाति KubjT_12.7a मोहिका मूर्च्छिका माया Dka_31a मोहिता मलमोहेन SvaT_10.365a मोहेनात्मनि मन्यते SUp_7.112d मोहो वाप्युपजायते MrgT_1,11.18d मोहौघमलिनीकृताः BhStc_65b मौक्तिकाद्यैः प्रपूरयेत् SvaT_3.63b मौक्तिकावलिसादृश्यं KubjT_19.76a मौक्तिका सर्वकामदा KubjT_5.123b मौनम् आदाय निश्चलम् KubjT_1.7d मौनेन वर्तयेन् नित्यं KubjT_25.126a मौन्दकाहलटङ्कैश्च SvaT_10.747a मौसुले कारुके चैव SvaT_11.71c म्रियते कालचोदितम् KubjT_23.53b म्रियते चाविकल्पतः VT_180d म्रियते नात्र संदेहो SvaT_4.23a म्रियते नीयते ऽपि वा KubjT_25.22d म्रियते विरहेण सा SvaT_6.62b म्रियते सप्तरात्रेण SvaT_9.66c म्रियन्ते पुरुषोत्तमाः SvaT_10.449d म्लानलक्ष्मीम् इवाम्बुभिः SUp_6.197b म्लानस्रग्दामधारणम् SvaT_4.26d म्लेच्छाः प्राकृतभाषिणः Stk_1.6d य उद्धर्ता भवार्णवात् BhStc_75d य एवं कुरुते कुधीः KubjT_10.110b य एवं मन्यते कुधीः KubjT_10.75b य एवं वर्तते मूढः KubjT_3.67c य एवं वर्तते शिष्यः KubjT_3.76a य एवं सततं कुर्याद् SvaT_3.31a यकारजथरोदरे VT_300d यकारादिवकारान्ताः SvaT_1.45c यकारादौ ह-m-अन्तिमम् KubjT_16.43b यकाराद्यन्तरोधितम् SvaT_6.75d यकाराद्यन्तसंरुद्धं SvaT_9.71c यकारेण च दीपितः Stk_21.17b यकारे देवता राजा KubjT_21.92c यकारे यक्षिणी मता KubjT_24.80b यक्षरक्षःपिशाचानां SUp_5.3a यक्षराजा महादेवः KubjT_21.30c यक्षविद्याधराणं च KubjT_12.48c यक्षाणामुत्तमः श्रीमान् SvaT_10.157c यक्षाणां परमेश्वरि SvaT_8.38b यक्षांशो धनसंग्रही SvaT_8.5b यक्षिणीति निगद्यते KubjT_15.54b यक्षिणी भ्रामणी चैव KubjT_23.91c यक्षिणीयक्षकन्याश् च KubjT_7.90a यक्षिणी वशमायाति SvaT_2.286c यक्षिणी शक्ति शाम्भवी KubjT_15.77b यक्षिण्याकर्षणं देवि KubjT_7.91a यक्षेष्वर्धेन वै पुनः SvaT_10.846b यक्षैरमितविक्रमैः SvaT_10.948d यच् च ज्ञानं शिवोद्भवम् VT_325d यच्च तत्पोषकं परम् MrgT_4.9d यच् च देवेन भाषितम् VT_313b यच्च वेद्यतया स्थितम् SvaT_12.164b यच्च संवत्सरे ऽप्यथ SvaT_7.140b यच् चान्यं खेचरीपदम् KubjT_5.122b यच् छतुष्कं सुसूक्ष्मगम् KubjT_11.44b यच् छुद्धं शङ्खचूर्णं वा SUp_6.48c यच्छेषं व्यापिनी भवेत् SvaT_4.384b यजनकाले सम्प्राप्ते VT_376a यजनं याजनं चैव VT_360c यजनं सम्प्रवक्ष्यामि VT_67c यजनं संप्रवक्ष्यामि Stk_5.1a यजनं हवनं चैव SvaT_1.9c यजनोपायहेतुना SvaT_6.19b यजन्ते ब्रह्मवादिनः KubjT_9.22b य-ज-मध्यगतं पुनः KubjT_7.70d यजमानसहस्राणि SvaT_10.917c यजमानस्तु देवेशि SvaT_11.40a यजमानं तथा सोमं ToT_5.25a यजुर्वेदः सामवेदस् त्व् SvaT_10.1051a यजेच् छिवम् अनन्तरम् SUp_5.52d यजेत् कात्यायनीं देवीं ToT_9.25c यजेत्तां बहुयत्नेन ToT_9.44a यजेत्पर्वसु शंकरम् MrgT_3.91d यजेदन्तर्घनच्छदम् MrgT_3.103b यजेद् देवं चतुष्कलम् KubjT_8.33b यजेद्वैरोचनादिकान् ToT_4.36b यज् ज्ञात्वा तु सुखेनैव VT_238c यज्ज्ञात्वामृतमश्नुते Stk_23.26f यज्ज्ञानं जायते स्पष्टं Dka_41c यज्ज्ञानाचरणं पृष्टं Dka_84c यज्ञकर्मविधिं कुर्यात् Stk_7.6a यज्ञयाजी हिमन्ताख्यो KubjT_3.26c यज्ञवाटे ऽस्य ता गावो MrgT_1,13.104c यज्ञश्चक्रं रथे तस्मिन् SvaT_10.496c यज्ञस् तपांसि नियमात् SUp_7.40a यज्ञा यज्ञफलानि च SvaT_10.919b यज्ञैरनेकैरहमेव पूज्यो Dka_56c य-ढ-मध्यगतं गृह्य KubjT_7.68a य-ढ-मध्ये तु दण्डकम् KubjT_4.95d यतश् चान्या न वर्धते SUp_6.169d यतस्ते तामसाः स्मृताः SvaT_11.179b यतः काल-भयात् ब्रह्मा गोर्स्(1)_38a यतः पूरयेद् विश्वात्मा KubjT_12.40a यतः प्रमुच्यते क्षिप्रं SUp_1.20c यतः प्रवर्तते सर्वं Stk_13.15a यतः शिवोद्भवाः सर्वे ह्य् SvaT_5.45a यतः श्रीकण्ठनाथस्तु SvaT_11.102a यतः सम्पूर्णधर्मणः BhStc_64d यतः सर्वगतो देवः SvaT_8.25c यतः सर्वमयं तच् च KubjT_16.104a यतः सर्वं प्रसूयते SvaT_7.250d यतः सर्वैः परित्यक्तं SUp_6.167c यतः सूर्यस्य मध्ये वै SvaT_2.256a यता यतिविभूषणैः MrgT_1,13.33d यतिर्वै दक्षिणाशिराः SvaT_3.203d यतिः संकल्प्य दीक्षयेत् SvaT_4.91b यतिः सार्वाङ्गिकं स्नानम् SUp_5.20c यतीनां च समस्तानां SUp_2.27c यतीनां तु यदा सो हि KubjT_25.156e यतीनां परिकीर्तिताः SUp_7.101b यतेरन्नत्मवत्तायै MrgT_4.1c यतेर्वै भस्मना प्रिये SvaT_3.203b यतो गृद्ध्रान्धारयति SvaT_10.426c यतो ऽतीव सुनिर्मलम् SvaT_11.190d यतो ऽतीव सुनिर्मलः SvaT_10.373b यतो नागाम्यहेतुमत् MrgT_1,8.1d यतो नित्यं चरेद् देवः VT_261a यतो निरक्षरं वस्तु ToT_6.42a यतो ऽन्यत्र न सो ऽसि भोः BhStc_67d यतो मृत्युंजयो भवेत् ToT_9.21d यतो योजयते देवि SvaT_11.191a यतो लुप्ताक्षदृक्क्रियः SvaT_11.95b यत्कर्म परिकीर्तितम् SvaT_10.414b यत्कर्मभोग्यरूपं तु SvaT_4.122a यत्कालात्तु समारभ्य SvaT_7.204c यत् किञ्चिच् चिन्तयेत् पिता KubjT_14.31b यत् किञ्चिच् चिन्तयेन् माता KubjT_14.31a यत् किञ्चित् कुरुते कार्यं KubjT_8.65a यत् किञ्चित् पुरतस् तस्य KubjT_16.94c यत् किञ्चिद् गुरवे कार्यं KubjT_3.75c यत् किञ्चिद् वाङ्मयं 'खिलम् KubjT_15.5d यत्किञ्चिद्वाङ्मयं लोके SvaT_6.6a यत् किञ्चिद् वाङ्मयं लोके KubjT_10.18a यत् किञ्चिद् वाङ्मयाखिलम् KubjT_14.55d यत् किञ्चिद् विहितं चित्ते KubjT_8.100c यत् किंचिद् उपचारं हि ToT_5.39c यत् किंचिद् वायुयोगेन ToT_8.21a यत् कुब्जीशशिखात्मकम् KubjT_8.75b यत्कुम्भे ऽध्वात्र विन्यस्तः SvaT_4.425a यत् कुर्याद् गुरुर् ईश्वरः SUp_7.39b यत्कृतं तद्वृथा भवेत् Stk_8.29d यत्कृतं मुक्तिदं भवेत् SvaT_7.166b यत्कृतं साधकैर्देवि SvaT_7.75a यत्कैवल्यं पुंस्प्रकृत्योर् विवेकाद् MrgT_1,2.28a यत् क्रमात् सम्प्रवर्तते KubjT_13.55b यत्तज्जीवनमुच्यते MrgT_1,11.22b यत्तज्ज्योतिष्कमित्याहुः MrgT_1,13.60c यत् तत् कारणम् अव्ययम् KubjT_9.86d यत्तत्त्वं परिकीर्तितम् Stk_19.6b यत् तत्त्वे निश्चितं चेतस् गोर्स्(1)_76c यत्तत्परमनिर्भासम् SvaT_9.21a यत्तत्र परिपाट्या तु SvaT_10.415c यत्तत्स्वाभिजनं शुद्धम् SvaT_10.364c यत्तदूहं मतिः पुंसां MrgT_1,11.22c यत्तद्गौणस्य कारणम् MrgT_1,10.19d यत्तद्धर्मानुवर्तनम् MrgT_1,7.20b यत्तद्धृदि सदा पद्मम् Stk_11.15c यत्तद्धृदि स्थितं पद्मम् SvaT_10.1108a यत् ताल-स्थितम् इन्द्र-गोप-सदृशं तत्त्वं त्रिकोणोज्ज्वलं गोर्स्(1)_71a यत् तेजम् उपजायते KubjT_6.23b यत् ते मनसि रोचते KubjT_1.25b यत् ते मनसि रोचते KubjT_2.8b यत्तेषां पश्चिमं पुष्पं SvaT_13.43a यत्त्वया कथितं नाथ ToT_9.5a यत्त्वया कथितं मह्यं SvaT_1.4c यत् त्वया दर्शितं मम KubjT_2.88d यत् त्वया धारितं चित्ते KubjT_1.30c यत्त्वया परिचोदितम् SvaT_1.11d यत् त्वया परिपृच्छितम् KubjT_20.2b यत् त्वया पृच्छितं सर्वं KubjT_22.66c यत्त्वयोक्तं पुरानघ Stk_8.24d यत्नतः परमेश्वरि SvaT_5.76b यत्नाद् विश्रमयेद् गुरुम् SUp_7.32b यत्नेन विनिवेदयेत् SUp_6.2b यत्नेनापि न जायते KubjT_20.26d यत्नेनोपचरेद्गुरुम् MrgT_3.73d यत् पीयूष-व-कार-बीज-सहितं युक्तं सदा विष्णुना गोर्स्(1)_70b यत् पुण्यं तद् अवाप्नुयात् SUp_6.72d यत् पुण्यं परिकीर्तितम् SUp_6.33d यत् पुष्पधूपभष्यान्न- SUp_4.38a यत्प्रसत्तेः फलं तव BhStc_98b यत्प्राप्य न पुनर्दुःख- MrgT_4.63a यत् फलं चन्दनस्योक्तम् SUp_4.37c यत् फलं तद् अवाप्नुयात् SUp_6.70d यत्र ओलम्बिका नाम KubjT_2.37a यत्र कन्दः सुषुम्णया गोर्स्(1)_15b यत्र कन्दः सुषुम्णया गोर्स्(2)_23 (=1|15)b यत्रकामावसायिता SvaT_11.158b यत्रकामावसायित्वम् SvaT_10.1073c यत्रकामावसायित्वम् SvaT_11.150c यत्र गत्वा न जायते SvaT_4.304b यत्र गूढः स तिष्ठति Stk_13.17b यत्र तत्र स्थितो देशे SvaT_12.165a यत्र तत्राश्रमे रतः SvaT_12.165b यत्र तिष्ठत्य् असौ देशे KubjT_7.50c यत्र तिष्ठन्ति ते स्थाने KubjT_23.107a यत्र दूत्यः स्वभाविन्यः KubjT_14.64c यत्र दूत्यो ऽमृतोद्भवाः KubjT_14.65d यत्र देवश्चतुर्मुखः SvaT_10.532d यत्र द्रोणाः समाश्रिताः SvaT_10.463d यत्र नार्यस्ततो ऽपि वा MrgT_3.82d यत्र नास्ति द्विधाभावो SvaT_3.28a यत्र निर्भेद्यतां यान्ति KubjT_15.43c यत्र नीलो महाह्रदः KubjT_2.83d यत्र पश्येद् गुरुः स्थितः SUp_7.18d यत्र बद्धास्पदं क्वचित् KubjT_23.105d यत्र बन्धतनु[þ] स्थितः KubjT_23.119d यत्र बीज इवारूढो MrgT_3.49c यत्र ब्रह्मा स्वयं स्थितः SvaT_10.524b यत्र भाण्डानि सर्वाणि KubjT_15.42a यत्र भावाः क्षयं गताः SvaT_4.293b यत्र यत् पदविन्यासं KubjT_18.42a यत्र यत्र गता देवी KubjT_2.117a यत्र यत्र च नादादि- SvaT_4.294a यत्र यत्र चरेत्प्राणस् SvaT_4.385c यत्र यत्र निरूप्येत SvaT_4.314c यत्र यत्र भवेदिच्छा SvaT_4.359a यत्र यत्र मनो याति SvaT_4.313a यत्र यत्र स्थिता माला KubjT_5.116a यत्र यत्र स्थितो ज्ञानी Stk_23.23c यत्र यत्र स्थितो देशे SvaT_3.35c यत्र यत्रावतिष्ठेत SvaT_4.386a यत्र यत्रावलोकयेत् KubjT_2.117b यत्र युक्तो न जायते SvaT_4.197d यत्र वा तिष्ठते देशे KubjT_25.192c यत्र विश्वेश्वरं सर्वं KubjT_7.12c यत्र वेदाश्च सानुगाः MrgT_1,13.118d यत्र शब्दो लयं गतः SvaT_4.248d यत्र सभ्रातृका देव्यः VT_311a यत्र सर्वं प्रतिष्ठितम् KubjT_9.85b यत्र सर्वे पदा गताः KubjT_17.70b यत्र सर्वे लयं गताः KubjT_9.85d यत्र सा चरते परा KubjT_25.44b यत्र सिद्धक्रमो भद्रे KubjT_16.56c यत्र सिद्धिर् ध्रुवं स्थिता VT_326b यत्र स्थाने नियोक्तव्याः KubjT_17.85c यत्र स्थाने स्थिता माया KubjT_13.7c यत्रान्तकालतीक्ष्णांशु- MrgT_1,13.10a यत्राशेषजनक्षयः MrgT_1,9.12d यत्रासवांस्वरपरम्? VT_45b यत्रासौ रमते नित् यम् KubjT_14.65a यत्रास्ते चागमः स्वयम् KubjT_19.124d यत्रास्ते भगवान् प्रभुः KubjT_1.11b यत्रेदं तिष्ठते स्थाने KubjT_25.195a यत्रैतदुभयं तत्र MrgT_1,2.13c यत्रोच्छुष्मा नदी शुभा KubjT_2.82d यत्रोत्पन्नं ततो याति KubjT_8.64a यत्रोपरमते चित्तं MrgT_4.60a यत् सञ्चिन्तयते रूपं KubjT_19.34a यत्सदाशिवपर्यन्तं SvaT_10.1264c यत्सद्भावाद्भवजलनिधौ जन्तुजातस्य पातः MrgT_3.0b यत् समाधौ परं ज्योतिर् गोर्स्(2)_21a यत्साक्षाद्यत्पदान्तरात् MrgT_1,10.2b यत्सिद्धौ जगतः सिद्धिर् SRtp_201c यत् सुखं ध्यायतः शिवम् SUp_7.130b यत्स्थाने संस्थितानि तु KubjT_20.20b यत् स्वयं प्राक्तनं कर्म SUp_7.109c यत्स्वरूपमनादिमत् SvaT_10.368b यथा आत्माणवो देवि SvaT_11.30c यथा कटादिगूढस्य MrgT_1,9.21c यथाकर्मणि योजयेत् KubjT_5.41b यथाकालान्तरैः शुभैः VT_33b यथा किम्पुरुषाद्येषु MrgT_1,13.106c यथा कुञ्चिकया हठात् गोर्स्(2)_51b यथाक्रमनियोगतः SvaT_1.37d यथा क्रमेण तेष्वष्टौ SvaT_11.159a यथा क्षान्त्या विशुद्ध्यति SUp_5.38d यथा क्षारादिना वैद्यस् MrgT_1,7.18a यथा क्षीरं जडत्वे ऽस्य SRtp_136c यथा गच्छति सागरम् KubjT_10.136b यथा गुरुस् तथा विद्या KubjT_19.126a यथा गोप्यतरं भवेत् KubjT_25.191d यथा गोप्यं न युञ्जेत KubjT_5.118a यथाग्निज्वलने दृष्टो Stk_21.18c यथा चरत्यसौ हंसो SvaT_7.145c यथा चाद्या तथा वामा Stk_18.5a यथा चाम्बरपर्यन्ता KubjT_6.94a यथा चैवैकपार्श्वे तु KubjT_4.77a यथाज्ञामन्त्रवर्जिताः KubjT_10.148d यथा ज्ञायन्ति तत्त्वतः KubjT_25.122b यथा ज्ञायेत तत्त्वतः SvaT_4.234b यथा तत् कथयस्व मे KubjT_25.29d यथा तारगणं सर्वं VT_248c यथा तिष्ठति विग्रहे KubjT_17.6b यथा तु अभ्यासमात्रेण VT_119c यथा तु सकलो देवो Stk_13.1c यथा तृणजलूका नु Stk_20.6c यथा ते ऽहं प्रसादिता KubjT_2.76b यथा तैमिरिको हेतु- SRtp_234a यथात्मनि तथा परे Dka_75b यथात्मनि तथा साध्ये VT_174a यथा त्वं कुब्जि चेतसा KubjT_15.39d यथा त्वं गह्वरे शृणु KubjT_5.34b यथा त्व् एवं वद प्रभो KubjT_20.1d यथा देवः प्रभाषते Stk_20.5b यथा देवे तथा देहे Stk_2.14c यथा द्रक्ष्यापितं सर्वम् KubjT_1.38c यथा द्रव्यानुसारतः SvaT_4.228d यथाधिपति देवत्वं KubjT_15.51c यथानन्दः प्रजायते KubjT_12.63d यथा निष्पद्यते पिण्डं KubjT_14.18c यथानुक्रमयोगतः SvaT_2.25d यथा नृपत्वे संप्राप्ते SvaT_4.443c यथा पञ्चाक्षरी विद्या ToT_6.55a यथा पर्ण पलाशस्य SvaT_7.10c यथा पूजा तथाहुतिम् KubjT_8.36b यथापूर्वव्यवस्थया SvaT_11.246d यथापूर्वं गुणाधिकाः SRtp_28b यथापूर्वं तथैव सः Stk_21.8b यथापूर्वं वरानने SvaT_2.20d यथाप्रकृति संयुक्तो SvaT_6.7c यथा प्रवर्तते प्राणस् त्व् SvaT_7.58c यथा भवति तच्छृणु SvaT_2.35d यथा भवति तच्छृणु SvaT_3.121b यथा भवति तच्छृणु SvaT_10.13b यथा भवति तच् छृणु KubjT_4.51b यथा भवति तच् छृणु KubjT_4.81d यथा भवति तच् छृणु KubjT_25.64d यथा भवति तच् छृणु KubjT_25.124d यथा भवति तच्छृणु Stk_21.11d यथा भवति तच्छ्रुणु SvaT_4.506b यथा भवति तत् कथम् KubjT_4.39b यथा भैरव-m-अब्रवीत् KubjT_5.48d यथा भैरव-m-अब्रवीत् KubjT_25.170d यथा मधूच्छिष्टमृदोर् SRtp_313a यथा मसूरस्त्वङ्गुष्ठान् SRtp_304a यथा मुद्रा खगाधिपे KubjT_6.58b यथा मृत्कलशादीनां SRtp_150c यथा मृत्कलशादीनि SRtp_124a यथाम्लफलभक्षणम् KubjT_13.65b यथा यथा त्यजेद्धारां SvaT_4.428a यथा यथा प्रियं वस्त्रं SUp_6.278c यथा यथा महारत्नं SUp_6.104a यथा यथा महालिङ्गं SUp_3.13c यथा यष्टिं तु कीलयेत् SUp_6.134b यथायुक्तार्थकारिणे BhStc_91d यथा युनक्ति यद्धेतोस् MrgT_1,10.2c यथायोगं प्रकल्पयेत् SvaT_3.15d यथा योज्यस् तु भैरवि KubjT_5.73b यथा रज्जुरहिच्छिद्र- SRtp_203c यथा रुद्रो मखान्तकृत् KubjT_9.64d यथार्को दिनचेष्टानां SRtp_122c यथार्चने तथाग्नौ च Stk_2.14a यथार्थत्वं निबोधत VT_380d यथार्थस्थितिं गृःनाति SRtp_261c यथार्थं तु मया तव KubjT_25.0*26b यथालक्षणलक्षितम् KubjT_4.97b यथालब्धोपजीवकः KubjT_19.102b यथावच्च वरानने SvaT_10.827d यथावत्कथयामि ते SvaT_4.281d यथावत्तं शृणुष्व मे SvaT_4.235d यथावत्तान्निबोध मे SvaT_12.18b यथावत् प्रवदाम्य् अहम् KubjT_9.50d यथावत्प्रविभागशः SvaT_2.48d यथावत् स्फुटतो वद KubjT_6.49d यथावदनुपूर्वशः SvaT_1.53d यथावदनुपूर्वशः SvaT_2.1b यथावदनुपूर्वशः SvaT_2.123d यथावदनुपूर्वशः SvaT_3.1b यथावदनुपूर्वशः SvaT_5.17d यथावदनुपूर्वशः SvaT_6.58b यथावदनुपूर्वशः SvaT_10.59b यथावदनुपूर्वशः SvaT_10.81b यथावदनुपूर्वशः SvaT_10.389b यथावदनुपूर्वशः SvaT_10.1048b यथावदनुपूर्वशः SvaT_10.1144d यथावद् अनुपूर्वशः KubjT_7.55b यथावद् अनुपूर्वशः KubjT_24.81b यथावद् बीजपञ्चकं VT_6d यथावद् विधिपूर्वकम् VT_26b यथावस्थम् अनाहतम् KubjT_11.99d यथावस्थं कुलेश्वरम् KubjT_10.153b यथावस्थं तथा शृणु KubjT_12.32d यथावस्थं तथा शृणु KubjT_18.55b यथावस्था प्रपद्यते KubjT_16.32b यथावस्थां वदामि ते KubjT_18.33b यथा वाञ्जनसंयुक्ते SRtp_236a यथा वा पित्तसन्दुष्ट- SRtp_235a यथा विज्ञायते देव KubjT_4.29c यथा विद्या तथा कुरु KubjT_7.32d यथा विद्या तथा गुरुः KubjT_19.126b यथाविध्यनुपूर्वशः Stk_5.1b यथाविभवविस्तरम् KubjT_10.55b यथाविभवविस्तरात् KubjT_24.168d यथाविभवविस्तरैः SvaT_4.534d यथा वेगवती नदी ToT_10.6d यथाशक्ति प्रकल्पयेत् SvaT_4.516d यथाशक्त्या पवित्रकम् KubjT_24.160b यथाशास्त्रविधानतः KubjT_24.59b यथा शास्त्रे उदाहृतम् KubjT_25.128b यथा शिवस् तथैवायं SUp_6.112c यथा शुद्ध्यान्ति देवेशि SvaT_5.3c यथा शोध्यं वरानने SvaT_5.14b यथा शोध्यं शिवाध्वरे SvaT_10.380d यथा शोध्यानि पार्वति SvaT_5.2d यथा षडक्षरी विद्या ToT_3.16c यथा सगर्भः स्थैर्याय MrgT_4.29a यथा संख्या न विद्यते SUp_6.110b यथा संहरते शक्रं VT_207c यथा संहरते शक्रं VT_215c यथा सिद्धास् तथा देव्याः KubjT_10.129c यथा स्थानगतं शृणु KubjT_13.6d यथास्थानं निगद्यते KubjT_12.70d यथास्थानं प्रकल्पयेत् SvaT_3.15b यथास्थानं प्रकल्पयेत् SvaT_4.531d यथास्थानेष्वनुक्रमात् Stk_2.12d यथा स्मरणमात्रेण KubjT_8.5a यथा स्वरूपसंस्थान- SvaT_3.25c यथास्वं हेतुभिः शास्त्रैः SRtp_145a यथा हेमगिरिर्देवि ToT_10.6c यथा ह्येकं तथा सर्वं SvaT_11.32a यथेच्छं तु वरानने SvaT_2.279d यथेप्ससि तथा कुरु VT_359b यथेयं वैखरी विद्या ToT_6.49a यथेष्टं जायते सिद्धिर् KubjT_8.41a यथेष्ठं धारणं वायोर् गोर्स्(2)_101a यथैका सवितुः शक्तिर् SRtp_191a यथैव बुद्बुदे देवि ToT_4.15c यथैव वसुधा भवेत् SvaT_12.85d यथोक्तक्रमभाविनाम् SRtp_311b यथोक्तध्यानयोगतः ToT_4.21d यथोच्चलति कन्दुकः गोर्स्(1)_27b यथोच्चलति कन्दुकः गोर्स्(2)_38 (=1|27)b यथोत्पत्तिस् तथा क्षयः । KubjT_4.67b यथोत्पन्नानि च क्रमात् SvaT_11.285d यथोदधिरुपर्येव SRtp_177c यथोष्मा कृष्णवर्त्मनः KubjT_4.55b यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी Saul_64c यदग्रे दृश्यन्ते दशशरफलाः पादयुगली- Saul_83c यद् अधः कन्यकायाश् च SUp_5.46a यदधः शक्तिकुण्डली SvaT_10.1263d यद् अनुक्तं भवेत् किंचित् SUp_7.133c यदनेकमचित्तत्तु MrgT_1,9.6a यद् अनेन न सिध्यति KubjT_10.21d यदन्तं परिकीर्तितम् Stk_19.7b यदन्तं परिकीर्तितम् Stk_19.9b यद् अन्नम् आत्मनाश्नीयात् SUp_6.1c यदन्यत्साधनं किंचिद् MrgT_4.13c यदन्यदतिरिच्यते MrgT_1,10.15d यदर्जितं मया द्रव्यं SvaT_11.115c यदर्थं तारकाद्यैश्च SvaT_10.825c यद् अर्पयेद् गुरुः किंचि SUp_7.21a यद् अवश्यं पराधीनैस् SUp_7.121a यदसिद्धौ न किञ्चन SRtp_201d यद् अस्मात् त्वम् इहायाता KubjT_16.17c यदस्यारोहणे प्रोक्तं Stk_21.15a यदा करोति सृष्टिं च SvaT_6.15a यदा कर्म न कुर्वति VT_369d यदाकर्म न कुर्वति VT_390b यदा कश्चिन्नरो भवेत् SvaT_9.99b यदाकाशसमायोगात् SvaT_4.370c यदा गुह्यं स्पृशेद्देवि SvaT_15.29c यदाघ्रातः शिवेच्छया SRtp_317b यदा चरति शर्वरी SvaT_7.63d यदा जुगुप्सते भोगान् SvaT_11.113c यदा ज्ञातं षडध्वरम् KubjT_23.129d यदा ज्ञातं हि तत्पदम् Stk_22.18d यदा ज्योतिर् न दृश्यते KubjT_23.50b यदा तद् रभसोदितम् KubjT_2.16b यदा तल्लक्षणं कृती SUp_2.22d यदा तस्मिन् स्थित्वा देवि SvaT_11.85a यदा तु कारणाच्छक्तिर् SvaT_10.704a यद् आदत्ते दोषाद् गुणम् अखिलम् अद्भ्यः पय इव Saul_38d यदा दहति वेश्मानि SvaT_10.428c यद् आदाय न्यस्तं दृषदि दयमानेन मनसा Saul_88d यद् आदिशेद् गुरुः किंचित् SUp_7.30a यदा दृष्टः समस्तार्थो KubjT_13.58a यद् आधत्ते वाणीमुखकमलताम्बूलरसताम् Saul_90d यदा न दृस्यते ज्योतिर् KubjT_23.49a यदानन्दभृतस् तनुः KubjT_10.111b यदा पतति मस्तके KubjT_10.58d यदा पश्यति मानवः KubjT_6.79b यदा प्राप्तः परं स्थानम् SvaT_11.122c यदा भवति सुव्रते SvaT_4.372b यदा भावयते पुमान् SvaT_11.112d यदा मृत्युवशाघ्रातं SvaT_9.58c यदा यदुपपद्यते MrgT_1,4.1d यद् आयात-m-इह प्रभुः KubjT_1.15d यदा येषां स युज्यते MrgT_1,4.6d यदारभ्य निरूप्येत SvaT_7.184c यदाराध्यं न पश्यति KubjT_3.125b यदालापाद् अष्टादशगुणितविद्यापरिणतिर् Saul_38c यदालोके लोकान् दहति महति क्रोधकलिले Saul_39c यद् आलोक्याशङ्काकुलितहृदयो हासजनकः Saul_72c यद् आलोक्यौत्सुक्याद् अमरललना यान्ति मनसा Saul_12c यदा वर्षन्ति ते घनाः SvaT_10.441b यदा वारुणमार्गस्थ VT_254c यदावृत्तिरशेषेण SRtp_83c यदा वेत्ति पदं हेयम् MrgT_4.9a यदा व्यक्तस्वरूपिणी ToT_1.22d यदा शक्तिसमो भवेत् KubjT_5.83d यदा सर्वं परित्यज्य SUp_6.165a यदा संक्षीयते प्राणो गोर्स्(1)_94a यदा साधुः प्रसन्नात्मा KubjT_3.132c यदा स्थिरं भवेच्चित्तं Dka_34a यदि उन्मत्तम् इच्छति ToT_5.8b यदि कालं विजानते VT_264d यदि कुर्यात् पुरस्क्रियाम् ToT_5.12d यदि क्रीडल्लक्ष्मीचरणतललाक्षारुणदलम् Saul_71d यदि गोप्यतरं भवेत् KubjT_25.195d यदि चन्द्रं वहेच् चक्रं KubjT_8.67a यदि चान्यत् प्रपूजयेत् ToT_5.43b यदि चाष्टशतं जपेत् ToT_9.33d यदि चास्ति महेश्वर VT_120d यदि चेद् राज्यम् आकङ्क्षेत् SUp_6.94a यदि चैकाक्षरं भवेत् ToT_5.37b यदि चैकाङ्गुलं ह्रस्वं ToT_7.19a यदिच्छया प्रतायेते BhStc_66c यद् इच्छेच् छ्रियम् आत्मनः KubjT_25.113d यद् इच्छेत् साधकः सिद्धिं KubjT_8.103c यद् इच्छेत् सिद्धिम् उत्तमाम् KubjT_25.155b यदि तन्निखिलात्यये MrgT_1,9.10b यदि तुष्टः कुजेश्वर KubjT_1.37d यदि दत्ता प्रसादतः KubjT_3.117d यद् इदं न तद् आदिमम् KubjT_20.51b यदि दीक्षापरो भवेत् ToT_5.31b यदि नेत्रं स्रवेद् एकं KubjT_23.31a यदि पूजादिकं चरेत् ToT_5.36b यदि पूजापरो भवेत् ToT_5.11d यदि भक्तिः सुनिश्चला KubjT_3.107d यदि वायुः समो भवेत् ToT_7.21d यदि शक्तो न रक्षणे KubjT_23.103b यदि शक्रसमो भवेत् VT_173d यदि शम्भुविधेर् भक्तः KubjT_19.100a यदि शान्तिं न कारयेत् SvaT_4.23b यदि शिष्यं न मन्येथ KubjT_2.19c यदि शिष्यो ऽपमानयेत् KubjT_3.59b यद् इष्टम् आत्मनः किंचिद् SUp_6.38c यद् इष्टं तद् अवाप्नुयात् VT_190b यदि साक्षात् सचीपतिः KubjT_7.108d यदि सिद्धिर्न जायते ToT_9.46b यदि सिद्धिं न गच्छति KubjT_23.58b यदि सिद्धिं समीहते KubjT_4.49d यदि स्नेहोऽस्ति मां प्रति ToT_3.23b यदि स्नेहोऽस्ति मां प्रति ToT_7.24d यदि स्यातां समं क्वचित् SUp_7.23b यदि स्याद् उर्वशीसमा VT_196b यदि स्याद्दर्शनं प्रिये SvaT_15.29b यदि स्यान् मण्डलो देहः KubjT_16.95a यदीच्छसि चिरं देवि KubjT_23.61a यदीच्छेच् छिरजीवितम् KubjT_24.89b यदीच्छेच्छिवमात्मनः SvaT_4.393b यदीच्छेत् सिद्धिम् आत्मनः VT_360b यदीच्छेत्सिद्धिमात्मनः SvaT_12.102d यदीच्छेदात्मनो मृत्युं ToT_5.8a यदीच्छेदुत्तमां गतिम् SvaT_4.546b यदीच्छेद् दीर्घम् आत्मनि VT_347b यदीय इह धीमताम् BhStc_25d यदीयं सौरभ्यं सहजम् उपलब्धुं सुमनसो Saul_43c यद् उक्तं कर्मसन्ततौ KubjT_10.61d यद् उक्तं कर्मसन्तानं KubjT_17.28c यदुक्तं तु मया पुरा SvaT_10.379d यद् उक्तं ते पुरा मया KubjT_8.48b यद् उक्तं भारतं व्रज KubjT_2.119b यदुक्तं विधिपूर्वकम् SvaT_3.37d यदुक्तं शास्त्रवेदिभिः ToT_6.39b यदुत्तरे शृङ्गवतः MrgT_1,13.70c यदुपाधेर्विचित्रा च SRtp_54a यदूचुरुपसंहृत्य MrgT_3.40a यदूर्ध्वे चैव सौवर्णं SvaT_10.116a यद् एतत् कालिन्दीतनुतरतरङ्गाकृति शिवे Saul_77a यद् एतत् परमं बीजं KubjT_12.54a यदैव चामरावत्याम् SvaT_10.338c यदैव ब्रह्ममार्गेण ToT_8.17a यदोन्मीलनमाधत्ते MrgT_1,7.12c यद्गत्वा निष्कलो भवेत् SvaT_11.274b यद्गृहीतं पुरातनम् SvaT_7.102d यद् दत्त्वा तत् फलं लभेत् SUp_6.228d यद् धृतं विष्णुना पुरा KubjT_10.35d यद् भिन्नाञ्जन-पुञ्ज-सान्निभम् इदं तत्त्वं भ्रुवोर् अन्तरे गोर्स्(1)_72a यद् भूतं यद् भविष्यति KubjT_7.54d यद्भूर्लोकं समाश्रितम् SvaT_10.417b यद्यथा यादृशं यावत् MrgT_1,3.2c यद् यद् आत्मनि रोचते SUp_6.42d यद् यद् आभरणं तस्य KubjT_25.34a यद्यदालोक्य यो जन्तुः Dka_21a यद्यदुत्पद्यते वस्तु SRtp_34c यद्यद्वयेयं संवित्तिः SRtp_214a यद्यद्वयेयं संवित्तिः SRtp_221c यद्यद्वस्तु यथोद्दिष्ट- MrgT_4.51c यद् यद् विकल्पनाजालं CakBhst_9a यद्यद्व्योम सुनिर्मलम् Dka_36b यद्यनित्यमिदं कार्यं MrgT_1,9.5a यद्य् अपि ते त्रिकालज्ञास् KubjT_10.149a यद्यपि त्वं गुणातीतो CakBhst_4a यद्यप्येतल्लयो भवेत् Stk_20.3d यद्यप्येवंविधानार्यः SvaT_10.563c यद्य् अर्थी उत्तमो भवेत् KubjT_10.144b यद्य् अष्टम्यां चतुर्दशी KubjT_25.196b यद्यस्मिंस्तु परं वेत्ति SvaT_7.232a यद् यस्याः कार्यमाम्नाय- SRtp_192c यद्य् आक्रोशेन् म्रियेत् तु सः KubjT_18.84b यद्य् आत्मानं न पश्यति KubjT_23.30b यद्य् आत्मानं न संस्मरेत् KubjT_12.16d यद्य् एवं गोपयेत् सुधीः KubjT_20.69d यद्य् एवं लपितं सर्वं KubjT_17.3c यद्य् एषां 'नुक्रमो न हि KubjT_3.118d यद्रूपा मानवादयः ToT_7.8b यद्वच्छिवसमायोगात् SvaT_11.319c यद्वदब्दे प्रकीर्तिताः SvaT_7.128b यद्वद्वह्निशिखातीता SvaT_4.401c यद् वस्तु कुरुते तेन SUp_6.255a यद् विकारं प्रकुर्वन्ति KubjT_6.98a यद् विदित्वा महेशानि VT_200a यद् विशेषणविज्ञानं SRtp_209c यद् व्यावृत्तं मनो मोहाद् गोर्स्(1)_2c यद् व्यावृत्तं मनो मोहाद् गोर्स्(2)_5 (=1|2)c यन्त्रमन्त्रापवादिनाम् KubjT_10.23d यन्त्रयेन् मृदुयन्त्रणात् KubjT_23.121b यन्त्रं कृत्वा साधकेन्द्रः ToT_4.5c यन्त्रारूढस् तु मायया KubjT_15.33d यन् न कस्यचिद् आख्यातं VT_8a यन्न कस्यचिदाख्यातं SvaT_9.1c यन् न कस्यचिद् आख्यातं KubjT_23.85c यन् न कस्यचिद् आख्यातं KubjT_25.25a यन्न कस्यचिदाख्यातं Stk_23.1c यन् न दह्यति चाग्निना KubjT_23.86b यन्न दृष्टं पशुज्ञानैः SvaT_10.675c यन् न प्रोतापरे सूत्रे KubjT_23.86c यन् न भिद्यति चक्रेण KubjT_23.86a यन्न व्याप्तं गुणैर्यस्मिन्न् MrgT_1,10.22c यन्न सांख्यैर्न योगैर्वा SvaT_10.676a यन् न सिध्यति भूतले KubjT_7.4b यन् नाथ भवदङ्घ्रिभ्याम् KubjT_1.14a यन्नाम्नापि महात्मानः BhStc_82c यन् मया कथितं पूर्वं VT_330c यन् मया गदितं पुरा VT_348d यन्मया प्राप्तमद्भुतम् SvaT_10.683b यन् मया प्राप्तमद्भुतम् SvaT_10.709b यन्माला परमेशानि ToT_9.32a यन्मालायां जपेनैव ToT_9.28a यन्मालायां जपेन्मन्त्रम् ToT_9.35a यन्मां त्वं परिपृच्छसि ToT_5.2b यमदंष्ट्रा महादंष्ट्रा KubjT_21.55c यमनियमतोह्येते SvaT_10.507a यमराजसुपूजिताः SvaT_10.629d यमलाद्रिस्तथैव च SvaT_10.46b यमलोकादप्यचिरादानयति बलेन पूर्ववत् साध्यम् SvaT_13.11/b यमस्य परिचारकाः SvaT_10.142b यमस्य बलमाक्रम्य SvaT_10.629a यमः क्रूरश्च विख्यातो SvaT_10.1083a यमाक्षो विकटाननः MrgT_1,13.31d यमाद्यैर्भूतवेधसम् MrgT_1,13.59d यमान्तका कली नाम KubjT_21.105a यम् आराध्यन् भक्त्या रविशशिशुचीनाम् अविषये Saul_36c यम् आरुह्य द्रुह्यत्य् अवनिरथम् अर्केन्दुचरणं Saul_59c यमुना तस्य दक्षिणे SvaT_10.796b यमुनेति ततः पश्चाद् ToT_3.36a यमेन वरुणेन च KubjT_9.71d यमो ऽयम् परिकीर्तितः SvaT_7.252d यया करोति देवेशः SvaT_10.1205a यया ज्ञानं ददात्यणोः MrgT_1,13.168d ययानन्तफलां भक्तिं BhStc_43c यया पाशक्षयो भवेत् KubjT_3.51b यया प्राच्यावलक्षणा MrgT_1,13.167d यया विभज्य चात्मानं KubjT_11.77c यया व्यापकशुद्ध्यैव SRtp_166a यया सर्वमधिष्ठितम् SvaT_10.1204b यया सर्वे ऽपि पुद्गलाः SRtp_167b यया सास्य निवर्तिका MrgT_1,13.166d यया सृष्टम् इदं सर्वम् KubjT_7.14a ययास्य कुरुते हरः MrgT_1,13.169d ययेशानं करोति तम् MrgT_1,13.173b ययोर् लाक्षालक्ष्मीर् अरुणहरिचूडामणिरुचिः Saul_84d ययोः कान्त्या यान्त्या शशिकिरणसारूप्यसरणिं Saul_37c ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी Saul_84c यवक्षीरान्नहोमेन KubjT_8.43a यवती क्रियते नृणाम् SvaT_10.735b यवद्वीपं तथापरम् KubjT_21.10d यवद्वीपे स्थिता देव्य KubjT_21.60a यवन्यादीनि नेतरत् MrgT_4.36b यवमात्रप्रमाणं तु KubjT_4.22a यवसिद्धार्थदूर्वभिः SvaT_3.72d य वालीशस् त्वचामध्ये KubjT_24.6a यवीयान् मध्यमो ज्येष्ठः MrgT_4.27c यवीयांसं गुणाधिकम् MrgT_3.124b यशवर्गान् न्यसेद् देवि VT_55c यशस्विनी वाम-कर्णे गोर्स्(1)_21c यशस्विनी वाम-कर्णे गोर्स्(2)_30 (=1|21)c यशोवती विशालाक्षी KubjT_2.77c यश् च तं पर्वतवरं SUp_6.66c यश्च दष्टो महोरगैः SvaT_9.107d यश्च नाभ्यर्चयेच्छिवम् MrgT_4.64f यश्च नास्ति स तत्रैव त्व् SvaT_12.164c यश् च भुङ्क्ते द्विजः कृत्वा SUp_5.4a यश् च यां शिवयज्ञाय SUp_6.223a यश् च सिंहासनं दद्यान् SUp_6.91a यश्चात्रोर्ध्वं भवेद् देवि VT_336a यश् चूएणाधारसत्पात्रं SUp_6.54c यश्चैवं तु विधिं यजेत् SvaT_3.35d यश् छत्त्रं धारयेद् ग्रीष्मे SUp_6.216a यष्टव्यो भैरवो विभुः SvaT_2.154d यष्टीहता भुजङ्गीव KubjT_19.23c यष्टेर् मध्ये स्थितं कार्यं SUp_6.134c यष्ट्यर्धं च ध्वजाष्टकम् SUp_6.150d य-स-मध्यगतं गृह्य KubjT_23.93a य-स-मध्यगतं पुनः KubjT_7.57b य-स-मध्यगतं प्राणं KubjT_4.99a यस् ताम्रकांस्यपात्राणि SUp_6.266c यस् तारयेद् दुःखमहार्णवौघात् KubjT_3.71c यस् तां vetti sa yogavit GorS(2)_46d yas तिष्ठति सुभावितः KubjT_18.77d यस् तु कुर्वीत साधनम् KubjT_20.55b यस्तु दीक्षां करोति सः Stk_22.4b यस् तु धारयते दिव्यां KubjT_9.57a यस् तु पश्यति भामिनि KubjT_23.21b यस् त्वदालम्बनः प्रभो BhStc_115d यस्त्वंशकविशुद्धः स्याद् SvaT_8.24c यस् त्वां नित्याभिवादयेत् KubjT_2.112b यस् त्व् इदं ध्यायते नित्यं VT_395c यस् त्व् इदं पठते स्तोत्रं KubjT_24.141a यस्त्वेतान्भजते भावान् SvaT_10.67c यस्त्वेनं मन्यते मोहाज् SRtp_138a यस् त्व् एवं विन्दते देवि KubjT_25.197a यस्माच्च जगदुत्पत्तिः SvaT_12.64a यस्माच् छिवः सुसंपूर्णः SUp_1.15a यस्माज् ज्ञानोपदेशार्थं SUp_7.45c यस्मात् तत् सर्वतोमुखम् KubjT_10.138b यस्मात् प्रलयकोट्यश्च SvaT_11.294a यस्मात् सञ्जायते सर्वं KubjT_1.42c यस्मात् सम्पद्यते ह्य् एवं KubjT_1.35c यस्मात् सम्भवते ऽखिलम् KubjT_13.54b यस्मात् सर्वं चराचरम् KubjT_23.87d यस्मात् सर्वं प्रपद्यते KubjT_7.5b यस्मात् सर्वं प्रपद्यते KubjT_16.91d यस्मात् सर्वं यथा याति KubjT_15.43a यस्मात् सा कुटिलीतया KubjT_16.26b यस्मात्सृष्टिः प्रजायते SvaT_7.112b यस्मादन्या न विद्यते SvaT_4.395b यस्माद् उत्पत्तिसंस्थानम् KubjT_20.20c यस्मादेवं विजानाति SvaT_11.111c यस्माद् दानं प्रयच्छति SUp_7.2b यस्माद् भाण्डारम् इत्य् एवं KubjT_7.26c यस्माद् यान्ति त्रुटन्ति च KubjT_15.43b यस्माद् विलक्षणास् तेभ्यस् SUp_1.10c यस्मान्नाचेतनं तत्त्वं MrgT_4.32c यस्मान्मोक्षं गमिष्यन्ति SvaT_11.185a यस्मिन् देशे च काले च SvaT_11.110a यस्मिन्न् अद्रौ स्थिता देवी KubjT_2.67a यस्मिन्नुद्वृत्ततेजसि MrgT_1,13.11b यस्मिन्नेते सदा धर्मा SvaT_12.67c यस्मिन् मार्गे पतेत् पुष्पं KubjT_10.118c यस्मिन् व्यक्ता महाकाली ToT_1.25a यस्मिन्सति च सत्त्वाद्वा MrgT_1,6.5c यस्मिन्स निपतेद्देवि SvaT_8.21c यस्मिन्स्थाने स तिष्ठति SvaT_4.379d यस्मिंश्चारे निरूप्येत SvaT_7.195c यस्य कृष्णा भवेज् जिह्वा KubjT_23.41a यस्य गर्भगतं सर्वं KubjT_16.62a यस्य चाज्ञानिपातेन KubjT_3.86c यस्य चित्तमसंभ्रान्तं SvaT_10.69c यस्य जातं यशस्विनि KubjT_3.117b यस्य ज्ञेयमयो भावः SvaT_4.312a यस्य तस्य प्रकाशयेत् KubjT_25.198b यस्य तस्य शतं जपेत् KubjT_23.140b यस्य तं दर्शयेत् करम् VT_168d यस्य नाग्रं च मूलं च SvaT_3.29c यस्य नाम वरारोहे SvaT_9.65c यस्य नाम विदर्भितम् VT_181b यस्य नाम समुद्दिश्य SvaT_6.75c यस्य नाम्ना तु मन्त्रवित् SvaT_13.45b यस्य नाम्ना तु साधकः VT_198d यस्य नाम्ना तु होमयेत् SvaT_6.78d यस्य प्रकाशितं सर्वं SvaT_10.706a यस्य बुद्धिरसंमूढा SvaT_10.70c यस्य बुद्धिः स्थिरा भवेत् SvaT_10.72d यस्य भावो न चान्यथा KubjT_12.21d यस्य मध्ये स्थितो मेरुर् KubjT_23.87a यस्य यत्कर्म चोद्दिष्टं Stk_12.4c यस्य यद्बीजमुक्तं तु Stk_8.15a यस्य यद् यादृशं रूपं KubjT_19.14a यस्य यद् यादृशी व्याप्तिस् KubjT_19.15c यस्य यस्य च वेश्मनि VT_179b यस्य वश्यः पयोनिधिः MrgT_1,1.15d यस्य वेदात्मिकाज्ञेयम् BhStc_69c यस्य वै स्नातमात्रस्य KubjT_23.23a यस्य सम्प्राशनाद्देवि SvaT_15.37c यस्य सम्भवितं शम्भुम् KubjT_19.99a यस्य सर्वं पुरःसरम् KubjT_19.98d यस्य संनिध्य-मात्रेण गोर्स्(2)_1c यस्य हंसस्त्रिमार्गगः SvaT_7.184b यस्य हानिर् न विद्यते KubjT_23.128b यस्याकर्षेत्तु तं द्रुतम् SvaT_6.83b यस्याङ्गे तु वरानने KubjT_15.60b यस्याज्ञा तस्य तत्पदे KubjT_10.111d यस्याज्ञा सम्प्रवर्तते KubjT_3.98d यस्या ददाति तद्वद् आस्ते VT_195c यस्याधारेण वर्तन्ते KubjT_15.45c यस्या मध्यगतं विश्वं KubjT_16.20a यस्या मात्रासु तिष्ठन्ति गोर्स्(2)_84c यस्या लेखनमात्रेण KubjT_10.5c यस्याश्चर्यं कुलेश्वरि KubjT_20.37b यस्यासौ म्रियते ध्रुवम् KubjT_18.83b यस्यासौ वामगुह्यकः MrgT_1,3.12f यस्यां जातो न जायते SvaT_10.1132d यस्यां दृष्टस्वरूपायाम् SRtp_77c यस्याः कमलिनी देवी KubjT_7.13c यस्याः प्रसङ्गमात्रेण ToT_3.9c यस्याः प्रसङ्गमात्रेण ToT_3.22c यस्याः प्रसङ्गमात्रेण ToT_4.1c यस्याः प्राप्येत पर्यन्त- BhStc_72a यस्याः श्रवणमात्रेण ToT_6.2c यस्येच्छातस्तेन सद्यो ऽभिधानः MrgT_1,3.13b यस्येदं तिष्ठते जगत् KubjT_6.96d यस्येदं तु शरीरगम् KubjT_8.80b यस्येदं वर्तते चिह्नं KubjT_10.90a यस्येदं हृदि संस्थितम् KubjT_25.214d यस्येषा तिष्ठते कण्ठे KubjT_10.24a यस्यैतत्स्पन्दनं न हि SvaT_7.272b यस्यैव निश्चितो भावस् SUp_7.38c यस्यैवं सर्वतो भावः SvaT_4.315c यस्यैषा भावना सदा SvaT_7.259b यस्यैषा हृदि शालिनी KubjT_17.23d यस्योच्चारात् स्फुटन्त्य् आशु KubjT_17.21c यस्योदरगतं तच् च KubjT_16.25c यस्योपरि सुभावना KubjT_10.132d यं गत्वा फलमश्नुते SvaT_15.34d यं चाधितिष्ठत्यात्मानं SvaT_11.267c यं ज्ञात्वा देवदेवेशि SvaT_13.8c यं ध्यात्वामृतमश्नुते Stk_22.7d यं बुद्ध्वा नाभिजायते Stk_13.16b यं यं विज्ञापयेत् कामं VT_291a यं यं स्पृशति सा ह्य् अङ्गं KubjT_6.97a यं यं स्पृशति हस्तेन VT_169c यं वा वदति वाचया KubjT_25.34b यं स्तुवन्ति प्रियप्राप्त्यै MrgT_1,13.33c यं स्पृशेद् दर्शयेद् यं तु VT_170c यं स्पृशेद् भस्मना तेन VT_173a यः करोति स सिध्यति KubjT_25.77b यः कारयेद् वनोपेतं SUp_6.109c यः काले नान्यथोदयः SRtp_297b यः कुर्याद् भस्मना स्नानं SUp_5.23c यः कुर्याद् विधिहीनं तु KubjT_8.83a यः कुर्यान्मोचयेत्क्षणात् SvaT_9.98d यः कृत्वा दामनीयोक्त्रं SUp_6.276a यः कृत्वा न पुनः कुर्यान् SUp_7.126c यः कृत्वा भक्ष्यभोज्यानि SUp_6.2a यः क्रुद्धो म्रियते तु सः KubjT_13.22d यः पक्वं दाडिमं चैकं SUp_6.8a यः पक्वं श्रीफलं दद्याच् SUp_6.3a यः पक्वानीक्षुदण्डानि SUp_6.25c यः पठेद् यस् तु भावितः KubjT_22.53b यः पठेद् यस् तु भावितः KubjT_22.53b यः पत्त्रपुष्पवस्तूनां SUp_6.253c यः पत्या नानुवर्तते MrgT_1,7.20d यः पन्थानं दिशेत् पृष्टं SUp_6.279c यः पश्यति दिने दिने SvaT_7.265b यः पुनस् तत्त्ववेत्ता च KubjT_5.59c यः पुनः क्रमवेत्ता च KubjT_5.63a यः पुनः शुद्धभावात्मा KubjT_7.3c यः पुनः शुद्धभावात्मा KubjT_22.51a यः पुनः शुद्धभावात्मा KubjT_22.51a यः पुनः सर्वथा सिद्धः KubjT_17.57c यः पुनः सर्वभावेन KubjT_20.45c यः पुष्पधूपगन्धानां SUp_6.59c यः पुष्पपट्टसंयुक्तं SUp_6.256c यः प्रदद्याग् कुठाराद्यं SUp_6.241c यः प्रदद्याच् छिवाश्रमे SUp_6.55d यः प्रदद्यात् त्रिपादिकाम् SUp_6.267d यः प्रदद्यात् त्रिविष्टम्भं SUp_6.270c यः प्रदद्याद् गवां सम्यक् SUp_7.93a यः प्रदातारम् उद्दिशेत् SUp_6.281d यः प्रपश्यति भक्तितः SUp_6.185b यः प्रागव्यापकः सो ऽन्ते MrgT_1,2.21a यः प्रान्तरं विदेशं वा SUp_6.215a यः प्राप्तस्तपसा देवैर् MrgT_3.129a यः फलानि निवेदयेत् SUp_6.19b यः शब्दानुगमादृते SRtp_84d यः शम्भोर् विनिवेदयेत् SUp_6.6b यः शाङ्कर्युन्मनातीतः SvaT_11.312c यः शिवस्योत्तमा गृहे SUp_6.174b यः शिवं शिवम् इत्य् एवं SUp_1.21a यः शिवाय गुरोर् वापि SUp_6.43c यः शिवाय निवेदयेत् SUp_6.7b यः शिवाय निवेदयेत् SUp_6.10b यः शिवाय निवेदयेत् SUp_6.18b यः शिवाय निवेदयेत् SUp_6.250b यः शिवाय वनं कृत्वा SUp_6.114a यः शिष्यः कुब्जिकामते KubjT_25.0*25b यः शीघ्रं न प्रसाधयेत् SUp_7.120b यः शेषाम् अभिवर्धयेत् SUp_6.168b यः शेषाम् अभिवर्धयेत् SUp_6.169b यः शौचपीतवस्त्राणि SUp_6.255c यः सत्यादिविवर्जितः SvaT_1.27b यः स दंष्ट्राद्यभेद्यः स्यात् SvaT_12.95a यः समुद्धरते जनम् SUp_7.41b यः समुद्धरते मार्गे SUp_6.217a यः सर्वधातुसंयुक्तं SUp_6.62c यः सर्वधान्यशिखरैर् SUp_6.68a यः सुवेगवहः स्मृतः SvaT_5.79d यः स्फीतः श्रीदयाबोध- BhStc_2a यः स्रुक्स्रुवादिपात्राणि SUp_6.61c यः स्वात्मभोगभृत्यर्थं SUp_6.245a या करोति गमागमम् KubjT_4.52d या करोति गमागमम् KubjT_5.94b या कला चोर्ध्वगामिनी VT_142b या कला रेखिनी तत्र Stk_13.10a या कान्तिमतिवर्तते SvaT_10.809d या कान्तिमतिवर्तते SvaT_10.834b याक्षं वै भुवनं महत् SvaT_10.946b याक्षे चैव तदज्ञानं SvaT_11.160a या गतिर् भस्मशायिनः SUp_5.19b या गतिस् त्व् अर्कसोमयोः KubjT_23.45b यागधाम विधायादा- MrgT_3.98c यागबूमौ स्वपेत् पाश्चाच् SvaT_3.214a यागभूमौ प्रकल्पयेत् SvaT_3.90d यागभूमौ स्वशिष्यांस् तु VT_23a यागम् आदौ प्रवक्ष्यामि VT_12a यागम् एवं च कृत्वान्ते VT_223a यागसाध्यानि वै पुनः VT_5b यागहर्म्यस्य ऐशान्यां SvaT_4.462c यागहर्म्यं विशेत्ततः SvaT_3.7b यागहर्म्यावलोकिनीम् SvaT_3.69b यागं कृत्वा तु पूर्वोक्तम् Stk_9.4a यागं कृत्वा तु पूर्वोक्तं Stk_16.8a यागं कृत्वा परिग्रहम् VT_14b यागं कृत्वा यथोदितम् VT_280b यागं कृत्वा वरानने KubjT_24.161b यागं कृत्वा विधानवित् VT_225b यागं तत्रैव विन्यसेत् SvaT_2.158d यागं तु परमेश्वर SvaT_13.1b यागं तु मानसं कृत्वा KubjT_9.9a यागं निर्वर्तयाम्यहम् SvaT_3.87d यागादौ कलशं न्यसेत् SvaT_3.86d यागार्थो द्रव्यसंघातः SvaT_2.159c यागे निश्छिद्रतास्तु नः SvaT_2.262d या गौर् धाम्नि परे परा CakBhst_23b या चकारारुणानुच्चैर् MrgT_1,13.58a याचकाश्चापि जायन्ते SvaT_10.245a याचको दुःखदाता च SvaT_12.59a या चाद्या परमा विद्या ToT_1.20c या चाद्या परमा विद्या ToT_6.46c या चाद्या परमेशानि ToT_1.21a या चाद्या भुवनेश्वरी ToT_1.10b या चितिर्निर्मलाचला Dka_46b याच्यो ऽहं याचका वयम् KubjT_3.26b याज्यो ऽभूद्वह्निकल्पानाम् MrgT_1,13.103a या तय्स विमला शक्तिः SRtp_273a यातायातं न विद्यते गोर्स्(2)_21d याति तेनैव देहेन SUp_7.120c याति देहान्तके शिवम् Stk_23.24b याति नीयति दूरतः KubjT_25.20b याति मद् ह्येन तेषां वै KubjT_25.10c या तुटिस्तु विधीयते SvaT_7.68b यातुधानाः पिशाचाश्च SvaT_11.168c यात्य् अनेकविधोपायैः KubjT_25.15c यात्य् असौ खेचरामुखः KubjT_25.16d या दुर्गेति स्मृता लोके SvaT_10.724c यादृशं भैरवं रूपं SvaT_2.115c यादृशेन तु भावेन KubjT_13.62a यानक्रीडां च पश्येत KubjT_25.11a यानाकाशम् अतोर्ध्वतः KubjT_19.95b या नाडी सा भवेद् वर्णस् KubjT_8.66c यानि कानि च कर्माणि VT_129a यानि कानीह कर्माणि SvaT_13.6c यानि चिह्नानि जायन्ते KubjT_10.84c यानि चैषां प्रकाराणि SUp_7.89a यानि ज्ञानानि सुव्रते SvaT_11.173d यानि यस्येन्द्रियाणासन् SRtp_250a यानि व्यञ्जकमीक्षन्ते MrgT_1,5.15a यानि सिद्धानि लोकतः SUp_6.229b यानि स्पृष्टानि तत्परैः KubjT_20.77d यान्त एकारसंयुक्तः SvaT_1.74a यान्त्य् अनेन तु देहेन KubjT_7.45c यान्यान्कामान्समीहते SvaT_2.289b यान्विमोचयति स्वापे MrgT_1,5.2a या पञ्चाशपदात्मिका KubjT_7.11b या परिग्रहवर्तिनी SRtp_166d या पातयति भूतानि SvaT_12.119a या पृथ्वी हरि-ताल-देश-रुचिरा पीता लकारान्विता गोर्स्(1)_69a या प्राप्ता तपसाराध्य SvaT_10.818c या भक्तिः सा भवेच् छक्तिः KubjT_13.61a याभिर्व्याप्तास्त्रिधाणवः SRtp_72b याभिव्याप्तो ऽध्वपञ्चकम् SRtp_87b यामलं तु चतुष्कलम् KubjT_8.32d यामेष्वेवं चरत्यसौ SvaT_7.38b याम्यतो गन्धमादनः MrgT_1,13.72b याम्यतो निषधादुदक् MrgT_1,13.67d याम्यतो हेमकूटतः MrgT_1,13.69b याम्यधर्मेशसंयोक्तृ- MrgT_1,13.128a याम्यसौम्यमुखा त्वेका SvaT_2.187*1c याम्यसौम्यमुखी चैका SvaT_2.187c याम्याद्रिमूले गन्धर्व- MrgT_1,13.78a याम्या नैरृत्यवारुणी KubjT_24.136d याम्यायां क्षारवास्तुकम् SUp_6.83d याम्यायां दिशि संस्थिता KubjT_24.73b याम्यायां म्रियते देवि KubjT_19.85c याम्या संयमिनी पुरी SvaT_10.326d याम्ये ऽण्डस्य महाकालो SvaT_10.650a याम्ये याम्यो भावो नैरृत्ये नैरृतो विनिर्दिष्टः Stk_10.26/a याम्ये हिमाचलेन्द्रस्य SvaT_10.239c याम्योत्तरायतो भाति SvaT_10.206a याम्योत्तरौ प्राक्प्रतीच्योर् MrgT_1,13.66c याम्योमृत्युर्हरोधाता SvaT_10.628a या यस्याङ्गसमुद्भवाः KubjT_14.73d या या दिक् तत्र न क्वासि BhStc_56a या या शक्तिः स्थिता सदा ToT_7.24b यावच् चरति तौ द्वौ तु KubjT_17.111c यावच्चानाश्रितं पदम् SvaT_10.358b यावच् चित्तं न खिद्यते VT_379b यावच् चित्तं निराकुलम् गोर्स्(2)_92 (=HYP 2.40)b यावच् छक्तिर् लयं गता KubjT_6.11d यावच्छक्तौ लयं गतः SvaT_4.305d यावच्छक्त्यन्तगोचरम् SvaT_11.281d यावच् छिवाय तद्वित्तं SUp_6.248a यावच् छिवाय तद् वित्तं SUp_6.251a यावज्जीवं जगन्नाथ BhStc_15a यावज् ज्ञातं न योगिनः KubjT_3.111b यावज् ज्ञानविरागाभ्यां KubjT_23.62c यावती माया मन्त्राणां VT_375a यावत्करोत्यसौ सृष्टिम् SvaT_12.80a यावत् कर्णादिषु स्मृताः गोर्स्(1)_93b यावत् कर्म न तद् भवेत् SUp_1.34d यावत् कर्म न भुज्यते SvaT_10.418b यावत् कामादि संदीप्यो ToT_9.5c यावत् कुर्याद् दिने दिने KubjT_23.144b यावत्केसरसंख्यानं SUp_4.36a यावत्कोणं तु शाङ्करम् SvaT_3.80d यावत् क्षुभ्यत्य् असौ हस्तः KubjT_10.58a यावत्तत्त्वं न विन्दति SvaT_4.237b यावत्तत्त्वं न विन्दति SvaT_6.32b यावत् तत्त्वं न विन्दति गोर्स्(2)_24d यावत्तत्त्वं परं गतम् SvaT_5.70b यावत् तत्पत्त्रकुसुम- SUp_7.94a यावत् तत् पत्त्रपुष्पाणां SUp_6.44c यावत् तत्पत्त्रसंख्यानम् SUp_6.46c यावत् तत्पलसंख्यानं SUp_6.268c यावत् तत्फलसंख्यानम् SUp_6.11a यावत् तत्फलसंख्यानं SUp_6.82a यावत् तत्फलसंख्यानं SUp_6.242a यावत् तत्फलसंख्यानं SUp_6.252c यावत् तत्सूक्ष्मवस्त्राणां SUp_6.259c यावत्तद्गर्भमैश्वरम् SvaT_2.130b यावत्तद्गर्भमैश्वरम् SvaT_3.19d यावत् तद्दीपसंख्यानं SUp_6.77a यावत् तद्बालवत्सानां SUp_6.226a यावत् तद्बीजसंख्यानं SUp_6.9a यावत् तद्बीजसंख्यानं SUp_6.24c यावत् तद्भवमण्डलम् KubjT_6.111d यावत् तद्रज्जुसंख्यानं SUp_6.277c यावत् तद्रोमसंख्यानं SUp_6.201a यावत् तन्निग्रहो भवेत् KubjT_23.151d यावत् तन्मूलनालानां SUp_6.86a यावत् ताम्बुलपत्त्राणि SUp_6.47c यावत् ताम्बूलपत्त्राणि SUp_6.49c यावत् तावत् तनौ स्थितम् KubjT_13.32b यावत् तिष्ठत्य् असौ गात्रे KubjT_9.34a यावत् तुल्या भवेत् सङ्ख्या गोर्स्(2)_60 (=HYP 3.15)c यावत्ते शिवरश्मयः SvaT_4.197b यावत्त्रिंशद्दिनानि तु SvaT_7.202d यावत्पञ्चदशी तुटि SvaT_7.80d यावत्पञ्चशतं गतम् SvaT_7.318b यावत् पश्यति विश्वाङ्गी KubjT_2.85a यावत् पूजां समुच्चार्य ToT_5.20c यावत्प्राप्तस्तु सुव्रते SvaT_7.34d यावत्यो जीव-जातयः गोर्स्(1)_5b यावत्यो जीव-जातयः गोर्स्(2)_8 (=1|5)b यावत्यो नाडयो देवि SvaT_4.300c यावत्यो रोमकोट्यस्तु SvaT_7.10a यावत् सत्गन्धगुटिका SUp_4.34a यावत्सत्यं वरानने SvaT_10.522d यावत् सन्तिष्ठते कालं KubjT_2.38c यावत् सन्तिष्ठते तत्स्था KubjT_2.65a यावत् स पश्यते तत्स्थं KubjT_1.10a यावत्संख्या विधीयते SUp_6.257d यावत् सादाख्यगोचरम् SvaT_11.49d यावत्सा समना शक्तिः SvaT_10.1276a यावत् सिक्थकमेतत् कपाललग्नं विलीयते तावत् SvaT_13.22/a यावत् सुरौषधीरज्ञस् SUp_4.45a यावत् सृष्टिः पुनर्भवेत् SvaT_11.239b यावत् स्यात् तुलपूर्णिमा KubjT_24.152d यावद् अग्नौ हुतं भवेत् SUp_4.41b यावदन्ते व्यवस्थिताः SvaT_9.24d यावद् अन्योऽन्यसंबन्धास् SUp_6.246a यावदर्धं तु तत्रस्थं SvaT_7.163c यावदर्धं वहेत्तत्र SvaT_7.165a यावदव्यक्तगोचरम् Stk_8.3d यावद् अष्टशतं भवेत् VT_269b यावद् अष्टौ तथा पञ्च KubjT_3.53a यावदाभूतसम्प्लवम् KubjT_4.28b यावदाभूतसम्प्लवम् Stk_16.16d यावद् आभूतसंप्लवम् SUp_4.27d यावदायुर्वरानने SvaT_7.89b यावदायुर्वशी स तु SvaT_6.68b यावद् आलोकयेत् पुनः KubjT_2.87d यावद् आलोकयेद् दिशाम् KubjT_2.25b यावदीशानगोचरः SvaT_10.334d यावद् उच्चरते पराम् KubjT_6.37d यावदुच्चार्यते वाचा SvaT_7.238c यावद् उत्तरम् आस्वाद- BhStc_50a यावद् उत्तिष्थते प्रेतः VT_191c यावदूर्ध्वं स रेचयेत् Stk_11.14d यावदेतैर्न निर्मुक्तः Stk_17.5c यावद् एवं न विन्देच् च KubjT_25.96c यावद् एवं न विन्देत KubjT_4.66a यावद् एषां न सङ्क्रमेत् KubjT_19.19d यावद् गुरुकुले वसेत् KubjT_18.84d यावद् दृष्टिर् भ्रुवोर् मध्ये गोर्स्(2)_92 (=HYP 2.40)c यावद्देवं न विन्दति SvaT_12.51d यावद्देहे स्थितो जन्तोर् Stk_20.2a यावद्धंसं न विन्दति SvaT_6.33b यावद् बद्धः स पुद्गलः KubjT_6.78b यावद् बद्धा नभो-मुद्रा गोर्स्(2)_70c यावद् बद्धो मरुद् देहे गोर्स्(2)_92 (=HYP 2.40)a यावद् बिन्दुः स्थितो देहे गोर्स्(2)_70a यावद्ब्रह्मबिलं गतः SvaT_4.347b यावद् ब्रह्मबिलं गतः KubjT_8.105b यावद् ब्रह्मबिलं गतः KubjT_9.79d यावद् ब्रह्मबिलान्तगम् KubjT_7.83d यावद्ब्रह्माणमूर्ध्वतः SvaT_10.1235b यावद्ब्रह्मा न बुध्यते SvaT_11.237d यावद्भूमौ समन्तात्तु SvaT_3.62a यावद् रात्रिक्षयं गतः KubjT_23.68d यावद्वह्नौ प्रयुज्यते SvaT_4.438d यावद् वायुः स्थितो देहे गोर्स्(2)_91 (=HYP 2.3)a यावद्विद्येश्वरान्तिकम् Stk_8.4b यावद्वै निधनान्तिकम् SvaT_3.23b यावद्वै नेक्षते शिवः SvaT_10.363b यावद्वै नोदय पुनः SvaT_11.92d यावद्वै प्रवहेत् प्रिये SvaT_7.32d यावद्व्याप्तिं न विन्दति Stk_20.5d यावन्तः परमाणवः SUp_3.14d यावन्ति चान्यान्यहमेव तानि Dka_57d यावन् न तत्प्रसादेन KubjT_19.44c यावन् न सर्वभावेन KubjT_3.91a यावन् न सर्वभावेन KubjT_13.30a यावन्न सृजतीश्वरः SvaT_12.78b यावन् नादेशितः शिशुः KubjT_7.20d यावन् नादेशितः शिशुः KubjT_17.59d यावन्नान्यमना भवेत् SvaT_4.319d यावन्निर्वाणगोचरम् SvaT_3.21b यावन् 'नेकविधानेन KubjT_12.77a यावन् नोत्पादयेद् गुणान् KubjT_10.107d यावन्नोदयनं भूयः SvaT_11.237a यावन् नोपासयेद् गुरुम् KubjT_3.79d यावन् मध्यम् उपागताः KubjT_4.79d यावन्मन्त्रार्णमागतम् SvaT_8.21b यावन्माया अहर्मुखम् SvaT_11.95d यावन्मायान्तगोचरम् SvaT_11.280d यावन् मूर्ध्नोपरि पादा KubjT_3.81a यावल् लिङ्गस्य दैर्घ्यं स्यात् SUp_2.2a यावल्लेख्ये ऽपि तिष्ठति SvaT_7.238d या वा काश्चिन्मुक्तयः पाशजन्यास् MrgT_1,2.28c यावाम्नयो न वेदितः KubjT_13.59b यावाम्नायो न वेदितः KubjT_13.52d या वाल्मीकौ स्थिता देवी SvaT_10.850a या विद्या कथिता पूर्वं KubjT_5.74a यावेदं देहसंस्थितम् KubjT_18.83d याश् च ताः शृणु कल्याणि KubjT_11.113a याष्टं षष्ठसमायुक्तं KubjT_9.53c या सा कुण्डलिनी शक्तिस् KubjT_6.4a या सा कुब्जि परा महौघजननी सञ्चोदितो ऽहं त्वया KubjT_25.188a या सा देवी (देव एद्.) परा योनिः KubjT_7.1a या सा पूर्वं मया ख्याता SvaT_2.114c या सा मोक्षपथे स्थिता SvaT_10.1239b या सा शक्तिः पुरा प्रोक्ता SvaT_10.1265c यास् तु दैत्याङ्गनाः शुभाः KubjT_25.58b या स्त्री द्वादशयोजनात् VT_154b या स्त्री रूपेण गर्विता SvaT_6.82b या स्थितापरभावेन SvaT_10.844a या स्थिता व्याप्य मूर्तिभिः SvaT_10.821b यास्यन्ति परमं शैवं KubjT_10.140c यास्यन्ति लिङ्गिनः सर्वे KubjT_10.137a यास्यामि यमसादनम् SvaT_11.116d याहुतिर् दीयते वह्नौ SUp_4.51c यां दिशं संस्थितास् ते वै KubjT_20.66a यां याम् अवस्थाम् आप्नोति SUp_7.123c यां यां दिशमभिगच्छति तद्भावं निखिलमायाति Stk_10.27/b युक्तम् उक्तं च देवेशि KubjT_10.67a युक्तम् एकादशेन तु VT_125b युक्तम् एकादशेन तु VT_126b युक्तम् एकोनविंशति VT_124b युक्तं त्वेदं कुजेश्वर KubjT_2.16d युक्तं भुवनमण्डितम् SvaT_11.279b युक्तं वै षोडशेन तु VT_129d युक्तं शतगुणं शतम् KubjT_5.106b युक्तः सर्वगतो देवि SvaT_4.249c युक्ता वै मेरुमध्यतः SvaT_10.342d युक्ता स्यात् पञ्चमं पदम् KubjT_24.47b युक्ता हृत्पङ्कजेन डरलकसहजा पातु मां रुद्रशक्तिः KubjT_1.81d युक्तितो ऽप्यवसीयते MrgT_1,12.9d युक्तिप्रत्यक्षबाधिता SRtp_300b युक्तो ध्यानपरायणः SvaT_7.290b युक्तो ऽनन्तः कुलालवत् SRtp_152d युक्तो ऽपि पातकैर् घोरैर् KubjT_22.48c युक्तो ऽपि पातकैर् घोरैर् KubjT_22.48c युक्त्यगम्ये ऽपि सद्वाक्यात् MrgT_1,12.18c युगकोटिशतं नरः SUp_6.199d युगत्रयमयी स्थितिः SvaT_10.246d युगपत् क्षोभयेत्प्रभुः SvaT_11.59d युगपत्तर्पणं तेषां SvaT_3.155a युगपत्परिकल्पयेत् SvaT_2.174b युगपत्सर्वगर्भेषु SvaT_4.116c युगपद्धोमयेद्देवि SvaT_4.510c युगपद्भिन्नभोगानि SvaT_4.114c युगपद्भैरवेण तु SvaT_4.515d युगपद्वृद्धिमागताः SvaT_4.118d युगपन्न क्षमं शक्तिः MrgT_1,7.13c युगपन्मुक्त्यदर्शनात् MrgT_1,7.10d युगमन्वन्तराणि च KubjT_12.39b युगरूपानुसारिणी KubjT_3.101d युगस्य कथयामि ते SvaT_11.214d युगं मन्वन्तरं तथा SvaT_4.284b युगादयः समाख्याता KubjT_25.220a युगादिषु युगान्तेषु SvaT_7.140a युगानुरूपप्रज्ञायुस् MrgT_1,13.91c युगान्ताग्निसमत्विषाम् SvaT_10.710d युगान्ताग्निसमप्रभः SvaT_10.737d युगान्ताग्निसमप्रभः SvaT_10.752b युगान्तानलसप्रभम् VT_71b युगान्तानलसंनिभः SvaT_10.650b युगान्ताम्बुदवृन्दोत्थ- SvaT_10.738a युगे युगे भविष्यन्ति KubjT_2.48c युगैर्मानं प्रकीर्तितम् SvaT_11.220b युगैश् चतुर्भिस् तद् व्याप्तं KubjT_17.5c युग्मप्रसूतिः कुरुषु MrgT_1,13.84c युग्मं युग्मं प्रसूयन्ते SvaT_10.224a युग्माद्रिशाल्मलीलोह- MrgT_1,13.18a युज्यते तुन्नतोदनम् MrgT_1,7.14d युज्यते स शुभाशुभैः SvaT_10.357b युञ्जन्तः श्रियम् आप्नोति KubjT_13.11a युतं कोटिसहस्रेण SvaT_10.741c युद्धं द्युतं तथा मायां SvaT_12.57a युद्धे जयार्थिभिर् देवि KubjT_9.74a युद्धे दैत्यास् तु निर्जिताः KubjT_9.71b युध्यमानाः परस्परम् KubjT_20.75b युनक्ति स्वार्थसिद्ध्यर्थं MrgT_1,4.12c युवा भवति वृद्धोऽपि गोर्स्(2)_82 (=1|38, HYP 3.65)c युष्मद्ध्याननिशानाथ- CakBhst_42a यूकाश्चाष्टौ यवो भवेत् SvaT_10.18b यूप इत्येवमादयः SRtp_224b ये करिष्यन्ति रिपवः KubjT_9.42c ये केचिद्भोग्यरूपिणः SvaT_4.125d ये गता गदया सह KubjT_25.146b ये ग्रहास्ते च वै नागा SvaT_7.44a ये च ऊर्ध्वादिदिग्गताः SvaT_10.645d ये च पातालवासिनः SvaT_11.235d ये चरन्ति जितेन्द्रियाः SvaT_10.1169d ये च वाग्धारणां ध्यात्वा SvaT_10.842c ये चान्ये कुलधर्मिकाः Dka_65d ये चान्ये तत्रवासिनः SvaT_10.194b ये चान्ये पापकर्मिणः SvaT_11.188d ये चान्ये प्राणिनो देवाः Stk_22.6a ये चान्ये मोक्षवादिनः SvaT_12.120d ये चान्ये लातपाणयः KubjT_5.53b ये जनास्तन्निवासिनः SvaT_10.313b ये तत्राभिरता नराः SvaT_11.177d ये ऽतिमार्गे व्यवस्थिताः SvaT_11.183d ये ऽतिरम्याण्य् अरण्यानि SUp_7.129a ये तिष्ठन्ति सुनिश्चलाः SUp_7.125b ये तु माहेश्वरं योगं SvaT_10.1036c ये ते नोक्ता वरानने SvaT_10.1065d ये तेष्वभिरताः प्रिये SvaT_11.188b ये त्वां जानन्ति धूर्जटे BhStc_27d ये धर्मास्तस्य चाख्याताः SvaT_12.167a ये ऽधोमुखगताः प्रिये SvaT_4.364b ये ध्यायन्ति परं शून्यं Dka_42a येन कालं च वै ज्ञातं VT_233c येन कालः प्रबुध्यते Stk_18.1d येन केतकपुष्पादेर् MrgT_1,12.27a येन केन विशेषेण Dka_68a ये न कोपवशाद् आज्ञां KubjT_10.109c येन गच्छेन् निराचारं KubjT_18.104a येन चैकेन शृङ्गेण SvaT_10.726a येन चैव विवर्धितम् SUp_7.108b येन जानाति देवेशि KubjT_23.2a येन जानाम्य् अहं देव KubjT_25.0*1c येन जानीमहे ऽखिलम् KubjT_17.2d येन जीवति तत्पुरम् SvaT_12.106b येन जीवन्ति भूतानि KubjT_17.74c येन ज्ञातः स्वदेहतः KubjT_23.104d येन तत् कथ्यते ' धुना KubjT_11.13d येन तत् क्रियतां प्रभो KubjT_1.27b येनतद्योगिनीकौलं MrgT_3.41a येन तिष्ठाम्य् अहं तीरे KubjT_2.33c येन ते नामतो ब्रूमि KubjT_2.76a येन दीर्घायुषं भवेत् ToT_9.7b येन द्वारेण गन्तव्यं गोर्स्(2)_48a येन पश्यन्ति तं लिङ्गं KubjT_13.9c येन पश्यसि सर्वाङ्गं KubjT_20.78c येन पाश्ठछिनत्त्य् असौ KubjT_25.137d येन पीयूषम् आप्यते गोर्स्(1)_58d येन पूजितमात्रेण KubjT_16.64c येन पूज्यो भवामीह KubjT_12.78c येन पूज्यो भविष्यसि KubjT_12.88d येन बुद्ध्येत पुद्गलः SvaT_12.29b येन बुध्येत पुद्गलः SvaT_12.22b येन बुध्येत पुद्गलः SvaT_12.24d ये न भक्ता नराधमाः SvaT_10.1140d येन भूयो न सम्भवः KubjT_11.106b येन भ्रान्तिर् विनश्यति KubjT_6.25d येन भ्रान्तिर् विनश्यति KubjT_11.38d येन भ्रान्तिर् विनश्यति KubjT_16.16d ये नमन्ति दिने दिने SUp_5.28b येन मृत्युंजयो भवेत् ToT_9.13b येन मोक्षो ध्रुवं भवेत् Stk_8.34d येन यत्कर्म वाञ्छितम् SvaT_2.264b येन यत्र कृतं कर्म SUp_7.110a येन यत्र गजः स्पृष्टस् KubjT_20.72a येन यद् व्याप्यते वस्तु SRtp_124c येन येन गुरुस्तुष्येत् SvaT_4.536c येन येन हि भावेन KubjT_3.97a येन येन हि वेषेण KubjT_25.33a ये नरा पुण्यभारते SvaT_10.170d ये नरा मन्दबुद्धयः SUp_1.3b ये नराः शिवम् आश्रिताः SUp_1.32d येन रूपेण देवेश ToT_10.1c येन लज्जापिता वयम् KubjT_2.11b येन लिङ्गेन यस्येदं KubjT_10.135c येन वर्षसहस्राणि KubjT_13.90c येन वा तुष्यते गुरुः VT_50d येन विज्ञातमात्रेण KubjT_13.53c येन विज्ञातमात्रेण KubjT_23.44c येन विज्ञातमात्रेण Stk_8.34a येन विज्ञानमात्रेण KubjT_9.36a येन विद्धस्य लोके ऽस्मिन् KubjT_10.91c येन वेधयते परम् KubjT_25.142d येन वेधेन विद्धस्य KubjT_10.105a येन वै 'नाहतं देवं KubjT_12.1e येन व्याप्तमिदं विश्वम् SvaT_7.252a येन व्याप्तं षडध्वरम् KubjT_7.18d येन संक्रामति ह्यसौ Stk_10.17d येन संरक्षयेत् सर्वं KubjT_10.1c येन संस्मृतमात्रेण VT_333a येन साधयते रूपं KubjT_19.43c येन सिध्यन्ति साधकाः KubjT_5.71b येन सृष्टं चराचरम् Stk_13.19b येनाकृष्टाः प्रयान्त्य् आशु KubjT_23.138a येनाणूनामुषितममलं दृक्क्रियाख्यस्वरूपं MrgT_3.0a येनात्मा प्रतिबुद्ध्यते SvaT_12.27d येनायं प्रेर्यते सदा SvaT_10.933d येनासौ निधनं याति KubjT_12.6c येनासौ बुध्यते क्षेत्री SvaT_12.30c येनेदं तु निजं सर्वं SvaT_1.82a येनेदं पुस्तकं देव्याः KubjT_25.221c येनेदं पूरितं स्थानं KubjT_2.70c येनेदं रंजितं जगत् SvaT_10.932d येनेदं संस्कृतं त्वया KubjT_2.71d येनैकेन प्रपद्यते KubjT_3.38d येनैतद् योजितं गर्भे SUp_7.108a येनोक्तो धर्मकृन्नरः SvaT_10.1091d येनोत्तमा गृहीता स्याच् SUp_6.171a येनोपलभ्यते यो ऽर्थः MrgT_1,12.15c येनोपायेन बध्येत Dka_9c येन्मयावाहितो भवान् SvaT_4.518d ये ऽन्ये रुद्रा व्यवस्थिताः SvaT_10.1114d ये पदार्थाः पुरा प्रोक्तास् SvaT_6.21a ये पश्यन्ति नराधमाः SvaT_4.414d ये ऽपि तत्पदमापन्नाः MrgT_1,13.174a ये ऽपि हन्तुं समुद्यताः VT_169b ये पीठास् ते भवेत् क्षेत्राः KubjT_25.92a ये पूर्वोक्ता गुणा लोके SvaT_10.255a ये ऽप्यनन्ताः प्रकीर्तिताः SvaT_10.68b ये प्राणास् ते महाजीवे KubjT_23.171c ये प्रोक्तास्ते मया पुरा SvaT_10.378d ये भूता ये भविष्यन्ति KubjT_4.108c येभ्यः सर्वमिदं येषां MrgT_1,4.10c ये मन्त्रा लक्षणान्विताः KubjT_4.38b ये मन्त्राश् चोदिताः प्रिये KubjT_4.30d ये मन्त्राः परिकीर्तिताः Stk_22.11b ये मया कथिता मन्त्राः KubjT_4.7c ये मया परिकीर्तिताः SvaT_6.49b ये युक्ताः सर्वपातकैः SvaT_1.70b ये रुद्रास्तान्निबोध मे SvaT_10.1064d ये रुद्राः संव्यवस्थिताः SvaT_10.886d ये विद्यापौरुषे ये च SvaT_10.447a ये विमुक्तान्यसंकथम् BhStc_62b ये श्रावयन्ति सततं SUp_7.138a येषामपाये पतयो MrgT_1,7.1c येषां कर्म न विद्यते SUp_1.34b येषां कर्मास्ति निर्मलम् SUp_1.33b येषां चिद्धर्मकाद्धेतोर् MrgT_1,9.8a येषां तीव्रावलोकनम् KubjT_25.0*15d येषां ते तु पुनस् तत्र KubjT_18.102a येषां बोधेन संजातं Dka_3a येषां माया मते ऽनित्या SRtp_160a येषां शरीरिणां शक्तिः MrgT_1,5.4a येषां सञ्चरते देवः KubjT_6.9c येषां सबीजिका दीक्षा SvaT_4.454a येषां सावधिकं व्रतम् MrgT_3.8b येषु येषु प्रदेशेषु SvaT_9.39c येषु योगस्य साधनम् KubjT_11.113b ये समुत्थाय शृण्वन्ति SUp_7.139a ये स्मरन्ति महेश्वरम् SvaT_10.754b ये हरन्ति कृतं कर्म SvaT_10.445a ये हिंसन्ति यदालब्धं KubjT_18.79c यैकाब्जिकुश्री सप्तमं तिवगभ मोन अष्टमम् KubjT_7.22/b यैर्व्याप्तमखिलं जगत् Stk_8.2b यैव प्राप्तिस् तपस्विनाम् SUp_5.40b यैव ब्रह्मविदां प्राप्तिर् SUp_5.40a यैव योगाभियुक्तानां SUp_5.40c यैस् तु तानि वरारोहे KubjT_25.209a योग आकर्षणे स्मृतः Stk_16.5b योगज्ञानप्रतिष्ठितम् SvaT_11.181d योगज्ञानं विना सिद्धिर् ToT_7.1c योगज्ञानादिकं लयम् ToT_9.5b यो गत्वा न परिग्रहेत् KubjT_3.47b योगदूत्यो महाबलाः KubjT_14.84b योगदृष्टेन मन्त्रवित् Stk_8.35b योगधारित्वजन्म च SvaT_4.186d योगनक्षत्रराशयः SvaT_11.269d योगपट्टं यथासुखम् SvaT_7.291b योगपद्मस्य माहात्म्यं ToT_8.8a योगपीठव्यवस्थिताः MrgT_3.80d योगपीठं तदा भवेत् Stk_2.6b योगपीठं तु कल्पयेत् SvaT_2.269b योगपीठं प्रकल्पयेत् SvaT_3.93d योगपीठं प्रकल्पयेत् SvaT_4.469b योगपीठे ऽथवा रम्ये KubjT_24.60a योगपीठेष्टशंकरः MrgT_3.62b योगमायाप्रतिच्छन्ना SvaT_10.728a योगमार्गक्रियाध्वरम् KubjT_19.93b योगमार्गावलम्बानां KubjT_8.33c योगमूली विशुद्धी च KubjT_6.24a योगमेत्यशिवावहम् MrgT_4.63b योगयुक्तो न संशयः Stk_15.1d योगयोगीशनायिका KubjT_6.88b yogavit parame pade GorS(1)_100d yogavit parame pade GorS(1)_101d योगशास्त्रे परं पदम् SvaT_11.70d योगश् चैव गुणान्वितः KubjT_20.35b योगषट्कं कुलाधारं KubjT_13.97a योगसारं समासतः ToT_2.1b योगसारं समासतः ToT_7.38b योगसारे यथोक्तैस्तु ToT_4.22a योगसिद्धा महादेवि KubjT_19.57c योगसिद्धिप्रदा नित्यं SvaT_10.606c योगसिद्धिमवाप्नुयात् SvaT_4.274b योगसिद्धिश्च जायेत SvaT_3.39a योगसिद्धेश्च कथ्यताम् MrgT_4.13d योगस् तु कथितो ह्य् एवं KubjT_4.44c योगस्त्रिदशपूजितः SvaT_6.71d योगं चैव वरानने SvaT_7.18d योगं तु विषुवं प्राप्य Stk_8.37a योगं भजति सज्जनः गोर्स्(1)_3d योगं भजति सज्जनः गोर्स्(2)_6 (=1|3)d योगं भोगं लयं चैव SvaT_10.350a योगं भोगं लयं चैव SvaT_10.1268c योगं सालम्बनं त्यक्त्वा Dka_25c योगाख्या व्यापिनीपदे KubjT_14.82d योगाङ्गानि भवन्ति षट् गोर्स्(1)_4d योगाङ्गानि भवन्ति षट् गोर्स्(2)_7 (=1|4)d योगाचारसमो योगी KubjT_24.90c योगाज्जानाति योगीन्द्रो SvaT_7.262a योगात्मा वै स सर्वत्र KubjT_19.99c योगाद् ध्यानाच् च मन्त्रिणः KubjT_20.47d योगाद्यं लयपर्यन्तं SvaT_4.178a योगाभ्यासरतो नित्यं KubjT_22.65a योगार्थमाहुतित्रयम् SvaT_4.509d योगाश्च करणानि च SvaT_7.78d योगाश्च विविधाः कर्म SRtp_7c योगाष्टकमथेष्यते SvaT_10.1035b योगाष्टकमनुत्तमम् SvaT_10.982b योगित्वम् अमृतायते गोर्स्(1)_61d योगिनामधिपो भवेत् SvaT_4.274d योगिनामपि यन्मनः SvaT_4.311d योगिनाम् अप्रमेयता KubjT_25.119b योगिनां तत्त्ववेदिनाम् KubjT_6.15d योगिनां मोक्ष-दायिनी गोर्स्(2)_44b योगिनां मोक्षदा स्मृता गोर्स्(2)_56 (=HYP 3.107)d योगिनां विजने वने SUp_2.20b योगिनां शुभदायकम् KubjT_13.9b योगिनां हित-काम्यया गोर्स्(2)_4b योगिनीकुलगर्भस्थः KubjT_13.95c योगिनीचक्रमेलापं KubjT_25.18a योगिनीनां कुलेशा तु KubjT_19.27c योगिनीनां तथा शृणु KubjT_15.51d योगिनीपञ्चकं चैव KubjT_24.67a योगिनीभिर् यथा यथा KubjT_18.68b योगिनीभिर् वरानने KubjT_19.65d योगिनीभिः सदा भ्रष्टाः VT_321a योगिनीयोगकन्याभी SvaT_10.118a योगिनीवल्लभो भवेत् KubjT_5.101d योगिनीषट्कम् एतद् धि KubjT_24.96a योगिनीसमतां व्रजेत् KubjT_9.38b योगिनीसिद्धकौलं च MrgT_3.37a योगिनीसिद्धिम् इच्छता KubjT_25.50b योगिनो ज्ञानिनश्चैव SvaT_10.244c योगिनो दिव्यचक्षुषा SvaT_12.110b योगिनो द्वि-त्रि-वत्सरात् गोर्स्(1)_65b योगिनो मुनयश् चैव गोर्स्(1)_38c योगिनो मुनयश् चैव गोर्स्(2)_93c योगिनो हृदि वर्तते गोर्स्(1)_76b योगिन्यश् च युगाश् चैव KubjT_24.84a योगिन्यस्तु वरप्रदाः SvaT_15.33d योगिन्यः कोटिसंस्थिताः KubjT_6.93b योगिन्यः क्षेत्रपास् तथा KubjT_22.56d योगिन्यः क्षेत्रपास् तथा KubjT_22.56d योगिन्यः खेचरीगणः KubjT_14.12b योगिन्यः षट् कुले स्थिताः KubjT_24.99b योगिन्यः सिद्धसंयुताः KubjT_24.100b योगिन्यो बलवत्तराः KubjT_18.71d योगिन्यो योगसम्पन्नास् KubjT_2.93a योगिन्यो लेभिरे ज्ञानं MrgT_3.40c योगिभिर् निष्कला परा VT_354d योगिषट्कसमायुक्तं KubjT_13.88a योगीन्द्राणां विशेषेण SUp_7.102c योगीन्द्रावसथं महत् SUp_2.16b योगीन्यासपरायणः KubjT_18.77b योगी युक्तः समाधिना गोर्स्(1)_97d योगी युक्तः समाधिना गोर्स्(1)_98d योगी युज्यते तत्पदे SvaT_10.886b योगी योगम् अवाप्नुयात् गोर्स्(1)_87d योगी योगविचिन्तकः SvaT_6.14b योगी योगो न लभ्यते ToT_9.27b योगी वै भवति प्रिये SvaT_12.167d योगी व्यस्तसमस्तानि MrgT_4.39a योगी सर्वज्ञतां व्रजेत् SvaT_4.276d योगी संसाधयेन्मतम् MrgT_4.24b योगी स्थाणुत्वम् आप्नोति गोर्स्(1)_39c योगी स्थाणुत्वम् आप्नोति गोर्स्(2)_90 (=1|39, HYP 2.2)c योगी स्वच्छन्दयोगेन SvaT_7.260a योगे च शबरी प्रोक्ता KubjT_17.60c योगेनावाहितस्यापि SvaT_6.14c योगेशं तु मनोन्मनम् KubjT_14.70b योगेशी त्वं हि देवेशि KubjT_24.136a योगेशी [']नन्तविग्रहा KubjT_15.78d योगेशी नवमा स्मृता KubjT_14.85d योगेशीनां षडुत्तरम् KubjT_24.154d योगेश्वरादिमुनिभिः KubjT_9.63c योगेश्वर्या च योगांशा KubjT_6.88a योगैश्वर्यगुणोपेतः SvaT_10.94c योगैश्वर्यगुणोपेताः SvaT_10.509a योगैश्वर्यप्रदायकः SvaT_10.602d योगैश्वर्यप्रदायकः SvaT_10.1157b योगैश्वर्यबलान्वितः SvaT_10.613b योगैश्वर्यबलान्विताः SvaT_10.1121b योगैश्वर्यसमन्वितैः SvaT_10.595d योगो ज्ञेयस् तु सर्वदा KubjT_4.43d योगोद्भवमचिन्त्यकम् MrgT_3.43d योगो मध्ये विजानतः KubjT_4.41b योगौको व्याप्य सर्वं तु SvaT_3.85a यो ऽग्निर् ज्वलति चापेन KubjT_9.21c योग्यतातः प्रदातव्या KubjT_10.73a योग्यतात्रयमप्येतत् MrgT_1,5.9a योग्यानां कुरुते ऽष्टकम् MrgT_1,4.2b योग्यो भवति शासने KubjT_10.134b योजकश्च धनंजयः SvaT_7.312d योजनं गर्भधारित्वं SvaT_4.162c योजनं च परे पदे SvaT_4.334d योजना नादिफान्तगा KubjT_6.66b योजनानां चतुर्दिक्षु SvaT_10.211c योजनानां तदर्धेन MrgT_1,13.12c योजनानां तु लक्षाणि SvaT_10.328c योजनानां तु विंशतिः SvaT_10.120d योजनानां तु वृन्दं वै SvaT_10.673a योजनानां परित्यज्य SvaT_10.131c योजनानां प्रमाणतः SvaT_10.125b योजनानां प्रमाणतः SvaT_10.286d योजनानां यशस्विनि SvaT_10.21d योजनानां वरानने SvaT_10.331b योजनानां वरानने SvaT_10.341d योजनानां वरानने SvaT_10.518b योजनानां वरानने SvaT_10.538b योजनानां वरारोहे SvaT_10.13a योजनानां वरारोहे SvaT_10.323c योजनानांवरारोहे त्व् SvaT_10.618a योजनानां शतस्यापि VT_196c योजनानां शतं पूर्णं SvaT_10.485c योजनानां शतादूर्ध्वं SvaT_10.429c योजनानां शतादूर्ध्वं SvaT_10.431a योजनानां शतादूर्ध्वं SvaT_10.432a योजनानां शते स्थितम् Stk_16.5d योजनानां समन्ततः SvaT_10.620b योजनानां समाख्यातं SvaT_10.829c योजनानां समुच्छ्रिताः SvaT_10.207d योजनानां सहस्रं तु SvaT_10.254c योजनानां सहस्राणि SvaT_10.123a योजनानां सहस्राणि SvaT_10.229a योजनानां सुरेश्वरि SvaT_10.205d योजनानां स्वयंभुवः MrgT_1,13.57b योजनानेककोटयः SvaT_10.897b योजनायतगन्धिभिः SvaT_10.552d योजनायुतविष्कम्भस् MrgT_1,13.111a योजनायुतविस्तृतः SvaT_10.330d योजनां तु परे तत्त्वे SvaT_5.69a योजनीयं प्रयोगं तु SvaT_4.230c योजनीयः प्रयत्नतः Stk_21.13d योजने तु परे तत्त्वे SvaT_5.85c योजन्यन्ताध्वशुद्धिस्तु SvaT_4.54a योजन्यवसरे भेदो SvaT_4.486a यो जपेत् प्रणवं सदा गोर्स्(2)_89b योजयामि परे शिवे SvaT_4.400d योजयेच्च शुभाशुभे SvaT_11.99d योजयेच्छाश्वते पदे SvaT_8.17b योजयेच्छाश्वते पदे Stk_8.36d योजयेत्तु परे तत्त्वे SvaT_5.42a योजयेत् परमार्थतः KubjT_7.110d योजयेत्परमे तत्त्वे SvaT_5.68c योजयेदिष्टसिद्धये MrgT_4.44b योजयेद्भवमुद्रया SvaT_4.112d योजयेल्लक्षसङ्ख्यया KubjT_7.46b यो जानाति वरारोहे KubjT_6.109a यो जानाति वरारोहे KubjT_13.31c यो जानाति स तत्त्ववित् KubjT_13.28d यो जानाति स योगवित् गोर्स्(1)_12d यो जानाति स योगवित् गोर्स्(1)_29d यो जानाति स योगवित् गोर्स्(2)_19 (=1|12)d योजानाति स योगवित् गोर्स्(2)_76d यो जानाति स सिध्यति KubjT_5.1d यो जानातीह साधकः VT_13b योजितव्या महाविद्या KubjT_7.79c योज्य आत्मा परे तत्त्वे SvaT_5.9c योज्यमानं तनौ भृतम् KubjT_17.110d योज्यम् आलभनादिके VT_134d योज्यं सर्वत्र सर्वदा Stk_8.23d यो ऽत्र पीठे भविष्यति KubjT_2.113b यो दद्याद् उत्तरं क्वचित् KubjT_3.56b यो दीक्षां कर्तुमिच्छति Stk_8.5b यो दीक्षां कुरुते गुरुः Stk_22.3b यो द्वेष्टा गुरवोपरि KubjT_7.110b यो न कस्यचिदाख्यातस् SvaT_7.287a यो न कुर्यात् पवित्रकम् KubjT_24.150d यो न दद्यात् स सिध्यति KubjT_17.58d यो न पश्यति देवेशि KubjT_23.20c योनयस्तु चतुर्दश SvaT_10.335d योनयः पञ्चधा यास् तु KubjT_5.82c योनयो विविधाः स्थिताः SvaT_4.108b यो नारङ्गफलं पक्वं SUp_6.13a योनिक्रान्तिर्निरयावाप्तिबन्धौ MrgT_1,10.29d योनिन्यासादिकं कर्मोद्- Stk_8.13c योनिबीजं तु हृदये Stk_8.15c योनिमध्यगतं लिङ्गं KubjT_12.60c योनि-मध्ये महालिङ्गं गोर्स्(1)_12a योनि-मध्ये महा-लिङ्गं गोर्स्(2)_19 (=1|12)a योनिम् आकुञ्चयेद् गुदम् गोर्स्(1)_37b योनिम् आकुञ्चयेद् गुदम् गोर्स्(2)_81 (=1|37, HYP 3.61)b योनिम् आद्यां महाम्बिके KubjT_11.6b योनिमार्गे विचक्षणः KubjT_6.66d योनिमुद्रा प्रकीर्तिता VT_89d योनिमुद्राम् अतः शृणु KubjT_6.55b योनिमुद्राम् अतः शृणु KubjT_6.64b योनिमुद्रा मयोदिता ToT_7.20d योनिमुद्रा विशेषतः KubjT_6.49b योनिमुद्रासनं प्रिये ToT_2.17d योनिमुद्रासनं प्रिये ToT_2.22d योनिमुद्रा समाख्याता KubjT_6.68c योनिमुद्रा स्मृता भद्रे KubjT_6.57a योनिमुद्रां ततो बद्ध्वा ToT_4.41c योनिमुद्रां ततो बद्ध्वा VT_85a योनिरूपं न चान्यथा ToT_6.8b योनिर्बीजं तथा भाव SvaT_4.124a योनिर्वागीश्वरी चैव SvaT_10.1132c योनिर्विश्वस्य वागीशाः MrgT_1,13.162a योनिर्वै भैरवी स्मृता SvaT_1.33b योनिसंस्थं चाज्यपात्रं SvaT_2.234a योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेन् गोर्स्(1)_8a योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेन् गोर्स्(2)_11 (=1|8)a योनि-स्थानं द्वयोर् मध्ये गोर्स्(1)_10c योनि-स्थानं द्वयोर् मध्ये गोर्स्(2)_17 (=1|10)c योनिं चैव निवेशयेत् SvaT_10.345d योनिं प्रच्छादयेद्बुधः SvaT_2.200d योनिं बद्ध्वा ततः पश्चात् VT_303c योनिं योनौ समाक्रम्य KubjT_6.64c योनिं विना न निष्पत्तिर् KubjT_8.57a योनिः स्रीकुब्जिकामते KubjT_16.29b योनीनाम् उत्तमा प्रिये KubjT_6.108d योनौ तु बीजवत्क्षिप्त्वा SvaT_2.200a योन्यग्रे मण्डलादिकम् KubjT_19.111b यो ऽन्यत्राग्नौ व्रजेत् कुधीः KubjT_3.88b योन्यश् चत्वारि याः प्रिये KubjT_14.9b यो ऽन्यं यागं समारभेत् SvaT_3.32d योन्याकारस्वरूपतः KubjT_4.62b योन्याकारेषु संस्थिताः SvaT_10.9d योन्याकारेषु संस्थिताः SvaT_10.1138b योन्योदरपुटीकृतम् KubjT_12.60d यो ऽपि स्यात् पातकी नरः VT_93d यो ऽप्यधस्तात्पुटस्तस्या MrgT_1,13.22c यो ऽब्दमेकं तु चिन्तयेत् SvaT_12.135b यो ऽभसेदीदृशं मर्त्यः Stk_2.9a यो भावतस्तिष्ठति निष्प्रकम्पः Dka_60c यो मन्त्रनायकः स्मृतः VT_337d यो मिश्रो मिश्र एव सः MrgT_3.41d यो मुद्रां वेत्ति खेचरीम् गोर्स्(2)_65 (=HYP 3.39)d यो मुद्रां वेत्ति खेचरीम् गोर्स्(2)_66 (=HYP 3.40)d यो यज्जानाति कुरुते MrgT_1,5.13c यो यत्रान्तव्यवस्थितः KubjT_20.64b यो यदा वर्तते भावो SRtp_261a यो योगी युग-कल्प-काल-कलनात् त्वं जजेगीयते गोर्स्(2)_2b यो रक्षाभिः सुरक्षितः SvaT_9.66d यो रावो ऽत्र विजृम्भते CakBhst_32b यो ऽर्थः समुपपद्यते MrgT_1,1.26d यो ऽवतीर्याण्डमध्ये तु SvaT_10.858c यो वा सर्वं ब्रह्म मत्वा विरामः MrgT_1,2.28b यो विवर्धयते पुष्टिम् SvaT_10.425a यो वेत्ति योग्यता तस्य KubjT_24.97c यो वेत्त्येवमिमां व्याप्तिं Stk_20.4c यो वेत्त्येवं स वेदवित् Stk_11.8d यो व्यापयेच्छरीराणि SvaT_10.879c यो ऽसाव् उक्तस् त्वया प्रभो VT_237b यो ऽसौ मेरुर्महागिरिः SvaT_10.772d यो ऽसौ स दयितो ऽस्माकं BhStc_87c यो ऽसौ सर्वेषु शास्त्रेषु Dka_52a यो ऽसौ सूक्ष्मः परो देवः SvaT_11.2c यौ नेष्टावात्मवादिभिः MrgT_1,2.14d यौवनस्था गृहस्थाश् च SUp_7.122a यौवनस्थां मदोन्मत्तां KubjT_6.42a रकारमध्यगा देव्यो KubjT_21.95a रकारं कामदं कान्ते ToT_6.15c रकारं तु अधोर्ध्वतः KubjT_7.98d रकारं तु तद् एवं स्याद् KubjT_7.99a रकारं तु ललाटस्थं KubjT_7.107c रकारेण तु दीपकम् VT_386b रकारे राक्षसी तथा KubjT_24.79b रक्तकृष्णं च वाससम् KubjT_23.25b रक्तचन्दनचूर्णेन KubjT_24.64a रक्तचन्दनधूलिं तु SvaT_13.30c रक्तचन्दनलेपितम् VT_287d रक्तत्वग्वालिमादितः KubjT_17.93b रक्तध्यानसमन्वितम् SvaT_9.69b रक्तपद्मदलच्छायः SvaT_10.861a रक्तपद्मोपमं वक्त्रं SvaT_7.280c रक्तपात्रं पृथक्कुर्यान् KubjT_23.136c रक्तपित्तकफादिकम् Stk_10.10b रक्तपीतमणिप्राय- MrgT_1,13.48a रक्तपुष्पैः प्रपूजयेत् KubjT_24.112b रक्तपुष्पैः समभ्यर्च्य VT_288a रक्तमण्डलकं कुक्षौ KubjT_16.78a रक्तमण्डलकं सुभम् KubjT_23.132b रक्तमाग्रेयगोचरे SvaT_2.121b रक्तमाल्यानुलेपनम् SvaT_4.25d रक्तमाल्यानुलेपनः SvaT_10.861d रक्तमाल्यानुलेपानि KubjT_23.25a रक्तवर्णं विचिन्तयेत् VT_148b रक्तवर्णं विचिन्तयेत् VT_160b रक्तवर्णं विचिन्तयेत् VT_217b रक्तवर्णं सुतेजस्कं SvaT_2.82a रक्तवासोपरिच्छदम् VT_284d रक्तशुक्ला विराजते SvaT_12.101d रक्तस्था रतिलालसा KubjT_2.37d रक्तस्रगनुलेपनम् SvaT_7.268d रक्तं च हृदयं तस्याः SvaT_12.102a रक्तं चैवार्घिना युक्तं KubjT_18.17a रक्तं तु रूपतन्मात्रं SvaT_12.97a रक्तं त्वमृतमित्याहुः SvaT_15.5a रक्तं न तु समुद्भवम् SUp_7.91d रक्तं वै शतमन्त्रितम् SvaT_13.44b रक्तं शुक्लं विचिन्तयेत् SvaT_2.65d रक्ताकरालाचण्डाक्षी- KubjT_15.30c रक्ताक्तं होमयेद् बुधः KubjT_7.106b रक्ताक्षी स्त्री च यं स्वप्ने SvaT_4.22c रक्ताख्या च करालाख्या KubjT_24.101c रक्ताङ्गो ऽथ करालश्च SvaT_10.24a रक्ता चैव विरक्ता च KubjT_21.82a रक्ताम्बरधरः श्रीमान् SvaT_10.529a रक्ताम्बरधरः श्रीमान् SvaT_10.784c रक्ताम्बरधरः श्रीमान् SvaT_10.861c रक्ताम्बरधरा रक्ता KubjT_2.37c रक्ताम्बराणि कृष्णानि SvaT_7.269a रक्ताम्बरातपत्रेण VT_104a रक्तालक्तकलिखितं साध्यतनौ मन्त्रयुक्तमभिधानम् SvaT_13.9/b रक्ता शुक्ला च पीतका SvaT_3.139d रक्ताश्वमारकुसुमैः KubjT_23.156c रक्ते एकाक्षरे परे KubjT_24.134d रक्तेनार्घं प्रदापयेत् KubjT_23.134b रक्तेन्दीवरमध्यस्थः SvaT_10.534c रक्ते रोगं वरानने KubjT_19.80b रक्तोत्पलनिभो दिव्य SvaT_10.765c रक्तोत्पलसमद्युति SvaT_12.133d रक्षणार्थं तु सा दूती KubjT_7.94a रक्षणार्थं हि लोकानां SvaT_10.730c रक्षणी कालपाशानां KubjT_10.23a रक्षणीयं त्वया भद्रे VT_361c रक्षणीयं प्रयत्नतः VT_313d रक्षन्ति स्वामिनोद्दिष्टा KubjT_18.72c रक्षपालस् तथैव च KubjT_21.58b रक्षयित्वा पुनः पुनः KubjT_23.66b रक्ष रक्षामृतोद्भवे KubjT_23.70b रक्षःपैशाचगोचरान् KubjT_13.17d रक्षा भारभरेति च SvaT_9.26b रक्षामेतां समालिखेत् SvaT_9.59b रक्षायाश्च विधानवीत् SvaT_9.42b रक्षार्थमग्निगर्भस्य SvaT_2.203a रक्षार्थं जातबालस्य SvaT_2.223a रक्षार्थं बालरूपाणां SUp_5.3c रक्षार्थं यः प्रयच्छति SUp_6.243b रक्षां कुर्यादसिं स्मरन् SvaT_3.204d रक्षां कुर्वन्ति साधके KubjT_21.15d रक्षां कुर्वन्ति साधके KubjT_21.34b रक्षां कुर्वन्ति साधके KubjT_21.36d रक्षां पूर्ववदस्त्रेण SvaT_3.7c रक्षां पूर्ववदेव च SvaT_3.213d रक्षां मृत्युविनाशिनीम् SvaT_9.89b रक्षां सदा शतैर् बीजैः VT_23c rakùi"kà विघ्ननाशिका SvaT_2.50d रक्षितं पिहितं तथा SvaT_15.23d रक्षोदानवमानवाः MrgT_4.11b रक्षोभिर्गुह्यकैश्चैव SvaT_10.477c रक्षोंशः क्रूरनिस्त्रिंशो SvaT_8.8c रचनादिविभूषितम् SvaT_11.296b रचयेन् मणिभूमिकम् SUp_6.43d रचितैश्चित्रशास्त्रज्ञैर् SvaT_10.577a रजकी चर्मकारी च KubjT_25.153c रजतद्युतिरिक्ष्वादस् MrgT_1,13.89c रजनी च विधीयते SvaT_7.37d रजन्यन्तं शयीत च SUp_5.18d रजसश्चोपरिष्टात्तु SvaT_10.1053a रजसा द्वीपम् उज्ज्वलम् KubjT_20.6d रजस्तमोविनिर्मुक्ता KubjT_25.162c रजस्यादौ ततो देवि SvaT_3.113a रजः सत्त्वतमो ऽभिधम् SvaT_12.64d रजःसत्त्वसमाविष्टः SvaT_11.248c रजः सत्त्वं बिभ्रत् तम इति गुणानां त्रयम् इव Saul_53d रजःसत्त्वोत्कटा ज्ञेया SvaT_11.169a रजः सूर्येण संयुतम् गोर्स्(2)_76b रजा रक्षा रतिः पाल्या SvaT_1.57a रजांस्यपहरेत्प्रिये SvaT_4.532d रजोदोषैर्विशुद्ध्यति SvaT_4.41d रजोधर्मांश्च मे शृणु SvaT_12.68b रजो विलोक्यते तिर्यग्- MrgT_1,13.6a रजोंशप्रभवपि च MrgT_1,11.4d रज्जु-बद्धो यथा गोर्स्(2)_40 (=1|28)a रज्जु-बद्धो यथा श्येनो गोर्स्(1)_28a रज्जुभिश् च सुसंयुतम् SUp_6.135d रज्जूदाहरणं शिष्य- SRtp_231c रञ्जकेन समायुक्ता KubjT_4.31c रञ्जनात्सर्वतत्त्वेषु SRtp_4a रञ्जितं तु जगत्त्रयम् KubjT_25.169d रञ्जिताः शक्तिबीजेन KubjT_4.15a रञ्जितो ऽनुग्रहेद् गुरुः KubjT_12.12d रणशस्त्रघातपतितं नरपिशितं त्रिमधुसंयुतं जुहुयात् SvaT_13.24/b रणे जित्वा दैत्यान् अपहृतशिरस्त्रैः कवचिभिर् Saul_65a रतिप्रियसुरप्रियौ KubjT_21.20a रतिविष्णुवरुणोद्भवम् KubjT_25.225b रतिस्ताराथ रूपिणी SvaT_9.26d रतेर् लीलागारं किम् अपि तव नाभीति गिरिजे Saul_78c रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा Saul_99b रत्नगर्भाम्बुपूरितैः SvaT_4.456b रत्नगर्भौषधीयुक्तं SvaT_3.74a रत्नचित्रेषु संस्थिताः MrgT_1,13.61b रत्नजं न परं ततः MrgT_3.अप्प्.2b रत्नजा परमेश्वरि KubjT_5.123d रत्नजा रुद्रसेविता MrgT_1,13.54d रत्नत्रयपरीक्षार्थः SRtp_322e रत्नत्रयपरीक्षेयं SRtp_322a रत्नत्रयं समाश्रित्य SRtp_6a रत्नद्वीपं सुशोभनम् KubjT_21.12b रत्नद्वीपार्णवे स्थिताः KubjT_21.78b रत्नपद्मविचित्रिते SvaT_10.1010d रत्नपल्लवसंयुतैः SvaT_10.576d रत्नप्रभावम् अतुलं KubjT_18.71a रत्नभूषणभूषिता KubjT_24.103b रत्नमाणिक्यमण्डितम् SvaT_10.1244d रत्नमाला प्रलम्बिता SvaT_10.195b रत्नमालावनद्धाश्च SvaT_2.113a रत्नशोभा महाशोभा KubjT_21.99c रत्नसिंहासनं प्रिये ToT_4.21b रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ToT_5.17d रत्नाङ्गाभरणादीनि SvaT_4.6a रत्नाङ्गी रत्नदेहा तु KubjT_18.61c रत्ना च रत्नद्वीपा च KubjT_21.99a रत्नानाम् अधिदेवताः KubjT_18.70b रत्नानां निर्णयं शृणु KubjT_18.61d रत्नानां पञ्चकं देवि KubjT_25.212c रत्नानि वाङ्मयैः सूत्रैर् SRtp_3a रत्नानीष्टविधानाच्च SRtp_5c रत्नान्य् अमृतम् इत्य् उक्तं KubjT_18.62a रत्नासनप्रदानेन SUp_6.96c रत्नाः पञ्च इमे स्मृताः KubjT_18.59d रथकारश्च लवणो SvaT_10.303c रथचक्रप्रमाणैश्च SvaT_10.804a रथमध्ये समावेश्य SUp_6.134a रथयात्रां प्रवक्ष्यामि SUp_6.133a रथस्य महतो मध्ये SUp_6.149a रथस्य यात्रां यः कुर्याद् SUp_6.177a रथ्यं शिवकुसुम्भकम् KubjT_25.223b रथ्याट्टालकपर्वताः SvaT_12.12b रथ्याधारो जगत्पतिः KubjT_25.78d रथ्यामार्गवरारामैः SvaT_10.103a रन्ध्रकामशिखिर् गोलं KubjT_14.13c रन्ध्रकुब्जं ततो ऽपरम् KubjT_17.49d रन्ध्रद्वादशकोपेतं KubjT_14.15c रन्ध्रमण्डलकं वृत्ते KubjT_16.82a रन्ध्रसन्धौ व्यवस्थितः KubjT_13.40d रन्ध्रस्योर्ध्वगतं प्रिये KubjT_6.26d रन्ध्रं चन्द्रसहस्राब्दं ToT_7.12c रन्ध्रादौ ग्रन्थिपर्यन्तं KubjT_14.25c रभसाज्ञा प्रकाशिता KubjT_12.3b रभसाविष्टभावेन KubjT_16.30a र भुजङ्गो ऽसृगास्थितः KubjT_24.5d रमते च विभूषिता SUp_6.186d रमते तत्र हंसाख्यः KubjT_25.89c रमन्ते कन्यकासक्ता SvaT_10.261c रमन्ते तत्र योषितः SvaT_10.723d रमन्ते तत्र वै वीरा SvaT_10.9a रमन्ते पत्युरिच्छया SvaT_10.1136d र-म-मध्यगतं तद्वद् KubjT_4.90c रमित्वा कालपर्ययम् KubjT_2.84d रम्भानिभाभिर्जङ्घाभिर् SvaT_10.556a रम्यकश्च हिरण्मयः SvaT_10.278d रम्यकं च हिरण्मयम् SvaT_10.235b रम्यकं नाम वर्षं तु SvaT_10.233c रम्यकाख्यमुदङ्नीलाद् MrgT_1,13.70a रम्यका च ततः परम् SvaT_10.1071d रम्यके द्वादशस्थितिः MrgT_1,13.88d रवकैः किङ्किणीजालैर् SUp_6.152c र-व-सन्धिगतं तथा KubjT_4.99d रविनक्षत्रमण्डलम् KubjT_6.44d रविबिम्बान्तरे देवि SvaT_7.70c रविसंयुक्तमण्डलात् ToT_3.37d रवि-स्थाने स्थितं रजः गोर्स्(2)_73b रवेस्तत्र न कामिता SvaT_11.317d रशनास्या विराजते SvaT_10.717b रशनां सा तु बिभ्रती SvaT_10.816b रश्मिजालविभूषितः SvaT_10.718d रश्मिभिर्दर्शपञ्चभिः SvaT_10.928d रश्मिभूता व्यवस्थिताः SvaT_3.85d रश्मिमालाकुलं दिव्यं SvaT_10.833a रश्मिमालाकुलं दिव्यं SvaT_10.876a रश्मिव्यूहसमप्रभाः SvaT_10.964b रसतन्मात्र अत्रैव SvaT_10.798c रसतन्मात्रकं सितम् SvaT_12.96d रसतन्मात्रमण्डलम् SvaT_10.899d रसद्वीपं च गोमेदं KubjT_21.12c रसनः स्वादु तर्कयन् SRtp_235b रसनां शून्यमध्यस्थां KubjT_23.161a रसनो विडालः प्रद्युम्नः KubjT_21.20c रसमध्वामृतोदकैः MrgT_1,13.97d रसवद् वेधका ज्ञेया KubjT_3.100c रसवन्मन्त्रशक्तिस्तु SvaT_10.375a रसवह्निसमायोगात् SvaT_10.373c रसविद्धं यथा ताम्रं KubjT_3.104a रसस्वेदवसासु च SvaT_12.4d रसं गृह्णाति संस्थितम् SvaT_12.33d रसं पुर्यष्टकांशं तु SvaT_4.167c रसं रसायनं दिव्यं SvaT_10.108c रसं वै केशवे त्यजेत् Stk_17.6b रसः स्रोतःसहस्रेण BhStc_22c रसातलमतः परम् ToT_2.8d रसातलमतः परम् SvaT_10.96d रसातलाच्च सत्यान्तं ToT_2.9a रसात् सहस्रगुणितं SUp_6.29a रसानां शोषणं चैव गोर्स्(2)_58c रसालां च दधि क्षीरम् SvaT_2.134c रसाः सर्वेऽपि नीरसाः गोर्स्(2)_61 (=HYP 3.16)b रसो गन्धश्च पञ्चकम् Stk_17.4d रसो गन्धश्च पञ्चमः SvaT_10.927d रसो गन्धश्च पञ्चमः SvaT_10.1098d रसो गन्धश्च पञ्चमः SvaT_11.77b रसो गन्धश्च पञ्चमः MrgT_1,12.5b रसो गन्धश् च भावजम् KubjT_10.77d रसो गन्धश्च रूपं च SvaT_10.1092c रसो गन्धस् तथैव च VT_242d रसोज्झितं न सुस्वादं KubjT_13.65a रसो ज्ञेयो ऽमृतोपमः SvaT_10.191b रसो ऽस्य विषयो ह्येष SvaT_12.29a रहस्यम् इदम् अद्भुतम् VT_199d रहस्यमिदमुत्तमम् SvaT_9.1b रहस्यश्च स्वभावतः MrgT_1,3.12d रहस्यं कथितं तव KubjT_5.40d रहस्यं परमं पदम् VT_121d रहस्यं सर्वतन्त्राणाम् Stk_8.13a रहस्यानि तथैव च SvaT_10.532b रहिता सर्वबन्धनैः SRtp_185d राकिणीसहितो विष्णुः ToT_7.27c राक्षसस्तु भयङ्करः SvaT_15.6b राक्षसं च तथापरम् SvaT_10.382b राक्षसं याक्षगान्धर्वं MrgT_1,13.143a राक्षसा देवकन्यकाः SvaT_10.261b राक्षसाश्च विभागतः SvaT_10.113b राक्षसेशस्य कीर्तिता SvaT_10.134b राक्षसो दक्षणापराम् MrgT_1,13.121d राक्षासं भुवनं महत् SvaT_10.942b रागतत्त्वान्वितस्य च SvaT_5.5d रागतत्त्वे निबोध मे SvaT_10.1113b रागतत्त्वे प्रवक्ष्यामि SvaT_10.1114c रागद्वेषविनिर्मुक्तो SvaT_7.243a रागद्वेषौ न कुत्रचित् SvaT_10.264d रागद्वेषौ प्रहीयेते SvaT_7.302c रागद्वेषौ ममत्वं च MrgT_1,2.22c रागमुत्सृज्य तामसाः MrgT_1,10.24d रागयुग्मे सपूरुषे MrgT_1,13.195d रागलोभानुयायिषु CakBhst_15b रागविद्याकलोपेतः SvaT_12.110c रागस्तत्पूर्वकालतः MrgT_1,11.19b रागं तु रक्तवर्णं वै SvaT_12.117a रागं मात्सर्यमेव च Dka_77b रागादेभ्यो ऽधिकारयोः SRtp_4b रागा रागवती क्रोधा KubjT_21.103c रागेण रञ्जितात्मान SvaT_2.40a रागेण रञ्जितात्मा वै KubjT_13.3a रागे रक्तास्तु विज्ञेया SvaT_10.1121c रागो द्वेषश्च वैचित्त्यं SvaT_10.1101a रागो नियतिसंयुतः SRtp_104d रागो ऽपि सत्यवैराग्ये MrgT_1,11.9c रागो ऽप्य् अस्तु जगन्नाथ BhStc_47a रागो ऽर्थेष्वभिलाषो यो MrgT_1,11.16a रागो विद्या कला तथा SvaT_9.44d रागो विद्या कला तथा SvaT_11.294d रागो ऽस्य रञ्जकत्वेन SvaT_11.98c राजगृहम् अपश्चिमम् KubjT_16.6b राजगृहम् अपश्चिमम् KubjT_22.20b राजगृहे भग्ननासां KubjT_22.46a राजगृहे भग्ननासां KubjT_22.46a राजते च महाहारः SvaT_10.714a राजते ऽत्राष्टभिः सिंहैर् SvaT_10.753c राजते भगवान् शैलः SvaT_10.781c राजत्वं चक्रधारिणः KubjT_1.22d राजदन्तद्वयोर् मध्ये KubjT_23.167a राज-दन्त-बिलं महत् गोर्स्(1)_64b राजदन्तामृतागमम् KubjT_9.82b राजपट्टं च हिङ्गुलम् SUp_6.65d राजमार्गेण सर्वतः SUp_6.154b ràjayakñmaü tilair होमाद् KubjT_8.45a राजराजेश्वराणां तु KubjT_7.88a राजराजेश्वरेश्वराः MrgT_1,4.4b राजराजेश्वरेश्वराः MrgT_1,13.20b राजराजो हिरण्मयः MrgT_1,13.41d राजसं गुणलक्षणम् SvaT_12.70b राजसा सात्त्विका पुनः KubjT_11.112b राजसो ऽयं समाख्यातश् KubjT_12.14a राजस्यपि गुणो दृष्टः MrgT_1,11.6c राजहंसगतिस्पर्धि SvaT_10.560c राजा अधिपतिर् महान् KubjT_21.89d राजा क्रौञ्चे ऽथ ज्योतिष्मान् SvaT_10.289a राजाङ्गानि ह्यशेषतः SvaT_4.470d राजा चात्मा समुद्दिष्टः KubjT_25.71a राजा चैव विनश्यति KubjT_19.83b राजा दक्षिणदेशे तु KubjT_21.47c राजानं राजपत्नीं वा VT_161c राजानः परिकीर्तिताः MrgT_1,13.18d राजानो धारकाः स्मृताः SvaT_15.10b राजाभूद्गोसवोद्यतः MrgT_1,13.102d राजावर्तनिभो देवि SvaT_14.25c राजा विजयम् आप्नोति SUp_6.157a राजिकालवणं चैव VT_273c राजिका लवणं चैव SvaT_6.82c राजिकालवणेन तु VT_272b राजिकालवणेनैव KubjT_7.105c राजिकालवणे हुते KubjT_7.87d राजिकाविषरक्ताक्तं VT_155c राजिकां लवणं तथा SvaT_13.30d राजीवासनसंस्थितः SvaT_2.74d राजीवासनसंस्थितः SvaT_2.138b राज्ञां क्षयकरं चैव SvaT_10.440c राज्ञाः सिंहासनाधिपाः KubjT_2.96b राज्ञी पुत्रसमोपेता SvaT_2.286a राज्यक्रीडाम् अथोर्ध्वे च KubjT_11.103a राज्यभ्रष्टो यथा नृपः KubjT_3.68d राज्ययोग्यं धनाढ्यं च SUp_6.222c राज्यसम्पददायिनीम् KubjT_22.30d राज्यं कृत्वा क्रमाद्यान्ति SvaT_11.232c राज्यं कृत्वा ततश् चान्ते SUp_6.95c राज्यं कृत्वा तु सामन्तः SvaT_12.61c राज्यं पालयते देशे KubjT_21.33c राज्याभिषेकम् आपन्नं KubjT_25.18c राज्यार्था दाहजननी SvaT_2.266a राज्योपद्रवम् एतद् धि KubjT_25.14a रात्रिमेकां तथैव च Stk_18.3d रात्रिर्वै तत्समा भवेत् SvaT_11.264d रात्रिर्वै तत्समा भवेत् SvaT_11.272d रात्रिश्चतुर्भिर्विज्ञेया SvaT_7.29a रात्रिसंख्या च तावती SvaT_11.251d रात्रिं वै च्छादिकां विद्धि SvaT_15.7a रात्रौ काष्ठैस् तदुद्भवैः VT_284b रात्रौ कुर्याद् विचक्षणः VT_156d रात्रौ जागरणं यजेत् KubjT_23.64d रात्रौ ज्ञानपरिग्रहः KubjT_10.108b रात्रौ द्योतयते शुक्लं KubjT_25.176a रात्रौ प्रावृत्य पर्यटेत् SUp_7.60d रात्रौ मातृगणानां च SUp_2.29c रात्रौ लक्षं जपेत् सुधीः ToT_6.22d रात्रौ वै द्वादश स्मृताः SvaT_7.168b रात्र्यन्ते च सृजेद्भूयः SvaT_11.293a रात्र्यन्ते जायते भूयो SvaT_11.297c रात्र्यन्ते विश्वसम्भवः SvaT_11.291b रादिः षष्ठकलान्वितः SvaT_1.76d राद्यो ऽधो रुद्रयोजितः SvaT_1.85b रामकण्ठकृतालोक- SRtp_321c रामणी रमणात्मिका KubjT_15.52d रामणीशिरसान्वितम् KubjT_7.97d रामवल्ल्या सहैकत्र SvaT_6.59a रावं मुञ्चन्ति बिन्दुके KubjT_25.129b राशयश्च ग्रहाः सर्वे SvaT_7.155c राशयः षड् व्यवस्थिताः SvaT_7.90b राशयो ग्रह ऋक्साणि SvaT_7.78c राशयो ग्रहनक्षत्राण्य् SvaT_7.64a राशिभिः सह नक्षत्रैस् SvaT_7.47c राहुरादित्यचन्द्रौ च SvaT_7.73a राहुश्च ग्रसते तु तम् SvaT_7.71d राहुश्चरति सोमेन SvaT_7.43c रिक्तं पूर्णाभिवर्धितम् SUp_7.83d रिपुनामसमन्विताम् SvaT_13.35d रिपुनामसमन्विताम् SvaT_13.37b रिपुनाशे च बलवान् KubjT_9.30a रिपुमर्दकरं चैव KubjT_8.4a रिष्टकाक्षास्थिजा माला KubjT_5.124c रिष्टान्यन्यानि यानि च SvaT_7.261d रुक्मभूरमरावती MrgT_1,13.47d रुक्मवर्णो महाद्युतिः SvaT_10.791b रुक्मिणी च मनस्वी च KubjT_14.83c रुग्दोषाः प्राक्प्रचोदिताः SvaT_7.197b रुचदविहतशक्तिः शाम्भवी मन्त्रसम्पत् MrgT_1,13.198d रुचितं कुरु देवेश KubjT_1.19c रुणद्धि मुक्तानेवं चेन् MrgT_1,7.9c रुद्धचैतन्यदृक्क्रियः SvaT_11.93d रुद्धान्यत्र भवन्ति हि SvaT_4.363b रुद्रकन्याकदम्बकैः SvaT_10.582d रुद्रकन्यासमाकीर्णा SvaT_10.1189a रुद्रकन्यासमावृताः SvaT_10.570d रुद्रकन्याः सरुद्रकाः SvaT_10.565b रुद्रकोटिभिरावृतम् SvaT_10.573b रुद्रकोटिसहस्रकैः SvaT_10.1135d रुद्रकोटिसहस्रैस्तु SvaT_10.1120c रुद्रकोट्यर्बुदानीकैः SvaT_10.1252a रुद्रकोट्यर्बुदान्वितम् SvaT_10.1237b रुद्रकोट्यः खमण्डले MrgT_1,13.140b रुद्रक्रीडावतारेषु SvaT_10.822c रुद्रक्रोधसमुद्भवः SvaT_10.737b रुद्रक्रोधसमुद्भवैः SvaT_10.659b रुद्रक्षेत्रज्ञसङ्कुलम् SvaT_11.296d रुद्रग्रन्थिर् महारौद्रा KubjT_17.75c रुद्र च दक्षिणे स्थाप्य SvaT_2.220c रुद्रत्वे संहरेत् सर्वं SvaT_11.67a रुद्रपञ्चाशकोपेतं KubjT_15.61a रुद्रबीजयुतेन च SvaT_2.36d रुद्रभक्तः सुशीलश्च SvaT_8.4a रुद्रभैरववीराणाम् KubjT_2.19a रुद्रभैरववीराणां KubjT_3.83c रुद्रमण्डलकं दक्षे KubjT_16.73a रुद्रमन्त्रपतीशान- MrgT_1,5.3a रुद्रमातृगणानां च SUp_4.16a रुद्रमातृगणावृतः SvaT_10.604d रुद्रम् ईश्वरम् एव च KubjT_8.73b रुद्रमूर्तिभिरेको ऽसौ SvaT_11.57a रुद्ररूपी स्वयं भूत्वा ToT_4.41a रुद्रलोकवहाः सदा SvaT_10.551d रुद्रलोकस्यचोर्ध्वतः SvaT_10.612b रुद्रलोकः समाख्यातस् SvaT_10.611a रुद्रलोकाधिपतयः SvaT_11.238a रुद्रलोकाधिपस्त्वमी SvaT_10.616b रुद्रलोके महीयते SUp_6.11d रुद्रलोके महीयते SUp_6.17d रुद्रलोके महीयते SUp_6.20b रुद्रलोके महीयते SUp_6.23b रुद्रलोके महीयते SUp_6.25b रुद्रलोके महीयते SUp_6.50b रुद्रलोके महीयते SUp_6.82d रुद्रलोके महीयते SUp_6.86d रुद्रलोके महीयते SUp_6.201d रुद्रलोके महीयते SUp_6.275b रुद्रलोकेस्थितोरुद्रः SvaT_10.617a रुद्रलोको व्यवस्थितः SvaT_10.547b रुद्रवत्या छलापहा KubjT_21.71b रुद्रवेदी सुशोभना SUp_4.15b रुद्रव्यूहाष्टकानुगः MrgT_1,13.158b रुद्रशक्तित्रयं ह्य् एतद् KubjT_18.57a रुद्रशक्तिभिर् आवृतम् KubjT_15.36b रुद्रशक्तिसमाविष्टा KubjT_15.73c रुद्रशक्तिसमावेशास् KubjT_21.1c रुद्रशक्तिस् तु बिन्दुकम् KubjT_25.181d रुद्रशक्तिः प्रशस्यसे KubjT_1.76b रुद्रशक्तिः स्वयम्भुना KubjT_1.71b रुद्रशक्त्यात्वधिष्ठिताः SvaT_10.467d रुद्रश् चङ्क्रमते क्षितौ SUp_5.27d रुद्रश्चैव दिने दिने SvaT_11.272b रुद्रसंख्यं जपेन्मन्त्रम् ToT_3.38c रुद्रसंख्या व्यवस्थिता ToT_8.6d रुद्रस्तालुतले स्थितः SvaT_4.345b रुद्रस्तेजसि संस्थितः SvaT_11.38b रुद्रस्त्रीभिः समन्ततः SvaT_10.601d रुद्रस्थानगतो भद्रे KubjT_4.60a रुद्रस्य परमात्मनः SvaT_10.859b रुद्रस्य यः परो भावो SvaT_7.217a रुद्रस्य समतां व्रजेत् SvaT_7.215b रुद्रस्यैतद्दिनं भवेत् SvaT_11.266b रुद्रं ध्यात्वा वरानने SvaT_2.80d रुद्रः कालाग्निविग्रहः SvaT_11.21d रुद्रः पशुपतिस्तत्र SvaT_10.902c रुद्रः पशुपतिस्तथा SvaT_10.1031d रुद्रा एते प्रकीर्तिताः SvaT_10.1126d रुद्राक्षशङ्खपद्माक्ष- SvaT_2.148a रुद्राक्षैः सिद्धिम् आप्नोति KubjT_5.122a रुद्रा गणाः सदिक्पालाः MrgT_1,13.159a रुद्राग्निं यः प्रवर्तयेत् SUp_4.24b रुद्राङ्कुशमतः परम् SvaT_10.1134b रुद्राणामीश्वरेच्छया SvaT_8.34d रुद्राणां च महात्मनाम् SvaT_10.741d रुद्राणां तन्निवासिनाम् SvaT_10.562b रुद्राणां तन्निवासिनाम् SvaT_11.292b रुद्राणां तु शतैर्युक्तो SvaT_10.648a रुद्राणां परिवारितम् SvaT_10.764d रुद्राणां पश्चिमे तस्या SvaT_10.141c रुद्राणां भूरितेजसाम् SvaT_10.990d रुद्राणां योगिनीनां च KubjT_4.109a रुद्राणां वरवर्णिनि SvaT_2.57d रुद्राणां वरवर्णिनि SvaT_10.743b रुद्राणां शतसंख्यानां SRtp_92c रुद्राणीभिः समन्विताः SvaT_10.893d रुद्राणी रुद्रशाकी च KubjT_2.43a रुद्राण्ड इति विख्यातं SvaT_10.759a रुद्राण्यंशाः समाख्याता KubjT_15.11a रुद्राण्याः षण्मुखस्य च SUp_6.230b रुद्रा दश दश स्थिताः MrgT_1,13.123d रुद्रा द्वादश कीर्तिताः SvaT_10.1128d रुद्रान्तं ब्रह्मणो ऽवधिम् KubjT_15.55b रुद्रान्ता या व्यवस्थिताः KubjT_25.60d रुद्रान्न्यूनं स्थितं लक्षं ToT_8.4c रुद्रायुतगणैर्जुष्टं MrgT_1,13.62c रुद्रालोक इति प्रिये SvaT_10.759b रुद्रा वै सूर्यवर्चसः SvaT_10.865d रुद्राश्चामोघशक्तयः SvaT_10.332d रुद्राश्चाष्टादश बहिः SvaT_10.1197c रुद्राश्चैवंविधाकारा SvaT_10.565c रुद्राष्टकं समाख्यातं SvaT_10.1182c रुद्राष्टादशकान्वितः SvaT_10.1193d रुद्रांशं च निबोध मे SvaT_8.3d रुद्रांशापादनं तथा SvaT_4.124d रुद्रांशापादने तथा SvaT_4.68d रुद्राः शक्त्यात्मकाः प्रिये KubjT_4.110b रुद्राः सर्वार्थदृक्क्रियाः MrgT_1,13.148b रुद्रैकादशिकान्वितः SvaT_10.741b रुद्रैरमितविक्रमैः SvaT_10.662b रुद्रैरास्ते वृतो देवः MrgT_1,13.10c रुद्रै रुद्रगणैस्तथा SvaT_10.801b रुद्रैर्ज्वलितशूलिभिः SvaT_10.28d रुद्रैर्दिव्यैर्महावीर्यैः SvaT_10.744c रुद्रैर्द्वात्रिंशता स्मृता SvaT_10.1052d रुद्रैर्वसुभिरादित्यैः SvaT_10.477a रुद्रैश्चैव सकन्यकैः SvaT_10.118b रुद्रैः सूक्ष्मतरैः प्रिये KubjT_6.95d रुद्रोङ्कारस्तु पञ्चैते SvaT_10.1184c रुद्रोङ्कारान्तमित्येतद् SvaT_10.1185c रुद्रो ऽत्र कारणं मन्त्रो SRtp_107a रुद्रो व्याप्य व्यवस्थितः SvaT_11.47b रुद्रो ह्यधिपतिस्तत्र त्व् SvaT_10.912a रुधिरालक्तकरोचनया साध्यतनुं मन्त्रसंयुक्ताम् SvaT_13.12/b रुधिरेण समायुक्तं SvaT_6.87c रुधिरेणाभिषेचनम् SvaT_4.4b रुधिरेन्द्रियसंयुतम् SvaT_6.61b रुन्धनी रोधनी रौद्री SvaT_10.1221c रुरुकौलेशसंयुक्तास् KubjT_15.23c रुरु[r] हूंकारिका तथा KubjT_21.62b रुरोश्चैव वधार्थाय SvaT_10.1028a रुहा ज्ञेया रजस्वला SvaT_15.6d रूक्षम् उद्वर्तनं तव CakBhst_15d रूढितो वावसीयते MrgT_1,9.19d रूपगन्धौ त्यजेद्रुद्रे Stk_17.6c रूपचक्रसमन्वितम् KubjT_19.4b रूपतन्मात्रमण्डलम् SvaT_10.901d रूपतन्मात्रमेव च SvaT_11.130b रूपपूर्णह्रदान्तस्थो KubjT_19.56c रूपम् अन्यद् वरारोहे KubjT_19.43a रूपमात्रमसौ भवेत् SRtp_295b रूपमाहुर्विपश्चितः SRtp_292b रूपमित्यादिकं किञ्चिद् Dka_16c रूपमीशस्य युज्यते SRtp_294d रूपमुन्मीलति स्वकम् MrgT_4.62b रूपयौवनगर्वितैः SvaT_10.320d रूपयौवनशालिनी SvaT_12.123d रूपयौवनसंपन्ना SvaT_10.769c रूपयौवनसंपन्नाः SvaT_10.793a रूपव्याप्तिर् न सिध्यति KubjT_19.66b रूपस्थं शृणु साम्प्रतम् KubjT_18.130b रूपस्था कुब्जिनी चान्या KubjT_17.52a रूपस्था नग्नकुब्जिका KubjT_17.16d रूपस्थो निरपेक्षधीः KubjT_19.56d रूपहीनो ऽपि यो नरः SvaT_6.81b रूपं गृह्णात्युपागतम् SvaT_12.34b रूपं च तदनन्तरम् SvaT_6.44d रूपं तत् पारमेश्वरम् BhStc_6d रूपं तु द्विविधं प्रोक्तं KubjT_19.1a रूपं तु सकलं तस्य SvaT_6.19c रूपं त्रिषु रसो ऽम्भःसु MrgT_1,12.29a रूपं देव्यास् तु पूर्वोक्तम् KubjT_19.22a रूपं परं महेशस्य MrgT_4.54c रूपं पीठक्रमं देव्या KubjT_17.15a रूपं पूर्णगिरिर् महान् KubjT_11.7b रूपं बिन्दुः समाख्यातं KubjT_18.112a रूपं येनोपजायते SRtp_226d रूपं शब्दं च मे शृणु SvaT_7.304b रूपाकृतिविविक्तानि SvaT_12.27a रूपाख्यो विषयो ह्यस्य SvaT_12.27c रूपातीतपदं व्रजेत् KubjT_19.57b रूपातीतम् अतः शृणु KubjT_19.88b रूपातीतम् अनामयम् KubjT_18.112b रूपातीतस्य निर्णयम् KubjT_19.89b रूपातीतं च रूपं च KubjT_11.48a रूपातीतं ततश् चोर्ध्वे KubjT_19.95c रूपातीतं तु कामाख्यं KubjT_11.7a रूपातीतं तु तच् छृणु KubjT_19.93d रूपातीतं तु तत्र वै KubjT_18.111b रूपातीतं तु सङ्क्रमः KubjT_18.129d रूपातीतं प्रवर्तते KubjT_17.31b रूपातीता कुलेश्वरी KubjT_17.14d रूपातीता तु रन्ध्रस्था KubjT_17.52c रूपातीतात् परो हिन्दुः KubjT_11.9a रूपातीतादितः क्रमात् KubjT_17.50d रूपातीतादियोगेन KubjT_11.6c रूपातीतादियोगेन KubjT_17.12a रूपातीतादिसंयुतम् KubjT_14.94b रूपात्तेजः समुत्पन्नम् SvaT_11.78c रूपात् पदं समुत्पन्नं KubjT_11.12a रूपान्ते गुणशालिनीम् KubjT_17.27b रूपाभ्यासं समभ्यसेत् KubjT_18.110d रूपिणी नन्दिनी ज्वाला MrgT_1,13.156c रूपिणी परमा देवी SvaT_10.811a रूपिणी मर्दिनी ज्वाला SvaT_10.1150c रूपिणीवानुभूयते SRtp_242d रूपिणी स्वरभूषिता SvaT_10.848b रूपेण प्रभ्रमाम्य् अहम् KubjT_3.92d रूपेदं परसम्भवम् KubjT_19.69b रूपेभ्यश्च समालिख्य SvaT_1.43a रूपेष्वर्था वैनयप्राकृतेषु MrgT_1,10.29e रूपैश्वर्येण तत्समः SvaT_7.215d रूपोपलब्धिसंस्थानं KubjT_19.2c रेखाकारोर्ध्वगः प्रिये KubjT_25.141d रेखाङ्गुलिगतं तं तु SvaT_8.22a रेखा या सम्प्रदृश्यते Stk_13.4b रेखास्तिस्रस्तु पूर्वगाः SvaT_2.187*1b रेखाः पूर्वापरास्त्रयः SvaT_2.187b रेखेयं व्योम्नि निर्वाणा Stk_13.6c रेचकस्त्वेष विख्यातः Stk_11.15a रेचकः पूरकश् चैव गोर्स्(1)_47a रेचकापूरकेण तु SvaT_4.531b रेचके छिन्नमालायां ToT_9.20c रेचकेण क्षिपेद्वह्नौ SvaT_2.272c रेचकेन ततो गत्वा SvaT_4.69c रेचकेन तथा क्षिप्तं Stk_11.17a रेचकेन तु संगृह्य SvaT_3.199c रेचकेन प्रयोगेन SvaT_2.182a रेचकेन विशेद्धृदि SvaT_3.169d रेचकेनात्मनो गत्वा SvaT_4.110c रेचनात् कामिनी देवी ToT_9.19c रेचनात्पूरणाद्रोधात् SvaT_7.295c रेचयित्वा करन्ध्रेण CakBhst_35a रेचयित्वा तु योजयेत् SvaT_4.177b रेचयेच्छक्तिपर्यन्तं MrgT_4.20a रेचयेत्तं शनैः शनैः SvaT_4.368b रेचयेत्पुद्गलं पुनः SvaT_4.73b रेचितं भावयेच्छुद्धं SvaT_3.63a रेचितो गच्छति ह्यूर्ध्वं Stk_11.18a रेच्य वायुं स्वकाद् देहात् KubjT_7.82a रेतो ह्य् आत्मादि-m-ईश्वरः KubjT_14.29d रेफद्वयसमायुतम् VT_74d रेफसहम् इदं कूटं KubjT_7.25a रेफस्तस्योर्ध्वतः स्थितः Stk_21.6b रेफं दक्षकरे स्थितम् KubjT_24.26b रेफं परमदुर्लभम् ToT_6.8d रेफः सम्यग् उदाहृतम् KubjT_17.102b रेफः संहाररूपत्वाच् ToT_6.12c रेफः संहाररूपत्वाच् ToT_6.46a रेफः संहाररूपत्वान् ToT_1.19a रेफाक्रान्तं तु कर्तव्यं KubjT_23.96c रेफेण चैश्वरं तत्त्वं SvaT_5.7c रेवती घोरदायिका KubjT_21.67d रेवती प्रथमा घोरा KubjT_9.4a रेवती प्रथमा घोरा KubjT_16.9c रेवती प्रथमा घोरा KubjT_24.85a रेवती भोगदायिका SvaT_9.25d रेवती रङ्गिसंज्ञिका KubjT_21.32d रैभवं ब्राह्ममेव च SvaT_10.982d रैवते तु महात्मानः SvaT_10.451c रोगवृद्धिश्च जायते SvaT_7.190d रोगव्याधिजयः पुष्टिः KubjT_13.48a रोगार्ते क्षुत्प्रपीडिते MrgT_3.17b रोगी रोगाद् विमुच्यते VT_184d रोगैः सर्वभयोज्झितः SvaT_7.211b रोचना नागकेशरम् VT_279b रोचनायाथवा पुनः KubjT_9.51d रोचनाया रसेन तु SvaT_9.60d रोचनाया वरानने SvaT_9.85d रोचनालभनं कुर्याद् SUp_7.44a रोचनासृक् सकुङ्कुमम् KubjT_23.65b रोचयेत् पूरयेत्ततः SvaT_4.47b रोचिका मोचिका तथा SvaT_10.1226b रोटनैर्मुखमृद्दलैः SvaT_10.747d रोदते सारथिस् तत्र KubjT_25.9c रोदनं स्फोटम् एव च KubjT_6.97d रोदनी क्षोदनी बाला KubjT_21.91c रोधकत्वे तमःपतेः MrgT_1,5.8b रोधयित्वा व्यवस्थिता SvaT_10.1239d रोधशक्तिस्तदभ्यासाद् MrgT_4.23a रोधश् चैवानुकथ्यते KubjT_4.44d रोधस् तु आदिमध्यान्ते KubjT_4.41c रोधं निष्ठुरया कुर्यान् SvaT_2.167c रोधान्तं कार्कचित्त्विषा MrgT_1,7.12b रोधितं नयनाक्षरैः SvaT_9.61b रोधि सद्यन्न मुक्तये MrgT_1,8.6d रोध्यान्रुन्धन्पाचयन् कर्मिकर्म MrgT_1,4.15b रोमकोट्योर्ध्वसंस्थितम् KubjT_16.82b रोमजङ्घसमोपेतां KubjT_22.37a रोमशोभा पराद्युतिः KubjT_21.99d रोमं च भूषणादिकम् ToT_6.33d रोमाञ्चश् चाश्रुपातश् च KubjT_11.95a रोमाणां तु तदुद्भवा KubjT_6.92d रोमाण्य् उत्पाटयेन् न च SUp_7.53d रोम्णि रोम्णि सुवर्णस्य SUp_6.202c रोरुचानमतीत्यैतान् MrgT_4.11c रोहणम् च प्रवर्तनम् SvaT_4.25b रोहिता नाम काञ्चनी SvaT_10.141d रौक्मः किंपुरुषे प्लक्ष- MrgT_1,13.90a रौद्रकर्मणि योजयेत् VT_256b रौद्रदेव्या महाबला KubjT_10.43b रौद्रभावप्रदायिका KubjT_15.73d रौद्रशक्तिभिर् आवृतः KubjT_13.76d रौद्रशक्तिर् महोज्ज्वला KubjT_10.42d रौद्रशक्तिसमायोगाद् SvaT_11.275a रौद्रशक्तिसमावेशात् KubjT_10.89c रौद्रसिद्धिप्रदायिका KubjT_8.10b रौद्रं कलाध्वरं प्रोक्तं KubjT_10.70a रौद्रं चैवम् अतो ब्रूमि KubjT_10.88a रौद्राणां विजयं पूर्वं MrgT_3.45a रौद्रा रुद्रैः शिवाविष्टैर् MrgT_3.43a रौद्रारौद्रसमायुक्तं KubjT_18.58c रौद्रावेशं तद् उच्यते KubjT_10.90b रौद्रीग्रन्थिर् नलान्तरे KubjT_17.71d रौद्री च भ्रामणी चैव SvaT_9.28a रौद्री चेच्छा च मध्यस्था SvaT_7.153a रौद्रीभाव[þ] स्मृतो रुद्रस् KubjT_5.129c रौद्रीं दक्षिणपत्रे तु SvaT_2.68c रौद्रे रौद्राणि कारयेत् VT_265b रौद्र्या अधिष्ठितात्मा वै SvaT_11.51a रौप्यहेममणिर्मयम् KubjT_13.33b रौप्याभास्तत्र जन्तवः SvaT_10.236b रौरवध्वान्तशीतोष्ण- MrgT_1,13.15a रौरवीति महास्वनम् गोर्स्(1)_60b रौरवो मुकुटो विसरश् SvaT_10.1198c लकारम् आत्मतत्त्वं तु KubjT_25.0*6c लकारं पार्थिवं बीजं ToT_8.14a लकारे अपराः पञ्च KubjT_25.0*8c लकारे देवताः शुभाः KubjT_21.97b लकारे भूचरीवर्गो KubjT_25.0*4c लकारे लाकिनी 'प्य् एवं KubjT_24.79c लकारे लाकिनीवर्गं KubjT_25.0*3c लकारे षड्विधा सृष्टिर् KubjT_25.0*5c लकारे सप्तकोट्यस् तु KubjT_25.0*7c लकुचस्य फलं प्राश्य SvaT_10.232a लकुली वाममार्गतः KubjT_13.76b लकुलीशाद् अनन्तरम् KubjT_13.70d लकुलीशादिमं पुनः KubjT_13.71b लकुलीशान्तकारकः KubjT_13.85d लकुलेशस्तथैव च SvaT_10.1057b लक्षकाणि दुरात्मनाम् MrgT_1,13.13d लक्षकोटिसुविस्तीर्णम् KubjT_15.2c लक्षजापाच् चलस्य तु KubjT_5.98d लक्षणव्यञ्जनोपेता SvaT_10.153c लक्षणं क्रतुदोषनुत् MrgT_4.4d लक्षणं गुण आख्यातः SvaT_4.338a लक्षणं तस्य वक्ष्यामि SvaT_7.124c लक्षणं तस्य वै शृणु SvaT_4.365b लक्षणं वद भैरव KubjT_12.1d लक्षणानि वरानने SvaT_10.838d लक्षणानि शृणु प्रिये SvaT_12.43d लक्षणां सूरयो जगुः MrgT_1,13.188d लक्षणीयं प्रयत्नतः KubjT_12.55d लक्षणेन उदाहृता KubjT_5.99b लक्षणेन विलक्षितम् KubjT_5.3d लक्षणेन समन्विता KubjT_7.19d लक्षणेन समन्वितौ KubjT_4.106b लक्षत्रयेण पृथ्वीशो VT_188a लक्षद्वयेन तस्योर्ध्वं SvaT_10.503a लक्षद्वयेन तस्योर्ध्वे SvaT_10.503c लक्षपत्रदलाढ्यैश्च SvaT_10.552a लक्षभेदम् उदाहृतम् KubjT_5.106d लक्षभेदः समुद्दिष्ट KubjT_6.15a लक्षमात्रसमुत्सेधो SvaT_10.331a लक्षमात्रहुतेनाशु VT_190a लक्षमात्रान्तरा ज्ञेया SvaT_10.93c लक्षमात्रेण तु ऋषीन् SvaT_10.505c लक्षमेकं प्रमाणतः SvaT_10.423b लक्षमेकं सगुग्गुलम् SvaT_13.5b लक्षम्-एके कृते जाप्ये KubjT_7.111a लक्षयामौ प्रकीर्तितौ SvaT_10.201b लक्षयित्वा निराकुलम् KubjT_20.50d लक्षयेत पुनः पुनः KubjT_12.61b लक्षयेत् तस्य शास्त्रतः SRtp_17b लक्षयेद् उपदेशतः KubjT_23.76b लक्षयेन्मन्त्रवित्सदा Stk_16.1d लक्षयोजनविस्तीर्णं SvaT_10.268a लक्षयोजनविस्तीर्णं SvaT_10.268c लक्षयोजनविस्तृता SvaT_11.234d लक्षलक्षणलक्षिते KubjT_5.110d लक्षवारसहस्रैस् तु KubjT_11.39a लक्षं जपेन्महेशस्य MrgT_3.115c लक्षं जप्त्वा भवेच् छुद्धि[r] KubjT_3.127a लक्षं तु सा परा सूक्ष्मा KubjT_5.119a लक्षं वै पूर्वसेवायां KubjT_10.63a लक्षः शतगुणः स्मृतः KubjT_5.104d लक्षाक्षरजपे रतः SvaT_9.40d लक्षाचारमनोरूपाः KubjT_21.1a लक्षाणां च चतुष्टयम् SvaT_11.218b लक्षाणां चैव विंशतिः SvaT_11.225d लक्षाणां पञ्चविंशत्या Stk_16.14a लक्षाणां वरवर्णिनि KubjT_5.105b लक्षाणि कृतसंयमः MrgT_3.114d लक्षाणि चैव पञ्चाशद् KubjT_6.92c लक्षाणि जप्त्वा पञ्चाशद्- Stk_16.16a लक्षाणि द्वादशैव तु SvaT_11.216b लक्षाणेकोनविंशतिः SvaT_10.341b लक्षाण्येकोनविंशतिः MrgT_1,13.112d लक्षातीतो मनातीतो KubjT_6.16a लक्षादिद्विगुणा द्वीपा MrgT_1,13.98a लक्षादिद्विगुणा द्वीपाः MrgT_1,13.36a लक्षायुतसहस्रशः SvaT_10.1149b लक्षायुतसहस्रैस्तु SvaT_10.573a लक्षार्धं तु समासतः SvaT_10.197d लक्षार्धोन्नतः कॢप्तास् [ते] MrgT_1,13.71c लक्षितव्यानि यत्नेन KubjT_20.24c लक्षितव्योपदेशेन KubjT_20.18c लक्षेणैकेन देवेशि VT_189a लक्षेनाक्षरसंख्यया SvaT_6.51d लक्षैकेन महावित्तो VT_187c लक्षैर् विंशति शुध्येत KubjT_5.52a लक्षैस् तु भवते शुद्धिर् KubjT_5.56a लक्ष्मीरत्नधरःकामी SvaT_10.637a लक्ष्मी शाद्येन सम्पूज्या KubjT_24.78a लक्ष्यते येन सुश्रोणि KubjT_11.46c लक्ष्यते यै रुतैः सो हि KubjT_23.15c लग्ने ग्रन्थित्रयं देवि KubjT_7.86a लघुत्वं जायते यथा Stk_21.15d लघुरूपां सुतेजसाम् KubjT_17.25b लघुवस्त्रम् उदङ्मुखः SUp_7.63b लघुशीघ्रमहद्वेग- MrgT_1,13.130c लघ्विनी च चतुर्थी स्याद् KubjT_24.101a लङ्का तस्योपरिस्थिता SvaT_10.259d लङ्घनं समयानां तु KubjT_24.167c लङ्घने समयानां च KubjT_5.46a लङ्घयन् नरकं व्रजेत् SUp_7.28d ल-छौ स्तनौ प्रकीर्तितौ KubjT_24.25b लज्जातो रभसोदिता KubjT_2.14d लज्जायमानेन सकोपनेन KubjT_3.18a लज्जालुका च गोरम्भा SvaT_6.66c ल-ठ-मध्यासनासीनं KubjT_7.64c लडहैव स विज्ञेयः KubjT_25.6c लताकस्तूरिकोत्पलम् SUp_6.50d ल पिनाकी स्थितो मांसे KubjT_24.5c लप्स्यसे नाथ कथ्यताम् BhStc_56d लबीजं जीवसंविष्टं Stk_21.14a लब्धं शस्त्रहतं विदुः SvaT_15.22d लब्धाधिकारो हृष्टात्मा SvaT_4.480c लब्धानुज्ञः प्रहृष्टात्मा SvaT_4.55a लब्धानुज्ञातमात्मानं SvaT_4.226a लब्धानुज्ञो मृषा जातु MrgT_3.92c लब्धुं धाम नमामि तम् BhStc_33d लब्ध्वा देवेभ्य आदरात् SvaT_4.15d लब्ध्[v]à प्रणयसद्भावं KubjT_1.31a लभते चाभिषेकतः KubjT_22.63b लभते नात्र संशयः SvaT_4.296b लभते पदमैश्वरम् SvaT_4.79b लभते मोक्षमक्षयम् Dka_12d लभते स्वप्नयोगेन KubjT_23.25c लभनीयं यशस्विनि VT_192b लभ्यते परमं पदम् KubjT_19.96d लभ्यते भव कुत्रांशे BhStc_53c लभ्यन्ते च सहस्रधा KubjT_15.42b लम्पटा आमिषप्रिया KubjT_21.24d लम्पटो घण्टकर्णश् च KubjT_2.98c लम्बकर्णी च काकिनी KubjT_15.48b लम्बकर्णी महद्भुता KubjT_15.53b लम्बकं तु विदारयेत् KubjT_23.159b लम्बकामृतसन्तृप्तो KubjT_23.159c लम्बकैः सूत्रदाम्ना च SUp_6.137a लम्बजा प्राणहामुखी KubjT_21.26d लम्बया नित्यभूषिता SvaT_10.767b लम्बाख्ये परमे देवि KubjT_24.123c लम्बा लम्बमुखी तथा KubjT_21.26b लम्बा लम्बस्तनी सुष्का KubjT_14.89a लम्बिका केवलाप्य् अतः KubjT_24.46d लम्बिकान्ते निवेशयेत् KubjT_6.62d लम्बिका सा समाख्याता KubjT_15.68c लम्बोष्ठी दीर्घदंष्ट्रा च KubjT_21.26c लम्बोष्ठो वज्रनासिकः SvaT_10.49d लय ओंकारमूर्धनि Stk_13.6b लयभोगाधिकारवान् SRtp_182b लयभोगाधिकारिका KubjT_15.71d लयभोगाधिकारिणाम् SRtp_287d लयभोगाधिकारिणी SRtp_181b लयभोगाधिकारेषु SRtp_283c लयविश्लेषकारिणे CakBhst_3b लयं कृत्वा सुराधिपे KubjT_8.64b लयं यान्ति पुनस् तत्र KubjT_15.42c लयः परमया प्रीत्या SvaT_4.120c लयः स्याद् व्यापिनीपदे KubjT_13.86b लयातीतस् तु मोक्षदः KubjT_4.65b लयातीता अरूपा तु KubjT_5.95a लयातीते तु कोटयः KubjT_5.108d लयान्ते मेरुसंस्थितम् KubjT_5.113b लये तु लक्षभेदो वै KubjT_5.108c लयोच्चारविनिर्मुक्तं KubjT_19.90c लयो ऽतिक्रान्तबिन्दुकः SRtp_180b लयो निष्कृतिरेव च SvaT_4.163d लयो वै पूर्ववद्भवेत् SvaT_4.187b ललनाघण्टिके योज्य KubjT_7.85a ललना ललितैः पदैः MrgT_1,13.34b ललाटकण्ठवक्षस्थं KubjT_17.83a ललाटस्थं विराजते SvaT_10.718b ललाटस्था विराजते KubjT_17.96d ललाटस्थो महेश्वरः Stk_23.11b ललाटं चलते यस्य KubjT_23.32c ललाटं दर्शयेद्या तु SvaT_15.25a ललाटं लावण्यद्युतिविमलम् आभाति तव यद् Saul_46a ललाटान्तमवस्थितः SvaT_5.76d ललाटान्ते समुच्चरेत् SvaT_4.353d ललाटान्मूर्धपर्यन्तं SvaT_4.265c ललाटे झिमिझिमायते SvaT_4.377d ललाटे त्वीश्वरं ध्यायेद् Stk_2.13c ललाटे भर्तारं चरणकमले ताडयति ते Saul_86b ललाटेऽमृतसंचयम् ToT_4.10d ललाटोर्ध्वं कुलेशस्य KubjT_11.92a ललातं च विचक्षणः VT_271b ललितं सिद्धसंज्ञकम् MrgT_3.46d ललितः सिद्धरुद्रश्च SvaT_10.1199a लवणं कटु तिक्तकम् SvaT_12.28b लवणान्परिकल्पयेत् SvaT_2.133d लवणाम्भः स्थितं बहिः SvaT_10.268d लवणोदधिपर्यन्तं SvaT_10.198a लवणोदधिपर्यन्ताः SvaT_10.202c लवद्वयं निमेषस्तु SvaT_11.202a लशुनं नासिकावस्थं KubjT_25.229a लहरी यदि नोत्क्षिपेत् SRtp_15d लंबीजस्य बिन्दुमध्ये ToT_8.9a लंबीजं चातिशोभनम् ToT_8.8d लाकिनीसहितो रुद्रो ToT_7.28a लाकुलम् अर्घिना युक्तं KubjT_18.18a लाकुलम् अर्घिना युक्तं KubjT_18.26c लाकुलं तदनन्तरम् KubjT_18.4d लाकुलं तु ततो देयं KubjT_18.10a लाकुलं पुनर् उद्धृत्य KubjT_18.5c लाकुलं भृगुसंस्थं हि KubjT_18.30c लाकुलं रक्तसंस्थितम् KubjT_18.27b लाकुलानन्द मध्यस्थं KubjT_10.128a लाकुला मौषलाश् चैव KubjT_5.53a लाकुली तदनन्तरम् KubjT_18.7b लाकुली भृगुसंयुक्तं KubjT_18.16a लाकुलीशं पुनर् भद्रे KubjT_18.21a लाकुलीशं समुद्धरेत् KubjT_18.10d लाकुलीशं समुद्धरेत् KubjT_18.20d लाकुल्यमरपुष्कराः MrgT_1,13.136d लाक्षाप्रलेपमांसाद- MrgT_1,13.17c लाक्षारससमप्रभौ VT_175b लाक्षारससवर्णानि SvaT_10.696a लाक्षालक्तकसङ्काशां KubjT_6.39a लाक्षां प्राण्यङ्गवर्जिताम् SUp_4.33b लाङ्गलिश्चातिदण्डकः SvaT_10.1056d लाङ्गली दक्षिणे कुक्षौ KubjT_12.34a लाङ्गुलीशो ऽथ दारुकः KubjT_10.124d लाजाक्षताः सगोधूमाः SUp_4.46a लाञ्छयेत्तु वरानने SvaT_5.31b लाञ्छितानि तु पूर्ववत् VT_136b लाति यस्माद् यमातीतं KubjT_25.0*2c लादिस्त्रिस्वरसम्भिन्नो SvaT_1.74c लान्तीसगतिलितेन ? तु VT_365b लाभस्तस्य भवेत्तदा SvaT_7.199b लाभस्थितिनिबन्धनम् SRtp_121b लाभः सिद्धचरोश्चैव SvaT_4.11a लामा विनायकी देवी KubjT_17.100a लाला चैव वरानने SvaT_6.69d लिक्षा यूका यवो ऽप्येवम् MrgT_1,13.7a लिक्षाश्चाष्टौ विदुर्यूकां SvaT_10.18a लिक्षेति परिकीर्तिता SvaT_10.17d लिखितव्यं सक्रुद्धेन KubjT_7.100c लिखित्वा तापयेत् पश्चाज् KubjT_7.101c लिखित्वा मण्डलं शुभम् VT_94d लिखित्वा मण्डलं शुभम् VT_116b लिखित्वा हृदये कुर्याद् VT_273a लिखेच्च तदनन्तरम् SvaT_9.88b लिखेच् च सुसमाहितः VT_220d लिखेत् पूर्वमुखो भूत्वा KubjT_23.65c लिखेदावरणत्रयम् Stk_7.4d लिखेद् एवं क्रमेण तु KubjT_4.79b लिखेन् नामाक्षरं तत्र VT_152a लिख्याक्षरं यथोदितम् KubjT_24.64d लिङ्गच्छिद्रं समाकृष्य ToT_8.19c लिङ्गच्छिद्रं स्ववक्त्रेण ToT_8.15c लिङ्गतृतीयभागेन SUp_2.2c लिङ्गध्यानं तु यः कुर्यात् SvaT_12.139a लिङ्गपङ्कमलं तथा KubjT_25.226b लिङ्गपूजा प्रकीर्तिता ToT_8.22d लिङ्गपूर्णं महावनम् KubjT_2.25d लिङ्गप्रतिष्ठां कुर्वीत SUp_2.22c लिङ्गभेदी गुरुस् तु सः KubjT_23.104b लिङ्गमध्ये महत्तेजो ToT_8.20c लिङ्गमानम् इदं स्मृतम् SUp_2.7d लिङ्गम् आयतनं चेति SUp_1.37c लिङ्गमूर्धनि ताडयेत् SvaT_13.40d लिङ्गमूलं यद् अक्षरम् KubjT_20.53d लिङ्गमूलं स्पृशेद् बुधः SUp_2.24d लिङ्गम् ओंकारम् इष्यते SUp_1.24d लिङ्गरन्ध्रं तु रन्ध्रस्थं KubjT_13.14c लिङ्गरूपधरश् चाहं KubjT_12.71c लिङ्गसंज्ञा तु नामस्य KubjT_20.53a लिङ्गसंस्थापनेऽपि वा KubjT_20.28d लिङ्गं निर्माय यत्नतः ToT_5.15b लिङ्गं पार्थिवम् अर्चयन् SUp_3.12b लिङ्गं प्रविश्य मेधावी KubjT_12.88c लिङ्गं मणिजम् अर्चयेत् SUp_3.9d लिङ्गं वा कीलयेत् ततः VT_277d लिङ्गं सन्तोषजननं SvaT_15.8c लिङ्गाकारो व्यवस्थितः KubjT_12.72b लिङ्गादिनाभिपर्यन्तं ToT_7.14a लिङ्गाधारं विभुं प्रिये KubjT_25.86d लिङ्गाधारं शृणु प्रिये KubjT_13.37b लिङ्गाराधनतत्पराः SvaT_10.608d लिङ्गिनस्तर्पयेत्ततः SvaT_4.534b लिङ्गिनो न जुगुप्सयेत् SvaT_5.48d लिङ्गिनो वा द्विजन्मा वा KubjT_10.144c लिङ्गे दक्षिणमूर्तौ वा KubjT_22.52c लिङ्गे दक्षिणमूर्तौ वा KubjT_22.52c लिङ्गेदं सर्वतोमुखम् KubjT_12.78b लिङ्गे वै पश्चिमामुखे KubjT_23.149d लिङ्गे संपूजितः शिवः SUp_7.73b लिङ्गे स्वाधिष्ठितो येन KubjT_13.1c लिङ्गोद्धारविधाने च Stk_8.24a लिप्यते न च कर्मणा गोर्स्(2)_66 (=HYP 3.40)b लिप्यते न स पापेन GorS(2)_89c lipseran नोपकारं के BhStc_64c लीनं शुद्धं विभावयेत् SvaT_4.154b लीनं संतिष्ठते जगत् SvaT_11.288b लीनः समरसीगतः SvaT_4.400b लीयते सो ऽप्यनन्तेशे SvaT_11.306c लीलया साधयेत् सर्वान् SvaT_11.190a लीला चैवाणवा प्रोक्ता KubjT_25.180a लुब्धक्रुद्धेषु दुष्टेषु KubjT_23.127c लुब्धक्रुद्धेषु सुप्तके KubjT_23.88b लुब्धो गर्वितमृष्टाशी SvaT_8.5c लूताचिपिटगण्डयोः KubjT_5.61d लूता दशगुणं चैव KubjT_8.97a लेखनादिप्रयोगेण KubjT_23.63c लेख्य मात्रा न संशयः KubjT_7.98b लेपनं तेन कारयेत् SvaT_2.185d लेपनात् सिंहरूपधृक् KubjT_10.35b लेलिहानं सुदारुणम् KubjT_11.61d लेशतो वर्तितं मया SvaT_4.224b लेशात्सामान्यलक्षणम् MrgT_1,11.1b लेशाल्लक्षणमुच्यते MrgT_1,10.26b लेशोदिताभिरिति ये विदुरीशतत्त्वम् MrgT_1,5.18b लेह्यपेयानि यानि च SvaT_2.135b लोककौतूहलं पापं SUp_7.59c लोकधर्मिण्यतोण्यथा SvaT_4.482b लोकधर्मिण्यतो ऽन्यथा SvaT_4.143b लोकधर्मिण्यसौ ज्ञेया SvaT_4.144a लोकधीगुरुशास्त्रेभ्यो MrgT_1,10.28a लोकनाथ जगत्पते Stk_1.1b लोकपालयुधानि वै SvaT_2.126b लोकपालसमाश्रया MrgT_1,13.45b लोकपालान् प्रपूजयेत् SvaT_3.90b लोकपालान्प्रपूजयेत् Stk_7.9d लोकपालाष्टकं च ते SvaT_7.44b लोकपालांस्तथोद्धृत्य SvaT_1.87a लोकपालांस्तदस्त्राणि SvaT_3.18a लोकपालांस्तु संपूज्य SvaT_4.30c लोकपालांस्तु संपूज्य SvaT_4.40a लोकपालाः स्थितास्तत्र SvaT_10.332c लोकपालाः स्थितास्ते वै SvaT_10.335a लोकपालैर्वृतो ऽसौ हि SvaT_10.129c लोकप्रवृत्तिहेत्वर्थे KubjT_25.98a लोकमार्गविशारदम् KubjT_3.44b लोकवादाः क्व साधवः MrgT_1,1.9d लोकाक्षः सूर्य एव च SvaT_10.1053d लोकाग्न्यन्तं विधानतः SvaT_2.197d लोकाचारं च सर्वशः Dka_64d लोकातीतं तु तज्ज्ञानम् SvaT_11.182c लोकाधिपाश्च देवेशि SvaT_11.269a लोकानां चैव सप्तानां SvaT_11.230c लोकानां तु हितार्थाय SvaT_10.180a लोकानां हितकाम्यया SvaT_10.484d लोकानुग्रहकारकः SvaT_4.411d लोकानुग्रहकारकाः SvaT_10.1063d लोकानुग्रहहेत्वर्थं KubjT_2.35c लोकाभ्यामवधारितम् SRtp_192d लोकालोकनियामकः MrgT_1,13.110d लोकालोकश्च पर्वतः MrgT_1,13.36d लोकालोकस्त्वतः परम् SvaT_10.330b लोकालोकं चतुर्थकम् KubjT_20.15d लोकालोकं चराचरम् KubjT_10.8d लोकालोकान्तसंस्थितम् KubjT_2.64d लोकालोकावसानैश्च SvaT_10.786c लोकालोकेषु पूज्यते KubjT_12.50b लोकालोकोपरिष्टात्तु SvaT_10.336c लोकालोको बहिस्तस्या MrgT_1,13.110c लोकाश्च पशवः प्रोक्ताः SvaT_11.183a लोके तदुपदिश्यते SvaT_7.72d लोके प्रसिद्धम् एवं हि KubjT_4.12a लोके प्राप्य यशो दीप्तं MrgT_3.52a लोके भोगान् अवाप्नुयात् SUp_6.47b लोके वपुष्मतो दृष्टं MrgT_1,3.7c लोकेषु ये स्थिता लोका SvaT_11.235c लोके संगृह्य नागानां SvaT_8.38a लोको ऽयं शङ्करात्मकः Dka_81d लोचनं क्षुरिकां तथा SvaT_2.165b लोचनास्त्रं प्रकल्पयेत् SvaT_1.71d लोचने मूर्ध्नि संस्थिताः SvaT_7.310d लोप्ये निष्कद्वयस्य च KubjT_23.153b लोभमोहः प्रकीर्तितः KubjT_10.74d लोभमोहासमन्विताः Stk_1.2d लोभायापि नमस् तस्मै BhStc_47c लोभेन च समन्वयः SvaT_12.70d लोमज्वालाः सुजाज्वलाः SvaT_10.24d लोम्नि कूपे सपादार्ध- ToT_8.2a लोलाख्या सा प्रकीर्तिता KubjT_25.179d लोलीभूतं विचिन्तयेत् SvaT_4.299d लोलीभूतास् तु ते सर्वे KubjT_1.79c लोलुपादौ तु चत्वारि KubjT_12.11c लोलुपाद्येन गृह्यते KubjT_12.17b लोलुपा रागवत्या च KubjT_11.114a लोलुपा लोहितामुखी KubjT_21.24b लोष्टकण्टकवालुकाः SvaT_12.11d लोष्टकाष्ठैः करेण वा SUp_7.54b लोहके साधनं यथा KubjT_23.149b लोहचूर्णविमिश्रिताम् SvaT_13.34d लोहजङ्घातिजङ्घा च KubjT_21.56c लोहदण्डकरोद्यतम् SvaT_7.276d लोहपञ्जर एव च SvaT_10.47b लोहप्राकारमण्डला MrgT_1,13.49b लोहश्च शल्मलिश्चैवाप्य् SvaT_10.84a लोहस्तम्भो ऽथ विण्मूत्रस् MrgT_1,13.19a लोहं त्रिपादिकं दत्त्वा SUp_6.269c लोहादि पाणिषड्ढास्तं MrgT_3.अप्प्.2c लोहाद्यं शिवयोगिने SUp_6.235b लोहाद्यां शिवयोगिने SUp_6.234b लोहितं झण्टिनाहतम् KubjT_18.16d लोहितं तदनन्तरम् KubjT_18.11b लोहितं तु पुनः पश्चान् KubjT_18.20a लोहितं तु महाराजः गोर्स्(2)_72d लोहिताख्यं शिखीनाथं KubjT_12.36a लोहिते ब्रह्महत्या तु KubjT_19.53a लोहे वा परिकल्पिते SUp_7.49b लोहोपकरणं महत् SUp_6.241b लोहोपकरणे भवेत् SUp_6.242b लौकिकं देवि विज्ञानं SvaT_11.43c लौकिकादिशिवान्तानि SvaT_8.30a लौकिकाद्येषु ज्ञानेषु SvaT_11.188a लौकिकाद्येषु ये साध्या SvaT_11.189c लौकिकानां पुनः सृष्टिः SvaT_11.185c लौकिकेन तु मानेन SvaT_11.213a लौकिकेन तु मानेन SvaT_11.227a लौकिकेन तु मानेन SvaT_11.255c लौकिकेन तु मानेन त्व् SvaT_11.214a लौकिकैः कथयामि ते SvaT_11.221b लौल्यचापल्यवर्जितम् KubjT_3.46b लौल्यार्थे ये स्थितानघे KubjT_5.72b व कण्ठे शिखिवाहिनी KubjT_17.99d व कण्ठे शिखिवाहिन्या KubjT_24.29c वकारमध्यगा चैव VT_296c वकारेण ततः प्रिये SvaT_9.87d वकारे देवता ह्य् एताः KubjT_21.100a वक्तव्यं किन्निबन्धनम् MrgT_1,7.2b वक्तव्यं देव संरक्ष SvaT_9.81a वक्ताहं बोधको ह्य् अहम् KubjT_12.14d वक्तुमर्हसि देवैषां Stk_1.3c वक्तुम् अर्हसि शङ्कर VT_139d वक्त्रकोटिशतेन च ToT_6.17b वक्त्रज्वाला जटाज्वाला SvaT_10.24c वक्त्रपञ्चकसंयुक्तो SvaT_10.1191c वक्त्रपञ्चकसंयुता SvaT_1.76b वक्त्रमण्डलनिःसृतम् KubjT_13.15b वक्त्रमन्त्रास्तु वाचकाः SvaT_5.12d वक्त्रमुद्घाटयेत्ततः SvaT_6.36d वक्त्रमूर्ध्नि भयं विन्द्यान् KubjT_19.52c वक्त्रसंधानकं वक्त्रैर् SvaT_2.240a वक्त्रसंधिश्च वक्त्रभ्यां SvaT_2.274c वक्त्रसंधिः प्रकीर्तितः SvaT_2.242d वक्त्रस्य स्यन्दने रात्रौ MrgT_3.108c वक्त्राङ्गानां दशांशकम् SvaT_2.277b वक्त्राणां निष्कृतिं तद्वद् SvaT_2.211a वक्त्राणां पञ्चकं देवि SvaT_2.170a वक्त्राणां भैरवेण तु SvaT_2.256d वक्त्राणि कल्पयेत्पश्चाद् SvaT_2.48a वक्त्राणि कल्पयेद्देवि SvaT_2.85a वक्त्राणि शोध्यान्यसिना SvaT_2.217e वक्त्राण्युद्धाटयेत्पश्चाद् SvaT_2.217c वक्त्राद्यन्यतमं गुणम् MrgT_3.109b वक्त्राभिघारो वक्त्रैस्तु SvaT_2.218a वक्त्रेणैवाहुतित्रयात् SvaT_2.217d वक्त्रे तु दक्षिणे तस्य SvaT_10.859a वक्त्रे वक्त्रे त्रयं त्रयम् SvaT_2.218b वक्त्रेवक्त्रे प्रतिष्ठिताः SvaT_2.265b वक्त्रेष्वेव नियोजयेत् SvaT_1.49b वक्रनासा भवेद् यस्य KubjT_23.39c वक्षो-न्यस्त-हनुर् निपीड्य सुचिरं योनिं च वामाङ्घ्रिणा गोर्स्(1)_33a वक्षो-न्यस्त-हनुर् निपीड्य सुचिरं योनिं च वामाङ्घ्रिणा गोर्स्(2)_59 (=1|33)a वक्ष्यते शक्तिनिर्णये SRtp_143b वक्ष्यन्ते भुवनाध्वनि SvaT_4.123d वक्ष्यमाणार्थसंस्कृतम् MrgT_1,10.23d वक्ष्यमाणेन चानेन VT_68c वक्ष्यमाणैकरूपकम् SvaT_4.271b वक्ष्यमानं निबोधत KubjT_4.58b वक्ष्यमानेन कारयेत् KubjT_6.47d वक्ष्ये ज्ञानामृतमिदं SvaT_10.709c वक्ष्ये निराकुलं ज्ञानं MrgT_1,1.29c व खड्गीशः सिरान्वितः KubjT_24.5b व-ख-पूर्वद्वयोद्धृत्य KubjT_23.92c वगला कूर्ममूर्तिका ToT_10.9b वगलाया दक्षभागे ToT_1.14a वगीशीं कल्पयेत्तत्र SvaT_4.185c वङ्गालं कामरूपकम् KubjT_5.66d वचनादानसंह्लाद- MrgT_1,12.8a वचनेष्यार्हता भवेत् SvaT_4.78b वचश् चेतश् च कार्यं च BhStc_119a वचसा तज् जयेद् बीजं गोर्स्(2)_88a वचोभिर् वाग्देवीवदनकमलामोदमधुरैः Saul_17d वज्रकणः कटाहश्च SvaT_10.48a वज्रकेसरकर्णिके SvaT_10.812b वज्रकोदण्डकान्तरम् KubjT_13.74b वज्रतुण्डश्च शकुनिः SvaT_10.36c वज्रतुण्डी वृकोदरी KubjT_21.71d वज्रदण्डकृताटोपं SvaT_2.92c वज्रदेहः प्रभुश्चैव SvaT_10.1107a वज्रदेहः प्रमर्दनः SvaT_10.624b वज्रदेहा मनोन्मनी KubjT_17.78b वज्रपद्माङ्कितं दिव्यं KubjT_15.40c वज्रपद्मासनारूढाः KubjT_15.49a वज्रपद्मासनासीना KubjT_15.82a वज्रप्राकारतोरणा SvaT_10.143b वज्रप्राकारमण्डितम् KubjT_11.62d वज्रमुद्रं निबोध मे SvaT_14.14b वज्रमुद्रां प्रदर्शयेत् SvaT_14.15d वज्रमेतत्प्रकीर्तितम् SvaT_2.187d वज्रमेतत्प्रकीर्तितम् SvaT_2.187*1d वज्ररन्ध्रान्तरे योज्य KubjT_13.72a वज्रवत् स्याङ्कुशोपमः VT_285b वज्रवैडूर्यमण्डिता SvaT_10.260d वज्रवैडूर्यसप्रभैः SvaT_10.580b वज्रशक्तिधरां नौमि KubjT_22.46c वज्रशक्तिधरां नौमि KubjT_22.46c वज्रशक्तिधरां शुभाम् KubjT_22.32b वज्रशङ्खी नटी चैव KubjT_21.57a वज्रशृङ्खलधारिणीम् KubjT_22.39b वज्रसङ्ख्यात मध्यगम् KubjT_16.78d वज्रसाराधिकसारं SvaT_10.621c वज्रस्तम्भमयं दिव्यं KubjT_11.63a वज्रहस्तं सुगर्वितम् SvaT_9.31b वज्रहस्ता तु मालिनी KubjT_11.53b वज्रहस्ता तु वज्रस्था KubjT_19.26a वज्रहस्ता महाबलाः KubjT_15.26d वज्रं चानेकवर्णाढ्यं SvaT_2.126c वज्रं पीतं विचिन्तयेत् SvaT_14.25b वज्रं शक्तिस्तथा दण्डः SvaT_2.125c वज्राङ्गे ऽपि तथा वायौ SvaT_10.445c वज्राङ्गो नाम वै वायुः SvaT_10.434c वज्रात्रेयो विशुद्धश्च SvaT_10.1081a वज्रायुधधरां सौम्यां KubjT_22.44a वज्रार्गलसमोपेतं KubjT_11.53a वज्रिणी कामधेनवी KubjT_15.24d वज्रिणी तु महाकाली KubjT_24.47c वज्रिणी शक्ति दण्डी च KubjT_14.87a वज्रिणी शक्तिर् अव्यया KubjT_17.97b वज्रिणी शक्तिर् अव्यया KubjT_24.31d वज्रीकरणमस्त्रेण SvaT_2.187a वज्रीकरणमस्त्रेण SvaT_2.187*1a वज्री देवः शतक्रतुः MrgT_1,1.18b वज्रेन्द्रनीलवैडूर्य- SUp_6.90a वज्रो दंष्ट्री च विष्णुपाः MrgT_1,13.135b वज्रोपलमहावर्षं VT_92a वञ्चकानां यशस्विनि KubjT_10.101b वञ्चयित्वा मुखं रवेः गोर्स्(1)_63d वञ्चितुं यो न शक्येत KubjT_23.16c वटम् अश्वत्थकपिलां SUp_7.88c वटमालावलम्बिनी KubjT_16.106d वटमालाविभूषितम् KubjT_18.51d वटुकस्य तथा भवेत् KubjT_24.156d वटेन्दीकुसुमार्चिता KubjT_19.21d वटेन्दीवरमालाभिः KubjT_19.37a वडवाख्यं त्रिशूलोर्ध्वं KubjT_16.24c वडवानलकुब्जस्था KubjT_17.30a वडवानलपूरितः KubjT_16.102d वडवानलमध्यस्था KubjT_17.19a वडवानलमध्ये तु KubjT_16.102c वडवानल मन्तव्यं KubjT_18.52a वडवानलम् आरूढो KubjT_16.103c वडवानल-m-आसीनम् KubjT_16.69c वडवानलम् आसीनम् KubjT_19.12c वडवानलम् उत्तीर्णा KubjT_17.14a वडवानलयोगस्थं KubjT_18.76c वडवानलयोगेन KubjT_16.95c वडवानलयोगेन KubjT_17.10c वडवानलयोगेन KubjT_17.29c वडवानलरूपेण KubjT_16.84c वडवानलरूपेण KubjT_16.103a वडवानलसन्दीप्ता KubjT_17.17a वडवामणीन्द्रियं यद्वन् KubjT_4.22c वणिग् वै लाभम् अश्नुते KubjT_22.64b वत्सरः षङ्गुणेन तु SvaT_7.127d वत्सराणां शते पूर्णे SvaT_11.273c वत्सरान्तं न संशयः KubjT_12.44b वत्सरार्धाद्वरारोहे SvaT_9.36a वत्सरार्धान्म्रियेत सः SvaT_7.265d वत्सरार्धे न संशयः SvaT_12.151b वत्सरास्ते प्रकीर्तिताः SvaT_7.128d वद ईशान सर्वज्ञ ToT_3.8a वदते नाथ नाथस् त्वं KubjT_1.31c वदते मालिनी कस् त्वं KubjT_1.73a वदते मालिनी क्रुद्धा KubjT_1.76c वदत्य् एवं कुलेश्वरी KubjT_1.34b वदनं शब्दमीरयेत् SvaT_4.259d वद नाथ गुणानन्दं KubjT_17.2c वदन्विघ्नैर्विरुद्ध्यते MrgT_3.49b वद भूतलवासिनः ToT_7.10b वद मन्त्रपदान्वितम् KubjT_7.19b वद मन्त्रं सुराधिप KubjT_23.91d वद मे परमेश्वर ToT_7.23d वद मे परमेश्वर ToT_10.8d वधिकारान्विशोधयेत् SvaT_10.385b वधितुं तस्य न क्षमः KubjT_3.7d वधूबीजेन देवेशि ToT_4.10a वध्यते मार्यते तु सः KubjT_25.14d वनमालाविभूषितम् SvaT_2.77b वनवासान्त्यजातयः KubjT_5.67d वनं पितृवनं नाम SvaT_10.187c वने तरुसमूहवत् SvaT_10.686d वने यत्नात् प्रयच्छति SUp_7.96b वने वा हर्म्ये वा समकरनिपातो हिमकरः Saul_57d वनोपवनषण्डैश्च SvaT_10.549a वनोपवनसंयुक्तं KubjT_11.51c वन्दिनांस्तोत्रशब्देन SvaT_10.587c वन्दिभिश्च गुणास्ते ऽपि SvaT_4.444a वन्दे स्वानन्द-विग्रहम् गोर्स्(2)_1b वन्ध्या न जायते नारी KubjT_9.49a वपन्ति त्वय्य् अमी प्रभो BhStc_43d वपुर्नो तादृशं प्रभोः MrgT_1,3.8b वपुर्विहारवशिता MrgT_4.48c वपुषा तत् समभ्यसेत् गोर्स्(2)_88b वपुष्मान् कुशसंज्ञके SvaT_10.288d वपेच्च मोहभावेन SvaT_11.108a व-म-मध्यगतोद्धृत्य KubjT_7.65c 'वयवांश्च यथाक्रमम् SvaT_10.1270b वयसा यादृशेन च SvaT_11.110b वयं वञ्च्यामहे ऽद्यापि BhStc_54c वयं सर्वगुणेश्वराः KubjT_12.15b वरत्रासत्राणस्फटिकगुटिकापुस्तककराम् Saul_15b वरदं सर्वतोमुखम् Stk_2.13d वरदः सार्वतोमुखः SvaT_10.1154b वरदानोद्यतकरम् VT_96d वरदा भक्तवत्सला SvaT_10.1004d वरदाभयदायिकां SUp_6.117b वरदाभयपाणिकम् SvaT_9.8d वरदाभयपाणिभृत् SvaT_10.27b वरदाभयपाणिश्च SvaT_10.599a वरदाभयहस्तश्च SvaT_10.1157c वरदाभयहस्तं च SvaT_2.91c वरदाः साधकस्य तु KubjT_25.119d वरदे लोकपूजिते KubjT_24.118b वरम् इष्टं च लभते SUp_3.12a वरम् इष्तं प्रयच्छन्ति VT_306c वरश्चित्तप्रसादेन SvaT_14.24a वरं कर्म कृतं परम् SUp_7.126b वरं क्लेशो विमुक्तये SUp_7.119d वरं दत्तं विभावयेत् SvaT_4.521d वरं दातुं समुद्यतः KubjT_1.20d वरं प्रार्थय पुष्कलम् KubjT_12.77d वरः सर्वार्थसाधकः SvaT_14.11d वराङ्गोर्ध्वनितम्बाधो KubjT_16.75a वराभयकराणि तु SvaT_2.108b वरारोहा च सप्तमी SvaT_10.551b वरिष्ठा च परा दिव्या KubjT_21.98a वरिष्ठा वरवर्णिनी SvaT_10.550d वरुणश्चानिलो ऽनलः SvaT_10.492d वरुणस्य तु दक्षिणे SvaT_10.148b वरुणस्य परा तनुः SvaT_10.792b वरुणस्यापि चोत्तरे SvaT_10.148d वरुणं भूमिबीजकम् ToT_3.44d वरुणं सा विनिर्दिशेत् SvaT_15.31d वरुणा द्वारम् आस्रिता KubjT_25.110d वरुणान्तं प्रकल्पयेत् SvaT_2.169d वरुणाश्च समीरणः SvaT_2.124b वरुणा सौण्डिकी विदुः KubjT_25.107d वरुणा हृत्प्रदेशतः KubjT_25.93b वरुणेन्द्रसुपूजिताः SvaT_10.634b वरेण्यावरदाचैव SvaT_10.550c वर्गातीतस्य गर्भे तु VT_221a वर्गातीतं षडन्तं च Stk_19.10c वर्गातीतेन क्षुरिकाम् SvaT_2.50a वर्गान्तनिर्गुणाक्रान्तं VT_307c वर्गान्तनिर्गुणाख्यस्य VT_310a वर्गान्तनिर्गुणाख्यस्य VT_324a वर्गान्तरयुतस्य च VT_218b वर्चो ब्रह्मा द्विजन्मा च KubjT_25.225c वर्जना परमात्मत्वे SvaT_4.396c वर्जयेच् चापि निर्यासं SUp_7.91c वर्जयेत् कौलिकान् बौद्धान् KubjT_10.146a वर्जयेद्यदि कौतुकम् Dka_68d वर्जितं पञ्चमं तु तत् KubjT_25.210d वर्ण एको ऽत्र संस्थितः SvaT_4.103b वर्णकण्टकसङ्कीर्णं KubjT_16.1c वर्णकैर् वा पटे लिखेत् SUp_6.121b वर्णकैः कुङ्कुमाद्यैश् च SUp_6.148a वर्णजातिप्रभेदेन SvaT_10.242c वर्णत्रयमिदं प्रोक्तं SvaT_6.23c वर्णन्यासं ततः कृत्वा ToT_4.23a वर्णन्यासं समाचरेत् ToT_3.62b वर्णभाण्डं तु तत्रस्थं KubjT_15.44c वर्णमन्त्रपदाध्वानं SvaT_5.87a वर्णमालां विचिन्तयेत् ToT_2.15d वर्णमालां विचिन्तयेत् ToT_3.5d वर्णम् एकैकसङ्ख्यया KubjT_5.75b वर्णयागक्रमेणैव VT_315a वर्णराशिक्रमो ज्ञेयो KubjT_4.56c वर्णराशिर् अहं भद्रे KubjT_1.75a वर्णराशिसमायुक्तः KubjT_4.35c वर्णरूपम् उपागता KubjT_6.83b वर्णरूपाण्यनेकधा SvaT_7.23d वर्णरूपाः प्रकाशिताः KubjT_4.8b वर्णलक्षजपान्मन्त्रो MrgT_3.105a वर्णसंख्या महेशानि ToT_5.37c वर्णसृष्टेस् तु कर्तारं KubjT_11.88a वर्णहीना परा प्रोक्ता KubjT_6.6a वर्णं मुखसमन्वितम् KubjT_8.85b वर्णः शब्दगतः तेषाम् SvaT_5.77a वर्णाणां च क्रमेण तु KubjT_5.56d वर्णात्मकानि तान्यत्र SvaT_4.252c वर्णाध्वा च पदात्मकः SRtp_87d वर्णाध्वानं निबोध मे SvaT_4.246d वर्णाध्वैवं समाख्यातः SvaT_4.251c वर्णानाम् उदरे यागं VT_292a वर्णानां च शते द्वे तु KubjT_5.31c वर्णानां त्रय एव च SvaT_4.183d वर्णानां प्रभुम् ईश्वरम् KubjT_11.87b वर्णान्तपरिवेष्टितम् KubjT_9.80d वर्णान्तयागम् एकान्ते VT_218c वर्णा मन्त्राश्च ये स्मृताः SvaT_7.245d वर्णा ये कथिता मया SvaT_3.25d वर्णार्धशतिका स्मृता SvaT_4.199d वर्णावर्णविवर्जितम् KubjT_6.109d वर्णावर्णैर् व्यवस्थितम् KubjT_25.36d वर्णा विसर्गपूर्वा ये SRtp_115c वर्णाश् चैव पृथक् पृथक् KubjT_5.81b वर्णाश्रमसमन्वितान् Dka_48b वर्णाश्रिता सुनिश्चला ToT_6.41d वर्णांश्चैव निबोध मे SvaT_10.183d वर्णाः प्राणात्मकाः स्थिताः SvaT_4.252d वर्णाः शब्दात्मकाः सर्वे SvaT_4.247a वर्णाः षोडश कीर्तिताः SvaT_4.196b वर्णाः सप्त प्रकीर्तिताः SvaT_4.172d वर्णाः सप्त विलोमतः SRtp_106b वर्णितं सूत्रनिर्णयम् KubjT_23.90b वर्णितुं नैव शक्यते ToT_6.17d वर्णितुं नैव शक्यते ToT_6.43b वर्णे वर्णे व्यवस्थिता Stk_13.3d वर्णेश्वरी महादेवी KubjT_15.67c वर्णैकादशसंयुक्तं VT_127a वर्णैर् उत्पादिताहं ते KubjT_1.77a वर्णैः कारणषट्कं तु SvaT_4.430a वर्णोच्चारक्रमेण तु SvaT_3.22b वर्णोच्चारे न संशयः KubjT_6.12b वर्णोच्चारो भवेत्स्फुटः SvaT_4.258d वर्णो बिन्दुस्तथा नादो SvaT_7.229a वर्ण्यते परमेष्ठिना SRtp_6d वर्तते चान्तगा परा KubjT_25.161d वर्तते तत्त्वसंहतिः SRtp_6b वर्तते नच नित्यशः SvaT_12.77b वर्तते परमेश्वर ToT_7.31b वर्तते मध्यमाह्वया SRtp_75d वर्तते यत्र लीयते SRtp_22b वर्तते साधकोत्तमः KubjT_25.33b वर्तते ऽसावनीश्वरः SvaT_12.62b वर्तन्ते जीव-रूपिणः गोर्स्(1)_25d वर्तन्ते बुद्धियोगतः SvaT_12.14d वर्तमानम् अतीतार्थं KubjT_17.39c वर्तमानस्य यत् फलम् KubjT_10.89b वर्तमाना पशुष्वेव SRtp_168a वर्तमाना हि दृश्यन्ते SRtp_223c वर्तमानिककल्पे तु KubjT_15.28a वर्तयिष्ये द्विजश्रेष्ठ MrgT_1,13.39c वर्तिकर्पूरगन्धयः SvaT_10.549d वर्तुलां तु सुशोभनाम् SvaT_5.27b वर्तुलेन विराजितम् SvaT_2.93b वर्धते कामक्रोधेन SvaT_11.109c वर्धते नास्ति केवलम् SUp_7.80b वर्धतैकैकहेलया KubjT_17.46d वर्धमानी-m-उपालम्भी KubjT_25.112c वर्धमान्यादितः क्रमात् KubjT_25.113b वर्धयेद् वा कनीयसीम् SUp_6.170b वर्मणाभ्युक्षणं ततः Stk_6.1d वर्मणा मायारूपेणाच् SvaT_3.8a वर्मणा वेष्टयेत् पश्चात् SvaT_4.41a वर्म नेत्रे तथास्त्रं च SvaT_9.22a वर्मभूतेन सुव्रते SvaT_3.102b वर्मालब्धैस्तदुच्चरन् MrgT_3.101d वर्मावगुण्ठितं कृत्वा SvaT_2.158c वर्षकोटिद्वयं भोगैर् SUp_4.35c वर्षकोटिद्वयं स्वर्गे SUp_6.87c वर्षकोटिं महाभागैः SUp_6.62a वर्षकोटिं महाभोगैः SUp_6.28a वर्षकोटिं महाभोगैः SUp_6.53a वर्षकोटिं महाभोगैः SUp_6.232c वर्षकोटिं महाभोगैः SUp_6.235c वर्षकोटिं vased divi SUp_6.102d varùakoñã÷ चतुर्दश SUp_6.55b वर्षकोट्यष्टकं भोगैः SUp_6.54a वर्षकोट्यष्टकं भोगैः SUp_6.244c वर्षत्य् अधोमुखश् चन्द्रो गोर्स्(1)_58a वर्षद्वयेन मन्तव्यं KubjT_23.19c वर्षद्वादशके चैव SvaT_7.140c वर्षनामानि तेषां वै SvaT_10.310a वर्षनाम्ना च ते ऽङ्किताः SvaT_10.304b वर्षनाम्ना तु ते ऽङ्किताः SvaT_10.292b वर्षनाम्नैव चाङ्किताः SvaT_10.298d वर्षन्तममृतं दिव्यं SvaT_7.222a वर्षन्ति च विषोदकम् SvaT_10.432d वर्षन्त्येते च दुर्दिने SvaT_10.431d वर्षपूर्णशतेन वा KubjT_20.47b वर्षमानेन दिव्येन SvaT_11.225a वर्षमानैः पुनश्चैव SvaT_11.221a वर्षमेकं विधीयते SvaT_7.135b वर्षमेकं स जीवति SvaT_7.271b वर्षमेकं स जीवति SvaT_7.276b वर्षमेकं स जीवति SvaT_7.283d वर्षमेतत् समाख्यातं SvaT_7.52c वर्षलक्षचतुष्टयम् SUp_6.240d वर्षलक्षफलप्रदाः SUp_4.46b वर्षलक्षं तु यत्नतः SUp_6.51d वर्षलक्षं महाभोगैर् SUp_6.18c वर्षलक्षं महाभोगैः SUp_6.5c वर्षलक्षं महाभोगैः SUp_6.7c वर्षलक्षं महाभोगैः SUp_6.15c वर्षलक्षं महाभोगैः SUp_6.233c वर्षलक्षं महाभोगैः SUp_6.237c वर्षलक्षं महाभोगैः SUp_6.238c वर्षलक्षं स तावच् च SUp_6.246c वर्षलक्षं स लक्षार्धं SUp_6.236c वर्षलोकं प्रमोदते SUp_6.26d वर्षवृन्दानि चत्वारि त्व् SvaT_11.227c वर्षं किंपुरुषं नाम SvaT_10.238a वर्षं चैवात्र कुर्वन्ति SvaT_10.441a वर्षं तु परिगीयते SvaT_11.207b वर्षं भद्रजनाकुलम् MrgT_1,13.68b वर्षं भद्राश्वसंज्ञं च SvaT_10.219c वर्षं सर्वगुणोत्तमम् SvaT_10.216d वर्षाणाम् अयुतं साग्रं SUp_6.4c वर्षाणाम् युतं भोगैः SUp_6.6c वर्षाणां च शते पूर्णे SvaT_11.265c वर्षाणि कथयामि ते SvaT_7.49d वर्षाणि सप्त ख्यातानि SvaT_10.292c वर्षाण्यस्मिन्निबोध मे MrgT_1,13.63d वर्षाण्युक्तानि यानि ते MrgT_1,13.90d वर्षात् सिद्धिर् यथेप्सिता KubjT_8.93d वर्षायुतायुर्नीलाब्ज- MrgT_1,13.82a वर्षासु जीर्णकटवत् SUp_7.124c वर्षासु वसितुं यदा KubjT_24.144d वर्षे द्वे तु समाख्याते SvaT_10.222c वर्षे वर्षे प्रकर्तव्यं KubjT_24.168c वर्षैकादशकं प्रिये SvaT_7.179b वर्षैस्तु मानवैर्देवि SvaT_11.219a वलयाकाररूपेण ToT_7.5c वलयाकाररूपेण ToT_8.9c वलिर् नन्दो दशग्रीवो KubjT_2.78c वलीपलितनाशस् तु KubjT_13.49c वल्लकीनां च निःस्वनैः SvaT_10.479b वल्लकीं च निबोध मे SvaT_14.17d वव्रे तं गौतमः कोपा- MrgT_1,13.104a वशम् आनयते क्षिप्रं VT_177c वशम् आनयते क्षिप्रं VT_374c वशमायाति भूनाथ SvaT_13.33c वशमायान्ति ते क्षिप्रम् Stk_16.11c वशमेति न संशयः SvaT_12.134b वशं याति वरानने SvaT_2.286b वशादेकैव पञ्चधा SRtp_270b वशित्वं च तथा परम् SvaT_11.150b वशित्वं यदुदाहृतम् SvaT_10.1073b वशिन्याद्याभिस् त्वां सह जननि संचिन्तयति यः Saul_17b वशीकरणकर्मणि VT_296d वशीकरणकर्माणि KubjT_8.6a वशीकरणमुत्तमम् SvaT_6.59d वशीकरणमुत्तमम् SvaT_6.60d वशीकरणमुत्तमम् SvaT_6.65b वशीकरणमुत्तमम् SvaT_6.66b वशीकर्त्र्युच्चाटनी स्याद् SvaT_2.266c वशीभवति नान्यथा KubjT_8.99b वशीभवति राजानं KubjT_8.98c वशे सततनम्रः स्यात् SUp_7.67a वशो वै मण्डली भवेत् Stk_16.14d वश्यकामो जपं कुर्याद् VT_226c वश्याकर्षणकर्मणि VT_349d वश्याकर्षणकर्मसु VT_229d वश्याकर्षणकर्माणि VT_358a वश्याकर्षणकं कुर्याद् VT_264c वश्याकर्षणकार्येषु VT_87c वश्याकर्षणमारणम् KubjT_13.47d वश्याकर्षणमोहनम् Dka_72b वश्याकर्षस् तथा नाशं VT_316c वश्याक्रान्तिस्तत्परिज्ञानयोगो MrgT_1,10.30a वश्यात्मा चेतसि स्थितः MrgT_4.50d वश्यार्थे चैव योजयेत् KubjT_4.46d वश्ये जातिं तु होमयेत् VT_231d वश्योच्चाटनमारणे Stk_16.3b वश्यो ऽनावृतवीर्यस्य MrgT_1,2.6c वश्यो भवति शोभने KubjT_25.57b वषट्कारस्तथैव च SvaT_10.1060b वषडन्तं नियोजयेत् SvaT_9.82d वषड्जातियुतेन च SvaT_3.110d वषड्जातिसमन्वितम् SvaT_9.74b वषड्जातिसमन्वितम् SvaT_9.92d वषड्जातिसमोपेतां SvaT_9.90a वषत्कृतं जपिष्यति VT_394b वषदाप्यायने शस्तं SvaT_6.96a व-ष-मध्यगतं गुह्यम् KubjT_4.102c व-ष-मध्यगतं गृह्य KubjT_5.35c वसति त्वप्रतीघातः SvaT_10.488c वसतिस्तत्र कल्पिता SvaT_10.163d वसतीन्दीवरश्यामा SvaT_10.712c वसत्यो नवसाहस्राः MrgT_1,13.26a वसन्तगुणसम्पन्नं KubjT_1.5c वसन्ततिलकोज्ज्वलाम् KubjT_2.85d वसन्तद्वीपवासिन्यः KubjT_21.97c वसन्तम् उदितं दृष्ट्वा KubjT_3.15c वसन्तं महासरद्वीपम् KubjT_21.13c वसन्तः सामन्तो मलयमरुदायोधनरथः Saul_6b वसन्ति किन्नरास्तत्र SvaT_10.150c वसन्ति तत्र गन्धर्वा SvaT_10.147a वसन्ति तेन लोकाश्च SvaT_10.248a वसन्ति राक्षसाः सदा SvaT_10.145b वसन्ते सिद्धचारणाः SvaT_10.468b वसन्त्यत्र महाप्रभाः SvaT_10.945d वसन्त्य् अस्मिन् मन्ये बलमथनवाटीविटपिनाम् Saul_43d वसन्त्यस्मिंश्च मारुते SvaT_10.430b वसन्त्यायुधदेवताः SvaT_10.469b वसन्त्यैरावतादयः SvaT_10.470b वसवः कथिताह्येते SvaT_10.493c वसवो ऽष्टौ प्रकीर्तिताः SvaT_10.493b वसा मण्डमिहोच्यते SvaT_15.11b वसामिश्रोह्ययस्तुण्डस् SvaT_10.86c वसिष्ठप्रमुखान् ऋषीन् KubjT_3.27b वसिष्ठा च वराहा च SvaT_10.551a वसुधारप्रयोगेण SvaT_4.427a वसुमातृदिवाकृताम् SvaT_8.37d वसुरुद्रदिवाकराः SvaT_10.490b वसेच् छिवपुरे नरः SUp_6.64b वस्तु कार्यत्वधर्मकम् MrgT_1,3.1b वस्तु किञ्चिदचेतनम् MrgT_1,10.22b वस्तुचोद्यविकल्पिनि KubjT_4.7b वस्तुतत्त्वं पदार्थानां BhStc_79a वस्तुतो ऽस्तीति केचन SRtp_299b वस्तुना बाध्यते तु सः KubjT_18.108b वस्तुनि स्यात् तमःकृतम् SRtp_258b वस्तुनो निर्विकल्पकम् SRtp_226b वस्तुमात्रातिलालसा SRtp_186b वस्तुरूपस्वरूपतः SvaT_11.14b वस्तु लोको विजानाति SRtp_66a वस्तुशून्यानि सुव्रते SvaT_11.175d वस्तूनि विनिवेदयेत् SUp_6.276d वस्त्रपदाविमुखाह्व- MrgT_1,13.140a वस्त्रपर्णादिकल्पितम् SUp_6.272d वस्त्रपूतं समाचरेत् SUp_6.36d वस्त्रपूतेन चाम्भसा SvaT_3.73b वस्त्रपूतेन शुद्धेन SvaT_2.158a वस्त्रमाल्योपशोभिते KubjT_19.121b वस्त्रमाल्योपहाराणि KubjT_13.93a वस्त्रम् आसनभूषणम् SUp_7.12b वस्त्रवाहनभूषणम् KubjT_3.69b वस्त्रशय्यासनं गुरोः SUp_7.27b वस्त्रं माहेश्वरं यजेत् MrgT_3.98d वस्त्रं सम्प्रोक्ष्य चास्त्रेण SvaT_3.125a वस्त्रं संप्रोक्ष्य तोयेन SvaT_4.60c वस्त्रापदं रुद्रकोटिम् SvaT_10.887a वस्त्राभरणभूषितः KubjT_25.32d वस्त्रे ग्रन्थिं विधाय च ToT_4.4d वस्त्रे वाथ सुशोभने KubjT_10.113d वहते देहमध्यतः VT_144d वहत्य् अम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः Saul_74a वहत्य् एनं शौरिः कथम् अपि सहस्रेण शिरसां Saul_2c वहन्ती सा तु शुशुभे SvaT_10.814c वहन्ती सुन्दूरं प्रबलकबरीभारतिमिर- Saul_44a वहन्न् अन्तर् मुक्ताः शिशिरतरनिश्वासघटिताः Saul_61c वहेद् ब्राह्मीं धुरं न कः BhStc_93d वहेद्विषुवतैकतः SvaT_7.200d वह्निकान्तां समुच्चरेत् ToT_3.17d वह्निचैतन्यकल्पितम् SvaT_2.268d वह्निजायान्विता मन्त्रा ToT_3.42a वह्निजाया परा मनुः ToT_6.20b वह्निजायां सुरेश्वरि ToT_6.52d वह्निदेदीप्यवर्चसम् KubjT_1.3d वह्निना दीपितं कृत्वा KubjT_7.78a वह्निनामा चतुर्थिका KubjT_15.6d वह्निना वेष्टनं कार्यं ToT_3.60a वह्निना संनिरोधितम् VT_369b वह्निबीजं न चान्यथा ToT_6.33b वह्निबीजं बिन्दुयुक्तं ToT_3.45a वह्निमण्डलकं देवि SvaT_2.73a वह्निमण्डलमध्यस्था KubjT_16.45a वह्निमध्यं ततः परम् Stk_21.10b वह्निमात्र्यः प्रकीर्तिताः KubjT_15.18d वह्निम् आदाय तेनैव VT_40c वह्नियुक्तं महाप्राणम् KubjT_7.66c वह्निरूपं च सुन्दरि ToT_8.20d वह्निस्थानावधारिता KubjT_16.31b वह्निस्थास् तु ततः शृणु KubjT_16.13b वह्निं प्रज्वाल्य चोपरि VT_273b वह्निं प्रज्वाल्य चोपरि SvaT_6.78b वह्निः संजायते तस्माद् SvaT_11.317c वह्नीश्वरे तथाप्य् एवं KubjT_14.16a वह्नेर् एव यथाक्रमम् VT_41b वह्नेस्तेजोवती वह्नि- MrgT_1,13.48c वह्नेः पश्चिमदिग्भागे SvaT_10.139c वह्नौ नैवेद्यदापनम् SvaT_3.197d वह्न्याधारे तथा प्रिये SvaT_10.376d वंशकाष्ठीकवीरणैः SUp_7.56d वंशजं दारुजं वापि SUp_6.271a वंशजानां निवेदने SUp_6.264d वंशजार्धसमं पुण्यं SUp_6.265c वंशतालादिसंभूतं SUp_6.60c वंशध्वनिसमप्रख्यः SvaT_12.149a वंशनादान्तसंनिभः SvaT_4.382d वंशमङ्गलकाष्ठिताम् SUp_7.52d वंशमण्डलिना दृढम् SUp_6.146d वंशवादित्रनादैश्च SvaT_10.479c वंशवादित्रनिःस्वनैः SvaT_10.723b वंशवीणामृदङ्गैश्च SvaT_10.585a वंशवीणाविधिज्ञाश्च SvaT_10.456c वंशशब्दसमः शब्दस् SvaT_4.381a वंशालाबुसमुत्थानि SUp_6.58a वंशैर् नवैः सुपक्वैश् च SUp_6.145a वाक्तत्त्वं केवलं शुद्धं KubjT_24.38a वाक्पतेर् अप्य् अगोचरः CakBhst_4b वाक्पाणिपादपायुश्च SvaT_10.923a वाक्पाणिपादं पायुश्च SvaT_10.1093c वाक्पाणिपादं पायुश्च SvaT_11.80a वाक्पाणिपादं पायुं च SvaT_11.131c वाक्यम् आनन्दसम्भवम् KubjT_1.32b वाक्यं तदन्यथासिद्धं MrgT_1,1.9c वाक्स्तम्भे सैन्यस्तम्भने KubjT_4.45b वागादीनां पदान्यत्वं MrgT_1,12.8c वागिन्द्रियसहायेन MrgT_1,11.26c वागिन्द्रियं वदेद्वाणीं SvaT_12.9c वागिन्द्रिये तथा वह्निर् SvaT_12.90c वागीशत्वप्रदायिनी ToT_3.28d वागीशत्वं पुनः पश्चाद् KubjT_13.75c वागीशत्वं प्रजायते KubjT_4.26d वागीशत्वं प्रपद्येत KubjT_11.96c वागीशत्वं प्रवर्तते KubjT_13.49d वागीशम् अपि मूकयेत् VT_293d वागीशस्तु द्वितीयके SvaT_12.150b वागीशः सृजते ऽखिलम् KubjT_13.75d वागीशीति निगद्यते SvaT_10.1143d वागीशी योनिसंस्थाना SvaT_10.370c वागीशीसंनिधापने SvaT_4.109d वागीशीं च विसर्जयेत् SvaT_4.168b वागीशीं च विसर्ज्यैवं SvaT_4.180c वागीशीं च समाहूय SvaT_2.193a वागीशीं तदनन्तरम् SvaT_4.207d वागीशीं पूजयित्वा तु SvaT_4.191c वागीशीं संनिधापयेत् SvaT_4.108d वागीश्यावाहनं तथा SvaT_10.1267b वागीश्वर्यसमन्विताः KubjT_14.86b वागेवात्मेति च श्रुतेः SRtp_82b वागेश्यन्ताः क्रमेणैव KubjT_10.130a वागेश्वरपदान्तस्था KubjT_14.86a वागेश्वरी तथा माया KubjT_18.59a वाग्भवश्च हरिप्रियाम् ToT_6.51d वाग्भवं प्रणवं देवि ToT_6.19a वाग्भवाद्या महाविद्या ToT_3.14a वाग्भवाद्या यदा विद्या ToT_3.28c वाग्मी प्रगल्भः पप्रच्छ MrgT_1,1.21c वाग्वती वाक् तथा वाणी KubjT_14.85a वाग्वशित्वादिकान् गुणान् MrgT_4.47d वाग्विलासं ज्वरापहम् KubjT_17.34b वाग्विलासं प्रवर्तते KubjT_11.83b वाङ्निरुद्धः प्रसन्नात्मा SvaT_4.538c वाङ्निरुद्धः प्रसन्नात्मा SvaT_9.40c वाङ्निरुद्वः सुचित्तात्मा SvaT_2.138a वाङ्मनःकायकर्मणा KubjT_3.75b वाङ्मनःकायकर्मभिः KubjT_3.57b वाङ्मनःकायकर्मभिः KubjT_6.112d वाङ्मनःकायकर्मभिः Dka_83b वाङ्मनःकायकर्माणि BhStc_17a वाङ्मयं सचराचरम् KubjT_16.62b वाङ्मयं सचराचरम् KubjT_25.66d वाङ्मयं सचराचरम् KubjT_25.158d वाङ्मयापूरको भवेत् SvaT_4.275b वाचकः परिकीर्तितः SvaT_5.14d वाचकान् योजयेत् सदा SvaT_3.161d वाचकास्ते च तत्त्वानां SvaT_5.4c वाचनीयं प्रयत्नतः KubjT_24.98b वाचयन् सन्निरूपेत KubjT_23.73c वाचयाज्ञा प्रवर्तते KubjT_13.54d वाचयाज्ञा प्रवर्तते KubjT_13.61d वाचया स करिष्यति VT_358b वाचयीत च पर्वसु SUp_7.78b वाचश् चित्तायते नृणाम् ToT_4.1d वाचाक्रोशाभिभवनं SvaT_7.197c वाचा च चलते यस्य KubjT_23.34c वाचाज्ञामोघशालिनी KubjT_13.75b वाचाज्येष्ठो ऽभिवादयेत् KubjT_18.86b वाचादेवी चतुर्थिका KubjT_14.38d वाचाद्यं कम्पते यस्य KubjT_23.31c वाचान्ते व्यापिनं देवं KubjT_25.80c वाचा पाणिस् तथा पादं KubjT_10.78c वाचामात्रेण चान्येषां KubjT_13.82c वाचामात्रेण मारयेत् KubjT_7.111b वाचासिद्धिश् च माहेन्द्रम् KubjT_17.40a वाचासिद्धिः पुरक्षोभं KubjT_3.111a वाचासिद्धिः प्रभुत्वं च KubjT_13.51a वाचासिद्धिः प्रवर्तते KubjT_11.97d वाचासिद्धिः प्रवर्तते KubjT_22.15d वाचासिद्धेस् तु आधारं KubjT_13.54c वाचो वा यश्च गोचरः SvaT_12.163b वाच्य एषां त्वम् एवेति BhStc_40a वाच्यमन्त्रात्मको मतः SRtp_104b वाच्यरूपान् विचिन्तयेत् SvaT_3.162b वाच्यवाचकयोगतः SvaT_4.96d वाच्यानष्टौ महेश्वरान् MrgT_1,1.24b वाच्या रुद्रश्च देवता MrgT_1,1.6b वाजपेयशतानि च ToT_6.35d वाजपेयो ऽतिरात्रस्तु SvaT_10.403c वाजिचौरारिपन्नगान् KubjT_13.21d वाञ्छासिद्धिप्रदायिनी ToT_3.31d वाञ्छितं लभते सर्वं KubjT_3.107c वाटकी हाटकी विटी KubjT_21.106d वाडवीयं पदं लभेत् KubjT_16.103d वाणी पाणी भगः पायुः MrgT_1,12.4a वातघ्नाक्षदलेषु च MrgT_3.13b वातपित्तभराक्रान्तः KubjT_25.19a वातमेघनदीनां च KubjT_13.50c वातवेगा रवा घोरा KubjT_21.27c वातं प्राणे नियोजयेत् गोर्स्(1)_52b वाताक्रान्तो यथा पुनः KubjT_25.16b वाताविष्टाः प्रविश्यन्ति KubjT_25.114c वातांशश्चपलः स्मृतः SvaT_8.5d वादजल्पवितण्डाभिः SvaT_11.175a वादम् अज्ञानचेतसः KubjT_12.15d वादयेत् कथयेति च KubjT_25.129d वादस्थं वा तथेतरम् KubjT_17.23b वादानां तु शतत्रयम् SvaT_10.680d वादित्रध्वजवाहकान् SUp_6.173d वादित्रशतनिःस्वनैः SvaT_10.764b वादित्रैर्वल्गितैस्तालै SvaT_10.747c वादिनां भ्रान्तचेतसाम् SvaT_10.681b वादिभेदप्रभिन्नत्वात् MrgT_3.42a वाद्यगीतसुनृत्याद्यैः SvaT_4.517a वाद्यारम्भोपचारेण SUp_6.153c वानप्रस्थं ततो भवेत् SvaT_10.408d वानप्रस्थो ऽथ भैक्षुकः Stk_23.23b वानरी केकरी चैव KubjT_2.43c वानरी क्रोष्टकी चैव KubjT_21.69a वानिज्ये कृषिकर्मणि SUp_7.119b वान्तं घृतं तथा रेतः SvaT_6.69a वान्तं नेत्रविभूषितम् ToT_5.4b वामकर्णविभूषितम् ToT_3.25b वामकर्णस्य देवेशि KubjT_24.54c वामकर्णस्य सुव्रते KubjT_24.50b वामगो ऽथ परो बिन्दुः Stk_13.17c वामजङ्घासमायुक्तं KubjT_10.54a वामतो ऽषाढिमेषान्तं KubjT_17.90c वामदक्षाग्रतोर्ध्वतः KubjT_17.7b वामदक्षिण उच्यते KubjT_6.106b वामदक्षिणगौ द्वौ तु KubjT_4.92a वामदक्षिणगौ द्वौ तु KubjT_4.100a वामदक्षिणगौ प्रोक्तौ KubjT_4.106a वामदक्षिणगौ शुभौ KubjT_4.91b वामदक्षिणगौ शुभौ KubjT_4.93d वामदक्षिणतन्त्रेषु KubjT_7.10c वामदक्षिणतः स्थिते SvaT_10.1231d वामदक्षिणमध्ये तु SvaT_3.51a वामदक्षिणमध्ये तु SvaT_4.303c वामदक्षिणमार्गेण KubjT_4.86c वाम-दक्षिण-मार्गेण गोर्स्(1)_26c वाम-दक्षिण-मार्गेण गोर्स्(1)_40c वाम-दक्षिण-मार्गेण गोर्स्(2)_39 (=1|26)c वाम-दक्षिण-मार्गेण गोर्स्(2)_94 (=1|40)c वामदक्षिणयोर् उभौ KubjT_24.33b वामदक्षिणसंस्थितम् Stk_11.5b वामदक्षिणसिद्धान्ते KubjT_5.58c वामदेवभवानन्त- MrgT_1,13.146a वामदेवभवोद्भवाः MrgT_1,13.151b वामदेवभवोद्भवौ SvaT_10.1044b वामदेवस्तथा शर्वस् SvaT_10.1106c वामदेवी-m-उवाच ह KubjT_2.5d वामदेवे त्रयोदश SvaT_1.58b वामदेवो यजुः स्मृतः SvaT_11.42b वामदेवो यजुः स्मृतः Stk_22.13d वामदेवो ह्यधिष्ठाता SRtp_104a वामदेहं त्रिधा चोक्त्वा ToT_4.26a वामनश्च महागजः SvaT_10.470d वामनासापुटेन तु SvaT_7.299b वामनासापुटेनैव SvaT_7.193c वामनासिकरक्तेन VT_272c वामनेत्राग्निसंयुतम् ToT_3.10b वामनेत्रेन्दुसंयुक्तं ToT_3.24a वामनेत्रेन्दुसंयुतम् ToT_3.12b वामनेत्रेन्दुसंयुतम् ToT_3.26b वामनो हर्षणश् चैव KubjT_2.44a वामनौ कुब्जिकात्मकौ KubjT_19.10b वामपाणितले तीर्थम् SUp_5.48a वामपाणौ रक्तपूर्ण- ToT_9.40c वामपादं ततः पुनः KubjT_24.52d वामपादेन चाक्रमेत् VT_153d वामपीठगतं यदा KubjT_13.47b वामप्रसारितकरा KubjT_2.5c वामभागे तु कुम्भस्य SvaT_3.77a वामभागे विचक्षणः VT_151d वाममन्त्रमनुस्मरन् SvaT_10.1274d वामरौद्रान्तदक्षस्थं KubjT_18.58a वामवामेतरेतरे SvaT_7.196b वामशक्त्यात्वधिष्ठितः SvaT_10.356b वामशक्त्या नियन्त्रिताः SvaT_10.919d वामश्रवणसंयुक्तं ToT_3.11c वामस्त्रिवर्गवामत्वाद् MrgT_1,3.12c वामस्यान्नव्यतिकरे MrgT_3.108a वामहस्ततले चन्द्रं VT_168a वामहस्तमधः कृत्वा SvaT_14.14c वामहस्तस्य पूर्वे च SvaT_2.8a वामहस्ताक्षसूत्रधृक् VT_225d वामहस्ते प्रदापयेत् KubjT_4.94d वामहस्ते सुरेश्वरि ToT_3.44b वामं चाग्रपदं न्यसेत् KubjT_9.76d वामं चैव विचिन्तयेत् SvaT_2.95d वामं दक्षिणमार्गस्य KubjT_16.28c वामं धाम परं गुह्यं MrgT_1,3.12e वामं भुजं प्रसार्यैव SvaT_14.11a वामं वै पृष्टतः प्रिये SvaT_4.422d वामः सौम्यस्तु यः प्रोक्तस् SvaT_7.159a वामाङ्गं चैव शुष्यति KubjT_23.36d वामाङ्गोज्ज्वलरक्तेन VT_152c वामाजैर्मस्तकादिकम् MrgT_1,3.9b वामा ज्येष्ठा च रौद्रिका KubjT_25.74d वामा ज्येष्ठा च रौद्री च SvaT_10.1164c वामा ज्येष्ठा तथा रौद्री SvaT_10.1145a वामा ज्येष्ठा तथा रौद्री KubjT_5.109a वामा ज्येष्ठा तथा रौद्री KubjT_25.134a वामादिक्रमयोगेन KubjT_12.82a वामादिक्रमयोगेन KubjT_23.76a वामादिपथम् आरूढो KubjT_25.10a वामादिपथमार्गेण KubjT_25.8c वामादिशक्तिभिर्युक्तं MrgT_1,4.2c वामादीनि यथोत्तरम् SRtp_25d वामादौ सृष्टिसागरे KubjT_16.68d वामाद्याः पतयः शाक्य- MrgT_3.112a वामाद्यैर्विभुपूर्वैश्च SvaT_10.1202c वामान्तं दक्षिणं पुनः KubjT_17.65b वामामृतम् अलिश् चैव KubjT_25.224c वामामृतादिभिर् द्रव्यैः KubjT_24.108a वामावर्तादियोगेन KubjT_23.54a वामावर्तेन पूजयेत् ToT_5.26b वामाव्याप्तं जगत् कृत्स्नं KubjT_6.107c वामां पूर्वदले न्यस्य SvaT_2.68a वामे त्रीणि समाक्रम्य VT_88c वामे दक्षिणतः स्थिते SvaT_10.1203d वामे दारुकजं विभुम् KubjT_12.34b वामेनासितरूपिणी SvaT_12.111d वामे फेत्कारिका चैव KubjT_24.21a वामे फेत्कारिका मता KubjT_17.109b वामे भार्याभयं भवेत् KubjT_19.55b वामे वामाधसंस्थिता KubjT_17.72b वामे विष्णुसदाशिवौ SvaT_7.151d वामे सृष्टिर् इति प्रोक्ता KubjT_6.106c वामे सोमो विराजते SvaT_7.153d वामे सौम्यं प्रकल्पयेत् SvaT_2.250d वामो ज्येष्ठश्च रौद्रश्च SvaT_10.1117a वामो भीमस्तथेशश्च SvaT_10.1039c वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा गोर्स्(1)_9a वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा गोर्स्(2)_12 (=1|9)a वामो विष्णुः प्रकीर्तितः SvaT_11.40d वामो विष्णुः प्रकीर्तितः Stk_22.15b वामो ह्यापः प्रकीर्तितः Stk_22.12b वायति तपति सूर्यः SvaT_7.157c वायवी चैव कौबेरी KubjT_14.81c वायवी धारणाङ्गुष्ठे SvaT_7.299c वायवो घोरवेगिनः SvaT_10.442b वायवो नाडयश्चैव SvaT_7.18a वायवो ये व्यवस्थिताः SvaT_7.14b वायव्यकोणके स्थिता KubjT_24.76b वायव्यदलमाश्रिताम् SvaT_2.69d वायव्यदिशिचाण्डस्य SvaT_10.653a वायव्यं त्व् ऐन्द्रपञ्चमम् SUp_5.31b वायव्यं नाभसं चैव SvaT_11.25a वायव्यं मण्डलं प्रिये SvaT_10.904d वायव्या चैव कौबेरी KubjT_24.137a वायव्यां तु करालिनम् SvaT_2.179d वायव्यां तु पुरी वायोर् SvaT_10.135a वायव्यां तु यदा धूम्रां KubjT_19.81c वायव्यां निम्बकं फलम् SUp_6.80b वायव्ये कृष्णजीरकम् SUp_6.74d वायव्ये देवि विन्यस्य SvaT_2.119a वायव्ये पूजयेद्देवि SvaT_3.92c वायुना यावदीप्सितम् Stk_11.12b वायुना शक्ति-चारेण गोर्स्(2)_75a वायुपुत्रो भदन्तकः SvaT_10.1077b वायुबिन्दुसमन्वितम् Stk_21.14d वायुभक्षस्य यत्फलम् SvaT_12.126b वायुभक्षो महाबलः KubjT_24.145d वायुभिश्चलनं मनः Dka_9d वायुभूताः खमूर्तयः SvaT_10.882b वायुमूर्तिं महाद्युतिम् SvaT_10.879b वायुर् आकाशम् एव च VT_242b वायुराकाशमेव च SvaT_11.129b वायुराकाशमेव च Stk_8.1d वायुराजसुपूजिताः SvaT_10.636b वायुरुच्छ्वासनिःश्वास- SvaT_12.6c वायुरेभिः स्थितो देहे SvaT_12.7c वायुरोघः प्रकीर्तितः SvaT_10.432b वायुर्वेगो रथस्य तु SvaT_10.498b वायुर्वै नाडिभिश्चरन् SvaT_7.7b वायुवद् भ्रमते सो हि KubjT_12.50c वायुवद्विचरेल्लोकान् SvaT_7.320a वायुवर्णः सबिन्दुकः SvaT_2.37d वायुवाहनम् आरूढं VT_144a वायुवेगा च भीषण्या KubjT_24.29a वायुवेगां ध्वजायुधाम् KubjT_22.28b वायुवेगो महाबलः SvaT_10.653b वायुव्योमहुताशाम्बु- MrgT_1,12.22a वायुस्कन्धान्स्थितांस्त्वत्र SvaT_10.512c वायुस्कन्धोपविष्टो ऽसौ KubjT_2.91a वायुस्तत्पुरुषः स्मृतः Stk_22.12d वायुस्तेषां समाश्रयः SvaT_10.465d वायुं चाकाशमेव च ToT_5.24d वायुं ललाटसंयुतम् ToT_5.4d वायुं संधार्य यत्नेन ToT_9.22c वायुः शान्तिः प्रकीर्तितः Stk_8.6d वायूनां च जयः कथम् SvaT_7.285d वायोर्गन्धवती तुङ्ग- MrgT_1,13.52a वायोर्दक्षिणतो देवि SvaT_10.150a वायोर् वायुभृतेश्वरः KubjT_19.35d वायोस्तद्व्यापकः परः SvaT_10.906d वायोस्तु परमा तनुः SvaT_10.876d वायोस्तु बलमाक्रम्य SvaT_10.635c वायोस्तु वरवर्णिनि SvaT_10.874b वायोः पूर्वेण गान्धर्वी SvaT_10.151a वाय्वासनसमन्वितम् KubjT_7.75d वारम् एकं कुरु व्यक्तं VT_331c वारं वारम् अपानम् ऊर्ध्वम् अनिलं प्रोच्चारयेत् पूरितं गोर्स्(2)_52 (=HYP 1.50)c वारं वारं पुनः पुनः KubjT_11.39b वारं वारं पुनः पुनः KubjT_16.19d वारं वारं मुहुर् मुहुः KubjT_13.25b वाराणसी कुरुक्षेत्रं KubjT_23.107c वाराणसीपुरान्तस्था KubjT_15.16a वाराणसी भ्रुवोर्मध्ये ToT_7.33a वाराणस्यां तु तालस्थाम् KubjT_22.29a वाराणस्यां महाक्षेत्रे KubjT_24.71c वाराणस्यां महालये SUp_6.189b वाराही चैव माहेन्द्री KubjT_24.135c वाराही तादिना ह्य् एवं KubjT_24.75a वाराही तु पवर्गिका SvaT_1.35d वाराही पर्युपस्थिता SvaT_10.1023d वाराही सप्त-m-उद्दिष्टा KubjT_6.90a वाराहो द्रोणकङ्कतौ SvaT_10.299b वाराह्या पञ्चमं ज्ञेयम् KubjT_5.15a वारिक्ष्मे अनलानिलौ MrgT_4.43b वारिणापूरयेत्ततः SvaT_2.157d वारिणाप्लावयेत् ततः VT_72b वारिणा सुविशुद्धात्मा SvaT_3.1c वारितासि पुनः पुनः KubjT_23.128d वारिमारुतसंकीर्णं VT_143c वारिवायू शिखिक्षिती MrgT_4.42d वारुणपत्रे वारुणो मारुत्पत्रे गतो मरुद्भावम् Stk_10.26/b वारुणं तु द्वितीयकम् KubjT_20.15b वारुणं त्रिर् जपेद्देवि ToT_4.29a वारुणंबलमाक्रम्य SvaT_10.633c वारुणं मुखवृत्तं च ToT_5.4c वारुणं सर्वदेहिनाम् SUp_5.15b वारुणाद् अधिकं स्मृतम् SUp_5.13b वारुणामृतसंयुक्तं VT_74a वारुणी घण्टिकाश्रया SvaT_7.300b वारुणी तु तथापरे VT_381d वारुणी सा परा तनुः SvaT_10.799b वारुणीं परमां तनुम् SvaT_10.797d वारुणेन तु बुद्धिमत् Stk_21.17d वारुणेन तु बुद्धिमान् Stk_21.21d वारुणे स्रोतसि स्थितम् Stk_21.7d वारुण्यां दक्षिणेन तु KubjT_22.55d वारुण्यां दक्षिणेन तु KubjT_22.55d वारुण्यां दिशि देवेशि SvaT_10.1023c वारुण्यां दिशि भूषिता KubjT_24.75b वारुण्यां वरुणालयम् SUp_2.18d वारुण्यां सुखम् एधते KubjT_19.85b वारुण्यां सौम्ययम्यायम् SvaT_4.461c वार्धानीं मङ्गलान्विताम् SvaT_3.78b वार्धानीं शिवकुम्भं च SvaT_3.43a वार्धानीं स्थापयेत्पश्चाद् SvaT_3.82a वार्धान्यस्त्रस्य सर्वे ते SvaT_3.85c वार्धान्यस्त्रं तु संहितम् SvaT_3.86b वार्धान्याः कल्पयेदधः SvaT_3.83d वार्यग्नी भूमिपवनौ MrgT_4.43a वालाग्रमाश्रितं स्पर्शं SvaT_5.82a वालाग्रशतधासूक्ष्मे KubjT_24.117a वालाग्रशतभागकम् VT_143d वालाग्रशतभागस्य SvaT_12.108c वालाग्रशतभागस्य KubjT_16.18a वालाग्रशतभागाख्या- VT_356a वालाग्रं तु विधीयते SvaT_10.17b वालाग्राणि तथात्वष्टौ SvaT_10.17c वालादौ खड्गपर्यन्तं KubjT_16.40a वालिभौजङ्गपैनाक- KubjT_17.92a वालिवक्त्रं भवेत् पूर्वं KubjT_12.83a वालीश्वरं तु रन्ध्रस्थं KubjT_13.8a वालुकात्रपुसादीनि SUp_6.19a वालुकायाः सहस्रैक- ToT_4.14a वालुकाशर्कराहीने SvaT_7.288a वाल्मीकमृत्तिकां गृह्य VT_286c वाल्मीकिश्च गुरुश्रेष्ठः SvaT_10.1076c वासनादेव मुच्यते SvaT_12.50b वासनाभेदतः प्राप्तिः SvaT_4.81c वासनाभेदतः स्थिता SvaT_4.484b वासनाभेदतो भिन्नः SvaT_4.82c वासनावर्तिदाहिना BhStc_113b वासनां वद मां प्रति ToT_6.1d वासनां वद शंकर ToT_6.29d वासनां सर्वसिद्धिदाम् ToT_6.2b वासनेन्धनसंचयम् CakBhst_40b वासरं मारुताशनः MrgT_3.107d वासरे तु चरेत्सूर्यो SvaT_7.41a वासरे भीरुकातरः SvaT_8.9b वासवेन प्रयोजिताः SvaT_10.448b वाससा सकलीकृतान् VT_37b वासांसि मलिनानि च SUp_7.50d वासिनीं ङेयुतां देवि ToT_3.52a वासुकिः कम्बलस्तथा MrgT_1,13.30d वासुकी या महामाया ToT_2.5a वासुकी व्याकुला सदा ToT_2.10d वास्तुविद्याविनिर्मितम् SUp_4.21d वाहनाय प्रकल्पितः CakBhst_38d वाहयेत्पश्चिमद्वारम् Stk_7.5a विकचैर् इव पङ्कजैः SUp_7.137d विकचैर्वज्रकेसरैः SvaT_10.803d विकटा कङ्कटेति च KubjT_21.43b विकटो लोहिताक्षश्च MrgT_1,13.31c विकरालं तु नैरृते SvaT_2.118b विकराला करालिन्या KubjT_21.56a विकरालो महादेवि SvaT_9.67a विकरालो वरानने SvaT_1.80b विकरोति तथाखिलम् SRtp_178d विकरोति यथा लोलैः SRtp_189c विकरोति विचित्राभिर् SRtp_188a विकरोत्यनिलेरणात् SRtp_177d विकल्पमवलोकयन् SRtp_65d विकल्पविषयावपि SRtp_211d विकल्पानन्तरोदितः MrgT_4.8d विकल्पो बिन्दुसंक्षोभाच् SRtp_259a विकसत्येतदूर्ध्वं तु Stk_11.16a विकसद्वस्त्रघर्षणम् CakBhst_17b विकसन्ति समन्ततः SvaT_4.364d विकाररहितो मतः SRtp_51d विकारं मानसं योगी गोर्स्(1)_54c विकारानविकारिणी SRtp_244d विकारान् विकरामहे CakBhst_17d विकारान्षोडशाख्यास्ये SvaT_10.1092a विकारित्वाच्च जातुचित् MrgT_1,6.4d विकारित्वाद्यथा कुम्भस् SRtp_33a विकारित्वे जडानित्य- SRtp_52a विकारित्वे प्रवर्तेत KubjT_5.130c विकाशे तु रविस् तु सः KubjT_25.88d विकासश् चोर्ध्वनाडिस् तु KubjT_12.58c विकासात्मीयशक्तयः SRtp_27d विकासे भैरवः स्मृतः KubjT_12.57d विकिराण्यभिमन्त्रयेत् SvaT_3.65b विकिरान् संहितान् पूर्वं SvaT_3.83c विकुर्वद्भिर्महात्मभिः SvaT_10.749d विकृतदंष्ट्रे पदं ह्य् एतत् KubjT_5.19c विकृतं च द्वितीयकम् SvaT_6.20b विकृतात्मा प्रपश्यति SvaT_4.26b विकृशाः पूर्वकर्मभिः SUp_7.125d विकृष्टविषयेष्वपि MrgT_4.21b विक्रमश्चदृढश्चैव SvaT_10.594a विक्षिप्तं शमयेत् पुनः Dka_39b विक्षेपम् ऊर्ध्वतः कृत्वा KubjT_6.67c विक्षेपो गुह्यमध्यतः KubjT_6.74b विख्यातश्च ज्वरस्तथा SvaT_10.491b विग्रहं मे नगात्मजे ToT_5.7b विग्रहाष्टकमुच्यते SvaT_10.1088d विग्रहो भास्करस्य तु SvaT_10.498d विघ्नजालमनन्तकम् SvaT_2.27d विघ्नजालोज्झितं ह्य् एतत् KubjT_19.72a विघ्नप्रोच्चाटनं भवेत् SvaT_2.23b विघ्नप्रोच्चाटनाय वै SvaT_3.6b विघ्नश्चार्थास्तेषु सांसिद्धिकेषु MrgT_1,10.30d विघ्नसङ्घानि यानि च KubjT_7.53d विघ्नं वै पालकाः प्रिये KubjT_20.55d विघ्नानि प्रभवन्ति न KubjT_18.78b विघ्नानि सिद्धयोगिन्यः KubjT_25.115a विघ्नेषु पाशजालेषु Stk_3.8c विघ्नोच्चाटनदिग्बन्धौ SvaT_4.38a विघ्नोच्चाटनम् एव च VT_78b विघ्नोच्चाटनरक्षणम् SvaT_4.29d विचक्षणनभोलिप्सु- MrgT_1,13.134a विचरन्तिमहादेवा SvaT_10.625c विचरन्तिमहादेवा SvaT_10.627c विचरन्तिमहादेवा SvaT_10.629c विचरन्तिमहादेवा SvaT_10.631c विचरन्तिमहादेवा SvaT_10.634a विचरन्तिमहादेवा SvaT_10.636a विचरन्तिमहादेवा SvaT_10.640a विचरन्तिमहादेवा SvaT_10.642a विचरन्तिमहादेवा SvaT_10.644a विचरन्तिमहादेवाः SvaT_10.638a विचरन्तीह साधकाः SvaT_13.8d विचरेत महीं कृत्स्नां VT_281c विचरेत्तु यथासुखम् Stk_23.22d विचरेत् स्वपुरं पुनः KubjT_12.53b विचरेद् अखिलान् लोकान् KubjT_4.28a विचरेद् भैरवो यथा ToT_4.44b विचाराद् याति विस्तारं SUp_1.17c विचाराल्लूनमूलत्वाद् SRtp_205c विचित्रपरिणामतः SRtp_38b विचित्रपुष्पस्रग्दाम्ना SUp_6.152a विचित्ररचनानेकं KubjT_2.52c विचित्रवसनानेका KubjT_16.49a विचित्राकारमद्भुतम् SvaT_10.684b विचित्रा चित्रना शुभा KubjT_21.21d विचित्रानेकरूपिणी KubjT_16.34b विचित्रैर्मणिपद्मैश्च SvaT_10.806c विचित्रैर्हेतुरूपकैः SvaT_3.177b विचित्रैः परिणामैस्तैर् SRtp_123c विच्चे वै वचनं शुभम् KubjT_5.16d विजयस्त्वथ निःश्वासः SvaT_10.1198a विजयं नाम विश्रुतम् SvaT_10.742b विजयाग्रे महाभागा SvaT_10.987a विजयां दक्षिणे दले VT_31b विजयां सिद्धिदां स्मरेत् VT_104b विजानाति करोति च SRtp_120b विजानाति महेश्वरः गोर्स्(1)_5d विजानाति महेश्वरः गोर्स्(2)_8 (=1|5)d विजिग्ये जानुभ्यां विबुधकरिकुम्भद्वयम् अपि Saul_82d विजितोन्नयनो ऽभ्येति MrgT_4.47c विजित्य च रिपुं तथा SUp_7.10d विजृम्भ च तथा युग्मं KubjT_5.21c विजृम्भितः समाख्याता SvaT_10.1179a विज्ञपेत्परमेश्वरम् SvaT_4.518b विज्ञातव्यं न किञ्चित्स्यात् SvaT_6.11c विज्ञान ऋद्धिसम्पन्नं KubjT_20.68a विज्ञानकटकोज्ज्वला KubjT_16.48b विज्ञानकरणीं पराम् KubjT_17.26d विज्ञानकेवलान्य् अष्टौ KubjT_15.4c विज्ञानकेवलास्त्रेधा SRtp_141c विज्ञानपदवीं लभेत् KubjT_14.17d विज्ञानप्रभवो भवेत् KubjT_19.13d विज्ञानप्रलयान्तान्ये KubjT_15.12c विज्ञानफलमालितम् KubjT_16.65d विज्ञानम् उपजायते KubjT_5.97d विज्ञानं कुहकं शिल्पं SvaT_11.197c विज्ञानं केवलं स्थितम् Stk_2.4d विज्ञानं शिवसंज्ञितम् SRtp_291d विज्ञानं श्रवणं दूरान् SvaT_7.211c विज्ञानाङ्कुरशोभितम् KubjT_16.90b विज्ञानादि करोति यत् SRtp_275b विज्ञानानन्दपूरितम् KubjT_19.2d विज्ञानानां वरारोहे KubjT_19.5a विज्ञानानि च सर्वाणि KubjT_13.83c विज्ञानानेकविश्लिष्टा KubjT_17.53a विज्ञानानेकसङ्कुलम् KubjT_11.16d विज्ञानानेकसङ्कुलम् KubjT_23.126d विज्ञानेन द्वयं त्यक्त्वा SvaT_4.251a विज्ञानेनोर्ध्वतां व्रजेत् SvaT_4.261b विज्ञानेन्दुकलान्वितः SRtp_281b विज्ञानैः पञ्चदशभिः KubjT_11.20a विज्ञापयेत पश्वर्थं SvaT_4.52a विज्ञाप्तिमात्रो हि सदा विशुद्धः Dka_53a विज्ञाप्य परमेशानं SvaT_4.499a विज्ञाप्य भगवन्नेवम् SvaT_4.474a विज्ञाप्य भैरवं देवं SvaT_6.89a विज्ञाप्या भक्तिभाविता SvaT_4.208b विज्ञाय पूर्वमाधारं Stk_17.2a विज्ञाय सम्भृतं स्वोक्त्या MrgT_3.39a विज्ञेयम् अनुरूपतः SUp_3.14b विज्ञेयस्तु कलिः प्रिये SvaT_11.210d विज्ञेयस्तु द्विलक्षणः SvaT_12.7d विज्ञेयस् तु परापरः KubjT_25.4d विज्ञेयस्तु वरानने SvaT_11.50b विज्ञेयं तु गुणत्रयम् SvaT_11.65d विज्ञेयं तु चतुर्युगम् SvaT_11.209b विज्ञेयं तु पुटत्रयम् KubjT_11.91d विज्ञेयं पञ्चविंशकम् KubjT_16.39d विज्ञेयं प्राग्दिशः क्रमात् SvaT_10.1182d विज्ञेयं मुक्तिलक्षणम् Dka_40d विज्ञेयं सप्तधातुकम् KubjT_14.25d विज्ञेयः शुचिकर्मणि VT_255b विज्ञेयः स शिवः शान्तो SUp_1.23a विज्ञेयः सूर्यरश्मिवत् SUp_5.41d विज्ञेया देशिकोत्तमैः SvaT_4.28b विज्ञेया साधकोत्तमैः VT_62b विज्ञेयाः प्रणवादिकाः ToT_3.42b विज्ञेयाः सप्तविंशतिः SRtp_105d विज्ञेयो वटयक्षवत् SRtp_207d विटङ्कैःस्फटिकप्रभैः SvaT_10.579d विडालः क्षेत्रपालश् च KubjT_21.95c विडालो नाम विख्यातः KubjT_21.111a वितन्द्री माहेन्द्री विततिर् अपि संमीलितदृशा Saul_26c वितरामि जगत्पते CakBhst_12d वितस्तिस्ताल उच्यते SvaT_10.19b वितानच्छत्रषण्डैश्च SvaT_10.575c वितानमिव तद्भद्रम् SvaT_10.756c वितानमिव देवेशि SvaT_10.898a वितानम् उपकल्पितम् CakBhst_34d वितानवत्स्थितं दिव्यम् SvaT_10.916c वितानवद्रश्मिदीप्तं SvaT_10.911c वितानवरभूषणा MrgT_1,13.50d वितानसदृशाकारं SvaT_10.908c वितानाकारसदृशं SvaT_10.905a वितानोपरिशोभितम् SvaT_1.29d वितानोपरिसंछन्नं SvaT_4.463c वित्तनाशस्तथोद्वेगो SvaT_7.190c वित्तशाठ्यविवर्जितः SvaT_2.135d वित्तशाठ्यविवर्जितः SvaT_4.537b वित्तशाठ्यं न कर्तव्यम् KubjT_24.169c वित्तशाठ्यं न कारयेत् KubjT_24.170d वित्तोपायविवर्जितम् KubjT_8.8b वित्रस्तमृगनेत्रास्तु SvaT_10.564a वित्रस्तमृगलोचनैः SvaT_10.541d विदधद् विविधानल्प- SRtp_135a विदधाति शिवः शक्तेर् SRtp_132c विदधाति शिवेरितः SRtp_123d विदधात्यखिलं चितिः SRtp_122b विदर्भश् च षड् एते हि KubjT_4.33a विदर्भः सर्वकार्येषु KubjT_4.49a विदर्भो मन्त्र-m-आदौ तु KubjT_4.42c विदर्भ्य पादौ गुह्यं च VT_271a विदार्य तिमिरं घनम् MrgT_1,10.5d विदिग्दिक्षंस्थकोष्ठेषु VT_55a विदितं नाथ मे सर्वं KubjT_1.35a विदिते तु परे तत्त्वे SvaT_4.237c विदिते तु पुरे तत्त्वे SvaT_6.32c विदित्वा व्यापिनं जीवं Stk_20.6a विदित्वा सम्यगाचार्यः SvaT_3.35a विदुषामपि नीलोष्ण- SRtp_236c विदेशगमनं भवेत् KubjT_19.53d विद्धविज्ञानपूर्वकम् SRtp_66d विद्महे इति संलिख्य ToT_3.51c विद्यन्ते विषयी ततः SvaT_11.105b विद्या कला च कालश्च SRtp_105a विद्याकुब्जपदे स्थितम् KubjT_4.19b विद्याकुम्भं सवर्धन्या KubjT_23.76c विद्याख्यस्याप्युकारकः SvaT_5.15b विद्याख्यं चतुस्त्रिंशकम् VT_60b विद्यागर्भे कलापदे MrgT_1,13.152b विद्यागुणविभूषितम् KubjT_11.64b विद्याङ्गानि तथा देवीं SvaT_3.14a विद्याङ्गानि पुनर्न्यस्य SvaT_1.60c विद्याङ्गानि विजानीयात् SvaT_1.64a विद्याङ्गाभरणोपेतां KubjT_17.27c विद्याङ्गा लोचनत्रयम् SvaT_2.49d विद्याङ्गा लोचनं चैव SvaT_2.87a विद्याङ्गावरणं न्यसेत् SvaT_4.492b विद्याङ्गाश् च नवात्मकम् KubjT_24.57b विद्याङ्गैः शक्तिभिर्युतः SvaT_11.11b विद्याङ्गैः सकलीकृत्य SvaT_4.492a विद्या चैकजटा प्रोक्ता ToT_3.27c विद्या चैव कला तथा SvaT_11.26d विद्या चैव द्वितीयकम् KubjT_13.69d विद्याज्ञानातिरिक्तयोः SRtp_130d विद्या ज्ञेया तु योनिस्था KubjT_25.42c विद्यातत्त्वगता मन्त्राः KubjT_18.110a विद्या तत्त्वत्रयात्मिका KubjT_18.32b विद्यातत्त्वमतश्चोर्ध्वं SvaT_10.1116c विद्यातत्त्वमुकारं तु Stk_2.7a विद्यातत्त्वसमन्विताम् SvaT_5.6b विद्यातत्त्वं क्षकारतः SvaT_5.7b विद्यातत्त्वं डकारगम् KubjT_25.0*6b विद्यातत्त्वं तु मध्यतः VT_82b विद्यातत्त्वं द्वितीयके VT_81b विद्यातत्त्वं विनिर्दिशेत् SvaT_4.213d विद्यातत्त्वात्सदाशिवम् SvaT_4.183b विद्यातत्त्वास्पदं बद्ध्वा SvaT_4.405a विद्यातत्त्वे तथा विष्णुर् SvaT_11.49c विद्यातत्त्वे तु यः कृतः SvaT_4.214d विद्यातत्त्वे तु होमयेत् SvaT_4.213b विद्यातत्त्वे धेनुमुद्रां ToT_4.29c विद्यातत्त्वे निवेशयेत् KubjT_18.24d विद्यातत्त्वे निवेशिता KubjT_18.3b विद्यातत्वे तु होतव्यं SvaT_4.212c विद्यातत्वे नियोजयेत् SvaT_4.393d विद्या तथैश्वरं तत्त्वं SvaT_11.47c विद्या तद्व्यतिरिच्यते MrgT_1,11.9b विद्यात् कनीयस् त्रैहस्तं SUp_2.7c विद्यात्रयं तथाप्य् एवं KubjT_24.56c विद्यादण्डसमायुक्ता KubjT_19.27a विद्यादर्शितगोचरः SvaT_11.98b विद्यादानं च कुर्वीत SUp_1.35c विद्यादीक्षात उत्तरः SvaT_4.483d विद्यादीक्षा भवेत्सा तु SvaT_4.484a विद्यादुकारजं वामम् Stk_22.8c विद्यादेहगुणोज्ज्वला KubjT_18.32d विद्यादेहस्य भामिनि SvaT_1.63d विद्यादेहस्वरूपेण SvaT_4.488a विद्यादेहं भैरवस्य SvaT_4.526a विद्यादेहं विचिन्तयेत् VT_73b विद्याधरगणा दश SvaT_10.463b विद्याधरगणाः स्मृताः SvaT_10.453d विद्याधरगणैस्तथा SvaT_10.476b विद्याधरपुरं पश्येत् KubjT_25.17c विद्याधरसमो भवेत् Stk_16.16b विद्याधराणामधमा SvaT_10.446c विद्याधरांशकः प्राणी SvaT_8.7c विद्याधरी कुय्यकैश्च SvaT_2.287a विद्याधरो नाम रुद्र SvaT_10.655c विद्याधिपो ऽथ सर्वज्ञो SvaT_10.638c विद्या नाम कला सा तु Stk_13.3c विद्यानामधिपश्चैव SvaT_10.1040a विद्या नाम परा शक्तिर् KubjT_25.35a विद्यानाम् अप्रमेयतः KubjT_25.39b विद्या पञ्चाणुदेहाश्च MrgT_1,13.194c विद्यापद्मं महादीप्तं SvaT_2.58c विद्यापीठस्य सर्वस्य KubjT_24.155a विद्याप्राप्ते गुरुत्वता KubjT_19.126d विद्याबिन्दुकलादिषु MrgT_1,13.177b विद्याबुद्ध्योः कथञ्चन MrgT_1,11.13b विद्याबोधपरं गुरुम् KubjT_19.125b विद्याभ्यासश्च लज्ज च SvaT_12.45a विद्यामण्डलकादिकम् KubjT_7.13b विद्यामत्ति सदातत्त्वं MrgT_1,13.191c विद्यामन्त्रगणैर्युक्तः SvaT_11.21a विद्यामन्त्रगणैः सार्धं SvaT_3.127c विद्यामन्त्रात्मविग्रहम् KubjT_25.38b विद्याम् अभयदातारं KubjT_3.46a विद्यामाता चतुष्टयम् KubjT_24.159b विद्यामार्गे चरेद् यस् तु KubjT_25.41a विद्यामाहात्म्यम् उत्तमम् KubjT_5.42b विद्यामुद्रागणो महान् KubjT_16.43d विद्यायष्टिहता सन्ती KubjT_19.24c विद्याया निष्कृतिर्भवेत् SvaT_4.178d विद्याया भाजनं तिर्यङ्- SvaT_11.62a विद्यायावरणं शुभम् KubjT_25.40d विद्याया व्याप्तिरिष्यते SvaT_4.171d विद्याया व्रतम् उत्तमम् KubjT_25.30b विद्यायास् तु प्रसङ्गेन KubjT_5.41c विद्यायां योज्य शोधयेत् SvaT_4.170b विद्यायां रुद्रसंस्तुताः MrgT_1,13.157b विद्यायां सप्त पुरुषो SRtp_104c विद्यायाः कथितं पूर्वं SvaT_8.33a विद्यायाः पुनरीश्वरः SvaT_11.54b विद्यारागनृमातरः MrgT_1,10.1b विद्या रागस्तथैव च SvaT_11.63d विद्याराजस्थितान्यपि SvaT_4.252b विद्याराजस्य ये वर्णा SvaT_5.4a विद्याराजं कर्णिकास्थं SvaT_9.52c विद्याराजं तथैशान्यां SvaT_2.119c विद्याराजः समाख्यातो SvaT_1.86a विद्याराजः स्मृतो ह्येष SvaT_2.53a विद्याराजेति कीर्तितम् KubjT_9.84d विद्याराजेति विख्यातो KubjT_9.26c विद्याराजे तु ये वर्णा SvaT_5.18a विद्याराज्ञी सुदुर्लभा ToT_3.10d विद्याराज्ञी सुदुर्लभा ToT_3.13d विद्याराज्ञ्यस्तु कथिता MrgT_1,13.157a विद्याराज्ञ्यः समाख्याताः SvaT_10.1151a विद्यारूपा तु कुण्डली KubjT_25.40b विद्यारूपैः स्वरूपाढैर् SvaT_10.1209a विद्यार्थी लभते विद्यां KubjT_22.64a विद्या लब्धा तथा शृणु KubjT_23.69d विद्याविद्याधिपतयः SRtp_24a विद्याविद्येश्वरात्मनाम् SRtp_158b विद्याविधातृभूतेश- MrgT_1,13.133a विद्यावीर्यचिदात्मकम् KubjT_21.6b विद्या व्यक्ताणुचिच्छक्तिर् MrgT_1,11.14a विद्याशक्तिः परा नादो SRtp_71a विद्याशरीरो भगवान् SRtp_47c विद्या शान्तिश्च पञ्चमी SRtp_86d विद्या शान्तिस्तथा चोर्ध्वे SvaT_4.244a विद्या शान्तिस्तथैव च SvaT_1.55b विद्या शान्तिस्तथैव च SvaT_10.1217b विद्या शान्तिस्तथैव च SvaT_12.157b विद्या शान्तिस् तथैव च KubjT_15.24b विद्याशास्त्रावलम्बिनी KubjT_17.21b विद्यासप्तमकं पदम् KubjT_7.25b विद्या संकीर्तनीया हि SUp_1.34a विद्या सा मातृकैव तु SvaT_10.1144b विद्यां तेजो विजानीयाद् Stk_8.6c विद्यां लिङ्गिशिवं यजेत् ToT_5.27b विद्यां शान्तौ नियोजयेत् SvaT_4.181b विद्यां श्यामां सुलोचनाम् SvaT_12.117b विद्यां साथ विनिर्दिशेत् SvaT_15.26b विद्यां स्वधातुसंयुक्तां KubjT_23.140a विद्युच्छटलताकुलम् KubjT_22.4b विद्युज्जिह्वा महाजिह्वा KubjT_21.93c विद्युज्जिह्वे चतुर्थकम् KubjT_5.18b विद्युज्ज्योतिलताकारं KubjT_13.15a विद्युतायै सहिम् ऊरुभ्यां KubjT_18.37अच् विद्युत्क्रव्यादनायिका KubjT_14.89d विद्युत्पुञ्जनिभानि च SvaT_10.697b विद्युत्पुञ्जनिभेक्षणम् SvaT_12.156b विद्युत्-प्रभावं हृत्-पद्मे गोर्स्(1)_82a विद्युदन्योन्यतारेभ्यो KubjT_17.55a विद्युद्वच्चलितान् ध्यात्वा SvaT_4.525c विद्युद्वज्राशनिश् चैव KubjT_9.66a विद्युद्वन्तो मूकमेघा SvaT_10.430a विद्युन्मार्गान्महःश्रिया MrgT_1,13.58b विद्युन्माला च चन्द्रिणी KubjT_25.172d विद्युन्मालेति चोच्यते KubjT_25.176b विद्युल्लताछटाटोपं KubjT_13.25a विद्येशश्च तदीश्वरः MrgT_1,13.169b विद्येशश्च शैवश्चैव SvaT_10.1126a विद्येशसर्वविज्ज्ञान- MrgT_1,13.132c विद्येशा ईश्वरस्तथा SvaT_11.268d विद्येशानस्तथैव च SvaT_10.1125d विद्येशावरणे दीक्षा SvaT_10.735a विद्येशाश्चक्रनायकाः SvaT_4.413b विद्येशाः शिवतेजसः SRtp_26d विद्येशेभ्यस्तथादरात् SvaT_8.33b विद्येश्वरनियोज्यास्ते SRtp_25a विद्येश्वरात्मकान्पाशान् SvaT_10.1104c विद्येश्वरानतो वक्ष्ये SvaT_10.1161a विद्योद्द्योतितमाहात्म्यः BhStc_2c विद्रवन्ति दिशो दश KubjT_9.68b विद्रावणि द्विरभ्यासाद् KubjT_5.26a विद्रावितनभो ऽर्गलम् CakBhst_26d विद्रुता त्रासनी देवी KubjT_21.92a विद्रुमा वश्यकार्येषु KubjT_5.123a विद्रुमो गस्तिनश् चण्डस् KubjT_21.16a विद्वद्द्वन्द्वसहाना तु SvaT_4.88c विद्विष्टः सर्वलोकानां VT_173c विद्विष्टाः सुहृदान्य् अपि VT_170d विद्विष्टो वै भवेच्छत्रुः SvaT_6.79a विद्विष्तो दृश्यते लोके VT_199a विद्वेषस्तम्भने तथा Dka_71d विद्वेषं तु प्रयच्छन्ति VT_299c विद्वेषी क्रोधनस्तथा SvaT_12.68d विद्वेषे ऽपि विलोमैस् तु VT_228c विद्वेषे वामरूपकम् VT_350b विद्वेषे श्लेष शिग्रुं च VT_232a विद्वेषे स्तम्भने तथा SvaT_2.245b विद्वेषोच्चाटनं तथा VT_264b विद्वेषोच्चाटनं तथा VT_316b विद्वेषोच्चाटनादीनि VT_217c विधत्ते देहसिद्ध्यर्थं MrgT_1,10.2a विधत्ते विमलं ज्ञानं MrgT_1,1.23c विधवानाथवृद्धानां SUp_6.227a विधवारूपधारिणी ToT_1.13d विधाता कमलस्योष्ण- SRtp_312a विधाताकर्तृसंज्ञकः SvaT_10.628b विधातृधातृकर्त्रीश- MrgT_1,13.127c विधानमुच्यते सूक्ष्मं SvaT_4.80a विधानविहिता पूजा KubjT_25.196a विधानं परिकीर्तितम् Stk_7.10b विधानं पुष्कलं सम्यक् SvaT_4.53a विधानं मण्डलस्योक्तं KubjT_25.0*24c विधानं यत्कृतं मया SvaT_4.520d विधानं शक्रनाशं च VT_193a विधाय मार्जनी शुद्धे KubjT_25.0*17c विधाय मूर्ध्नि क्षिप्तस्य Stk_14.3a विधाय सततं योगी गोर्स्(1)_75c विधायैवं स्वजात्यन्तं MrgT_3.27c विधायोपरमेदूर्ध्वं MrgT_3.49a विधायोपरि कस्यचित् MrgT_3.32d विधिदृष्टेन कर्मणा SvaT_3.99d विधिनानेन कारयेत् SvaT_4.507b विधिनानेन योषिताम् VT_363b विधिनानेन साधकः VT_363d विधिनाराधितश्चैव SvaT_10.614c विधिना शृण्वते मृषा MrgT_3.52d विधिन्यूनमकामस्य SvaT_4.519c विधिपूर्वं निवेदनम् SvaT_4.182b विधिमेषां यथाक्रमम् SvaT_5.72b विधियोगेन भाविनि KubjT_23.63d विधिर् अत्र क्रमे चायं VT_375c विधिर् आदिस् तथान्तो ऽसि BhStc_70a विधिर् एष प्रकीर्तितः VT_78d विधिरेष प्रकीर्तितः SvaT_2.175b विधिरेषां निगद्यते MrgT_3.128d विधिर् भूयोभूयो निबिडयति नूनं तव कृते Saul_95d विधिवत् कारयेद् बुधः VT_43b विधिवत्परिकीर्तिता SvaT_10.734d विधिवल्लक्षजापेन ToT_6.18a विधिवैकल्यकर्मार्थं SvaT_4.212a विधिस् तत्रैव चोदिता KubjT_4.56b विधिस्थस्य मम प्रभो SvaT_4.519b विधिस्नानं ततः कुर्याद् SvaT_2.18c विधिस्नानं ततः कुर्यान् Stk_4.2c विधिस्नानं प्रचक्ष्महे SvaT_2.7b विधिहीनाः षडानन Stk_8.22b विधिहीने तथा पाने KubjT_8.93a विधिं प्राप्नोति पुष्कलम् Stk_8.21d विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती Saul_37d विधूयाशेषसङ्गांश् च SUp_7.116c विधेर्न्यूनातिरिक्तस्य SvaT_3.196a विधेः पूर्णातिरिक्तस्य SvaT_4.50a विनयव्रतदानानि SUp_6.229a विनयाद्यैर् अनेकधा KubjT_1.28d विनयेनोपसङ्गम्य KubjT_1.29a विनयो देहकर्म स्यात् SvaT_15.20c विनश्यन्ति वरानने SvaT_11.241b विना क्षेत्रपरिग्रहात् MrgT_3.78d विना तत्पुत्रकश्चरेत् MrgT_3.126b विना तासाम् अनुग्रहात् KubjT_25.102d विना तेन वरारोहे KubjT_9.24a विना तेन वरारोहे KubjT_9.34c विना तेनोपलब्धिं च KubjT_12.54c विना देवि पवित्रकात् KubjT_24.150b विनाधिकरणेनान्यत् MrgT_1,4.8a विनापि लययोगेन KubjT_9.38a विना प्रणवसंयोगाज् SvaT_6.7a विना प्रसादादीशस्य SvaT_10.703a विना मायायुतं शिवे ToT_6.13d विनायकानां सा दिव्या SvaT_10.163c विनायका महादीप्ता SvaT_10.164c विनायकी च लामा च KubjT_24.28c विनायके शतं होम्यं SvaT_3.118c विना योगो ऽस्ति शाङ्करे SvaT_11.126b विनाशलक्षणो ऽपैति MrgT_1,2.26a विनाशं कीनाशो भजति धनदो याति निधनम् Saul_26b विना शास्त्रेण चोदनाम् SvaT_6.9d विनाशोत्पत्तिमत्त्वाभ्यां SRtp_34a विनाशोत्पत्तिसंयुतम् SvaT_10.1265b विनियोगफलं मुक्तिर् MrgT_1,2.9a विनियोगः प्रकीर्तितः SvaT_2.247b विनियोगान्तरद्वारा MrgT_1,11.13c विनियोगो ऽभिधास्यते MrgT_1,2.8d विनियोज्य त्वयि प्रभो BhStc_17b विनिवृत्तेश्चितो मतिः MrgT_4.6b विनिवेद्य महेश्वरे SUp_6.13b विनिवेश्य भवत्संविद्- CakBhst_17c विनिवेश्यं वरानने SvaT_2.106b विनिवेश्यं वरानने SvaT_2.169b विनैवाकारकल्पनाम् MrgT_4.61d विनोदकुशले देवि KubjT_3.33a विन्दते निखिलं ज्ञानं KubjT_12.22c विन्दते वत्सराष्टकान् KubjT_13.84b विन्दते वर्णगा येन KubjT_25.36a विन्दते ह्यत्र युगपत् SvaT_4.395c विन्दते ह्य् आगतं कालम् KubjT_19.51c विन्दन् लोके न सीदति Dka_19d विन्धन्ति संस्कृताः सन्तो KubjT_3.93c विन्ध्यपर्वतमूर्धनि SvaT_10.1005b विन्ध्यश्च पारियात्रश्च SvaT_10.257a विन्ध्ये श्रीपर्वते चैव SvaT_9.37a विन्यसेच्चैव वामेन SvaT_1.52a विन्यसेत्कारणेश्वरे SvaT_4.205b विन्यसेत् तु वरानने VT_83d विन्यसेत्तु सुभावितः SvaT_2.119d विन्यसेत्पञ्च वक्त्राणि SvaT_2.107a विन्यसेत् पूर्ववद्धुतिः SvaT_4.201b विन्यसेदङ्गपञ्चकम् SvaT_2.32b विन्यसेदनुपूर्वशः Stk_7.6d विन्यसेद्भैरवाष्टकम् SvaT_2.117b विन्यसेद् रविमण्डलम् VT_170b विन्यस्य करणान् साक्षान् VT_301c विन्यस्य पूजयेत्पश्चात् SvaT_4.206a विन्यस्य पूजां कुर्वीत VT_32c विन्यस्य भावयेद्देवि SvaT_2.166a विन्यस्येद्वारुणे दले SvaT_2.69b विन्यासं कथयामि ते SvaT_5.18d विन्यासार्थं प्रकल्पयेत् SUp_3.7d विपञ्च्या गायन्ती विविधम् अवदानं पशुपतेस् Saul_66a विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः Saul_29b विपरीतचक्रमुद्रां बद्ध्वा साध्यं तु निक्षिपेन्मध्ये SvaT_13.25/a विपरीतमुखं कृत्वा KubjT_7.103a विपरीतं न जातुचित् MrgT_1,5.14d विपरीतं प्रयत्नतः ToT_2.20d विपरीतेन्द्रियग्रामं KubjT_23.42c विपर्ययस्तमोयोनिर् MrgT_1,11.7a विपर्यासन्यासाद् उभयम् अपि संभूय च मिथः Saul_46c विपाशा त्रिदिवा कुम्भी SvaT_10.294c विपुलश्च सुपार्श्वश्च SvaT_10.183a विपुलस्य समीपे तु SvaT_10.186c विपुलापि प्रगल्भते SRtp_17d विपुले ऽपि तथाश्वत्थः SvaT_10.194c विपुलो नन्दकारकः KubjT_21.19b विपुलो नाम विख्यातः KubjT_21.86c विप्रकृष्टं च यत्स्थितम् MrgT_4.13b विप्रस्य दक्षिणे पाणाव् SUp_4.64a विप्रो नारायणस्तथा SvaT_10.1051d विभक्तत्रैवर्ण्यं व्यतिकरितनीलाञ्जनतया Saul_53a विभक्तिर्नानयोरस्ति SvaT_4.350a विभक्ते चाक्षरे चैव ToT_6.50c विभजेत त्रिधा पुनः SUp_2.9b विभज्य केशान्सम्पात्य MrgT_3.5c विभज्य च निवेशितम् KubjT_11.94b विभज्य नवधात्मानं KubjT_14.71c विभज्य स्वतनुं देवः KubjT_15.47a विभज्याद्यात्क्षितौ शुचिः MrgT_3.85b विभवे शम्भवे नमः BhStc_5d विभागं कथयामि ते SvaT_7.32b विभागं चास्य वक्ष्यामि Stk_22.7c विभागा दश प्राणस्य Stk_11.8c विभागो जायते यथा Stk_10.15d विभागो रोचकः स्मृतः SvaT_15.21b विभाजयन्ति चात्मानम् KubjT_15.9a विभाति किरणोज्ज्वलः KubjT_19.16b विभाति त्वन्नेत्रत्रितयम् इदम् ईशानदयिते Saul_53b विभात्येका परा तनुः SvaT_10.880d विभान्ति शक्तयो विश्वं MrgT_4.10c विभिन्नस्य सहस्रधा KubjT_16.18b विभिन्ना शक्तिरिष्यते SRtp_303d विभूतिनिधिरव्यया SvaT_10.1143b विभूतिरव्ययः शास्ता SvaT_10.624c विभूतिर्नाम भगवान् SvaT_10.956c विभूतिर् भोगदा कान्तिः KubjT_21.31a विभूतिर् वर्धते ' चिरात् KubjT_8.97d विभूतिः सप्तमे कल्पे SvaT_10.994c विभूतेरीश्वरस्य यत् SRtp_293d विभूत्या परया युता SvaT_10.813d विभूत्या परया युताः SvaT_10.959b विभूषितं गजेन्द्रस्थैः SvaT_10.807a विभ्वी चेश्वरशक्तिवत् MrgT_1,10.3b विभ्वीया सा परा कला KubjT_25.83d विभ्वी शून्यम् उदाहृतम् KubjT_6.111b विमन्युरभवन्मुनिः MrgT_1,1.15b विमर्दः कङ्कटस्तथा SvaT_10.593d विमर्दाद् अन्योअन्यं कुचकलशयोर् अन्तरगतं Saul_77c विमर्शः साधकस्य तु SvaT_4.486b विमलश्च शिवस्तथा SvaT_10.1183d विमलं चाट्टहासं च SvaT_10.884a विमलः शिष्य इत्युक्त SvaT_15.22a विमला मनविकाशिनी KubjT_21.79b विमानकोटिरेका च SvaT_10.990c विमानगमनं चैव SvaT_4.10c विमाननगरारामैश् SvaT_10.168c विमानपवनौ महान् KubjT_13.21b विमानम् अतिशोभितम् SUp_6.134d विमानमालाकुलितं SvaT_11.277c विमानयानैः श्रीमद्भिः SUp_6.64c विमानरथगामिभिः SvaT_10.572b विमानशतकोटीभिर् SvaT_10.1017a विमानशतमण्डिता SvaT_10.481b विमानशतसंघातैर् SvaT_10.800c विमानस्थां रथस्थां वा SUp_6.118c विमानानां सहस्रेण SUp_6.207a विमाने महति स्थितः SUp_6.271d विमानैर्मणिचिह्नितैः SvaT_10.450b विमानैर्विविधाकारैर् SvaT_10.830c विमानैस्तान्नयन्ति ताः SvaT_10.451b विमानैः पुष्पकैर्युक्तो SvaT_10.548c विमानैः सार्वकामिकैः SUp_4.27b विमानैः सार्वकामिकैः SUp_6.176b विमानैः सार्वकामिकैः SUp_6.203b विमानैः सार्वकामिकैः SUp_6.205b विमानैः सार्वकामिकैः SUp_6.214b विमानैः सार्वकामिकैः SUp_7.98b विमुक्ते चाणवे मले SRtp_254d विमुच्य पापकलिलं SUp_2.31c विमुच्येरन्नृते बिन्दोस् SRtp_142a वियन्मायास्वरूपाय BhStc_5c वियुक्ता निरहंकृता Stk_8.40d वियुक्ता लक्षणाधिका KubjT_7.23d वियोगभयवर्जिताः SvaT_10.224b वियोगं चेति सुश्रोणि KubjT_12.55c वियोगं तु तदा भवेत् KubjT_19.76d विरजायाम्बिकदेवीं KubjT_22.31a विरजेकाम्रकाद्यं च KubjT_2.116c विरजे निर्मले शुभे SvaT_10.1278d विरजो रञ्जितात्मा वै KubjT_10.154c विरजो विमलं शान्तं SvaT_11.123a विरञ्चिप्रेयस्यास् तरुणतरशृङ्गारलहरी- Saul_16c विरञ्चिः पञ्चत्वं व्रजति हरिर् आप्नोति विरतिं Saul_26a विरञ्चिः संचिन्वन् विरचयति लोकान् अविकलम् Saul_2b विरलो ऽश्लिष्ट उच्यते SvaT_15.21d विरश्मिमण्डलं पश्येत् KubjT_23.28c विरश्मिं पश्यति रविं SvaT_7.266a विरश्मिं यदि पश्यति KubjT_23.19b विरागमधिगच्छति MrgT_1,10.12d विरागस् तस्य योग्यता KubjT_3.55d विराजन्ते नानाविधमधुररागाकरभुवां Saul_69c विराट् छन्द उदाहृतम् ToT_9.37d विरुजो वसुधामा च SvaT_10.333a विरूपाक्षस्तथा ज्येष्ठो SvaT_10.1051c विरूपो रूपवांश्चैव SvaT_10.44c विरोधेनाथ पर्यायान् SRtp_296c विलयस्थितकारकम् SvaT_1.3b विलयं तं विनिर्दिशेत् SvaT_3.28d विलयः प्रातिलोम्येन MrgT_1,13.179c विलयः स कथं कियान् MrgT_1,13.180b विलयो व्युत्क्रमेणैष MrgT_1,13.183a विलसामो ददाम्य् अहम् KubjT_11.105b विलासानामुपेक्षणम् MrgT_3.19b विलिप्य चन्दनादिभिः KubjT_25.0*18d विलिप्यागुरुकर्पूरैर् SvaT_2.104a विलीना चित्तसंश्रया SRtp_83d विलीनो बिन्दुदेवे तु KubjT_4.62a विलीयन्ते मातस् तव वदनताम्बूलकबलाः Saul_65d विलोमविहितं सर्वं KubjT_10.33c विलोमस्थं न सिध्यति KubjT_7.33d विलोमेन कृताभ्यासम् KubjT_7.97a विलोमेन ततः शृणु KubjT_18.25d विलोमेन पदान्य् अष्टौ KubjT_7.23a विलोमेन प्रपूजिताः KubjT_15.55d विलोमेन महाभागे SvaT_6.92a विलोमेन विलोमतः KubjT_7.29b विलोमेन विशेद्धृदि SvaT_3.52b विलोमेन समुद्धरेत् KubjT_22.7d विलोमेनोद्धरेद् देवी[ü] KubjT_7.24c विलोमेनोद्धृता इयम् KubjT_7.37d विलोमेनोपदेशतः KubjT_18.52d विलोमेनोपदेशतः KubjT_24.58b विलोमैर् बीजपञ्चकैः VT_172d विलोलधवलेक्षणैः SvaT_10.543b विवक्षायत्नपूर्वेण MrgT_1,11.26a विवदन्तीह वादिनः SvaT_10.1139d विवदन्ते ह्यनिश्चिताः SvaT_11.175b विवरं लम्बिकोर्ध्वतः गोर्स्(2)_69b विवर्णं जायते मुखम् KubjT_23.32d विवर्णं पूर्वम् आख्यातं KubjT_23.18c विवर्णां पश्यते छायां KubjT_23.17c विवर्तभिदुरोदया SRtp_184b विवर्तभेदो युज्येरन्न् SRtp_248c विवर्तमाना जातेति SRtp_237c विवर्तमाना तैर्भावैर् SRtp_232c विवर्तः खलु चिच्छक्तेर् SRtp_242a विवर्तः स्यात् कथं चितेः SRtp_240d विवर्तिषु कृतादिषु MrgT_1,13.91b विवर्तोल्लासशालिनीम् SRtp_203b विवशा विश्वतोमुख CakBhst_5b विवस्वांश्चैव पर्जन्यो SvaT_10.495a विवादं लोकगोष्ठीं च Dka_75c विवाहव्यानद्धत्रिगुणगुणसंख्याप्रतिभुवः Saul_69b विवाहानन्दकृद् ध्य् अभूत् KubjT_3.28d विवाहो जायते यथा KubjT_3.1b विविक्ते विजने रम्ये SUp_7.128a विविक्ते शल्यवर्जिते VT_25d विविक्तोपद्रवोज्झिते KubjT_19.108d विविधवरसिद्धिजातं विदधति विचित्रास्तथापराः सिद्धीः SvaT_13.28/a विविधा सृष्टिः प्रवर्तते KubjT_14.24b विविधैर्नामपर्ययैः SvaT_10.1004b विविधैर्भक्ष्यभोजनैः SvaT_2.54b विविधोपाधिसम्बन्ध- SRtp_184a विवृणोति च ब्रह्माण्डे SvaT_10.614a विवृतौ व्यक्तिरूपाणि MrgT_1,9.13c विवेकगुणशालिनी KubjT_2.40b विवेक-द्वार-कुञ्चिकाम् गोर्स्(1)_1d विवेकिनः प्रशान्तस्य SUp_7.130a विवेको यदि चित्तस्थस् KubjT_12.19a विवेश मूलमेवास्य MrgT_1,13.74c विशत्य् एका पुनर् द्विधा KubjT_17.55b विशत्स्वभिमतं पदम् MrgT_1,13.191b विशनं च रसातले SvaT_4.19b विशन्तमनुसंविशेत् MrgT_3.71b विशन्ति शिवमव्ययम् SvaT_12.122b विशब्दः संस्मृतो हंसो गोर्स्(1)_62a विशल्यां लक्षणैर्युक्तां SvaT_1.28c विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला Saul_65c विशालः कम्बलः कृष्णस् SvaT_10.218c विशाला कल्याणी स्फुटरुचिर् अयोध्या कुवलयैः Saul_49a विशिरां पश्यते छायां KubjT_23.30c विशिरां पश्यते छायां KubjT_23.43c विशिष्टधर्मसंस्कार- MrgT_1,10.27a विशिष्टमनुमानतः MrgT_1,3.1d विशिष्टं कथयेत् कथम् SRtp_221b विशिष्टेनोपहारेण MrgT_3.91c विशिष्टे परमोदार- SRtp_146a विशिष्टैर्जडवस्तुभिः SRtp_248b विशिष्टैव विवर्ताय SRtp_251a विशिष्टैश्वर्यसम्पन्ना MrgT_1,1.11c विशुद्धतनुजो ह्य् एवं KubjT_10.95c विशुद्धतनुदेवस्य KubjT_11.48c विशुद्धतनु शाम्भवम् KubjT_11.89b विशुद्धत्वं यथा यथा KubjT_10.99d विशुद्धत्वादतः सिद्धः SRtp_149a विशुद्धभावो भवते ह्य् अकाले KubjT_10.94d विशुद्धमण्डलोर्ध्वेदं KubjT_16.57c विशुद्धमनुमीयते SRtp_174b विशुद्धमालिनी ह्य् एषा KubjT_19.40c विशुद्धस्याध्वनः सिद्धिर् SRtp_159c विशुद्धं कथितं मया KubjT_11.99b विशुद्धं काञ्चनं यद्वन् KubjT_13.94c विशुद्धं चामृतोद्भवम् गोर्स्(1)_83b विशुद्धं दुरितापहम् SUp_5.2d विशुद्धं परतत्त्वान्तं KubjT_11.45a विशुद्धं पाशजालकम् SvaT_4.140d विशुद्धः शिवकर्तृकः SRtp_32b विशुद्धः शिवशासने SRtp_153d विशुद्धाख्ये जपादेव ToT_9.31a विशुद्धाख्ये वसेन्नित्या ToT_7.29a विशुद्धादिकमाज्ञान्तं ToT_7.15c विशुद्धानाहतं चैव KubjT_24.103c विशुद्धामोघसम्पदम् KubjT_20.8d विशुद्धिगुणदायिका KubjT_13.56b विशुद्धिगृहमध्यगा KubjT_15.72b विशुद्धिभावनासीनं KubjT_10.47c विशुद्धिरितराश्रया SRtp_166b विशुद्धिर् बोधजननी KubjT_11.17a विशुद्धिः कण्ठदेशे तु KubjT_11.35c विशुद्धिः षोडशैर् भेदैर् KubjT_11.36a विशुद्धेनान्तरात्मना KubjT_8.71d विशुद्धे परमे चक्रे गोर्स्(1)_63a विशुद्धे शुभलक्षणे SvaT_9.12d विशुद्धोदधिमध्यगम् KubjT_20.10d विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं Saul_37a विशुद्धौ साकिनी स्मृता KubjT_15.53d विशेज्जवनिकान्तरम् SvaT_3.126b विशेतां धाम शांकरम् MrgT_3.52b विशेषपूजनं चार्घं SvaT_3.198a विशेषपूजनं चार्धं SvaT_4.523a विशेषपूजनं होमं SvaT_4.516c विशेषपूजामुभयोर् SvaT_3.82c विशेषफलसिद्ध्यर्थं SvaT_3.132a विशेषम् अपरं शृणु VT_226b विशेषमिह यद्भवेत् ToT_4.7b विशेषसमयाचारा SvaT_4.89c विशेषसंयमः कार्यः MrgT_3.16c विशेषस्थापनं कृत्वा SvaT_4.160a विशेषस्मृतिपूर्वकम् SRtp_227b विशेषस्यैव सन्निधौ SRtp_187b विशेषः कैर् मनोरथैः BhStc_72b विशेषः को ऽपरः प्रभो VT_119b विशेषानुपलब्धितः SRtp_232b विशेषान्नित्यरूपया SRtp_187d विशेषार्घ्यं च संस्थाप्य ToT_4.24c विशेषार्घ्यं पीठपूजां ToT_3.64c विशेषार्घ्यं प्रदातव्यम् ToT_4.40c विशेषार्घ्यं प्रदापयेत् ToT_3.78d विशेषार्घ्ये विनिक्षिपेत् ToT_4.32b विशेषाश्लेष्यास्त्रेण कर्षयेत् SvaT_4.176b विशेषेण वरानने KubjT_25.216b विशेषेणोत्तरायणे MrgT_3.97d विशेषैकस्वरूपिणी SRtp_194d विशेषो ऽत्र विधीयते Stk_21.19b विशोध्यैवं प्रयत्नेन SvaT_10.976c विश्रमः परिकीर्तितः SvaT_7.62b विश्रमायावतिष्ठते MrgT_1,4.13d विश्रम्य च मुहूर्तैकं KubjT_2.87c विश्राम्यन् भव भावत्क- BhStc_38c विश्रुता भुवनत्रये KubjT_22.17d विश्लेषकरणं कृत्वा SvaT_4.70c विश्लेषकरणाय च SvaT_4.128d विश्लेषकरणार्थं तु SvaT_3.185a विश्लेषपाशच्छेदाद्ये SvaT_4.512c विश्लेषपाशच्छेदाभ्यां SvaT_4.203a विश्लेषपाशच्छेदौ च SvaT_10.1270c विश्लेषश्च हृदा होम्यः SvaT_4.164c विश्लेषं छेदनं तथा SvaT_10.420d विश्लेषं पाशछेदं तु SvaT_4.188c विश्लेषः क्रियते तस्य SvaT_4.128a विश्लेषादीनि कारयेत् SvaT_4.165d विश्लेषितं तु तत्त्वज्ञैर् SvaT_10.374a विश्लेषे द्वन्द्वजः स्मृतः KubjT_4.69b विश्लेषो दीक्षयोच्यते SvaT_4.131d विश्लेषो निष्कृतेर्भोगात् SvaT_4.126c विश्वङ् नो धृतवान् असि BhStc_4d विश्वनाथो गुणानन्दे KubjT_14.49a विश्वमध्यगता तु या KubjT_16.20b विश्वमध्ये रमाम्य् अहम् KubjT_12.72d विश्वम् अस्तु स्वतन्त्रस् तु BhStc_45c विश्वयोनिः स्वयम्भवा SvaT_10.984d विश्वरूपपरैर्देवैर् SvaT_10.967a विश्वरूपः परः शिवः ToT_7.30b विश्वरूपा परापरा KubjT_15.78b विश्वरूपो मणिर् यद्वद् KubjT_14.32a विश्वरूपो विश्ववर्णो SvaT_10.966c विश्वव्याप्तिकरी परा KubjT_6.110b विश्वस्य परमेश्वर BhStc_70b विश्वं मनत ? संशयः VT_374d विश्वाकाशकुशेशयात् CakBhst_29b विश्वात्मा परिवारितः SvaT_10.967b विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ToT_5.17f विश्वानर्थान्स्वेन विष्टभ्य धाम्ना MrgT_1,2.29c विश्वानां भूरितेजसाम् SvaT_10.967d विश्वामृतैः पूरयन्ती KubjT_2.69c विश्वालंकारभूषितः SvaT_10.966d विश्वावसुर्विश्वरथः SvaT_10.841a विश्वेश्वरकुजेश्वरम् KubjT_8.23d विश्वेषां रेवती पुरी SvaT_10.139d विश्वो ऽहम् इति चिन्तयेत् KubjT_8.67d विषग्रहादि सर्वं तु SvaT_12.130a विषज्वालावलीमुचा MrgT_1,1.16b विषनिद्राविमूर्छितः KubjT_24.144b विषमः समपर्वतम् KubjT_25.20d विषयभावनिर्मुक्तः KubjT_6.17c विषयस्थो ऽपहासित्वं KubjT_10.150c विषयं वशमानयेत् Stk_16.14b विषयं सा तु दर्शयेत् SRtp_256b विषयातीतो जितेन्द्रियः KubjT_10.154b विषयानन्दलक्षणः SvaT_11.98d विषयानियमादेकं MrgT_1,3.5a विषयान्बुध्यते यस्माद् SvaT_11.112a विषया भुवनाकारा SvaT_4.125c विषयालोचनं वृत्तिः SvaT_10.925a विषयाश्च मनश्चैव SvaT_11.25c विषयाश्च समाख्याताः SvaT_10.1099a विषयांश्च कदाचन SvaT_7.243d विषयाः परमित्याह SvaT_11.105c विषयी विषयासक्तो Stk_23.24a विषये लोलुपं चित्तं Dka_27a विषयेषु च सर्वेषु SvaT_4.314a विषयेषु न मुच्येत KubjT_10.103c विषयेषु विरज्यते KubjT_10.105d विषयेष्वीप्सितां सिद्धिं SvaT_12.98a विषयैरनुरञ्जितः SvaT_3.36d विषयो गन्धसंज्ञितः SvaT_12.30b विषयोज्झित-आत्मा वै KubjT_10.104c विषयोरगदूषितम् SvaT_11.118b विषरक्तान्वितेन तु SvaT_9.65b विषशङ्कागतं च यत् KubjT_9.66d विषशस्त्रज1आग्निभ्यो KubjT_22.53c विषशस्त्रज1आग्निभ्यो KubjT_22.53c विषसत्त्वान्निवारयेत् SvaT_12.85b विषसत्त्वान्विनाशयेत् SvaT_12.86d विषसंहरणं चैव Stk_21.2c विषहारी विषान्तिका KubjT_21.51b विषं च निर्विषं कुर्याद् KubjT_9.40a विषं भक्षन्ति ते मूढा KubjT_10.148c विषं संहरति ध्रुवम् Stk_21.18b विषं स्थावरजङ्गमम् KubjT_9.40d विषाङ्गारेण भावितम् SvaT_6.87b विषाणमिव पाशानां SvaT_4.152a विषादश्च भयं चैव SvaT_10.1100c विषादानन्दवर्जितः SvaT_7.243b विषाद्यभिभवे व्योम MrgT_4.42a विषावर्तं नावमिव SvaT_10.455c विषावर्तो नाम वायुः SvaT_10.439a विषुवच्चारतस्तथा SvaT_7.145b विषुवज्ज्ञस्य मोक्षदः SvaT_12.148d विषुवत्तु निबोध मे SvaT_4.316b विषुवत्ते समाख्यातं SvaT_4.334a विषुवत्सम्प्रयोगेण Stk_8.27c विषुवत्सम्प्रयोगेण Stk_8.36c विषुवत्स्थेन भेदयेत् SvaT_3.51b विषुवत्स्थेन हेलिना SvaT_5.28b विषुवदेवंविधं ज्ञात्वा SvaT_4.333c विषुवद्दक्षिणं तावद् SvaT_7.165c विषुवद्योगसंयुतम् Stk_8.30d विषुवं चन्द्रदर्शनम् KubjT_11.95b विषुवं च सदा तत्र KubjT_9.85a विषुवं नैव देवेशि KubjT_5.97a विषुवं समुदाहृतम् VT_145d विषुवे चाष्टकादिषु MrgT_3.20d विषुवेन तु योगेन KubjT_2.71c विषेण गन्धकेनैव KubjT_7.105a विषे वै विंशतिस् तथा KubjT_8.97b विषे स्थावरजङ्गमे KubjT_4.47b विषोन्मत्तरसेन च KubjT_7.100d विषोन्मूर्छागतस् त्व् एवं KubjT_10.96c विष्कम्भादूर्ध्वमुच्यते SvaT_10.757d विष्कम्भाश्च समाख्याताः SvaT_10.183c विष्टभदेहो दन्ताग्रे MrgT_4.19c विष्टरस्य च बाह्यतः SvaT_2.259b विष्टरं तस्य चोपरि SvaT_2.192b विष्ठमूत्रसमेकतः KubjT_23.134d विष्ठां विदूषिकां विद्धि SvaT_15.16c विष्णुग्रन्थिस् तु सा ज्ञेया KubjT_17.75a विष्णुतुल्यबलश्च सः SvaT_7.213d विष्णुत्वं जायते ध्रुवम् KubjT_16.100b विष्णुत्वे स्थितिकारकः SvaT_11.66d विष्णुना तपसा पूर्वम् SvaT_10.725a विष्णुना देवराजेन KubjT_9.71a विष्णुनापि पुरा चीर्णं KubjT_10.36a विष्णुना प्रभविष्णुना SvaT_10.818d विष्णुनाम ततो नमः SvaT_2.260d विष्णुना सह आलोच्य KubjT_3.6a विष्णुना सहिता देवी SvaT_10.729a विष्णुबीजं प्रतिष्ठितम् Stk_13.12d विष्णुभक्ताश्च ये नित्यं SvaT_10.546a विष्णु रुद्रसमाश्रितः KubjT_9.12b विष्णुरूपं सदाशिवम् ToT_1.16b विष्णुर्मदन एवाथ SvaT_10.1182a विष्णुर्वै वैष्णवे पुरे SvaT_10.616d विष्णुलोके वसेद् ध्रुवम् ToT_9.31b विष्णुस्तत्र व्यवस्थितः SvaT_4.344b विष्णुस्थाने चला प्रोक्ता KubjT_5.141a विष्णुं पश्चिमविष्टरे SvaT_2.220d विष्णुं संस्थाप्य पूजयेत् SvaT_2.261b विष्णुः कमललोचनः SvaT_10.543d विष्णुः कारणमुच्यते SRtp_101d विष्णुः सदाशिवो देवो SvaT_11.53a विष्णोरङ्गे प्रतिष्ठाता SvaT_10.819d विष्णोरमितविक्रमाः SvaT_10.546d विष्णोरायुर्यदेवोक्तं SvaT_11.266a विष्णोर् उपरि दीप्तेन VT_340a विष्णोरुरसि वाहिनी SvaT_10.819b विष्णोर्वै श्रीमती पुरी SvaT_10.159b विष्णोश्च तद्दिनं प्रोक्तं SvaT_11.264c विष्णोश्चैव पुरीस्मृता SvaT_10.539b विष्णोस्तुबलमाक्रम्य SvaT_10.641c विष्णोः पार्श्वम् उपागताः KubjT_3.5d विष्णोः सदाशिवैश्वर्यं SvaT_7.216c विष्ण्वंशो विष्णुभक्तश्च SvaT_8.4c विसर्गद्वयसंयोगात् KubjT_6.65a विसर्गब्रह्मरन्ध्रगः KubjT_24.16b विसर्गविहृतिक्रियाः MrgT_1,12.8b विसर्गशक्तिसम्पुटम् KubjT_6.110d विसर्गसहितं भद्रे KubjT_4.98c विसर्गस्तेन चोच्यते Stk_13.20b विसर्गस्थेन सुस्वने KubjT_25.143d विसर्गस्थो महात्मानो KubjT_25.129c विसर्गः पूरणं प्रति Stk_10.7b विसर्गाच्च भवेत्सृष्टिः Stk_13.22c विसर्गाज्जायते सृष्टिर् Stk_13.19c विसर्गान्त-ख-मध्यस्थं KubjT_4.87c विसर्गान्तं प्रचाटयेत् SvaT_6.76b विसर्गापूरणं प्रति SvaT_7.25b विसर्गाभिरतस् तु यः KubjT_11.86d विसर्गास्त्रेण मोहनी KubjT_25.131d विसर्जनविधिर्ह्येवं SvaT_4.529c विसर्जयेत्ततो विष्णुं SvaT_4.168a विसर्जयेत्तु स्वस्थानं SvaT_2.226a विसर्ज्य रुद्रदेवताम् SvaT_4.180b विसर्ज्यैवं कला भाव्या SvaT_4.209c विसृजन्ति महानन्दं KubjT_16.35a विसृज्य स्थण्डिलच्छिवम् SvaT_4.32b विसृतैः प्रसृतैः पुरः CakBhst_36b विसृष्टं येन तद्बीजं Stk_13.20a विसृष्टं सचराचरम् SvaT_11.196b विसृष्टानेकसद्बीज- BhStc_59a विसृष्टो यः स शम्भुना Stk_13.18d विस्तरं त्यज देवेश Stk_8.33c विस्तराद्वस्तुसाधनम् Stk_1.1d विस्तरेण सुरश्रेष्ठ MrgT_4.13a विस्तरेणानुपूर्वाच् च SUp_7.131c विस्तरो ऽत्रैव वक्ष्यते SRtp_49d विस्तारस्तत्र कीरितः SvaT_10.239b विस्तारः पञ्चविंशतिः SvaT_10.323b विस्तारात्परिणाहाच्च SvaT_10.926c विस्तारो ऽस्याः प्रकीर्तितः SvaT_10.485d विस्तीर्णं मण्डलं महत् SvaT_10.896d विस्तीर्णां द्विगुणेन च SUp_3.9b विस्तृतं तु तदेव तत् Stk_22.18b विस्फुलिङ्गज्वलन्तौघैर् KubjT_22.5a विस्फुलिङ्गशिखान्वितम् Stk_13.8d विस्फुलिङ्गार्कसंनिभम् VT_143b विस्फुलिङ्गा शिखाशिखी KubjT_21.40d विस्फुलिट्गसमप्रभम् VT_84b विस्मृतिर् जायते यस्य KubjT_23.52c विस्मृतिर् नित्य चित्तस्य KubjT_23.35a विस्मृतिर् वा तिथिर् याति KubjT_23.59a विस्रम्भच्छलघातिताम् SvaT_12.57d विहरेच्च निजेच्छया ToT_3.71d विहरेच्च निजेच्छया ToT_3.79f विहायाभिरता ग्रामे SUp_7.129c विहितं च महापुण्यं ToT_6.39a विहितः काल्पिको विधिः MrgT_1,1.6d विह्वलं च सम्मूर्छितम् VT_160d विह्वलं तु जगत्त्रयम् KubjT_7.27d विंशकेन समन्वितम् VT_130d विंशकेन स्वरेणैव VT_338c विंशचत्वारिसङ्ख्यया KubjT_5.27b विंशच्चत्वारिसङ्ख्यया KubjT_5.8b विंशतिस्तत्र संख्यया SRtp_101b विंशतिस्तु सहस्राणि SvaT_7.138a विंशत्कोट्येकसंस्थितम् KubjT_19.3b विंशत्यक्षरयोजितम् VT_344b विंशत्येकसहस्राणि KubjT_18.118c विंशत्येकेन पार्वति ToT_6.23d विंशत्रिकम् उदाहृतम् KubjT_5.26d विंशत्रितयम् आख्यातं KubjT_7.70c विंशदेकोन कवचम् KubjT_7.31d विंशद्वयं तथानघे KubjT_5.26b विंशमं न्यूनम् एकेन KubjT_7.67c विंशमं सकलीशानं KubjT_19.12a विंश-m-एकं तु उत्तमम् KubjT_5.25d विंशम् एकाधिकं भद्रे KubjT_7.69a विंश-m-एकोनसङ्ख्यया KubjT_5.24d वीक्ष्य प्रीतो ऽभवद्धरिः MrgT_1,1.17d वीचीतरङ्गकल्लोलैस् KubjT_11.55c वीजतस्तु सदा श्रीमांश् SvaT_10.602a वीज्यसे हंसमारुतैः CakBhst_36d वीणाडमरुहस्तं च SvaT_2.92a वीणाडमरुहस्तं च SvaT_12.136c वीणाधारसुसंस्थितम् VT_11b वीणाधारासुसंस्थिता VT_356b वीणामुद्रा प्रकीर्तिता SvaT_14.18d वीणावंशरता देवी KubjT_21.108a वीणावेणुमृदङ्गाद्यैर् SvaT_10.723a वीणाशिखायाः सर्वस्वं VT_358c वीणासद्भावम् उत्तमम् VT_323b वीणां चैतत्समप्रभाम् SvaT_14.24d वीतमायो निरञ्जनः SvaT_10.1152b वीतरागस्ततो हतः MrgT_1,11.15d वीतरागा महोत्साहा KubjT_21.85c वीथीभिश्च भ्रमान्त्रकैः SvaT_10.578d वीथ्यर्धसम्मितां देवि SvaT_5.33c वीरक्रीडाकृते देवि KubjT_24.164c वीरद्रव्यापहारी च KubjT_22.49c वीरद्रव्यापहारी च KubjT_22.49c वीरभद्रनिकेतश्च SvaT_10.759c वीरभद्रस्य चोपरि SRtp_92d वीरभद्रस्य रुचिमद् MrgT_1,13.145a वीरभद्रं च रौरवम् MrgT_3.45d वीरभद्रं महाद्युतिम् SvaT_10.755b वीरभद्रो महातेजा SvaT_10.752a वीरभद्रो वृतोरुद्रैर् SvaT_10.658c वीरभोज्यं तु कारयेत् KubjT_22.60d वीरभोज्यं तु कारयेत् KubjT_22.60d वीरमाता सुवीरा च KubjT_21.45c वीरवीरेशिभिर्वृतम् SvaT_4.14d वीरवेतालसिद्धैश्च SvaT_4.15a वीरश्च प्रब्भवस्तथा SvaT_10.1115b वीरस्थानरतानां हि SvaT_2.152a वीरा चैव नखी तथा KubjT_2.108b वीराणां भैरवेषु च KubjT_1.45b वीराणां वरवर्णिनि SvaT_2.152b वीराधिपतयेति च KubjT_19.112d वीरावलीति तेन त्वं KubjT_1.76a वीराश्चैव भगिन्यश्च SvaT_5.46c वीरेशसदृशो भवेत् SvaT_15.37d वीरेशाः परिकीर्तिताः SvaT_10.1114b वीरैकशिवसंज्ञितौ MrgT_1,13.146d वीरो योगासनस्थितः SvaT_7.173d वीरो वीरत्वम् इच्छता KubjT_25.29b वीर्यमक्षयमद्भुतम् MrgT_4.49b वीर्यवद्योगकारणम् MrgT_1,11.19d वीर्यवन्तः शुभास्तथा SvaT_10.164b वीर्यस्य सत एधते MrgT_1,7.21b वीवृता च विवृन्दा च SvaT_10.300c वृकास्यश्च तथैव च SvaT_10.42d वृक्षम् इन्द्रियम् आख्यातं KubjT_25.85a वृक्षवल्लीक्रमस् तथा KubjT_14.60d वृक्षवाहनयानेभ्यः SvaT_4.20a वृक्षस्फोटं जलप्लवम् KubjT_17.35d वृक्षस्यालभनं तथा Stk_21.1d वृक्षं तु सकलं विद्याच् Stk_23.6c वृक्षं शक्तिर् इति स्मृता KubjT_25.85b वृक्षाकारं कलेवरम् ToT_2.1d वृक्षाणां लभनं महत् KubjT_17.36b वृत आत्मसमैर्द्विजैः SvaT_10.524d वृतत्वान्मलशक्तिभिः MrgT_1,5.15b वृतश्चाप्सरसां गणैः SvaT_10.515b वृतं चैतदिलावृतम् SvaT_10.215d वृतं भीमपराक्रमैः SvaT_10.753d वृतं यातं गृद्ध्रकाकैर् SvaT_7.270a वृता नानायुधधरैर् MrgT_1,13.125a वृता भूतगणेश्वरैः SvaT_10.839b वृतो भूतगणैस्तथा SvaT_10.1016b वृत्तकोटरलोचनः MrgT_1,13.24b वृत्तपद्माकृतीनि तु MrgT_4.37b वृत्तयो बन्धनात्मिकाः SRtp_81b वृत्तं द्विगुणदीर्घं च SUp_6.145c वृत्तं वायुमयं य-कार-सहितं यत्रेश्वरो देवता गोर्स्(1)_72b वृत्तं हस्तप्रमाणतः SUp_4.8b वृत्ताकारं सरन्ध्रं तु KubjT_13.37c वृत्तानि चतुरश्राणि SvaT_10.692c वृत्तित्यागामृतकला- CakBhst_25a वृत्तिभिः स्थगयन्निव SRtp_188b वृत्तिमत्स्वन्यथा भवेत् SRtp_65b वृत्तिराजविवर्जितम् KubjT_23.171b वृत्तिराजा वरारोहे KubjT_6.29c वृत्तिरेव मता बिन्दोः SRtp_68a वृत्तिसंज्ञाप्रभेदेन SvaT_7.23c वृत्तिहीनस् ततस् तत्र KubjT_6.30a वृत्तिं लेशान्निगदतो MrgT_1,11.21c वृत्तिः प्रणयनं नाम MrgT_1,11.22a वृत्तीनामनिलस्य च MrgT_4.33d वृत्तीनां योगिनो भवेत् MrgT_4.46b वृत्त्याधिक्यनिबन्धना MrgT_1,10.21d वृत्रारिभयसंत्रस्ताः SvaT_10.269c वृथाज्ञानपरिश्रमः KubjT_13.65d वृथा दीक्षा वृथा ज्ञानं KubjT_24.149c वृथा परिश्रमस् तस्य KubjT_24.150c वृथा परिश्रमस्तस्य Stk_8.5c वृथा भवति साधके VT_265d वृथा यायाद्गृहाद्गृहम् MrgT_3.64b वृद्धक्रमस्य मध्यस्थां KubjT_17.25a वृद्धाज्ञेयं प्रकीर्तिता KubjT_19.31b वृद्धिमेति क्रमेण तु SvaT_7.80b वृद्धोक्ताभिः प्रयत्नवान् MrgT_3.23d वृद्धौ चैव धनं भवेत् SvaT_7.65d वृन्ताकं पश्चिमे न्यसेत् SUp_6.78d वृश्चिकं तु परित्यज्य SvaT_7.117c वृश्चिकः काल एव च SvaT_10.47d वृश्चिके क्रमते पुनः SvaT_7.116d वृश्चिकैरग्निवर्णाभैर् SvaT_2.90a वृषनन्दितशब्देन SvaT_10.588c वृषभैरष्टभिर्वृतः SvaT_10.1011b वृषभो दुन्दुभिर्धूम्रः SvaT_10.270c वृषभो धर्मतत्परः SvaT_10.280d वृषस्थानं च कर्तव्यं SUp_4.17c वृषस्थानं समुच्छ्रितम् SUp_2.14d वृषस्थां वा समुच्छ्रिताम् SUp_6.118b वृषः कार्यश् च पश्चिमे SUp_4.18b वृषो विषधरो ऽनन्तो MrgT_1,13.135a वृषोवृषधरो ऽनन्तः SvaT_10.640c वृष्टिसंज्ञा तथापरा SvaT_11.147d वृष्टिः सार्धं च तारया SvaT_10.1069d वेगात् पर्यटते सदा KubjT_25.50d वेगेन पर्यटेद् देहे KubjT_25.127a वेणुका चाप्यथेक्षू च SvaT_10.318a वेणुगोमुखशब्दश्च SvaT_12.19a वेणुघर्षात्समुत्थितः SvaT_10.864b वेणुर्मण्डल एव च SvaT_10.303b वेतालक्रूरसत्वानां SvaT_4.21c वेताला राक्षसादयः SvaT_10.215b वेतालो वडवामुखः SvaT_10.37d वेत्ति पश्यति चाग्रतः KubjT_13.57d वेत्ति सिद्धः स मे तुल्यः KubjT_19.127c वेदनानादिधर्मस्य SvaT_4.396a वेदना भवते तीव्रा KubjT_23.32a वेदमण्डलमुच्यते SvaT_10.915d वेदयज्ञाश्च विविधा SvaT_10.918c वेदयेज्ज्ञानिनः सदा SvaT_10.1160b वेद लोकांस्ततः सर्वान् SvaT_12.125a वेदविज्ज्येष्ठवेदगाः MrgT_1,13.132d वेदव्रतानि चत्वारि SvaT_10.394c वेदसिद्धान्तगह्वरम् KubjT_6.34b वेदसिद्धाः पशुस् चोर्ध्वे KubjT_16.28a वेदहूंकारनिःस्वनाः SvaT_10.497b वेदाक्षिवसुरन्ध्रास्तु ToT_8.7c वेदागममयात्मने BhStc_16b वेदाद्यं योजयेद्देवि ToT_5.21c वेदाद्यं शब्दबीजं च ToT_9.36c वेदानसांख्यसदसत्- MrgT_1,2.10a वेदान्तेष्वेक एवात्मा MrgT_1,2.12a वेदान्तैश्च कुलाम्नायैस् SRtp_14a वेदा युगाश्च ते चैव SvaT_2.65a वेदांश्चैव न निन्दयेत् SvaT_5.44d वेदिकारत्नभूषितम् SvaT_10.578b वेदितव्यं न किञ्चन Dka_18d वेदितव्यं प्रयत्नतः SvaT_10.884d वेदितव्यं प्रयत्नेन SvaT_14.28c वेदितव्यो वरानने SvaT_1.26d वेदिम् अन्यां सवर्तुलाम् SUp_3.8d वेदिस्थां वा प्रभान्विताम् SUp_6.118d वेदीं वाथाभ्यपद्यन्त SUp_6.115c वेदेन ब्रह्मवादिनः SvaT_11.289d वेदे ऽस्ति संहिता रौद्री MrgT_1,1.6a वेदैः कृतशिरोमाला KubjT_16.46c वेदोपनिषदश्चैव SvaT_10.531c वेद्य् अन्या सर्वभूतानां SUp_4.17a वेद्यर्धमण्डलत्र्यस्त्र- MrgT_4.37a वेद्यं किं कर्म वा नाथ BhStc_31c वेधघट्टनिरोधज्ञं KubjT_3.44a वेधघट्टनिरोधं च KubjT_6.27c वेधते तु निरोधिन्या KubjT_25.136c वेधदीक्षापरं नास्ति KubjT_10.102a वेधनं ब्रह्मरन्ध्रस्य KubjT_6.74c वेधयेत् पूर्ववच् छुचिः VT_290b वेधविक्षिप्तकर्मसु MrgT_4.20d वेधसा निर्मिता लोक- MrgT_1,13.56a वेमादिनापनीयाथ MrgT_1,9.21a वेलानुन्नो ऽब्धिनेव सः MrgT_1,1.10b वेला वारो भवेद्यस्य SvaT_7.43a वेश्यागृहं प्रयागाख्यं KubjT_25.107c वेश्यादिक्रमशः सर्वे KubjT_5.68a वेष्टनं पूर्ववत् कुर्याच् SvaT_4.30a वेष्टन्तं मातृभिः सैन्यं KubjT_8.95c वेष्टयित्वा वरानने SvaT_9.57d वेष्टयेच्चैव तद्भूर्जम् SvaT_9.57a वेष्टयेदसमञ्जसम् SvaT_11.102d वैकङ्कतफलानि च SUp_6.16d वैकारिकस्ततश्चोर्ध्वं SvaT_12.36a वैकारिकं तैजसं च SvaT_10.1097a वैकारिके तथा रुद्रो SvaT_12.98c वैकृष्ट्ये ऽप्युपलभ्यते MrgT_1,12.27b वैखरी मध्यमाभिख्या SRtp_72c वैखरीयं महाविद्या ToT_6.41c वैखरी श्रोत्रजे बोधे SRtp_82c वैखरीं न प्रकाशयेत् ToT_6.57d वैखर्यादिविभेदतः SRtp_46d वैचित्र्यमपि भोगस्य SRtp_55a वैचित्र्यं चन्दनादयः SRtp_55d वैचित्र्यात्कल्पितं भ्रान्त्यै MrgT_4.55a वैचित्र्यात्क्षणिकत्वतः MrgT_1,8.2b वैज्ञानकी प्राकृती वा SvaT_4.506c वैज्ञानिकीं सुसूक्ष्मां तु SvaT_4.507a वैतालादीञ्श्मशानतः SvaT_10.447b वैदिकं वामदेवात्तु SvaT_11.44a वैदूर्यनालैः कमलैर् SvaT_10.480a वैदूर्यनालैः कमलैर् SvaT_10.804c वैद्युते ऽप्सरसस्तस्मिन् SvaT_10.448a वैद्युतो नाम विश्रुतः SvaT_10.649b वैद्युतो रैवतस्तथा SvaT_10.441d वैद्रुमो हेमनाभश्च SvaT_10.304c वैभ्राजश्च कुलाद्रयः SvaT_10.293d वैभ्राजं तु महावनम् SvaT_10.186d वैभ्राजं वैपुले मूले MrgT_1,13.79a वैमाना इति ते ऽन्यथा SvaT_10.991b वैराग्यस्य गतिं गुर्वीं BhStc_73a वैराग्यं च तथैश्वर्यम् SvaT_2.162a वैराग्यं च तथैश्वर्यम् Stk_5.3a वैराग्यं चन्दनं स्मृतम् SUp_1.26b वैराग्यं तु समाश्रित्य SvaT_12.55a वैराग्यं नवधा चैव SvaT_11.149a वैराग्यं नवधा चैवम् SvaT_11.143c वैराग्यात्सन्त्यजेत्पुत्रान् SvaT_12.52c वैराग्याभ्यासशालिभिः MrgT_4.58b वैराग्येण वपुस्त्यागो Dka_45a वैराग्येणैव सुव्रते SvaT_11.180d वैरिञ्ची आदिना पूज्या KubjT_24.71a वैरिणो ऽनर्थकारिणः SvaT_11.117b वैलक्षण्यात्तमोभवाः MrgT_1,12.6b वैलक्षण्याद्विलक्षणः MrgT_1,12.10b वैवर्णं वा महद्भुतम् KubjT_23.160b वैशाखस्य तथा पुनः KubjT_25.216d वैशिष्ट्यं कार्यवैशिष्ट्याद् MrgT_1,3.2a वैश्वरूप्येण संस्थिता SvaT_10.1123b वैष्णवं त्वथ कौमारम् SvaT_10.983a वैष्णवीति च विख्याता SvaT_10.1022c वैष्णवे समये ततः MrgT_3.85d वैष्णव्या चैव याम्यांशा KubjT_6.87c वैष्णव्या तु चतुर्थकम् KubjT_5.14d वैष्णव्याः सप्त एव च KubjT_6.89d वैहायसं ध्वज चैव SvaT_8.14c वौषट्कारस्तथा स्वाहा SvaT_10.1060c वौषडन्तेन निक्षिपेत् Stk_8.42f वौषड्जातिप्रयोगेण SvaT_9.61c वौषड्जातियुतेन च SvaT_4.132d वौषत्कारान्तसंस्थितम् SvaT_6.95b व्यक्तत्वं भजते तु सः KubjT_18.38d व्यक्तलिङ्गं कृतं पश्चात् KubjT_12.80c व्यक्तलिङ्गेन वा पुनः KubjT_10.135b व्यक्तः शब्दप्रभेदतः SvaT_11.6b व्यक्तः स्वप्नादिबोधवत् MrgT_1,10.29b व्यक्तादेः सत्त्वभावजा MrgT_1,11.4b व्यक्ताव्यक्त-गुणाधिकं तम् अनिशं श्री-मीननाथं भजे गोर्स्(2)_2d व्यक्ताव्यक्तं तथा व्यक्तमव्यक्तं तु त्रिरूपकम् SvaT_13.28/b व्यक्ताव्यक्तं तु तं यस्मात् KubjT_20.16c व्यक्ताव्यक्तं सनातनम् KubjT_1.6d व्यक्ताव्यक्तानि चैव हि SvaT_12.21b व्यक्ताव्यक्ते निरामये KubjT_16.22b व्यक्ताव्यक्तो ऽथ कृत्रिमः KubjT_11.80b व्यक्तिभूमितया पशोः MrgT_1,11.8d व्यक्तिमेत्यनिवारिता MrgT_4.23b व्यक्तिस्थानं शिवस्याध्वा SvaT_2.150a व्यक्तिस्थानं शिवस्यैते MrgT_3.91a व्यक्तिं यान्ति कुलाध्वरे KubjT_20.14d व्यक्तो वै दृक्क्रियात्मकः SvaT_11.8d व्यङ्गदोषविवर्जितम् KubjT_3.43d व्यज्यते जायमानैव MrgT_1,2.24c व्यज्यन्ते ते च सर्गादौ SvaT_10.974c व्यञ्जकस्यानुरोधेन MrgT_1,5.15c व्यञ्जकं यद्यपार्थकम् MrgT_1,11.10b व्यञ्जकान्तरसद्भावे MrgT_1,11.10a व्यतिक्रमं यदा काले KubjT_25.206a व्यतीतगुणयोगस्य BhStc_19a व्यतीतं प्रभु चाव्ययम् SvaT_11.192d व्यतीताश्च सहस्रशः SvaT_11.294b व्यतीते क्षेत्रपालाय MrgT_3.86a व्यतीपातदिनध्वंस- MrgT_3.16a व्यधनं शिल्पयोजनम् SvaT_12.10d व्यनक्ति दृक्क्रियानन्त्यं MrgT_1,5.1c व्यपैतीति हतं जगत् MrgT_1,9.14d व्यपैतीत्यपि तद्धतम् MrgT_1,9.17d व्यभिचारविवर्जितम् SRtp_227d व्यभिचारिणि दीक्षिते MrgT_3.25b व्यभ्रे ऽर्के वर्षति स्नानं SUp_5.35a व्यभ्रे विद्युत्प्रदर्शनम् SvaT_7.278d व्ययैश्वर्यैकशालिने BhStc_60d व्यर्कलक्षत्रिकोटिकी MrgT_1,13.25d व्यर्थो ऽलमनया धिया MrgT_1,7.4d व्यवहारस्तु भेदात्मा SRtp_207c व्यस्तम् आवर्तयेत् प्रभुः KubjT_8.94b व्यस्तस्याथ समस्तस्य MrgT_1,13.180a व्यस्तस्यावान्तरो लयः MrgT_1,13.181b व्याकुर्याच्छिवभक्तेभ्यस् MrgT_3.29a व्याकुर्यात्प्रथमे ऽहनि MrgT_3.47d व्याकुलेन-m-अनेन किम् KubjT_16.92b व्याख्यातं लेशतस्तव MrgT_1,13.175d व्याख्यातानि समासतः MrgT_1,13.194b व्याख्याध्ययनसंसदि SUp_7.66b व्याख्यानं यत्र मार्गस्य KubjT_13.90a व्याख्याने तत्समाप्तौ च SUp_7.7a व्याख्याने वाचने ऽपि वा KubjT_19.123d व्याघ्रचर्मपारीधानं SvaT_12.136a व्याघ्रयज्ञोपवीतिनीम् VT_100b व्याघ्रवानरवकैश् च SvaT_10.751c व्याघ्रसिंहगजव्याल- KubjT_7.53a व्याधयो विद्रवन्ति च KubjT_9.60d व्याधयो विविधाः प्रिये KubjT_9.45d व्याधिघातसमिद्भिस् तु VT_183c व्याधितेषु कुलेश्वरि KubjT_9.29d व्याधितो मुच्यते क्षणात् KubjT_8.5b व्याधिदुःखं भवेत् तस्य KubjT_18.84a व्याधिनात्यन्तपीडितः VT_183d व्याधिनिर्णाशनं कुब्जि KubjT_8.38a व्याधिनिर्णाशनं कुब्जि KubjT_8.47a व्याधिभिर् नाभिभूयते KubjT_8.79d व्याधिभिः पीड्यते सर्वैर् SvaT_7.196a व्याधिभूतग्रहैर् अपि KubjT_22.53d व्याधिभूतग्रहैर् अपि KubjT_22.53d व्याधिशोकविवर्जिताः SvaT_10.609d व्याधिसिंहः कुलेश्वरि KubjT_8.89d व्याधीनां च निकृन्तनम् KubjT_8.11d व्याधीन्मृत्युं जरां त्यक्त्वा SvaT_7.225c व्यानस्यैतानि कर्माणि SvaT_7.310a व्यानो विनमनात्तनोः MrgT_1,11.25d व्यानो विनामयत्यङ्गं Stk_10.12a व्यानो व्याधिप्रकोपनः Stk_10.12b व्यापकश्च पुनर्देवि SvaT_11.20c व्यापकस्तु शिवः सूक्ष्मः SvaT_11.33a व्यापकं तदनन्तरम् ToT_3.62d व्यापकं तदनन्तरम् ToT_4.24b व्यापकं तु शिवं ध्यायेन् SvaT_3.53c व्यापकं परमं पदम् SvaT_10.702b व्यापकं परमेश्वरि SvaT_10.903d व्यापकं भावयित्वा तु SvaT_3.173a व्यापकं यो न भावयेत् Dka_24b व्यापकं विन्यसेत् सुधीः ToT_3.63d व्यापकं व्यापकस्य तु Stk_20.8f व्यापकं व्योमरूपं च SvaT_10.1246a व्यापकं सर्वतोभद्रं SvaT_7.231a व्यापकं सर्वलोकानां SvaT_10.910a व्यापकः परमो ऽव्ययः SvaT_4.286d व्यापकः प्रभुरख्ययः SvaT_12.162b व्यापकः शक्तिमूर्धस्थो SvaT_11.17c व्यापकानि च षट्त्रिंशत् SvaT_4.96a व्यापकान्भावयेद्यदा SvaT_4.435b व्यापकेन परेण तु SvaT_3.96b व्यापको भुवनादीनाम् SRtp_118c व्यापको विश्वपालकः ToT_6.48d व्यापनाद्व्यान उच्यते Stk_10.12d व्यापयन्ति चराचरम् KubjT_14.84d व्यापयित्वाप्रमेयतः KubjT_6.96b व्यापयित्वा सुदुर्लभम् KubjT_25.212d व्यापयित्वा स्थिता देवी KubjT_6.44c व्यापयित्वा स्थिता देवी KubjT_17.96a व्यापरसहकारणम् SvaT_4.119b व्यापारं मानसं त्यक्त्वा SvaT_4.437a व्यापाराद्यस्य चेष्टन्ते MrgT_1,11.20c व्यापिकां सर्वयोनिषु SvaT_4.107d व्यापितं तु समस्तं हि KubjT_6.95c व्यापिनं बोधयेत्प्रभुम् SvaT_10.1262d व्यापिनं सर्वतोमुखम् Stk_1.18d व्यापिनः सर्वतोगतेः BhStc_8b व्यापिनी करणं तस्य SvaT_10.1263a व्यापिनीकरणान्वितः SvaT_4.405d व्यापिनी च ततः परम् SvaT_11.28d व्यापिनी चतुःषष्ट्यंशा SvaT_4.355a व्यापिनीत्यभिधीयते SvaT_4.307d व्यापिनीपदम् आपन्ना KubjT_14.84a व्यापिनी परतश्चैव SvaT_5.81c व्यापिनी मध्यतो ज्ञेया SvaT_10.1242c व्यापिनी व्योमरूपा च KubjT_5.143a व्यापिनी व्योमरूपा चा- SvaT_10.1252c व्यापिनीशक्तिसंयुतः SvaT_7.229b व्यापिनीसमनोन्मनाः SvaT_5.71b व्यापिनी सर्वतत्त्वानाम् KubjT_11.76c व्यापिनी सर्वमध्वानं SvaT_10.673c व्यापिनी सा तु विज्ञेया SvaT_5.66c व्यापिनी सा समुद्दिष्टा SvaT_5.82c व्यापिनीं च ततश्चोर्ध्वे SvaT_12.160c व्यापिनीं समनां चोर्ध्वं SvaT_5.8c व्यापिनीं समनां त्यक्त्वा SvaT_4.261c व्यापिनीं समनोन्मने SvaT_3.22d व्यापिनीं सर्वतत्त्वानां SvaT_4.217c व्यापिनीं सर्वयोनिषु SvaT_4.173d व्यापिनो ध्वनिर् एव च KubjT_11.78d व्यापिन्यन्ते परः कालः SvaT_4.285 अ व्यापिन्यन्ते व्यवस्थितः SvaT_5.60b व्यापिन्यंशे प्रबुद्धता SvaT_4.239b व्यापिन्यादिं धरावधिम् SvaT_11.310d व्यापिन्याद्यात्मिका याश्च SvaT_4.245c व्यापिन्यां च द्वितीयकः SvaT_4.330d व्यापिन्यां पञ्चधा चैव SvaT_6.38a व्यापिन्यां पञ्चमं प्रोक्तं SvaT_4.298a व्यापी चैव सदाशिवः SvaT_11.20b व्यापी व्योमस्वरूपिणि SvaT_11.306b व्यापीशस्याप्यहर्मुखम् SvaT_11.305d व्यापी सर्वगतो भवेत् SvaT_4.276b व्याप्तत्वान्नादबिन्दुवत् SRtp_126b व्याप्तश्च वामया विष्णुर् SvaT_11.51c व्याप्तं चैव तु निर्मलम् Dka_36d व्याप्तं चैवेश्वरेण तु SvaT_11.47d व्याप्तं ज्ञानसरः शार्वं SUp_7.137c व्याप्तं नाभेः समन्ततः Stk_10.2d व्याप्तं सर्वत्र तन्तुभिः SvaT_7.10d व्याप्तासावीश्वरेण तु SvaT_10.672b व्याप्तिग्रहणसम्बन्धे SRtp_229c व्याप्तिनामविभेदेन KubjT_16.71c व्याप्तिभावम् अतो मत्वा KubjT_16.93a व्याप्तिभूतं मया तव KubjT_13.4d व्याप्तिभूतं यजेत् सर्वं KubjT_17.7c व्याप्तिभूतं यथास्थितम् KubjT_12.79b व्याप्तिभूतं विनिर्गतम् KubjT_11.67b व्याप्तिभेदो यथा स्थितः KubjT_18.68d व्याप्तिमार्ग[þ] प्रदर्शितः KubjT_12.80b व्याप्तिमालोक्य चाध्वस्थां SvaT_4.195a व्याप्तिराप्तपदार्थात्म- SRtp_121a व्याप्तिश्चास्य मया प्रोक्ता Stk_20.8c व्याप्तिस्तस्य च कीदृशी Stk_22.1b व्याप्तिस्थं तु यथा सर्वं KubjT_16.70c व्याप्तिस्थानं कथं तेषां KubjT_15.58c व्याप्तिं तस्याभिधास्यामि SRtp_90a व्याप्तिं तस्यावलोकयेत् SvaT_4.156b व्याप्तिं तेषां प्रवक्ष्यामि SvaT_10.81a व्याप्तिं ध्यात्वाध्वसंस्थिताम् SvaT_4.101d व्याप्तिं शृणु सुरेश्वरि SvaT_4.404d व्याप्तृ सर्वेन्द्रियाणि तु SvaT_11.81d व्याप्तौ साध्यं न साधयेत् SRtp_224d व्याप्त्यात्मानं नियोजयेत् SvaT_5.12b व्याप्नोति कार्यमात्मीयं SRtp_179a व्याप्य देवि जगत्सर्वं SvaT_11.36a व्याप्यदेवि व्यवस्थिता SvaT_10.673d व्याप्य भानोरिव त्विषः MrgT_4.10d व्याप्यभावेन संस्थिता KubjT_17.106b व्याप्य या वै त्वधोध्वानं SvaT_10.1123a व्याप्यव्यापकभावेन KubjT_14.84c व्याप्यव्यापकभावेन KubjT_20.20a व्याप्यव्यापकभेदतः SvaT_4.95b व्याप्यव्यापकभेदतः SvaT_4.245d व्याप्य सर्वं व्यवस्थितः SvaT_10.869b व्याप्य सर्वं व्यवस्थिताः SvaT_10.920d व्याप्रियन्ते ऽर्थसिद्धये MrgT_1,9.13d व्यावर्णितं तु तत्रस्थम् KubjT_10.32a व्यावृतन्ते पुनः पुनः KubjT_18.102b व्यावृतेनैव वक्त्रेण Stk_19.8a व्यासे चैव निरन्तरम् SvaT_10.850b व्याहरित्वा वदेद् इदम् KubjT_23.101b व्याहरेद् दशधा रवम् KubjT_11.25d व्युहमाकर्षमेव च SvaT_10.1134d व्यूहो ऽवकाशदानं च MrgT_1,12.21c व्योम तत्राधिधैवतम् SvaT_15.30b व्योमनी व्योमरूपा च KubjT_21.50c व्योमप्रभञ्जनाग्न्यम्बु- MrgT_1,12.19c व्योमरूपस्वरूपेण SvaT_11.15a व्योमरूपी महादेवि SvaT_11.18c व्योमरूपीश्वरः प्रोक्तो SvaT_11.20a व्योमवच्चिन्तयेद्देहं SvaT_3.136a व्योमवद्बिन्दु[च्चित्सु]निर्मलः SvaT_4.433b व्योम-विज्ञानम् आनन्दं गोर्स्(1)_99c व्योमव्यापीति कथ्यते KubjT_9.87b व्योमव्यापी परापरे KubjT_24.116b व्योमव्यापी महादेवो SvaT_10.1262c व्योमव्यापी शुभोदया KubjT_21.50d व्योमव्यापी सदाशिवः Stk_22.14d व्योम संक्षोभ्य लीलया SvaT_11.4b व्योमसु व्योमवत्स्थितः SvaT_11.36b व्योमं कृत्वा समाकाशे KubjT_19.94a व्योमाकारं महाशून्यं Dka_24a व्योमाकारां सुजाज्वलाम् SvaT_2.160b व्योमातीते ह्यतीन्द्रिये SvaT_10.1279b व्योमानाहतमित्यपि SRtp_71d व्योमान्ते च परापरा KubjT_5.85b व्योमार्णे वहते सदा KubjT_25.82b व्योमोदार्णवमध्यस्थं KubjT_16.3a व्योम्नश् चाधस् त्रिगर्भं स्यात् SUp_4.18c व्योम्नि प्राप्तो यदा नादः SvaT_2.141a व्योम्नि व्योमाधिपो योगी KubjT_19.36a व्योम्न्यात्मानं निधापयेत् SvaT_2.34b व्योम्न्यात्मानं योजयित्वा SvaT_3.134a व्रजतोडादिसिद्धानां KubjT_25.201c व्रजत्य् अधोभवं तु सः KubjT_3.88d व्रजत्य् ऊर्ध्वं सुषुम्णया गोर्स्(1)_31d व्रजत्य् ऊर्ध्वं सुषुम्णया गोर्स्(2)_49 (=1|31)d व्रजत्य् ऊर्ध्वं हृतः शक्त्या गोर्स्(2)_71 (=HYP 3.43)c व्रज त्वं भारते वर्षे KubjT_2.122a व्रजामो गिरिगह्वरम् KubjT_11.104d व्रजेदुन्मनया शिवम् SvaT_4.261d व्रजेद् यः शिवतीर्थानि SUp_6.194a व्रजेन् निर्वाणजं पदम् KubjT_9.18d व्रणे चैव चतुर्गुणम् KubjT_8.96d व्रतचर्या तु साधनम् KubjT_25.123b व्रतचर्यादिनेरिताः SvaT_7.106d व्रतचर्यैर् न सिध्यन्ति KubjT_4.13c व्रतयागविहीनं च KubjT_8.8a व्रतयोगादिसंसिद्धिं VT_150a व्रतसाधनवर्जितम् VT_314b व्रतसाध्यानि चैतानि VT_5a व्रतस्थस्य फलं ह्य् एतत् KubjT_25.64a व्रतस्थानेषु सर्वेषु KubjT_25.43a व्रतस्थो ऽप्य् अव्रतस्थो वा KubjT_25.31a व्रतस्थो यस् तु साधकः KubjT_8.81d व्रतस्यापूरितेन च SUp_4.51b व्रतहोमाद् ऋते चास्मिन् VT_13c व्रतं पाशुपतं दिव्यं SvaT_10.1169c व्रतं भावम् इति प्रोक्तं KubjT_25.37a व्रतं ह्य् अस्याः सुभीषणम् KubjT_10.36b व्रतानि नियमाश्चैव SvaT_10.62c व्रतानि ब्रह्मचारिणाम् SvaT_10.392b व्रतिनः क्षितिशायिता MrgT_3.18b व्रतिनो जटिला मुण्डास् MrgT_3.3a व्रतिनो ऽव्रतिनो ऽपि वा MrgT_3.2d व्रते पाशुपते प्रोक्तम् SvaT_11.71a व्रतेशायार्पितव्रतः MrgT_3.9d व्रतेश्वरस्य पुरतो MrgT_3.6a व्रतेश्वरास्तु चत्वारो SvaT_10.395c व्रतैश् च विविधाकारैः KubjT_4.4a व्रत्य ऊर्ध्वं सुषुम्णया गोर्स्(2)_50d शकारस्य तृतीयं तु SvaT_1.67a शकारं कामरूपं च ToT_6.8a शकारं च महामाया ToT_6.34a शकारं बिन्दुसंयुक्तं ToT_5.16c शकारे देवता नाम KubjT_21.102c शकारे शाकिनी विद्धि KubjT_24.80a शकुनिः सुमतिर् नन्दो KubjT_2.59a शकृदादि जहाति न MrgT_4.47b शक्तयस्तस्य याः प्रोक्ताः SvaT_10.1207c शक्तयस्तु वरानने SvaT_15.35b शक्तयः समुदाहृताः SvaT_10.1164d शक्तयो ऽन्ये विशेरते SRtp_285b शक्तयो वीर्यसंस्थिताः KubjT_21.1b शक्तः कुब्जयितुं तृणम् BhStc_93b शक्तामृतमहोदधौ SvaT_7.220d शक्तावप्येवमित्येष MrgT_1,13.176a शक्तिकालपरार्धस्य SvaT_11.307a शक्तिगर्भादधः सृष्टिस् SvaT_7.76a शक्तिगर्भो महेश्वरः Stk_13.14d शक्तिचतुष्टयपङ्कजमध्ये पुरुषो ऽलिरिव स लीनः Stk_10.19/b शक्तिचैतन्यबृंहणम् KubjT_21.2b शक्तिचैतन्ययोगेन KubjT_21.2c शक्तितत्त्वदिनक्षये SvaT_11.304d शक्तितत्त्वद्वयावधिः MrgT_1,13.179d शक्तितत्त्वं ततः परम् SvaT_11.28b शक्तितत्त्वं समाख्यातं SvaT_10.1243c शक्तितत्त्वे लयं याति SvaT_4.261a शक्तितत्त्वे लयं याति SvaT_11.304c शक्तितः स्वाश्रमे कार्यं SUp_3.1c शक्तित्यागम् इति स्मृतम् KubjT_12.67b शक्तित्यागं शृणुष्व मे KubjT_12.53d शक्तित्रयम् अतः शृणु KubjT_24.35d शक्तित्रयं ततो न्यस्येद् SvaT_2.87c शक्तित्रयं परं देवम् SvaT_2.165c शक्तित्रयं परं देवम् SvaT_3.14c शक्तित्रितयसंयुतः SvaT_7.147d शक्तिदीक्षा न कर्तव्या ToT_5.31c शक्तिदीक्षापरो यदि ToT_5.35b शक्तिदेहं निरञ्जनम् Stk_13.15d शक्तिध्यानमुदाहृतम् Dka_14b शक्तिना तु सुराधिपे KubjT_25.147b शक्तिन्यासस्ततो भवेत् SvaT_2.38d शक्तिन्यासं ततो दर्भैर् Stk_6.2a शक्तिन्यासं न्यसेत्पूर्वं SvaT_3.136c शक्तिन्यासो भवेत्पूर्वं SvaT_2.60a शक्तिपञ्चाशकान्वितम् KubjT_15.61b शक्तिपातपवित्रितैः SRtp_12b शक्तिपातः सुनिर्मलः KubjT_3.89b शक्तिपातोदितात्मभिः SRtp_9d शक्तिपूजा ततः परम् ToT_5.39b शक्तिबीजं सुदुर्लभम् ToT_6.34d शक्तिभासोपबृंहितम् CakBhst_12b शक्तिभिर्नरतेजसः MrgT_1,13.165d शक्तिभिः केसरव्यूहं Stk_5.3c शक्तिभिः सम्पुटीकृत्य Stk_8.42e शक्तिभैरवपूर्वकम् KubjT_19.112b शक्तिभैरवमण्डलम् KubjT_16.35b शक्तिमध्यगतः प्राणो SvaT_4.382c शक्तिमध्यगतो नादः SvaT_4.306a शक्तिमध्यगतो नादो SvaT_4.326c शक्तिमन्त्रान् यजेद् यदि ToT_5.30d शक्तिमन्त्रेशसंख्यया MrgT_3.5b शक्तिमात्रे हि पार्वति ToT_4.46b शक्तिमानाहितोद्योगः SRtp_265c शक्तिमानिति चेन्मतम् SRtp_144b शक्तिमानृक्षपर्वतः SvaT_10.256d शक्तिमार्गगतं विद्धि KubjT_13.87a शक्तिमार्गप्रपन्नानां KubjT_12.40c शक्तिमार्गेण योगवित् KubjT_12.43d शक्तिमांश्च हरस्तथा SvaT_10.607d शक्तिमीष्टे स्वयं हरः MrgT_1,13.192b शक्तियुक्तस्य वर्णितम् KubjT_19.69d शक्तियुक्तास्तु ते सर्वे SvaT_11.270a शक्तिरप्रतिघोदार- SRtp_182c शक्तिरश्मिसमूहेन Stk_13.21a शक्तिर् आद्या मनोन्मनी KubjT_5.89b शक्तिर् आद्या मनोन्मनी KubjT_6.109b शक्तिर् आद्या मनोन्मनी KubjT_25.89d शक्तिराशयतः शम्भोः SRtp_298a शक्तिरूपधरैर्मन्त्रैर् SvaT_10.595c शक्तिरूपप्रकाशिनी ToT_6.34b शक्तिरूपं तु ग्राहयेत् SvaT_4.526d शक्तिरूपं निराकारं ToT_6.54c शक्तिरूपं व्यपकेन SvaT_4.527a शक्तिरूपं सुरेश्वरि ToT_8.14b शक्तिरूपाणि संहृतौ MrgT_1,9.13b शक्तिरेका हि शूलिनः SRtp_276b शक्तिरेव क्रियात्मिका SRtp_133d शक्तिरेव शिवे पदे Stk_8.4d शक्तिरेषा महीयसी SRtp_255d शक्तिर् बिन्दुविनिर्भिन्ना VT_251a शक्तिर्मणिरिव स्थिता SvaT_11.318d शक्तिर् या ते तया नाथ BhStc_80c शक्तिर्व्याप्य व्यवस्थिता SvaT_10.673b शक्तिलक्षं निबोध मे SvaT_12.158b शक्तिविद्या तृतीयं तु KubjT_17.62c शक्तिवेधोपलक्षयेत् KubjT_10.86d शक्तिव्यापिनीसमनास् SvaT_4.266a शक्तिश्च व्यापिनी चैव SvaT_4.256a शक्तिश्च व्यापिनी चैव SvaT_6.26a शक्तिश्च व्यापिनी चैव SvaT_7.233c शक्तिश्च व्यापिनी ह्येताः SvaT_4.431c शक्तिश्चापररूपेण SvaT_10.607c शक्तिश्चेत्सिद्धसाध्यता MrgT_1,9.16d शक्तिश्चैव परा स्मृता SvaT_10.1256b शक्तिश्चैवाष्टमी स्मृता SvaT_7.235d शक्तिसीमप्रपूरणम् MrgT_4.21d शक्तिस् तद्धर्मधर्मिणी KubjT_25.166d शक्तिस् तु मातृका ज्ञेया KubjT_4.110c शक्तिस्थं पञ्चधा पुनः SvaT_6.37d शक्तिस्थं स्पर्शगं चैव SvaT_6.40c शक्तिस्थानं तु देवेशि KubjT_6.9a शक्तिस्था व्योमरूपा तु KubjT_5.142a शक्तिस्थाः शक्तिदाः प्रोक्ताः SvaT_6.47c शक्तिहस्तं महावीर्यं KubjT_11.66c शक्तिहस्तं सदा स्मरेत् SvaT_9.32b शक्तिहीनं गुरुं प्राप्य KubjT_3.48a शक्तिहीनः शवः साक्षात् ToT_1.25e शक्तिहीनः सदाशिवः ToT_1.25b शक्तिं कमण्डलुं पद्मम् SvaT_4.12c शक्तिं च कुलपुष्पं च ToT_4.31a शक्तिं चाव्ययरूपिणीम् ToT_6.11b शक्तिं तत्त्वं च भुवनं SvaT_10.345c शक्तिं न्यस्य ततश्चादौ SvaT_2.160a शक्तिं प्राप्य बुधो ज्ञेयः SvaT_4.239a शक्तिं भित्वा ततो देवि SvaT_4.384a शक्तिं यः प्रेरयेत्तु ताम् Stk_8.35d शक्तिं वै विशति प्राणे SvaT_7.68a शक्तिं हंसीम् इव स्तुमः BhStc_8d शक्तिं हेमसमप्रभाम् SvaT_2.126d शक्तिः कर्मनिबन्धना MrgT_1,4.10d शक्तिः कार[ण]वस्तुनः MrgT_1,9.19b शक्तिः कृशानुसादनौ ToT_9.2b शक्तिः प्रभ्वीति सा स्मृता SvaT_12.159b शक्तिः शक्तिस्थभावेन KubjT_25.146c शक्ती च गर्भिणी चान्या KubjT_14.75c शक्तीनां तु प्रियं देवं VT_98c शक्तीश्चापि शिवान्तकम् SvaT_2.164b शक्ते यं तु समाख्यातं KubjT_13.5a शक्तेरसति बन्धने SRtp_256d शक्तेर्मध्योर्ध्वभागे तु SvaT_7.69a शक्तेर्व्याप्नोति चाखिलम् SRtp_178b शक्तेस्तु परतःस्थिता SvaT_4.355b शक्त्यधो यावद्धृत्पद्मं SvaT_7.137a शक्त्यधो हृदये हंसः SvaT_7.112c शक्त्यन्तं तु यदा प्राप्तस् KubjT_4.25c शक्त्यन्तं यावदध्वानं SvaT_7.98a शक्त्यन्ते च चतुर्थस्तु SvaT_7.35c शक्त्यन्ते तं परित्यजेत् SvaT_4.284d शक्त्यन्ते तु तृतीयकम् SvaT_4.236d शक्त्यन्ते ऽध्वनि संस्थितम् SvaT_4.216b शक्त्यवसानं देवेशि SvaT_9.53a शक्त्याकाशे सुसिद्धस् तु KubjT_25.26c शक्त्याक्रम्य जगत्सूक्ष्मं MrgT_1,13.184a शक्त्याख्ये तु तथैव हि KubjT_5.111d शक्त्या चाधो यदा गच्छेद् SvaT_4.238a शक्त्यातीतो महाप्रभुः KubjT_5.91b शक्त्या तु नीयते जीवस् Stk_23.13c शक्त्यात्मा तु विधीयते SvaT_4.306b शक्त्याधारमनन्तं च SvaT_3.10c शक्त्याधारस्तु हूहुकः SvaT_11.24b शक्त्याधाराश्रयैरेव SvaT_10.6c शक्त्याधिष्ठित भास्वरः KubjT_11.9b शक्त्या युक्तो यदा देवि ToT_1.25c शक्त्यावस्था वरानने KubjT_4.25b शक्त्या सम्भवते क्रमः KubjT_13.61b शक्त्युच्चारं समभ्यसेत् KubjT_4.26b शक्त्युपाधिं निबोध मे SvaT_4.326b शक्यते विषयीकर्तुं MrgT_4.57c शक्यं प्राप्तुं वरानने SvaT_10.732d शक्रचापनिभं देवि SvaT_2.71c शक्रचापमिव स्थितम् SvaT_10.756b शक्रचापसवर्णानि SvaT_10.699c शक्रश् चण्डाधिपः सिद्धाः KubjT_2.79c शक्रादीन् शङ्कुविग्रहान् MrgT_3.100b शक्रेण न चचालैषां MrgT_1,1.10c शक्रेण पक्षा ये च्छिन्नाः SvaT_10.460a श गुह्यं कुसुमाख्या च KubjT_24.23a श गुह्यं कुसुमायुधा KubjT_17.106d शङ्करश्च तथैव च SvaT_10.1083d शङ्कुकर्णे स्थलेश्वरे SUp_6.190b शङ्कुत्रयं पद्ममेकं SvaT_11.257a शङ्कुना साधयेत् प्रिये SvaT_5.28d शङ्कुभिर्दशभिः पद्मं SvaT_11.262a शङ्कुश्चैव त्रिशङ्कुश्च SvaT_10.521c शङ्कुः स्याद्दश तानि तु SvaT_11.261d शङ्खकाहलनिःस्वनैः SvaT_10.169d शङ्खकुन्देन्दुधवलं SvaT_2.79a शङ्खकुन्देन्दुधवला SvaT_10.1024a शङ्खकुन्देन्दुवर्णाभम् SUp_5.8c शङ्खगोक्षिरधवलं SvaT_10.874c शङ्खगोक्षीरधवलं SvaT_10.955c शङ्खगोक्षीरसन्निभम् SvaT_10.968d शङ्खगोक्षीरसंकाशा त्व् SvaT_10.1019c शङ्खगोक्षीरसंनिभः SvaT_10.782b शङ्खचक्रगदाधरम् SvaT_2.76d शङ्खचक्रगदापाणिः SvaT_10.160a शङ्खजं तु श्रियाकामः KubjT_5.121a शङ्खतुल्यफलं स्मृतम् SUp_6.263d शङ्खदुन्दुभिपीलुकैः SvaT_10.746b शङ्खपाण्डुरवर्णानि SvaT_10.701a शङ्खपात्रं तु विस्तीर्णं SUp_6.260c शङ्खभेदाद् विनिर्गता KubjT_17.54d शङ्खभेरीरवेण च SvaT_10.585d शङ्खरूपधरौ द्वौ तु KubjT_19.11a शङ्खवादित्रनिःस्वनैः Stk_9.5b शङ्खशब्दं चतुर्थकम् KubjT_11.23b शङ्खस्फटिकरुद्राक्षपुत्रञ् जीवकरिष्टकाः KubjT_5.114/b शङ्खं वा कलशं वापि KubjT_10.56a शङ्खाकारेषु संस्थिताः SvaT_10.1042b शङ्खाद्यास् तु वरारोहे KubjT_5.120c शङ्खार्घपात्रहस्तस्तु SvaT_9.19a शङ्खार्धेन फलं लभेत् SUp_6.263b शङ्खावर्ता तु या नाडी KubjT_5.127c शङ्खिनी दशमी स्मृता गोर्स्(1)_19b शङ्खिनी दशमी स्मृता गोर्स्(2)_28 (=1|19)b शङ्खिनी दशमी स्मृता Stk_10.4d शठस् तु दुष्टभावश् च KubjT_3.66a शठानां पापिनां तथा SvaT_10.54d शतकोटिगुणेनैव SvaT_10.672a शतकोटिप्रमाणेन KubjT_25.4a शतकोटिप्रविस्तरा SvaT_4.102b शतकोटिप्रविस्तीर्ण MrgT_1,13.120a शतकोटिप्रविस्तीर्णं SvaT_1.5a शतकोटिसहस्रैस्तु SvaT_10.948c शतकोटिसुविस्तीर्णं KubjT_11.28c शतकोटिसुविस्तीर्णं KubjT_14.60a शतकोटिसुविस्तीर्णं KubjT_25.189a शतकोट्यो महाबलाः SvaT_10.878d शतजप्तं तु कारयेत् SvaT_13.40b शतजप्तां तु तां कृत्वा SvaT_13.37c शतजप्तेन देवेन KubjT_8.91a शतजप्तो जलेनापि VT_183a शतजाप्येन धीमता KubjT_8.98d शततो ' ष्टसहस्रेण KubjT_8.40a शतद्वयं सप्तकं च SvaT_10.1065a शतद्वयान्तं पातालं ToT_7.36c शतधा कलनं तस्य KubjT_6.13a शतधा कल्पितस्य तु SvaT_12.108d शतधागुणितस्य च SvaT_11.300b शतपत्राङ्कितैश्चैव SvaT_10.599c शतपत्राब्जभाकारैः SvaT_10.1167c शतबाहुर्महातेजा SvaT_10.738c शतभुक्पञ्च वै दद्याद् SvaT_4.535c शतभेदः समाख्यातस् KubjT_5.104a शतम् अष्टशतं कुब्जि KubjT_8.39a शतम् अष्टाधिकं प्रिये KubjT_24.155d शतमष्टोत्तरं जप्त्वा Stk_9.3c शतमष्टोत्तरं तेषां SvaT_13.40a शतमष्टोत्तरं प्रिये SvaT_4.212d शतमष्टोत्तरावधि SvaT_4.102d शतम् अष्टोत्तरेणैव KubjT_23.151c शतम् आवर्तयेद् द्रुतम् VT_182b शतम् एकम् उदीरयेत् KubjT_5.45d शतमेकं जपेद्यावत् SvaT_13.33a शतमेकं तदर्थं वा SvaT_4.512a शतयोजनविस्तीर्णे SvaT_10.768c शतयोजनविस्तीर्णे SvaT_10.811c शतयोजनविस्तीर्णे SvaT_10.986a शतयोजनविस्तीर्णे SvaT_10.1009c शतयोजनविस्तृतम् ToT_4.14d शतयोजनसाहस्रं SvaT_10.790c शतरुद्रदिनक्षयात् SvaT_11.273d शतरुद्रभुवनानि SvaT_10.894c शतरुद्रा इति ख्याता SvaT_10.645a शतरुद्राद्यनन्तगाः SvaT_4.117b शतरुद्राद्यनन्तान्तं SvaT_4.108a शतरुद्रानतो वक्ष्ये SvaT_10.622c शतरुद्रावधिज्ञेयं SvaT_10.621a शतरुद्रावधिस्तथा Stk_8.3b शतरुद्रास्तु देवेशि SvaT_11.275c शतरुद्राः समाख्यातास् SvaT_10.893a शतरुद्रैर्वृतः सो ऽपि SvaT_10.652c शतरुद्रैर्वृतः सो ऽपि SvaT_10.656a शतरुद्रैर्वृतो देवि SvaT_10.650c शतरुद्रैश्च सुव्रते SvaT_10.660b शतवक्त्रं यदि भवेत् ToT_2.24c शतशृङ्गाकृतीनि च SvaT_10.691b शतशो ऽथ सहस्रशः SvaT_11.196d शतशो ऽथ सहस्रशः Stk_13.21b शतसङ्ख्याप्रमाणेन KubjT_6.37c शतसिंहासनाकीर्णं SvaT_10.578a शतहोमं सहस्रं वा SvaT_4.77c शतं तत्र वरानने SvaT_10.32b शतं दशगुणं कृत्वा SvaT_11.259a शतं दशगुणं तु तत् SvaT_11.258d शतं वा प्रजपेत्ततः ToT_5.27d शतं वा संयतप्राणो MrgT_3.107c शतं शतं जपित्वा तु KubjT_23.141a शतानि चत्वारि कृते त्व् SvaT_11.211c शतानि त्रीण्यहोत्रात्राः SvaT_7.52a शतानि नव वै हंस SvaT_7.170c शतानि पञ्च विज्ञेयं SvaT_10.251c शताभिमन्त्रितां बुधः VT_268d शतार्धार्धासनासीनं VT_54a शतेन च वृतः श्रीमांस् SvaT_10.653c शतेन चैव त्रिष्काल्यं KubjT_8.93c शतेन तु घृतं चात्र SvaT_10.406c शतेनपरिवारितः SvaT_10.651b शतेनपरिवारितः SvaT_10.654b शतेन व्याधिनाशनम् KubjT_8.38d शतेनाष्टोत्तरेण तु VT_159b शतैस्तु परिवारितः SvaT_10.649d शतैः पञ्चभिरुद्घातैर् Stk_21.19a शतैः पञ्चभिरुद्घातैः Stk_21.11a शतैः सप्तभिरुद्घातैर् Stk_21.7a शतैः समावृतो रुद्र SvaT_10.658a शत्रवश्च मया जिताः SvaT_12.37d शत्रुकुलोच्छादं कुर्यात् VT_300a शत्रुनाम ततो ऽन्तगम् SvaT_6.92b शत्रुनाशे च गोनाशे KubjT_9.66c शत्रुर्व्याधिनिपीडितः SvaT_6.76d शत्रुं निश्चितमात्मनः SvaT_6.85d शत्रुं मे विनिपातय SvaT_6.89b शत्रूणां गर्वितात्मनाम् SvaT_6.72b शत्रूणां च परस्परम् KubjT_17.46b शत्रूणां तु निकृन्तनी KubjT_10.23b शत्रोर् युद्धं परस्परम् KubjT_10.26d शत्रोः प्रतिकृतिं कृत्वा SvaT_6.77c शद्बादिविषया यस्माद् SvaT_11.105a शनैर्विमोचयेद्वायुं SvaT_7.299a शप्तं केनापि दस्युना MrgT_1,12.18b श बकीशो ऽस्थिमध्ये तु KubjT_24.5a शबरी चम्पका तथा KubjT_24.102d शबलां देशिकोत्तमः VT_29b शब्दतत्त्वमघोषा वाग् SRtp_70c शब्दतन्मात्रमण्डलम् SvaT_10.907d शब्दत्वादिन्द्रशब्दवत् MrgT_1,1.12b शब्ददेवी द्वितीयका KubjT_14.38b शब्दध्यानाच्च शब्दात्मा SvaT_4.275a शब्दपङ्कामृतोद्भिन्ना KubjT_16.48c शब्दप्रत्यक्षतां कृत्वा ToT_3.5c शब्दब्रह्मात्मको रविः SRtp_79d शब्दमात्रं हि देवता MrgT_1,1.7d शब्दमालिनिमूर्तिस्था KubjT_18.32c शब्दराशिक्रमो विदुः KubjT_4.57b शब्दराशिप्रकाशिनी ToT_3.30b शब्दराशिश्च बिन्दूत्थो SRtp_172c शब्दराशिस् तु षोडशैः KubjT_5.80d शब्दराशिं तु मालिनी KubjT_7.16b शब्दराशिं सभैरवम् KubjT_22.2b शब्दराशिं सलक्षणम् KubjT_21.7d शब्दराशेरभूदसौ SRtp_172b शब्दरूपं हृदि प्रिये KubjT_5.86b शब्दवर्गावभासकम् MrgT_1,12.16d शब्दसंवेदनं तस्य SvaT_7.108c शब्दसंस्कारपूर्वकम् SRtp_209d शब्दसिद्धिप्रदायकान् SvaT_6.47b शब्दसूत्रेण येनैताः KubjT_11.18c शब्दस्तत्र तु जायते Stk_13.7d शब्दस्पर्शरसो रूपं KubjT_5.130a शब्दस्पर्शविनिर्मुक्तो KubjT_4.62c शब्दस्पर्शो त्यजेत् तस्मिन् SvaT_4.137c शब्दं च शब्दतन्मात्रं SvaT_12.35a शब्दं न शृणुयात् स्फुटम् SvaT_7.279d शब्दः खगुण एवेति MrgT_1,12.22c शब्दः शुमशुमायते SvaT_4.382b शब्दः सिमिसिमायते SvaT_4.378d शब्दः स्पर्शश् च रूपं च VT_242c शब्दः स्पर्शश्च रूपं च SvaT_11.77a शब्दः स्पर्शश्च रूपं च MrgT_1,12.5a शब्दः स्पर्शश्च रूपं च Stk_17.4c शब्दः स्पर्शस्तथा रूपं SvaT_10.927c शब्दः स्पर्शस्तथा रूपं SvaT_10.1098c शब्दः स्पर्शस् तथा रूपं KubjT_10.77c शब्दातीतम् अनामयम् VT_144b शब्दातीतो वरारोहे SvaT_4.249a शब्दात्प्राणः समाख्यातस् SvaT_4.248a शब्दात्मकं गुणं h येतत् SvaT_12.9a शब्दादिगुणभूयिष्ठो KubjT_25.71c शब्दादिगुणवायुभिः Stk_8.37d शब्दाद्यक्षप्रवर्तकम् SvaT_10.929b शब्दाद्याः पञ्च या मात्रा गोर्स्(1)_93a शब्दाद्येकोत्तरगुणम् MrgT_1,12.20a शब्दाद्व्योम समुत्पन्नं SvaT_11.78a शब्दानुवेधेन सदा SRtp_170a शब्दान्ते शक्तिर् उच्चार्या KubjT_5.86c शब्दान् मुञ्चति दारुणान् KubjT_11.96b शब्दावबोधरूपेण SvaT_11.14a शब्दा वाय्वादिषु व्योम्नि MrgT_1,12.21a शब्देतरत्वे युगपद्- MrgT_1,1.8a शब्दैकग्राहकं श्रोत्रं MrgT_1,12.13a शब्दो घुमघुमायते SvaT_4.372d शब्दो ज्योतिः ततो मन्त्राः SvaT_4.270a शब्दो धुगधुगायते SvaT_4.371d शब्दो धुमधुमायते SvaT_4.375d शब्दो ऽस्य विषयो ह्येष SvaT_12.22a शब्दो हंसः प्रकीर्तितः SvaT_4.341b शमनं भव-तापस्य गोर्स्(1)_3c शमनं भव-तापस्य गोर्स्(2)_6 (=1|3)c शमनं सर्वदुःखानां KubjT_8.11c शमनाकृष्टिपौष्टिकम् SvaT_2.282d शमीन्धनकुशस्थानम् SUp_2.19a शमीन्धनतृणादीनां SUp_6.240a शमीसमित्फलं देयम् SUp_4.43a शम्भवे शं भवे ऽभवे BhStc_30d शम्भुकल्पावतारकाः KubjT_15.11d शम्भुनाथार्चनं देव ToT_5.1c शम्भुर् अत्रापि दक्षिणम् KubjT_11.41b शम्भुरन्ध्रोपलक्षितम् KubjT_13.81b शम्भुर्गणाध्यक्षविभु- MrgT_1,13.133c शम्भुवद् विहरेत् क्षितौ ToT_7.20b शम्भुश् चानन्तरूपधृक् ToT_8.18d शम्भुस्थं पञ्चविंशकम् VT_127b शम्भुः सर्वत्र समरसः KubjT_25.27d शम्भोर् भावनुतिं पराम् CakBhst_47d शम्भोश्चिदाद्यनुग्राह्यं MrgT_1,7.13a शम्भोः पवित्रमापाद्य MrgT_3.130a शम्भोः सा समवायिनी SRtp_304d शम्भौ भक्तिमतः परम् BhStc_102d शम्यर्धफलवच्छेषाः SUp_4.43c शयानं न प्रबोधयेत् MrgT_3.71d शयानं न प्रबोधयेत् SUp_7.31b शयीत सुप्त इत्यादि MrgT_3.72c शय्यापट्टो ऽथ भाजनम् KubjT_3.133d शय्यारूढो निशासु च KubjT_23.157b शय्यावस्त्रासनेषु च SvaT_4.23d शय्यासनसमायुक्तं SUp_4.21c शरकुन्तासिघातादि SvaT_12.23c शरकुन्तासिमुद्गराः SvaT_3.84b शरच्चन्द्रनिभं शुभम् SvaT_10.832d शरच्चन्द्रनिभं शुभम् SvaT_10.961b शरच्चन्द्रसमप्रभम् SvaT_10.875d शरच्चन्द्रसमाभासां ToT_9.41c शरच्चन्द्रसहस्रस्य SvaT_10.834a शरज्ज्योत्स्नाशुभ्रां शशियुतजटाजूटमुकुटां Saul_15a शरणं त्वामुपागतम् SvaT_9.81b शरण्ये लोकानां तव हि चरणाव् एव निपुणौ Saul_4d शरत्कुन्देन्दुसन्निभम् SvaT_10.955d शरत्कुन्देन्दुसप्रभम् SvaT_10.874d शरदिन्दुनिभं दिव्यं SvaT_10.808c शरदिन्दुनिभानार्यो SvaT_10.553c शरशार्ङ्गविहस्तश्च SvaT_10.26c शरशार्ङ्गावतानितम् SvaT_9.8b शरहस्तं पिनाकिनम् SvaT_2.91b शरावसम्पुटस्थं तु KubjT_23.68a शरावाकृतीनि चान्यानि SvaT_10.689c शरीरकरणाकाराः SvaT_4.130a शरीरभुवनाकारा SvaT_4.105a शरीरभुवनादिकम् SvaT_3.176d शरीरशेषभङ्गेन SvaT_4.132a शरीरसहकारेण ToT_7.17a शरीरस्थं यथा ब्रूहि KubjT_8.7a शरीरं कीदृशं तस्य Stk_22.1c शरीरं कुत्र गोप्यं तु KubjT_5.117a शरीरं घटितं ताभिर् SvaT_10.510a शरीरं च विनिर्मितम् SvaT_2.44b शरीरं तत्त्वराजानं VT_335a शरीरं तत्त्वसंयुतम् KubjT_25.90d शरीरं तस्य लाञ्छितम् KubjT_10.16b शरीरं त्रिगुणं चैव VT_247c शरीरं त्वं शंभोः शशिमिहिरवक्षोरुहयुगं Saul_34a शरीरं दर्शयेद्देवि SvaT_15.32a शरीरं द्रव्यविज्ञानं KubjT_3.69a शरीरं भाति भास्वरम् SvaT_10.27d शरीरं मण्डलोद्भवम् KubjT_16.82d शरीरं मम यत् प्रभो BhStc_119b शरीरं शोषयेद्वत्स Stk_3.8a शरीरं शोष्यते ताभिस् SvaT_4.450c शरीरं श्रीकुलेशस्य KubjT_16.87c शरीरं सर्वजन्तूनां SvaT_7.11a शरीराणि सहस्रधा SvaT_4.130d शरीराण्यध्वनि सृजेत् SvaT_4.113d शरीरादि तथा नासौ SRtp_197c शरीरादिसमन्वितम् SRtp_43d शरीरादेः शरीरादि MrgT_1,9.10a शरीरार्धं शंभोर् अपरम् अपि शङ्के हृतम् अभूत् Saul_23b शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् Saul_94d शरीरेण तु यत्कृतम् SvaT_4.127d शरीरेणेन्द्रियेण च SRtp_153b शरीरे तु यथाक्रमम् SvaT_1.52b शरीरे तु यथा देवि VT_240a शरीरे तु विदुर् बुधाः VT_243d शरीरे नाडयः प्रिये ToT_8.4d शरीरे नाडयः स्थिताः ToT_2.12b शरीरेन्द्रियगोचरैः SRtp_173d शरीरेन्द्रियसंयुक्तं SRtp_159a शरीरे फलपुष्पानि KubjT_17.44c शरीरे विन्यसेद् देवि VT_302c शरेणास्त्रेण संयुताः Stk_8.28d शरैर् वंशैश् च कल्पयेत् SUp_4.62b शर्करं च गभस्तिमत् SvaT_10.96b शर्करापांसुनिर्मुक्तम् SUp_5.6c शर्कराया निवेदने SUp_6.31b शर्वरीतिमिरप्रभाम् VT_106d शर्वरीवारुणोदये SvaT_10.717d शर्वरी सा तु विज्ञेया SvaT_2.141c शर्वलोके स पूज्यते SUp_6.112d शर्वश्च दशमः प्रोक्तः SvaT_10.1197a शर्वः सर्वगणैरिव SvaT_10.949b शर्वः सुरेशो ज्येष्ठश्च SvaT_10.639a शर्वाद्याभिश्च तनुभिर् SvaT_10.1036a शर्वेशेन प्रचोदिता SvaT_10.899b शर्वो भवश्च भगवान् SvaT_10.1031c शर्वो भवस्तथा रुद्र ToT_5.23c शर्वोरुद्रस्तथा भीमो SvaT_10.615c शर्वो ह्यधिपतिस्तत्र SvaT_10.898c शल्मलिश्च फडिस्तथा SvaT_10.46d शल्यान् आकोट्य यत्नतः SUp_3.2d शवगन्धे खरानिले MrgT_3.58b शवरूपः सदाशिवः ToT_1.23b शवरूपो महादेव ToT_1.24a शवलो नील एव च SvaT_10.50b शवान्तं परिकल्पयेत् SvaT_1.39b शशाङ्ककृतभूषणम् SvaT_2.80b शशाङ्ककृतशेखर KubjT_24.1b शशाङ्ककृतशेखरम् SvaT_9.6d शशाङ्ककृतशेखरः SvaT_10.1251b शशाङ्कधृतशेखरम् VT_98b शशाङ्कमुकुटैः सह SvaT_2.107d शशाङ्कशतसप्रब्भः SvaT_10.1237d शशाङ्कशेखरः श्रीमान् SvaT_10.1231a शशाङ्काङ्कितमौलिनः SvaT_10.733b शशिश् चैव सितं मधु KubjT_25.226d शशि-स्थाने स्थितो बिन्दुस् गोर्स्(2)_73c शष्कुलीकर्णयोर् बद्ध्वा CakBhst_32a शष्कुलीर्मोदकांस्तथा SvaT_2.131d शस्त्रं विभागजननं SvaT_15.9a शंकरक्षीरसिन्धवे BhStc_3d शंकराय निवेदयेत् SUp_6.31d शंखपात् कर्दमस्तथा SvaT_10.333b शंखावर्ते भुजामध्ये SvaT_7.271c शंखिनी दशमी स्मृता SvaT_7.16b शंभुर्विभुर्गणाध्यक्षस् SvaT_10.642c शाकगोमेदवासिनाम् SvaT_10.290b शाकद्वीपं महेशानि ToT_7.6c शाकद्वीपादिषु तथा MrgT_1,13.107a शाकद्वीपे तु ये लोकाः SvaT_10.296a शाकद्वीपे ऽभिषेचिताः SvaT_10.291b शाकभक्षः फलाहारी SvaT_9.41a शाकमूलफलानि च SUp_6.21d शाकल्यश्च समाख्यातो SvaT_10.1076a शाकसंज्ञानिबन्धनः MrgT_1,13.98d शाकिनी डाकिनीति च KubjT_21.53d शाकिनीनां यशस्विनि KubjT_23.95d शाकिनीभूतवेतालान् KubjT_10.3a शाकिनीभूतवेतालाः KubjT_18.78c शाकिन्यष्टकमाता त्वम् KubjT_2.42c शाकिन्यो वशगास् तस्य KubjT_9.67c शाके मेधातिथिर्नाम SvaT_10.288c शाके शाकद्रुमस्त्वङ्गः MrgT_1,13.98c शाकोदरी च विख्याता KubjT_2.96a शाक्तं वर्णाः समाख्याता KubjT_10.69c शाक्तं शक्तिपदानुगम् KubjT_6.35d शाक्ते शक्तिं समभ्यसेत् KubjT_17.56b शाक्रे चापि तदर्धेन SvaT_10.845a शाखापञ्चशतोच्छ्रितम् SvaT_10.189d शाखासहस्रविस्तीर्ण- BhStc_16a शाङ्करीं शाङ्करान्विताम् KubjT_22.29d शाङ्खं शाम्बूकं शौक्तं वा SvaT_2.156a शाठ्येन यत् कृतं कर्म KubjT_24.170a शातकुम्भमयीं वापि SUp_6.116a शान्तनादस्तु स स्मृतः SvaT_12.149b शान्तं निर्वाणम् आप्नुयात् SUp_4.29d शान्तः शुमशुमस्ततः SvaT_4.383d शान्तातीता च पृथिवी KubjT_15.24c शान्तिकपौष्तिकं कर्म VT_391c शान्तिकर्म वरानने SvaT_2.282b शान्तिकं पौष्टिकं चैव SvaT_2.246a शान्तिकं पौष्तिकं चापि VT_264a शान्तिकं पौष्तिकं चैव VT_316a शान्तिकादिषु कार्येषु KubjT_4.47c शान्तिके मानसो जप्य SvaT_2.145a शान्तिके सौम्य उत्तरः SvaT_7.161d शान्तिपुष्टिकरी तथा KubjT_21.74b शान्तिपुष्टिवशाकर्षं VT_149c शान्तिपुष्टिवशाकर्षं KubjT_12.51c शान्तिपुष्टिवशाकर्षं KubjT_13.49a शान्तिपुष्टिवशाकृष्टि KubjT_17.34a शान्तिपुष्टिश् च जायते VT_182d शान्तिम् आशु प्रयच्छति KubjT_5.61b शान्तिर् वागेश्वरी स्मृता KubjT_14.37d शान्तिर्विद्या प्रतिष्ठा च Stk_13.9c शान्तिश् च सलिलं परम् SUp_1.25d शान्तिस्तदूर्ध्वमध्वान्ते Stk_8.4c शान्तिं पश्चाच्चतुर्थके SvaT_4.490d शान्तिं पश्चात्तु गृह्णीयात् SvaT_4.495c शान्तिं वै कवचेन तु Stk_8.8d शान्तिः शान्तिकरी तथा SvaT_10.1087d शान्तो दान्तः सुहृष्टात्मा त्व् SvaT_10.60c शान्तोदितप्रपञ्चादि- SRtp_184c शान्तो ऽभयस्त्वशिशिरः SvaT_10.291c शान्तौ तु त्रीणि तत्त्वानि SRtp_109c शान्त्यतीतस्य सुव्रते SvaT_10.1217d शान्त्यतीतं घटं पश्चाद् SvaT_4.495a शान्त्यतीतं परं व्योम Stk_8.9a शान्त्यतीताक्रमेणैव SvaT_3.183c शान्त्यतीता च पञ्चाध्व- SRtp_116c शान्त्यतीता त्वधिष्ठिका SvaT_4.244b शान्त्यतीतादिका ज्ञेयास् SvaT_3.140a शान्त्यतीतादिभेदेन SvaT_3.182a शान्त्यतीताद्यनुक्रमात् SvaT_3.178d शान्त्यतीता भवेद्व्योम Stk_8.7a शान्त्यतीता लयं गता SvaT_4.209d शान्त्यतीता व्यवस्थिता SvaT_10.1218b शान्त्यतीतां पञ्चमे च SvaT_4.490c शान्त्यतीतां समावाह्य SvaT_4.194c शान्त्यतीताः कला एता SRtp_87a शान्त्यतीते तु भावयेत् SvaT_4.196d शान्त्यतीते तु योजयेत् SvaT_4.192b शान्त्यतीतो महाद्युतिः SvaT_10.1215d शान्त्यन्ते भूतिदीक्षा च SvaT_4.481c शान्त्यर्थे हितकारकम् SvaT_6.95d शान्त्या तु संपुटीकृत्य SvaT_4.491a शापानुग्रहकारकाः SvaT_10.507b शापानुग्रहकारिणः SvaT_10.267d शापानुग्रहकृद् भवेत् SvaT_6.55b शाम्भवस्य गुणास्पदम् KubjT_19.97d शाम्भवं कथितं ज्ञानं KubjT_11.40a शाम्भवं कुब्जिके तनौ KubjT_10.93d शाम्भवं गुणदायकम् KubjT_10.92d शाम्भवं तत्त्वलक्षणम् KubjT_10.70b शाम्भवं तु समभ्यसेत् KubjT_19.98b शाम्भवं परतोत्तरे KubjT_13.5b शाम्भवं परमार्थतः KubjT_3.80d शाम्भवाज्ञाभिमानेन KubjT_10.74c शाम्भवाज्ञासमुत्पन्ने KubjT_10.110a शाम्भवाधिष्ठिते योगे KubjT_14.17a शाम्भवाभ्यासमात्रं तु KubjT_13.55a शाम्भवीयं परा मूर्तिः KubjT_16.83a शाम्भवी या कुलाध्वरे KubjT_14.59b शाम्भवेन तु विद्धस्य KubjT_10.98c शाम्भवेन तु वेधेन KubjT_10.90c शाम्भवेन तु वेधेन KubjT_10.104a शाम्भवेन समस्तार्थान् KubjT_13.57c शाम्भवे न हि सम्प्राप्ते KubjT_10.106a शारदाभ्रैरिवांशुमान् SvaT_10.971b शारीरं कर्म यत्कृतम् SvaT_12.76b शारीराः पञ्च वायवः MrgT_1,11.20d शालिचूर्णेन सूज्ज्वलम् VT_27b शालितण्डुलकल्पितम् SUp_6.66d शालितण्डुलसाधितम् KubjT_8.43b शालिनि शूलिने नमः BhStc_18d शालिनी कन्दुकी तथा KubjT_2.95b शालीनां पिष्टकेन च VT_219d शाल्मगोमेधपुष्कराः MrgT_1,13.35d शाल्मलावभिषेचिताः SvaT_10.308d शाल्मलीद्वीपम् आश्रिताः KubjT_21.52b शाल्मले शाल्मलीवृक्षो MrgT_1,13.101c शाल्मलौ द्युतिमान्स्मृतः SvaT_10.289b शाल्योदनं मुद्गसूपम् SvaT_2.132c शाश्वतं ध्रुवमव्ययम् Stk_13.11d शाश्वतं शिवमाश्रिता SRtp_199b शाश्वती संस्थितिः पश्चात् SvaT_4.516a शाश्वतीं कुरुषे यद् वा BhStc_78c शासनस्य च यो द्वेष्टा KubjT_7.110a शासनं भूषयेन् नित्यं KubjT_10.134c शासने सम्प्रतिष्ठिता KubjT_7.94b शास्तारं ब्रह्मजन्तूनां KubjT_14.55a शास्त्रकोटिशतैरपि Dka_3d शास्त्रकोटीर् अनेकशः KubjT_6.33b शास्त्रगोष्ठीं न कुर्वीत Dka_76a शास्त्रदृष्टेन कर्मणा SvaT_2.274b शास्त्रदृष्टेन कर्मणा KubjT_25.41b शास्त्रदृष्टेन कर्मणा Stk_7.1d शास्त्रपट्टांशुकोमला KubjT_16.49b शास्त्रपल्लवसंयुक्तं KubjT_16.90a शास्त्रभक्तो दृढव्रतः SvaT_1.19b शास्त्रहीने न सिद्धिः स्याद् SvaT_1.24c शास्त्रं परमदुर्लभम् Stk_1.4b शास्त्रं वान्यसमुद्भवम् SvaT_5.44b शास्त्रं शब्दात्मकं सर्वं SvaT_4.341a शास्त्राणि दूषयेद् यस् तु KubjT_5.57c शास्त्राणि पतयस्ततः MrgT_1,13.159b शास्त्राणि विविधानि च SvaT_11.197b शास्त्रार्थं चैव मन्यते KubjT_4.73b शास्त्रार्थं वदते सुधीः KubjT_6.38b शास्त्रे शास्त्रे पृथक् पृथक् KubjT_25.92d शास्त्रे शास्त्रे वरानने KubjT_5.135b शास्त्रे शास्त्रे सुरार्चिते KubjT_6.19b शास्त्रे शास्त्रे स्मृतं ज्ञानं KubjT_3.85a शास्त्रेष्वानन्त्यकोटिषु SvaT_4.247d शास्त्रोक्तेन विधानवित् KubjT_24.66b शास्त्रोक्तेनैव कर्मणा SRtp_239d शांकरी शरणं मम BhStc_52d शांकरे स्रेयसाम् निधौ CakBhst_40d शिक्यभाण्डसमाश्रयम् SUp_6.275d शिखण्डी खण्डलस् तथा KubjT_2.79b शिखण्डी चैकनेत्रश्च SvaT_10.1104a शिखया कारयेत् ततः SvaT_2.205b शिखया च त्रिराहुतिम् SvaT_2.205d शिखया च्छेदयेच्छिखाम् SvaT_4.218d शिखया भिन्नमस्तकम् VT_75d शिखया मुक्तिदं स्मृतम् Stk_1.13b शिखया वर्मणा क्षीरम् SvaT_3.57c शिखया शतहोमात्तु SvaT_4.178c शिखरे वामके स्थितः KubjT_24.13d शिखरौ तौ स्मृतौ भद्रे KubjT_4.91a शिखा गुणकला यस्य KubjT_8.9c शिखाघोरौ व्यवस्थितौ SRtp_106d शिखाच्छेदं तु कल्पयेत् SvaT_4.216d शिखाच्छेदावसानकम् SvaT_4.223d शिखा दृश्येत चाम्बरे SvaT_4.398b शिखा धूम्रा च पिङ्गला KubjT_25.175d शिखान्तसहितं ह्य् एतत् KubjT_18.65c शिखान्ते तु व्यवस्थिता KubjT_5.127d शिखाबन्धं वरानने SvaT_3.204b शिखाबिन्दुं विनिर्धार्य VT_377a शिखामध्यगतं ध्यात्वा VT_370a शिखायां संस्थितो देवो VT_335c शिखायोगेन इष्यन्ते VT_11c शिखारूपा महेश्वरी KubjT_15.66d शिखासम्भिन्नमूर्धान्तं VT_54c शिखासूत्रं प्रवर्तते KubjT_10.46b शिखास्वच्छन्ददेवेशं KubjT_8.15a शिखास्वच्छन्ददेवेशं KubjT_8.26a शिखास्वच्छन्ददेवेशं KubjT_8.32c शिखा हृदि स्थिता या तु SvaT_2.272a शिखां कवचमेव च Stk_2.12b शिखां च्छित्वा समर्प्यैतां SvaT_10.1271c शिखां दीपशिखोपमाम् CakBhst_24b शिखां देवीं विचिन्तयेत् SvaT_2.110b शिखां बद्ध्वा ततो देवि ToT_4.4a शिखां बद्ध्वा शिखां स्मृत्वा SvaT_2.21c शिखां शिखात्मकां रक्षे KubjT_8.27c शिखां समर्प्य चान्यस्य SvaT_4.219a शिखां संस्पृशते या तु SvaT_15.24a शिखिकण्ठनिभः किञ्चित् SvaT_10.739c शिखिकण्ठनिभैस्तथा SvaT_10.744b शिखिनोच्छिष्टयोगेन KubjT_10.16a शिखिवक्त्रो महाध्वजः KubjT_2.59d शिखिवाहनसंज्ञस्तु SvaT_1.78a शिखिषट्पदसेवितैः SvaT_10.103d शिखीशश् छगलण्डश् च KubjT_10.126a शिखीशं केवलं ततः KubjT_18.26b शिखीशं केवलं पश्चाल् KubjT_18.4c शिखीशं भुजगान्वितम् KubjT_18.26d शिखीशं वह्निसंयुक्तं KubjT_18.6c शिखेद इति ते स्मृताः MrgT_1,13.149d शिखेदसहितेश्वराः SvaT_10.1067d शिखोर्ध्वकुण्डलाकारं KubjT_6.45c शिख्याह्वेन तु देवेशि SvaT_9.62a शिग्रुकाष्ठेन साधयेत् VT_198b शितशस्त्रपातरहितध्वजनरशीर्षं प्रगृह्य लक्षमयुतम् SvaT_13.26/b शिबिकां परिकल्पयेत् SUp_6.206b शिरम् अष्टाक्षरं विद्धि KubjT_7.41a शिरश् चैव त्रयोदश KubjT_7.31b शिरश्चैव भुजावथ SvaT_1.52d शिरश्छेदं च देवेश VT_4c शिरश्छेदेन वा मृताः SvaT_10.754d शिरसा चाहुतित्रयम् SvaT_2.214d शिरसा चाहुतित्रयात् SvaT_2.208b शिरसा धारितः शुचिः KubjT_24.148d शिरसा धारितो देवि KubjT_24.148a शिरसाधिष्ठिता योगी KubjT_15.64c शिरसा बिन्दुभिन्नेन VT_342a शिरसि समवस्थितम् VT_368b शिरसीन्दुधरः श्यामो SvaT_10.739a शिरसैशानसंस्थिताम् SvaT_2.195b शिरसो वशगा दूती KubjT_7.95a शिरस् त्व् ईशानगोचरे KubjT_8.27b शिरं बिन्दुसमारूढं ToT_3.26a शिरः पाण्यादिभिर्युतान् SvaT_6.46b शिरः प्रदर्शयेद्या तु SvaT_15.24c शिरःप्रभृति पादान्तम् SvaT_2.5c शिरःप्रभृति पादान्तं KubjT_18.41c शिरःसिद्धो ह्य् अनेकधा KubjT_7.92b शिरादौ सर्व-m-अङ्गेषु KubjT_25.125a शिरास् तत्र प्रतिष्ठिताः गोर्स्(2)_68b शिरांसि पञ्चाहुत्यैव SvaT_2.209c शिरीषाभा चित्ते दृषद् इव कठोरा कुचतटे Saul_92b शिरे धृत्वाष्टकं जपेत् KubjT_3.133*b शिरो गोरोचनप्रभम् SvaT_2.109d शिरोदूती परा ह्य् एषा KubjT_7.112a शिरोदेव्याः समुद्भवम् KubjT_7.109b शिरो [']धिष्ठितयोगेन KubjT_7.89c शिरो ऽप्सु तेजसि शिखां Stk_2.2c शिरोमाला तु मालिनी KubjT_24.34d शिरोमाला निगद्यते KubjT_4.82d शिरोरुहसमुत्पन्ना KubjT_7.93c शिरोललाटे हृद्बाह्वोर् SUp_5.22c शिरो वक्त्रं च हृद्गुह्यं SvaT_2.19a शिरो वामश्च मन्त्रौ द्वौ SRtp_101c शिल्पविज्ञानिनस्तथा SvaT_10.244b शिल्पं च सर्वकर्माणि SvaT_7.307a शिव आचार्यरूपेण SvaT_4.411c शिव इत्य् अक्षरद्वयम् SUp_1.17b शिव इत्य् अक्षरद्वयम् SUp_1.18b शिव एको भवेद्देवि SvaT_4.402c शिव एवाप्तिमान् यतः SRtp_10b शिवकुम्भवदभ्यर्च्य SvaT_4.456a शिवकुम्भं च स्थण्डिलम् SvaT_4.30d शिवकुम्भं प्रकल्पयेत् SvaT_3.70b शिवकुम्भं प्रपूजयेत् SvaT_4.40b शिवकुम्भं समर्चयेत् SvaT_10.1273d शिवकुम्भाग्निमध्यस्थं SvaT_3.145a शिवक्षेत्रेषु ये मृताः SUp_6.191b शिवगर्भान् समातिष्ठन् MrgT_4.53c शिवगोष्ठोपयोगार्थं SUp_6.277a शिवचैतन्ययोगेन KubjT_21.2a शिवजप्तं तृतीयकम् Stk_3.3d शिवजप्तेन तीर्थं तु Stk_3.4c शिवजापी तपोऽधिकः SUp_1.36b शिवज्ञानम् अनाप्नुयात् SUp_4.31b शिवज्ञानमहोदधिम् SUp_7.132b शिवज्ञानमहोदधौ SvaT_11.200b शिवज्ञानविदं तस्मात् SUp_1.35a शिवज्ञानविवर्जिताः SvaT_5.77d शिवज्ञानस्य चारम्भे SUp_7.9c शिवज्ञानस्य पुस्तकम् SUp_7.35b शिवज्ञानं च तत्रस्थं SvaT_6.6c शिवज्ञानं परं ब्रह्म SUp_7.62a शिवज्ञानं समभ्यसेत् SUp_7.61d शिवज्ञानं स्वतो दुग्धं BhStc_10c शिवज्ञानात्महस्तेन SUp_7.41c शिवज्ञानामृतं प्राप्य Stk_23.18a शिवज्ञानार्थतत्त्वज्ञः SUp_7.4a शिवज्ञानावलोकनात् KubjT_1.10b शिवज्ञाने प्रतिष्ठितम् SvaT_6.6b शिवज्ञाने महोदये SvaT_11.190b शिवज्ञाने शिवस्य च SvaT_4.412d शिवतत्त्वगताश्च ये SvaT_4.195b शिवतत्त्वगतो योगं KubjT_18.110c शिवतत्त्वगतो योगं KubjT_18.111a शिवतत्त्वगतो हंसो SvaT_4.262a शिवतत्त्वगुणामोदाच् SvaT_4.433c शिवतत्त्वविदो जनाः SvaT_6.39b शिवतत्त्वस्य वाचकः SvaT_5.16b शिवतत्त्वं गतो यदा SvaT_4.250b शिवतत्त्वं तु देवेशि VT_60c शिवतत्त्वं न्यसेन् मूर्ध्नि VT_82c शिवतत्त्वं प्रकीर्तितम् Stk_19.3d शिवतत्त्वं मकारजम् Stk_2.7b शिवतत्त्वं वरानने SvaT_10.674b शिवतत्त्वं शृणु प्रिये SvaT_10.1243d शिवतत्त्वं समभ्यसेत् MrgT_4.53b शिवतत्त्वात्मकं तत्र SRtp_115a शिवतत्त्वात्मकं मुखे SvaT_2.151b शिवतत्त्वानुसारिणीम् KubjT_18.30b शिवतत्त्वार्थकथनं SvaT_4.475c शिवतत्त्वे तथा रुद्रो SvaT_11.50a शिवतत्त्वे व्यवस्थितम् SvaT_10.1246d शिवतत्त्वे व्यवस्थिताः SvaT_4.195d शिवताभावनाम्बरम् CakBhst_34b शिवतीर्थं प्रतिष्ठितम् SUp_5.47d शिवतुल्यपराक्रमः SUp_6.93b शिवतुल्यश्च जायते SvaT_7.321d शिवतुल्यः प्रजायते SUp_6.89d शिवतुल्यो न संशयः ToT_5.41d शिवत्वं कल्पितं तु यैः SvaT_4.391d शिवत्वं याति निर्मलम् SvaT_10.377d शिवदक्षिणतः कार्यं SUp_4.21a शिवदीक्षासिना च्छिन्ना SvaT_10.1142a शिवदेवगृहं कार्यम् SUp_3.3a शिवधर्मप्रवक्तृभिः SUp_7.137b शिवधर्मव्रतारम्भे SUp_7.10a शिवधर्मस्य चोत्तरे SUp_7.133b शिवधर्मस्य भाजकः SUp_6.163d शिवधर्मं दिने दिने SUp_7.139b शिवधर्मं शिवार्थिनाम् SUp_7.138b शिवधर्माच् छिवज्ञानं SUp_1.30c शिवधर्माः सनातनाः SUp_1.5b शिवधर्माः समासतः SUp_7.136b शिवधर्मिण्यसौ ज्ञेया SvaT_4.482a शिवधर्मिण्यसौ दीक्षा SvaT_4.143a शिवधर्मिण्यसौ येषां SvaT_4.482c शिवधर्मे नियोजिताः SvaT_4.540d शिवधर्मे महाशास्त्रे SUp_7.133a शिवधर्म्येकतः स्थितः SvaT_4.83b शिवधामफलप्रदः SvaT_2.140d शिवधामफलप्रदः SvaT_4.481b शिवधामान्यरक्षितम् MrgT_3.95b शिवनामाङ्कितं वह्निं SvaT_2.225c शिवनिन्दैव सा यतः MrgT_3.91b शिवपुस्तकवाचनम् SUp_7.87d शिवपूजाग्निकार्यादौ SvaT_3.145c शिवपूर्णाहुतिं वह्नौ SUp_4.55a शिवबीजजपाद् एव ToT_9.4a शिवभक्तस् त्रिधा वेद्यां SUp_5.21a शिवभक्तांश् च निन्दति KubjT_5.57b शिवभक्तिरचापलम् SvaT_10.61d शिवभक्तिविवर्जितः SvaT_1.21b शिवभक्तो वरानने SvaT_8.7b शिवभक्तो ऽस्य महतः SUp_6.223c शिवभस्मनि यावन्तः SUp_5.24a शिवभस्म प्रकीर्तितम् SUp_5.10d शिवभावनयानया SvaT_7.246b शिवभेदो ऽष्टधा स्थितः Stk_19.1b शिवमन्त्रविशुद्धाध्वा SvaT_4.83c शिवमन्त्रं समुच्चार्य SUp_7.63c शिवमन्त्रेण कल्पयेत् SUp_6.229d शिवमन्त्रेण भावितः SUp_5.45d शिवम् अस्तु नृपाणां च SUp_6.156c शिवमार्गविदानां तु KubjT_18.122a शिवमालां समादाय SUp_6.161a शिवमुच्चार्य निक्षिपेत् SvaT_3.144b शिवयज्ञमहावेद्या SUp_4.57a शिवयज्ञोपयोगार्थं SUp_6.284a शिवयागे सुभाविताः SvaT_3.208b शिवयोगप्रवृत्तस्य SUp_6.217c शिवयोगप्रसिद्धये SUp_7.102d शिवयोगादनन्तरम् SvaT_4.455b शिवयोगी शिवज्ञानी SUp_1.36a शिवयोग्य् आचरेत् स्नानम् SUp_5.17c शिवरात्रे प्रयत्नतः SUp_6.195b शिवरूपं च अव्ययम् ToT_4.13d शिवरूपं सदाशिवम् KubjT_19.47d शिवरूपी स्वयं भूत्वा ToT_5.42a शिवरूपेण कर्तव्याः SvaT_4.164a शिवरूपो यतः स्मृतः SvaT_3.160d शिवलोकम् अवाप्नुयात् SUp_4.50b शिवलोकम् अवाप्नुयात् SUp_6.212d शिवलोकम् अवाप्नुयात् SUp_6.256b शिवलोकम् अवाप्नुयात् KubjT_9.69b शिवलोकम् अवाप्नोति SUp_6.175c शिवलोकं न संशयः SUp_6.188d शिवलोकं व्रजन्ति ते SUp_6.191d शिवलोकं व्रजेन् नरः SUp_2.31d शिवलोकं स गच्छति SUp_6.168d शिवलोके नरः प्राप्य SUp_6.132c शिवलोके प्रमोदते SUp_6.246d शिवलोके महीयते VT_18b शिवलोके महीयते SUp_4.36d शिवलोके महीयते SUp_4.41d शिवलोके महीयते SUp_5.24d शिवलोके महीयते SUp_6.5d शिवलोके महीयते SUp_6.7d शिवलोके महीयते SUp_6.9d शिवलोके महीयते SUp_6.15d शिवलोके महीयते SUp_6.28b शिवलोके महीयते SUp_6.32b शिवलोके महीयते SUp_6.38b शिवलोके महीयते SUp_6.48b शिवलोके महीयते SUp_6.53b शिवलोके महीयते SUp_6.54b शिवलोके महीयते SUp_6.57b शिवलोके महीयते SUp_6.62b शिवलोके महीयते SUp_6.92d शिवलोके महीयते SUp_6.213d शिवलोके महीयते SUp_6.215d शिवलोके महीयते SUp_6.232d शिवलोके महीयते SUp_6.233b शिवलोके महीयते SUp_6.233d शिवलोके महीयते SUp_6.235d शिवलोके महीयते SUp_6.236d शिवलोके महीयते SUp_6.238d शिवलोके महीयते SUp_6.242d शिवलोके महीयते SUp_6.244d शिवलोके महीयते SUp_6.260b शिवलोके महीयते SUp_6.262b शिवलोके महीयते SUp_6.278b शिवलोके महीयते SUp_7.94d शिवलोके व्यवस्थितः SUp_4.52d शिवलोके व्यवस्थितः SUp_6.35d शिवलोके स गच्छति SUp_6.60b शिवलोके सुखी भवेत् SUp_6.231d शिववक्त्राग्निवक्त्रयोः SvaT_2.274d शिववक्त्राद् विनिःसृतम् VT_395b शिववक्त्राद्विनिःसृतम् Stk_23.19b शिववक्त्रोद्भवाः सर्वे KubjT_4.16a शिववद्विहरेत् क्षितौ ToT_9.4b शिवविद्यात्मकैर्यथा Stk_13.9b शिववेदिं सुशोभनाम् SUp_3.5b शिवव्याप्तिरतः परम् SvaT_4.390d शिवव्याप्तिर्भवेदेषा SvaT_4.435c शिवव्याप्तिस्ततो ऽन्यथा SvaT_4.434d शिवव्रतधरं दृष्ट्वा SUp_7.72a शिवव्रतधरो हतः KubjT_5.58d शिवव्रतविडम्बकाः KubjT_25.168b शिवव्रतस्य शान्तस्य SUp_5.12a शिवशक्तिनिपातात्तु SvaT_10.363c शिवशक्तिप्रचोदिताः MrgT_1,4.6b शिवशक्तिमया मन्त्रा SvaT_2.63a शिवशक्तिसमन्वितम् KubjT_11.29d शिवशक्तिसमाविष्टास् SvaT_11.56c शिवशक्तिसमीरितः SRtp_307d शिवशक्तेः कुलाकुलम् KubjT_11.33d शिवशक्त्यात्वधिष्ठितः SvaT_10.511d शिवशक्त्या त्वधिष्ठितः SvaT_10.1236b शिवशक्त्योर् अभेदतः KubjT_12.64d शिवशक्त्योर्विशुद्ध्यैव SRtp_163a शिवशान्तिगृहद्वयम् SUp_3.1d शिवशास्त्ररतः सदा SvaT_8.4b शिवशास्त्ररता ये तु SvaT_10.74c शिवशास्त्रविधानज्ञं SvaT_1.13c शिवशास्त्रस्य दूषिणाम् SvaT_10.55d शिवशास्त्रेषु भावितम् SvaT_1.15b शिवशास्त्रोदितेन च SRtp_238d शिवशेषा महीयसी SUp_6.171b शिवश्च सुशिवश्चैव SvaT_10.1110a शिवश्चारुरथानुगः SvaT_10.1081b शिवश्चेति स पञ्चमः SvaT_10.1131b शिवश्चैको ह्यनादिमान् SvaT_11.271b शिवसायुज्यतां व्रजेत् VT_362d शिवसायुज्यदायिनी ToT_3.31b शिवसायुज्यमाप्नुयात् Stk_22.4d शिवस्तत्र व्यवस्थितः SvaT_4.347d शिवस्तत्रैव तिष्ठति Dka_81b शिवस्थण्डिलम् इत्य् एतच् SUp_3.7a शिवस्नानोदकं देवि ToT_5.41a शिवस्य आयतनं परम् SUp_1.24b शिवस्य तु मकारकः SvaT_5.15d शिवस्य परमात्मनः VT_322d शिवस्य परमात्मनः SvaT_10.1206b शिवस्य परमात्मनः SUp_6.133b शिवस्य पुरतः स्हितः SvaT_4.475d शिवस्य बहुरूपिणः SUp_6.124d शिवस्य रथयात्रायाम् SUp_6.181a शिवस्य रथयात्रायां SUp_6.125c शिवस्य रथयात्रां तु SUp_6.185a शिवस्य शक्तिराक्रान्ता SRtp_167a शिवस्य समवायिनी SRtp_180d शिवस्य समवायिनी SRtp_273b शिवस्यानन्तरूपिणी VT_131b शिवस्यानाहितापूर्व- SRtp_187a शिवस्यानुपमाखण्ड- SRtp_137c शिवस्यायतने यावत् SUp_2.20c शिवस्याव्यभिचारिणी SRtp_278b शिवस्याशेषपातकैः SUp_1.20b शिवस्याष्टशतं हुत्वा SUp_2.24c शिवस्यैका महाशक्तिः SvaT_11.271a शिवस्यैव विजृम्भते SRtp_255b शिवस्योर्ध्वे शिवो ज्ञेयो SvaT_4.197c शिवहत्यां प्रयच्छति ToT_5.36d शिवहस्तं प्रकल्पयेत् SvaT_3.49b शिवहस्तः प्रदातव्यो SvaT_4.59a शिवहस्तानुपूजनम् SvaT_4.221d शिवहस्तेन चालभेत् SvaT_3.143b शिवहस्ते विभुं ध्यात्वा SvaT_3.142a शिवं गोब्राह्मणस्य च SUp_6.156b शिवं तत्तु विजानीयान् Stk_1.11c शिवं तु सर्वजगतः SUp_6.156a शिवं त्वनादिनिधनं Stk_13.16a शिवं दद्यात् तृतीयेषु VT_81c शिवं दृष्ट्वा तु कामिनी ToT_9.16b शिवं ध्यात्वा तु तन्मयः SvaT_4.271d शिवं न्यासाङ्गसहितं SvaT_3.124c शिवं परमकारणम् KubjT_25.80d शिवं परमनिर्मलम् SvaT_11.61d शिवं पश्चाद् यजेद् यदि ToT_5.44b शिवं प्रणवविग्रहम् MrgT_3.31d शिवं ब्रह्माण्डसंज्ञकम् ToT_2.10b शिवं मूर्ध्नि गतं लिखेत् KubjT_9.53b शिवंयान्ति ततश्चोर्ध्वं SvaT_10.610c शिवंयान्तितनुक्षये SvaT_10.571b शिवं विशति सेश्वरम् MrgT_1,4.7d शिवं सेवे देवीम् अपि शिवसमानव्यसनिनीम् Saul_37b शिवः परमकारणम् SvaT_4.399d शिवः परमकारणम् SvaT_6.15d शिवः परमकारणम् SvaT_10.1258d शिवः परमकारणम् SvaT_11.35d शिवः परमकारणम् SvaT_11.57b शिवः परमकारणः KubjT_6.9d शिवः प्रभुर्वामदेवश् SvaT_10.1048c शिवः शक्तिस् तथैव च KubjT_5.92b शिवः शक्तिः कामः क्षितिर् अथ रविः शीतकिरणः Saul_32a शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं Saul_1a शिवः शर्वस्तथैव च SvaT_10.1039d शिवः शान्तश्च पठ्यते SvaT_4.436b शिवः शिव इमे शान्त- SUp_1.9a शिवः शिवं समास्थाय SUp_7.4c शिवः शिवाय भूतानां SUp_1.16c शिवः शिवाय भूतानां SUp_7.2a शिवः सदाशिवो ऽधीशो SRtp_182a शिवः सर्वजगत्पतिः SUp_1.14d शिवः सर्वमहेश्वरः SvaT_10.706d शिवः स्फटिकसन्निभाः SvaT_10.1111b शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः Saul_94b शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां Saul_8c शिवा काली च कङ्कटा KubjT_24.30d शिवाग्निधूमसंस्पृष्टा SUp_4.56a शिवाग्निसाधकेभ्यश्च SvaT_3.114c शिवाग्निहोत्रकुण्डं च SUp_4.8a शिवाग्निहोत्रशरणं SUp_4.9c शिवाग्निहोत्रशरणं SUp_4.12c शिवाग्निः कारणं परम् SvaT_10.858b शिवाग्निः सर्वसिद्धिदः SvaT_2.258b शिवाग्नेर्नाम कल्पयेत् SvaT_2.224b शिवाग्नेस्तर्पणाय तु SvaT_2.227d शिवाग्नौ कलशे गुरौ SvaT_4.451d शिवाग्नौ च प्रपूजयेत् SvaT_3.190d शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः Saul_33d शिवाग्नौ ताप्यमस्त्रेण SvaT_2.233a शिवाग्नौ भ्रामयेत्त्रिधा SvaT_2.228d शिवाग्नौ संख्यया हुता SUp_4.34b शिवाङ्गानि न्यसेत्ततः Stk_7.7b शिवाचारम् अनुत्तमम् SUp_7.1d शिवाचाररतानां तु SvaT_10.68c शिवाचारः प्रकीर्तितः SUp_7.102b शिवात्परमकारणात् SvaT_8.27d शिवात्मकं शिवायैव SUp_6.247c शिवात्मकं शिवायैव SUp_6.250c शिवादिसर्वमन्त्रांश्च Stk_6.4c शिवाद्यवनिगोचरम् KubjT_6.44b शिवाद्यवनिगोचरम् KubjT_10.9b शिवाद्यवनिपर्यन्तो Dka_81c शिवाद्यवीचिमध्यगाः SvaT_10.248b शिवाद्यं बिन्दुनादाढ्यं ToT_3.10a शिवाधारां तु सर्वगाम् SvaT_2.160d शिवानन्दं ततोद्धृत्य KubjT_18.22c शिवानन्दं तु देवेशि KubjT_18.17c शिवानामसमैश्वर्य- SRtp_57c शिवान्तमासनं दद्यात् SvaT_3.12c शिवान्तं वरवर्णिनि SvaT_5.37b शिवान्तं सुरसुन्दरि SvaT_5.41b शिवान्ये त्वशिवा मताः SRtp_11d शिवामृतं तत्संचिन्त्य SvaT_3.61a शिवामृतं मया ख्यातं Stk_23.22a शिवाम्भसा तु प्रक्षाल्य SvaT_3.101a शिवाम्भसा तु सम्प्रोक्ष्य SvaT_3.77c शिवाम्भसा तु सम्प्रोक्ष्य SvaT_3.202c शिवाम्भसा मार्जयित्वा SvaT_2.230c शिवाम्भसास्त्रमन्त्रेण SvaT_2.23a शिवाम्भसास्त्रमन्त्रेण SvaT_3.91c शिवाम्भसास्त्रयुक्तेन SvaT_3.65a शिवाम्भः शिवहस्तं च SvaT_4.39c शिवाम्भो ऽस्त्रेण प्रोक्षयेत् SvaT_2.196d शिवाम्भो ऽस्त्रेण प्रोक्षयेत् SvaT_2.228b शिवाम्भो ऽस्त्रेण प्रोक्षयेत् SvaT_3.71b शिवाम्भो ऽस्त्रेण सम्प्रोक्ष्य SvaT_3.164a शिवाम्भो ऽस्त्रेण सम्प्रोक्ष्य SvaT_3.168c शिवाम्भो ऽस्त्रेण संताड्य SvaT_4.57a शिवाय गुरवे ऽपि वा SUp_6.28d शिवाय गुरवे वापि SUp_6.8c शिवाय गुरवे वापि SUp_6.19c शिवाय गुरवे वापि SUp_6.63a शिवायगुरवे वापि SUp_6.67a शिवाय गुरवे वापि SUp_6.81c शिवाय गुरवे वापि SUp_6.245c शिवायतनपुण्यस्य SUp_6.110c शिवायतनवित्तानां SUp_6.243a शिवाय तस्य संरुद्धं SUp_6.282c शिवाय प्रणिपातयेत् SvaT_4.63d शिवाय विनिवेदये CakBhst_14d शिवाय विनिवेदये CakBhst_30d शिवाय विनिवेदयेत् SUp_6.15b शिवाय विनिवेदयेत् SUp_6.25d शिवाय विनिवेदयेत् SUp_6.29d शिवाय विनिवेदयेत् SUp_6.76d शिवाय विनिवेदयेत् SUp_6.85d शिवाय स शिवे लोके SUp_6.2c शिवाय स शिवे लोके SUp_6.97c शिवायाग्रं निवेदयेत् SvaT_3.114d शिवायाद्यः शिवे लोके SUp_6.101c शिवायाव्यक्तमूर्तये CakBhst_2d शिवायेति नमस्कृत्वा SUp_7.89c शिवाराधनतत्पराः SvaT_10.509b शिवाराधनसक्ता ये SvaT_10.107c शिवारावस्ततः परः SvaT_10.50d शिवारावैः सुभीषणैः SvaT_2.178b शिवार्ककरसम्पर्क- SRtp_27c शिवालोकनसंमुखम् SUp_4.17d शिवावरणमूर्ध्वं तु SvaT_10.1176c शिवावेशी गुरुः क्षणात् SvaT_4.152d शिवाश्रमोपभोगाय SUp_6.241a शिवासन्ना गणेश्वराः SUp_6.187b शिवास्त्रेशानशब्दिताः SRtp_116b शिवाः सद्यो भवन्ति ते MrgT_1,5.2b शिवीकार्यस्तथात्मैव SvaT_2.35c शिवीकुर्वीत बिन्दुस्थं VT_372c शिवीभवति सर्वगः SvaT_4.442d शिवीभूतस् तु मन्त्रो वै VT_367c शिवेच्छया प्रपद्येत SvaT_10.704c शिवेच्छाविधिचोदितः SvaT_10.1171b शिवेच्छाविधिचोदिताः SvaT_10.1189d शिवे ज्ञानक्रियात्मिके SRtp_127d शिवेन निभृतात्मीय- SRtp_285a शिवेन परमात्मना SvaT_8.28d शिवेन परमात्मना SvaT_10.1022d शिवेन परिकीर्तितम् SvaT_3.53b शिवेन बलशालिना SRtp_274b शिवेन शिवभावितः SUp_4.52b शिवेन समधिष्ठितम् SvaT_11.16b शिवेन समधिष्ठिता SvaT_10.1258b शिवेन सहचारित्वाद् SvaT_4.409a शिवेनाधिष्थितं ज्ञात्वा VT_250a शिवेनानन्तरूपिणा SvaT_10.706b शिवेनाष्टशताहुत्या SvaT_10.419c शिवे परमकारणे SvaT_4.513d शिवे परमकारणे SvaT_5.42b शिवे पुष्पं निधाय च ToT_5.18d शिवेशं सद्यसंयुतम् KubjT_18.15d शिवे शृङ्गारार्द्रा तदितरमुखे कुत्सनपरा Saul_51a शिवेष्टमन्त्रभृन्नुन्न- MrgT_1,13.185a शिवैकरुद्र एव च KubjT_10.123b शिवैकादशिकाजप्तं SUp_5.10c शिवैकादशिकायुतम् MrgT_3.119d शिवैकादशिकां जपेत् SUp_5.33b शिवो ज्ञेयः शिवागमे SvaT_11.15d शिवोत्तमं ततः पश्चात् KubjT_18.19a शिवोद्गीर्णमिदं ज्ञानं MrgT_1,1.27a शिवो धर्मेण हंसस्तु SvaT_7.29c शिवोपनिषदं परम् SUp_1.8b शिवोपनिषदं ह्य् एतद् SUp_7.140a शिवोपनिषदि स्मृतः SUp_1.19b शिवोमातीर्थसंयोगात् SUp_5.48c शिवोमास्कन्दनामभिः SUp_4.39b शिवोमां च प्रयत्नेन SUp_6.224a शिवो ऽयम् इति संकल्प्य SUp_7.72c शिवो विद्यां तु शिखया Stk_8.8c शिवोऽहम् इति संचिन्त्य ToT_3.70a शिवोऽहं भावयेत्ततः ToT_4.30b शिवो हि भावितो नित्यं SvaT_7.259c शिशुं संस्नापयेद्गुरुः SvaT_10.1271d शिशोरपि विधिं कृत्वा SvaT_10.1273c शिशोः कर्म प्रकर्तव्यं SvaT_3.121a शिशोः शोष्या तनुः प्रिये SvaT_3.134b शिश्ने प्रजापतिं श्यामं SvaT_12.92c शिष्यचैतन्यवत् योगाद् SvaT_4.509a शिष्यदेहस्थितां नाडीं SvaT_3.167a शिष्यदेहाद्विनिर्गता SvaT_3.149b शिष्.यदेहे तु ये मन्त्राः SvaT_3.154a शिष्यदेहे ऽध्वकल्पनम् SvaT_4.156d शिष्यदेहे निवेश्यैतन् SvaT_4.135c शिष्यदेहे ऽवलम्बयेत् SvaT_4.91d शिष्यदेहे विशेद्धृदि SvaT_4.69d शिष्यदेहे विशेद्धृदि SvaT_4.175d शिष्यमाहूय प्रोक्षयेत् SvaT_4.226d शिष्यमूर्ध्नि करं न्यसेत् SvaT_3.142d शिष्यमूर्ध्नि निपातयेत् SvaT_4.449b शिष्यम् एकान्ततो नयेत् KubjT_19.45b शिष्यश्च शुचिराचान्तः SvaT_4.2a शिष्यश् चाराधयेद् गुरुम् KubjT_3.49d शिष्यस्य तु विशोधयेत् SvaT_5.54d शिष्यस्य दक्षिणे हस्ते SvaT_3.86a शिष्यस्य पूर्ववत्कर्म SvaT_8.16c शिष्यस्य स्तब्धदेहस्य SvaT_3.165c शिष्यस्य हृदयं पुनः SvaT_3.168d शिष्यस्य हृदये सकृत् SvaT_3.150d शिष्यस्य हृदि योजयेत् SvaT_4.74d शिष्यस्याथ शिरोभूमौ SvaT_3.152a शिष्यहस्तावियोगतः SvaT_3.146d शिष्यहस्ते तु तं दत्त्वा KubjT_10.57c शिष्यं तस्मिन्निवेशयेत् SvaT_3.122b शिष्यं तु स्वापयेत्ततः SvaT_3.205d शिष्यं भूमिं च कीदृशीम् SvaT_1.8d शिष्यं संप्रोक्ष्य चास्त्रेण SvaT_4.110a शिष्यं संयोजयाम्यहम् SvaT_4.225d शिष्यः सर्वार्थदायकः KubjT_3.115b शिष्यः सुरवरार्चिते KubjT_2.121b शिष्याचार्यवशाद्भवेद् SvaT_4.145d शिष्याणाम् अधिवासनम् VT_19d शिष्याणाम् आदितः कुर्याद् VT_14a शिष्याणां करयोर् द्वयोः VT_37d शिष्याणां गुरुणा सदा SvaT_4.150b शिष्याणां च गुरोस्तथा SvaT_4.82d शिष्याणां दन्तकाष्ठं च VT_20c शिष्यात्मानं गुरुवर SvaT_5.84a शिष्यात्मानं गृहीत्वा तम् SvaT_5.53c शिष्यात्मानं तु संगृह्य SvaT_4.299a शिष्यादात्मनि चिन्तयेत् SvaT_5.63d शिष्यान् आप्रोक्ष्य वारिणा VT_36d शिष्यास् तन्त्रेषु ये मया VT_9b शिष्ये मुक्तिः कुतः प्रिये KubjT_3.48b शिष्ये शय्यां प्रकल्पयेत् SvaT_3.202d शिष्यो दयान्वितो धीरो SvaT_1.18c शिष्यो ऽस्य गन्धधूपाद्यैः KubjT_25.0*19c शीघ्रम् एव प्रपद्यते KubjT_3.89d शीघ्रं शुद्धिम् अवाप्नुयात् KubjT_5.49d शीघ्रं संहारयन्ति ताः KubjT_23.145d शीघ्रं सिद्धिम् अवाप्नुयात् VT_387b शीघ्रेदं पिण्डसाधनम् KubjT_23.57b शीघ्रोलघुर्वायुवेगः SvaT_10.634c शीतदुर्दिनदाः स्मृताः SvaT_10.455b शीताघारं च होमयेत् SvaT_3.110b शीतोष्णौ वारितेजसोः MrgT_1,12.28b शीर्णता चैव गात्रस्य SvaT_11.134c शुकचञ्चुनिभं परम् KubjT_17.49b शुकनासं प्रकल्पयेत् SUp_2.10b शुकनासं प्रकल्पयेत् SUp_2.11b शुकारुणशुभाननौ KubjT_21.19d शुक्तिमात्ररसस्य तु SUp_6.27d शुक्त्यादीनि च पात्राणि SUp_6.262c शुक्रतः परतः परम् BhStc_69b शुक्रदेवीत्य् अनुस्वारं KubjT_24.22c शुक्रबिन्दुर् अचेतनः SUp_7.106b शुक्रशोणितसम्भूतं SvaT_11.118a शुक्रं चन्द्रः समाख्यातः SvaT_15.5c शुक्रं चन्द्रेण संयुक्तं गोर्स्(2)_76a शुक्रं देव्यास् तु भैरवि KubjT_17.107b शुक्रं देव्यास् तु भैरवि KubjT_24.22d शुक्रः स्कन्दो भृगुस्तथा Stk_22.5d शुक्रादीनां च योगिनाम् VT_8b शुक्रा देवी त्व् अनुस्वारं KubjT_17.107a शुक्रादौ वारि संस्थितम् MrgT_1,12.30d शुक्रे च संग्रहे चैव SvaT_12.5a शुक्रेण सर्वतोभद्रे VT_317a शुक्रो नामेति विख्यातः KubjT_21.93a शुक्रो भृग्वगिरा रामो SvaT_10.1080a शुक्रो विडालो द्वाव् एतौ KubjT_21.19c शुक्लकृष्णप्रयोगेण KubjT_23.54c शुक्लकृष्णौ न चैव हि KubjT_5.96b शुक्लगन्धानुलेपना SvaT_10.793d शुक्लपक्षे चतुर्दश्यां MrgT_3.97c शुक्लपक्षे चतुर्दश्यां KubjT_25.218c शुक्लपक्षे तृतीयायां KubjT_25.216c शुक्लपक्षे विधिर्ह्येष SvaT_2.254c शुक्लपक्षोदयो भवेत् SvaT_7.75d शुक्लपद्मस्थसौम्यदृक् SvaT_10.969b शुक्लपुष्पाणि मुञ्चन्तीं SvaT_3.68c शुक्लयज्ञोपवीता च SvaT_10.794a शुक्लयज्ञोपवीती च SvaT_10.970a शुक्लरक्तसितापीत- SvaT_10.897c शुक्लरक्तासितं पीतं SvaT_10.921c शुक्लवर्णं यदा ध्यायेच् KubjT_13.45c शुक्लवस्त्रधरां तां वै KubjT_10.15a शुक्लवस्त्रपरीधानः KubjT_24.61c शुक्लवस्त्रोपवीतवान् SUp_7.43b शुक्लसूत्रं समादाय KubjT_24.157c शुक्लहारोपशोभिता SvaT_10.794b शुक्लादौ कृष्णकावधिम् KubjT_23.56b शुक्लानि स्फटिकाभानि SvaT_10.695a शुक्लाभ्रकनिभं दीप्तं SvaT_10.961c शुक्लाम्बरधरः शुभः SvaT_10.785b शुक्लाम्बरधरः श्रीम्ठSvaT_10.969c शुक्लाम्बरधरः श्रीमाञ्च् SvaT_10.957c शुक्लाम्बरधरः श्रीमान् SvaT_10.779a शुक्लाम्बरधरः श्रीमान् SvaT_10.782c शुक्लाम्बरधरा देवी SvaT_10.793c शुक्ले हिमवतः शृङ्गे SvaT_10.716c शुक्लैनैवातपत्रेण SvaT_10.794c शुक्लो दासः सुदासश्च SvaT_10.1053c शुचिर् अग्निर् भवेद् देवो KubjT_9.24c शुचिर् भूत्वा सुसन्नद्धः KubjT_24.62a शुचिर् वाप्य् अशुचिर् वापि KubjT_9.68a शुचिर् वाप्य् अशुचिर् वापि गोर्स्(2)_89a शुचिस्थानान्मृदं पूर्वं SvaT_2.2a शुचिं शिष्यं निवेशयेत् SvaT_4.56d शुचौ जनविवर्जिते VT_52b शुचौ स्थाने नयेत् तु ते KubjT_10.14d शुद्धतत्त्वाग्रसंस्थं तच् SvaT_4.133a शुद्धद्वन्द्वजसट्कीर्ण KubjT_4.37c शुद्धनिर्मलम् आदित्यं KubjT_23.19a शुद्धभावः शिवं व्रजेत् SUp_5.43b शुद्धमुच्चारयेध्रस्वम् SvaT_4.153c शुद्धयोर्मलकर्मणोः SRtp_174d शुद्धवत्यम्बुनाथस्य MrgT_1,13.51a शुद्धविज्ञानकेवलः SvaT_4.389b शुद्धशाम्भववेधस्य KubjT_10.91a शुद्धसामर्थ्यविग्रहाः SvaT_10.1186d शुद्धस्फटिकनिर्मलम् VT_74b शुद्धस्फटिकनिर्मलम् SvaT_7.219d शुद्धस्फटिकनिर्मलम् SvaT_10.885b शुद्धस्फटिकनिर्मलाः SvaT_10.1063b ÷uddhasphañikasaˆkà÷aü KubjT_4.17a शुद्धस्फटिकसङ्काशं SvaT_12.140a शुद्धस्फटिकसङ्काशः SvaT_10.1192a शुद्धस्फटिकसङ्काशा SvaT_10.1187a शुद्धस्फटिकसङ्काशाः SvaT_10.1121a शुद्धस्फटिकसप्रभम् SvaT_10.1006d शुद्धस्फटिकसंकाशश् SvaT_10.547c शुद्धस्फटिकसंकाशं VT_143a शुद्धस्फटिकसंकाशं SvaT_3.27a शुद्धस्फटिकसंकाशः SvaT_10.785a शुद्धस्फटिकसंकाशः SvaT_10.962c शुद्धस्फटिकसंकाशाः SvaT_1.70c शुद्धस्फटिकसंनिभः SvaT_10.527d शुद्धहारेन्दुरश्मिभिः SvaT_10.1167d शुद्धं गोधूममात्रकम् SUp_6.97b शुद्धः शिवपुरं गतः SUp_6.182b शुद्धाज्येनाहुतिशतम् SvaT_2.276c शुद्धात्मा तु ततो भवेत् SvaT_5.83d शुद्धात्मा तून्मना तथा SvaT_6.42b शुद्धाध्वन्यपि मायायाः MrgT_1,13.5a शुद्धाध्वा चोपभुक्तये SRtp_149b शुद्धा नाडि-गणा भवन्ति यमिनो मास-त्रयाद् ऊर्ध्वतः गोर्स्(2)_100 (=HYP 2.10)d शुद्धामृतमयात्मने BhStc_3b शुद्धावरणमूर्ध्वं तु SvaT_10.1172c शुद्धाशयसमाचारं KubjT_13.94a शुद्धाशुद्धाध्वनोर्विप्र MrgT_1,13.194a शुद्धाशुद्धैर् न बाध्यते KubjT_5.63b शुद्धिम् एति यदा सर्वं गोर्स्(2)_95a शुद्धिर् बुद्धिर् मतिः कान्तिर् KubjT_21.79c शुद्धिश्च तादृशी ज्ञेया SRtp_165c शुद्धिस् त्रिसहस्राद् देवि KubjT_5.48c शुद्धे ऽथ पार्थिवे तत्त्वे SvaT_5.62a शुद्धे ऽध्वनि शिवः कर्ता SRtp_289a शुद्धेनापूरयेत्तनुम् SvaT_2.33d शुद्धो बुद्धः प्रबुद्धश्च SvaT_10.1109c शुद्ध्यन्ते सप्तत्रिंशकः SvaT_10.407b शुद्ध्यर्थे कथितं स्फुटम् KubjT_6.19d शुद्ध्या शुद्धिर्मताध्वसु SRtp_162b शुध्यते गुरुपूजया KubjT_3.128b शुध्यते गुरुपूजया KubjT_3.131b शुध्यते जपतत्परः KubjT_5.59b शुध्यते तु प्रमादतः KubjT_5.54b शुभकर्मरता लोका SvaT_10.58c शुभकर्माणि कृष्णे च SvaT_7.67c शुभजातिसुवृत्तिस्थं KubjT_3.42a शुभदेशसमुद्भवम् KubjT_3.42b शुभनक्षत्रदिवसे Stk_9.4c शुभनार्यवगूहनम् SvaT_4.6d शुभवस्तुनिवेदनम् KubjT_25.0*22d शुभस्यैवेश केवलम् BhStc_116d शुभं भ्रष्टं निवेदयेत् SUp_6.24d शुभं मेदोऽस्थिमज्जान्तं KubjT_14.28c शुभं वा अशुभं वाथ KubjT_3.63a शुभं वा यदि वाशुभम् SvaT_10.247d शुभाननो बलोत्कटः KubjT_21.100d शुभान्यभ्युदयानि च SvaT_7.76d शुभान् स्वप्नान् प्रवक्ष्यामि SvaT_4.3a शुभाशुभजलान्तगम् KubjT_14.27d शुभाशुभनिबन्धनम् KubjT_14.23d शुभाशुभनियामिकाः KubjT_14.92b शुभाशुभफलार्जनम् SvaT_10.246b शुभाशुभविलक्षणम् KubjT_23.78b शुभाशुभस्य सर्वस्य BhStc_116a शुभाशुभं वदत्य् आशु KubjT_7.54c शुभाशुभं वदेद् रात्रौ KubjT_23.157c शुभास्तत्रानुमेद्यास्तु SvaT_4.28c शुभास् ताश् चोदयन्ति वै KubjT_12.23d शुभांश्चैवाशुभांस्तथा SvaT_11.113d शुभाः स्वप्ना मयाख्याता SvaT_4.18c शुभेनाप्यशुभेन वा SvaT_11.115d शुभेषु अशुभेषु च VT_391d शुभे ऽहनि मुहूर्ते च KubjT_10.113a शुभे ऽहनि मुहूर्ते वा KubjT_19.45a शुभैकस्थो ऽशुभोज्झितः SvaT_4.85d शुष्कगोमयमासनम् SvaT_2.189b शुष्कतर्कावलंबिनः SvaT_10.1141b शुष्कताल्वोष्ठकण्ठश्चेद् SvaT_7.264a शुष्कपर्णमिव क्षिप्तः SvaT_10.726c शुष्कवृक्षविवर्जिते SvaT_7.288b शुष्कस्निग्धान्नभोजनाः SUp_7.122d शुष्का चाकाशमातरा KubjT_9.5b शुष्का चाकाशमातरा KubjT_16.10d शुष्का चाकाशमातरा KubjT_24.86b शुष्काणि निम्बपत्त्राणि VT_165c शुष्कैर् नवैः प्रशस्तैश् च SUp_4.49c शुष्यते घण्टिकास्थानं KubjT_23.99a शुष्यते दक्षिणाङ्गं तु KubjT_23.36c शूद्धस्फटिकसङ्काशास् SvaT_10.1166a शूद्रश्चान्ये ऽथवा प्रिये SvaT_4.540b शूद्रं प्राकृतम् अन्त्यजम् KubjT_10.139b शूद्रः शिवगृहाश्रमी SUp_5.21d शूद्रा वै वीरवन्दिते SvaT_4.413d शून्यत्रयं चलं ह्येतत् SvaT_4.289c शून्यध्यानाच्च शून्यात्मा SvaT_4.276a शून्यभावस्त्वथोच्यते SvaT_4.288d शून्यभावः समाख्यातः SvaT_4.296c शून्यभूतम् अनामयम् KubjT_19.91d शून्यभूतां समालोक्य SvaT_11.246a शून्यभूतेषु लोकेषु SvaT_11.239c शून्यमरुत्संदंशकगृहीतकरणात्मको ह्युभयतो ऽपि Stk_10.20/a शून्यमस्तकभूषितम् KubjT_7.59b शून्यमस्तकभूषितम् KubjT_18.6b शून्यमस्तकभूषितम् KubjT_18.18b शून्ययुक्तं दशाष्टमम् KubjT_7.66b शून्यस्था व्यापकाः स्मृताः SvaT_6.47d शून्यं चाभाव उच्यते SvaT_4.292d शून्यं तं तु विजानीयाद् Stk_19.5c शून्यं देहान्तरस्थितम् Stk_20.7d शून्यं राजगृहं तेन KubjT_25.73a शून्यं समरसं ज्ञेयं SvaT_4.232c शून्यागारे दिनत्रयम् ToT_9.45b शून्यातीता तु समना SvaT_6.42a शून्यात्स्पर्शसमुद्भवः SvaT_11.5b शून्ये राजगृहे मन्त्री KubjT_25.47a शून्ये शून्यमनो भूत्वा KubjT_6.61a शून्ये शून्यान्तरावस्थे KubjT_24.123a शून्यो मन-m-उदाहृतः KubjT_25.72d शूराश्चातिबलोत्कटाः SvaT_10.279d शूराः शास्त्रविचारणे SvaT_10.507d शूलज्वालोर्मिसङ्कुलम् KubjT_22.4d शूलदण्डं समुद्धृत्य KubjT_10.53a शूलदण्डासनस्थं तु KubjT_10.53c शूलदण्डासनासीनं KubjT_24.53a शूलदण्डासने स्थितम् KubjT_24.53d शूलदण्डासने स्थिता KubjT_24.52b शूलपाणिरनेकधा SvaT_11.57d शूलपाणिर्जटाधरः SvaT_10.1228d शूलपाणिं गदाधरम् VT_97d शूलपाणिः पिनाकधृक् ToT_5.33b शूलपाणे इहोच्चार्य ToT_5.15c शूलशक्तीषुमुद्गराः SvaT_10.469d शूलस्य कथितं भद्रे KubjT_4.96a शूलहस्तं त्रिलोचनम् SvaT_2.79b शूलहस्तो महाबलः KubjT_21.70b शूलं दाहो ऽङ्गभञ्जनम् SvaT_7.309d शूलं विद्युत्समप्रभम् SvaT_2.128b शूलं विस्फोटिका दुःखम् SvaT_7.193a शूलिभिर्जटिभिस्त्र्यक्षैर् SvaT_10.1015c शृङ्गदन्तशलाकया SUp_7.56b शृङ्गमादित्यसन्निभम् MrgT_1,13.60b शृङ्गवानिति विश्रुतः SvaT_10.777b शृङ्गवांश्चन्द्रकनिभः SvaT_10.203c शृङ्गाटकं चोर्ध्वमुखं KubjT_6.45a शृङ्गाटके तु पीठानि KubjT_13.42a शृङ्गाटपुरमध्यगम् KubjT_6.26b शृङ्गाटं चतुरस्रकम् KubjT_13.43b शृङ्गाटा कुटिला स्फुटा KubjT_21.93d शृङ्गाटाकृतिवर्चसम् KubjT_13.38b शृङ्गातकाकृति ह्य् एवं KubjT_10.116a शृणु कुब्जि महाधिपे KubjT_22.8b शृणु चान्यं वरारोहे KubjT_5.12a शृणु चार्वङ्गि सुभगे ToT_1.3a शृणु चार्वङ्गि सुभगे ToT_4.2a शृणु तत्त्वेन शोभने KubjT_5.137b शृणु त्वं करणं यथा KubjT_23.114d शृणु त्वं च वरानने VT_260b शृणु त्वं परमानन्दं KubjT_23.2c शृणु त्वं भावितात्मना KubjT_22.14b शृणु त्वं वरवर्णिनि KubjT_25.3d शृणु त्वं व्याप्तिलक्षणम् KubjT_15.1d शृणु देवि परं गुह्यं VT_238a शृणु देवि पुरस्क्रियाम् ToT_6.23b शृणु देवि प्रयत्नेन VT_332a शृणु देवि प्रवक्ष्यामि ToT_2.1a शृणु देवि प्रवक्ष्यामि ToT_3.2a शृणु देवि प्रवक्ष्यामि ToT_5.13c शृणु देवि प्रवक्ष्यामि ToT_9.7a शृणु देवि प्रवक्ष्यामि KubjT_4.30a शृणु देवि प्रवक्ष्यामि KubjT_23.85a शृणु देवि प्रवक्ष्यामि KubjT_25.30a शृणु देवि महामन्त्र- ToT_6.2a शृणु देवि यथातथ्यं KubjT_7.2a शृणु देवि यथा देहे KubjT_20.59a शृणु देवि यथावस्थं KubjT_12.70a शृणु देवि वदाम्यहम् SvaT_5.69b शृणु देवि वदाम्य् अहम् KubjT_10.1b शृणु देवि सदानन्दे ToT_3.9a शृणु देहे यथा स्थिता SvaT_12.3b शृणु ध्यानाधिदैवतम् SvaT_12.83b शृणु नेत्रं यथास्थितम् KubjT_10.8b शृणु पार्वति वक्ष्यामि ToT_5.2a शृणु पार्वति सादरम् ToT_6.25d शृणु यत् फलम् आप्नुयात् SUp_4.40d शृणु यत् फलम् आप्नुयात् SUp_6.22b शृणु यत् फलम् आप्नुयात् SUp_6.33b शृणु यत् फलम् आप्नुयात् SUp_6.46b शृणुयात्स्वाभिषिक्ताद्वा MrgT_3.62a शृणु वै भुवनोत्तमम् SvaT_10.853b शृणुश्वैकाग्रमानसः MrgT_1,13.40b शृणु षड्विंशतिं पुरीः SvaT_10.136d शृणु षण्मुख तत्त्वतः Stk_23.14b शृणु षण्मुख तत्त्वेन Stk_8.34c शृणु षण्मुख तत्त्वेन Stk_23.1a शृणुष्व कथयामि ते SvaT_11.231b शृणुष्व करणात्मकम् KubjT_19.43b शृणुष्व गदतो मम KubjT_24.3d शृणुष्व वरवर्णिनि KubjT_23.44b शृणुष्व सर्वभावेन KubjT_19.89c शृणुष्व सुसमाहिता ToT_5.17b शृणुष्वायतलोचने KubjT_25.122d शृणुष्वावहिता प्रिये SvaT_10.778b शृणुष्वावहिता प्रिये SvaT_10.860d शृणुष्वेकमनाधुना KubjT_8.49b शृणुष्वेकमना भद्रे KubjT_7.52a शृणुष्वैकमना देवि SvaT_10.684a शृणुष्वैकमना भद्रे VT_121a शृणुष्वैकमनाः पुनः SvaT_10.896b शृणुष्वैकमनाः प्रिये SvaT_10.709d शृणुष्वैकमनाः प्रिये SvaT_10.736d शृणुष्वैकाक्षरं देवि VT_334c शृणु सुन्दरि सादरम् ToT_9.39b शेयाधिष्ठेयकार्यादौ SRtp_294a शेषनिर्दहनादिभिः SvaT_4.450b शेषश् च गृहम् आदिशेत् SUp_4.23d शेषषट्कं तु यद् देवि KubjT_8.76c शेषहोमस् तु भूतिदः KubjT_8.47b शेषहोमं तु भूतिदम् KubjT_8.38b शेषं च गुरवाननात् KubjT_19.56b शेषं जलं महेशानि ToT_3.47a शेषान्यत्केवलाक्षराः KubjT_16.58d शेषान्यत् पुरतः पुनः KubjT_10.67d शेषान्यद् विस्तृतं पुरा KubjT_20.18d शेषाभ्यां वृणुयाद्घ्राणे SvaT_12.153a शेषा लोप्या वरारोहे SvaT_5.32c शेषा वक्त्राणि चोर्ध्वतः KubjT_12.81d शेषा वर्णा यथासुखम् KubjT_23.153d शेषा वर्णास् तु केवलाः KubjT_4.9d शेषा वर्णैर्यथाक्रमम् SvaT_5.40d शेषास्यैः संप्रकल्प्यैवं SvaT_2.213c शेषाः पुस्तकवाचकाः SvaT_10.73b शेषाः पूर्वादितः क्रमात् SvaT_10.1242d शेषाः स्युर् बीजजातयः SUp_4.46d शेषो ऽन्यच् चोत् तरे पुनः KubjT_13.87b शेषो ऽन्यो विस्तरो ऽप्य् अस्य KubjT_20.67c शैलजानां तदर्धेन SUp_6.264a शैलाः सीमन्तगास्त्विमे SvaT_10.317b शैवमार्गविहीनानां KubjT_18.114a शैवयोगबलाकृष्टा BhStc_76c शैवलिङ्गेन कार्यं स्यात् SUp_3.8a शैववैष्णवदौर्गार्क- ToT_5.42c शैवसाधनयोगतः MrgT_1,13.174b शैवं ज्ञानं परं स्मृतम् SvaT_11.195b शैवं प्राक्तन्त्रनिर्माणम् MrgT_3.38a शैवं मान्त्रेश्वरं गाणं MrgT_3.36c शैवं वदन्निहाल्पायुर् MrgT_3.53a शैवं वपुरिति ध्यायेद् MrgT_4.33a शैवात्स्वायम्भुवादेश्च MrgT_3.81c शैवानाम् अन्यधर्मिणाम् KubjT_18.114b शैवानावसथप्राप्तान् MrgT_3.89a शैवानां कामिकं पूर्वं MrgT_3.43c शैवानां च प्रतर्पणम् MrgT_3.16d शैवानां तु परं पदम् SvaT_11.74d शैवा रौद्रा महाभेदा MrgT_3.42c शैवाः स्युर्व्रतवर्जिताः MrgT_3.11d शैवी शक्तिः पतत्यणोः SRtp_315d शैवे राजनि सप्ताहं MrgT_3.59c शैवे सिद्धो भाति मूर्ध्नीतरेषां MrgT_1,2.29a शैवो याति न कुत्रचित् KubjT_10.140d शोकेनान्तरितात्मनः KubjT_12.8b शोणितैर् अर्घभाजनम् CakBhst_8b शोद्ध्यं तदवनीतले SvaT_10.380b शोधनं नाडि-जालस्य गोर्स्(2)_58a शोधनानुक्रमं देव Stk_8.14a शोधनीया वरारोहे SvaT_4.197a शोधनीयाः प्रयत्नतः SvaT_10.1099b शोधनीयाः शिवाध्वरे SvaT_10.352b शोधनीयो मनीषिभिः KubjT_25.149b शोधयित्वा क्रमेणैव SvaT_5.9a शोधयित्वा क्रमेणैव SvaT_5.16c शोधयित्वा ततश्चोर्ध्वं SvaT_10.1256a शोधयित्वा तु विधिवद् SvaT_5.12a शोधयेच्च प्रकृत्यादि- SvaT_5.41a शोधयेत् तत्क्रमेण तु SvaT_5.13b शोधयेत्तं शिवाध्वरे SvaT_10.1236d शोधयेत्तु शिवाम्भसा SvaT_3.54d शोधयेत् साधकोत्तमः ToT_4.31b शोधयेदनुपूर्वशः SvaT_10.347b शोधयेदनुपूर्वशः SvaT_10.1098b शोधयेन्मुख्यपाशांश्च SvaT_10.378c शोधितस् तु यदा शिशुः KubjT_10.92b शोधितं द्रव्यमादाय ToT_4.32a शोधिते तोयसंघाते SvaT_5.64a शोध्याध्वानं तु विन्यस्येद् SvaT_2.273c शोध्याध्वानं प्रकल्पयेत् SvaT_2.49b शोध्याध्वानं प्रकल्पयेत् SvaT_2.86b शोध्यास्त्वष्टौ प्रकीर्तिताः SvaT_10.387d शोभते तु महाद्युतिः SvaT_10.944b शोभनं च यथा यथा SUp_6.104b शोभनं च यथा यथा SUp_6.278d शोभनं परिकीर्तितम् SUp_6.9b शोभनान्य् अमलानि च SUp_6.262d शोभने पर्युपासते SvaT_10.968b शोभया राजमार्गेण SUp_6.174c शोभयेद् भूतनाथं वा SUp_6.115a शोभां चैव प्रकल्पयेत् SvaT_5.33d शोभितं भुवनेशैश्च SvaT_10.801a शोभितासौ भगवती SvaT_10.483c शोव्हनान्य् अमलानि च SUp_6.266d शोषणस्त्रासनस्तथा SvaT_7.311d शोषणादीन् समाचरेत् ToT_4.28d शोषणी च भवन्त्य् एवं गोर्स्(1)_74c शोषणे बीजनाशने MrgT_4.25d शोषयन्तं चराचरम् KubjT_11.69b शोषयन्ति क्षणे क्षणे KubjT_23.13b शोषयेच्च कलेवरम् SvaT_7.314d शोषयेज् जलधीश्वरान् KubjT_7.48d शौचम् अष्टविधं श्रुतम् SUp_5.44d शौचयेत् तृणगर्भायां SUp_7.49c शौचं कृत्वा ततः स्नानं SvaT_2.1c शौचं चैवमनायासो SvaT_10.410c शौचं सन्तोष आर्जवम् SvaT_10.1091b शौचं सन्तोष आर्जवम् SvaT_11.144d शौचं संतोषम् आर्जवम् SUp_7.100d शौचं स्नानमकल्कता SvaT_10.59d शौचाचारनिवर्तिनाम् SvaT_10.57b शौचाद्यान् पुर्र्ववत्क्रमात् SvaT_4.1b शौर्यवन्तं दृढव्रतम् KubjT_3.45d श्मशानकल्पवृक्षे तु KubjT_22.56c श्मशानकल्पवृक्षे तु KubjT_22.56c श्मशानकालिका ततः ToT_3.17b श्मशानकालिका देवि ToT_3.19c श्मशानगतचेतसः KubjT_25.65d श्मशानचीरके बद्ध्वा SvaT_13.35a श्मशानपटमध्यगम् SvaT_9.64d श्मशानं च समुद्धरेत् ToT_3.51d श्मशानं डामरं ज्ञेयं SvaT_15.6a श्मशानं तु गृहं प्रोक्तं KubjT_25.65a श्मशानाग्निमथोपरि SvaT_6.74b श्मशानाग्निं समाधाय VT_198a श्मशानाङ्गारसंयुक्तं KubjT_7.101a श्मशानादलिना लेख्यं SvaT_9.65a श्मशानाधिपतिं विभुम् SvaT_2.177b श्मशाने कानने कूपे KubjT_25.46c श्मशाने निखनेत्तां तु SvaT_6.78a श्मशाने निखनेद् द्रुतम् SvaT_13.37d श्मशाने वा नदीतीरे KubjT_7.104a श्मशानेशाः प्रकीर्तिताः SvaT_2.180b श्मशाने साधयेन् मन्त्री VT_284a श्मशाने होमम् आरभेत् VT_155d श्मशानैः सकबन्धैश्च SvaT_2.177c श्यामकण्ठं यजाम्य् अहम् CakBhst_7d श्यामदन्तं मुखं चैव KubjT_23.42a श्यामवर्णं सुतेजाढ्यं KubjT_11.58c श्यामवर्णेन विज्ञेया SvaT_12.111a श्यामं चापरदिग्भागे SvaT_2.122a श्यामं वारुणदिग्भागे SvaT_9.33c श्यामापुष्पद्युतिर्जनः MrgT_1,13.84d श्यामापुष्पनिभाः स्निग्धाः SvaT_10.224c श्यामो ऽम्बिकेयो मेरुश्च SvaT_10.317a श्येनो गतोऽप्य् आकृष्यते(?) गोर्स्(2)_40 (=1|28)b श्रद्दद्धानो निराकुलः Dka_4d श्रद्धा तच्छासके विधौ MrgT_1,5.5b श्रम-संजात-वारिणा गोर्स्(1)_50b श्रवणाक्षिमलं लाला SvaT_6.61a श्रवणादवसीयते MrgT_1,13.4b श्रवणे चक्षुषी नासा KubjT_15.57a श्रवणे ऽध्ययने होमे SvaT_4.78c श्रवणेन्द्रिययोगतः SvaT_12.21d श्राद्धं पर्वसु सर्वेषु MrgT_3.20c श्रावणां तस्य कारयेत् SvaT_4.139b श्रावणीया विपश्चिता SvaT_4.505b श्रावणे तदुपान्ते वा MrgT_3.129c श्रावण्याग्रायणी तथा SvaT_10.399b श्रियापुष्टिकरा प्रिये KubjT_5.121d श्रियापुष्पैः सुपूजितः SvaT_10.591b श्रियो देव्याः को वा न भवति पतिः कैर् अपि धनैः Saul_97b श्री अनन्ताङ्गसम्भूताः KubjT_14.74a श्री अनन्तीश नाथान्तो KubjT_14.71a श्रीकण्ठ अम्बिका चैव KubjT_18.46a श्रीकण्ठ इति नाम्ना च SvaT_10.1035c श्रीकण्ठश्च शिखण्डी च SvaT_10.1162c श्रीकण्ठश्च शिखण्डी च MrgT_1,4.4a श्रीकण्ठश्च शिवोत्तमः SvaT_10.1103d श्रीकण्ठस्येच्छया सर्वे SvaT_10.571a श्रीकण्ठं केवलं पश्चाद् KubjT_18.23a श्रीकण्ठं चोष्मणा युक्तं KubjT_13.71a श्रीकण्ठात् सेनकावधिम् KubjT_17.87d श्रीकण्ठादि चतुर्विंशैर् KubjT_24.158c श्रीकण्ठादिभृगोऽन्ता वै KubjT_18.48a श्रीकण्ठानन्तसूक्ष्मेशं KubjT_10.120c श्रीकण्ठेन निवेशितः SvaT_10.11b श्रीकण्ठेन पुरा दत्तं SvaT_8.36a श्रीकण्ठेनसमीक्षिताः SvaT_10.610d श्रीकण्ठेनेश्वरात्प्राप्तं SvaT_8.34a श्रीकण्ठो विश्वनायकः SvaT_11.293b श्रीकण्ठो ऽहं निवृत्[t]यन्ते KubjT_3.96a श्रीकण्ठौ च प्रधानपाः MrgT_1,13.183d श्रीकामः श्रीफलं जुह्यात् VT_187a श्रीकामो यजनं कुर्यात् VT_16c श्रीकालिका भद्रकाली ToT_3.19a श्रीकाली देवता स्मृता ToT_3.14b श्रीकुब्जौघमहागजम् KubjT_20.78d श्रीकुलेश्वरदेवस्य KubjT_13.37a श्रीकुलेश्वरदेवस्य KubjT_15.29a श्रीकुलेश्वरदेवस्य KubjT_15.46a श्रीकोटे श्रीपदां नौमि KubjT_22.30c श्रीगिरौ च विशेषेण SvaT_10.823a श्री-गुरुं परमानन्दं गोर्स्(2)_1a श्रीनिकेत इति ख्यातं SvaT_10.800a श्रीपर्णीचन्दनोद्भवम् SvaT_4.464b श्रीपर्वतं कुमाराख्यं KubjT_2.23c श्रीपर्वतं च विज्ञेयम् SUp_6.192c श्रीपर्वतं महापुण्यं SUp_6.193c श्रीपर्वते महाकाले SUp_6.189a श्रीपुरं तु समाख्यातं SvaT_10.827c श्रीफलः कष्मलश् चण्डश् KubjT_2.109a श्रीबीजाद्या महाविद्या ToT_3.29a श्रीमच्छिवपुरं व्रजेत् SUp_7.97d श्रीमज्जालन्धरं पीठं KubjT_11.60a श्रीमतस्याग्रतो देवि KubjT_25.0*14a श्रीमतं ये न विन्दन्ति KubjT_25.25c श्रीमतेन विना युक्ताः KubjT_20.70a श्रीमत्कुब्जिमते सर्वं KubjT_19.87a श्रीमत्कौमारपर्वतम् KubjT_2.24b श्रीमदायतनं शम्भोर् SUp_2.20a श्रीमदोड्रकुलेश्वरम् KubjT_11.50d श्रीमदोड्रमहेशानं KubjT_2.121c श्रीमद्गुह्येश्वरी परा KubjT_10.22b श्रीमद् गोपुरभूषितम् SUp_4.19b श्रीमद्धिमवतः पृष्ठे KubjT_1.2a श्रीमद्बर्बरम् ओड्डीशं KubjT_18.125c श्रीमद्भिः स महायानैर् SUp_6.4a श्रीमद्भुवनसुन्दर्या ToT_1.9c श्रीमद् वाहनमण्टपम् SUp_4.4d श्रीमद्व्याख्यानमण्डपे SUp_7.34d श्रीमन्नाथादितः कृत्वा KubjT_16.80a श्रीमन्मित्राङ्गजोद्भवाः KubjT_15.8b श्रीमहानन्दवृक्षो ऽयं KubjT_16.89c श्रीमाञ्च्छुक्लाम्बरोद्वहः SvaT_10.962d श्रीरत्नामृतलाभाय BhStc_29a श्रीरामकण्ठसद्वृत्तिं SRtp_322c श्रीरामृतार्णवावस्थ- SvaT_7.220a श्रीरिवोत्तमरूपिणी SvaT_10.987b श्रीलोपे सन्नियोक्तव्यं KubjT_7.25c श्रीवृक्षकोतरे स्थाप्य VT_289a श्रीशालजल्पकेदार- MrgT_1,13.137c श्रीशिवस्य हृदम्भोजे ToT_1.21c श्रीशिवोऽस्य ऋषिः प्रोक्तो ToT_9.37c श्रीसिद्धाख्यं चतुष्कलम् KubjT_8.33d श्री स्वयं लोकभाविनी SvaT_10.809b श्रीहृट्टं पृष्ठदेशके ToT_7.34d श्रुतयो द्वैतमात्मनाम् SRtp_225b श्रुतशीलसमाचारान् SvaT_4.454c श्रुतं देव मयाख्यातम् KubjT_8.1a श्रुतं देवि त्वया सर्वं KubjT_20.56c श्रुतं मया महादेव VT_323a श्रुतं महाकालिकाया ToT_3.21c श्रुतं महाकालिकाया ToT_6.1a श्रुतं सम्मोहनं तन्त्रं VT_4a श्रुतं सर्वं च देवेश KubjT_19.105a श्रुता देव महाव्याप्तिः KubjT_22.1a श्रुता पूजा कालिकायास् ToT_4.1a श्रुति-कल्प-तरोः फलम् गोर्स्(1)_3b श्रुति-कल्प-तरोः फलम् गोर्स्(2)_6 (=1|3)b श्रुतिदृष्टान्तवर्जितम् KubjT_19.91b श्रुतिरादानमर्थश्च MrgT_1,9.17c श्रुतिरूपं तनूज्झितम् KubjT_11.72b श्रुतीधरो निगद्यते KubjT_21.18b श्रुतीनां मूर्धानो दधति तव यौ शेखरतया Saul_84a श्रुतौ धावति मे मनः MrgT_1,13.39b श्रुत्वा कर्णौ पिधापयेत् SUp_7.36b श्रुत्वा कलकलारावं KubjT_1.9a श्रुत्वा गोपय यत्नेन ToT_9.7c श्रुत्वा देवी पराङ्मुखी KubjT_2.14b श्रुत्वा भवति निर्वृतिः VT_122d श्रुत्वा सविस्मयं वाक्यम् KubjT_10.65c श्रुत्वैवं विस्मयापन्ना KubjT_25.200a श्रुत्वैवं सकुटुम्बिनः KubjT_1.16d श्रूयतामिति सो ऽब्रवीत् MrgT_1,1.20b श्रूयतां कुल-m-ईशानि KubjT_10.28a श्रूयतां तेषु निश्चयम् KubjT_25.152d श्रूयतां परमार्थतः KubjT_10.67b श्रूयते सर्वतोमुखम् MrgT_1,2.5d श्रूयन्ते गहनाधिपाः MrgT_1,13.178b श्रूयन्ते योगिनस्तयोः MrgT_4.56b श्रेयसा श्रेय एवैतद् BhStc_110a श्रेयस्कर्ता ह्यहं परम् SvaT_12.38b श्रेयस् तेन जगत् कृत्स्नं CakBhst_45c श्रेयं गृह्णन्त्य् अतो ऽर्थतः KubjT_25.115b श्रेयं चामृतसम्भवम् KubjT_15.81d श्रेयार्थिनां मयाख्याता KubjT_5.71c श्रोतव्यमेतदाप्तोक्त्या SRtp_9a श्रोतुमिच्छामि विस्तरात् MrgT_1,13.38b श्रोतुमिच्छामि साम्प्रतम् ToT_3.22b श्रोतुम् इच्छामि साम्प्रतम् ToT_5.1d श्रोत्रत्वक्चक्षुषा जिह्वा VT_241c श्रोत्रदृक्पाणिपादादि MrgT_1,11.12c श्रोत्रपूर्णा भवेद् विद्या KubjT_14.37c श्रोत्रयुग्मं तथा वक्त्रं ToT_6.6a श्रोत्रवृत्तिवदस्यापि MrgT_1,12.25a श्रोत्रशिश्नगुदोदरैः SUp_7.58b श्रोत्रं त्वक्चक्षुषी जिह्वा SvaT_10.924c श्रोत्रं त्वक्चक्षुषी जिह्वा SvaT_10.1094a श्रोत्रं त्वक्चक्षुषी जिह्वा SvaT_11.132a श्रोत्रं त्वक्चक्षुषी जिह्वा MrgT_1,12.3a श्रोत्रं त्वक् चक्षुषी जिह्वा KubjT_10.78a श्रोत्रं त्वक्चक्षुषौ जिह्वा SvaT_11.81a श्रोत्रे चैव तथा नेत्रे ToT_3.3c श्रोत्रेन्द्रिये दिशश्चित्रा SvaT_12.93c श्लक्ष्णवस्त्राणि शुक्लानि SUp_6.258c श्लाघ्यास् ते शाम्भवीं भूतिम् BhStc_20c श्लिष्टशाखो वरानने SvaT_14.10b श्लोकद्वादशकं चान्यत् KubjT_3.113a श्लोकद्वादशकं ह्य् एतद् KubjT_18.51c श्लोकद्वादशकोपेतं KubjT_13.72c श्लोकद्वादशभिर् माला KubjT_17.83c श्लोकमालान्वितं दिव्यं KubjT_18.74c श्लोकानां दशकं द्विकम् KubjT_18.49b श्वगोमायुकसूकरैः SvaT_7.269d श्वपचानपि दीक्षयेत् Stk_8.7d श्वपाकेनावतारितम् VT_171b श्ववक्त्रो ऽथ दवाग्निश्च SvaT_10.43c श्वसतो ऽस्य स्वयम्भुवः SvaT_10.865b श्वसूकरनकुलादि KubjT_5.50a श्वानवद् विचरन्ति ते KubjT_10.147d श्वाससंकोचनच्छेदा SvaT_7.313a श्वासेनैकेन योगवित् Stk_11.14b श्वासोच्छ्वासविकाशनम् ToT_8.17d श्वासोच्छ्वासविकासेन ToT_7.23a श्वेत ऋग्वेद एव च SvaT_10.1050d श्वेततोया तथा कृष्णा SvaT_10.300a श्वेतद्वीपे वसेत् सदा ToT_9.31d श्वेतपद्मकरा देवी SvaT_10.1232c श्वेतपद्मासनस्थितः SvaT_10.1192d श्वेतपद्मोपरिस्थितः SvaT_10.1230d श्वेतपीतध्वजाकुला MrgT_1,13.52b श्वेतपुष्पैः प्रपूजयेत् KubjT_24.112d श्वेतभूतजलान्तकाः MrgT_1,13.129d श्वेतरक्तजनाकीर्णं KubjT_20.8c श्वेतलोहितजीमूता SvaT_10.298a श्वेतवस्त्रानुलेपनम् SvaT_4.4d श्वेतशृङ्गवतोश्चैव SvaT_10.231c श्वेतश्च हेमकूटश्च SvaT_10.201c श्वेतस्रग्दाम भूषणम् SvaT_4.5b श्वेतं चैव पुष्ट्यर्थिना VT_350d श्वेतं प्रणालरन्ध्रस्थं KubjT_13.47a श्वेतं रक्तं तथा पीतं SvaT_10.891a श्वेतः प्रणालके द्विस्थः KubjT_13.41a श्वेतः शृङ्गीति वामतः MrgT_1,13.64d श्वेतातपत्रं मूर्धस्थं SvaT_4.5a श्वेतातपत्री तेजस्वी SvaT_10.776a श्वेतानन्दस् तथैव च KubjT_10.127b श्वेतानन्दं कुलाधिपे KubjT_18.12d श्वेता मुक्तादिनिर्मिता MrgT_1,13.53b श्वेतारविन्दैराज्याक्तैः SvaT_2.281c श्वेतार्कमूलं मञ्जिष्ठा SvaT_6.64a श्वेतासृ क्पीतकृ ष्णानि VT_28a श्वेतो ऽथ जयभद्रश्च SvaT_10.632c श्वेतो नाम महागिरिः SvaT_10.776b श्वेतो वै नाम नामतः SvaT_10.647d श्वेतोष्णीषविभूषितः SvaT_10.958d श्वेतो हरिद्राचूर्णाभो MrgT_1,13.72a षकारे देवताः शुभाः KubjT_21.105b षट् अङ्गपरिमाहुतीन् SvaT_4.443b षट्कम् अन्यत् ततो बाह्ये KubjT_24.97a षट्कमार्गेति याः प्रोक्ताः KubjT_12.23c षट्कम् उत्तरसंज्ञकम् KubjT_24.82b षट्कलाभिर् वृतो नित्यं KubjT_12.72c षट्कं तु पञ्चकं तथा KubjT_17.1b षट्कं षट्कं तु कर्तव्यं KubjT_22.56a षट्कं षट्कं तु कर्तव्यं KubjT_22.56a षट्कं षट्कं नियोजयेत् KubjT_23.94b षट् कुलाधिपतीश्वराः KubjT_2.48b षट्कुलानां त्व् असौ नाथस् KubjT_14.53a षट्कोणोदितमल्पान्त- SRtp_111c षट्कोशान्विषयान् पञ्च SvaT_4.159c षट्कौशिकं तु मार्गो ऽयम् KubjT_14.42a षट्कौषकुलसम्भवम् KubjT_12.86b षट्कौषकुलसम्भवा KubjT_14.14d षट्कौषिकम् इदं स्थानं KubjT_13.4c षट्कौषिकेन युक्तो ऽहं KubjT_12.73a षट्क्रमौघप्रकाशकाः KubjT_14.50d षट्चक्रदेवतास्तत्र ToT_2.17a षट्चक्रदेवतास्तत्र ToT_2.21c षट्चक्रदेवतास्तत्र ToT_3.7a षट्चक्रं चिन्तयेदथ ToT_9.9b षट्चक्रं भेदयित्वा तु ToT_3.33c षट्-चक्रं षोडशाधारं गोर्स्(2)_13a षट्चतुष्कविभूषिता KubjT_16.44d षट्तत्त्वी त्वात्मसंबद्धा SvaT_2.43c षट्तन्तु डादिषट्कस्य KubjT_24.159c षट्त्यागात्सप्तमे लयः SvaT_4.246b षट्त्यागात्सप्तमे लयः SvaT_4.267b षट्त्यागात्सप्तमे लयः SvaT_4.430b षट्त्रिंशत्कोटिमध्यस्थः KubjT_25.5c षट्त्रिंशत्तत्त्वमध्यस्थो SvaT_3.188a षट्त्रिंशत्तत्त्वमाख्यातं SvaT_5.10c षट्त्रिंशत्तत्त्वमुख्यानि SvaT_5.2c षट्त्रिंशत्तु सहस्राणि SvaT_11.291c षट्त्रिंशत्परिसंख्यया SvaT_10.404b षट्त्रिंशदङ्गुलश्चारो SvaT_4.234c षट्-त्रिंशद्-अङ्गुलं हंसः गोर्स्(1)_40a षट्-त्रिंशद्-अङ्गुलो हंसः गोर्स्(2)_94 (=1|40)a षट्त्रिंशानां विशेषतः KubjT_11.77b षट्त्रिंशान्ते समुच्चरेत् SvaT_4.354d षट्त्रिंशे ऽप्य् अथवाध्वनि KubjT_25.71b षट्पञ्चकास्तिथीनां ये SvaT_7.92a षट्पञ्चाशत् पुराणि च SRtp_100b षट्पञ्चाशद्गुणं तच्च SvaT_11.162a षट्पञ्चाशद्भुवनिका SvaT_4.157c षट्पत्त्रं तु विकाश्येत KubjT_6.61c षट्पत्त्रं मूर्ध्नितः कृत्वा KubjT_6.60c षट्पत्त्रे द्वादशं जपेत् ToT_9.10d षट्पत्त्रे पूजिताः सन्त्यः KubjT_14.5c षट्पदाकाशगामिनाम् KubjT_23.123d षट्पदार्थपदेन च KubjT_11.13b षट्पदार्थपदेन च KubjT_15.47b षट्पदार्थपरायणैः SvaT_10.678d षट्पदार्थपरिज्ञानान् MrgT_1,2.22a षट्पदार्थफलप्रदाः KubjT_14.5d षट्पदार्थयुतो देवि KubjT_9.11c षट्पदार्थविनिर्णयम् KubjT_11.2d षट्पदार्थविभागो ऽयं KubjT_11.30c षट्पदार्थविभेदकः KubjT_11.11d षट्पदार्थस्य चान्यस्य KubjT_16.105a षट्पदार्थोपदेशेन KubjT_14.7a षट्पदार्थोपरिस्थिता KubjT_16.85b षट्पदार्थो मया ज्ञातः KubjT_14.1c षट्पदोन्मत्तसङ्कुलम् KubjT_3.15b षट्पादार्थं स विन्दति KubjT_13.96b षट्पुराणां तम् आधारं KubjT_14.54c षट्पुराधिपतिर् नाथाः KubjT_14.50a षट्पुराधिपतिः प्रभुः KubjT_14.46d षट्पुराधिपतीनां च KubjT_15.49c षट्पुरे सन्निवेशिताः KubjT_15.47d षट्प्रकारत्रयश् चाज्ञा KubjT_25.0*15c षट्प्रकारम् इदं कुब्जि KubjT_11.30a षट्प्रकारम् इदं देवि KubjT_24.91c षट्प्रकारम् इदं लिङ्गं KubjT_13.28c षट्प्रकारविधानेन KubjT_10.153c षट्प्रकारविधानेन KubjT_23.94a षट्प्रकारविधानेन KubjT_24.70a षट्प्रकारसमन्वितम् KubjT_24.65b षट्प्रकारं गुरोर् मुखात् KubjT_15.56d षट्प्रकारं प्रदातव्यं KubjT_7.99c षट्प्रकारं वरानने KubjT_4.57d षट् प्रकाराणि षट् सिद्धा KubjT_10.64a षट् प्रकाराः कथं स्थिताः KubjT_1.43d षट्प्रकारोपरिस्था सा KubjT_19.25a षट्प्रकारो भवेन् मन्त्रो KubjT_4.37a षट्प्रकारो वरानने SvaT_4.425b षट्प्रमाणीपरिच्छेद- BhStc_11a षट्विंशत्तत्त्वकल्पिता SvaT_4.407b षट्शतानि तथैव च Stk_11.10b षट्-शतानित्वहो-रात्रे गोर्स्(2)_43a षट् शतानि वरारोहे SvaT_7.54c षट्शतैश् च समन्विता KubjT_18.118d षट् शून्यानि परित्यज्य SvaT_4.291c षट्सिद्धपुरनिश्चयम् KubjT_14.42d षट्सिद्धपुरनिश्चयम् KubjT_14.43b षट्सिद्धाधिष्ठितं तु तत् KubjT_13.6b षट्स्वराधिष्ठिता तु सा KubjT_23.94d षडक्षरमनुं ततः ToT_5.22b षडक्षरं द्वितीयं तु KubjT_24.42a षडङ्गन्यासयोगेन KubjT_18.38c षडङ्गन्यासयोगेन KubjT_18.40a षडङ्गपरिवेष्टिताम् KubjT_17.28b षडङ्गभोगसंस्थानं KubjT_24.95a षडङ्गयजनाद् वाथ KubjT_8.15c षडङ्गं षट्प्रकारं च KubjT_10.63c षडङ्गः समुदाहृतः VT_344d षडङ्गानि च सम्पूज्य ToT_4.35a षडङ्गानीतिहासाश्च SvaT_10.531a षडङ्गावयवोपेता KubjT_17.81a षडङ्गावरणोपेतं SvaT_4.460a षडङ्गुलादधस्तात्तु SvaT_7.118a षडङ्गुलानि त्यक्त्वा तु SvaT_7.116c षडङ्गुलानि संत्यज्य SvaT_7.97c षडङ्गुलानि संत्यज्य SvaT_7.113a षडङ्गुलान्यधस्त्यक्त्वा SvaT_7.94a षडङ्गुलैस्तु पञ्चाब्दाः SvaT_7.136a षडङ्गुलैः पुनस्त्यक्तैः SvaT_7.113c षडङ्गेन च सम्पूज्य ToT_4.34a षडङ्गेन महामते KubjT_19.78d षडङ्गेनैव संपूज्य SvaT_2.198c षडध्वगुणगोचरम् KubjT_12.80d षडध्वरोपदेशेन KubjT_12.81a षडध्वं वद मे प्रभो KubjT_10.66b षडध्वा चैकतो ज्ञेयः SvaT_4.198a षडध्वानप्रयोगतः KubjT_15.79d षडध्वानविधायिकाः KubjT_15.77d षडध्वेदं कुलान्वये KubjT_10.68d षडन्तेन समन्वितम् Stk_19.3b षडन्तेन समन्वितः SvaT_1.78d षडस्रपुरमध्यस्थं KubjT_7.98c षडस्रमण्डलान्तस्थं KubjT_11.69c षडस्रं चतुरस्रं तु KubjT_12.75a षडस्रं पिङ्गलोचनम् KubjT_7.18b षडहोपोषितो लक्षं MrgT_3.110a षडारे डादिषट्कं तु KubjT_10.130c षड् एताः षट्कनायिकाः KubjT_14.3d षड् एते प्रातिचारकाः KubjT_2.45d षडेते सामयाः स्थिताः SvaT_4.290d षडेव तु महीधराः SvaT_10.200d षड्गुणा गुणबोधनी KubjT_5.142d षड्गुणो रतिकाले च ToT_7.17c षड्घटिकाभ्यन्तरेण वै KubjT_23.124d षड्जाख्यर्षभगान्धार- SvaT_12.15a षड्ढस्तश् चापि मध्यमः SUp_2.7b षड्बिन्दुपटखर्जूर- SvaT_9.106a षड्भिन्ना मध्यपीठे त्रिपथपदगता त्वं च शृङ्गातकारा KubjT_1.81b षड्भिर् द्वादशकाब्देन KubjT_18.127a षड्भिर्मासैरसन्देहः SvaT_12.127c षड्भिर् मासैः क्रमात् क्रमात् KubjT_19.103d षड्भिः षड्वर्षमेव च SvaT_7.177d षड्योगिकुलमध्यगा KubjT_19.26b षड् योगिन्यः परापराः KubjT_15.54d षड्योगिन्यः षडध्वरम् KubjT_10.63d षड् योगिन्यो घटाधारे KubjT_15.77c षड् योगिन्यो महातेजाः KubjT_15.47c षड् योगिन्यो वद प्रभो KubjT_14.1d षड्रसार्णवसङ्कुलम् KubjT_11.55b षड्रसास्वादनं क्रमात् KubjT_13.11b षड्रसास्वादनेरितः SvaT_7.107d षड् लोप्याः षट्क्रमेण तु KubjT_4.76d षड्वक्त्रं चिन्त्यम् आत्मानं KubjT_13.13a षड्वक्त्रा बर्बरालका KubjT_17.15d षड्वक्त्रा बृहदोदरा KubjT_19.25b षड्वर्णरहितं शिवम् Stk_19.4d षड्वर्णरहिता कला KubjT_5.140b षड्विधसृष्टिकारकः SvaT_10.536b षड्विधस् तु कुलक्रमः KubjT_4.35d षड्विधस्याध्वमार्गस्य SvaT_4.93c षड्विधः सम्प्रकीर्तितः KubjT_25.0*11b षड्विधाध्वप्रबोधिका KubjT_7.14d षड्विधाध्वमयस्तु सः SvaT_4.428d षड्विधाध्वविभागं तु SvaT_4.231c षड्विधाध्वानयोगेन KubjT_11.12c षड्विधां कुरुते सृष्टिं SvaT_11.246c षड्विधेध्वनि नातो ऽन्यः SvaT_4.429a षड्विधो ऽध्वा कलादिकः SRtp_125d षड्विधो ह्य् अल्पस्वल्पवत् KubjT_10.76b षड्विंशकम् अनुत्तमम् KubjT_5.28b षड्विंशकम् उदाहृतम् KubjT_7.72d षड्विंशकश् च पुरुषः SUp_1.14a षड्विंशकस्य रुद्रस्य SvaT_11.288c षड्विंशकं च देवेशि SvaT_11.70c षड्विंशतिसहस्रैस्तु SvaT_10.157a षण्डं तु कथयामि ते KubjT_25.87d षण्डिलस् तु भवेत् साध्य VT_278a षण्णवतिसहस्राब्दं ToT_7.11c षण्णवतिः सहस्राणि SvaT_11.216a षण्णवत्यङ्गुलं देवि ToT_7.9a षण्णवत्या परापरम् KubjT_23.7b षण्णवत्या सहस्रैस्तु SvaT_11.226c षण्नवतिपदो हंसः KubjT_18.102c षण्नवत्यापदानुगा KubjT_18.101b षण्नवत्येव कोटीनां KubjT_25.4c षण्मासम् अथवाब्दं च KubjT_25.54a षण्मासाच् चोत्पतेद् देवि KubjT_5.43a षण्मासाच् छुध्यते देवि KubjT_5.102a षण्मासाज्जायते मृत्युर् Stk_18.4a षण्मासाज् जायते सिद्धिः KubjT_8.40c षण्मासात् तु घृतं हुत्वा KubjT_8.44c षण्मासात् तु न संशयः KubjT_19.77d षण्मासात्प्राप्नुयात्सिद्धिं Stk_15.1c षण्मासात्सिद्धिमाप्नुयात् Stk_15.3d षण्मासाद् युक्तमार्गस्य KubjT_25.120c षण्मासानथ जीवति SvaT_7.180b षण्मासान्मृत्युमाप्नुयात् SvaT_7.264d षण्मासान् म्रियते ध्रुवम् KubjT_19.52b षण्मासान् म्रियते ध्रुवम् KubjT_23.47b षण्मासान्सो ऽपि जीवति SvaT_7.267d षण्मासाभ्यासयोगतः KubjT_13.83d षण्मासाभ्यासयोगेन SvaT_12.103c षण्मासाभ्यासयोगेन KubjT_19.48c षण्मासाभ्यासयोगेन KubjT_23.125a षण्मासाल्लक्षयेत् सर्वम् KubjT_19.55c षण्मासावधिपूर्वकम् KubjT_23.118b षण्मासांस् तु स जीवति KubjT_23.25d षण्मासेन अवश्यं हि KubjT_12.44a षण्-मासेन कविर् भवेत् गोर्स्(1)_64d षण्मासेन प्रजायते SvaT_12.140d षण्मासेन वरारोहे KubjT_13.16a षण्मासेन विनिर्दिशेत् SvaT_7.187d षण्मासैस्तु न संशयः Stk_15.2d षण्मुखश्चतुराननः SvaT_10.1059b षण्मुखस् तु परो ह्य् आत्मा KubjT_14.34c षण्मुखः कालरूपो ऽहं KubjT_12.72a षण्मुखीकरणं कृत्वा SvaT_12.152a षण्मुखे किल बद्धधीः SvaT_12.153b षत्कौशिकशरीरं तु VT_246c ष-व-मध्यगतोद्धृत्य KubjT_7.60a ष श्वेतो मज्जम् आस्थितः KubjT_24.4d षष्टिरेव तथाधिका SvaT_7.52b षष्टिं कनकबीजानि SvaT_6.62c षष्टिः संवत्सराः स्मृताः SvaT_7.53d षष्ट्यब्द उदयन्ति ते SvaT_7.136b षष्ट्यब्दास्तु वरानने SvaT_7.131b षष्ट्यब्दे ते त्वहोरात्राः SvaT_7.134a षष्ट्यब्दे ऽथ वरानने SvaT_7.140d षष्ट्यब्दे ये त्वहोरात्राः SvaT_7.137c षष्ट्यब्दोदय आख्यातः SvaT_7.139a षष्ट्यब्दोदयमत्रैव SvaT_7.130c षष्ट्ःईशानसमायुक्ता KubjT_19.26c षष्ठनाथः परः साक्षात् KubjT_25.28a षष्ठमण्डलकं नाभौ KubjT_16.79c षष्ठमस्य द्वितीयं तु Stk_1.12a षष्ठमं तु पदं देव्या KubjT_24.49a षष्ठमं तु सुलोचने KubjT_5.19b षष्ठम् आत्मवतं रूपं KubjT_19.7c षष्ठम् ऊर्ध्वपरं स्थानं KubjT_13.24a षष्ठमेन तु योगेन KubjT_16.100a षष्ठयुक्तस्तु कीर्तितः SvaT_1.77d षष्ठयुक्तं सबिन्दुकम् SvaT_1.67b षष्ठश्च पञ्चमश्चैव SvaT_6.17a षष्ठश्चोर्ध्ववहो ज्ञेयः SvaT_6.10a षष्ठस्वरयुतं देवि KubjT_9.56c षष्ठस्वरयुतो ऽप्यधः SvaT_1.80d षष्ठस्वरविभेदितः SvaT_1.69b षष्ठस्वरसमन्विता VT_250d षष्ठस्वरसमायोगाद् SvaT_6.16c षष्ठस्वरसमोपेतः SvaT_1.75a षष्ठं तु यत्परं तत्त्वम् Stk_22.16c षष्ठं त्रयोदशान्तं च Stk_1.11a षष्ठं बीजं नियोजितम् SvaT_6.13b षष्ठं मानुषयोनिकम् SvaT_10.353b षष्ठं वंशरवस् तथा KubjT_11.23d षष्ठं वै काल उच्यते SvaT_4.317d षष्ठं वै प्रथमस्य तु Stk_19.11b षष्ठं वै बीजम् उत्तमम् KubjT_7.57d षष्ठं समरसं त्यक्त्वा SvaT_4.309a षष्ठी भानुमती स्मृता KubjT_15.7b षष्ठे चैव गणाम्बिका SvaT_10.994b षष्ठे वायुपथे देवि SvaT_10.472c षाट्कोशिकस्तु यो देहो SvaT_7.5c षादिर्लान्तविभेदितः SvaT_1.74b षुत्तृट्तृष्णास्तथैव च SvaT_10.1100b षुवद्राश्यन्तरं तथा SvaT_7.4b षोडशद्वादशाराभ्यां KubjT_23.45a षोडश मणिचन्द्रिकाः SvaT_6.62d षोडशम् उद्धृतं बीजं KubjT_7.64a षोडश स्वरसंज्ञिताः SRtp_115d षोडशस्वरसंयुक्तम् VT_343c षोडशं राक्षसं स्मृतम् SvaT_11.164b षोडशाक्षरभेदेन KubjT_17.70c षोडशाक्षरसम्भवा KubjT_17.79d षोडशाङ्गुलम् उच्छ्रिताम् SUp_3.6b षोडशाङ्गुलम् उत्सेधां SUp_3.9a षोडशाङ्गुलसम्मिताम् SvaT_5.29d षोडशान्त-m-अधोर्ध्वतः KubjT_11.17b षोडशान्तर्गतं यच् च KubjT_23.46a षोडशान्तर्हता सा तु SvaT_2.50c षोडशान्तामृताह्रदम् KubjT_18.116d षोडशान्ते व्यवस्थिते KubjT_24.129b षोडशारकमध्यस्था KubjT_19.64a षोडशारं तु पीडयेत् KubjT_6.59b षोडशारं सकर्णिकम् KubjT_14.64b षोडशारे महापद्मे KubjT_14.67a षोडशावयवं तनुम् KubjT_11.93d षोडशावयवं पिण्डं KubjT_18.74a षोडशावयवा देवी KubjT_17.77a षोडशी वा महापूर्वा ToT_9.10a षोडशे चोत्तमा स्मृता SvaT_10.997b षोडशे दशसंख्यं तु ToT_9.11c षोडशेनोपचारेण ToT_9.8c षोडशेनोपचारेण ToT_9.43c षोडशैते महावस्थाः KubjT_11.98a षोडशैव पदान्य् आहुर् KubjT_17.63c षोडशैव प्रमाणेन KubjT_18.105c षोडशैव वरानने KubjT_20.48b षोडशैव शतानि च VT_239b षोडशैव सहस्राणि SvaT_10.123c षोडशैवाष्ट चान्तिमाः KubjT_16.35d षोडेशानं शतं कृतम् गोर्स्(1)_6d षोडेशानं शतं कृतम् गोर्स्(2)_9 (=1|6)d षोढाद्वादशभेदतः KubjT_5.138b षोढाद्वादशभेदेन KubjT_5.146a षोढान्यासक्रमं ज्ञात्वा KubjT_3.113c षोढान्यासप्रपूर्वकम् KubjT_24.91b षोढान्यासविधानं तु KubjT_23.173a षोढान्यासविशारदः KubjT_5.59d षोढान्याससुयन्त्रितम् KubjT_18.74b षोढान्यासस्य तत्त्वज्ञो KubjT_24.104c षोढान्यासं ततः कृत्वा ToT_4.24a षोढान्यासं ततः पश्चाद् KubjT_24.98a षोढान्यासं ततो देवि ToT_3.62c षोढान्यासं स्वके तनौ KubjT_23.148b षोढान्यासेन कुब्जिके KubjT_24.62b षोढा भवेदयं तत्त्व- SRtp_141a षोढा शक्तिः समाख्याता KubjT_5.138c षोदरं लम्बनोदरा KubjT_24.23d षोदरं लम्बिका स्थिता KubjT_17.103d स इत्थंविग्रहो ऽनेन MrgT_1,4.1a स इन्द्रः स षडाननः Dka_6b स उदानः शरीरे ऽस्मिन् MrgT_1,11.27a स उद्घात इति प्रोक्तो SvaT_7.302a स उपायो मिमोक्षस्य Dka_8a स एकधा स बहुधा SvaT_10.869a स एकः संव्यवस्थितः SvaT_7.24d स एको बहुधा गतः SvaT_10.907b स एव कालो विज्ञेयः KubjT_9.12c स एव कुरुते कर्म VT_262a स एव चन्द्ररूपी स्यात् KubjT_9.10c स एव च पुनर्द्विधा SvaT_11.13b स एव चाक्षरोच्चारो SvaT_5.60a स एव तस्या भर्ता च ToT_1.20a स एव तु महादेवि SvaT_10.860a स एव नादसंलीनो KubjT_9.79c स एव पक्षद्वितयं SvaT_7.61c स एव मन्त्रम् उच्चार्य KubjT_8.72a स एव मोक्षं व्रजति SvaT_10.706c स एव लीयते माया KubjT_9.13a स एव लीयते विष्णोर् KubjT_9.12a स एव होमविन्यासः SvaT_13.3c स एवात्र वरानने KubjT_24.162b स एवान्योन्यतः क्रमात् KubjT_11.79b स एवापररूपेण SvaT_10.1206c स एवापररूपेण SvaT_11.12a स एवापररूपेण SvaT_11.314c स कथं गृह्यते सूक्ष्म SvaT_6.12c स कथं तिष्ठते मूढो KubjT_3.62a स कथं धारितस् त्वया KubjT_2.7d स कथं स्वार्थनिर्मुक्तो KubjT_10.105c सकनिष्ठामनामिकाम् SvaT_14.4b स कर्ता काव्यानां भवति महतां भङ्गिसुभगैर् Saul_17c स कर्ता परिणामिनाम् SRtp_64d सकलव्यापिकां सूक्ष्मां SvaT_2.160c सकलव्यापि चोन्मनम् SvaT_3.23d सकलस्था तु साचारा KubjT_7.44a सकलं निष्कलं रूपं SvaT_4.528c सकलं निष्कलं शून्यं Stk_19.2a सकलं परिकल्पयेत् SvaT_2.84b सकलं भैरवं न्यस्य SvaT_2.47a सकलं सर्वभूतस्थं Stk_19.3c सकलः कृत्ययोगतः MrgT_1,13.176b सकलः परिपठ्यते Stk_23.10b सकलः सर्वपावनः SRtp_282d सकलाकलवर्जितम् SvaT_7.230d सकलाख्ये महामाये KubjT_24.118a सकलाणूपभोग्यत्वात् SRtp_42c सकलाद् अजरामरः KubjT_18.121d सकलादिक्रमेणैव KubjT_4.58a सकलादिपरिच्छदः MrgT_1,13.160d सकलाद्यानि तत्त्वानि SvaT_7.46a सकलाद्यैर्वृतो देवः SvaT_10.1195c सकलाद्यैः समन्वितः SvaT_10.1193b सकला निष्कलाश् च ये KubjT_15.12b सकलान् निष्कलं पदम् KubjT_9.32d सकलाबाह्यसंस्थितम् VT_357b सकलावधि तज्ज्ञेयं SvaT_5.15c सकलीकरणत्वेन SvaT_4.230a सकलीकरणं कृत्वा SvaT_3.211c सकलीकरणं कृत्वा SvaT_4.1c सकलीकरणं कृत्वा SvaT_10.1273a सकलीकरणं ततः SvaT_4.493d सकलीकरणं ततः SvaT_7.292b सकलीकरणं तथा SvaT_3.9d सकलीकरणं भवेत् SvaT_4.497b सकलीकरणादिकम् SvaT_4.37b सकलीकरणादिकम् SvaT_4.227b सकलीकरणादिकम् SvaT_5.36b सकलीकरणादिकम् SvaT_10.1272b सकलीकरणादिका SvaT_4.53d सकलीकरणे विधिम् SvaT_3.131d सकलीकरणे स्थितान् SvaT_4.229b सकलीकृतदेहस्तु SvaT_2.22a सकलीकृतविग्रहः SvaT_3.145d सकलीकृतविग्रहः SvaT_9.19b सकलीकृतविग्रहः KubjT_5.117d सकलीकृतविग्रहः KubjT_22.10b सकले जप्यमाने तु SvaT_6.18c सकले तत्त्वं संयोज्य VT_44c सकले निष्कले वापि SvaT_4.145c सकले निष्कलो भावः Stk_23.7a सकले सकलात्मिका VT_46b सकले सकलो भावो Stk_23.8a सकलो ग्रहसंयुक्तो SvaT_6.18a सकलो निष्कलश् चासौ KubjT_4.61c सकलो निष्कलश् चैव KubjT_4.36a सकलो निष्कलः शून्यः SvaT_10.1194a सकलो मन्त्रविग्रहः SvaT_10.1200b सकारं च क्षकारं च SvaT_9.88a सकारे च परापरा KubjT_24.24b स-कारेण विशेत् पुनः गोर्स्(2)_42b सकारे देवता नाम KubjT_21.107c सकारो विष्णुरूपश्च ToT_6.45c स कालश् च कथं ज्ञेयो VT_237a स कालः कलते तनुम् KubjT_23.4d स कालः सर्वलोकानां SvaT_7.74a स कालः साम्यसंज्ञश्च SvaT_11.309a सकिङ्किणीनितम्बैश्च SvaT_10.111c स किञ्जल्करजः प्रभः SvaT_10.1224d सकिन्नरमहोरगाः KubjT_1.8b सकुटुम्बः स्तुतिं दिव्यां KubjT_1.11c स कुब्जीशः प्रकीर्तितः KubjT_9.15d स कुलं तारयिष्यति KubjT_9.48b सकृज्जपान्महेशानि ToT_6.39c सकृज्जप्तेन पुष्पेण SvaT_13.40c सकृज्जप्तेन संगृह्य Stk_3.1c सकृज्जप्त्वा तु मन्त्रवित् SvaT_13.42d सकृज्जप्त्वा तु संहिताम् Stk_3.2b सकृत् कृत्वा प्रयत्नतः SUp_7.99b सकृत् सम्पूज्य मुच्येत SvaT_3.37a सकृत्संस्मरणाद् एवम् KubjT_12.52a सकृत्संस्मरणाद् एवम् KubjT_13.83a सकृत् सिद्धिः प्रजायते KubjT_8.77b सकृद् अन्यत्र चोच्चारं KubjT_20.44c सकृदभ्यासयोगेन KubjT_19.51a सकृदाहुतियोगेन SvaT_4.229c सकृदुक्तं च गृह्णाति SvaT_12.94a सकृदुच्चारणात् तु तम् KubjT_10.21b सकृदुच्चारयोगेन SvaT_2.239c सकृदुच्चारलक्षणा SvaT_4.515b सकृद् उच्चारितं येन SUp_1.18a सकृद् उच्चारिता विद्या KubjT_5.33c सकृदुच्चारितो देवि SvaT_1.44a सकृन् न त्वा नत्वा कथम् इव स्तां संनिदधते Saul_15c सकृन्न्यासे कृते देवि KubjT_18.81c सक्रमानुक्रमेण तु KubjT_3.120d स क्षणात् स्तम्भितो भवेत् SvaT_13.36b सक्षीरंद्वादशाङ्गुलम् VT_20d सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा Saul_51d सखी सर्वार्थसाधिका SvaT_15.13d सख्या जातांहसाहृतम् MrgT_3.122b सगणं सवृषं शिवम् SUp_6.151d सगर्भमिममाचरेत् MrgT_4.31b सगर्भं कुम्भकं विद्वान् MrgT_4.34a सगर्भो ऽन्यस्तदुज्झितः MrgT_4.28d सगुणं कारणान्तरम् MrgT_1,12.13d स-गुणं निर्गुणं तथा गोर्स्(1)_77b सगुणं निर्गुणं साक्षात् ToT_6.41a सगुणं पर्युपासते SvaT_10.1036d सगुणं वर्ण-भेदेन गोर्स्(1)_77c सगुणः सकलो ज्ञेयो SvaT_6.17c सगुणाधारपर्यन्त- SvaT_11.296c स गुरुर् न मनुष्यानां KubjT_3.47c स गुरुं चापि शिष्यं च ToT_5.36c स गुरुः शिवतुल्यस्तु SvaT_4.481a स गुरुः सर्वदेवाश्च Dka_6c स गेयः परमेश्वरः BhStc_82b स गोत्रभृत्यसंयुक्तो SUp_6.64a स गोदानसमं पुण्यं SUp_6.280a सङ्कल्पं कुरुते बहून् KubjT_25.67d सङ्कीर्णलक्षणा देव्यो KubjT_25.102a सङ्कीर्णे लयसंस्था हि KubjT_4.69c सङ्केतात् कथितं प्रिये KubjT_14.8d सङ्कोचे तु परा शक्तिर् KubjT_12.57c सङ्कोचोऽधः प्रकीर्तितः KubjT_12.58d सङ्कोच्य मूलचक्रन् तु KubjT_23.158c सङ्क्रान्तिर् नैव विद्यते KubjT_5.97b सङ्क्रान्तिः पञ्चलक्षणा KubjT_4.70d सङ्क्रुद्धः संहरेत् खिलम् KubjT_10.20d सङ्क्षेपात् कथयिष्यामि KubjT_10.67c सङ्क्षेपार्चनकर्म च KubjT_8.7c सङ्ख्याग्रहणकार्येषु KubjT_5.120a सङ्ख्यातास्तु वरानने SvaT_7.138d सङ्ख्यां तेषु वदाम्यहम् SvaT_7.137d सङ्ख्येयं ह्य् अकुले तनौ KubjT_18.123b सङ्गमं तेन चाख्यातं KubjT_25.83a सङ्गमं परया युक्तम् KubjT_25.82c सङ्गमे शिवशक्तीनां KubjT_14.30c सङ्गाद् एव न मुक्तिदम् KubjT_13.92b सङ्ग्रामकाले स्मर्तव्यम् KubjT_8.95a सङ्ग्रामे च सदा जयः KubjT_9.61d सङ्घट्टे पीडनं कृत्वा KubjT_23.159a स च क्रौञ्चो यथोत्पन्नस् KubjT_3.3a स च चन्द्रोदयो देवि SvaT_7.37c स च तस्यास्ततस्तथा SRtp_298b स च तुर्यपदं प्राप्य KubjT_9.14c सचतुर्विंशति ज्ञेयं SvaT_4.199a स च नाडीपथे स्थितः KubjT_11.14d स-च-मध्यगतं वक्त्रं KubjT_4.87a स च योग्यो ऽन्वयी शिष्यो KubjT_24.105c स चरेत्प्रहरद्वयम् SvaT_7.43b स चरेद्धि सदा शुभे SvaT_7.40d स च वै सकलः पिण्डः KubjT_18.113a स च सप्तदशो ज्ञेयः SvaT_4.285 c स च सर्वेषु भूतेषु SvaT_4.310a स च सूक्ष्मो निगद्यते KubjT_4.63b स चाकाशे व्यवस्थितः KubjT_11.82d स चाङ्गी परिकीर्तितः SvaT_10.388d स चाधः कलयेत् सर्वं SvaT_11.310c स चानन्त्याय कल्पते SvaT_12.109b स चानेकविधः स्थितः KubjT_11.79d स चाम्नायविदां विदुः KubjT_18.102d स चासनं परं तस्य KubjT_9.26a सचेतनानि सर्वाणि SvaT_2.45c स चैव दशधा ज्ञेयो SvaT_11.9c स जयत्य् अपराजितः BhStc_2d स जलान्नोपशाम्यति SvaT_10.429b सजात्यभिजनोपेतं MrgT_3.124a स जानाति वरारोहे KubjT_10.64c स जीव इति विख्यातो SvaT_12.106a स जीवति पुनर्वृक्षो Stk_21.8a स जीवेत्प्रहरद्वयम् SvaT_7.183d स जीवो जीवलोकस्य Stk_10.16c स जीवो जीवलोकस्य Stk_11.1a स जीवो जीवलोकस्य Stk_11.19e स ज्येष्ठः कुलसन्ताने KubjT_13.76c स ज्येष्ठः कुलसन्ताने KubjT_25.197c सञ्जातं तु कुलाकुलम् KubjT_11.49d सञ्जातं परमेश्वर KubjT_1.36b सञ्जातं पुण्यपावनम् KubjT_2.118d सञ्जाता कुब्जिकारूपा KubjT_2.14c सञ्जाता तेन मे देवि KubjT_2.10a सञ्जातानि विदुर् बुधाः KubjT_12.82b सञ्जातेदं चतुष्कलम् KubjT_11.88d सञ्जातोपशमं न हि KubjT_23.99d सञ्जीवनं मृतानां च KubjT_13.50a सञ्जीवनिपदे द्वे तु KubjT_5.27c सटाविकटभास्वराः SvaT_10.595b सततं जपते यस् तु KubjT_5.101c सततं पर्युपासते SvaT_10.793b सततं प्राण-वाहिन्यः गोर्स्(1)_23a सततं प्राण-वाहिन्यः गोर्स्(2)_32 (=1|23)c सततं मूल-बन्धनात् गोर्स्(2)_82 (=1|38, HYP 3.65)d सततं योगम् अभ्यसेत् KubjT_18.109d सततं विधिपूर्वकम् SvaT_2.166b सततानन्दपूरितम् KubjT_1.5d सतताभ्यासयोगेन SvaT_15.37a सतताभ्यासयोगेन KubjT_4.26c सतताभ्यासयोगेन KubjT_19.16c सतताभ्यासयोगेन KubjT_23.122c स तत्पुरुषवक्त्रकः MrgT_1,3.11b स तत्रैव प्रजायते SUp_7.110b स तदङ्गी त्यजेत्तु तम् SvaT_4.285 b स तदाख्यानिबन्धनः MrgT_1,13.102b स तदेवेति सुस्थितम् MrgT_1,5.13d स तपश्च न संशयः Dka_9b स-त-मध्यगतं चान्यं KubjT_7.73a स-त-मध्यस्थितः कण्ठः KubjT_4.90a स तया जडमाक्रम्य SRtp_264a स तया रमते नित्यं SRtp_268a स तयोरेव किङ्कृतः SRtp_253b स-त-रन्ध्रगतं बीजं KubjT_7.78c स तस्य सर्वतः केन MrgT_1,9.11c स तस्यार्थस्य कारणम् MrgT_1,12.15d सतारं च तथा बिन्दुं ToT_6.50a स तालैर्द्वादशादिभिः MrgT_4.27d सति धीरप्यनर्थिका MrgT_1,11.10d सति बाह्ये तदज्ञानं SRtp_258a सती चाष्टदशे पुरा SvaT_10.997d सतीशानाद्विनिःसृता SvaT_10.1002d स तु दीपशिखोपमः VT_142d स तु नश्यति दुष्टात्मा KubjT_3.56c स तु भोजनकाले तु KubjT_8.101c स तु शब्दश्चतुर्धा वाग्- SRtp_46c स तेजस्तेजसां योनिः SvaT_10.869c स तेन रञ्जितो भोग्यं MrgT_1,10.12a स तेन शिवकर्मणा SUp_1.29d स ते नाथो भविष्यति KubjT_2.55d स तेषु हरियज्ञाय MrgT_1,13.103c स तैः संपूजितः पृष्ट्वा MrgT_1,1.4a सत्कवाटद्वयोपेतं SUp_4.4c सत्कवाटं शिवालये SUp_4.3d सत्कृत्वा शिवयोगिने SUp_6.269d सत्तस्वरूपकरणार्थविधेयदृग्भिर् MrgT_1,5.18a सत्तामात्रस्थितो देही KubjT_6.17a सत्तामात्रस्वरूपकः SvaT_4.388d सत्तामात्रं परं शान्तं SvaT_4.293c सत्तामात्रास्तु ते सर्वे SvaT_11.236c सत्त्वनिष्ठो जगत्पतिः SvaT_11.249b सत्त्ववद्वीर्यसम्पन्नं SvaT_1.14c सत्त्वस्य चोपरिष्टात्तु SvaT_10.1058a सत्त्वं प्रकाशजनकं SvaT_11.65a सत्त्वं ब्रह्मा रजो विष्णुस् SvaT_11.66a सत्त्वं रजस्तमश्चैव SvaT_11.64c सत्त्वात्मेति विनिश्चितः MrgT_1,11.7d सत्त्वावस्थादितोत्तमः KubjT_11.112d सत्त्वावस्थो जितेन्द्रियः KubjT_11.108b सत्त्वास्तस्यां कृताप्लवाः MrgT_1,13.75d सत्त्वाः क्रीडन्त्यशङ्किताः SvaT_10.263b सत्त्वे कारकशब्दो ऽपि MrgT_1,9.14c सत्त्वे कारणशून्यत्वाद् SRtp_200c सत्त्वेनाधिष्ठिता देवा SvaT_11.167c सत्पथं तु परित्यज्य SvaT_10.1140a सत्पूजां परिकल्पिताम् SUp_7.78d सत्यज्ञाने निबध्यन्ते SUp_1.13a सत्यम् इन्द्रियसंयमः SUp_5.44b सत् यम् एतद् उदाहृतम् KubjT_4.13d सत् यम् एतद् उदाहृतम् KubjT_5.43b सत्यलोकं तु तत्त्वस्थं KubjT_14.21c सत्यलोकं वरानने ToT_2.7b सत्यलोकः समाख्यातो SvaT_10.524a सत्यलोकः स्वयम्भुवः MrgT_1,13.117d सत्यलोकाद् अधः सृष्टिः KubjT_14.22a सत्यलोकावधिं व्रजेत् KubjT_16.99d सत्यलोके महाविष्णुं ToT_2.10a सत्यलोको ऽपि सुव्रते SvaT_11.241d सत्यलोकोर्ध्वतः प्रिये SvaT_10.533d सत्यवादिदृढव्रतम् SvaT_1.14b सत्यशौचविवर्जितः SvaT_1.17d सत्यं क्षान्तिरहिंसा च SvaT_10.59c सत्यं च मञ्चकं तस्य SvaT_10.498a सत्यं बुद्धिगुणः कर्म MrgT_1,13.187a सत्यं शौचं च दानं च SvaT_12.44c सत्यं सत्यमिदं तव Stk_23.22b सत्यं सत्यं गणाम्बिके KubjT_4.50d सत्यं सत्यं न चान्यथा KubjT_8.10d सत्यं सत्यं न संशयः ToT_5.43d सत्यं सत्यं न संशयः KubjT_5.47d सत्यं सत्यं न संशयः KubjT_25.123d सत्यं सत्यं पुनः सत्यं KubjT_9.83c सत्यं सत्यं पुनः सत्यं KubjT_18.82c सत्यं सत्यं महातपे KubjT_8.81b सत्यं सत्यं महेशानि ToT_5.41c सत्यं सत्यं यशस्विनि KubjT_9.64b सत्यं सत्यं यशस्विनि KubjT_9.70b सत्यं सत्यं सुरेश्वरि ToT_5.38b सत्यं सत्यं हि सुप्रिये ToT_9.47b सत्यं संमार्जनं स्मृतम् SUp_1.25b सत्यं हि सुरवन्दिते ToT_9.20d सत्येकमतिरिच्यते MrgT_1,11.12b सत्येदं कुलनन्दिनि KubjT_23.39b सत्येदं न म्रियेत् तु सः KubjT_18.81b सत्येदं परमार्थतः KubjT_16.55d सत्येदं साधु देवेशि KubjT_20.2a सत्येन च दमेन च SvaT_10.1037b सत्सङ्गं न विवर्जयेत् KubjT_13.93d सत्सान्तानिक एव वा MrgT_3.10d सत्स्वन्येष्वपि भागेषु त्व् SvaT_10.823c सदक्षिणं व्रतं सर्वं ToT_6.37c सदन्तम् आनयेच् छिरः KubjT_7.102b सदन्यदसदन्यच्च MrgT_1,2.18a सदप्यभासमानत्वात् MrgT_1,2.6a सदर्थाप्रभविष्णुता MrgT_1,11.3b सदवस्थं हि वस्त्वेकं SRtp_37c सदसद्विभ्रमोज्झितम् CakBhst_11b सदा कामकुतूहला ToT_1.8d सदा कामेन वर्तते ToT_8.19b सदा कुण्डलिनी देवी ToT_9.14a सदा कुर्यान्निराश्रयम् Dka_38d सदा क्रुद्धेन कर्तव्यं KubjT_23.151a सदाख्ये द्रवसम्भवा KubjT_5.141d सदा गोपितं तन् मया VT_218d सदा घूर्णितलोचनाम् ToT_9.40b सदा चानुग्रहे स्थितः SvaT_10.369d सदा जाग्रत्स्वरूपिणी ToT_8.16d सदानन्दमदोन्मत्तः KubjT_10.98a सदा पशुपतिप्रियम् MrgT_1,13.60d सदापुष्पफलान्वितैः SvaT_10.103b सदापूर्वः सर्वं तद् इदम् अनुगृह्णाति च शिवस् Saul_24c सदाप्रमुदिका चैव SvaT_10.1072a सदाप्रमुदितं तथा SvaT_11.146d सदा प्रवर्तते यस् तु KubjT_18.87c सदा भाव्यं वरानने SvaT_2.142d सदाभिभूतये चित्तं Dka_33a सदाभ्यासेन योगिनाम् गोर्स्(1)_90d सदायामे घटीं नृपः SUp_6.131d सदायुक्ततरो मतः MrgT_1,2.19d सदा योज्यं विचक्षणैः Stk_3.8d सदा यो नन्दति स्वयम् Stk_17.3d सदा लक्ष्मीप्रदायिनी ToT_3.29b सदा वर्धति गोकुलम् KubjT_9.48d सदाशिवतनौ न्यसेत् SvaT_4.487d सदाशिवतनौ स्थित्वा SvaT_4.165c सदाशिवपदं गत्वा Stk_11.19a सदाशिवपदं महत् SRtp_148b सदाशिवपदं योगाच् SRtp_147a सदाशिवपदात्मिका SvaT_4.481d सदाशिवमथावाह्य SvaT_4.204a सदाशिवमधिष्ठातृ- SRtp_31a सदाशिवमहेश्वरान् SRtp_279d सदाशिवशिवान्ताध्व- MrgT_1,13.162c सदाशिवशिवौ तथा SvaT_5.11d सदाशिवसमावृतः SRtp_279b सदाशिवं चोत्तरे ऽथ SvaT_2.221a सदाशिवं हकारेणेत्य् SvaT_5.39a सदाशिवः शिवाद्देवि SvaT_11.53c सदाशिवः स विज्ञेयः SvaT_12.149c सदाशिवादितत्त्वौघो SRtp_32c सदाशिवान्तगाः सर्वाः SvaT_2.244c सदाशिवान्तमध्वानं SvaT_4.213c सदाशिवे परिज्ञाते VT_234a सदाशिवो ऽपि जानाति SvaT_3.39c सदाशिवो ऽष्टभेदेन SvaT_12.147a सदा शुद्धिप्रसङ्गतः SRtp_163b सदा संनिधिकारिणी ToT_6.20d सदा संनिधिकारिणी ToT_6.53b सदा सिद्धिप्रदायिका KubjT_25.178d सदा सिद्धिप्रदायिनी ToT_3.29d सदासीपरिचारिकः SUp_6.161b सदुपात्तगुणस्तु सः Dka_8b स देवासुरत्रैलोक्यं KubjT_13.23a सदेवासुरमानुषम् KubjT_14.57b सदेवासुरमानुषे SvaT_10.537d स देशो भुक्तिभाग् भवेत् KubjT_25.192d स देहान्ते विमुच्यते SUp_1.23d सदैश्वर्यं भवक्षयः BhStc_55b सदोदितं सदानन्दं KubjT_19.67c सदोपहितभावेन SRtp_301a सद्गन्धगुटिकाम् एकां SUp_4.33a सद्गुरोर् उपदेशेन ToT_7.18c सद्भावगुणसंस्थिता KubjT_5.143d सद्भावपरसंहितम् VT_334d सद्य उत्क्रमणं कथम् Stk_8.25d सद्य एव वरानने SvaT_7.203b सद्यम् उत्क्रमणे क्षमः KubjT_23.122d सद्यम् उत्क्रान्तिलक्षणम् KubjT_23.118अद् सद्यम् एव विनश्यति KubjT_19.78b सद्यस्तु पृथिवी ज्ञेयो Stk_22.12a सद्यः कलाष्टसंयुक्तम् Stk_22.8a सद्यःप्रत्ययकर्तारं KubjT_14.2c सद्यःप्रत्ययकारकः KubjT_5.100d सद्यःप्रत्ययकारकाः KubjT_4.3b सद्यःप्रत्ययकारकैः KubjT_4.1d सद्यःप्रत्ययकारिका KubjT_6.86b सद्यःप्रत्ययकारिका KubjT_10.11d सद्यःप्राणहरेण तु Stk_11.17b सद्यःसम्पददायिनः KubjT_7.88d सद्यःसिद्धा महादेवि KubjT_10.11c सद्यःसिद्धां कुलोद्भवाम् KubjT_10.5b सद्यःसिद्धिफलप्रदा KubjT_10.19b सद्यः सूतकशुद्धये SvaT_2.217b सद्यः स्यादौषधादिवत् MrgT_1,5.11d सद्यानन्दान्वितं कुरु KubjT_18.22d सद्यावेशः प्रजायेत KubjT_18.50a सद्येन कल्पयेद्देवि SvaT_1.53a सद्योजातकलास्त्वेवम् SvaT_1.59a सद्योजातस्तथा झिण्ठि SvaT_10.1059a सद्योजातस्तु ऋग्वेदो SvaT_11.42a सद्योजातस्तु ऋग्वेदो Stk_22.13c सद्योजातस्तु वै ब्रह्मा SvaT_11.40c सद्योजातस्तु वै ब्रह्मा Stk_22.15a सद्योजातस् त्व् अनुग्रही KubjT_10.121d सद्योजातं च वामं च SvaT_3.16a सद्योजाताद्विनिर्गतम् SvaT_11.43d सद्योजातायुतं जपेत् MrgT_3.107b सद्योजातेन भूषितम् KubjT_18.19b सद्योजातेन भेदितम् KubjT_18.17d सद्योजातो ऽधिदेवता SRtp_97d सद्यो ऽणूनां मूर्तयः सम्भवन्ति MrgT_1,3.13a सद्योत्कर्षणम् उत्तमम् VT_162d सद्योनिर्वाणदा दीक्षा SvaT_4.148c सद्योमूर्तिः कृत्यशैघ्र्यान्न मूर्तेः MrgT_1,3.13d सद्यो मूर्तीर्योगिनां वा विधत्ते MrgT_1,3.13c सद्यो मृत्युर्भवेत्तस्य SvaT_7.184a सद्योमेलकदायकम् KubjT_13.88b सद्योमेलकदायकम् KubjT_14.2d सद्यो योगावभासकम् MrgT_3.40d सद्वितानपताकाढ्यं VT_33c सद्विधानसमायुक्तं KubjT_25.0*20a स धियः सत्पथे प्रभुः BhStc_77d सधूमो ऽग्निरिवासौ वै SvaT_10.932a स ध्रुवो वासुदेवश् च KubjT_9.16a सनकश्च महातपाः MrgT_1,13.117b सनकश्चसनन्दश्च SvaT_10.521a सनत्कुमारगौतमव् SvaT_10.1075a सनत्कुमारः सनन्दनः SvaT_10.521b स नवात्मा वद प्रभो KubjT_16.54d स नष्टः कञ्जिकं यथा KubjT_3.67d स नष्टः कञ्जिनी यथा KubjT_3.66d सनातनं ब्रह्म निरन्तरं यत् Dka_60a स नाथः सर्वसिद्धानां KubjT_14.46a सनाथाभ्यां जज्ञे जनकजननीमद् जगद् इदम् Saul_41d सनापदोत्तराः साट्ट- MrgT_1,13.139a स नित्यो व्यापको ऽव्ययः SvaT_11.312d स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं Saul_42c सन्ततत्वाच्च तद्गुणम् MrgT_1,8.2d सन्ततं घण्टिका-मध्ये गोर्स्(1)_83a सन्ततं जनवर्जितः Dka_78b सन्तानपुरमध्यगम् KubjT_1.2c सन्तानभुवनं दिव्यं KubjT_1.6a सन्तानं चैव शर्वोक्तं MrgT_3.47a सन्तानः शर्व एव च SvaT_10.1199b सन्तापं क्रोधने विन्द्याच् SvaT_1.22a सन्तो ऽन्ये शाश्वती सती SRtp_201b सन्त्यजेत्सर्वकर्माणि Dka_64c सन्त्रासितस् तु रविना KubjT_25.20c सन्दंशः वज्रकायश्च SvaT_10.37a सन्दीपितो ऽसौ पतितः क्षणेन KubjT_3.18c सन्दोहगुणलक्षणम् KubjT_15.60d सन्दोहानि ततो ऽप्य् अधः KubjT_18.105b सन्दोहे द्वे विजानतः KubjT_16.5b सन्धयेद् ग्रन्थिमध्यतः KubjT_6.67b सन्धानस्य विधौ प्रिये KubjT_4.44b सन्धाने तु वरारोहे KubjT_4.48c सन्धाय बहिरालिखेत् MrgT_3.100d सन्धिनालान्तरस्थो ऽसौ KubjT_11.106c सन्धौ डामरमण्डलम् KubjT_16.75d सन्ध्याकर्म वरानने SvaT_5.50d सन्ध्याकालः प्रकीर्तितः SvaT_11.226d सन्ध्याकालान्तरे स्थितः KubjT_19.41d सन्ध्या कोटित्रयं चैव SvaT_11.228c सन्ध्याद्वयस्य मानं तु SvaT_11.211a सन्ध्याबिन्दु मनोऽनुगा KubjT_25.176d सन्ध्यामानमिदं स्मृतम् SvaT_11.212d सन्ध्यामानविहीनं तु SvaT_11.220a सन्ध्या रात्री च विख्याता SvaT_10.312a सन्ध्यारुणसमच्छायं SvaT_10.904c सन्ध्यारुणसमच्छायो SvaT_10.938c सन्ध्यारुणसमद्युतिः SvaT_10.931d सन्ध्यारुणसमप्रभम् SvaT_10.936b सन्ध्यारुणसमप्राभाः SvaT_10.937b सन्ध्यालोपे कृते देवि KubjT_5.45a सन्ध्यावृत इवांशुमान् SvaT_10.781d सन्ध्योपासनमर्चनम् MrgT_3.12b सन्नद्धो भ्रमते ह्य् अणुः KubjT_14.36b सन्निधानस्य हेतवे SvaT_3.173d सन्निधानं तथैव च SvaT_2.167b सन्निधानं सदा तुभ्यम् SvaT_3.88a सन्निधानः प्रयत्नेन KubjT_1.21c सन्निधाना भवन्ति हि KubjT_23.138b सन्निधानाय पाशानाम् SvaT_3.184a सन्निधानाहुतीस्तिस्रः SvaT_3.168a सन्निधानो गुरुर् यत्र KubjT_23.108a सन्निधानो ऽस्ति तस्य वै KubjT_8.63b सन्निधेरुपकारकः SRtp_122d सन्निरुद्धस् तु सर्वत्र KubjT_3.68c सन्मन्त्राण्य् अष्टशतानि तु VT_275d सन्-माणिक्य-सुशोभनम् गोर्स्(1)_79b सपक्षपक्षयोर्भेदे SRtp_217a स पञ्चप्रणवात्मकः SvaT_6.29b सपत्नीकः सनन्दनः SvaT_10.488b स परस्परसम्बद्धश् SRtp_243a सपराशरगालवः SvaT_10.1076d सपर्यापर्यायस् तव भवतु यन् मे विलसितम् Saul_27d सपर्यामर्यादा तरलकरणानाम् असुलभा Saul_93b सपर्वतवनाकीर्णां SvaT_12.84a सपर्वतवनोद्यान- SvaT_11.277a स पश्यति परं वृक्षं KubjT_16.93c सपादलक्षपूर्वकम् KubjT_10.31d स पापमलनिर्मुक्तः SUp_6.256a स पापिष्ठो न चान्यथा ToT_5.10b स पापी ह्य् आत्मभेदकः KubjT_23.102b स पित्रा केन यत्नेन SUp_7.106c स पुनर् द्विविधो बिन्दुः गोर्स्(2)_72a स पुनाति दृशा वाचा SRtp_319a सपुष्पाक्षततोयेन SUp_6.76c सप्त अष्ट तथापि वा KubjT_25.54d सप्तकृत्वो ऽस्त्रमन्त्रेण SvaT_3.65c सप्त कोटयस्तु मन्त्राणां SvaT_15.26c सप्तकोटिपरिच्छदम् MrgT_1,4.2d सप्तकोटिप्रसंख्यातान् MrgT_1,1.24c सप्तकोटिर् असङ्ख्यया KubjT_4.2d सप्तकोटिसहस्राणां KubjT_25.39a सप्त कोटीस्तु मन्त्राणां SvaT_11.55a सप्तकोट्यस्तदूर्ध्वं वै SvaT_10.547a सप्त कोट्यस् तु मन्त्राणाम् KubjT_6.85a सप्त कोट्यस् तु विद्यानां KubjT_4.107a सप्तग्रन्थिनिदानस्य MrgT_1,10.19c सप्तच्छदं स्थावराणां SvaT_10.383a सप्त जन्मानि जायते SUp_4.30b सप्तजप्तां चतुष्पथे SvaT_13.35b सप्तजप्तेन जायते KubjT_8.90d सप्तजिह्वासमोपेतं KubjT_11.65c सप्त तत्त्वानि भुवन- SvaT_4.172a सप्तत्रयोदशैर् भागैः KubjT_4.76c सप्त द्युतिमता पुत्राः SvaT_10.308c सप्तद्वीपसमुद्रायाः SUp_6.94c सप्त द्वीपानि पार्वति SvaT_10.284d सप्तद्वीपा वसुंधरा ToT_7.2d सप्तद्वीपा वसुंधरा ToT_7.5b सप्तद्वीपा वसुंधरा ToT_8.11d सप्तद्वीपां वसुंधराम् ToT_6.36d सप्तद्वीपेषु ये शेषा SvaT_10.277a सप्तधा तत्त्वमुद्रया ToT_3.46b सप्तधा सप्तधा चैव SvaT_10.880a सप्तधा सप्तधा सो ऽपि SvaT_10.907a सप्त नव तथैव च KubjT_4.77d सप्त पञ्च च विख्याताः MrgT_1,10.25c सप्त पाकमखाः क्रमात् SvaT_10.399d सप्तपातालनायकः SvaT_11.21b सप्तपातालवासिनः SvaT_10.115d सप्त पुत्रा निवेशिताः SvaT_10.297d सप्तभागीकृतं तत्तु SvaT_5.20a सप्तभिः सप्त वर्षाणि SvaT_7.178a सप्तम तत्त्वविषुवत् SvaT_4.318a सप्तमस् तु बलोत्कटः KubjT_2.99b सप्तमस्तु विधीयते SvaT_4.298d सप्तमस्य द्वितीयकम् Stk_19.10b सप्तमं कंसतालं तु KubjT_11.24a सप्तमं तत्त्वम् उद्दिष्टं KubjT_14.14a सप्तमं तात्व्वमुच्यते SvaT_4.331d सप्तमं तु ततो व्रजेत् SvaT_4.309b सप्तमं पदम् उद्धृतम् KubjT_24.51b सप्तमं परिकीर्तितम् KubjT_5.19d सप्तमं शक्तिपूर्वकम् KubjT_19.7d सप्तमाज् जन्मनश् चान्ते SUp_4.31a सप्तमात्त्रिचतुर्थकम् Stk_19.10d सप्तमामुदधेरर्वाक् MrgT_1,13.108c सप्त मासान् स जीवति KubjT_23.24d सप्त मासान् स जीवति KubjT_23.38b सप्त माहेश्वरी पुनः KubjT_6.89b सप्तमी महिमा नाम KubjT_15.7c सप्तमे तु प्रशान्तं वै SvaT_4.324a सप्तमे तु लयं कुरु SvaT_4.291d सप्तमेन तु योगेन KubjT_16.100c सप्तमे ऽब्दे वरारोहे KubjT_25.60c सप्तमे व्योमगङ्गा तु SvaT_10.473c सप्तमे ऽहनि भासुराः KubjT_23.144d सप्तयामप्रवाहेण SvaT_7.180a सप्तरात्रप्रयोगेण SvaT_9.75a सप्तरात्रं स जीवति KubjT_23.40d सप्तरात्रान्तकावधिम् KubjT_23.145b सप्तरात्रेण देवेशि SvaT_6.93c सप्तलोकनिवासिभिः SvaT_11.278d सप्तलोकव्यवस्थिताः SvaT_1.36d सप्तलोकसमन्वितम् KubjT_14.19d सप्तलोकं सब्रह्माण्डं SvaT_9.43c सप्तलोकान्तगोचरम् SvaT_11.233b सप्तलोकान्तसंस्थिताः KubjT_3.4d सप्तलोकेषु ये रुद्रा SvaT_10.615a सप्तवर्गाष्टमं कोटिः Stk_19.10a सप्त वर्णान् ददेच् चादौ KubjT_5.77c सप्तवारान्वरारोहे SvaT_2.5a सप्तवाराभिमन्त्रितम् SvaT_3.54b सप्तवारावधि प्रिये KubjT_20.43b सप्तवारास्त्रमन्त्रेण SvaT_2.202a सप्तवारांस्तु मन्त्रयेत् SvaT_2.8d सप्तवासरम् एवं तु KubjT_24.164a सप्तविंश इति प्रोक्तः SUp_1.14c सप्तविंशतिभिः कुर्याद् SvaT_2.150c सप्तविंशतिमं पदम् KubjT_5.28d सप्तविंशतिरेव च SvaT_4.172b सप्तविंशतिलक्षाणि MrgT_1,13.113c सप्तविंश शिरः प्रोक्तं VT_342c सप्तषष्टिस्तु लक्षाणि SvaT_11.221c सप्तसङ्ख्यास्तदीश्वराः SvaT_10.1150d सप्त सप्त समाख्यातास् MrgT_1,13.29a सप्तसप्तार्बुदेश्वराः MrgT_1,13.156d सप्तसंख्यं च कल्पयेत् SUp_4.10b सप्तसागरमानं तु SvaT_10.342a सप्त सीमन्तपर्वताः SvaT_10.299d सप्तस्वरतनुः शुभा SvaT_10.837b सप्तस्वरप्रतिष्ठानि SvaT_12.21a सप्तस्वरप्रमुख्यैश्च SvaT_10.591c सप्तस्वरास्त्रयो ग्रामा SvaT_12.16c सप्तस्वर्गमिदं भद्रे ToT_2.7c सप्तस्वर्गस्थितो यो यो ToT_7.24a सप्तस्वर्गं परेशानि ToT_2.6a सप्तस्वेतेषु दैत्येन्द्र- MrgT_1,13.28c सप्तादशानि लक्षाणि KubjT_18.120c सप्ताधारसमन्वितम् KubjT_14.58d सप्ताधिकं शिवस्योक्तं KubjT_24.154c सप्तानां सप्त तु क्रमात् SvaT_10.310b सप्ताभिमन्त्रितं कृत्वा SvaT_2.26c सप्ताविंशतिभिर् भेदैः KubjT_25.0*15a सप्ताविंशतिमं भद्रे KubjT_7.73c सप्ताश्वाश्च स्वराः सप्त SvaT_10.497a सप्ताहात् स बलोपेतो KubjT_8.99a सप्ताहात् साधयिष्यति KubjT_8.100d सप्ताहाद् आनयेद् वश्यं VT_276c सप्ताहाद् वशम् आनयेत् VT_161d सप्ताहाद् वशम् आनयेत् VT_268b सप्ताहाद्वशमायाति SvaT_6.82a सप्ताहाद्वशमायाति SvaT_9.70c सप्ताहान् नाशयेद् इन्द्रं VT_158c सप्तैतानि तु दृष्टानि SvaT_10.392a सप्तैतास्तु सरिद्वराः SvaT_10.300d सप्तैताः सरितः स्रुताः SvaT_10.306b सप्तैते तु कुलाद्रयः SvaT_10.305b सप्तैते पावनाः प्रिये SvaT_10.402b सप्तैते प्रातिचारकाः KubjT_2.93d सप्तैते विषमाः क्रुद्धाः KubjT_2.99c सप्तैव संस्थितास्तत्र SvaT_10.176a सप्रत्ययगुणाधारम् KubjT_11.46a सप्रस्वरविभूषिता SvaT_10.152b स प्रिये ऽष्टादशः प्रभुः SvaT_4.329d सबाह्यन्तरं कृत्वा Stk_2.15c सबाह्याभ्यन्तरं कृत्वा SvaT_2.155a सबाह्याभ्यन्तरं छाद्यं SvaT_2.188c सबाह्याभ्यन्तरं न्यासं SvaT_4.58c सबाह्याभ्यन्तरं पुनः SvaT_3.141d सबाह्याभ्यन्तरं पुनः Stk_8.40b सबाह्याभ्यन्तरं प्रिये SvaT_4.376d सबाह्याभ्यन्तरं प्रिये Dka_29b सबाह्याभ्यन्तरं भद्रे KubjT_13.59c सबाह्याभ्यन्तरं मत्वा KubjT_20.66c सबाह्याभ्यन्तरं स्थितः SvaT_11.33b सबाह्याभ्यन्तरं स्थिताः SvaT_3.154b सबाह्याभ्यन्तरं स्मरेत् SvaT_4.449d सबाह्याभ्यन्तरेणैव SvaT_7.292a सबाह्याभ्यन्तरेणैव KubjT_14.11a सबाह्याभ्यन्तरे ध्यात्वा KubjT_24.62c सबाह्याभ्यन्तरे सर्वं KubjT_14.9c सबाह्याभ्यन्तरे स्थितः Stk_23.4d स बिन्दुर्बहुवृत्तिकः SRtp_54b स बिन्दुर् यस्य तं वन्दे BhStc_61c स बिन्दुः परनादाख्यः SRtp_22c स बिन्दोरवतीर्याणु- SRtp_279a सबीजा कीर्तिता प्रिये SvaT_4.88d सबीजाबीजलक्षणम् SRtp_19d सबीजाश् चेति निर्बीजाः KubjT_13.68c सबीजा सा तुविज्ञेया SvaT_4.90c सबीजो बीजवर्जितः KubjT_13.77d स बुद्धौ सा च गहने SvaT_11.286c स ब्रह्मभूतो ऽमृततामुपैति Dka_60d स ब्रह्मा स शिवो विष्णुः Dka_6a स भवत्य् अजरामरः गोर्स्(1)_56d स भवेत् कामरूपकः ToT_2.25d स भवेत्कालरूपी वै SvaT_7.210c स भवेत् कुलनन्दनः KubjT_19.129b सभामण्डलनिर्भरैः SvaT_10.582b सभाया ब्रह्मणो ऽधस्तात् SvaT_10.131a स भुङ्क्ते विपुलान् भोगान् VT_396a स भृगुः शुक्रतो नित्यं KubjT_24.4c सभृत्यपरिचारकः SUp_6.175d स भृत्यैः परिवारितः SUp_4.25b स भृत्यैः परिवारितः SUp_4.53b स भैरवः शिवो भाति KubjT_9.33c स भोगः शिवविद्यार्थं SUp_1.33a समकाय ऋजुःशिरः KubjT_7.81d सम-काय-शिरो-धरः गोर्स्(2)_83b समकालमृतुत्वेन SvaT_4.108c समकालमृतुत्वेन SvaT_4.174a समग्रसंहितालक्षं MrgT_3.111c समग्रं फलम् आप्नुयात् SUp_6.71d समता यदि वा भवेत् ToT_7.19d समतीत्य महेश्वरः MrgT_1,5.9b समत्वेन समर्पणम् MrgT_1,11.25b समदृष्टिस्तु कर्तव्या Dka_75a समधातोः स्वभावतः SvaT_7.170b समधिष्ठाय संस्थितः SvaT_11.19b समधिष्ठितविग्रहः SvaT_7.6d समनध्यानयोगेन SvaT_4.276c समना उन्मना चैव SvaT_11.29a समना च ततः परम् SvaT_4.431d समना चोन्मना चोर्ध्वम् SvaT_4.355c समना चोन्मना ततः SvaT_4.348b समनात्मा च निष्कलः SvaT_6.26b समनात्मा तथोन्मना SvaT_7.233d समना त्वध्वमूर्धनि SvaT_10.1265d समना नाम या शक्तिः SvaT_10.1260a समना नाम सा ज्ञेया SvaT_10.1256c समनानिष्कलात्मनोः SvaT_6.38b समनान्तश्चरा तु सा SvaT_4.406b समनान्तं वरारोहे SvaT_4.432a समनान्ते तु तं त्यजेत् SvaT_4.286b समनामुन्मनां चोक्तां SvaT_12.161c समनायां च पञ्चमम् SvaT_4.290b समनायां ततो ह्यात्मा SvaT_5.67a समनायां तु षष्ठकम् SvaT_4.298b समनायां मनस्त्यजेत् SvaT_4.387b समनावधिपर्यन्तः SvaT_7.229c समना शून्यमेव च SvaT_6.44b समनास्था वरानने SvaT_6.48b समनां उन्मनां त्यक्त्वा SvaT_4.267a समनिन्दाप्रशंसश्च Dka_74c समनिम्नोन्नताश्चैव SvaT_12.11c समनैकादशी स्मृता SvaT_4.256b समनोन्मन एव च SvaT_11.15b स मनोबुद्ध्यहङ्कार- SvaT_7.6a समनौघपदान्तस्था[þ] KubjT_14.82a समन्ततो ऽन्नपानस्य MrgT_1,11.25a समन्तात्तु वरानने SvaT_10.121b समन्तात्परिमण्डलम् SvaT_10.711d समन्तात्परिमण्डलम् SvaT_10.790d समन्तात्परिमण्डलम् SvaT_10.905b समन्तात्परिमण्डलम् SvaT_10.908d समन्तात्परिमण्डलम् SvaT_10.911d समन्तात्परिमण्डलम् SvaT_10.916b समन्तात्परिमण्डलम् SvaT_10.931b समन्तात्परिमण्डलम् SvaT_10.947b समन्तात् परिमण्डलम् KubjT_2.26b समन्तात् परिमण्डलम् KubjT_13.41d समन्तात् परिमण्डलम् KubjT_14.62b समन्तात्परिमण्डला SvaT_10.474d समन्तात्परिमण्डला SvaT_10.486d समन्तात्परिवारितम् SvaT_10.744d समन्तात्परिवारितम् SvaT_10.1244b समन्तात्परिवारितः SvaT_10.117b समन्तात्परिवारिताः SvaT_10.1120d समन्तात् परिवेष्टितम् KubjT_11.63d समन्तात्पर्यवस्थिताः SvaT_10.1018b समन्तात् फलपर्वतम् SUp_6.81b समन्तात्समलङ्कृतम् SvaT_10.804d समन्तात्समलंकृतम् SvaT_10.663b समन्तात्संविचिन्तयेत् SvaT_7.222b समन्तात् सैन्धवं न्यसेत् SUp_6.76b समन्ताद् अवभासितम् VT_34b समन्तादुपशोभितः SvaT_10.1250b समन्तादुपशोभितः SvaT_10.1252b समन्ताद् भूषयेत् कटम् SUp_6.152b समन्ताद्व्याप्नुयाद्यस्माद् SvaT_4.307c समन्तान् निचितं तु तम् KubjT_11.56d समन्तान् निचितं पुरम् KubjT_11.70d स मन्त्रः सिद्ध्यते तस्य SvaT_8.13c स मन्त्रः सिद्ध्यते तस्य SvaT_8.15a समन्त्री सपुरोगमः KubjT_25.56d समन्त्री सपुरोहितः SvaT_2.285d समपादं स्तब्धकायं SvaT_3.122c समपादेन चारुह्य KubjT_3.127c समपादोरुजङ्घस् तु KubjT_23.115c समपादो व्यवस्थितः SvaT_4.420b समभ्यस्यन्नवाप्नोति MrgT_4.51a समयघ्नः शुध्यते यथा KubjT_22.19d समयज्ञो भवत्य् असौ KubjT_5.33d समयदिविवर्जिता SvaT_4.88b समयव्रतपालके KubjT_25.120d समयस्था कुलेश्वरी KubjT_7.12b समया कुब्जिनी परा KubjT_7.1b समयाक्षरबीजं च VT_361a समयाख्यं जपन्तस्य KubjT_7.10a समयाख्यां महेश्वरीम् KubjT_7.3d समयाचारनिर्गता KubjT_7.7d समयाचारनिःशेषान् Dka_65a समयाचारपाशं तु SvaT_4.147c समयाचारपाशं हि SvaT_4.146c समयाचारयुक्तस्य SvaT_6.1a समयाचारयुक्तस्य SvaT_15.33a समयाचारसंयुता SvaT_4.89b समयाद्यं विनिर्गतम् KubjT_7.12d समयानां प्रपालनम् KubjT_25.41d समयानां विशुद्धये KubjT_22.22d समयानि न मन्यन्ते KubjT_12.4c समयान् पालयन्नित्यम् SvaT_5.52a समयान्पाहि यत्नतः SvaT_4.504d समयान् श्रावयेत्पश्चात् SvaT_5.43c समयान् सम्प्रपालयेत् KubjT_13.35d समयान्साधनानि च SvaT_1.10d समयालब्धोदकं पृथक् KubjT_19.115b समयावरणं चोर्ध्वे SvaT_10.1183a समयिनस्तु वरानने SvaT_4.541d समयिन्यगता सूक्ष्मा KubjT_25.151a समयिन्यश् च संयोज्य KubjT_25.202a समयी कान्तदेहस्तु SvaT_15.3a समयी च कृताह्निकः MrgT_3.66b समयी पुत्रको वापि MrgT_3.61a समयी प्राग्गृहस्थश्च MrgT_3.11c समयी प्राग्गृहस्थश्च MrgT_3.73c समयी संस्कृतो ह्येवं SvaT_4.78a समयेन विना देवि KubjT_10.152a समयेभ्यः परिभ्रष्तास् VT_320a समयेषु कृतास्पदम् KubjT_3.46d समयैः परिवर्जिताः Stk_8.29b समर्जितो वैनयिको MrgT_1,10.28c समर्थः सर्वकर्मसु Stk_17.2d समर्थाचारयुक्तस्य KubjT_3.108c समर्थो भवते कथम् KubjT_10.152b समर्पणमथाचरेत् ToT_3.77d समले तु तथा हानिर् KubjT_19.81a समवायस्तु यो भवेत् SvaT_10.16b समवायः कथं शिवे SRtp_136d समवायेन तादात्म्यान् SRtp_199c समवेता शिवे बिन्दुर् SRtp_134a समवैति शिवे ततः SRtp_126d समसक्तुघृतेनाशु KubjT_8.46a समसप्तगते सूर्ये KubjT_23.79c समस्तकुलजैः सार्धं SUp_6.69c समस्तकुलसंयुतः SUp_6.175b समस्तपदसंयोगात् KubjT_5.31a समस्तपापनिर्मुक्तः SUp_6.168c समस्तपापनिर्मुक्तः SUp_6.175a समस्तभृत्यसंयुक्तः SUp_6.92c समस्तव्यस्तविस्तरात् KubjT_22.1b समस्तव्यस्तव्याप्तिस् तु KubjT_22.66a समस्तस्यापि शोभने KubjT_5.77b समस्तं कथितं मया KubjT_14.7b समस्ताध्वपदातीतः SvaT_4.389a समस्तानन्दपूर्वकम् KubjT_19.74b समस्ताम्नायपद्धतिम् KubjT_10.64d समस्तार्थविदो भवेत् KubjT_13.64d समस्तार्थविशारदम् KubjT_3.42d समस्तास्तारयिष्यति SvaT_4.418b समस्तेदं वरारोहे KubjT_25.186a समस्तैः परिवारितः SUp_5.25d समस्तोपाधि-विध्वंसि गोर्स्(1)_90c स महाप्रलयं यावत् SUp_7.98c स मह्यं देहि तं मन्त्रं BhStc_84c समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं Saul_72a समं नयति गात्रेषु Stk_10.10c समं हीनं सुवृद्धिदम् KubjT_23.73d समः शत्रौ च मित्रे च SvaT_7.244a समाक्रम्य स्वतेजसा MrgT_1,4.12b समागत्य समीपतः KubjT_1.8d समाचान्तो जपेन्मन्त्रं MrgT_3.85c समाचारो गुरुः कथम् KubjT_3.38b समाधत्ते संध्यां दिवसनिशयोर् अन्तरचरीम् Saul_48d समाधानेष्टिकृद्भवेत् MrgT_3.60d समाधिगुणयोगतः KubjT_23.17b समाधिरणिमादीनां MrgT_4.50a समाधिर् अभिधीयते गोर्स्(1)_94d समाधिविषये स्थिताः KubjT_11.116b समाधिस्थं व्रजन्तं च SUp_7.6c समाधिस्थः प्रपश्यति KubjT_12.26b समाधिस्थः स्वबिम्बं तु KubjT_12.27a समाधिं मृत्युनाशनम् Stk_2.9b समाधिः प्राण-संयमः गोर्स्(1)_96d समाधौ जाग्रदेव वा SvaT_3.214d समानवृतीविजयाद् MrgT_4.48a समानसंज्ञम् अन्यं वा SUp_7.22c समानं वीरवन्दिते ToT_6.24d समानः समतां नयेत् SvaT_7.308d समानालापपर्यङ्ग- MrgT_3.69c समानीतः पद्भ्यां मणिमुकुरताम् अम्बरमणिर् Saul_101a समानेन निरोधयेत् SvaT_4.300b समानेन समाकृष्टा SvaT_4.301a समानो नाभि-देशे स्याद् गोर्स्(2)_34c समानो नाम मारुतः Stk_10.10d समानो मध्यदेशतः ToT_6.3d समाप्येवं पुनर् भज KubjT_25.206d समारब्धां मुक्तामणिभिर् अमलां हारलतिकाम् Saul_74b समालम्भनवेवास्तु CakBhst_25c समालिख्य महादेवि SvaT_5.22a समालिङ्ग्य महामायाम् SRtp_285c समालोक्य वरानने SvaT_11.58b समावस्थास्थेम्नो भवतु कुशलं शैलतनये Saul_79d समावृतो रुद्रशतैः SvaT_10.657c समाश्रयः स विज्ञेयः SRtp_289c समाश्रित्याध्वमूर्धनि SRtp_286d समासात् कथयिष्यामि SvaT_5.2a समासात् कथितं तव SvaT_11.79b समासात्कथितः सर्वो Stk_1.14c समासात्कथितास्तव SvaT_10.891d समासात्तव भैरवि SvaT_14.8d समासात्तव सुव्रते SvaT_11.218d समासात् परमेश्वरि SvaT_11.147b समासात्परिकीर्तितम् SvaT_10.76d समासात्परिकीर्तिताः SvaT_10.312b समासात्परिकीर्तिताः SvaT_10.633b समासात्सुरसत्तम SvaT_10.172d समासाद्यं तु पूर्वशः VT_215b समासान्न तु विस्तरात् SvaT_9.12b समासेन कृशोदरि SvaT_10.622d समासेन प्रकीर्तितम् SvaT_10.888b समासेन मयानघे SvaT_10.1279d समासेन वरानने SvaT_10.83b समासेन वरानने SvaT_10.1119d समासेनोपदिश्यते MrgT_3.1d समासोक्तेः प्रभेदशः MrgT_1,11.1d समित्पुष्पकुशोदकम् MrgT_3.95d समिदाद्याहरेत्ततः MrgT_3.88d समिधः क्षीरवृक्षजाः SUp_4.43d समिधः संप्रकीर्तिताः SUp_4.60d समिधानां तथास्थिभिः VT_155b समिधाष्टशतं होमं VT_156c समिधो दन्तकाष्ठं च SvaT_3.43c समीकरणमस्त्रेण SvaT_3.63c समीकरणमेव च SvaT_2.185b समीक्ष्यकारिता नित्यं SvaT_10.64a समीपे चोपकारके MrgT_1,13.188b समीरश्चाधिकः स्मृतः ToT_7.16d समीरं पूरयेद् यदि ToT_2.13b समीरं बहुयत्नतः ToT_2.19d समीरं बहुयत्नतः ToT_3.4d समीरो वृद्धितां गतः ToT_7.18b समुत्तस्थौ तस्माद् अचलतनये धूमलतिका Saul_76c समुत्थाय सदा द्रुतम् SUp_7.72b समुत्थायार्धरात्रे तु MrgT_3.88a समुत्पन्नेषु कार्येषु VT_118a समुदायपतीनां च KubjT_16.81c समुद्दीपितचेतसाम् MrgT_1,10.27b समुद्धूल्यं यथाक्रमम् SvaT_2.19d समुद्धृत्य सतां धर्तुं SRtp_2c समुद्धृत्य सहायेन MrgT_3.85a समुद्भूतस्थूलस्तनभरम् उरश् चारु हसितं Saul_102a समुद्युक्तः सदाशिवः SRtp_268b समुद्योगेषु लक्ष्यते SRtp_83b समुद्रगसरित्तीरे SvaT_13.4c समुद्रमथने देवि ToT_1.5a समुद्रम् अनुगृहीत्वा KubjT_2.34c समुद्रवत् कुलानन्दं KubjT_10.138a समुद्रसप्तकं नाथ ToT_7.3a समुद्रस्य च पूर्वतः SvaT_10.216b समुद्रस्य त्व् अशङ्किता KubjT_2.33d समुद्रस्यापरेण तु SvaT_10.219b समुद्रा द्वीपसंस्थिताः SvaT_10.287d समुद्राष्टकं च देवेशि SvaT_10.797a समुद्रांस्तव सुव्रते SvaT_10.285b समुद्राः सप्तकाः स्थिताः ToT_8.9d समुद्राः सप्त कीर्तिताः SvaT_10.286b समुद्राः सप्त संस्थिताः ToT_7.5d समुन्मीलत्संवित्कमलमकरन्दैकरसिकं Saul_38a स मूर्धसमदेशत्वान् MrgT_1,3.10a समूलत्वान्न युक्तिमत् MrgT_1,1.14b स मृतस् तप्यते चिरम् SUp_7.120d स मृतः पृथिवीं कृत्स्नाम् SUp_6.216c समृद्ध्या यस् तासां बहिर् अपि च मुक्तामणिधरः Saul_61d समेखलचतुष्कलम् KubjT_19.113d समे चारोग्यवत्सलम् KubjT_23.74d समे जन्तुविवर्जिते SUp_5.18b समेताः परमाणवः SUp_2.20d समेताः परमाणवः SUp_5.24b स मे तुल्यो भविष्यति KubjT_2.30d समैस्तु संहतैरेकं SvaT_2.151a समो ऽमित्रे च मित्रे च Dka_73a समो लोष्टे च काञ्चने Dka_73b स मोहकञ्चुकं त्यक्त्वा SUp_4.66c सम्पद्यन्ते सविघाताः क्रमेण MrgT_1,10.29f सम्पद्यन्ते स्वभावधृक् KubjT_10.85d सम्पन्नं भवते प्रिये KubjT_24.164d सम्पन्नैः कारकैस्तांश्च MrgT_3.89c सम्पर्के ऽपि न लिप्यो ऽसौ KubjT_18.82a सम्पातस्तेन कीर्तितः SvaT_3.155b सम्पातं मन्त्रसंहिताम् SvaT_3.111d सम्पातं सर्वमन्त्रैस्तु SvaT_3.152c सम्पातः शिवचोदितः SvaT_3.153d सम्पीडितकरसम्पुटविह्वलवक्त्रं करान्तरे ध्यात्वा SvaT_13.25/b सम्पीड्य रसनाग्रेण गोर्स्(1)_64a सम्पीड्येत परस्परम् KubjT_6.61b सम्पुटश् चादि-r-अन्तगः KubjT_4.41d सम्पुटस् तु प्रशयते KubjT_4.47d सम्पुटं चोर्ध्वदिङ्मुखम् KubjT_6.50d सम्पुटीकृत्य मन्त्रयेत् KubjT_23.70d सम्पुटे[c] च पृथक् पृथक् KubjT_5.76b सम्पुटो ग्रथनस् तथा KubjT_4.32d सम्पुटो मन्त्ररक्षासु KubjT_4.46c सम्पुट्य हृदयेन तु SvaT_3.172b सम्पूज्य च यथान्यायं VT_117a सम्पूज्य मानसैः पुष्पैर् KubjT_17.32a सम्पूज्य योगिनीषट्कं KubjT_7.97c सम्पूज्य स्थापयेत्ततः SvaT_3.61b सम्पूज्यावरणस्थितिम् SvaT_3.60b सम्पूर्णकुम्भवत्तिष्ठेत् Stk_11.13c सम्पूर्णघटवद् यथा KubjT_10.100b सम्पूर्णचन्द्रमध्यस्थम् KubjT_8.102c सम्पूर्णपूर्णिमा चैव KubjT_24.28a सम्पूर्णमण्डलं ध्यात्वा KubjT_9.9c सम्पूर्णमण्डलाकारो KubjT_2.73c सम्पूर्णमण्डलार्चीभिः KubjT_2.64a सम्पूर्णशशिनं ध्यायेद् KubjT_8.102a सम्पूर्णं सुसमं पीतं KubjT_19.86a सम्पूर्णामृतसूतये BhStc_5b सम्पूर्य सर्वतश्छन्नं SvaT_3.73c सम्पृक्ता चिदणोर्येन SRtp_53c सम्पृच्छतेदं प्रणता कुजेशी KubjT_3.31d सम्पृष्ठे चास्त्रराजं प्रकटितसुमहासृक्वणीलेलिहानम् VT_110b सम्प्रत्ययं तु गम्यो ऽसौ VT_144c सम्प्रदानक्रियां कुरु KubjT_3.27d सम्प्रदायम् इदं कौलं KubjT_6.35c सम्प्रदायविधिः शुभः KubjT_4.50b सम्प्रदायश् च कौलिकः KubjT_4.29b सम्प्रदायं प्रयच्छन्ति KubjT_25.100a सम्प्रदायः प्रकाशितः SvaT_5.85b सम्प्रदायाः प्रकीर्तिताः KubjT_4.33b सम्प्रदायो भवेद् देवि KubjT_4.32a सम्प्रसार्य प्रदेशिनीम् SvaT_14.8b सम्प्राप्तश् च हुताशनम् गोर्स्(2)_71 (=HYP 3.43)b सम्प्राप्ते नैव चालयेत् Dka_39d सम्प्रेषयन्नशेषाध्व- SRtp_280a सम्प्रेष्यात्मगतं क्रमौघपरमं चाज्ञा गृहीतानघे KubjT_25.188d सम्प्रोक्ष्य च शिवाम्भोभिर् SvaT_3.78a सम्प्रोक्ष्य त्ववगुण्ठयेत् SvaT_3.91d सम्बन्धः प्रथमः स्मृतः KubjT_11.8d सम्बन्धाग्रहणे बाधा MrgT_1,3.6c सम्बन्धार्थोक्तिपूर्विकाम् MrgT_3.33d सम्बोधनपदं ततः ToT_3.12d सम्बोधनपदं ततः ToT_3.20b सम्बोधनपदेनैव ToT_6.20c सम्बोधनपदेनैव ToT_6.53a सम्बोधः शाम्भवो भवेत् KubjT_3.86d सम्भवेन्न कदाचन SvaT_3.29b सम्भाषं चात्मदर्शनम् KubjT_4.70b सम्भाषे तु भवेत् स्तोभः KubjT_4.73a सम्मतं समयं विदुः SvaT_15.19d सम्मुखः साधकोत्तमः VT_204b सम्मोहध्वंसकारकम् KubjT_10.48b सम्मोहनं तु तेनेदं KubjT_10.48c सम्मोहाद्युत्तरं प्राच्यं MrgT_3.35c सम्मोहायैव केवलम् SRtp_231d सम्यक् कौलिकवेदिनाम् KubjT_5.136d सम्यक्प्रकरणान्तरैः SUp_1.7d सम्यक् शुद्धिम् अवाप्नोति KubjT_22.22a सम्यग्ज्ञाय क्रमेण तु VT_314d सम्यग् दीक्षाफलं लभेत् SvaT_3.32b सम्यग् वै बीजपञ्चकम् VT_307d स यत्र तिष्ठते देशे KubjT_3.121c स यद्व्यपास्य क्रियते MrgT_1,5.10c स-य-मध्यगतं ददेत् KubjT_7.64b स याति गुरुसन्निधौ KubjT_23.16d स याति नीयते यत्र KubjT_25.7c स याति परमं पदम् SUp_1.21d स याति परमांल्लोकान् SvaT_10.70a स योगी स तपोधनः Dka_6d स योगी सिद्धि-भाजनम् गोर्स्(1)_32d स योगी सिद्धि-भाजनम् गोर्स्(2)_57 (=1|32)d स योग्यः क्रमिको शिष्यो KubjT_3.114a सरद्वीपाधिवासिता[þ] KubjT_21.100b सरद्वीपे सुवासिनः KubjT_21.81b सरस्वत्या च संस्तुतः SvaT_10.591d सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा Saul_64d सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते Saul_99a सरस्वत्याः सूक्तीर् अमृतलहरीकौशलहरीः Saul_60a सरहस्यमुदाहृतम् SvaT_2.144d सरहस्यं प्रकाशितम् KubjT_12.67d सरहस्यं प्रबुद्धानां KubjT_11.49a सरहस्यं महामतम् KubjT_23.125d सरहस्यं सुगोपितम् KubjT_10.155b सरहस्यं सुगोपितम् KubjT_13.29b स रागः सहजो भवेत् KubjT_14.32d सरांस्य् आयतनानि च SUp_5.37b सरि त्सरसमाकुलम् KubjT_11.54d सरिद्वानभिसम्बन्धाद् SRtp_189a सरिद्वापीतटे ऽपि वा VT_18d सरीसृपाद्या विज्ञेयाः SvaT_11.171a स रुद्रः परिकीर्तितः SvaT_11.51b स रेचकस्तदभ्यासाद् MrgT_4.20c सरोजं त्वत्पादौ जननि जयतश् चित्रम् इह किम् Saul_87d सरोजं हृदयात्मकम् KubjT_25.89b सरोजः कमलासनः KubjT_25.225d सरोभिर्मानसैर्दिव्यैर् SvaT_10.801c सरो मानसतस्करम् MrgT_1,13.78d सरो ऽरुणोदकं नाम MrgT_1,13.77c सरोषा गङ्गायां गिरिशचरिते विस्मयवती Saul_51b सर्गमूले तृतीयायां MrgT_1,5.10a सर्गस्थित्यादिको यस्माद् MrgT_1,13.190c सर्गाय स्थितये स्रष्टृ- SRtp_308a सर्गो ऽप्येवं स्थितेः कालः MrgT_1,13.181c सर्पकङ्कणनूपुरम् SvaT_9.5d सर्पकुण्डलभूषितम् SvaT_9.5b सर्पगोनासमण्डितम् SvaT_2.89d सर्पमार्जारहन्तारो KubjT_5.49a सर्पमेखलमण्डितम् SvaT_9.6b सर्पविस्रम्भगामी स्यान् SvaT_8.6a सर्पव्याघ्रवृकाकीर्णं KubjT_25.22a सर्पहारकृताटोपं SvaT_9.5c सर्पाणां वासुकिं तथा SvaT_10.383b सर्पैर्ललल्लम्बमानैः SvaT_9.96a सर्व-अध्वहृदि स्थिता KubjT_25.149d सर्व इष्टा न संशयः Stk_22.10d सर्व एव विमुच्यन्ते SUp_1.32c सर्व एव विशीर्यन्ते SUp_7.122c सर्वकर्मणि सन्त्यजेत् SvaT_12.145d सर्वकर्मसमुद्दिष्टं VT_135c सर्वकर्माणि कारयेत् SvaT_5.86b सर्वकर्माणि कारयेत् Stk_6.3d सर्वकर्माणि साधयेत् ToT_10.3d सर्वकर्माणि साधयेत् KubjT_8.70b सर्वकामगुणोदयम् SvaT_10.1245b सर्वकामप्रदं देव VT_6c सर्वकामप्रदं देवि VT_128a सर्वकामप्रदो होमस् SvaT_2.280a सर्वकामप्रसिद्धये VT_123d सर्वकामप्रसिद्धिदम् VT_292b सर्वकामफलप्रदम् VT_67b सर्वकामफलप्रदम् SvaT_2.97b सर्वकामफलप्रदम् SvaT_2.152d सर्वकामफलप्रदम् SvaT_10.230b सर्वकामफलप्रदाः SvaT_3.25b सर्वकामफलोदयाः SvaT_10.492b सर्वकामम् अवाप्नोति SUp_4.52c सर्वकामयुतेन च SUp_6.128b सर्वकामयुतेन च SUp_6.207b सर्वकामयुतैर् दिव्यैः SUp_6.179a सर्वकामसमन्वितम् SvaT_10.97b सर्वकामसमन्वितम् SvaT_10.663d सर्वकामसमन्वितम् SUp_6.261d सर्वकामसमन्वितैः SUp_6.64d सर्वकामसमृद्धाश्च SvaT_10.320a सर्वकामसमोपेता SvaT_10.539c सर्वकामसुखोदयाः SvaT_10.314b सर्वकामसुसंपूर्णः SvaT_7.321a सर्वकामस् तिलं जुह्यात् VT_188c सर्वकामस् तु मन्त्रिणाम् VT_315d सर्वकामार्थसाधकः SvaT_1.73b सर्वकामार्थसाधकीनां KubjT_5.4a सर्वकामार्थसाधनम् Stk_5.6b सर्वकामार्थसाधिका Stk_1.16b सर्वकामार्थसाधिकाम् SvaT_1.28d सर्वकामिकम् एव च VT_351d सर्वकामैः समेतानि SvaT_10.99c सर्वकारकनिष्पाद्यम् MrgT_1,10.10c सर्वकारणकारणम् SvaT_4.217d सर्वकारणकारणम् SvaT_10.1259d सर्वकारणकारणम् KubjT_8.17b सर्वकारणकारणम् KubjT_8.23b सर्वकारणकारणम् KubjT_14.18b सर्वकारणमध्यक्षः SvaT_10.1200c सर्वकारणवर्जितः SvaT_11.33d सर्वकारी क्षुधाशनी KubjT_21.112b सर्वकार्यप्रसाधनी KubjT_7.52d सर्वकार्यार्थकर्तृकाम् SUp_6.239b सर्वकार्ये नियोक्तव्या KubjT_23.95a सर्वकार्येषु सर्वथा SUp_7.30d सर्वकालं तु कालस्य SvaT_4.286c सर्वकालैर्न बाध्यते SvaT_7.226d सर्वकिल्विषनाशनम् SvaT_2.76b सर्वकृत्सर्वविच्छिवः MrgT_1,2.1b सर्वक्रतुषु दीक्षितः MrgT_4.30d सर्वक्लेशविनिर्मुक्तः SUp_6.231c सर्वगत्वान्महेशस्य MrgT_1,7.19a सर्वगन्धोपशोभितम् Stk_9.3b सर्वगस्तु भवेदिह SvaT_4.251b सर्वग्रासा कृतान्तका KubjT_21.101d सर्वग्रासी कृतान्ती च KubjT_21.111c सर्वच्छिद्रहरश्चान्यो MrgT_3.128c सर्वजन्तुनिबन्धकम् SvaT_12.52b सर्वजन्तुविमोहिनी SvaT_10.1138d सर्वज्ञगुणभूषितः KubjT_10.98b सर्वज्ञगुणशालिनान् KubjT_10.114b सर्वज्ञगुणसंयुक्तं KubjT_8.18a सर्वज्ञत्वं च जायते SvaT_7.330b सर्वज्ञत्वं पृथुश्रियम् KubjT_12.51d सर्वज्ञत्वं प्रपद्यते KubjT_10.91d सर्वज्ञत्वं प्रपद्यते KubjT_13.34d सर्वज्ञत्वं प्रपद्यते KubjT_13.53d सर्वज्ञत्वं प्रवर्तते SvaT_7.209b सर्वज्ञत्वं भवेत् तस्य KubjT_13.74c सर्वज्ञत्वं लभाम्य् अहम् KubjT_1.15b सर्वज्ञत्वं लभेत् तु सः KubjT_17.29d सर्वज्ञत्वादियोगे ऽपि MrgT_1,4.5a सर्वज्ञत्वादियोगे ऽपि MrgT_1,13.172a सर्वज्ञत्वावबोधेन SvaT_4.406a सर्वज्ञत्वे ऽपि सम्प्राप्ते KubjT_13.35c सर्वज्ञमार्गविहितं KubjT_10.141c सर्वज्ञविहितं यावद् MrgT_3.अप्प्.1c सर्वज्ञविहिते मार्गे KubjT_23.131a सर्वज्ञस्त्वं सुरेश्वर ToT_8.20b सर्वज्ञं च तदात्मानं Stk_2.11c सर्वज्ञं च तमेवाहुर् SvaT_11.69a सर्वज्ञं परमं मन्त्रं KubjT_9.84a सर्वज्ञं सर्वगं शान्तं SvaT_11.193c सर्वज्ञं सर्वतोमुखम् SvaT_11.123d सर्वज्ञं सर्वदं मन्त्रम् KubjT_20.38a सर्वज्ञः कामरूपवान् SvaT_12.137d सर्वज्ञः परमेश्वरः SvaT_10.1248b सर्वज्ञः परमेश्वरः KubjT_2.91d सर्वज्ञः परितृप्तश्च SvaT_7.255a सर्वज्ञः परिपूर्णश् च SUp_6.113c सर्वज्ञः सन् प्रकाशते Dka_78d सर्वज्ञः स परापरः KubjT_25.28b सर्वज्ञः सर्वकर्ता च SvaT_10.1128a सर्वज्ञः सर्वकर्ता च SvaT_11.314a सर्वज्ञः सर्वकर्तृत्वात् MrgT_1,5.13a सर्वज्ञः सर्वकृत् सर्वम् BhStc_31a सर्वज्ञः सर्वगः प्रभुः SUp_1.15b सर्वज्ञः सर्वजन्तुषु KubjT_9.33d सर्वज्ञः स सुखी भवेत् SUp_6.132d सर्वज्ञा च पुलिन्दिका KubjT_17.60b सर्वज्ञा देवपूजिता SvaT_10.851b सर्वज्ञानक्रियारूपा SRtp_276a सर्वज्ञानधरी सा तु SvaT_10.851a सर्वज्ञानपदातीतं SvaT_11.195a सर्वज्ञानमयी च धूः SvaT_10.496d सर्वज्ञानावतारकम् KubjT_25.211d सर्वज्ञानावबोधेन KubjT_16.86a सर्वज्ञानुगताः सर्वाः SvaT_10.1147c सर्वज्ञानेषु चोत्तमम् Stk_5.6d सर्वज्ञा बलशालिनः SRtp_51b सर्वज्ञामोघशक्तयः SvaT_10.1212d सर्वज्ञायेत्यपश्चिमम् SvaT_4.447b सर्वज्ञाश्चोन्मने पदे SvaT_6.48d सर्वज्ञा सर्वदा देवी KubjT_7.19c सर्वज्ञा सर्वदायिका KubjT_19.64d सर्वज्ञास् ते प्रकीर्तिताः KubjT_15.68b सर्वज्ञां शाम्भवं क्रमम् KubjT_17.11b सर्वज्ञाः सर्वकामदा SvaT_10.1165d सर्वज्ञाः सर्वगाश्चैव SvaT_10.1063c सर्वज्ञाः सर्वदेश्वराः SvaT_10.1188b सर्वज्ञेनापि सर्वदा VT_312d सर्वज्ञे परमे तत्त्वे SvaT_10.1279a सर्वज्ञो गुण-m-ईश्वरः KubjT_19.36d सर्वज्ञो वै भव स्वाहा SvaT_4.445a सर्वज्ञ्यादिगुणा ये ऽर्था SvaT_4.435a सर्वतत्त्वविदां वर ToT_3.8b सर्वतत्त्वसमन्वितः SvaT_7.228d सर्वतत्त्वाद्यसम्भिन्नं Dka_28a सर्वतत्त्वाध्ववर्जितम् SvaT_4.407d सर्वतत्त्वानि तत्रैव Stk_8.2c सर्वतत्त्वानि भूतानि SvaT_7.245c सर्वतत्त्वालयालयम् SvaT_11.276d सर्वतत्त्वेषु दृश्यते SvaT_11.198b सर्वतत्त्वैस्तथा देवैः SvaT_7.6c सर्वतन्त्रप्रपूजितः ToT_1.11b सर्वतन्त्रेश्वरो भवेत् ToT_5.32b सर्वतन्त्रेषु गोपितम् ToT_3.21b सर्वतन्त्रेषु चोत्तरम् VT_128d सर्वतन्त्रेषु लुप्तेदम् KubjT_19.75c सर्वतन्त्रेषु सामान्यं Stk_5.6c सर्वतन्त्रेषु सिद्धिदम् VT_259b सर्वतर्कागमातीतं SvaT_11.193a सर्वतश्च यतो मुक्तौ MrgT_1,2.5c सर्वतः किमपि स्थितः Stk_23.2d सर्वतः परिमण्डलम् SvaT_10.789d सर्वतः परिमण्डलम् SvaT_10.898b सर्वतः शर्व उच्चरेत् SvaT_1.42b सर्वतः शर्व सर्वेभ्यो SvaT_1.62a सर्वतः समुपस्थिताः SvaT_10.989b सर्वतः सर्वदा स्थिताः SvaT_10.1147b सर्वतः संहृतिक्रमात् SRtp_76b सर्वतीर्थनमस्कृतः KubjT_9.59b सर्वतीर्थफलं चैव KubjT_9.18a सर्वतीर्थमयः सो हि KubjT_23.105a सर्वतीर्थानि तत्र वै KubjT_23.108b सर्वतीर्थानि संस्मरेत् SUp_5.36b सर्वतीर्थाभिषेकश् च KubjT_8.90c सर्वतीर्थेषु यः स्नातः KubjT_9.58a सर्वतो अधिपावृतम् KubjT_20.53b सर्वतो दीप्तिमुद्वहत् SvaT_10.856b सर्वतो युगपद्वृत्तेर् MrgT_1,12.33c सर्वतो रश्मिमण्डलम् SvaT_10.926d सर्वतो विगतस्पृहः Dka_51d सर्वतो विनिवर्तनम् MrgT_4.5d सर्वत्र ङेयुतं कृत्वा ToT_5.25c सर्वत्र चर्मणा बद्धं SUp_6.146a सर्वत्र यस्मात्सततं विमुक्तः Dka_53b सर्वत्र विद्यते भस्म SUp_5.8a सर्वत्र श्रद्दधानत्वम् SvaT_10.63a सर्वत्र सुलभं शास्त्रं VT_137c सर्वत्रात्रास्मि निर्वृतः BhStc_103d सर्वत्राध्वनि संस्थितः SvaT_4.484d सर्वत्रानध्यवस्यतः BhStc_52b सर्वत्राप्रतिहतगतीनां पदं षष्ठं वरानने KubjT_5.6/a सर्वत्रैव प्रकाशितम् KubjT_19.70b सर्वत्रैवम् अशङ्कितः KubjT_12.50d सर्वत्रैव व्यवस्थितः Stk_23.7b सर्वथा ग्रन्थतो ऽर्थतः KubjT_19.127b सर्वथा तद् यजेन् नित्यं KubjT_16.92a सर्वथा यत्र संस्थितः KubjT_10.142d सर्वथा सर्वदा यस्माच् MrgT_1,7.17c सर्वथैव सदा स्मरेत् SvaT_7.245b सर्वथैवामृतप्राप्तेः SRtp_170c सर्वदस्तु गुरुः स्मृतः SvaT_15.2b सर्वदं भृगु-r-आवधिम् KubjT_13.71d सर्वदं सर्वकालस्थं KubjT_20.38c सर्वदा च तथा वरा SvaT_9.27b सर्वदा चार्कसोमयोः VT_15d सर्वदा ते समुद्दिष्टा KubjT_5.124a सर्वदाव्यभिचारिणी VT_359d सर्वदाव्यभिचारिणी SRtp_120d सर्वदासर्वकामदाः VT_222b सर्वदा सर्वभूतानां MrgT_4.59a सर्वदा सर्वमध्वनि SvaT_10.1205b सर्वदा सर्ववस्तुषु MrgT_1,5.16d सर्वदुःखप्रमर्दकम् KubjT_8.37d सर्वदुःखप्रशमनं MrgT_1,13.169c सर्वदुःखविनिर्मुक्तं KubjT_8.39c सर्वदुःखविमर्दनम् KubjT_8.4d सर्वदुःखैः प्रमुच्यते KubjT_8.89b सर्वदेवमयं शुभम् SvaT_2.59d सर्वदेवमयो देवि KubjT_9.35c सर्वदेवरतः शान्तो SvaT_8.5a सर्वदेवसमन्वितः SvaT_10.496b सर्वदेवाप्रवृत्तिता MrgT_1,12.9b सर्वदेवैर् नमस्कृता KubjT_9.63d सर्वदेहेषु वर्तते Stk_20.3b सर्वदेहेषु वर्तते Stk_20.4b सर्वदैवतसंयुतम् VT_247d सर्वदैव मुनिः शुचिः SUp_5.41b सर्वदैव वरानने SvaT_4.505d सर्वदोषविनिर्मुक्तम् SUp_3.11a सर्वदोषविनिर्मुक्तं SvaT_3.72a सर्वदोषविवर्जितम् KubjT_24.166d सर्वद्वन्द्वविनिर्मुक्तः Dka_78a सर्वद्वन्द्वविवर्जितः SvaT_7.321b सर्वद्वाराणि रोधयेत् SvaT_4.362d सर्वधातुमयी चित्रा SvaT_10.156c सर्वनाडीसमन्विता SvaT_3.166b सर्वनाडीः प्रवाहयन् SvaT_7.23b सर्वन्यायविरोधिनी SRtp_205b सर्वपर्वसु यत्नेन ह्य् SUp_7.75a सर्वपापक्षयङ्करी KubjT_21.80d सर्वपापक्षयो भवेत् Stk_15.2b सर्वपापप्रणाशनम् KubjT_10.52b सर्वपापप्रणाशिनी SvaT_10.487d सर्वपापविनिर्मुक्तः SUp_7.42c सर्वपापहरं दिव्यं SUp_5.1c सर्वपापहरं रेफं ToT_6.10c सर्वपापैः प्रमुच्यते SUp_6.194b सर्व-पापैः प्रमुच्यते गोर्स्(1)_52d सर्व-पापैः प्रमुच्यते गोर्स्(1)_75d सर्व-पापैः प्रमुच्यते गोर्स्(2)_44d सर्वपाशनिकृन्तनम् Stk_1.13d सर्वप्रत्यक्षदर्शिनि MrgT_1,13.38d सर्वबीजगणं हि यत् VT_249d सर्वबीजप्ररोहकम् SvaT_6.30b सर्वबीजसमाकीर्णं KubjT_11.52c सर्वब्रह्माणि लक्षशः MrgT_3.111b सर्वभक्षो हुताशनः KubjT_9.12d सर्वभक्ष्यान्नपानाद्यैर् SUp_2.28c सर्वभावसमन्वितम् SvaT_10.1026b सर्वभावेषु भाविनि KubjT_25.126d सर्वभूतगुणः कथम् MrgT_1,12.23b सर्वभूतगुणाधारं SvaT_11.276c सर्वभूतदमनश्च SvaT_10.1118a सर्वभूतदमनीं च SvaT_2.70c सर्वभूतभवावनिः MrgT_1,13.155b सर्वभूतलये जाते Dka_36a सर्वभूतसमस्तथा Dka_74d सर्वभूतहितार्थाय SUp_1.2c सर्वभूतहितो यतः MrgT_1,4.14b सर्वभूतान्तरचरः SRtp_79c सर्वभूताभयप्रदः Dka_5b सर्वभूता वशं यान्ति KubjT_9.39c सर्वभूतेषु तत्त्ववित् Stk_21.13b सर्वभूतेष्वथादरात् SvaT_3.206d सर्वभूतेष्वपातकी SvaT_10.70d सर्वभूतेष्ववस्थितम् Stk_1.5b सर्वभूतेष्ववस्थितः SvaT_7.208b सर्वभूतेष्ववस्थितः SvaT_11.8b सर्वभृत्यसमन्वितः SUp_6.111b सर्वभृत्यसमन्वितः SUp_6.178b सर्वभोगगणोपेता SvaT_10.126a सर्वमङ्गलमाङ्गल्यम् KubjT_3.29a सर्वमन्त्रगणादयः VT_346d सर्वमन्त्रप्रवर्तिकाम् Stk_13.2b सर्वमन्त्रमुखे पुण्ये MrgT_3.79c सर्वमन्त्रस्य चैतन्यं ToT_6.25c सर्वमन्त्रेषु हृदयं KubjT_8.75a सर्वमन्त्रैरलंकृतम् SvaT_3.27b सर्वम् अस्मात् प्रसाधयेत् KubjT_19.50d सर्वमाक्रम्य च तया SRtp_120a सर्वमातृगुह्यहृदयपरमसिद्धं पदं तु नवमं भवेत् KubjT_5.9/a सर्वम् आत्मनि दीयते SUp_6.40b सर्वमार्गप्रबोधकम् KubjT_23.89b सर्वमार्गेषु गुप्तेदम् KubjT_23.89c सर्वमीश्वरकारणम् SvaT_12.145b सर्वम् एकत्र पर्वते SUp_6.77b सर्वमेकमनेकतः MrgT_1,9.7b सर्वम् एतच् चराचरम् KubjT_20.16b सर्वम् एतत् क्रमाम्नायं KubjT_19.114a सर्वमेतत् परित्यजेत् Dka_31d सर्वम् एतत् परित्यज्य VT_347c सर्वम् एतत् प्रकाशितम् KubjT_22.65d सर्वमेतत्समाख्यातम् SvaT_7.331a सर्वमेतदभीप्सितम् Dka_26b सर्वम् एतद् भविष्यति KubjT_2.20b सर्वमेतद्यथाक्रमम् SvaT_1.53b सर्वम् एतद् यथाक्रमम् KubjT_16.16b सर्वमेतन्न कर्तव्यं Dka_17c सर्वमेतन्न जानति SvaT_11.95a सर्वम् एव च शङ्कर VT_237d सर्वम् एव न पश्येत KubjT_19.78a सर्वम् एव प्रपद्यते KubjT_10.89d सर्वमेव प्रवर्तते SvaT_7.109b सर्वमेव विचिन्तयेत् SvaT_7.224d सर्वम् एवोदरे जगत् KubjT_16.106b सर्वयज्ञफलं लभेत् KubjT_8.91b सर्वयज्ञेषु दीक्षितः KubjT_9.18b सर्वयज्ञेषु दीक्षितः KubjT_9.58b सर्वयोनिषु देहास्ते SvaT_4.118c सर्वरक्षाकरं परम् KubjT_9.54d सर्वरत्नप्रभावतीम् MrgT_1,13.45d सर्वरत्नमयानि च SvaT_10.687d सर्वरत्नमयी दिव्या SvaT_10.717a सर्वरत्नमयी भूमिर् SvaT_10.225a सर्वरत्नविचित्राढ्यैर् SvaT_10.579a सर्वरत्नविनिर्मिता MrgT_1,13.52d सर्वरत्नसमन्वितः SvaT_10.323d सर्वरत्नसमुज्ज्वला SvaT_10.539d सर्वरत्नसमुज्ज्वलाः SvaT_10.167b सर्वरत्नसमुज्ज्वलैः SvaT_10.102b सर्वरत्नसमोपेतो SvaT_10.331c सर्वरत्नसुशोभाढ्या SvaT_10.125c सर्वरत्नोपशोभितम् SUp_6.107b सर्वरुद्रात्मका मन्त्रा KubjT_4.110a सर्वरुद्राधिकश्रियः MrgT_1,13.145d सर्वरूपश्च शान्तश्च SvaT_10.780a सर्वरूपोपरिस्थिता KubjT_19.18d सर्वरोगविमर्दनी KubjT_9.55b सर्वर्तुकुसुमोज्ज्वलैः SvaT_10.549b सर्वर्तुकुसुमोपेतं SvaT_10.128a सर्वलक्षणलक्षिता KubjT_1.72b सर्वलक्षणसम्पन्नः SvaT_10.1148a सर्वलक्षणसंपन्नाः SvaT_10.1166c सर्वलक्षणसंपन्नैः SvaT_10.1209c सर्वलक्षणसंपूर्णः SvaT_10.597a सर्वलक्षणसंपूर्णः SvaT_10.1156a सर्वलक्षणसंपूर्णा SvaT_10.606a सर्वलक्षणसंपूर्णां SvaT_2.194a सर्वलक्षणसंयुताम् SvaT_3.68d सर्वलक्षणसंयुताम् SUp_6.116b सर्वलक्षणसंयुतैः SvaT_10.106b सर्वलक्षणहीनो ऽपि KubjT_9.37a सर्वलोकधरः प्रभुः KubjT_8.17d सर्वलोकस्य सम्पूज्यो KubjT_9.50a सर्वलोकहितार्थाय SUp_6.133c सर्वलोकेषु दृश्यन्ते VT_281a सर्वलोकोपकाराय SUp_2.19c सर्वलोकोपकाराय SUp_6.130c सर्वलोकोपकारार्थं SUp_7.136c सर्ववज्रनिभं महत् SvaT_10.742d सर्ववज्रमयं दिव्यं SvaT_10.789a सर्ववज्रमयं महत् SvaT_10.752d सर्ववज्रमये दिव्ये SvaT_10.715c सर्ववज्रमये पीठे SvaT_10.863c सर्ववर्णधरं चैव VT_351c सर्ववर्णधरं देवम् KubjT_8.21a सर्ववर्णधरी देवि KubjT_24.127a सर्ववर्णितकर्णिकाम् VT_95b सर्वविघ्नहरं देवि ToT_6.10a सर्वविघ्नोपशमनं KubjT_8.76a सर्वविद्यात्मकः स्मृतः SvaT_11.43b सर्वविद्याधराणां तु SvaT_10.149c सर्वविद्याभवोद्भवा SvaT_10.1142d सर्वविद्यामय प्रभो ToT_1.1b सर्वविद्यासमास्रिता SvaT_10.1158b सर्वविभ्रमनिर्मोक- BhStc_95a सर्ववेदमयं प्रिये SvaT_15.32b सर्वव्याधिनिकृन्तनम् KubjT_8.47d सर्वव्याधिविनाशनम् KubjT_8.44d सर्वव्याधिहरं ध्यानं KubjT_8.49c सर्वव्यापिकुलेश्वरम् KubjT_11.69d सर्वव्यापितया नान्यो KubjT_25.0*12a सर्व-व्यापि धनञ्जयः गोर्स्(2)_36 (=1|25)b सर्वव्यापिनिरञ्जनम् SvaT_2.98d सर्वव्यापिमयस्य च KubjT_9.35b सर्वव्यापी ततः पुनः SvaT_5.67d सर्वव्यापी न संशयः Stk_20.4d सर्वव्यापी शिवो ऽव्ययः SvaT_5.71d सर्वव्याप्तिपदं लभेत् KubjT_16.64d सर्वव्याप्तिभृतोदरम् KubjT_16.108d सर्वव्याप्तिसमोपेतम् KubjT_17.11c सर्वव्याप्त्यन्तसंस्थितम् KubjT_7.8d सर्वव्रतानि चीर्णानि KubjT_9.59a सर्वशक्तिमतां वरः MrgT_1,13.161d सर्वशक्त्यात्मकं ह्येकं SvaT_11.194a सर्वशल्यविवर्जिते SvaT_6.2b सर्वशाकानि तद्बहिः SUp_6.85b सर्वशास्त्रविशारदैः KubjT_5.111b सर्वशून्यपदे स्थित्वा Dka_27c सर्वशोकस्य शान्तये SUp_6.170d सर्वशोभासमन्वितम् SUp_6.138d सर्वशोभासमन्विते SUp_7.76b सर्वश्रेयम् अवाप्नुयात् KubjT_8.103b सर्वसङ्गविवर्जितः SUp_1.28d सर्वसत्त्ववशङ्करी[þ] KubjT_21.41b सर्वसन्तानपालकाः KubjT_2.99d सर्वसन्धौ तथैव च SvaT_7.303d सर्वसम्पददायिनी KubjT_7.80b सर्वसंपत्करं श्रीमच्- SvaT_10.589c सर्वसंभारकैः क्रमात् SvaT_4.459d सर्वसाधारणं कौलं KubjT_7.40a सर्वसाधारणं तच् च KubjT_2.101c सर्वसाधारणं देवि KubjT_19.44a सर्वसाधारणं परम् KubjT_18.98d सर्वसाधारणा ह्य् एते KubjT_2.100c सर्वसिद्धिकरं परम् VT_391b सर्वसिद्धिकरी देवी KubjT_7.52c सर्वसिद्धिकरी स्मृता SvaT_7.300d सर्वसिद्धिप्रदं शुभम् Stk_7.2d सर्वसिद्धिप्रदा मध्ये SvaT_2.267a सर्वसिद्धिप्रदायकम् VT_67d सर्वसिद्धिप्रदो भवेत् VT_365d सर्वसिद्धिफलप्रदाः SvaT_8.12b सर्वसिद्धिफलोदया SvaT_2.142b सर्वसिद्धिषु भामिनि VT_81d सर्वसिद्धीश्वरो भवेत् ToT_1.13b सर्वसिद्धैरधिष्ठिताः SvaT_10.468d सर्वसृष्टिप्रकाशिका SvaT_1.66d सर्वसौख्यप्रदाता च SvaT_10.604c सर्वस्थाने ममेश त्वं BhStc_75c सर्वस्माद्भिन्न एवाहं Dka_32c सर्वस्य जगतः शुभा SvaT_10.839d सर्वस्य जगतः स्थितम् KubjT_11.86b सर्वस्य परिणामिनः MrgT_1,5.12d सर्वस्य सर्वदा सर्वा MrgT_1,11.18a सर्वस्य स्पृहणीयाय BhStc_42c सर्वस्यापि हि क्षेत्रस्य KubjT_20.42a सर्वस्रोतःप्रपन्नानाम् VT_327a सर्वस्रोतःसु मानतः MrgT_1,13.120d सर्वस्वजनसंयुतः SUp_6.111d सर्वस्वं योगिनीकुले KubjT_7.26d सर्वस्वं योगिनीकुले KubjT_18.29d सर्वस्वेनापरे विधा? VT_50b सर्वहोमेश्वरः परः SvaT_10.867d सर्वं कालं त्यजेत्प्राणे SvaT_4.281c सर्वं कुर्याद् विचक्षणः VT_230b सर्वं क्षस्थं परं मन्त्रं KubjT_9.54c सर्वं चरति वाङ्मयम् SvaT_4.282d सर्वं चिन्ता-समावर्ति गोर्स्(1)_76a सर्वं चेदिह विज्ञातम् SRtp_67a सर्वं जानाति तत्त्वतः KubjT_4.20b सर्वं जानाति मध्यतः SvaT_7.214d सर्वं तत्कृतिमस्तके MrgT_1,13.3d सर्वं तत्त्वेषु बोद्धव्यं SvaT_11.198a सर्वं तत्र न संशयः KubjT_10.52d सर्वं तत्रैव लीयते KubjT_18.107b सर्वं तन्मयतां व्रजेत् SvaT_4.307b सर्वं तेनैव कर्तव्यम् SvaT_9.23a सर्वं दद्याद् विचक्षणः ToT_5.22d सर्वं निगदितं प्रभो Stk_14.1b सर्वं मिथ्येति भाषते SvaT_12.60b सर्वं वर्षति तत्पुनः SvaT_7.103b सर्वं व्याप्तम् इदं देव्या KubjT_16.22c सर्वं व्याप्य व्यवस्थितम् SvaT_4.294d सर्वं व्याप्य व्यवस्थितम् SvaT_6.38d सर्वं व्याप्य व्यवस्थितम् SvaT_6.42d सर्वं व्याप्य व्यवस्थितः SvaT_6.27b सर्वं व्याप्य व्यवस्थितः SvaT_11.48b सर्वं व्याप्य व्यवस्थितः SvaT_11.50d सर्वं शक्तिमयं तत्र SvaT_4.306c सर्वं शब्देन जायते SRtp_85b सर्वं शिवमयं यतः SvaT_4.313d सर्वं शिवमयं स्मरेत् SvaT_7.244d सर्वं समरसीभवेत् SvaT_4.306d सर्वं सम्पादितं तुभ्यम् KubjT_20.81a सर्वं सम्पादितं तुभ्यम् KubjT_22.67c सर्वं साधयते क्षणात् KubjT_3.107b सर्वं सिद्ध्यत्यनायासान् SvaT_9.45c सर्वं सिध्यति साधके VT_316d सर्वं स्वच्छन्ददेवेशी KubjT_7.112c सर्वं हस्तेन्द्रिये स्थितम् SvaT_12.11b सर्वः कालो भवन्मयः BhStc_56b सर्वः सर्वमभीप्सितम् MrgT_1,9.15d सर्वाकारसमोपेतं KubjT_24.65c सर्वाकारं निराकारं Dka_20c सर्वाकारी गमागमा KubjT_21.109b सर्वाकारोपकारिणः MrgT_4.59b सर्वाक्षरमयी देवी KubjT_1.72a सर्वाग्नीनाम् असंभवे SUp_4.65b सर्वाग्रपाकसंयुक्तं SUp_4.16c सर्वाङ्गद्योतनं तेजो ToT_6.9a सर्वाङ्गभक्तियुक्तस् तु KubjT_13.60a सर्वाङ्गसुन्दरं देव्याः KubjT_16.82c सर्वाङ्गं तनुसंशयः ToT_6.7d सर्वाङ्गाणि त्वजातेन Stk_4.4a सर्वाङ्गुलीर् नखं चैव ToT_6.32c सर्वाङ्गेषु यथाक्रमम् SvaT_1.59d सर्वाचारप्रपालकम् KubjT_10.141d सर्वाणि शुद्धिमायान्ति SvaT_10.10c सर्वाण्यध्वगतानि तु SvaT_4.485b सर्वाण्य् एतानि सुव्रते KubjT_10.90d सर्वाण्य् एतैस् तु कारयेत् VT_129b सर्वातपविनिर्मुक्तं CakBhst_37a सर्वातिशयनिर्मुक्तम् SvaT_11.194c सर्वातिशयनिर्मुक्तः SvaT_11.33c सर्वातिशयविश्रामस् MrgT_1,13.163a सर्वातीतं परं तत्त्वं SvaT_6.42c सर्वातीतः परः शिवः SvaT_7.152b सर्वात्मना तु ते तस्मिन्न् SvaT_10.1034a सर्वात्मना समुद्धारः MrgT_3.17c सर्वात्मा तु ब्रह्मशिरो SvaT_1.64c सर्वादित्याश्च दीपकाः SvaT_10.592d सर्वाधाराः परापराः KubjT_15.10d सर्वाधिक्यम् अतो पुनः KubjT_25.0*10d सर्वाधिष्ठानयोगिनः MrgT_4.58d सर्वाध्वप्रकृतिः परा SRtp_163d सर्वाध्ववर्तिभूतानां MrgT_1,13.11a सर्वाध्वसमतीतश्च SvaT_11.89c सर्वाध्वानो यतो देवि SvaT_7.251a सर्वाध्वानो विनिष्क्रान्तं SvaT_11.74c सर्वाध्वोपाधिवर्जिता SvaT_4.391b सर्वाध्वोपाधिवर्जिता SvaT_7.241d सर्वानन्दमनोहरा SvaT_10.810d सर्वा नाड्यस्तथा ज्योती ToT_6.33c सर्वानुग्रहकर्ता च SvaT_10.1249a सर्वानुग्रहकं देवि KubjT_8.12a सर्वानुग्रहकारकम् KubjT_10.138d सर्वानुग्रहकारकाः KubjT_2.79d सर्वानुग्रहकृद्वरः SvaT_10.1008d सर्वानुग्रहके देवि KubjT_2.17a सर्वानुग्राहिका कथम् MrgT_1,7.13d सर्वानुग्राहिका शक्तिः BhStc_52c सर्वानुग्राहिका शिवा MrgT_1,7.11b सर्वान् कामानवाप्नोति SvaT_1.37a सर्वान्तःकरणाश्रयः MrgT_1,13.150b सर्वान्तः सर्वतोमुखम् SvaT_7.231b सर्वान् तान् कुरुते देवि KubjT_5.83c सर्वान् पदर्थान् संत्यज्य MrgT_4.53a सर्वान् साधकचित्तस्थान् SRtp_20c सर्वापेक्षाविवर्जितः SvaT_7.249d सर्वाभरणचित्राङ्गी SvaT_10.988c सर्वाभरणभूषितः SvaT_10.597b सर्वाभरणभूषितः SvaT_10.1156b सर्वाभरणभूषितः KubjT_25.32b सर्वाभरणभूषिता SvaT_10.606b सर्वाभरणभूषिता SvaT_10.1023b सर्वाभरणभूषिता SvaT_10.1025b सर्वाभरणभूषिताम् ToT_9.39d सर्वाभरणभूषिताम् VT_105d सर्वाभरणभूषिताम् KubjT_6.31d सर्वाभरणभूषिताः SvaT_10.1147d सर्वाभरणभूषिताः SvaT_10.1166d सर्वाभरणभूषिताः SvaT_10.1188d सर्वाभरणभूषितैः SvaT_10.1209d सर्वाभरणसंयुक्तैः SvaT_10.110a सर्वामरप्रतिष्ठासु MrgT_3.14a सर्वाम्नायं स गोपयेत् KubjT_19.118d सर्वायुधधरस्तथा SvaT_10.599b सर्वायुधविमर्दनी KubjT_10.22d सर्वारम्भविनिर्मुक्तः SvaT_11.121a सर्वारम्भविवर्जितः SvaT_7.242d सर्वार्णवं समानयेत् VT_288b सर्वार्थगुणरूपधृक् KubjT_10.30d सर्वार्थदृक्क्रियारूपम् MrgT_4.62c सर्वार्थद्योतिका शक्तिः SRtp_255a सर्वार्थप्रतिपादकम् KubjT_15.41b सर्वार्थप्रतिपादिकाः KubjT_14.86d सर्वार्थव्यापकस्तयोः SRtp_291b सर्वार्थावहिताः सदा MrgT_1,13.123b सर्वालम्बनवर्जितम् Dka_40b सर्वालम्बनशून्यं च Dka_41a सर्वालम्बविनिर्मुक्तं Dka_14c सर्वालंकारभूषितः VT_51b सर्वालंकारभूषिता SvaT_10.987d सर्वावयवभूषितम् SvaT_1.13b सर्वावयवभूषिताम् SvaT_2.194b सर्वावयवसम्पन्नं KubjT_3.43c सर्वावरणनिर्मुक्ता SRtp_255c सर्वावस्थगतिं ज्ञात्वा KubjT_5.97c सर्वावस्थगतो वापि KubjT_9.69c सर्वावस्थागतश्चैव SvaT_3.36c सर्वावस्थागतस्य तु SvaT_4.312d सर्वावस्थाविवर्जितम् SvaT_4.292b सर्वावस्थो ऽथ सिद्धिदः KubjT_25.31b सर्वावस्थो ऽपि मानवः Stk_23.24d सर्वावस्थो ऽपि योगधृक् Dka_68b सर्वावस्थो ऽपि साधकः KubjT_8.78b सर्वाशी च महाभक्षा KubjT_21.102a सर्वाशुद्धाध्वकारणम् SRtp_157b सर्वासक्तिं विसर्जयेत् Dka_47d सर्वासाम् उपकल्पयेत् SUp_2.28b सर्वासाम् एव दीक्षानां KubjT_10.73c सर्वासामेव नाडीनां SvaT_4.321a सर्वासां चैव मातॄणां KubjT_5.17a सर्वासां तु विधिर्ह्येष SvaT_9.30a सर्वासां फलभूमीनां MrgT_1,13.93a सर्वास्ताः संभृताः प्रिये SvaT_10.166d सर्वास्तिकबहिष्कृतः SRtp_139b सर्वाः कनकपिङ्गलाः KubjT_21.89b सर्वाः क्लिद्यन्ति नान्यथा KubjT_5.82d सर्वाः पातालगामिन्य ToT_2.15a सर्वाः पापहराः प्रिये SvaT_10.306d सर्वाः समुद्रगामिन्य ToT_2.11c सर्वे कुङ्कुमसंकाशाः SvaT_10.1041c सर्वे कुर्वन्ति कर्माणि SUp_7.125c सर्वे ग्रहाश् च दिक्पाला KubjT_25.0*10a सर्वे चामोघशक्तयः KubjT_4.15d सर्वे चामोघशक्तयः Stk_22.11d सर्वे जटाधराः प्रोक्ता SvaT_4.541a सर्वे ते च व्यवस्थिताः SvaT_7.46d सर्वे ते दर्शनात् तस्य KubjT_9.60a सर्वे ते न शुभा देवि SvaT_1.27c सर्वे ते निष्फलाः प्रोक्ताः KubjT_4.11c सर्वे ते पशुबन्धाः स्युर् Dka_67a सर्वे ते मूलमन्त्रेण SvaT_4.187c सर्वे ते समधर्माणः SvaT_4.540c सर्वे ते सुखिनस्तत्र SvaT_10.325a सर्वे देवगणाः प्राप्ता KubjT_3.21c सर्वे देवा वरानने SvaT_8.11d सर्वे देवाः सदाराश्च ToT_1.5c सर्वे ऽनैकान्तिकत्वतः MrgT_1,2.17b सर्वेन्द्रियमनोतीतस् त्व् SvaT_4.277c सर्वेन्द्रियः सर्वतनुः MrgT_1,13.150a सर्वेन्द्रियाणां कुर्वीत VT_352a सर्वे प्रोक्ताः प्रसादजाः Stk_22.6b सर्वेभ्यः पदमन्यच्च SvaT_1.42c सर्वे यागसमुद्दिष्ताः VT_233a सर्वे यास् तु नवैव हि KubjT_14.74b सर्वेशानानीशितः सर्वदास्ते MrgT_1,2.29d सर्वेशानेश्वरावेक- MrgT_1,13.146c सर्वेषामपि मुक्त्यर्थं Dka_1a सर्वेषामविवेको ऽयम् SRtp_247a सर्वेषामेव मन्त्राणां SvaT_2.175a सर्वेषाम् एव वर्णानां SUp_3.10c सर्वेषामेव वादिनाम् SvaT_10.666b सर्वेषां कथिता मया VT_375b सर्वेषां कारणानां च SvaT_10.1257c सर्वेषां किम् अपि स्तुतम् KubjT_9.33b सर्वेषां क्षोभकारिका KubjT_6.57b सर्वेषां गुह्यमन्त्राणां VT_394c सर्वेषां च विमुक्तिदम् SUp_7.134d सर्वेषां चैव शास्त्राणाम् KubjT_25.165a सर्वेषां चोपरि स्थितः Stk_1.10b सर्वेषां जायते प्रियः VT_186b सर्वेषां तु प्रदापयेत् SvaT_2.181b सर्वेषां नायकः स्मृतः SvaT_10.617b सर्वेषां परतः स्थितम् SvaT_4.333b सर्वेषां प्रक्रियाण्डानां SvaT_11.32c सर्वेषां भुवनानि तु SvaT_10.1064b सर्वेषां भूतसंघानां SvaT_2.16c सर्वेषां विद्यते ह्य् एतत् KubjT_13.32c सर्वेषां व्यापकः स्मृतः SvaT_11.7d सर्वेषां शिवभक्तानां SUp_6.284c सर्वेषां शिवभक्तानां SUp_7.1c सर्वेषां सर्वतोमुखम् MrgT_1,9.5d सर्वेषूदयकारकाः SvaT_7.47b सर्वेष्वन्तर्गतः स्मृतः SvaT_8.25d सर्वेष्वावरणेष्वेवं SvaT_3.24c सर्वे सर्वगता मन्त्राः SvaT_10.1165c सर्वे सर्वगुणोपेताः SvaT_10.1188a सर्वैश्वर्यगुणावाप्तिर् SvaT_7.212a सर्वैश्वर्यसमन्वितम् SvaT_10.128d सर्वैश्वर्यसमन्वितम् SvaT_10.830b सर्वैश्वर्यसमन्वितम् SUp_6.218d सर्वैश्वर्यसमन्विताः SvaT_10.297b सर्वैश्वर्यसमन्विताः SvaT_10.1148b सर्वैश्वर्यसुखावहम् SvaT_10.609b सर्वैश्वर्यसुसम्पूर्णाश् SvaT_10.1167a सर्वैश्वर्यसुसंपूर्णाः SvaT_10.167a सर्वैश्वर्यस्वरूपाढ्यैः SvaT_10.106a सर्वो ऽध्वा वर्णितः प्रिये SvaT_11.31d सर्वोपकरणान्वितम् SUp_2.15d सर्वोपस्करणैः सह KubjT_12.10d सर्वोपाधिविनिर्मुक्तम् SvaT_4.278c सर्वोपाधिविनिर्मुक्तं Dka_47a सर्वोपायविवर्जितम् KubjT_8.2b सर्वोपायविहीनो ऽसौ KubjT_13.79c सर्वोपायसमन्वितम् KubjT_3.36d सर्वौषधियुतं कृत्वा Stk_9.3a सर्षपेङ्गुडिकाशाम्र- SUp_4.59a सलज्जा गद्गदेक्षना KubjT_2.10d सलिलं वा कथं नहि ToT_1.24d सल्लिङ्गाधिकृतं वसेत् MrgT_3.94b सवनस्तत्र नायकः SvaT_10.321d सवनं सूरपूजितम् MrgT_3.80b सवनः पुष्करे तथा SvaT_10.289d सवनः सत्र एव च SvaT_10.276b सवरी बर्बरी गृध्री KubjT_21.101a स वर्जनीयो विद्वद्भिः SRtp_139a सवर्णप्रतिशब्दगाः MrgT_1,12.21b स वश्यो भवति क्षिप्रं SvaT_6.85a सवार्थद्योतको येन SRtp_109a सवासा वा दिगम्बरः SvaT_3.2d सविकल्पकबुद्धिषु SRtp_58d सविकल्पकबोधवान् SRtp_61d सविकल्पकमन्यथा SRtp_66b सविकल्पकविज्ञानं SRtp_46a सविकल्पमसन्दिग्धं SRtp_227c सविकल्पं विजानामीत्य् SRtp_67c सविकल्पा हि दृश्यते SRtp_70b स विकासादिधर्मा चेत् MrgT_1,2.21c स विघ्नैश् चाभिभूयते KubjT_8.83b सवितुर्दक्षिणायनम् SvaT_10.336d सवित्रंशश्च तेजस्वी SvaT_8.10a सवित्रीभिर् वाचां शशिमणिशिलाभङ्गरुचिभिर् Saul_17a सविद्येशः शिवः प्रोक्तो Stk_13.10c स विद्विष्टो मरीचिभिः KubjT_7.26b स विशुद्धः स्वभावतः SUp_1.15d सविशेषगुणः शनैः MrgT_4.60d स विष्णुः शिवतां याति KubjT_9.14a सविसर्गनयपदं बीजान्तस्थं(?) VT_345c सविसर्गं भवेदस्त्रम् Stk_1.10c सविस्मयकरं देवि KubjT_23.60c सविस्मयकरं भद्रे KubjT_25.2c सविस्मयकरं वाक्यम् KubjT_23.84a स वैडूर्यप्रदानतः SUp_6.98b स वै नाशयते वृक्षान् SvaT_10.427c स वै प्रेरयते भूयस् त्व् SvaT_10.1261c स वै शिवाग्निः पठितः SvaT_10.867c स वै संस्कारम् अर्हति KubjT_3.69d सव्यस्कन्धे यदा सूत्रम् SUp_5.51a सव्यहस्ताक्षमालां च SUp_6.117c सव्यासव्यगतौ ज्ञेयौ KubjT_4.104a सव्यासव्यगतौ तेन KubjT_6.107a सव्यासव्यौ विजानतः KubjT_4.93b सव्येनैव विरेचयेत् SvaT_7.294d सशक्तिश्च समाख्यातः ToT_1.11a सशबोच्चारयोगेन SvaT_4.211a सशब्दश्चाभिचारे ऽसौ SvaT_2.145c स शब्दस्तालुके देवि SvaT_5.75a सशब्दः स उदाहृतः SvaT_2.147b सशब्दोच्चारयोगेन KubjT_6.19c स शास्त्रे शक्तिभेदवत् MrgT_1,13.164d स शिवत्वं प्रपद्यते MrgT_4.54b स शिवः परमो ब्रह्मा KubjT_8.88a स शिवः परिगीयते SvaT_11.52d स शिवः सर्वसत्त्वानां KubjT_15.33a स शिवो भावनातीतो KubjT_5.90c स शीघ्रं फलभाग् भवेत् KubjT_19.102d सशूलां हेतुकान्विताम् KubjT_22.30b सशूलोद्बन्धभीषणैः SvaT_2.177d स शृङ्गारी मदस्रावी KubjT_12.18a सशैलवनकाननम् KubjT_11.51b सशैलवनकाननाम् SUp_7.29b स शैलस्तस्य दैत्यस्य MrgT_1,13.100c स शैव इति विख्यातः ToT_5.32a सषडङ्गपदक्रमात् KubjT_16.46d सषडङ्गा भवेद् उमे KubjT_23.155b सषोडशपदैर् युक्तः KubjT_19.113a स षोडश सहस्राणि MrgT_1,13.42c स सद्यः संक्षोभं नयति वनिता इत्य् अतिलघु Saul_19c स समाधिर्विधीयते MrgT_4.7d स सर्पाणां दर्पं शमयति शकुन्ताधिप इव Saul_20c स सर्वार्थम् अवाप्नुयात् SUp_7.58d ससंज्ञो भूतवद् यथा KubjT_10.83d स संस्मृत्य विलापयेत् KubjT_19.94b स सात्त्विकस्तु विज्ञेयः SvaT_12.68a ससाधनस्य भोगस्य MrgT_1,10.15a ससाधना मुक्तिरस्ति MrgT_1,2.10c स साधयति सर्वज्ञो KubjT_19.100c स सिद्धिफलभाग् भवेत् VT_309d स सिद्धिफलभाग्भवेत् Stk_12.5d स सिद्धो नात्र संशयः ToT_1.16d स सिद्धो ह्य् अत्र शासने KubjT_13.31d स सिध्यत्य् अचिरात् प्रिये KubjT_17.57d ससुखेति सदुःखेति SRtp_245c स सृजेत्संहरेज्जगत् SvaT_7.207d सस्मितोत्फुल्ललोचनाम् VT_102b सस्यकस्फटिकद्युतिः MrgT_1,13.107d सस्यसंपत्तिर् उत्तमा SUp_6.158b स स्वच्छन्दपदे युक्तः SvaT_7.260c सस्वरं ह्यक्षरोच्चारं SvaT_5.56a सहकारि तदुच्यते MrgT_1,8.3b स हकारो वकारेण Stk_21.17a सहकार्यधिकारान्त- MrgT_1,9.2c सहजं तं विजानत SvaT_8.2d सहजं सर्वदेहिनाम् SUp_1.12b सहजा तु तथा न्त्यजा KubjT_25.153b सहजा शिवतत्त्वगा KubjT_18.2b सह तेनैव लीयते SvaT_11.285b सहदेवादिभिर्गणैः SvaT_3.74b सहस्त्रानेकधा भवेत् SvaT_7.100b सहस्रकिरणद्युतिः SRtp_111d सहस्रकोटिविस्तीर्णम् KubjT_14.62c सहस्रगुणविस्तरः BhStc_50b सहस्र-दलम् आख्यातं गोर्स्(2)_16c सहस्रदलसम्मितम् SvaT_10.1153b सहस्रद्वयविष्कम्भा MrgT_1,13.65a सहस्रद्वयविस्तृतम् SvaT_10.22b सहस्रद्वयविस्तृताः SvaT_10.202d सहस्रधारा सप्तदशे SvaT_10.997c सहस्रनवकोत्सेधम् SvaT_10.98a सहस्रनवतिः स्मृतौ SvaT_10.201d सहस्रपरिवर्तनीनां KubjT_5.22c सहस्रपरिसंख्यया SvaT_10.98d सहस्रबाहुचरणः SvaT_10.1008a सहस्रभूमिकाभिश्च SvaT_10.548a सहस्रभेदम् इत्य् उक्तं KubjT_5.104c सहस्रमुच्छ्रितं तस्य SvaT_10.22c सहस्रयोजनच्छायास् MrgT_1,13.73a सहस्रयोजनायामं SvaT_10.189c सहस्रवदनेक्षणः SvaT_10.1008b सहस्रविंशतिर्ज्ञेयं SvaT_11.222a सहस्रशृङ्गावर्तानि SvaT_10.691c सहस्रं तस्य विस्तृतिः SvaT_10.206b सहस्रं तु समुद्दिष्टं KubjT_6.13c सहस्रं दशगुणितम् SvaT_11.259c सहस्रं परिकीर्तितम् SvaT_10.251b सहस्रं परिकीर्तितम् SvaT_11.259b सहस्रं परिवर्तयेत् VT_370b सहस्रं परिवर्तयेत् KubjT_8.100b सहस्रं प्रजपेन्मन्त्रं ToT_9.23c सहस्रं लक्षम् एव च KubjT_6.1d सहस्रं वा शतं वाथ KubjT_8.36c सहस्रं वा शतं वापि SvaT_4.502c सहस्रं षट्शताधिकम् SvaT_7.138b सहस्रं सुलघीयसि MrgT_3.116d सहस्रं हुनते तु सः KubjT_8.42b सहस्राच् छुद्धिर् इष्यते KubjT_5.46d सहस्राच् छुद्धिर् इष्यते KubjT_5.58b सहस्राणां द्विसप्ततिः गोर्स्(2)_25 (=1|16)d सहस्राणि चतुर्दश SvaT_10.131b सहस्राणि च विंशतिः SvaT_11.213d सहस्राणि तथैव च SvaT_11.229b सहस्राणि तु चत्वारि SvaT_7.129c सहस्राणि तु षोडश SvaT_10.1112b सहस्राणि द्विसप्ततिः गोर्स्(1)_16d सहस्राण्यष्टविंशतिः SvaT_11.215b सहस्राण्येकविंशतिः SvaT_7.54d सहस्राण्य् एक-विंशतिः गोर्स्(2)_43b सहस्रादित्यकान्तिमत् SvaT_10.1006b सहस्रादित्यवर्चसा KubjT_19.66d सहस्रादित्यसङ्काशं KubjT_16.3c सहस्रादित्यसङ्काशा KubjT_17.14c सहस्रादित्यसंकाशं SvaT_10.911a सहस्रान्ताः शतार्धिकाः KubjT_4.11b सहस्राब्दं प्रजायते ToT_7.11b सहस्राब्दं स जीवति ToT_7.19b सहस्रारदर्शनाय ToT_8.16c सहस्रारं तु सम्प्राप्य ToT_9.16a सहस्रारे गुरुं यजेत् ToT_3.33b सहस्रारे पद्मे सह रहसि पत्या विहरसि Saul_9d सहस्रारे महापद्मे ToT_2.14a सहस्रारे महापद्मे ToT_6.26a सहस्रारे महापद्मे ToT_6.28a सहस्रारे महापद्मे ToT_7.30a सहस्रारे महापद्मे ToT_9.15a सहस्रारे समुत्थिता ToT_8.17b सहस्रारे स्थिरीभूय ToT_9.33c सहस्राशीतिरेव तु SvaT_10.202b सहस्राष्ताधिकं जप्त्वा VT_280c सहस्रेण ज्वरं याति KubjT_8.41c सहस्रेण निपातयेत् KubjT_8.94d सहस्रेण महाभूतिः KubjT_8.38c सहस्रेण शतेन वा SvaT_3.100b सहस्रेण शतेन वा SvaT_3.197b सहस्रेणापि तर्कयन् SRtp_234b सहस्रेणैव वर्षाणां SvaT_11.210c सहस्रैर् द्विभिः शुध्येत KubjT_5.47c सहस्रैर्भवसंमितैः MrgT_1,1.28d सहस्रैस् तु कुलान्वये KubjT_5.50d सहस्रैस्तु यथाक्रमम् SvaT_11.209d सहस्रैः पञ्चदशभिः SvaT_10.780c सहस्रोद्घातसंयुतम् Stk_21.5b सहस्रो विश्लेषके विदुः KubjT_5.108b सहंसो बिन्दुशक्तिस्थः SvaT_7.110a सहायवानप्रमत्तः MrgT_3.76a सहायं सद्गुणं भजेत् MrgT_3.123d सहायैः परिवर्जितः SvaT_13.4d सहायैः सहितो वीर SvaT_3.212a सहायोपहृतं भजेत् MrgT_3.104b सहितः सर्वबान्धवैः SUp_2.31b स हि तादात्म्यसम्बन्धो SRtp_137a स हि देवः समावृत्य SRtp_119c सहीं लक्ष्मीति गुह्यगा KubjT_18.37अद् सहूं नालाइका हृदि KubjT_18.37ब्ब् सहें शिवाइका कण्ठे KubjT_18.37ब्च् सहैं वसुमुखी मुखे KubjT_18.37ब्द् सहोर्वश्या वश्याः कतिकति न गीर्वाणगणिका Saul_18d सहों नासा वमन्यायै KubjT_18.37च संकते बहुपातके VT_326d संकल्पस्य प्रशान्तत्वाच् SRtp_113a संकल्पं च विकल्पं च Dka_65c संकल्पः क्रमतो ज्ञानम् SvaT_4.394c संकल्पे च विकल्पे च SvaT_12.31a संकल्पो बीजमभ्येति MrgT_1,12.10c संकल्पो ऽर्थप्रसिद्धये SRtp_103b संकल्पो विनिवर्तते SRtp_96d संकल्पो ऽशेषगोचरः SRtp_108d संकल्प्य कल्पनालक्ष्यं SvaT_7.294a संकल्प्य च यथान्यायं SvaT_3.15c संक्रमेत्कर्कटे प्रिये SvaT_7.112d संक्रमेन्मिथुने पुनः SvaT_7.97d संक्रान्तयो द्वादशात्र SvaT_7.128a संक्रान्तिपञ्चकं प्राणो SvaT_7.189c संक्रान्तिरितश्चेतश्च गच्छतस्तेन समाख्याता Stk_10.23/b संक्रान्तिर्मकरे स्थिता SvaT_7.93d संक्रान्तिर्मिथुने स्मृता SvaT_7.98b संक्रान्तिं विषुवं चैव Stk_11.3a संक्रान्तिः पुनरस्यैव Stk_11.6a संक्रान्तीश्च त्रयोदश SvaT_7.193d संक्रान्त्यष्टकवाहेन SvaT_7.192a संक्रान्त्या विषुवद्द्वयम् SvaT_7.160d संक्रान्त्युत्क्रान्तिकर्मणि SvaT_7.318d संक्रान्त्येका वरारोहे SvaT_7.202a संक्रान्त्येका वहेद्यदा SvaT_7.198d संक्रामन्स वरानने SvaT_7.164d संक्रामेत्तु यदोत्तरम् SvaT_7.163b संक्रामेत्परदेहेषु SvaT_7.329a संक्रिडन्ते पुरवरैः SvaT_10.1189c संक्रुद्धं भीषयन्तं नररुधिरवसादिग्धदान्ताकलालं VT_110c संक्षुब्धं समवायतः SvaT_11.4d संक्षेपपूजनं देवि ToT_4.44c संक्षेपपूजामथवा ToT_3.72a संक्षेपं कथितं नाथ ToT_6.1c संक्षेपात्कथयस्व मे Stk_8.33d संक्षेपात् कथयस्व मे Stk_14.1d संक्षेपाद् ग्रन्थकोटिभिः SUp_1.5d संक्षेपान्न तु विस्तरात् Stk_9.1b संक्षेपान्न तु विस्तरात् Stk_20.8d संक्षेपान्न तु विस्तरात् Stk_23.18b संक्षेपेण तु तत्त्वस्य SvaT_4.404c संक्षेपेण पृथक् पृथक् SUp_6.126b संक्षेपेण प्रकाशितः SRtp_322f संक्षेपेण मया स्कन्द Stk_7.10a संख्यया सप्तकोटयः SRtp_25b संख्याने प्रेरणे च सः MrgT_1,10.6b संख्या यावद् विधीयते SUp_6.274d संख्यासंज्ञादिवाचकम् MrgT_3.50d संख्यासूत्रस्य दोषनुत् MrgT_3.117d संख्योद्धातैः प्रसिद्ध्यति SvaT_7.301b संगतिं सोपकरणं SUp_6.204c संगृह्य कुसुमानि तु SvaT_13.41d संगृह्य मन्त्रसंघातं SvaT_4.531c संग्रहश्च कपालश्च SvaT_10.38c संग्रामबहुलं तथा SvaT_10.440b संग्रामस्त्रिदशेश्वरैः SvaT_10.825d संग्रामे विजयार्थी वा VT_17a संग्रामेष्वनिवर्तकाः SvaT_10.449b संचरन्तं विभागेन SvaT_4.235c संचरन्ति शिवेच्छया SvaT_10.500b संचरन्ते समन्ततः SvaT_7.22d संजातव्युत्क्रमः कुर्यात् MrgT_3.106a संजीवनसुजीवनौ SvaT_10.33d संजीवनं न दग्धस्य MrgT_3.26a संज्ञाभेदान् पुनः पुनः KubjT_2.62d संज्ञाभेदैर् अनेकधा KubjT_3.99b संज्ञाभेदो वरानने SvaT_7.12d संज्ञावृत्तीर्निबोध मे SvaT_7.14d संज्ञा स्यादपि चिद्घने SRtp_298d संज्ञास्वाहान्तमेव च SvaT_4.206b संज्ञां समुच्चरेद्देवि SvaT_9.76c संतर्पयित्वा यत्नेन SUp_6.197a संतर्प्य च विसर्जयेत् SvaT_4.140b संतर्प्यामृतधारया ToT_2.17b संतर्प्यामृतधारया ToT_2.21d संतर्प्यामृतधारया ToT_3.7b संतापाब्जमहाम्बुजाः MrgT_1,13.15b संतापाश्चेति ये मुने MrgT_1,13.16d संतिष्ठते महातेजा SvaT_10.651c संतोषैः कुसुमैः सितैः SUp_1.26d संत्यज्यात्महितार्थाय SUp_7.127c संदंशं शिवयोगिने SUp_6.232b संधानकीलकाश्चैव SvaT_2.64c संधानकीलकांश्चैव SvaT_2.163a संधानं चैव तत्त्वानां Stk_8.20c संधानं चैव संयोगं Stk_8.16c संधानं तु कृतं भवेत् SvaT_2.241b संधानं तु समाचरेत् SvaT_2.240d संधानं मन्त्रनायके SvaT_2.128d संधानार्थं तु मूलेन SvaT_4.181c संधाय चैवं जिह्वाभ्यां SvaT_2.275a संधौ लिङ्गं विनिक्षिपेत् ToT_10.4d संध्यात्रये ऽर्धरात्रे च SUp_5.17a संध्याम् उपास्य कुर्वीत SUp_7.92a संध्याया वन्दनं कुर्याच् SvaT_2.6c संध्याया वन्दनं कुर्याद् SvaT_2.20c संध्यास्तनितदिग्दाह- MrgT_3.55a संध्यां च परिवर्जयेत् SUp_7.59d संध्यां प्रागिव वन्दयेत् SvaT_2.18b संध्यां वन्देत साधकः Stk_3.6b संध्यां वह्नेरुपासां च SvaT_10.390a संनद्धा दुरतिक्रमाः SvaT_10.508d संनिधानं च देवेशि SvaT_2.101c संनिधानाय मन्त्रवित् SvaT_2.196b संनिधाप्य त्रिमधुरे SvaT_9.74c संनिधावाहुतित्रयम् SvaT_4.104b संनिधेहि द्वयम् इह ToT_5.19d संनिभानि क्रमेण तु VT_65d संनिरुद्धे तु वै प्राणे SvaT_7.301c संपद्यन्ते न संशयः SUp_7.40d संपर्कात् कौतुकाल् लाभाच् SUp_6.184c संपर्काद् उदरे न्यस्तः SUp_7.106a संपातं जुहुयात् सकृत् SvaT_3.188d संपातं पात्य वर्त्मना SvaT_2.249b संपाताभिहुतिं कृत्वा SvaT_4.66a संपुटेनाभिषेचयेत् SvaT_4.495d संपुट्य च भवेन तु SvaT_4.74b संपुट्यैव ध्रुवेण तु SvaT_4.72b संपूज्य कुसुमादयिस्तु SvaT_4.201c संपूज्य कुसुमादिभिः SvaT_10.348b संपूज्य गन्धपुष्पाद्यैर् SvaT_2.24a संपूज्य परमं शिवम् SUp_1.28b संपूज्य परमेशानं SvaT_4.51a संपूज्य भैरवं ततः SvaT_4.473d संपूज्य विधिवद् भक्त्या SUp_1.2a संपूज्य हुत्वा संतर्प्य SvaT_4.190a संपूज्यावरणं सर्वं SvaT_2.128c संपूज्यैवं विधानेन SvaT_4.462a संपूर्णश्च भवेत्तस्यां SvaT_7.82a संपूर्णं फलम् आप्नुयात् SUp_6.224d संपूर्णं सफलं भवेत् SvaT_7.81d संपूर्णावयवं चन्द्रं SvaT_7.219a संप्रश्ने स्नानभोजने SUp_7.7b संप्राप्य ज्ञानम् उत्तमम् SUp_4.54b संप्लावितहृदम्बुधेः CakBhst_27b संबोधधौतवसनः CakBhst_7c संभास्येद् गुरुणा सह SUp_7.16d संभिन्नानि यथाक्रमम् VT_66(एम्.)d संभूयानन्यवत्स्थितम् MrgT_1,10.7b संभृतं रुद्रकन्याभी SvaT_10.28c संमन्त्र्याष्टशतेनैव SvaT_4.492c संमुखं त्रींस्तथैव च SvaT_2.236b संमुखीकरणं मुने MrgT_4.8b संयमी फलमूलभुक् MrgT_3.120b संयाति यत्र नेयः शुष्कदलं मारुतेनेव Stk_10.20/b संयुक्तं पञ्चविंशकम् VT_59d संयुक्तः कारणैः षड्भिः SvaT_7.228c संयुक्ता कमलासनेन हि चतुष्कोणा हृदि स्थायिनी गोर्स्(1)_69b संयोक्ता च वियोक्ता च SvaT_10.628c संयोक्त्री च वियोक्त्री च KubjT_5.143c संयोगकारिणी व्योम्नि KubjT_5.119c संयोगजवियोगोत्थाः SvaT_12.20a संयोगं च लयं तथा VT_360d संयोगं यदि तस्य वै KubjT_13.84d संयोगा च वियोगा च KubjT_21.110a संयोगात् प्रत्ययायते KubjT_11.41d संयोगात्सम्प्रकाशेत Stk_13.7a संयोगान् मण्डलायते KubjT_16.6d संयोगेन तु जायते KubjT_4.80d संयोगेन वरारोहे KubjT_6.53a संयोगेन वरारोहे KubjT_6.108a संयोजकवियोजकः Stk_13.21d संयोजनवियोजनम् KubjT_6.103b संयोजयति योगवित् गोर्स्(2)_41 (=1|29)d संयोज्य तस्यां चैतन्यं SvaT_4.113c संयोज्य मनसात्मानं SvaT_10.841c संयोज्य मन्त्रयेत्पश्चात् SvaT_3.59a संयोज्य विधिवद् बीजैर् VT_44a संयोज्य विषुवद्भवेत् SvaT_4.318d संरुद्धं वामया तत्तु SvaT_10.917a संरोधि व्याप्यनश्वरम् MrgT_1,9.2d संलक्ष्यैवं प्रयत्नेन SvaT_7.185c संवत्सरशतं पूर्णम् SvaT_11.205a संवत्सरस्तु विज्ञेयो SvaT_11.204c संवत्सरं तदर्धं वा SUp_5.23a संवत्सरं युगं चेति KubjT_23.9c संवरेच् छुक्लसूत्रेण KubjT_23.66c संवरो निर्जरश्चैव MrgT_1,2.16c संवर्तकमहाकालं KubjT_16.60a संवर्तकश्च भस्मेशः SvaT_10.1061a संवर्तवीरसंयुक्ताः KubjT_15.11c संवर्तश्च विषावर्तो SvaT_10.442a संवर्तस्त्वेकवीरश्च SvaT_10.977a संवर्तः केवलो नाथः KubjT_13.77c संवर्ताङ्गसमुद्भवा KubjT_10.28d संवर्तादिशिवान्तस्थं KubjT_7.18a संवर्तानन्दसंयुतम् KubjT_10.128b संवर्तानलदह्यन्तं KubjT_22.13a संवर्तानलसङ्काशा KubjT_15.72c संवर्तानाम वै घनाः SvaT_10.465b संवर्तामण्डलान्ते क्रमपदनिहितानन्दशक्तिः सुभीमा KubjT_1.1a संवर्ते ऽपि महावायौ SvaT_10.453c संवर्ते रोगदा मेघास् SvaT_10.438a संवाहश्चविवाहश्च SvaT_10.643a संवित्सौरभनिर्भरैः CakBhst_21b संविदाश्रयते शश्वच्- SRtp_263c संविदित्यथ मन्यसे MrgT_1,12.24d संविदेवास्ति केवलम् SRtp_206d संविभागी च सततं SvaT_12.65c संविवाहाश्च मूर्धनि MrgT_1,13.134b संविशेच् चानुपृष्ठतः SUp_7.17d संवेष्टयाष्टौ दिशो देवि SvaT_9.79c संवेष्ट्य कुण्डली सदा ToT_9.16d संशयोच्छित्तिकारिका SvaT_12.100d संशयो मे महादेव Stk_11.1c संशयो मे महादेव Stk_23.13a संशोध्यानच्छकलया CakBhst_16a संशोभितं विचित्रैस्तैर् SvaT_10.803c संश्रयं यः प्रदद्याच् च SUp_6.273c संश्लिष्टम् उभयेष्व् अपि KubjT_6.51b संश्लिष्टौ मध्यसंस्थितौ KubjT_6.51d संश्लिष्टौ सम्मुखौ द्वौ तु KubjT_6.52c संसरन्ति कलार्णवे KubjT_23.12b संसरेद्यत् पुनः पुनः SvaT_11.104d संसर्गात्प्राणखेदनम् MrgT_4.12b संसारचक्रकारूढ- MrgT_1,13.154c संसारचक्रमारूढा SvaT_11.186a संसारपङ्कमग्नानां SvaT_10.682a संसारपथगोचरम् KubjT_13.26b संसारपथलक्षणम् KubjT_18.119d संसारपथवर्त्मनि KubjT_14.39d संसारपाशनिर्मुक्ताः SvaT_10.1062c संसारबन्धनिर्मुक्तः SvaT_7.321c संसारभयवर्जिताः SvaT_10.570b संसारभाजनं ये तु SvaT_11.62c संसारमण्डलं देवि SvaT_10.380a संसारमनुवर्तिनाम् SvaT_12.47b संसारमिति तत्त्वज्ञा MrgT_1,13.2c संसारवारिधेः सन्तः CakBhst_44a संसारस्य च बन्धनम् Dka_43d संसारस्य प्रवर्तकम् SvaT_12.63d संसारः प्रोच्यते तस्मात् SvaT_10.355a संसाराद् अवमुच्यते SUp_6.180d संसारा दशचत्वारः SvaT_4.123a संसाराद्दुरतिक्रमात् SvaT_11.120b संसारार्णवतारक ToT_3.1b संसारार्णवतारिणि KubjT_24.127d संसारार्णवमग्नानां SvaT_10.707c संसारी कुरुते सङ्ख्या KubjT_18.119a संसारीति किम् ईशैष BhStc_85c संसारी प्रोच्यते तस्मात् SvaT_11.104c संसारी स भवेल्लोके Dka_24c संसारे क्षिप्यते पुनाः SvaT_12.80d संसारे घोरसागरे SvaT_12.81b संसारे तु गतिस् तस्या KubjT_18.118a संसारे दुःखसागरे SvaT_10.610b संसारे दृढबन्धनैः SvaT_12.40b संसारे विरतात्मनः KubjT_19.100b संसारे ऽस्मिन् व्यवस्थिता KubjT_2.2b संसिद्धं भोगसाधनम् KubjT_8.7d संसृज्याद्यं चतुष्कम् अकुलकुलगतं पञ्चकं चान्यषट्कम् KubjT_1.1b संसृष्टं येन तस्मै नमत गुरुवरं भैरवं श्रीकुजेशम् KubjT_1.1d संसृष्टा चैव मध्यगा KubjT_4.85b संसेव्यते स भगवान् SvaT_10.543c संसेव्यते स भगवान् SvaT_10.545c संस्कारा अष्टभिः सह SvaT_4.123b संस्काराश्च समासतः SvaT_10.411d संस्काराः स्मृतिलिङ्गा हि SRtp_60a संस्कारेष्वन्नवर्जनम् MrgT_3.14d संस्कारे सति सर्वत्र KubjT_3.102c संस्कारैकोनत्रिंशकम् SvaT_10.402d संस्कारो ऽध्यक्षभावतः SRtp_59d संस्कुभ्य सरसीकृत्य SvaT_4.73a संस्कृतं प्राकृतं चैव KubjT_6.34a संस्कृतः प्राकृतो रवः SvaT_12.20d संस्कृता प्राकृती चैव SvaT_12.10a संस्तारी सवराक्षिका KubjT_21.70d संस्थानं कारयेत् तदा KubjT_20.31d संस्थानानि यथाक्रमम् SvaT_10.736b संस्थाप्य प्रतिपूजयेत् SUp_6.141b संस्थाप्य मणिजं लिङ्गं SUp_7.76c संस्थाप्य विधिवद्देवम् SvaT_2.100c संस्थाप्य सकलीकृत्य SvaT_4.469c संस्थितश्चाम्भसो मूर्ध्नि SvaT_11.24a संस्थितं कथयामि ते SvaT_4.241d संस्थितं च महातलम् ToT_7.36b संस्थितं तु नियामकम् KubjT_13.8d संस्थितः कतमः शिवः KubjT_25.1b संस्थितः पुद्गलात्मकः KubjT_25.6b संस्थितः पूर्वतस्तस्य SvaT_10.527a संस्थितः प्रभुरव्ययः SvaT_10.1254d संस्थितः सोमनन्दनः SvaT_10.503d संस्थिता कुण्डली कथम् ToT_8.19d संस्थिता कुण्डली यदा ToT_9.18d संस्थिता कुलपद्धतिः KubjT_18.48b संस्थिता कृत्यभेदतः KubjT_5.144b संस्थिता तु शिवेच्छया KubjT_6.80b संस्थिता देवयोनिषु SvaT_11.165d संस्थितान् कथयामि ते SvaT_11.159b संस्थिता भुवनावलिः KubjT_6.91d संस्थिता मानवादयः ToT_7.3d संस्थिता मानवादयः ToT_7.25b संस्थिता व्योममालिनी KubjT_19.60d संस्थिता सोममण्डले SvaT_10.177b संस्थितास्ते यथाक्रमम् SvaT_10.80d संस्थिताः कुलगोचरे KubjT_14.4b संस्थिता[þ ] परतीरके KubjT_21.66d संस्थिताः परमेश्वर ToT_8.7f संस्थितो भूमिनन्दनः SvaT_10.503b संस्थितो मणिपूरकः KubjT_12.32b संस्थितो रुद्रराजस्य SvaT_10.1177a संस्थितो वरवर्णिनि KubjT_24.9b संस्पर्शं च ततो ऽपरम् SvaT_4.269d संस्फुटं कथयस्व मे KubjT_14.43d संस्फुटं कथितं तव KubjT_7.38b संस्फुटं कथितं तव KubjT_19.87b संस्फुटं गुरुवक्त्रस्थं KubjT_7.33c संस्फुटं व्याप्तिलक्षणम् KubjT_7.1d संस्फुटं सर्वभावेन KubjT_20.57c संस्फुटा गुरुवानने KubjT_19.29d संस्मरन्नात्मजं प्राणं SvaT_7.174a संस्मरेन् मध्यतिर्यगाम् KubjT_17.33b संहतानां शरीरिणाम् MrgT_1,9.12b संहरन्तं जगत् सर्वम् KubjT_22.11a संहरन्तं दुराधर्षम् SvaT_12.115a संहरन्ति च देवेशि SvaT_11.284a संहरन्ति चराचरम् KubjT_14.90d संहरन्ति पुनस् तास् तु KubjT_15.55c संहरेच्च दिनक्षये SvaT_11.251b संहरेत क्रमात् प्रिये SvaT_4.522b संहर्त्र्या चोदिते प्रभोः MrgT_1,13.11d संहारक्रमयोगेन SvaT_10.352a संहारक्रमषट्कस्य KubjT_19.31a संहारपथवर्तिणी KubjT_20.63d संहारपदषट्कस्य KubjT_11.34a संहारपदसंस्थिताः KubjT_14.90b संहारमुद्रया योज्यं SvaT_3.172c संहारमुद्रया सम्यक् SvaT_4.72c संहारमुद्रयोद्धृत्य SvaT_4.74c संहारयोग उच्यते SvaT_6.35d संहाररूपिणी काली ToT_1.22c संहारश्चैव सृष्टिश्च Stk_14.1a संहारसम्पुटं कूटम् Stk_14.4a संहारं च दिनान्ते वै SvaT_11.272c संहारं च पुनर्देवि SvaT_11.231a संहारं तस्य तीर्थस्य Stk_3.9c संहारं दक्षिणे विदुः KubjT_6.106d संहारः षष्ठसंयुक्तः SvaT_1.78c संहारः स तु विज्ञेयः SvaT_2.140c संहारः संक्षयो भवेत् SvaT_7.66d संहारात्मा जगत्त्रयम् KubjT_11.103b संहारानलमध्यगम् KubjT_22.12d संहारान्तं तदा प्रिये KubjT_6.107d संहारास्त्रविदर्भितम् VT_212d संहारास्त्रं ततो मन्त्री VT_209a संहारास्त्रेण कुर्वीत VT_78a संहारास्त्रेण दिग्बन्धः VT_69a संहारिका क्षकारो ऽयं KubjT_17.104a संहारिण्या च संगृह्य SvaT_4.525a संहारिण्या तु संगृह्य SvaT_4.527c संहारी च क्षयान्तिका KubjT_21.62d संहारेण महादेव ToT_5.30a संहारेण यभिन्नेन SvaT_2.36c संहारेण विसर्जयेत् ToT_3.70b संहारेण विसर्जयेत् ToT_3.79b संहारेण विसर्जयेत् ToT_4.41b संहारेण समायुताः SvaT_1.45d संहारेण समोपेतौ SvaT_1.33a संहारेण सुरेशान KubjT_24.2a संहारो बिन्दुना सह Stk_13.22d संहार्या इच्छयान्विता KubjT_18.47d संहार्यादि प्रपूजयेत् KubjT_10.129d संहितार्थम् अनेकधा KubjT_1.41b संहितां चिन्तयेन्नित्यं SvaT_5.50a संहृतस्पर्शयोगाय BhStc_5a संहृतौ वा समुद्भूताव् MrgT_1,5.2c संहृत्य परमेश्वरः SvaT_11.92b संहृत्याङ्गानि कूर्मवत् SUp_7.67b सः जुं अन्ते नियोजयेत् KubjT_23.81d सा अणु[þ ] कथिता तन्त्रे KubjT_6.5a सा एव परमा देवी SvaT_10.1143c सा कथं शववाहना ToT_1.20f सा कला अमृतात्मिका KubjT_5.94d सा कला परमा सूक्ष्मा KubjT_25.138a सा कला शान्तिरुच्यते Stk_13.6d साकं शिवपुरे भोगैः SUp_6.27a साकारकारणामात्म- SRtp_90c साकारं रूपदर्शनम् KubjT_19.47b साकारेण तु साधयेत् VT_295d साकिनीकुलसामान्यः KubjT_7.91c साकिनी च सदाशिवः ToT_7.29b साकिनी यक्षिणी चान्या KubjT_15.48c साकिनीयं महाघोरा KubjT_15.74c साक्षात् पश्यति भैरवीम् KubjT_8.40d साक्षादालोचनं शम्भोर् MrgT_4.64a साक्षाद् ब्रूयात् तु मङ्गलम् SUp_7.80d साक्षाद् वागीश्वरो भवेत् KubjT_6.33d साक्षाद्वै भैरवः स्मृतः SvaT_1.32b साक्षासूत्रकमण्डलु SvaT_12.131d साक्षासूत्रकमण्डलु SvaT_12.136b सा गतिर् गम्यसे यया BhStc_109b सागरत्रयमेव च SvaT_11.257b सागरान्तरिताः प्रिये SvaT_10.250d सागराहितकोटयः MrgT_1,13.65d सागरांश् च नदानदीन् KubjT_10.9d सागरैर्दशभिर्मध्यम् SvaT_11.262c सागरो दुग्धतद्बहिः ToT_7.7b साग्रमाचार्यजङ्घयोः SvaT_3.148d सा घण्टा वाद्यते शम्भोर् CakBhst_23c साङ्ख्यज्ञानविदो भूत्वा KubjT_12.53a साङ्ख्यज्ञानं मया प्रोक्तं SvaT_12.50c साङ्ख्यज्ञानं मया प्रोक्तं SvaT_12.83a साङ्ख्यज्ञानेन मोहितः SvaT_12.81d साङ्ख्यज्ञानेन ये सिद्धाः SvaT_11.289c साङ्ख्यज्ञानेन संमूधो SvaT_12.78c साङ्ख्ययोगस्य दायकौ KubjT_19.11b साङ्ख्यवेदपुराणज्ञा SvaT_12.120a सा च तत्त्ववतां चैव KubjT_10.71c सा च त्वं किं न बुध्यसि KubjT_16.22d सा च धर्मप्रवृत्ता च KubjT_1.27a सा च बिन्दुं विनिर्दिशेत् SvaT_15.24d सा च मण्डलमध्यगा KubjT_16.83d सा चर्या कथिता तस्य KubjT_25.34c सा च वाणी चतुर्विधा SvaT_12.9d सा च विष्णुः प्रकीर्तिता KubjT_9.13b सा च सर्वगता ज्ञेया SvaT_4.308c सा च हंसे व्यवस्थिता SvaT_4.254b सा चाज्ञा गुरवो विदुः KubjT_3.84d सा चाज्ञा पूर्विका सिद्धा KubjT_10.71a सा चाज्ञा विद्यते यस्य KubjT_3.105a सा चान्यत्र प्रकाशिता KubjT_18.101d साचारकुलयोगीनां KubjT_18.101a साचारं कुलयोगिनाम् KubjT_18.123d साचाराश्च निराचारांल् SvaT_5.48c साचारेण न तद् यजेत् KubjT_16.92d सा चितिर्मोक्षदायिनी Dka_46d सा चेच्छा देवदेवस्य SvaT_10.1206a सा चैव त्रिविधा स्मृता SvaT_4.360d सा चैवं संविधीयते SvaT_7.162d सा चोक्ता अक्षमालिका KubjT_5.120b सा ज्ञेया तु शिवात्मिका KubjT_4.110d साञ्जनं चारुरूपिणम् KubjT_11.66b साञ्जनान् भुवनाधिपान् MrgT_1,4.10b सा तत्त्वाध्वपरा तनुः SvaT_4.408b सा तनुः पारमेश्वरी SvaT_10.818b सा तस्य करणं स्मृतम् SvaT_10.1260b सा तस्य विकृतिस्तेन SRtp_126a सा तस्य विकृतिः प्रोक्ता SRtp_125a सा तं विनाशायेद्देवी SvaT_10.727a सा तु ज्ञेया वरारोहे KubjT_4.34a सा तु माया परा ज्ञेया KubjT_11.18a सा तु माया परा देवी KubjT_11.76a सा तु मुद्रा उदाहृता KubjT_6.77d सा तु शक्तिं विनिर्दिशेत् SvaT_15.24b सा तु शुक्लार्धचन्द्राभा SRtp_102a सा तु संविदशेषार्थ- SRtp_290a सा तु संवेदविज्ञाता SRtp_233a सा तु सिद्धा कुलान्वये KubjT_7.44d सा तु सृष्टिर् हृदि स्थिता KubjT_9.2d सा तु स्फुरदनेकार्चिस् SRtp_107c सातो नैतन्निदर्शनम् MrgT_1,1.11d सात्त्वराजसतामसाः KubjT_11.111b सात्त्विकं राजसं भावं KubjT_13.27a सात्त्विका व्यत्ययेनैते MrgT_1,10.24c सात्त्विकेन तु रूपेण KubjT_17.58a सात्त्विको राजसश्चैव SvaT_11.75c सात्त्विक्यप्यवसीयते MrgT_1,11.5d सा त्व् अत्रैव भविष्यति KubjT_2.36b सा दहेन्नरकान् देवि SvaT_11.240a सादाख्यपरभावेन SvaT_10.1224a सादाख्यमूर्ध्वमध्वानं SvaT_11.50c सादाख्यस् तु परा ग्रन्थिस् KubjT_17.76a सादाख्यस्तु समाख्यातः SvaT_10.1200a सादाख्यं कोटिसाहस्रं SvaT_10.672c सादाख्यं वत्सरत्रयम् SvaT_4.415b सादाख्यं शक्तिगोचरम् SvaT_9.45b सादाख्यः खेचराणां च KubjT_3.95a सादाख्या तनुरुच्यते SRtp_273d सादाख्ये तु दिनद्वये SvaT_11.302b सादाख्येश्वररुद्राणां KubjT_8.60a सादाशिवे पवित्राङ्ग- MrgT_1,13.160c सा देवी कुण्डरूपिका ToT_9.13f सा देवी मण्डलोद्भवा KubjT_16.44b सा देवी शववाहना ToT_1.23d सा देवी सर्वदेवीनां SvaT_10.727c साधकत्वे नियोजयेत् SvaT_4.483b साधकस्तु गिरिर्ज्ञेयः SvaT_15.2c साधकस्य तु भूत्यर्थं SvaT_4.142a साधकस्य तु भूत्यर्थं SvaT_4.487a साधकस्य ददन्ति हि KubjT_25.120b साधकस्य भवेद् ग्लानिः KubjT_22.18c साधकस्य भवेद्बह्वी Stk_16.6c साधकस्य महात्मनः KubjT_9.60b साधकस्य वरानने SvaT_6.1b साधकस्य वरानने SvaT_15.1d साधकस्य सुमेधसः SvaT_6.97b साधकस्य हितार्थाय VT_258a साधकस्याग्रतः स्थिताः VT_306b साधकस्याधिकारार्थम् SvaT_4.497c साधकस्याभियोगिनः SvaT_7.85d साधकस्याभिषेको ऽयम् SvaT_4.496a साधकस्याभिषेको ऽयं SvaT_4.483c साधकं च महेश्वर SvaT_1.8b साधकं तत्र संस्थाप्य SvaT_4.493c साधकं समयज्ञकम् KubjT_5.63d साधकः परतत्त्ववित् SvaT_7.56b साधकः स जितेन्द्रियः VT_189b साधकः संयतव्रतः VT_152d साधकः साधनात्मकः KubjT_8.65b साधकः सुसमाहितः VT_303d साधकाक्षरसंयुक्तं KubjT_20.40a साधका जन्मबन्धनात् Stk_8.12b साधकाद्यैः कृतं यच्च SvaT_7.100a साधकानां क्रियावताम् SvaT_10.1201b साधकानां तथा भवेत् SvaT_4.542b साधकानां तु वत्सलाः KubjT_21.75d साधकानां प्रकाशिताः KubjT_5.70d साधकानां प्रकीर्तिता SvaT_4.482d साधकानां भवेदिह SvaT_7.48d साधकानां हिताय तम् SvaT_10.1d साधकानां हिताय वै VT_240d साधकानां हिताय वै SvaT_8.12d साधकानां हिताय वै SvaT_10.2b साधकानां हिताय वै SvaT_13.1d साधकानां हिताय वै Stk_1.15b साधकानां हितावहाः SvaT_7.20d साधकानुग्रहात्मिका KubjT_3.108b साधकाय प्रयच्छन्ति KubjT_9.38c साधकाह्निकविच्छेदे MrgT_3.107a साधकेन्द्रस्य यः कश्चित् KubjT_10.25c साधकेभ्यस्तु यच्छेषं SvaT_3.118a साधकेभ्यस्तृतीयकम् SvaT_3.115b साधकैः सुरकिन्नरैः SvaT_10.605d साधकोक्तं व्रतं कुर्याद् MrgT_3.125a साधको गुर्वनुज्ञातः MrgT_3.75a साधको घोररूपेण VT_158a साधको द्विविधस्तत्र SvaT_4.83a साधको निश्चयात्मकः KubjT_23.2b साधको ऽयं मया कृतः SvaT_4.499b साधको लोकधर्मी यः MrgT_3.11a साधको विधिसंस्थितः SvaT_2.288d साधनं कारणं तथा SvaT_10.1089d साधनं खेचरीपदे KubjT_16.63d साधनं तु जपः स्मृतः SvaT_15.20d साधनं मन्त्रयोगस्य KubjT_20.28c साधनं यत् कृतं तत्र SvaT_7.115a साधनं लोकविख्यातं KubjT_13.6a साधनं सर्ववस्तूनां KubjT_3.38c साधनं सिद्धिलक्षणम् KubjT_15.83b साधनाङ्गफलैः सह MrgT_1,5.13b साधनानि पुनस् तेषां KubjT_4.3a साधनानि पृथक् पृथक् SvaT_8.29d साधने विग्रहं स्मरन् SvaT_4.272b साधयन्ति न संशयः SvaT_6.43d साधयन्ति न संशयः SvaT_15.36b साधयन्ति महादेवि SvaT_14.27c साधयित्वा ततः सिद्धास् SvaT_10.447c साधयित्वा महात्मानः SvaT_10.452c साधयेत् परमेश्वरी KubjT_10.27b साधयेत्सचराचरम् SvaT_9.42d साधयेत् सर्वकर्माणि VT_394a साधयेत् सर्वरूपाणि KubjT_19.21c साधयेद् अखिलं जगत् VT_367d साधयेद् इतरांस् तु सः KubjT_18.82b साधयेद्विविधान्कामान् SvaT_2.154a साधयेन्नात्र संदेहो SvaT_9.46c साधयेन्नात्र संशयः SvaT_2.287b साधयेन् निखिलं रूपं KubjT_19.37c साधयेन् मनसा ध्यात्वा VT_386c साधयेन् मनसा सर्वं VT_383c साधयेन्मनसेप्सितम् SvaT_8.17d साधयेन् महता देवी KubjT_17.79c साधर्म्यं तदभावतः SRtp_217d साधारणगतस्य तु SvaT_4.93d साधारणविकल्पितः SvaT_4.425d साधारणेभ्यो योनिभ्यः MrgT_1,13.1c साधाराङ्काधिदेवताम् SRtp_90b साधिकारपरे स्थितान् VT_47b साधिकारमिदं यतः MrgT_1,5.9d साधिकारं समर्पितम् SvaT_8.36d साधिकाराध्वनः पुरा VT_46d साधिकारासु मुक्तिषु MrgT_1,5.6d साधितव्यं महात्मना SvaT_14.28d साधितं विधिना यदि KubjT_10.20b साधिता सति सर्वदा KubjT_10.19d साधितो ऽहं त्वया विष्णो KubjT_12.87a साधु कामिनि सर्वत्र KubjT_2.88c साधु कुब्जिनि भद्रे त्वं KubjT_8.9a साधु देवि महादुर्गे KubjT_16.17a साधु देवि महाप्राज्ञे KubjT_10.82a साधु देवि महाप्राज्ञे KubjT_25.157a साधु पूर्णमनोरथे KubjT_2.70b साधु भद्रे पुनः साधु KubjT_22.3a साधु भैरवि यत्नेन KubjT_16.55a साधु मालिनि सर्वथा KubjT_20.21b साधु साधु महाप्राज्ञे KubjT_4.7a साधु साधु महाभागे SvaT_1.11c साधु साधु महाभागे KubjT_1.44a साधु साधु महाभागे KubjT_20.21a साध्यकोटेरलब्धत्वात् MrgT_3.74a साध्यते न च केनापि गोर्स्(1)_98c साध्यते ऽनेन प्रयोगेण VT_180c साध्यते येन मार्गेण KubjT_19.93c साध्यनाम तु पूर्वतः VT_228b साध्यनाम वरानने SvaT_9.68d साध्यनाम वरानने SvaT_9.87b साध्यनाम विदर्भयेत् VT_195b साध्यनाम विदर्भयेत् SvaT_9.62b साध्यनाम समालिखेत् SvaT_9.79b साध्यनामं तु मध्यतः KubjT_7.101b साध्यनामाक्षरान्वितैः VT_227b साध्यनामाक्षरोपेतं VT_205c साध्यनाम्नस्तु देवेशि SvaT_9.67c साध्यम् अन्तोबहिर्युतम् VT_202d साध्यमन्त्रनियोजितः SvaT_4.83d साध्यमन्त्रप्रचोदिता SvaT_4.81d साध्यमन्त्रस्य तर्पणम् SvaT_4.502d साध्यमन्त्रं तु विन्यसेत् SvaT_4.491d साध्यमन्त्रं ददेत्पश्चात् SvaT_4.500a साध्यमन्त्रं न कस्यचित् MrgT_3.90b साध्यमन्त्रेण सेचयेत् SvaT_4.494b साध्यमभिधानलिखितं भूमितले गैरिकेण रक्तेन SvaT_13.17/b साध्यम् आवृत्य योगवित् VT_209d साध्यम् आवेष्तम् आनयेत् VT_203b साध्यम् एवं वशीकुरु VT_289b साध्यलक्षणसाधकः KubjT_10.59b साध्यवेषधरो मौनी MrgT_3.75c साध्यश्चैव द्वितीयके SvaT_8.22d साध्यसिद्धिर्भवेदतः SRtp_231b साध्यस्य विलिखेन् नाम VT_288c साध्यस्याभिमुखो भूत्वा SvaT_13.32c साध्यहृत्कमलान्तःस्थं VT_208a साध्यहृत्पद्मसंस्थं तु VT_201c साध्यं तु साधकश् चैव VT_160a साध्यः किंकरितो महान् VT_206d साध्यः प्रयाति निधनं VT_214c साध्यानां राजती दिव्या SvaT_10.139a साध्याभिमुखो रात्रौ वामकराक्रान्तमथ जपन् क्रुद्धः SvaT_13.23/b साध्यारूढो हृदि स्थितः KubjT_8.98b साध्यार्णेषु नियोजयेत् SvaT_9.62d साध्येत तैरेव दृढं SRtp_214c साध्ये वै बीजपञ्चकम् VT_204d साध्यैर्विश्वैर्मरुद्गणैः SvaT_10.476d सा नदी ओघभूता तु KubjT_25.82a सानुगः क्रीडते भोगैः SUp_6.203c सान्तर्बहिश्चर्मपटावनद्धम् Dka_54b सान्तं दीर्घस्वरैः षड्भिर् SvaT_1.71a सान्तं सर्वगतं शून्यं Stk_1.9a सान्तःपुरपरिच्छदः SUp_6.92b सान्तःपुरवरो राजा KubjT_25.57a सान्तः शाद्येन संयुक्तः SvaT_1.80c सान्ता पूर्वं तु कर्तव्या KubjT_9.55c सान्तो बिन्दुरधो ह्यग्निः SvaT_1.77c सान्निध्यकरणार्थं तु KubjT_23.137c सान्निध्यकरणे ऽप्यस्मिन् MrgT_1,1.6c सान्निध्यात्कीर्तितौ ततः MrgT_1,13.87b सान्वयव्यतिरेकाभ्यां MrgT_1,9.19c सा पतिः सर्वयोगीनां KubjT_15.78c सा परस्यापि धूमो ऽन्यो MrgT_1,3.7a सा परा पररूपिणी KubjT_6.43d सा परा लभ्यते येन KubjT_16.54c सापाश्रयं सार्धचन्द्रं SvaT_7.291a सा पुरी परिकीर्तिता SvaT_10.149d सा पूर्णाहुतिर् उच्यते SUp_4.51d सापेक्षेणैव तेन यत् SRtp_55b सा प्रज्ञा तदिह स्थैर्यं Dka_8c साफल्यमसदुत्पत्ताव् MrgT_1,9.15a सा बन्ध एवमुक्तानाम् SvaT_10.827a सा भाति बिन्दुशान्त्यादि- SRtp_270c सा भोगसाधनोपाय- SRtp_169c सा भ्रमन्तीव संतिष्ठेत् SvaT_10.486c सा भ्रान्ता नभसो मध्ये SvaT_10.474c सामन्त्याद्ग्रामभुग्भवेत् SvaT_12.61d सामभिश्चास्तुवन्नताः MrgT_1,1.19b सामया अपि सिद्धिदाः SvaT_4.291b सामरस्यं निबोध मे SvaT_4.296d सामरस्यं शिवेन च SvaT_4.439d सामरस्येन संस्थितः SvaT_4.311b सामरस्येन संस्थिता SvaT_4.308d सामर्थज्ञम् अकुत्सितम् KubjT_3.43b सामर्थज्ञविदानां च KubjT_25.231a सामर्थज्ञः स सर्वशः KubjT_10.72b सामर्थ्यगुणयुक्तात्मा KubjT_10.154a सामर्थ्यतो ऽथ दयया KubjT_12.3c सामर्थ्यतो न मृत्युः स्याद् KubjT_23.72c सामर्थ्यं तु गुरोः कुले KubjT_10.108d सामर्थ्यादिनिराकुलम् KubjT_17.61d सामर्थ्यानेकसङ्कुलम् KubjT_10.49d सामर्थ्येन विना चर्या KubjT_10.152c सामर्थ्येन सतां द्विष्टो KubjT_25.198c सामर्थ्येनापि दत्ताज्ञा KubjT_13.66a सामर्थ्यो ऽन्यो न मे तुल्यो KubjT_10.75a सामलं सिद्धिदं प्रोक्तं KubjT_19.86c सामवेदरवेण च SvaT_10.587d सामवेदः सनातनः SvaT_10.528d सा महान्तारिकाप्य् अत्र KubjT_17.20c सा मातैव निगद्यते KubjT_4.109b सा मात्रा गीयते चात्र KubjT_6.36c सामान्यजपहोमेन KubjT_7.88c सामान्यत्वामरालये KubjT_16.99b सामान्यप्रतिपत्त्या वा KubjT_3.64a सामान्यमात्रकाभासात् MrgT_1,11.7c सामान्यस् तत्समो न हि KubjT_19.127d सामान्यस्मरणाद् एव KubjT_8.79c सामान्याचारसंग्रहः MrgT_3.1b सामान्या बहिरेते तु SvaT_7.296a सामान्यार्घ्यं च विन्यसेत् ToT_4.5d सामान्यार्घ्यं ततो देवि ToT_9.42c सामान्यार्घ्यं ततो न्यसेत् ToT_3.57d सामान्या समया परा KubjT_7.10d सामान्या सर्वसिद्धानां KubjT_16.41c सामान्येतरसम्बन्ध- MrgT_1,2.20c सामान्ये सिद्धसाधनात् SRtp_229d सा माया परमा कला ToT_6.46d सामीरैन्द्रदिशोरपि SvaT_2.170d सा मुक्तिदीक्षा परमा SvaT_10.734c सा मुक्तिर्जडतारूपा MrgT_1,2.23c सामुद्रं भुवनं महत् SvaT_10.788d सा मुद्रा तु समाख्याता KubjT_6.110a सा मूर्तिर्भैरवात्मिका SvaT_2.272d साम्प्रतं कथयामि ते SvaT_1.12b साम्प्रतं कुलमार्गस् तु KubjT_4.51a साम्प्रतं खेचरीणां तु KubjT_6.58a साम्प्रतं निर्णयं शृणु KubjT_10.91b साम्प्रतं निर्णयं शृणु KubjT_11.32b साम्प्रतं न्यासम् आख्यामि KubjT_5.137a साम्प्रतं पदभेदस् तु KubjT_5.73a साम्प्रतं योगमार्गेण KubjT_25.64c साम्प्रतं वै 'धिकं शृणु KubjT_13.67b साम्प्रतं शृणु कल्याणि KubjT_5.42a साम्प्रतं शृणु तं मया Dka_61d सायचूर्णेन वा पुष्टिं MrgT_3.7c सा यथा कथ्यते ' धुना KubjT_23.112b सा यदि क्रमशः प्राप्ता KubjT_3.120c सायुज्यं तु द्वितीयके SvaT_12.151d सायुधान् श्वेतपुष्पैस् तु KubjT_22.58a सायुधान् श्वेतपुष्पैस् तु KubjT_22.58a सा योनिः परमा ज्ञेया KubjT_11.10c सारथिस् तु भवेत् तत्र KubjT_25.14c सारभूतं महेश्वर VT_325b सारमादाय निर्दिष्टाः SUp_1.7c सारम् एतद् धि तन्त्रस्य VT_322a सारसङ्ग्रहम् एतद् धि KubjT_25.207a सारसारावसंघुष्ट- SvaT_10.104c सारस्वतमिति ख्यातं SvaT_10.828c सारस्वतं तु भुवनं SvaT_10.852c सारं मण्डलम् आख्यातं KubjT_25.0*2a सारं यदस्य तन्त्रस्य SvaT_13.1a साराणां वा फलार्धकम् SUp_6.266b सारात् सारतरं देवि KubjT_8.10c सारात् सारतरं विभो KubjT_8.2d साराद् अपि महासारं SUp_1.8a सा रेखा मध्यतः स्थिता Stk_13.13d सार्णवे सा च एकता KubjT_6.24b सार्थकत्वं कथम् भवेत् MrgT_1,1.13d सार्थसिद्धिनिधानतः BhStc_99b सार्धकोटित्रयात्मकम् ToT_2.3b सार्धकोटिभुवात्मकम् ToT_6.36b सार्धत्रिकोटिनाडीनाम् ToT_8.1a सार्धत्रिवलयाकार- ToT_8.15a सार्धत्रिवलयाकारा ToT_2.5c सार्धपञ्चाक्षरी विद्या ToT_6.51a सार्धं योजनसंख्यया MrgT_1,13.20d सार्वज्ञ्यादिगुणान् परान् SvaT_4.395d सार्वज्ञ्यादिगुणान्वितः SvaT_4.402b सार्वभौमो ऽपि चाष्टमः SvaT_10.471d सार्वरत्नमयं दिव्यं SvaT_10.830a सार्वलक्षणसंपूर्णाः SvaT_10.1188c सार्वाङ्गिकप्रणामं च SUp_7.8c सावतीर्याण्डमध्ये तु SvaT_10.992a सा वर्णव्यापिनी स्मृता SvaT_12.122d सा वारा मृत्युकाङ्क्षिणी KubjT_23.52d सा वारा सा तिथिर् देवि KubjT_23.59c सावित्री चैव गायत्री KubjT_24.21c सावित्री मूर्तिमत्यास्ते MrgT_1,13.118c सावित्रीसहितं कार्यं KubjT_24.44a सावित्रीं दिव्यरूपां VT_109c सावित्रीं प्रणवेन तु SvaT_2.226b सावित्र्या दापयेद् बुधः VT_20b सावित्र्या देशिकोत्तमः VT_19b सावित्र्या पूजयेत् ततः VT_40d सावित्र्या प्रोक्षयेद् भूयस् VT_21c सावित्र्या मुखम् आसाद्य VT_37a सावित्र्या सहितं कार्यं KubjT_24.54a सावित्र्या स्पर्धमानेव MrgT_1,13.58c सा विद्या प्रथमा ज्ञेया KubjT_18.2c सा विद्या स्थानमप्यस्या MrgT_1,13.169a सा विधात्री पदार्थानां SRtp_209a सा विशुद्धिप्रबोधिका KubjT_3.109b सा वै तिष्ठति भागशः SvaT_10.846d सा शक्तिर् निर्मला कुब्जि KubjT_9.13c सा शक्तिर्भिद्यते देवि SvaT_11.271c सा शक्तिः परमा सूक्ष्मा Stk_13.8a सा शान्तिस्तत्पदं चेति MrgT_1,13.170a साश्रुगद्गदवाचस्तान् MrgT_1,1.17c सा श्वेतेन विराजते SvaT_10.719b सा सबीजा प्रकीर्तिता SvaT_4.147b सा सा मुद्रा विधीयते KubjT_6.97b सा सिद्धिस् तत् परं पदम् BhStc_118d सासीमा उभयोर् अपि KubjT_2.29d सास्त्रान्सम्परिकल्पयेत् SvaT_1.87d सास्त्रान्संपरिकल्पयेत् SvaT_2.123b सास्त्रान्संपरिकल्पयेत् SvaT_2.175d सास्त्रेणैव शिवाम्भसा SvaT_2.218d सा स्थिता सर्वशास्त्रेषु SvaT_10.849c साहस्रमंशुमत्संज्ञं MrgT_3.44c साहस्राः षट् परा मध्या MrgT_1,13.25c साहस्रे काञ्चने धाम- MrgT_1,13.33a सांख्यज्ञानरतान्नरान् SvaT_11.141d सांख्यज्ञानं हि पार्वति SvaT_11.181b सांख्यज्ञाने ऽपि मिथ्यात्वं MrgT_1,2.15a सांख्यं योगं पाञ्चरात्रं SvaT_5.44c सांनिध्यं कल्पयेच् छिवः SUp_7.3b सांनिध्यं न प्रकल्पयेत् SUp_7.3d सांसिद्धिका वैनयिकाः MrgT_1,10.26c सिक्ता रागाम्बुना भृशम् SvaT_11.109d सिक्थेन मुटयेत्पश्चात् SvaT_9.58a सिञ्चयेत् क्षयवृक्षाणि KubjT_23.14c सितगन्धाम्बरान्वितः KubjT_10.26b सितचन्दनकर्पूरं SvaT_3.41a सितचन्दननैवेद्यैर् KubjT_23.67a सितचन्दनलेपितैः SvaT_4.455d सितपत्रैश्च सुव्रते SvaT_10.806d सितपद्ममुखोद्गारैश् SvaT_4.457a सितपद्मैर्विभूषिताः SvaT_10.552b सितमूर्ध्वं सदा ध्यायेच् SvaT_12.135c सितरक्तपीतकृष्णश् SvaT_10.23c सितरक्तपीतकृष्णा SvaT_2.62a सितरक्तपीतकृष्णा SvaT_12.123a सितरक्तपीतकृष्णां VT_95c सितरक्तपीतकृष्णां SvaT_1.28a सितरक्तपीतकृष्णैः SvaT_2.282c सितरक्तप्रपीतानि SvaT_2.67a सितरक्तं तु पीतगम् KubjT_19.76b सितवर्णं सुतेजसम् SvaT_2.270d सितवर्णां कलां ध्यायेच् SvaT_12.117c सितवस्त्रावगुण्ठितम् KubjT_10.16d सितवस्त्रेण भूषयेत् SvaT_3.76d सितसूत्रेण संवेष्ट्य SvaT_3.73a सितं चैव हरिद्राभं SvaT_10.184a सितं त्रिनयनं देवि SvaT_12.131c सितं पद्मं विजानीयात् SvaT_2.66c सितं रक्तं च पीतं च SvaT_12.25c सितं रक्तं च पीतं च SvaT_12.154a सितं सुबहुलं सान्द्रम् SvaT_7.223a सितं हरितकृष्णं च SvaT_7.265c सितः श्वेतो विराजते SvaT_10.203d सिताद्यश्वागमोदितः SvaT_4.35d सिता रक्तास्तथा कृष्णा SvaT_10.892a सितोदश्च ह्रदोत्तमः MrgT_1,13.79b सितोदं तस्य मध्ये तु SvaT_10.187a सिद्ध एष प्रयोगस्तु SvaT_13.34a सिद्धकौलं महातपे KubjT_22.3d सिद्धकौलाभिपन्नानाम् KubjT_18.103a सिद्धक्रमम् इदं देवि KubjT_24.88c सिद्धक्रमसमायुक्तं KubjT_18.97c सिद्धक्रमं निराचारं KubjT_1.45c सिद्धगन्धर्वमहतां MrgT_1,13.46a सिद्धचारणसेविते VT_1d सिद्धदेव्यान्वितं यजेत् KubjT_24.93d सिद्धदैत्योरगेशिनाम् SvaT_6.54d सिद्धद्रव्यसमैर्मन्त्रैश् SvaT_10.118c सिद्धद्रव्यं लभन्ति ते SvaT_10.108d सिद्धद्रव्यं समाख्यातं KubjT_25.231c सिद्धपङ्क्तिव्यवस्थितं KubjT_1.46b सिद्धपङ्क्तौ निवेशिता KubjT_19.26d सिद्धपञ्चाशकोपेतं KubjT_17.110a सिद्धपालकसंयुक्तं KubjT_2.106c सिद्धपिण्डचतुष्टयम् KubjT_17.5b सिद्धभावं न गच्छति KubjT_10.103d सिद्धमन्त्रस्य दर्शनम् SvaT_4.10d सिद्धमन्त्रोपदेशो ऽयं KubjT_17.86c सिद्धमप्युपकारकम् MrgT_4.32d siddhamàtñþ प्रपूजयेत् KubjT_24.88d सिद्धमार्गक्रमायातं KubjT_1.46a सिद्धमार्गसुदुर्लभम् KubjT_7.34b सिद्धमार्गं यथा ब्रूमि KubjT_7.29a सिद्धमार्गे ऽन्यथा देवि KubjT_7.11c सिद्धमार्गे ऽन्यथा शृणु KubjT_18.122b सिद्धमेव न संशयः SvaT_13.39b सिद्धये धारणादीनां MrgT_4.33c सिद्धये शृणु सुव्रते VT_219b सिद्धयोगेश्वरीतन्त्रे KubjT_10.43c सिद्धयोगेश्वरी नाम KubjT_10.42c सिद्धरत्नकरण्डकम् SvaT_8.39b सिद्धरूपः सुसिद्धश्च SvaT_8.24a सिद्धवर्णास् त्रिषष्टि च KubjT_10.30b सिद्धविद्यश्च जायते SvaT_12.124d सिद्धविद्या त्व् इयं भद्रे ToT_3.10c सिद्धविद्याधराकीर्णा SvaT_10.126c सिद्धविद्याधरैर्गणैः SvaT_4.7b सिद्धविद्याधरोरगैः SvaT_11.278b सिद्धविद्यामहौघैषा KubjT_10.38c सिद्धविद्यासमृद्धं वै SvaT_10.119a सिद्धविद्यां तु कौलिकीम् KubjT_23.157d सिद्धवृन्दसपालकैः KubjT_17.9d सिद्धश्च समतां व्रजेत् SvaT_12.131b सिद्धश्चाश्चर्यकारकः SvaT_12.89b सिद्धश्चैव स्वतन्त्रश्च SvaT_12.103a सिद्धसंज्ञेति चम्पका KubjT_17.60d सिद्धसाध्यमरुज्जुष्टा MrgT_1,13.47c सिद्धसारथिना युक्तः KubjT_25.23c सिद्धसारथिनाहतः KubjT_25.7b सिद्धसारथिनेरितः KubjT_25.11d सिद्धं चैव सुसंस्कृतम् SUp_6.32d सिद्धं चैव सुसिद्धं च SvaT_8.19c सिद्धाईति सहं पद्भ्यां KubjT_18.37Aa सिद्धा चैव कुमुद्वती SvaT_10.311d सिद्धाज्ञामोघचण्डिका KubjT_7.111d सिद्धाज्ञा सिद्धगोचरे KubjT_3.85d सिद्धातन्त्रं शिरोद्भूतं KubjT_10.42a सिद्धानाम् अखिलं दद KubjT_2.22b सिद्धा नाम्ना पुरी स्मृता SvaT_10.150b सिद्धान्त एव सिद्धान्तः SRtp_11a सिद्धान्तः सेवितः सद्भिर् SRtp_20a सिद्धान्तः सेव्यते सद्भिः SRtp_12a सिद्धान्तागमदायिभिः SRtp_213d सिद्धान्तेन विना स्वयम् SRtp_18d सिद्धान्ते यद्व्यवस्थितम् SvaT_5.47b सिद्धान्देवांश्च पश्यति SvaT_7.320b सिद्धान् सप्त वदाम्य् अः अम् KubjT_14.44d सिद्धामरनिवेशने SvaT_10.334b सिद्धाम्नायश् चतुर्थकः KubjT_19.107d सिद्धाम्नाये कुजेश्वरि KubjT_3.116b सिद्धार्थदधितोयैश्च SvaT_4.466c सिद्धार्थमण्डले वापि VT_115a सिद्धार्थयोगयुक्तानाम् KubjT_8.35c सिद्धार्थरोचनाद्यैश्च SvaT_3.204c सिद्धार्थान् खटिकां तथा SvaT_3.42b सिद्धार्थैः सिद्धकन्यका SvaT_2.284d सिद्धालक्तकसंयुताम् SvaT_9.51d सिद्धा वै संप्रतिष्ठिताः SvaT_10.451d सिद्धाव्वापीठपादुकौ KubjT_18.125b सिद्धाश् चत्वार्य् अनुक्रमात् KubjT_24.68b सिद्धाश्च पतयश्चैव SvaT_10.466c सिद्धाश् चैव प्रपूजयेत् KubjT_24.92b सिद्धा सा परमेश्वरी KubjT_17.24b सिद्धास्ते कामरूपिणः SvaT_10.452d सिद्धिकरं च एवात्र KubjT_5.10c सिद्धिकामः समाहितः VT_113b सिद्धिकामः समाहितः Stk_12.3d सिद्धिक्षेत्राणि संचरन् MrgT_3.93d सिद्धिदं नात्र संशयः ToT_6.29b सिद्धिदं परमं पदम् KubjT_23.85d सिद्धिदा नास्ति सुन्दरि ToT_3.16b सिद्धिद्वारैरधोमुखः SvaT_7.110b सिद्धिन्ते नात्र संशयः SvaT_7.77b सिद्धिपर्यायशासने KubjT_25.222b सिद्धिमद् ब्रूहि गच्छन्तं SUp_7.84c सिद्धिम् आप्नोति पुष्कलाम् VT_106b सिद्धिम् आप्नोति पुष्कलाम् VT_200b सिद्धिमार्गे विधिर् ह्य् अयम् KubjT_3.122d सिद्धिमिच्छन्ति साधकाः Dka_79d सिद्धिमुक्तिप्रसाधकाः SvaT_7.107b सिद्धिमुक्तिफलप्रदः SvaT_7.56d सिद्धिमुक्ती न दूरतः SvaT_1.15d सिद्धिर् अन्यासु का कथा KubjT_8.77d सिद्धिरृद्धिर्द्युतिर्लक्ष्मीर् SvaT_1.58c सिद्धिर् भवति कामदा VT_119d सिद्धिर् भवति मन्त्रिणाम् VT_238d सिद्धिर्भवतु मे देव ToT_5.28c सिद्धिर्मुक्तिर्ध्रुवं भवेत् SvaT_4.546d सिद्धिर् येनाशु जायते VT_136d सिद्धिर् हस्ततले स्थिता VT_333b सिद्धिवृद्धिकराः स्मृताः SUp_7.101d सिद्धिसन्दोहलक्षणम् SvaT_11.197d सिद्धिसाधनयुक्तस्य KubjT_8.30a सिद्धिस् तन्त्रेषु कीर्तिता VT_200d सिद्धिस्तस्य प्रजायते SvaT_12.138d सिद्धिस्तु मानुषे लोके SvaT_12.140c सिद्धिस्तु मानुषे लोके SvaT_12.151a सिद्धिस्तेषु यथा भवेत् SvaT_12.2b सिद्धिं प्राप्य शिवो भवेत् SvaT_12.133b सिद्धिं यान्ति न संशयः Stk_16.10d सिद्धिं शाम्यन्ति साधकाः VT_234b सिद्धिः षाण्मासिकी भवेत् SvaT_12.138b सिद्धीश्च विविधाकाराः Dka_66a सिद्धीस्तु विविधाश्च याः SvaT_2.244b सिद्धे[r] भ्रान्तिं न कारयेत् KubjT_12.28b सिद्धेषु च तदर्धेन SvaT_10.845c सिद्धेष्वपि च सा देवी SvaT_10.825a सिद्धे समयमण्डले KubjT_22.18b सिद्धे सिद्धं विनिर्दिष्टं KubjT_3.84a सिद्धैरुद्रगणैर्दिव्यैर् SvaT_10.117c सिद्धैर् भृगुपुरःसरैः KubjT_10.37d सिद्धैर् या वेष्टिताङ्गी परिवृतचतुरैः षष्टिभिर् योगिवृन्दैर् KubjT_1.81c सिद्धैश् चतुर्भिः संयुक्तं KubjT_24.94c सिद्धैः षोडशभिर् वृतम् KubjT_16.36d सिद्धैः संस्थापितानि तु KubjT_20.36d सिद्धोदयफलान्वितम् KubjT_16.90d सिद्धो ऽसौ सिद्धसन्ताने KubjT_13.96a सिद्धो ह्य् आत्मा व्यवस्थितः KubjT_25.5b सिद्ध्यते मुच्यते ऽपि च SvaT_12.168d सिद्ध्यत्यत्र न संशयः SvaT_4.18b सिद्ध्यन्ति जपलक्षतः SvaT_6.57d सिद्ध्यन्ते नात्र संशयः SvaT_9.110b सिद्ध्यन्त्यत्र न संशयः SvaT_4.273d सिद्ध्यर्थं साधकस्य तु SvaT_4.500d सिद्ध्यर्थं साधकेश्वर KubjT_16.70b सिद्ध्यर्थे ऽपांशुर् उद्दिष्टः KubjT_6.20a सिद्ध्यष्टकमुदाहृतम् SvaT_10.1072b सिद्ध्यसिद्धी च सम्भूय SRtp_216c सिद्ध्याद्या वर्गशो मुने MrgT_1,10.25d सिद्ध्येच्च न कदाचन Stk_23.21d सिद्ध्येत् सिद्धावपि ध्रुवम् SRtp_219d सिद्ध्यै व्याप्त्युपबृंहिताः SRtp_215d सिध्यते घोरमूर्धजम् KubjT_8.82b सिध्यते नात्र सन्देहो KubjT_25.170c सिध्यते नात्र सन्देहो KubjT_25.213c सिध्यते नात्र संदेहः VT_315c सिध्यते नात्र संशयः KubjT_4.74d सिध्यते नात्र संशयः KubjT_10.63b सिध्यते नात्र संशयः KubjT_23.156d सिध्यते मांसहोमेन KubjT_8.42c सिध्यते ह्य् अविचारतः KubjT_7.8b सिध्यते ह्य् अविचारतः KubjT_20.30d सिध्यन्ति साधकेन्द्रस्य KubjT_25.61a सिध्यन्ति सुरनायिके KubjT_25.57d सिध्यन्ते जीवयुक्तास् तु KubjT_4.14a सिध्यन्ते लीलया नराः KubjT_4.68d सिध्यन्ते वरवर्णिनि KubjT_4.15b सिन्दूरकुङ्कुमाभानि SvaT_10.700a सिन्दूर-द्रव-सङ्काशं गोर्स्(2)_73a सिन्दूरारुणसप्रभम् KubjT_20.4d सिन्दूरेण-m-अथाम्बिके KubjT_24.64b सिन्दूरैः किंशुकैस् तथा KubjT_24.107b सिन्धुकावेरिसंयुतम् ToT_3.36d सिन्धुः समरसीभवेत् SvaT_4.440d सिन्धूच्चारं निगद्यते KubjT_25.79d सिंहचर्मपरीधानं SvaT_2.80a सिंहचर्मपरीधानं SvaT_2.93c सिंहचर्मपरीधानं SvaT_9.6a सिंहद्वारैः सुतोरणैः SvaT_10.573d सिंहनादप्रगुञ्जितैः SvaT_10.586d सिंहनादस्तथैव च SvaT_10.51b सिंहरूपाःसुतेजस्काः SvaT_10.595a सिंहलद्वीपम् आश्रिताः KubjT_21.25b सिंहवक्त्रो महाबलः KubjT_2.44b सिंहवाजिसुवाहनैः SvaT_10.572d सिंहव्याघ्रगजा ऋक्षा KubjT_18.79a सिंहस्यैव यथा मृगाः KubjT_8.80d सिंहस्यैव यथा मृगाः KubjT_9.44d सिंहाष्टकयुते शुभे SvaT_10.985d सिंहासनं महादीप्तं SvaT_10.22a सिंहासनं रथं यानं SvaT_4.5c सिंहासनाधिपत्ये ताः KubjT_2.78a सिंहासनोपविष्टस्तु SvaT_10.1192c सिंहे वै संक्रमेत्पुनः SvaT_7.113b सिंहैरमितविक्रमैः SvaT_10.715b सीदन्त्यज्ञानिनो यस्यां MrgT_1,13.155c सीमन्तमणिजालकैः SvaT_10.558b सीमन्तं दक्षिणास्येन SvaT_2.206c सीमन्तो जातकर्म च SvaT_10.386d सीमन्तोन्नयनं भवेत् SvaT_2.207d सीमन्तोन्नयनं ह्येवं SvaT_2.215a सीमन्तोन्नयनाद्येषु MrgT_3.14c सीवन्या बदिरास्थिवत् KubjT_23.165b सुकुमारो मरीचकः SvaT_10.315b सुकृतस्यापि सौकृत्यं BhStc_67c सुकृतं कर्षणं यथा SUp_7.113d सुकृतं बालपिण्डकम् SUp_6.225b सुकृतं सक्तुभर्जितम् SUp_6.23d सुकृता चानसूया च SvaT_10.294a सुकृता समुदाहृता KubjT_25.177b सुकृतां पत्रवेधनीम् SUp_6.238b सुकृष्णा रोदनी कुष्मा KubjT_21.83a सुकेतनं केतुमालं MrgT_1,13.68c सुक्लयज्ञोपवीतिनः KubjT_24.61d सुक्षेत्रेषु यथा बीजम् SUp_6.41c सुखदुःखकरं तथा SvaT_10.1089b सुखदुःखपरापरः KubjT_25.78b सुखदुःखफलोदया SvaT_11.109b सुखदुःखफलोदये SvaT_11.245b सुखदुःखविनाशाय SvaT_12.129c सुखदुःखविवर्जितः SvaT_11.84d सुखदुःखसमाश्रयी KubjT_3.76b सुखदुःखं प्रयच्छति SvaT_12.112d सुखदुःखात्मिकानि तु KubjT_5.133b सुखदुःखादिकर्मणाम् SvaT_11.237b सुखदुःखादिके ऽप्यलम् SvaT_4.120d सुखदुःखादिवर्जितम् SvaT_11.70b सुखदुःखाद्यभावश्च ह्य् SvaT_11.93a सुखदुःखानि वेत्ति च SvaT_12.107b सुखदुःखोभये क्षीणे SvaT_11.236a सुखदो नन्दकः शिवः SvaT_10.291d सुखम् आनन्त्यम् उत्तमम् SUp_7.118d सुखम् उत्पादयेद् यथा KubjT_8.8d सुखरूपतया ब्रह्मन् MrgT_1,11.5c सुखं दुःखं तथा मोहं SvaT_10.355c सुखाय शिवभक्तेभ्यस् SUp_6.37a सुखावस्थो जितक्रोधः KubjT_11.108a सुखासीनः संयतात्मा SvaT_12.165c सुखास्वादो न विद्यते KubjT_10.105b सुखाह्वा वारुणी चैव SvaT_10.327a सुखी समुद्रे वसति SvaT_10.429a सुगतिश्च सुपालनः SvaT_10.1056b सुगन्धश् च सुदीप्तश् च KubjT_11.97c सुगन्धामलकादिभिः SvaT_2.12b सुगन्धामलकादिभिः Stk_3.5d सुगन्धिगन्धलिप्ताङ्गः SvaT_3.3a सुगन्धिगन्धलिप्ताङ्गैः SvaT_10.112a सुगन्धिगन्धसंयुक्तां SvaT_1.29a सुगन्धी च गोपालकः KubjT_21.18d सुगन्धैर् धूपगुग्गुलैः KubjT_24.107d सुगन्धैश् च विचित्रैश् च VT_220c सुगन्धौ माद्यन्ति स्मरमथनचक्षुर्मधुलिहः Saul_45d सुगिरा चित्तहारिण्या BhStc_1a सुगुप्ते जनवर्जिते KubjT_24.60d सुगुप्ते निर्जने देशे VT_18c सुगुप्ते भूसमे शुद्धे KubjT_4.75c सुगुप्तो गुरुपूजकः KubjT_25.184b सुगुर्वपि विकर्षयेत् MrgT_4.22b सुगोप्यं गोपनीभूत्वा KubjT_25.187a सुगोप्यं तु तवानघे KubjT_23.172d सुगोप्यं प्रकटामि ते KubjT_20.2d सुगोप्यं प्रकटामि ते KubjT_23.2d सुगोप्यं प्रकटीकृतम् KubjT_8.62b सुगोप्यं प्रकटीकृतम् KubjT_16.27d सुगोप्यं रूपसाधनम् KubjT_19.75b सुग्रीवो गोपतिर् भीष्मः KubjT_2.79a सुघूर्णितमदायास- SvaT_10.543a सुचार्विति तु विख्यातं SvaT_10.1006a सुजलानि शिवानि तु SUp_7.129b सुतप्तो जतुपङ्कश्च SvaT_10.41a सुतरां प्रतिपद्यते MrgT_1,6.4b सुतलं च तलातलम् ToT_2.8b सुतलं च वर्षशतं ToT_7.35c सुतारा च सुनेत्रा च SvaT_10.1070a सुतारा च सुपारा च SvaT_11.148a सुतीव्राः करमध्यगाः SvaT_10.25b सुतृप्तानादिसम्बुद्धं SvaT_11.124a सुतृप्ताः स्मरपीडिताः SvaT_10.307d सुतेजस्का महाबलाः SvaT_10.1243b सुतेजा काममतिका KubjT_21.75a सुतेजा निर्मलोज्ज्वला KubjT_21.40b सुदीर्घो बिन्दुसंयुतः SvaT_5.58b सुदुर्लभतरं देवि KubjT_25.192a सुदुर्लभः प्रयोगो ऽयं KubjT_8.63c सुद्वीपा रत्नमालिनी KubjT_21.99b सुधादेवीं समानीय ToT_4.25a सुधाधाराप्रवर्षणैः SvaT_10.501d सुधाधारासारैश् चरणयुगलान्तर्विगलितैः Saul_10a सुधाप्रलिप्तं कर्तव्यं SUp_4.12a सुधाम् अप्य् आस्वाद्य प्रतिभयजरामृत्युहरिणीं Saul_29a सुधारा परमोज्ज्वला KubjT_21.31d सुधालेपस्यूतिः परिणमति राकाहिमकरः Saul_46d सुधासिन्धोर् मध्ये सुरविटपिवाटीपरिवृते Saul_8a सुधासूतेश् चन्द्रोपलजललवैर् अर्घ्यघटना Saul_100b सुधूपं सितवाससी SvaT_3.41b सुधूपामोदबहलां SvaT_1.29c सुधूपितः प्रसन्नात्मा SvaT_1.30c सुधूपितः सुताम्बूलश् SvaT_3.4a सुनन्दा च मनोहरा SvaT_10.988d सुनन्दा पश्चिमे भागे SvaT_10.182a सुनाद्यब्दरवाः कपाः MrgT_1,13.130b सुनिर्वाणं परं शुद्धं SvaT_4.240c सुनिर्वाणं परं शुद्धं SvaT_10.1277a सुनिश्चितमतेः सम्यग् SvaT_13.30a सुनीलं मण्डलं व्योम्नि SvaT_7.265a सुनेत्रा च परा स्मृता SvaT_11.148b सुन्दरी द्वादशी तथा KubjT_2.77d सुन्दर्यः प्रियदर्शनाः SUp_4.26d सुपरिज्ञातमैश्वरम् SvaT_10.680b सुपरीक्ष्य प्रयत्नतः KubjT_25.0*14d सुपार्श्वः सौम्यतो ऽरुणः MrgT_1,13.72d सुपुष्पप्रकरैर् युक्तं KubjT_25.0*18c सुप्तं बोधयते मन्त्री VT_387a सुप्तं ब्रूयात् प्रवर्धितम् SUp_7.84d सुप्तावस्था प्रजायते KubjT_4.20d सुप्तावस्थाव्यवस्थितः KubjT_4.21b सुप्ते पितामहे देवि SvaT_11.233c सुप्तो भुक्तः प्रबुद्धश् च KubjT_9.65a सुप्रकीर्णा प्रकीर्णा च KubjT_21.26a सुप्रणीतं सुभक्तं च KubjT_10.117c सुप्रतीको गजेन्द्रश्च SvaT_10.471a सुप्रदीप्ते यथा वह्नौ SvaT_4.398a सुप्रबुद्धं तु मे शृणु SvaT_11.121d सुप्रबुद्धं सनातनम् SvaT_11.124d सुप्रबुद्धः स एवोक्तो SvaT_11.125c सुप्रबुद्धा प्रबुद्धा च KubjT_14.91a सुप्रभा विमला शिवा SvaT_10.1220d सुप्रभिद्दशमं विदुः MrgT_3.44d सुप्रभेदश्च दशमो SvaT_10.1107c सुप्रशस्ते भूप्रदेशे SvaT_7.287c सुप्रशान्त इति श्रुतः SvaT_7.298b सुप्रशान्तस्तदा तिष्ठेत् SvaT_7.174c सुप्रसन्न वरप्रदाः SvaT_10.568d सुप्रसन्नः सुभावितः SvaT_3.3d सुप्रसन्ने विभो त्वयि SvaT_4.521b सुप्रसिद्धाक्षभूता तु KubjT_18.117c सुप्रसिद्धां ततो ज्येष्ठां KubjT_25.0*14c सुबलो बलभद्रश्च SvaT_10.115a सुबोधं परमेश्वरम् SvaT_10.708d सुभक्तस्य कुलाध्वरे KubjT_10.73b सुभक्तस्य विनीतस्य VT_8c सुभक्तं गुरुवत्सलम् KubjT_3.44d सुभक्ता वत्सलाः शान्ता KubjT_25.0*16a सुभगत्वमवाप्नोति SvaT_6.81a सुभगं प्रियदर्शनम् KubjT_3.41d सुभगः सम्प्रजायते SvaT_6.80b सुभगा दुर्भगाः परे SvaT_10.241b सुभगाः स्वधिकारकाः SRtp_277d सुभगो गणिकाप्रियः SvaT_8.8b सुभटा च भटोद्भवा KubjT_21.107b सुभटोद्भटा विकटा KubjT_21.45a सुभद्रनामोत्तरतः SvaT_10.654a सुभद्रा कामदा शुभा KubjT_21.22b सुभद्रा जम्बुहाटकी KubjT_14.83d सुभद्रा भीमभद्रा च KubjT_21.42a सुभद्रो नाम यक्षराट् SvaT_10.947d सुभिक्षात् क्षेमम् आप्नोति SUp_6.158c सुभूतिश्चाष्टमे तथा SvaT_10.994d सुभ्रूललाटवदनाः SvaT_10.554a सुमतिर् दुर्मतिर् मेधा KubjT_21.79a सुमुखं पश्चिमे न्यसेत् SUp_6.84b सुमुखी च तृतीयका SvaT_10.294b सुमुखी दुर्मुखी बला KubjT_9.3d सुमुखी दुर्मुखी बला KubjT_16.9b सुमुखी दुर्मुखी बला KubjT_24.84d सुमुखो दुर्मुखस् तथा KubjT_2.80d सुयोगे सुदिने प्रिये SvaT_7.2d सुरगोपकसप्रभाम् VT_102d सुरपतिमप्याकर्षति जपशतयोगान्निमेषमात्रेण SvaT_13.22/b सुरभिर्दिव्यगन्धश्च SvaT_12.29c सुरभिश्च मतो बुधैः MrgT_1,12.29d सुरया सुसुगन्धया SvaT_2.136b सुरलोके महीयते SUp_6.45b सुरसिद्धनमस्कृतम् SvaT_10.130b सुरसिद्धनमस्कृतः SvaT_1.81d सुरसिद्धनमस्कृता SvaT_10.172b सुरसिद्धनुताःसर्वे SvaT_10.568c सुरसिद्धाप्सरोवृतम् MrgT_1,13.78b सुराचार्यो ऽपि तस्योर्ध्वे SvaT_10.504a सुराजः सुन्दरस् तथा KubjT_2.96d सुरासवमधुप्रिया KubjT_21.69b सुरासववरप्रियः KubjT_21.106b सुरासुरनमस्कृतम् VT_321d सुरासुराणां देवेन SvaT_6.19a सुरूपा च विरूपा च KubjT_2.5a सुरूपा मन्दरूपाश्च SvaT_10.241a सुरूपा व्याधिवर्जिताः SvaT_10.320b सुरूपास्तेजसोत्कटाः SvaT_10.307b सुरूपाः पुरुषाः स्त्रियः SvaT_10.224d सुरूपाः प्रियदर्शनाः SvaT_10.296d सुरूपाः प्रियवादिनः SvaT_10.313d सुरूपाः स्थिरयौवनाः SvaT_2.113d सुरूपो नाम वै प्रिये SvaT_10.950d सुरूपो रूपवर्धनः SvaT_10.1113d सुवर्णभूमिहर्तॄणां SvaT_10.57a सुवर्णमिव कर्मारं SRtp_44c सुवर्णवालुकामयम् ToT_4.16d सुवर्णसूत्ररचितं ToT_4.20c सुवर्णस्य यथाकाराः KubjT_3.99a सुवर्णं च तृतीयकम् KubjT_21.8b सुवहा दक्षिणेन तु SvaT_10.181d सुवारकरणे लग्ने SvaT_7.2c सुविक्षेपे शिक्षां सुभगमणिमञ्जीररणित- Saul_91c सुवीथी उत्तरे तस्य SvaT_10.339c सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते Saul_82c सुवृत्तैः पीनपार्श्वैश्च SvaT_10.559c सुव्रता या गुणोज्ज्वला KubjT_10.39b सुशान्तं निष्कलं देवं SvaT_2.98c सुशान्तेन्द्रियसंयुतः SvaT_1.19d सुशिवश्चैव कालेशः SvaT_10.1196c सुशिवा द्वादश स्थिताः SvaT_10.1039b सुशिवा द्वादश स्मृताः SvaT_10.1041b सुशिवावरणं ख्यातं SvaT_10.1214a सुशिवावरणं चोर्ध्वे SvaT_10.1190c सुशुक्लां च परापराम् KubjT_6.30d सुशुद्धं सुप्रभान्वितम् SvaT_8.28b सुशुद्धावरणं चोर्ध्वे SvaT_10.1175c सुशुद्धे भूप्रदेशे तु SvaT_6.2a सुश्लिष्टजानुगुल्फैश्च SvaT_10.600c सुषिरं तत्त्वराजानं VT_339c सुषिरं तत्र चिन्तयेत् VT_352d सुषिरात्मकं तु विज्ञेयं SvaT_12.8c सुषिरात्मकं स्वदेहं तु SvaT_12.89c सुषिरेण समायुक्तं SvaT_14.16c सुषुप्तं जायते तत्र SvaT_7.325c सुषुप्तावस्थ एव च SvaT_7.151b सुषुप्तिर्जागृतिश्चैव Dka_31c सुषुम्णा च तृतीयका गोर्स्(1)_18b सुषुम्णा च तृतीयका गोर्स्(2)_27 (=1|18)b सुषुम्णाचारयोगेन KubjT_4.18c सुषुम्णा तत्र संस्थिता SvaT_10.1229d सुषुम्णा तु वरारोहे SvaT_10.1232a सुषुम्णाधारगोचरः KubjT_4.64b सुषुम्णा मध्य-देशे तु गोर्स्(1)_20c सुषुम्णा मध्य-देशे तु गोर्स्(2)_29 (=1|20)c सुषुम्णा मध्यवर्तिनी ToT_2.12d सुषुम्णेशः स्थितस्तत्र SvaT_10.1230a सुषुम्ना च तृतीयका SvaT_7.15b सुषुम्ना च तृतीयका Stk_10.3d सुषुम्ना चित्रिणी तथा ToT_8.5b सुषुम्ना नाम सा ज्ञेया SvaT_4.321c सुषुम्नान्तर्गतश् चैव VT_145c सुषुम्नान्तर्गतं ध्यात्वा VT_217a सुषुम्नान्तर्गतं प्रिये SvaT_7.174b सुषुम्ना परिकीर्तिता ToT_9.13d सुषुम्नाभिन्नमस्तकम् Stk_2.8b सुषुम्ना मध्यतः स्थिता SvaT_7.149b सुषुम्ना मध्यमा नाडी SvaT_3.166a सुषुम्ना मध्यमे ह्यङ्गे Stk_11.7a सुषुम्ना मोक्षदा चैव VT_147c सुषुम्नायागनिर्गदा ? VT_208d सुषुम्नायां यदा देव VT_256c सुषुम्नायां यदा देवः VT_216c सुषुम्नायाः प्रजायते ToT_8.7b सुषुम्नां मध्यमार्गस्थां SvaT_2.250a सुसन्तुष्टम् अलोभिष्ठं KubjT_3.45a सुसमं तु वरानने SvaT_9.51b सुसमिद्धे हुताशने Stk_7.6b सुसमे भूप्रदेशे तु KubjT_24.59c सुसमे भूमिदेशे तु VT_52c सुसम्पूर्णगुणोज्ज्वलः KubjT_2.46d सुसंप्रतिष्ठितो भव ToT_5.15d सुसंयतमना योगी SvaT_7.173c सुसिद्धपुम्भिः सर्वैस् तु KubjT_23.105c सुसिद्धप्रतिमासु च KubjT_18.86d सुसिद्धिं लभते परम् VT_13d सुसूक्ष्मं शृणु साम्प्रतम् KubjT_19.60b सुसूक्ष्माद्यं चतुष्टयम् KubjT_11.8b सुसूक्ष्माभावसंस्थिते SvaT_4.210b सुसूत्रितं समं कृत्वा SvaT_9.14c सुस्थितां पीतवर्णाभाम् SvaT_12.84c सुस्निग्धदेशे भूभागे SvaT_9.39a सुस्निग्धमपरं ततः MrgT_3.124d सुस्निग्धं मधुराहारं गोर्स्(2)_55 (=HYP 1.60)a सुस्वरत्वं प्रपद्यते SvaT_4.259b सुस्वादगुणसंयुतम् KubjT_13.64b सुहुतं चानलं दीप्तं SvaT_4.16c सुहृत्स्वजनबान्धवाः SvaT_11.115b सुहृद्गृहविनाशश्च SvaT_7.191a सुहृद्भिः स्वजनैः सह SUp_6.178d सुहृद्भिः स्वामिभिस् तथा BhStc_75b सुहृद्भोगधनानि च SvaT_12.53b सुहृष्टः सुप्रहृष्टश्च SvaT_10.1113c सुहोत्र एकपादश्च SvaT_10.1054a सूकरी कुक्कुटी तथा KubjT_21.38b सूक्ष्मगुह्यसमुद्भवाम् VT_356d सूक्ष्मचूर्णं तु कारयेत् SvaT_9.106b सूक्ष्मतीक्ष्णक्षयान्तकाः MrgT_1,13.130d सूक्ष्मदीक्षा प्रकीर्तिता SvaT_4.516b सूक्ष्मदेहांश्च चिद्वतः MrgT_1,13.184b सूक्ष्मदेहे परापरे KubjT_24.114b सूक्ष्मनादो गुहावासी KubjT_11.81c सूक्ष्मपाशाननेकांश्च SvaT_4.185a सूक्ष्मबीजवटो यथा KubjT_16.105d सूक्ष्मभावस्य सम्भवः KubjT_11.84b सूक्ष्मभूतेषु मन्त्रेशा MrgT_1,13.197e सूक्ष्मरूपम् अनन्तगम् KubjT_19.1d सूक्ष्मरूपः सुतेजसः SvaT_10.1196d सूक्ष्मरूपा गभस्तयः KubjT_25.99b सूक्ष्मरूपा सुसूक्ष्मगा KubjT_19.38d सूक्ष्मरूपास् तथा रुद्रा KubjT_6.95a सूक्ष्मरूपो ऽव्ययो नित्यो SvaT_10.885c सूक्ष्मरेखा निरञ्जना Stk_13.5b सूक्ष्मविज्ञानतः कृत्वा SvaT_4.77a सूक्ष्मशब्दाः स्मृता ह्येते SvaT_12.17c सूक्ष्मश्चानन्तविग्रहः SvaT_12.108b सूक्ष्मश् चैव सुसूक्ष्मश् च KubjT_11.80a सूक्ष्मसूक्ष्मतरा परा KubjT_19.39b सूक्ष्मसूक्ष्मतरैर्भावैर् SvaT_4.267c सूक्ष्मसूक्ष्माणवो ह्रदम् KubjT_19.42d सूक्ष्मसूक्ष्मान्तरूपेण KubjT_19.57a सूक्ष्मस्तन्मात्रधर्मो ऽयं SvaT_12.35c सूक्ष्मस्तीक्ष्णो भयानकः SvaT_10.634d सूक्ष्मं चिन्तामयं भवेत् Stk_1.8b सूक्ष्मं तु त्रिगुणीकृतम् KubjT_24.153b सूक्ष्मं लिङ्गं तनूपरि SvaT_12.139d सूक्ष्मा कलादितत्त्वानाम् SRtp_156c सूक्ष्मा चैव सुसूक्ष्मा च SvaT_10.1242a सूक्ष्मा चैव सुसूक्ष्मा च KubjT_24.99c सूक्ष्मात् सूक्ष्मतरं महत् VT_332b सूक्ष्मात् सूक्ष्मतरो देवि KubjT_4.63a सूक्ष्माधारस्थितो ह्य् एकः KubjT_4.61a सूक्ष्माधारो जगत्पतिः KubjT_6.12d सूक्ष्मानन्तर्विभावयेत् SvaT_4.158d सूक्ष्मानन्देन सम्भिन्नं KubjT_18.11c सूक्ष्मानन्देन सम्भिन्नं KubjT_18.14c सूक्ष्मामरपुराण्यष्टौ MrgT_1,13.142c सूक्ष्मावरणमूर्ध्वे ऽतः SvaT_10.1164a सूक्ष्मा वागनपायिनी SRtp_77b सूक्ष्मे वस्तुनि सूक्ष्मगा KubjT_16.20d सूक्ष्मो ऽत्यन्तं परो भावस् त्व् SvaT_4.268c सूक्ष्मो ऽपि चेत् त्रिलोकीयं BhStc_39a सूक्ष्मो भिन्नकलश् चैव KubjT_4.36c सूचिकं सूत्रसंयुतम् SUp_6.237b सूचितं न प्रकाशितम् KubjT_11.2b सूचिता न तु वर्णिता SvaT_11.1d सूचिता मन्त्रमार्गे तु KubjT_4.38a सूचितो न तु वर्णितः SvaT_10.1b सूचितो ऽप्य् अस्य निर्णयः KubjT_20.57b सूचीमुखः महाकायः SvaT_10.34c सूचीवद् गुणम् आदाय गोर्स्(2)_49 (=1|31)c सूचीं कौपीनशोधनीम् SUp_6.236b सूच्यास्यतालखड्गाख्य MrgT_1,13.16a सूतकं मृतकं त्यक्त्वा SvaT_7.241a सूतिकानां गृहेषु च SUp_5.3d सूत्रयेद् गुह्यदेशे तु VT_276a सूत्रवल्कलवालैर् वा SUp_6.275c सूत्रसङ्ग्रहलक्षणम् KubjT_25.190b सूत्रस्थश्चापि चैकत्र SvaT_4.93a सूत्रस्थाने न विग्रहे SvaT_3.174d सूत्रस्थांस्ताडयेत्पुष्पैः SvaT_3.186a सूत्रं कुण्डलिनी स्मृता KubjT_5.118d सूत्रं ध्यात्वा परां शक्तिम् SvaT_2.149c सूत्रं परमगोपनम् ToT_5.32d सूत्रं शक्तिः शिवात्मिका KubjT_5.112d सूत्राकारेण देवेशि ToT_3.56c सूत्राग्रं तु ततो भ्राम्यम् SvaT_5.25a सूत्रे ग्रन्थीन् प्रदापयेत् SvaT_3.187b सूत्रेण तु समालिखेत् SvaT_5.21b सूत्रेण वेष्टयेत् कण्ठे SvaT_3.102a सूत्रेण सुमितं कृत्वा Stk_7.3a सूत्रेणैकेन संहृत्य MrgT_1,2.2c सूत्रे नाडीप्रकल्पिते SvaT_3.172d सूत्रे पाशांश्तु तर्पयेत् SvaT_3.183b सूत्रे मणिगणा इव Stk_8.31d सूत्रे संगृह्य योजयेत् SvaT_3.167b सूत्रैः सारार्थवाचकैः MrgT_1,1.29b सूर्यकान्तिमणिप्रख्यं KubjT_12.37c सूर्यकान्तेन्दुकान्तौ च SvaT_10.226a सूर्यकोटिकराभासं KubjT_22.4a सूर्यकोटिनिभानि च SvaT_10.698d सूर्यकोटिप्रतीकाशं SvaT_10.127c सूर्यकोटिसमद्युतिः SvaT_10.1007d सूर्यकोटिसमप्रभम् VT_99d सूर्यकोटिसमप्रभम् VT_353d सूर्यकोटिसमप्रभम् SvaT_9.96d सूर्यकोटिसमप्रभम् KubjT_11.61b सूर्यकोटिसमप्रभः SvaT_11.9b सूर्यकोटिसमप्रभाः SvaT_10.1041d सूर्यकोटिसहस्राणां SvaT_10.935a सूर्यकोट्ययुतप्रभैः SvaT_10.1225b सूर्यकोट्यर्बुदप्रभः SvaT_10.1249d सूर्यग्रन्थिस् ततोर्ध्वतः KubjT_17.73d सूर्यचक्रनिरुद्धं तु VT_368a सूर्य-चन्द्रमसोर् अनेन विधिना बिम्ब-द्वयं ध्यायतः गोर्स्(2)_100 (=HYP 2.10)c सूर्यद्वीपे महायोगी[þ] KubjT_21.89a सूर्यमण्डलमुच्यते SvaT_10.910d सूर्यमण्डलरूपाभ्यां SvaT_10.713a सूर्यमण्डलसन्निभे SvaT_10.1012b सूर्यमण्डलसंकाशम् Stk_2.6c सूर्यमण्डलसंकाशे SvaT_10.815c सूर्यमण्डलसंस्थिताः KubjT_16.7b सूर्यमध्ये शिखि[þ] स्थितः KubjT_16.33b सूर्यशीतांउनेत्राभ्यां CakBhst_14a सूर्य-सङ्ख्य-दलं हृदि गोर्स्(2)_15d सूर्यसंख्यासहस्रं तु ToT_7.16c सूर्यसोमस्थितिः प्रोक्ता KubjT_16.31a सूर्यसोमौ च ते सर्वे SvaT_7.156c सूर्यस्य ग्रहणं भवेत् SvaT_7.70b सूर्यस्य ग्रहणे वत्स Stk_8.30c सूर्यस्य स भवेत्पुनः SvaT_7.40b सूर्यं च मूर्तिना सह ToT_5.25b सूर्यं रात्रौ च पश्यति KubjT_11.95d सूर्यं वा चक्रम् उत्तमम् KubjT_8.67b सूर्याङ्गेनाभ्यसेत् पुनः गोर्स्(2)_60 (=HYP 3.15)b सूर्याचन्द्रमसाव् इमौ BhStc_34b सूर्याध्वमण्डलं पत्रे SvaT_2.72c सूर्यायाभिमुखं तोयं ToT_3.39a सूर्यायार्घ्यं निवेदयेत् ToT_3.50b सूर्यायार्घ्यं प्रकल्पयेत् SUp_5.52b सूर्यायुतप्रतीकाशास् SvaT_10.8a सूर्यायुतप्रतीकाशीं VT_105c सूर्यायुतप्रभादीप्तैर् SUp_6.214a सूर्यास्तस्माद्विनिष्क्रान्ताः SvaT_10.912c सूर्या हंसः प्रभान्वितः SvaT_7.29d सृजति ग्रसति ह्येष Stk_13.21c सृजति प्रभुः(?) Stk_13.3b सृजते च पुनर्भूय SvaT_11.301c सृजते येन सुश्रोणि KubjT_4.54c सृजते वर्णसागरम् KubjT_16.42d सृजते संहरत्यपि SvaT_12.134d सृजते संहरन्ति च KubjT_11.12d सृजत्यवति हन्ति च SRtp_264b सृजन्ति च परस्परम् SvaT_11.284b सृजामि निखिलं सर्वं KubjT_3.94c सृजेज्ज्ञानक्रियात्मिकाः SvaT_11.55b सृजेद्देवान् सलोकांश्च SvaT_11.249c सृजेन्मुनिवरेश्वरम् SvaT_11.248d सृणु सूर्यं च साम्प्रतम् KubjT_23.48d सृष्टिकाले महेशानः MrgT_1,1.23a सृष्टिकृत् कारणेश्वराः KubjT_12.75d सृष्टिकृद् भगवानन्तः KubjT_14.69c सृष्टिक्रीडावतारार्थे KubjT_1.74a सृष्टिचक्रे ह्य् अनेकधा KubjT_19.24d सृष्टितः संहिताहोमाद् MrgT_3.25c सृष्टिन्यासमविज्ञाय Stk_12.6a सृष्टिन्यासं न्यसेत्तत्र Stk_12.2a सृष्टिन्यासेन तूच्चारः SvaT_6.35c सृष्टिन्यासेन मे श्रुताः KubjT_24.1d सृष्टिमार्गक्रमायातं KubjT_11.33c सृष्टिमार्गावलम्बिकाः KubjT_15.29d सृष्टिमार्गेण शक्तिगम् KubjT_11.40b सृष्टिरेषा समाख्याता SvaT_2.142a सृष्टिर्न विद्यते तेषां SvaT_11.184c सृष्टिसन्दोहम् आनन्दं KubjT_20.13c सृष्टिसंहारकर्तारं SvaT_1.3a सृष्टिसंहारकर्तारं SvaT_9.2c सृष्टिसंहारकारकम् KubjT_11.66d सृष्टिसंहारकारकः SvaT_10.1200d सृष्टिसंहारकारकः SvaT_10.1248d सृष्टिसंहारकारणम् SvaT_2.151d सृष्टिसंहारकारिका VT_146d सृष्टिसंहारगोचरे KubjT_11.70b सृष्टिसंहारगोचरे KubjT_15.50d सृष्टिसंहारनिर्मुक्तः SvaT_7.239c सृष्टिसंहारनिर्मुक्तः SvaT_11.34a सृष्टिसंहारयोगेन KubjT_6.112a सृष्टिसंहारवर्जितः SvaT_12.79d सृष्टिसंहारवर्त्मनि SvaT_10.356d सृष्टिसंहारवर्त्मनि SvaT_11.183b सृष्टिस्थितिलयादीनां ToT_6.40c सृष्टिस्थितिसमाहारं SvaT_10.1259a सृष्टिं मन्त्रलिपेः क्रमात् Stk_13.1b सृष्टिः स्थितिश्च संहारस् SvaT_12.1a सेचनं कुट्टनं चैव SvaT_2.185c सेतुबन्धं च तं मार्गं SvaT_4.304a सेतुमध्येन गमनं KubjT_8.73c सेतुं भित्त्वा कुलेश्वरि KubjT_9.14b सेत्वादीनां निवेशने MrgT_3.14b सेनानीर्वायुरुच्यते SvaT_10.429d सेन्द्रियाणि यथाक्रमम् SvaT_11.286b सेयं क्रियात्मिका शक्तिर् SRtp_167c सेयं क्रियात्मिका शक्तिः SRtp_278a सेयं भ्रान्तिरनालम्बा SRtp_205a सेयं व्यसनसन्ततिः MrgT_1,12.16b सेवनाज् जपहोमाद् वा KubjT_5.42c सेवनान् निर्मलो भवेत् KubjT_22.21b सेवायां पाशुपाल्ये च SUp_7.119a सेवाशंसासुधारसः BhStc_111b सेविता भाति धामभिः MrgT_1,13.51d सेविष्ये शिवम् इत्य् अयम् BhStc_105d सेव्यते किं न मन्त्रराट् KubjT_9.26b सेव्यते पितृभिः सदा MrgT_1,13.80d सेव्यते पुद्गलालीनं KubjT_25.89a सेहारी जातहारी च KubjT_9.5c सेहारी जातहारी च KubjT_16.11a सेहारी जातहारी च KubjT_24.86c सेहारी मांसहारी च KubjT_21.32a सैक्थीं तु प्रतिमां कृत्वा VT_270a सैन्यस्तम्भाम्भशोषणम् KubjT_17.34d सैन्यस्तम्भोर्ध्वरोपणम् KubjT_17.37b सैव मूर्तिः क्रियाभेदात् SRtp_273c सैवल्योत्पलयूथीभिः KubjT_24.107a सैवात्र दर्भभूता तु SvaT_3.149c सैवोन्मिषन्ती सम्प्राप्त- SRtp_267a सैषा चतुर्विधा वृत्तिर् SRtp_85c सैषा विकल्पविज्ञान- SRtp_45a सैषा शिवाश्रया शक्तिर् SRtp_190a सो 'कामात् सृजते जगत् SvaT_11.315d सो' ग्निर् देवमुखं विन्द्याद् KubjT_9.23a सोग्रतारा प्रकीर्तिता ToT_3.27b सोच्चारोच्चारवर्जितः SvaT_11.12d सोच्चारोपांशुभूतस् तु KubjT_6.18c सोच्छ्वासश्च निरुच्छ्वासः SvaT_10.42c सोच्छ्वासश्च निरुच्छ्वासः SvaT_10.84c सो ऽत एवाविमोक्षणात् MrgT_1,2.6d सो ऽत्रानुग्रहभाजनम् SvaT_1.20b सो ऽत्रार्हः शिवसाधकः SvaT_4.84d सोदरेमूकतां कुर्याद् VT_293c सो ऽनन्तफलम् आप्नुयात् SUp_6.109d सो ऽनाथे सो ऽप्यनाश्रिते SvaT_11.306d सो ऽनादिर्भववर्जितः SvaT_11.313d सोपद्रवं च संत्यज्य MrgT_3.96a सोपानत्कः प्रकुर्वीत SUp_7.87c सोपारे अग्निवक्त्रां तु KubjT_22.42c सो ऽपि कर्मनिबन्धनः MrgT_1,10.16b सो ऽपि चाष्टादशो देवि SvaT_4.286a सो ऽपि देवैर्मनःषष्ठैः MrgT_1,11.11c सो ऽपि ध्यानजपोपेतः MrgT_4.28c सो ऽपि न स्वत एव स्याद् MrgT_1,7.17a सो ऽपि पापरि नरः सर्वैर् SUp_4.55c सो ऽपि प्रतीयते कालो MrgT_1,9.12c सो ऽपि याति परं स्थानं SvaT_11.274a सो ऽपि याति परं स्थानं SvaT_11.308c सो ऽपि याति परे लयम् SvaT_11.265d सो ऽपि याति शिवं पुरम् SUp_6.193d सो ऽपि विद्युत्प्रभैरुद्र SvaT_10.649c सो ऽपि षट्सु प्रभेदतः KubjT_4.32b सो ऽपि सर्वगतो भवेत् SvaT_4.315d सो ऽब्रवीदुच्यतां कामो MrgT_1,1.19c सोमक ऋषभश्चैव SvaT_10.293c सोमग्रन्थिस् ततश् चोर्ध्वे KubjT_17.73c सोमग्रहणमिष्यते Stk_11.9b सोमग्रहणमुच्यते SvaT_7.84b सोमचक्रम् इदं प्रोक्तं KubjT_23.48c सोमच्छायां महापथम् KubjT_23.20b सोमतेजः समुद्भवाः SvaT_10.964d सोमपानं मदालसी KubjT_25.224d सोमभागस्तु सोमाय SvaT_2.252c सोमभागे भवेत्सूर्यो ह्य् SvaT_2.255a सोममण्डलकोरुभ्यां KubjT_16.75c सोममण्डलमध्यस्थं VT_364c सोममण्डलमध्यस्था KubjT_16.13a सोममण्डलमध्ये तु KubjT_16.8a सोममण्डलमुच्यते SvaT_10.913b सोममध्ये रविस्थानं KubjT_16.33a सोमराजसुपूजिताः SvaT_10.638b सोमराजं तथोत्तरे SvaT_2.119b सोमराजः कुबेरश्च SvaT_2.124c सोमराजेन देवेशि SvaT_9.73c सोमवाय्वाशयोः सिद्ध- MrgT_1,13.85c सोमश्च यजमानश्चेत्य् SvaT_10.1033c सोमसंस्थाः समाख्याताः SvaT_10.404a सोमसूर्यपथान्तरा SvaT_3.21d सोम-सूर्याग्नि-देवताः गोर्स्(1)_23b सोम-सूर्याग्नि-देवताः गोर्स्(2)_32 (=1|23)d सोम-सूर्याग्नि-देवताः गोर्स्(2)_84b सोमसूर्याग्निमध्यगम् SvaT_1.38d सोमसूर्याग्निमध्यगः SvaT_7.148b सोमसूर्याग्निमध्यस्थे KubjT_24.116a सोमसूर्यात्मकं यस्माज् SvaT_7.158a सोमसूर्यात्मकास्ते वै SvaT_7.157a सोमसूर्यात्म विषुवत् SvaT_7.159c सोमसूर्येशवर्त्मसु MrgT_4.23d सोमस्य ग्रहणं भवेत् SvaT_7.83d सोमस्य तु विभावरी SvaT_10.327b सोमस्य पश्चात्प्रमदा SvaT_10.155c सोमं वै लक्ष्मवर्जितम् SvaT_7.266b सोमं संयोज्य केसरे SvaT_2.72d सोमाच्चैव विनिः सृत्य SvaT_10.177c सोमादिगुणसम्भवम् SvaT_7.154d सोमाधस्ताद् दले नष्टे KubjT_23.47a सोमाय स्वामिने नमः BhStc_51d सोमार्कमण्डलं देहे SvaT_7.272c सोमार्कौ चक्षुषी स्यातां SvaT_12.142a सोमाह्वामूलसंयुतम् SvaT_9.100d सो ऽमृतत्वाय कल्पते SvaT_10.67d सोमेशादौ शिखान्तिकम् KubjT_12.31b सोमेशोदरसंस्थं तु KubjT_12.33a सोमेश्वरस् टकारे तु KubjT_24.12a सोमेश्वरं समुद्धृत्य KubjT_18.4a सोमेश्वरः समाख्यातो SvaT_1.84a सोमेश्वराद्युमाकान्तं KubjT_17.90a सोमो वर्षति चामृतम् SvaT_7.157d सोमो विष्णुश्च सुव्रते SvaT_11.39b सो ऽयमात्मनि तत्त्वौघम् SRtp_134c सोऽयम् आत्मा प्रशस्यते गोर्स्(1)_91d सोर्ध्वगा तत्पदं चेति MrgT_1,13.173c सो ऽवश्यं म्रियते नरः SvaT_7.273b सो ऽवश्यं म्रियते नरः SvaT_7.275b सो ऽवश्यं वधमायाति SvaT_7.272a सो ऽष्टभेदाङ्गसंयुतः SvaT_11.10d सो ऽष्टाकपालः प्रवरस् KubjT_9.10a सो ऽष्टाकपालो विज्ञेयस् KubjT_9.1c सोष्णीषां देवपुत्रकः SUp_6.162b सो ऽस्याघोरः शिवो यतः MrgT_1,3.11d सो ऽहमस्मि न संशयः Dka_52d सो ऽहमस्मि मलाकीर्णे SvaT_11.119a सो ऽहंमन्त्रेण देवेशि ToT_3.6c सौ,यदेहो जटाधरः SvaT_10.636d सौकरः परिकीर्तितः VT_336b सौकर्यरचनान् बहून् KubjT_2.66b सौगन्धिकाम्बुजच्छन्नः MrgT_1,13.80c सौत्रामणिरतः परम् SvaT_10.401d सौपार्श्वे धृतिमन्नाम MrgT_1,13.80a सौभाग्यकरणं महत् VT_16b सौभाग्यं परमं लभेत् SUp_6.88d सौभाग्याकर्षणानि च SvaT_2.246b सौभाग्यारोहसिद्धिं तु SvaT_2.246c सौम्यजातियुतान् सौम्ये SvaT_3.162c सौम्यभैरवरूपाणि SUp_6.124c सौम्यमैन्द्रं तथैव च SvaT_10.381d सौम्यरूपान् विचिन्तयेत् SvaT_3.162d सौम्यरूपा सुलालसा KubjT_17.19b सौम्यवक्त्रां करालां वा SUp_6.119a सौम्यशान्तजटाधराः MrgT_1,13.131d सौम्यस्य बलमाक्रम्य SvaT_10.637c सौम्यं तथा च प्राजेशं SvaT_10.351c सौम्यं तथैव प्राजेशं SvaT_10.972a सौम्यं प्राजेश्वरं ब्राह्मं MrgT_1,13.143c सौम्यं सोमस्य मण्डलम् SvaT_10.928b सौम्याग्रान्पूर्ववारुण्योः SvaT_2.219c सौम्या चैव निरञ्जना KubjT_25.173b सौम्यादिभग्ननासान्ताः KubjT_16.7a सौम्याननकृताञ्जलिम् SvaT_3.122d सौम्यानि सौम्यकाले तु VT_265a सौम्या भीमा महाबला KubjT_9.4b सौम्या भीमा महाबला KubjT_16.9d सौम्यास्यां वज्रधारिणीम् KubjT_22.23b सौम्यास्यो दक्षिणे स्थितः SvaT_3.62b सौम्ये वै परिकीर्तितम् SvaT_11.162d सौम्येशान्तानि लेखयेत् VT_28d सौम्ये सूर्योदयः स्मृतः SvaT_10.338b सौम्ये सौम्यो भावस्त्वैशे त्वैशः समाख्यातः Stk_10.27/a सौर एष प्रकीर्तितः SvaT_7.4d सौरनियोगाद्दक्षिणमुदगयनं चान्द्रसंयोगात् Stk_10.22/b सौरभश्च तथैवच SvaT_10.1178b सौरमासं समुच्चरेत् ToT_3.34d सौरश्च दक्षिणो मार्गस् त्व् SvaT_7.161a सौरश्चाध्यात्मिकः प्रिये SvaT_7.2b सौरः सव्यो मार्गश्चान्द्रमसश्चेतरः समाख्यातः Stk_10.24/a सौरिः सर्पति लीलया SvaT_10.505b सौरो दक्षिणमार्गस्तु SvaT_7.158c सौवर्णमष्टमं ज्ञेयं SvaT_10.97a सौवर्णरजतादीभिस् KubjT_19.122a सौवर्णश्च वरानने SvaT_10.122b सौवर्णं तु कृतं सूत्रं KubjT_24.153a सौवर्णं परिवर्तुलम् SvaT_10.621b सौवर्णं रजतं ताम्रं VT_114a सौवर्णं राजतं तथा SvaT_2.155d सौवर्णी वैद्रुमी तथा SvaT_2.148d सौवर्णी सिद्धसङ्घानां SvaT_10.137c सौवर्णो हेमकूटश्च SvaT_10.204c सौवर्ण्यरौप्यताम्रैश् च SUp_7.56a स्कन्दनन्दिमहाकाल- MrgT_1,13.61c स्कन्दनाद् अव्यवस्थितम् ToT_6.6b स्कन्दस्यानुचराः स्मृताः SvaT_10.443b स्कन्देन युद्ध्वा सुचिरं MrgT_1,13.100a स्कन्धदेशे निवेशयेत् SvaT_14.3b स्कन्धयोर् उभयोर् अपि KubjT_17.103b स्कन्धयोर् उभयोर् अपि KubjT_24.29b स्कन्धादौ चाङ्गुलावधिम् KubjT_17.89b स्कन्धानस्यात एव सः MrgT_1,12.1b स्कन्धोभौ तद्ग्रहान्वितौ KubjT_17.84b स्कन्धौ च भङ्गमायातः SvaT_7.264c स्खलद्भिर्मृदुविभ्रमैः SvaT_10.542b स्तद्भावगतमानसान् SvaT_10.119d स्तनद्वंद्वं कटिद्वयम् ToT_6.6d स्तनद्वंद्वं च वक्षसम् ToT_6.31b स्तनभारसमानतैः SvaT_10.110d स्तनवामोपरिस्थितम् KubjT_18.65d स्तनाभ्यामन्तरे स्थितः SvaT_10.714b स्तनौ छलौ परिस्थितौ KubjT_17.104d स्तब्धाक्षी विरलद्विजा KubjT_17.16b स्तम्भकृद् वाचहारिणः KubjT_13.50d स्तम्भनी घोररक्षा च KubjT_21.68a स्तम्भनी द्रावणी चैव गोर्स्(1)_74a स्तम्भनी रोषणी चैव SvaT_9.28c स्तम्भनी रोषणी रौद्रा KubjT_21.71a स्तम्भने चिन्तयेत् सदा VT_351b स्तम्भने मोहने तथा KubjT_5.125d स्तम्भयेत् सर्वसैन्यानि KubjT_13.51c स्तम्भयेद् गगनाम्भोभिर् KubjT_13.21a स्तम्भयेद् वज्रपातं तु KubjT_17.38a स्तम्भाकृष्टिकरीं देवीं KubjT_22.44c स्तम्भैःसोपानबद्धैश्च SvaT_10.580a स्तम्भोभौ हस्तलग्नौ तु KubjT_20.74a स्तवचिन्तामणिं भूरि- BhStc_120a स्ताड्यो विश्लेष्य एव च SvaT_10.348d स्तालूर्ध्वे तु व्यवस्थिताः SvaT_10.1179b स्तिमितो निश्चलः स्मृतः SvaT_4.324d स्तुतिनिन्दाकरास्तस्य Dka_84a स्तुतिपुष्पैः प्रपूज्यसे CakBhst_21d स्तुतिभिर्मङ्गलैर्गीतैर् SvaT_10.745a स्तुतिभिः पूजयेद्धरम् SvaT_4.517b स्तुतिमङ्गलवादिभिः SvaT_10.807b स्तुतिस्तोत्ररवैर् दिव्यैस् KubjT_3.22a स्तुतिस्तोत्रैर् अनेकधा KubjT_1.29b स्तुतिं कृत्वा उवाचेदं KubjT_15.38a स्तुतिं च कवचं स्मृत्वा ToT_3.69c स्तुतिं च कवचं स्मृत्वा ToT_3.78c स्तुतिं च कवचं स्मृत्वा ToT_4.40a स्तुत्यानन्दाकुलीकृता KubjT_2.6b स्तुत्वा स्तोत्रादिभिः क्रमात् KubjT_25.0*20d स्तुनोति विविधैः स्तोत्रैर् KubjT_1.80c स्तुमस् त्रिभुवनारम्भ- BhStc_64a स्तुमस् त्वाम् ऋग्यजुःसाम्नां BhStc_69a स्तुवद्भिश्च जपद्भिश्च SvaT_10.478a स्तूयमानं मरुद्गणैः MrgT_1,1.18d स्तूयमानं महेशानं SvaT_1.2c स्तूयमानो महासिद्धैर् VT_c स्तेयमब्रह्मचर्यं च SvaT_11.152c स्तेयी स्यात्तदकीर्तनात् MrgT_3.34d स्तोकं स्तोकं बहुं बहुम् KubjT_3.100d स्तोत्रं गृहाण परमेश्वर विश्वसाक्षिन् CakBhst_46a स्तोत्रं पश्चात् प्रकुर्वीत KubjT_24.113c स्तोत्रं वाद्यं ततः कृत्वा SvaT_3.198c स्तोभकृत् पर्वतादिषु KubjT_13.51b स्तोभम् आयाति तत्क्षणात् KubjT_4.19d स्तोभस्तम्भनम् आवेशो KubjT_6.28a स्तोभोन्मादविषोद्दीप्ति- MrgT_4.26a स्तौ ति रात्री निगद्यते KubjT_6.105d स्त्रियम् आकोटयेति च KubjT_5.57d स्त्रियं चैव लिखेत् तत्र VT_153a स्त्रियं वा पुरुषम् अपि वा VT_276d स्त्रियायाः साधकोत्तमः VT_195d स्त्रिया रहो ऽव्यवस्थानं MrgT_3.19c स्त्रियालिङ्गनचुम्बनम् KubjT_25.13d स्त्रियो घाती दुराचारो KubjT_5.54c स्त्रियो वा पुरुषस्य वा KubjT_9.42d स्त्रीगीतनर्तितालाप- MrgT_3.19a स्त्रीजनं क्षोभयेत् सर्वं KubjT_7.89a स्त्रीणां तु परिवारिता SvaT_10.720b स्त्रीणां भवति वल्लभः KubjT_22.51d स्त्रीणां भवति वल्लभः KubjT_22.51d स्त्रीणां भवति वल्लभः KubjT_24.141d स्त्रीपुंनपुंसके द्वे तु KubjT_11.74a स्त्रीभिः सुरूपिणीभिश्च SvaT_10.832a स्त्रीरजो हृन्मलं तथा SvaT_6.69b स्त्री वा मदनगर्विता VT_286b स्त्रीसहस्रकदम्बाढ्याः SvaT_10.553a स्त्रीसहस्रपरीवारैर् SvaT_10.451a स्त्रीसहस्रसमन्विता SvaT_10.125d स्त्रीसहस्रसमाकीर्णं SvaT_10.128c स्थण्डिलस्थशिवालीनम् SvaT_2.276a स्थण्डिलस्थं च वन्दयन् SvaT_3.145b स्थण्डिलार्धे च कुर्वन्ति SUp_3.8c स्थण्डिले विनिवेदयेत् SvaT_3.189b स्थण्डिलोक्तविधानेन SvaT_2.263c स्थनत्रयमिदं देवि SvaT_4.379a स्थलं पञ्च जलं तथा SvaT_10.251d स्थाणुनामो हरस् तथा KubjT_10.121b स्थाणुमत्यम्बिका परा SvaT_10.1150b स्थाणुमत्यम्बिका परा MrgT_1,13.156b स्थाणुसंज्ञा मनोन्मनम् KubjT_11.74d स्थाणुस्वर्णाक्षगोकर्ण- MrgT_1,13.139c स्थाणुः संयमितेन्द्रियोऽचल-दृशा पश्यन् भ्रुवोर् अन्तरम् गोर्स्(1)_8c स्थाणुः संयमितेन्द्रियोऽचल-दृशा पश्यन् भ्रुवोर् अन्तरम् गोर्स्(2)_11 (=1|8)c स्थाण्वष्टकं द्विजश्रेष्ठ MrgT_1,13.141a स्थाण्वष्टकं समाख्यातं SvaT_10.890a स्थातव्यं वरवर्णिनि KubjT_9.78b स्थानत्रयमिदं देवि SvaT_4.385a स्थानदुष्टं च पञ्चमम् SUp_5.11b स्थाननिर्देशतो वक्ष्ये KubjT_25.3c स्थानभावानुरूपतः SvaT_4.374d स्थानम् ऐन्द्रं च पार्वति SvaT_10.954d स्थानरूपप्रमाणानि MrgT_4.59c स्थानवैकल्यभावेन KubjT_20.37a स्थानषट्कम् अतः परम् KubjT_24.95d स्थानं कृत्वा शिवस्थाने SUp_7.128c स्थानं चण्डेशम् ऐशान्यां SUp_2.18a स्थानं तवांश्च तत्पतिः MrgT_1,13.168b स्थानं तेषां निबोध मे SvaT_10.80b स्थानं त्रिपुरविद्विषः MrgT_1,13.62b स्थानं प्राथमिकस्येमान् MrgT_4.36a स्थानं यद्यस्य धारणे MrgT_1,11.27b स्थानं रूपं च शब्दं च SvaT_7.286a स्थानं वा कथयन्त्य् अपि KubjT_25.100b स्थानात् संगृह्य योजयेत् SvaT_3.180d स्थानात् स्थानं क्रमन्त्याशु KubjT_3.3c स्थानात्स्थानान्तरं व्रजेत् SvaT_7.190b स्थानाद् दशसमायुक्तं SUp_2.17a स्थानानि गणितस्य तु SvaT_11.263d स्थानानि यातनाहेतोर् MrgT_1,13.14a स्थानान्यस्मिन् शरीरके MrgT_4.44d स्थानान्येव पुराणि तु SvaT_10.972d स्थानार्थो ऽप्युपचारतः MrgT_4.35d स्थानाष्टकगतिस्थितः KubjT_25.91b स्थाने कुर्याज् जगद्धितम् SUp_7.76d स्थाने ज्योतिष्मतीचित्रे MrgT_1,13.119c स्थाने न दीपयेद् अग्निं SUp_7.70c स्थानेषु विधृते वायौ SRtp_73c स्थाने स्थाने प्रदापयेत् KubjT_22.59b स्थाने स्थाने प्रदापयेत् KubjT_22.59b स्थाने स्थाने प्रवर्तते KubjT_18.53b स्थापनं पाद्यमर्घ्यं च Stk_5.4c स्थापनं पूजनं चैव SvaT_10.1267c स्थापनं संनिधानं च SvaT_9.22c स्थापनी घोरसंज्ञा च SvaT_9.26a स्थापयित्वा जपेन् मन्त्रं KubjT_23.68c स्थापयित्वा संपूज्य SvaT_4.170c स्थापयेच्चास्त्ररक्षितम् SvaT_4.522d स्थापयेत्कुण्डमध्यतः SvaT_2.194d स्थापयेत् तच् च सुस्थितम् SUp_7.21d स्थापयेत् तत्समीपतः SUp_6.154d स्थापयेत्तावधोमुखौ SvaT_2.231b स्थापयेत्तां वरानने SvaT_2.2d स्थापयेत्तु विधानवित् SvaT_10.1266d स्थापयेत्पूजयेत्पुनः SvaT_4.194d स्थापयेत्सुरसुन्दरि SvaT_9.74d स्थापयेद् गणसंयुतम् SUp_6.139b स्थाप्य छिद्रमयं शुभैः SUp_6.150b स्थाप्य पट्टद्वयं दृढम् SUp_6.149b स्थाप्य बध्नीत यत्नतः SUp_6.147b स्थाप्य लिङ्गं प्रपूजयेत् SUp_2.26d स्थाप्य लिङ्गं शिवालये SUp_2.1d स्थाप्यासनं गुरोः पूज्यं SUp_7.35a स्थालीमाज्योपलिप्तां तु SvaT_3.110a स्थालीं संगृह्य निर्व्रणाम् SvaT_3.100d स्थाल्यादीन् भाण्डसंपुटान् SUp_6.56d स्थाल्यां तस्योपरि न्यस्य SvaT_3.111c स्थावरं जङ्गमं चैव SvaT_4.310c स्थावरं पञ्चमं चैव SvaT_10.353a स्थावरं मानुषं तथा SvaT_10.382d स्थावरान्तं व्यवस्थिताः SvaT_11.166d स्थावरान्तास्तु सुव्रते SvaT_11.171b स्थावराश्च सरीसृपाः SvaT_11.170b स्थितभूचक्रमातराम् KubjT_22.47b स्थितभूचक्रमातराम् KubjT_22.47b स्थितमेवोभयं ततः MrgT_1,2.19b स्थितश्चन्द्रार्धशेखरः SvaT_10.596d स्थितश्चाध्वनि धारकः SvaT_11.22b स्थितस् तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः Saul_31b स्थितस्तन्मात्रपञ्चके MrgT_1,13.197d स्थितस्त्वत्र द्वितीयकः SvaT_10.657b स्थितं गुरुसमीपे वा MrgT_3.70c स्थितं तत्र वरानने KubjT_6.46b स्थितं तेजोष्टकं महत् SvaT_10.979b स्थितं द्वादशभेदेन KubjT_12.31a स्थितं नक्षत्रमण्डलम् SvaT_10.502d स्थितं वितानवद्देवि SvaT_10.897a स्थितं वै मण्डलाकृति SvaT_10.269b स्थितं षोडशभेदेन KubjT_11.89c स्थितं सकलनिष्कलम् VT_240b स्थितं स्वाधिष्ठाने हृदि मरुतम् आकाशम् उपरि Saul_9b स्थितः पश्चिमदिग्भागे SvaT_10.528c स्थितः स सागरेद्भिस्तु SvaT_4.440c स्थितः संबन्धो वां समरसपरानन्दपरयोः Saul_34d स्थिता आपश्चतुर्गुणाः SvaT_12.5b स्थिता जीवस्य देवता SvaT_12.111b स्थिता दश दशैव तु SvaT_10.646d स्थिता देवी च मध्यतः SUp_2.5b स्थिता नित्या सुरेश्वरि ToT_7.30d स्थितानि परतस्त्विह SvaT_7.46b स्थिता वै नाभिमध्यतः SvaT_7.7d स्थिता वै परमा तनुः SvaT_10.795b स्थिता वै श्रीरिवापरा SvaT_10.1019b स्थिता सञ्जनते सर्वं KubjT_16.88a स्थिता सर्वं चराचरम् SvaT_10.671b स्थिता संहाररूपिणी ToT_1.21d स्थिता साक्षात्सरस्वती SvaT_10.833d स्थितास्तत्र पिशाचास्तु SvaT_10.937a स्थिता स्थितिरिवाभाति SvaT_10.839c स्थिता ह्य् एते शश्वन् मुकुलितकरोत्तंसमुकुटाः Saul_25d स्थिताः कल्पशतैर् अपि VT_319b स्थिताः पञ्चशता भेदैः SvaT_4.247c स्थितिभेदो द्विधा स्थितः KubjT_13.68d स्थितिभोगलयान्तस्थं KubjT_17.4a स्थितिरेषा प्रकीर्तिता SvaT_11.230d स्थितिर्निरन्वये नाशे MrgT_1,2.25c स्थितिर् वै यत्र मन्तव्या KubjT_20.44a स्थितिसंहारकर्ता वै SvaT_10.1152c स्थितिः संहार उच्यते SvaT_11.200d स्थितेशोपमतेजसाम् MrgT_1,1.25d स्थितैस्त्वत्र वरानने SvaT_10.657d स्थितो जिह्वास्वरूपेण SvaT_10.859c स्थितो दक्षिणतस्तथा SvaT_10.530b स्थितो देहे तु काष्ठवत् Stk_19.5b स्थितो नित्यं त्रिधा त्रिधा SvaT_10.858d स्थितो महाम्भसि मध्ये KubjT_14.69a स्थितो वै पूर्वतो ऽण्डस्य SvaT_10.647c स्थितो वै हूहुकः प्रभुः SvaT_11.22d स्थितौ कालस्य कालकृत् KubjT_23.5d स्थितौ याननुगृह्णाति MrgT_1,5.3c स्थितौ सकारकानेतान् MrgT_1,4.12a स्थित्यर्थो धारणाशब्दः MrgT_4.35c स्थित्युत्पत्तिलयैर् लोक- BhStc_106a स्थित्वा कालस्य वञ्चनम् KubjT_23.5b स्थित्वा प्रागिव भावितः SvaT_3.4d स्थित्वा मन्त्रे तु प्राग्दिशः SvaT_3.65d स्थिरमायुर्यदा भवेत् ToT_9.12d स्थिरमेव तु कारयेत् Dka_34d स्थिरं द्रवनभोयुतम् KubjT_5.137d स्थिरः पूर्णः समन्ततः SvaT_4.312b स्थिरः पूर्णः समन्ततः SvaT_4.325b स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता- Saul_78a स्थूल उत्पातकारकः SvaT_1.25d स्थूलकाया महोदरी SvaT_12.118d स्थूलजालकलैर् युक्तो KubjT_4.60c स्थूलदन्तो गजाननः KubjT_2.98d स्थूलदेहं यथा स्थितम् KubjT_19.22d स्थूलभेदास्त्रयः प्रोक्ता Stk_16.3a स्थूलमार्गेण सूक्ष्मत्वं KubjT_13.67c स्थूलम् एकविधं भद्रे KubjT_19.1c स्थूलरूपं वरारोहे KubjT_19.70a स्थूलशिरा बालखिल्यो SvaT_10.1080c स्थूलसूक्ष्मपरान्तगम् KubjT_15.51b स्थूलसूक्ष्मपरान्तगा KubjT_15.74d स्थूलसूक्ष्मपरापराम् KubjT_15.8d स्थूलसूक्ष्मप्रभेदेन SvaT_4.295c स्थूलसूक्ष्मम् अतीन्द्रियम् KubjT_19.37d स्थूलसूक्ष्मविभागतः KubjT_17.64b स्थूलसूक्ष्मसुसूक्ष्मगम् KubjT_19.19b स्थूलसूक्ष्मं प्रकीर्तितम् KubjT_19.1b स्थूलसूक्ष्मान् तथान्तिमान् KubjT_17.64d स्थूलसूक्ष्मे तु सङ्क्षुब्धे KubjT_24.125c स्थूलसूक्ष्मे परे तत्त्वे KubjT_16.22a स्थूलस्तस्यापरो मतः SvaT_4.269b स्थूलस्थूलतरैर्भावैर् SvaT_4.268a स्थूलस्थूलेश्वरौ शङ्कु- MrgT_1,13.142a स्थूलं शब्द इति प्रोक्तं Stk_1.8a स्थूलं संसाधयेत् सर्वं KubjT_19.33c स्थूलं सूक्ष्मं परं ज्ञात्वा Stk_1.7c स्थूलः पञ्चकलो नादः MrgT_1,13.196a स्थूलः सूक्ष्मः परश्चैव SvaT_11.14c स्थूलः सूक्ष्मः परश्चैव Stk_15.4a स्थूला अन्ये ऽपि संस्थिताः SvaT_4.294b स्थूला सूक्ष्मा परेत्यसौ SRtp_155b स्थूलांश्चैव प्रवक्ष्यामि SvaT_12.18a स्थूलेश्वरस्थलेश्वरौ SvaT_10.889d स्थूलो ऽकस्माच्च जायेत SvaT_7.275c स्थूलो ऽथ किं सुदर्शो न BhStc_39c स्थूलोपाधिवशात्प्रिये SvaT_4.295b स्थूलो ऽपि कृषतां गतः KubjT_23.37d स्थैर्याप्यायनविप्लोष- MrgT_4.37c स्नपनं पूजनं चैव Stk_5.5a स्नात उद्वाहयेद्भार्यां SvaT_10.397a स्नातमात्रस्य तत्क्षणात् SvaT_7.277d स्नातो भवति तीर्थेषु MrgT_4.30c स्नात्वा तु विधिवद् देवि SvaT_5.35c स्नात्वाम्भसा भस्मना वा SUp_7.43a स्नानकर्म समारभेत् ToT_3.34b स्नानदानेन यज्ञैश्च SvaT_7.141a स्नानभोजनपानार्थं SUp_6.267a स्नानम् अर्चनभोजनम् SUp_6.141d स्नानमुद्धूलनं वाथ SvaT_4.220a स्नानसत्त्रोपभोगाय SUp_6.252a स्नानं कुर्यात् त्रिपुण्ड्रकैः SUp_5.20b स्नानं कुर्वीत षण्मुख Stk_4.4d स्नानं ध्यानं तथा दानं SvaT_7.99c स्नानं पापहरं शुभम् Stk_3.1b स्नानं मानसम् उच्यते SUp_5.36d स्नानं वस्त्रं च भोजनम् Dka_82d स्नानं समाचरेच्छिष्यः SvaT_4.219c स्नानं साधारणं प्रोक्तं SUp_5.15a स्नानादि पूर्वमन्त्रैः SvaT_4.37a स्नानादीनि तदङ्गानि MrgT_3.12c स्नानाधिवासनाद्यं यन् SvaT_4.52c स्नानार्थं शिवयोगिने SUp_5.30b स्नानीयं च पशुपतिं ToT_5.21a स्नाने विलेपने मद्ये SvaT_6.84c स्नापयेच्छुद्धवारिणा ToT_3.35b स्नापयेत्पूर्वदिङ्मुखम् SvaT_4.494d स्नायाद्राजोपचारेण SvaT_2.12a स्नायुलोमनखेषु च SvaT_12.3d स्नायुः सूत्रं प्रकीर्तितम् SvaT_15.5d स्निग्धकङ्कुष्टसप्रभा SvaT_10.712d स्निग्धनीलोत्पलनिभा SvaT_10.1021c स्निग्ध-मौक्तिक-सन्निभम् गोर्स्(1)_84b स्निग्धं रूक्षत्ववर्जितम् KubjT_19.86b स्पन्दत्यधरं वक्त्रं Stk_10.11a स्पन्दने विलयं गते KubjT_23.164b स्पन्दमन्दिरकन्दरात् CakBhst_19b स्पर्शतन्मात्रमण्डलम् SvaT_10.904b स्पर्शद्वायुस्तथा पुनः SvaT_11.78b स्पर्शध्यानाच्च स्पर्शात्मा SvaT_4.275c स्पर्शनव्यूहलक्षणः SvaT_12.6d स्पर्शनं च त्वगिन्द्रियम् SvaT_12.24b स्पर्शनं चावलोकं च KubjT_4.70a स्पर्शनं हृदिसंस्थं तु KubjT_4.71a स्पर्शनात्स्मरणादपि SvaT_4.409d स्पर्शने कम्पनं ज्ञेयम् KubjT_4.72c स्पर्शश्चैव तथा शब्दो SvaT_6.44c स्पर्शस्तत्र भवेद्देवि SvaT_5.81a स्पर्शं चैव स विन्दति SvaT_7.310b स्पर्शः शब्दश्च पञ्चैव SvaT_11.130c स्पर्शः शब्दस्तथैवच SvaT_10.1092d स्पर्शाख्यो मन्त्रवेदकः KubjT_4.61b स्पर्शैकग्राहिणी च त्वक् MrgT_1,12.13b स्पर्शो भूतचतुष्टये MrgT_1,12.27d स्पर्शो यद्वत्पिपीलिका SvaT_4.384d स्पर्शो ऽस्य विषयो ह्येष SvaT_12.24c स्पृशेद् वन्देच् च कपिलां SUp_7.92c स्पृष्टस्यान्यत्र तैजसात् MrgT_3.118b स्पृष्टे दशगुणं जपेत् MrgT_3.117b स्फटिकाभं तथैशान्यां SvaT_9.35a स्फटिकाभं मनोरमम् SvaT_12.154d स्फटिकाभं विचिन्तयेत् SvaT_2.94d स्फटिकाभा तथा कृष्णा SvaT_3.139c स्फटिकाभा मनोरमा SvaT_12.159d स्फटिकाभो ऽभयः स्मृतः SvaT_14.23d स्फटिकोपलनिर्मिता MrgT_1,13.51b स्फरस्ते कथितो मया SvaT_14.5d स्फरं रक्तं पिनाकं च SvaT_14.22c स्फाटिकमणिभूषिताम् VT_108d स्फाटिकं तेन चोद्दिष्टं KubjT_5.129a स्फाटिकं मुक्तिहेतवे KubjT_5.121b स्फाटिकं सर्वकामदम् SUp_3.10d स्फाटिकानां च पात्राणां SUp_6.263c स्फाटिकी मणिरत्नोत्था SvaT_2.148c स्फाटिकेनाक्षसूत्रेण KubjT_6.31c स्फालनोल्लाललालसैः KubjT_11.68d स्फिचादौ 'ङ्घ्र्यान्त दक्षिणम् KubjT_17.90b स्फीतानि नव जातानि SRtp_26a स्फुटते मस्तके या सा KubjT_5.128c स्फुटत्य् आशु न संशयः KubjT_18.87b स्फुटम् एतत् कुलेश्वरि KubjT_5.11d स्फुटं तत्र भवेद्यतः SvaT_7.108d स्फुटार्थं तद्ग्रहात्मकम् KubjT_24.3b स्फुटैकैकं पृथक् पृथक् KubjT_17.85d स्फुरत्किरणभास्वरम् SvaT_2.61b स्फुरत्तडिदिवोज्ज्वलम् SvaT_2.84d स्फुरत्तारकसन्निभम् SvaT_3.170d स्फुरत्सूर्यसहस्राभ- SvaT_10.1266a स्फुरत्सूर्यांशुदीप्ताभं SvaT_10.902a स्फुरत्स्पन्देन्दुसुरभि CakBhst_39c स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं Saul_59a स्फुरन्ती मालिका दिव्या KubjT_19.67a स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् Saul_40b स्फुरन्मयूखचलने SvaT_10.815a स्फुरन्मयूखसंघात- SvaT_10.836c स्फुरन्मयूखसंघातां SvaT_10.816a स्फुरन्मयूखसंघाते SvaT_10.1012c स्फुरन्माणिक्यमण्डितः SvaT_10.1216d स्फुरन्माणिक्यमण्डिताः SvaT_2.120d स्फुरन्माणिक्यमुकुटं SvaT_9.5a स्फुरन्मुकुटमाणिक्यं SvaT_2.77c स्फुरन्मुकुटमाणिक्यः SvaT_10.1250a स्फुरन्वै दीप्ततेजसा SvaT_10.1192b स्फुरिताधरभास्वरम् SvaT_9.9b स्फुलिङ्गं कर्णिकारूपं VT_353a स्फोटनं शुष्ककाष्ठानां KubjT_17.41c स्फोटनार्थं गरुत्मीश KubjT_3.7a स्फोटयेच् छैलवृक्षांश् च KubjT_7.49a स्फोटयेत् पर्वतान् अपि KubjT_13.16b स्फोटयेद्बिल्वयन्त्राणि SvaT_6.56a स्फोटशब्दस्तु जायते SvaT_4.375b स्फोटाख्यो ध्वनिरेव च SvaT_11.6d स्मयेन त्वन्मयो ऽस्मीति BhStc_37c स्मरणमात्रयोगेन KubjT_13.73c स्मरणं शक्तिर् उद्दिष्टा KubjT_5.94a स्मरणाच् छुद्धिर् इष्येत KubjT_5.60a स्मरणात् कल्मषापहः KubjT_9.37b स्मरणात् केवलो मन्त्रः KubjT_8.8c स्मरणात् प्रलयं यान्ति KubjT_9.46a स्मरणात् सिद्धिदः स्मृतः VT_334b स्मरणाद् एव मुच्यते KubjT_8.92d स्मरणाद् देवदेवस्य KubjT_9.43c स्मरणान् नाशम् आयान्ति KubjT_7.53c स्मरणान्नाशयेद्देवः SvaT_9.10c स्मरणान्नाशयेद्देवि SvaT_1.45a स्मरणान्नाशयेद्देवि SvaT_6.57a स्मरन्वै पूर्वबीजेन SvaT_12.100a स्मरमृत्युयशोभृतः MrgT_1,13.54b स्मरं योनिं लक्ष्मीं त्रितयम् इदम् आदौ tava manor Saul_33a smared देव्याः स्वरूपं तु KubjT_6.42c स्मरो ऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा Saul_5c स्मरो हंसः शक्रस् तद् अनु च परामारहरयः Saul_32b स्मर्ता कायेतरो ऽस्त्यतः MrgT_1,6.6d स्मारितार्थविशेषतः SRtp_220d स्मार्तं धर्मं न निन्देत्तु SvaT_5.45c स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां Saul_63a स्मृतिसङ्कल्पवन्मतम् SRtp_210d स्मृतेनैव तु सुन्दरि KubjT_9.36b स्मृते यस्मिन् प्रसीदन्ति BhStc_65c स्मृत्या नुत्या च ददते BhStc_30c स्यादवस्थाविशेषतः SRtp_307b स्यादेष कल्पितानेक- SRtp_143c स्याद्वादलाञ्छिताश्चैते MrgT_1,2.17a स्यान्मातंगी राममूर्तिका ToT_10.10b स्याप्युद्गतं तु ? ततः VT_213b स्रगभ्यङ्गादिवर्जनम् MrgT_3.19d स्रग्दामधारकश्चित्रम् SvaT_10.529c स्रग्दामलम्बितगलां KubjT_6.32a स्रग्मालालंकृतं पुरम् VT_33d स्रग्मालालंकृतैः शुभैः VT_36b स्रग्वी सितोष्णीषी चैव VT_51a स्रवन्तम् अमृतं दिव्यं KubjT_11.86a स्रवन्तं चिन्तयेत्ततः Stk_2.5d स्रवन्तं चिन्तयेत् तस्थम् KubjT_9.8a स्रवन्तं चिन्तयेत्तस्मिन्न् Stk_12.2c स्रवन्तं मनसा स्मरेत् Stk_8.23b स्रवन्तं मूर्ध्नि परमं VT_73c स्रष्टा च सर्वभूतानां SvaT_10.537c स्रष्टारः सिद्धसद्भावाः KubjT_24.68a स्रुक्स्त्रुवौ संप्रताप्याग्नौ SvaT_2.228a स्रुक्स्रुवाभ्यां ततो मूलं SvaT_2.231a स्रुक्स्रुवौ दर्भपुस्तकम् SvaT_4.471b स्रुचस्तु पूरणं यावत् SvaT_4.441c स्रुचा धारां विनिक्षिपेत् SvaT_4.426d स्रुचैकाहितमात्रेण SUp_4.51a स्रुचो ऽग्रे तु शिखां कृत्वा SvaT_10.1272c स्रुचो रन्ध्रेण तद्द्रव्यं SvaT_4.438c स्रुच्यध्वानं तमारोप्य SvaT_4.426a स्रुच्युपरि स्रुवं देवि SvaT_4.421a स्रुवमापूरयेत्पुनः SvaT_4.438b स्रुवमापूर्य होमयेत् SvaT_2.251b स्रुवमापूर्य होमयेत् SvaT_2.254b स्रुवाद्यावारहेतुना SUp_4.2d स्रुवेण जुहुयात् प्रिये SvaT_3.109b स्रुवेणाज्याहुतिं क्षिपेत् SvaT_2.252b स्रुवेणाज्याहुतिं क्षिपेत् SvaT_2.253b स्रोतसां ज्यायसि प्रभोः SRtp_16b स्रोतांसि कामिकाद्यूर्ध्वम् MrgT_3.35a स्रोतांस्यष्टौ विदुर्बुधः MrgT_3.37b स्रोतो ब्रूयादनुस्रोतो MrgT_3.34a स्लोकद्वादशमेखला KubjT_18.40d स्वकर्मपरिरञ्जिताः SvaT_10.336b स्वकर्मभोगसंसिद्धाः SvaT_10.468c स्वकर्मसंज्ञा देवेशि SvaT_10.144a स्वकल्पान्वयसिद्धेषु MrgT_3.60a स्वकल्पोक्तेन विधिना MrgT_3.97a स्वकं कायं न पश्यति KubjT_23.34b स्वकं कार्यं न जानति KubjT_23.35d स्वकान्ता नाम गन्धर्वाश् SvaT_10.953c स्वकार्ये परकार्ये वा SvaT_10.72c स्वकाले सम्प्रयोगेण VT_200c स्वकाले स्त्रीनिषेवणम् MrgT_3.21d स्वकीयदयया प्रभो KubjT_1.19b स्वकीयाङ्गसमुद्भूतम् KubjT_8.26c स्वकीयाङ्गुलिमानेन ToT_7.4c स्वकीये तु पदे स्थिताः SvaT_11.270d स्वकीयैर् अम्भोभिः सलिलनिधिसौहित्यकरणं Saul_100c स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झटिति Saul_72d स्वगुरुश् च तदाज्ञया SUp_7.23d स्वगुरुस् तद्गुरुश् चैव SUp_7.23a स्वगुरुं च विशेषतः SUp_7.77d स्वगृहाश्रमवल्लिभ्यः SUp_5.7a स्वचक्रपरिवारितम् KubjT_12.34d स्वच्छचामीकरप्रख्याम् VT_31c स्वच्छन्दगतिगामिनी KubjT_10.45b स्वच्छन्दगतिचारिणा SvaT_7.260b स्वच्छन्दगतिभावितम् KubjT_8.104b स्वच्छन्दगतिभावितः KubjT_8.72d स्वच्छन्दगमनालयैः SUp_6.179b स्वच्छन्दभैरवं देवं SvaT_2.97a स्वच्छन्दभैरवी देवि KubjT_24.130c स्वच्छन्दश्चैव स्वच्छन्दः SvaT_7.261a स्वच्छन्दसदृशो भवेत् SvaT_6.54b स्वच्छन्दसमतां व्रजेत् SvaT_7.260d स्वच्छन्दसहितं देवं KubjT_9.80c स्वच्छन्दसहितां देवि SvaT_9.89c स्वच्छन्दस्यामितद्युतेः KubjT_8.9d स्वच्छन्दं जपमानस्तु SvaT_13.45c स्वच्छन्दं तदनन्तरम् SvaT_9.81d स्वच्छन्दं परमेश्वर SvaT_1.4d स्वच्छन्दं परमेश्वरम् SvaT_5.37d स्वच्छन्दं परमेश्वरम् SvaT_9.20d स्वच्छन्दं परमेश्वरम् SvaT_9.48d स्वच्छन्दं परिकल्पयेत् SvaT_1.40d स्वच्छन्दं परिकल्पयेत् SvaT_2.31d स्वच्छन्दं परिकीर्तयेत् SvaT_9.10b स्वच्छन्दं पर्युपासीनाः SvaT_10.1029a स्वच्छन्दं पूजयेत्ततः SvaT_6.88b स्वच्छन्दं विश्वनायकम् SvaT_2.105d स्वच्छन्दं समनुस्मृत्य SvaT_12.166a स्वच्छन्दः कतिरूपधृक् KubjT_8.1d स्वच्छन्दः कालवच्चरेत् SvaT_7.210d स्वच्छन्दाघोररूपस्य KubjT_10.46c स्वच्छन्दाद्यं विनिर्मितम् KubjT_10.44d स्वच्छन्दानेकभेदतः KubjT_10.44b स्वच्छन्दार्थप्रबोधिका KubjT_10.45d स्वच्छन्दाविश्वगा देवाः SvaT_10.646a स्वच्छन्दास्तु पराश्चान्याः SvaT_10.1028c स्वच्छन्देन कुजेश्वरि KubjT_9.20b स्वच्छन्देन कृशोदरि SvaT_9.79d स्वच्छन्देन विनिर्मिताः SvaT_9.109b स्वच्छन्देन स्वरूपेण KubjT_10.46a स्वच्छन्देनेति सर्वं हि SvaT_9.110c स्वच्छन्दो घोररूपधृक् KubjT_8.43d स्वच्छन्दोत्सङ्गगामिनी SvaT_1.75d स्वच्छन्दो निष्कलः स्मृतः SvaT_1.69d स्वच्छन्दो विचरेत्सदा SvaT_7.261b स्वच्छमौक्तिकसंकाश- SvaT_10.574a स्वच्छोदकसमप्रभम् SvaT_10.908b स्वजुष्टान्यं न दापयेत् KubjT_13.93b स्वत एव प्रसादतः KubjT_17.2b स्वतत्त्वे चाहुतिशतं Stk_8.18a स्वतन्त्रविहितं प्राज्ञो Stk_7.4c स्वतन्त्रस्थास् तु ताः सर्वा KubjT_6.85c स्वतन्त्रं तन्त्रम् ईक्षसे BhStc_106d स्वतन्त्रं ते तन्त्रं क्षितितलम् अवातीतरद् इदम् Saul_31d स्वतन्त्रं नित्यमेव हि SvaT_11.124b स्वतन्त्रं सिद्धसागरम् KubjT_10.31b स्वतन्त्रानाथनादिमत् SvaT_11.194b स्वतन्त्रायास्वतन्त्राय BhStc_60c स्वतन्त्रा सहजा शान्ता KubjT_10.45a स्वतन्त्रा सा उदःर्ता KubjT_7.51d स्वतन्त्रो ऽलुप्तसामर्थ्यस् त्व् SvaT_7.255c स्वतः श्वेता कालागरुबहलजम्बालमलिना Saul_68c स्वतेजसा वरारोहे SvaT_11.4a स्वतेजः परमं बलम् SUp_5.2b स्वतेजोदीपितं शम्भुं KubjT_20.37c स्वतोत्पन्ना स्वयं जाता KubjT_25.161a स्वदेशभाषायुक्तानि SvaT_10.243c स्वदेहम् अनुपालयेत् SUp_7.124b स्वदेहस्थानिव क्रमात् SvaT_3.186b स्वदेहं चिन्तयेद्विद्वान् Stk_12.4a स्व-देहं ये न जानन्ति गोर्स्(2)_14c स्वदेहे नमसा मन्त्री VT_304a स्व-देहे ये न जानन्ति गोर्स्(2)_13c स्वदेहोद्भूताभिर् घृणिभिर् अणिमाद्याभिर् अभितो Saul_96a स्वधा च परिकीर्तितः SvaT_10.1060d स्वधाम्नो ऽप्येवमेव हि MrgT_3.102b स्वध्यानगुणसंयुक्तं SvaT_3.95a स्वध्यानगुणसंयुतम् SvaT_2.52b स्वध्यानगुणसंयुतम् SvaT_2.170b स्वध्यानजपहोमतः SvaT_8.11b स्वध्यानेन नमोन्तगम् SvaT_2.190b स्वध्यानेन महेश्वरि SvaT_2.85b स्वनदीभिः समावृतम् SvaT_10.797b स्वनन्दो नाम विक्रान्तः SvaT_10.938a स्वनामकृतविन्यासा SvaT_14.27a स्वनामजातिफट्कार- SvaT_3.184c स्वनामपदचिह्नितम् SvaT_2.221b स्वनामपदजातिकाः SvaT_3.168b स्वनामपदमुच्चरन् SvaT_4.194b स्वनामपदविन्यासान् SvaT_3.89a स्वनामपदसंयुक्तं SvaT_2.190a स्वनामप्रणवादिकान् SvaT_1.87b स्वनामप्रणवाद्येन SvaT_3.178c स्वनामप्रणवाह्वान- SvaT_4.137a स्वनामावाहनाद्यस्य SvaT_4.161a स्वनाम्ना च सकृत्सकृत् SvaT_3.186d स्वनाम्ना प्रणवाद्यं तु SvaT_4.190c स्वनाम्ना प्रणवाद्येन SvaT_4.189c स्वनाम्नावाहनं शान्तेर् SvaT_4.182a स्वनाम्नोच्चारयेद्विष्णुं SvaT_4.166c स्वनिष्ठघनचिन्मयः SRtp_289d स्वपदाधो ऽधिकारस्थ- MrgT_1,13.145c स्वपरामर्शवीर्येण SRtp_169a स्वपार्श्वस्य समीपतः SvaT_10.187d स्वपुरस्थं प्रयत्नेन KubjT_3.125a स्वपेच् च कुशसंस्तरे VT_23b स्वप्नकाले ऽथवा सुधीः KubjT_22.48b स्वप्नकाले ऽथवा सुधीः KubjT_22.48b स्वप्नमानवकाम्बिकाम् KubjT_23.154b स्वप्नवृत्तिस्ततो भवेत् SvaT_7.324d स्वप्नश्चेति चतुर्विधः Dka_31b स्वप्नस्थो वामतो रजः SvaT_7.150d स्वप्नः सो ऽपि कुतस् त्वयि BhStc_85d स्वप्नाद्यवस्थाच्युतिनिष्प्रपञ्चः Dka_58d स्वप्ने च पश्यते यो वै SvaT_7.271a स्वप्ने पश्यति वै यदा SvaT_7.269b स्वप्ने वा यदि प्रत्यक्षं KubjT_23.17a स्वप्नेषु मदिरापानम् SvaT_4.3c स्वप्ने संपश्यते यो वै SvaT_7.267c स्वप्रबोधाम्बरोदार- CakBhst_17a स्वप्रवृत्तो हलाकृतिः SvaT_4.257d स्वप्रवृत्तो हृदि स्थितः KubjT_6.20b स्वबाहुनाभिहृत्कानि MrgT_4.16c स्वबीजध्यानयोगेन SvaT_12.121c स्वबीजध्यानरूपज्ञः SvaT_12.115c स्वबीजेन तु बीजितः SvaT_12.88b स्वबीजेन तु सा ध्येया SvaT_12.124a स्वबीजैर् एव तद् धुत्वा VT_43c स्वभावगुणसंयुक्तं KubjT_11.110a स्वभावमुखसंस्थितः SvaT_6.10b स्वभावललिताः प्रियाः SRtp_131d स्वभाववादिभिर्नापि SvaT_10.676c स्वभावश्च भवेच्चेष्टा SvaT_8.3a स्वभावसुसुगन्धाढ्यैः SvaT_10.557c स्वभावं भावयेद्बुधः Dka_48d स्वभावांशः समाख्यातः SvaT_8.12c स्वभावेनैव संतिष्ठद् SvaT_7.257c स्वभ्यस्तं वै पुरःस्थितम् SvaT_2.29d स्वभ्रा चैव निरभ्रा च KubjT_24.98c स्वमण्डलस्य सा दिव्यैर् SvaT_10.880c स्वमनीषिकतो ऽन्यथा KubjT_16.108a स्वमनीषिकातो ऽन्यथा KubjT_7.26a स्वमन्त्रेण तु सर्वेषाम् SvaT_2.172a स्वमन्त्रैर्गोमयादिकम् SvaT_3.58d स्वम् आत्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि Saul_10d स्वमानेन च संहरेत् SvaT_11.301b स्वमांसोत्कर्तनं बन्धं SvaT_4.27a स्वमुद्रामन्त्रसंयुक्तान् SvaT_2.174a स्वयङ्कर्ता स्वयंहर्ता KubjT_16.84a स्वयमाविशने देवि KubjT_4.74a स्वयमावेशनं चैव KubjT_4.70c स्वयमावेशनं देवि KubjT_4.72a स्वयमुच्चरते हंसः SvaT_7.59c स्वयमेव चराचरम् SvaT_11.281b स्वयम् एव चलत्य् असौ KubjT_10.58b स्वयमेव प्रलीयते Dka_30d स्वयमेव प्रशाम्यति Dka_30b स्वयमेव विपत्स्यते Dka_45d स्वयमेव व्यवस्थितः SvaT_10.592b स्वयमेव सदाशिवः SvaT_10.369b स्वयमेव स्वमात्मानं SvaT_10.363a स्वयम्प्रकाशा पश्यन्ती SRtp_76c स्वयम्भूर् जगतः पतिः KubjT_1.75b स्वयम्भूलिङ्गम् अद्भुतम् ToT_8.14d स्वयम्भूश्चाग्निवीरराट् SvaT_10.1198b स्वयम्भौ बाणलिङ्गे वा KubjT_23.150a स्वयं कर्ता भवान् अपि BhStc_116b स्वयं कालस्वरूपिणी ToT_1.21b स्वयंगृहीतमन्त्राश् च VT_319c स्वयंचारेण वर्तते VT_216d स्वयं तापसवेषभृत् MrgT_1,1.3d स्वयं देवः सदाशिवः SvaT_8.31d स्वयं देवः सदाशिवः SvaT_11.40b स्वयं देवः सदाशिवः SvaT_11.41d स्वयं देवो महेश्वरः Stk_22.13b स्वयं द्रष्टुमशक्नुवत् MrgT_1,10.8d स्वयं निर्वापयेद् बुधः SUp_7.71d स्वयंपतितपुष्पैस्तु Dka_71a स्वयं भगवती काली ToT_10.11c स्वयंभुवि यियक्षति MrgT_1,13.99b स्वयंभूर्नीललोहितः SvaT_10.859d स्वयंभूर्भगवाञ्छिवः SvaT_9.39d स्वयं वा परिकल्पिते MrgT_3.97b स्वयंवेद्याविचारतः KubjT_5.95b स्वयंसम्भृतमण्डलम् KubjT_16.83b स्वरक्तं गोचनं चैव VT_266c स्वरक्तेन वृषोदरे VT_288d स्वरक्तेन्द्रियसंयुतम् SvaT_6.64d स्वरङ्गेन तु रञ्जिता KubjT_25.163b स्वरपञ्चकयुक्तानि KubjT_23.12a स्वरवर्णसमायोगं KubjT_23.56a स्वरवर्णं च शोभने VT_58b स्वरांस्तु स्मरतस्तस्य SvaT_10.848c स्वराः सप्त प्रकीर्तिताः SvaT_12.15d स्वराः स्पर्शा यथावृत्त्या KubjT_4.79c स्वरूपज्योतिरेवान्तः SRtp_77a स्वरूपधर्मं वक्ष्यामि SvaT_12.32c स्वरूपपररूपपरिवर्तनीनां पदं सप्तमकं भवेत् KubjT_5.7/a स्वरूपरूपकध्यानं SvaT_12.168a स्वरूपश्च चतुष्कलः SvaT_10.1222b स्वरूपं तेष्वनुस्मरेत् SvaT_2.222b स्वरूपं यत्सुनिर्मलम् SvaT_10.364b स्वरूपा कामरूपा च SvaT_10.821c स्वरूपाक्षरमालिका KubjT_19.29b स्वरूपा मूर्धपङ्कजे SRtp_117b स्वरूपालोकनं हि यत् SvaT_4.434b स्वरूपे चाध्वनिर्मितम् KubjT_11.77d स्वरेणैकेन योगवित् Stk_11.11d स्वरेभ्यस्तु विनिष्क्रान्ता SvaT_10.849a स्वरैरन्तरीतं कुरु SvaT_9.86d स्वरैः पीठाधिपास् तथा KubjT_24.88b स्वरैः षोडशभिर् देव्यः KubjT_24.92a स्वर्गकामातिवर्तिनी MrgT_1,13.58d स्वर्गपातालभूर्लोकैर् KubjT_22.6a स्वर्गपाताललोकान्तं KubjT_25.17a स्वर्गमोक्षजिगीषया SUp_5.39d स्वर्गरत्नामृतं तथा KubjT_18.63b स्वर्गषट्कं भेदयित्वा ToT_2.11a स्वर्गं मोक्षं च को गतः SvaT_12.59d स्वर्गं याति न संशयः SUp_6.280d स्वर्गं यान्ति न संशयः SUp_4.56d स्वर्गं वा स्वभ्रम् एव वा KubjT_13.3d स्वर्गापवर्गयोर् एकं SUp_7.120a स्वर्गाष्टकं समुद्दिष्टं SvaT_10.132a स्वर्गिवर्यसमाश्रयः MrgT_1,13.115b स्वर्गे चैवपुनः सा वै SvaT_10.177a स्वर्गे मर्त्ये च पाताले ToT_1.10a स्वर्गो मुक्तिः प्रकृतित्वा- विघातौ MrgT_1,10.29c स्वर्णद्वीपाधिकारिण्यश् KubjT_21.28a स्वर्णाक्षं स्थाणुमष्टमम् SvaT_10.887d स्वर्यातं च मृतं ब्रूयाच् SUp_7.82c स्वर्लोकस्योपरिस्टात्तु SvaT_10.516c स्वर्लोकं तु नरा यान्ति SvaT_10.516a स्वर्लोकं महसं तथा ToT_2.6d स्वर्लोकं शिखिम् इत्य् उक्तं KubjT_14.20c स्वर्लोकः परिकीर्तितः SvaT_10.514b स्वलिङ्गाग्रं निवेशयेत् ToT_3.3b स्वल्पप्रायेषु कार्येषु VT_300c स्वल्पयोनिं शृणु प्रिये ToT_10.4b स्वल्पशास्त्रार्थविस्तरम् SvaT_1.7b स्वल्पे व्याचरते गृहे KubjT_16.23b स्ववशस्त्रिगुणं त्र्यंशं MrgT_3.126a स्ववामे विन्यसेत्ततः ToT_9.42d स्ववृत्तिभेदसम्भेदैर् SRtp_59a स्वव्याप्त्यानुगुणैः सह SvaT_5.3b स्वशक्तिकिरणोज्ज्वलः KubjT_14.68d स्वशक्तिव्यूहसंव्यूढ- BhStc_83c स्वशक्त्याधारपर्यन्ते SvaT_4.210a स्वशक्त्यानन्यभूतया SRtp_119d स्वशक्त्याश्रितः स भवांस् SvaT_11.23a स्वशब्दं च ततो वदेत् ToT_5.20b स्व-शब्देन भवेत् प्राणः गोर्स्(1)_14a स्व-शब्देन भवेत् प्राणः गोर्स्(2)_22 (=1|14)a स्वशास्त्रविहितां वृत्तिम् MrgT_3.105c स्वशोणिताक्तं लशुनं VT_231a स्वसंविन्नन्दनानन्द- CakBhst_39a स्वसंवेद्यं विराजते Dka_20d स्वसंवेद्या चिदव्यया SRtp_261d स्वसंवेद्यो भवेच्चारो SvaT_7.143a स्वसाध्यकारकोपेतान् MrgT_1,4.11c स्वसिद्धेः फलदाः सर्वे SvaT_8.11a स्वसु दिक्षु व्यवस्थिताः SvaT_10.472b स्वस्तिकादिविभूषितम् SvaT_4.463b स्वस्तिकाद्यैश्चार्चयित्वा SvaT_3.72c स्वस्तिकेन तु कुम्भोर्ध्वं KubjT_10.16c स्वस्तिकैः पत्रवल्याढ्यैश् SvaT_10.577c स्वस्तिवाचनसंकल्पं ToT_3.57a स्वस्थचित्तो ह्य् असम्मूढ VT_378a स्वस्थम् आश्रयवर्जितम् SUp_6.40d स्वस्थानन्यासविन्यासं KubjT_8.14c स्वस्थानस्थस् तु अव्यक्तः KubjT_11.82a स्वस्थानस्थं तु भावयेत् SvaT_4.528b स्वस्थानस्थैस् तु मन्त्रिणः VT_275b स्वस्थानस्थोपदेशगम् KubjT_16.96d स्वस्थानस्य च तस्य वै KubjT_2.29b स्वस्थानात्मकमन्त्रेण KubjT_20.42c स्वस्थानात्स्थान एव च Stk_11.6b स्वस्थाने क्षोभकृद् भवेत् KubjT_20.41d स्वस्थानेन पुरं विशेत् KubjT_20.42d स्वस्थाने वा सुरेश्वरि KubjT_6.10b स्वस्थानेषु निरोधयेत् SvaT_7.317b स्वस्वनां तुहिनप्रभाम् SvaT_1.40b स्वस्वरूपं प्रपश्येत SvaT_10.366c स्वस्वरूपाश्च ते विप्र MrgT_1,13.160a स्वस्वरूपेण सुव्रते SvaT_11.32d स्वहस्ते स्थण्डिले लिङ्गे SvaT_3.31c स्वं रूपं दर्शयामास MrgT_1,1.18a स्वं स्वं गच्छति तत्पदम् SvaT_11.73d स्वा इत्यग्नौ प्रपातयेत् SvaT_3.153b स्वाक्याधिपतयो नित्यं SvaT_10.925c स्वागतं चार्ध्यपाद्यं च SvaT_2.167a स्वागतं तदनन्तरम् SvaT_2.101b स्वागतासनपाद्यार्घैः SvaT_2.261c स्वागमार्थविशारदः KubjT_12.9d स्वाङ्गं वह्निसमप्रभम् KubjT_23.31d स्वातन्त्र्यादप्यचित्त्वतः MrgT_1,2.15d स्वात्मनि प्रविलीयन्ते SRtp_284c स्वात्मनो ऽत्यन्तभिन्नया SRtp_305d स्वात्मनो ऽन्यस्य रेचकम् MrgT_4.25b स्वात्मन्यात्मा व्यवस्थितः SvaT_4.390b स्वात्मन्येवाश्चर्यचर्याधिवासः MrgT_4.65d स्वात्माग्नौ होमयेत् प्राज्ञः SUp_4.65a स्वात्मानं दर्शयत्यणोः SRtp_245d स्वादुभिर् व्यञ्जनैस् तथा VT_34d स्वादूदो ऽन्ते व्यवस्थितः SvaT_10.327d स्वादूनि सुरभीणि च SUp_6.34d स्वाधिकारपराङ्मुखी MrgT_1,13.189d स्वाधिकारविधौ तीक्ष्णा MrgT_1,13.148a स्वाधिकारं प्रकुर्वते MrgT_1,13.185d स्वाधिकारं सुदुष्करम् MrgT_4.1b स्वाधिकारी तु नान्यो वै KubjT_18.86a स्वाधिष्ठानगते योगे KubjT_17.56a स्वाधिष्ठानगुणाश्रयम् KubjT_14.15b स्वाधिष्ठानगृहाकुला KubjT_15.64d स्वाधिष्ठानपुरान्तस्था KubjT_15.52c स्वाधिष्ठानफलं लभेत् KubjT_17.48b स्वाधिष्ठानम् अतो ऽर्थतः KubjT_13.2d स्वाधिष्ठानं च षट्-दलम् गोर्स्(2)_15b स्वाधिष्ठानं तथाधारं KubjT_24.104a स्वाधिष्ठानं तद्-आश्रयः गोर्स्(1)_14b स्वाधिष्ठानं तद्-आश्रयः गोर्स्(2)_22 (=1|14)b स्वाधिष्ठानं तु तत् तस्य KubjT_13.34a स्वाधिष्ठानं तु तेन वै KubjT_13.1d स्वाधिष्ठानं तु लिङ्गजम् KubjT_11.34d स्वाधिष्ठानं तु लिङ्गस्थं KubjT_13.6c स्वाधिष्ठानं तु षट्कलम् KubjT_11.37b स्वाधिष्ठानं द्वितीयकम् गोर्स्(1)_10b स्वाधिष्ठानं द्वितीयकम् गोर्स्(2)_17 (=1|10)b स्वाधिष्ठानं द्वितीयं तु गोर्स्(1)_79a स्वाधिष्ठानं परं योगं KubjT_12.88a स्वाधिष्ठानं पृथक् पृथक् KubjT_11.30b स्वाधिष्ठानं वदामि ते KubjT_12.70b स्वाधिष्ठानं विनिर्मितम् KubjT_11.28b स्वाधिष्ठानं षडाश्रयम् KubjT_14.13b स्वाधिष्ठानं समाश्रिता KubjT_10.41d स्वाधिष्ठानाख्यया तस्मान् गोर्स्(1)_14c स्वाधिष्ठानात् पदाद् अस्मान् गोर्स्(2)_22 (=1|14)c स्वाधिष्ठाने जपादेव ToT_9.29c स्वाधिष्ठाने निरामये KubjT_14.17b स्वाधिष्ठाने व्यवस्थितः ToT_7.27d स्वाध्यायध्यानम् अभ्यसेत् SUp_7.127d स्वाध्यायश्च त्रिदंध्यता SvaT_10.62d स्वानि कर्माणि साधकः VT_201b स्वापवद्भूतसंहृतौ MrgT_1,5.10b स्वापं सृष्ट्यै प्रवर्तते MrgT_1,13.193b स्वापावसानमासाद्य MrgT_1,4.14c स्वापे ऽनुमनुगृह्णाति MrgT_1,5.9c स्वापे ऽप्यास्ते बोधयन्बोधयोग्यान् MrgT_1,4.15a स्वापे विपाकमभ्येति MrgT_1,8.5a स्वाब्दानां तु शतक्षये SvaT_11.275d स्वाभाविकम् अनुच्चार्य KubjT_6.12c स्वाभाविकम् उदाहृता KubjT_5.140d स्वाभाविकं चलं दीप्तं KubjT_5.137c स्वाभाविकं चेन्मुक्तेषु MrgT_1,7.2c स्वाभाविकी च तन्मूला SRtp_305a स्वामिनं प्रणमेद् भक्त्या KubjT_25.0*23c स्वामिन् सो ऽसीति निश्चित्य BhStc_101c स्वामिपादप्रसादेन KubjT_25.0*25c स्वामिपादम् अनुक्रमात् KubjT_17.32d स्वामिपूजाविधिक्रमः KubjT_25.0*24d स्वामी तत्र विवर्धते KubjT_9.47b स्वामीयमप्ययं देहं SvaT_11.117c स्वामुखं देशम् उत्तमम् KubjT_21.8d स्वामुखे मण्डले स्थिताः KubjT_21.33b स्वायम्भुवं तथाग्नेयं MrgT_3.45c स्वायंभुवो मनुर्नाम SvaT_10.274c स्वार्थनिष्ठा हि ते यतः MrgT_1,13.175b स्वासनस्थ उदङ्मुखः MrgT_4.17d स्वाहा ओं वै परित्यज्य KubjT_10.30a स्वाहाकारप्रयोगेण SvaT_4.447c स्वाहाकारप्रयोगेन SvaT_4.138a स्वाहाकारवषट्कारौ SvaT_10.532a स्वाहाकारसमायोगात् SvaT_3.209a स्वाहाकारावसानतः VT_385b स्वाहा चैव स्वधा तथा SvaT_10.1088b स्वाहान्तं वशकर्मणि SvaT_6.96b स्वाहान्ते धाम चादितः SvaT_2.253d स्वाहान्ते बुद्धिमर्पयेत् SvaT_4.190d स्वाहाप्रणवसंयुतम् KubjT_5.17b स्वाहा होमे प्रकीर्तितम् VT_230d स्वाहेत्यन्ते समुच्चरन् SvaT_2.252d स्वाहेत्योंकारपूर्वकम् MrgT_3.86b स्वां तनुं त्वजहाः पुरा SvaT_10.998d स्वीकृत्य पुंस्प्रयुक्तस्य MrgT_1,11.14c स्वेच्छया कुरुते प्रभुः SvaT_10.1127d स्वेच्छया देहमात्मनः MrgT_4.46d स्वेच्छया परमेश्वरः SvaT_11.54d स्वेच्छया वा परेच्छया SUp_6.184b स्वेदश्च रोमहर्षश्च SvaT_7.309c स्वेदः कम्पश्च जायते SvaT_7.322d स्वेन बिजेन तुम्बुरुम् VT_29d स्वेन स्यादभिधित्सिता SRtp_221d स्वेष्टमन्त्रस्य साधयेत् KubjT_20.46b स्वे स्वे विषयगोचरे SvaT_8.30d स्वे स्वे विषयगोचरे SvaT_11.250d स्वैः स्वैर् अंशैर् व्यवस्थिता KubjT_6.86d स्वैः स्वैर् बीजैर् न्यसेत् पुष्पान् VT_37c स्वैः स्वैर् बीजैर् यथाक्रमम् VT_32d स्वोत्थैर्निबद्ध्यते तस्माच् SRtp_212a स्व्लें हूं ह्रीं च पुनर् जाप्यं KubjT_23.70c स्ह्तण्डिले शिवकुम्भे च SvaT_3.190c हकारश् चादिमध्यतः VT_388d हकारस्तु स्मृतः प्राणः SvaT_4.257c हकारं नाम नामतः KubjT_9.1b हकारं नाम नामतः KubjT_9.11b हकारः प्राणशक्त्यात्मा SvaT_4.263a हकाराक्षरसम्भवाः KubjT_21.110d हकाराद्यन्तसंस्थितम् Stk_21.14b हकारार्धकलाधारे KubjT_24.117c हकारार्धार्धधारिणि KubjT_24.116d ह-कारेण बहिर् याति गोर्स्(2)_42a हकारेण सदाशिवः SvaT_5.7d हकारोकारसंयुक्त- SvaT_6.35a हकारो ह्रीं तथैव च Stk_21.4b 'हङ्कारस्य प्रकीर्तितः SvaT_12.40d हट्टकी डाकिनी महा KubjT_21.54b हठत्प्रवेशयेल्लोकां SvaT_10.119c हठात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः Saul_13d हतदर्पाः प्रजायन्ते KubjT_8.96a हतमृत्युर्जरां त्यक्त्वा SvaT_7.211a हतविघ्नस्य जायते MrgT_4.61b हतं बीजेन कारयेत् KubjT_25.211b हताः सर्वाः प्रवृत्तयः MrgT_1,1.14d हत्वा प्राणिसहस्राणि SvaT_12.132c हत्वा वै रश्मिभिस्तमः SvaT_10.367d हत्वा शुद्धिम् अवाप्नोति KubjT_5.53c हननेन विना येन KubjT_11.25c हनन्त्य् उच्चारयोगतः KubjT_17.66d हन्ति विघ्नाञ्शिवास्त्रेण Stk_1.13a हन्तृधूम्रविलोहिताः MrgT_1,13.128d हन्त्यगर्भो ऽपि देवानां MrgT_4.30a हन्यान्मुष्टिभिराकाशं Stk_12.6c ह-पूर्व-m-आसने स्थितम् KubjT_23.96b ह प्राणे अम्बिका देवी KubjT_24.24a ह प्राणे लाकुली स्थितः KubjT_24.4b ह प्राणे शक्तिर् अम्बिका KubjT_17.105d हयग्रीवा च जङ्घा च KubjT_21.101c हयग्रीवो हयस् तथा KubjT_2.78d हयवेगा सुवेगा च KubjT_21.90c हर ईम अकारश्च SvaT_1.73c हरक्रोधज्वालावलिभिर् अवलीढेन वपुषा Saul_76a हरणं शब्ददृष्टीनां KubjT_17.46c हरते नागराजस् तु KubjT_24.150a ह र त्र वृद्धिं करोति VT_346a हरप्रणतिमाणिक्य- BhStc_94a हररादिसमायुक्तः SvaT_1.82c हरलब्धवरास्तृप्ता SvaT_10.569a हरशंसाप्रहर्षितान् MrgT_1,1.17b हरस्य त्वद्भ्रान्तिं मनसि जनयाम् आस मदनो Saul_102c हर हारलता तव CakBhst_28b हरः संक्षुभ्यैनं भजति भसितोद्धूलनविधिम् Saul_2d हरात्स्वविधिपुष्टये MrgT_3.129b हरादयो ध्रुवान्ताश्च SvaT_10.1086a हरादिन्द्रक्रमायातं MrgT_1,1.1c हराय परमात्मने CakBhst_3d हरार्धं ध्यायेद् यो हरमहिषि ते मन्मथकलाम् Saul_19b हराश्च यमनायकाः MrgT_1,13.128b हराहिभ्यो भीता सरसिरुहसौभाग्यजयिनी Saul_51c हरिकेशा सहं त्र्यक्षी KubjT_18.37च्च् हरिकेशो महातनुः SvaT_10.530d हरिणाक्षी सुजीवा च KubjT_21.49a हरिणाक्षी सुवर्णा च KubjT_21.98c हरिणापि पुनश् चोक्तं KubjT_3.7c हरिणा ब्रह्मणोदिताः KubjT_3.11d हरिणी रोहिणी तथा KubjT_21.48b हरितं चापि वर्णतः SvaT_10.921d हरितं मरकतश्यामं SvaT_10.900a हरितं स्फटिकप्रभम् SvaT_10.897d हरितालनिभानि च SvaT_10.699b हरितालनिभैस्तथा SvaT_10.953b हरितेन समालिखेत् SvaT_9.52b हरितो वैद्युतस्तथा SvaT_10.298b हरिद्रे द्वे तु पीषयेत् VT_282b हरिवर्षं समाख्यातं SvaT_10.236a हरिश्चन्द्रमहाकालम् MrgT_1,13.138a हरिश्चन्द्रं च श्रीशैलं SvaT_10.872a हरिश्चैव इलावृतः SvaT_10.278b हरिस् त्वाम् आराध्य प्रणतजनसौभाग्यजननीं Saul_5a हरेर्वस्वेकसाराख्या SvaT_10.326c हरेः पत्नीं पद्मां हरसहचारीम् अद्रितनयाम् Saul_98b हरो झिण्ठी प्रतोदश्च SvaT_10.1082a हरो महेश्वरश्चैव ToT_5.33a हर्ता कर्तावतारकः KubjT_14.45d हर्ता कर्ता स्वतन्त्रास् ते KubjT_12.76a हर्ता कर्ता स्वतन्त्रो ऽसौ KubjT_2.31a हर्ता कर्ता स्वयं प्रभुः KubjT_7.46d हर्ता कर्ता स्वयं प्रभुः KubjT_19.49b हर्म्यमालाभिरूर्जितः SvaT_10.548b हर्म्यस्यारोहणं चैव SvaT_4.9c हर्षा वाणी सुलोचना KubjT_2.76d हर्षितः प्रणमेत् ततः SUp_7.72d हविर्यज्ञाः समाख्याताः SvaT_10.402a हविष्यचरुशाकभुक् MrgT_3.75d हविष्याशी जितेन्द्रियः ToT_6.22b हविष्येणापरेण वा MrgT_3.15b हव्यराजः सुतान्सप्त SvaT_10.314c हसनं वल्गनं स्वप्ने SvaT_4.26c हसनाद् ध्वंसम् आयाति KubjT_3.63c हसिते हिंसितो हि सः KubjT_3.63d हस्तपादैः सुकोमलैः SvaT_10.599d हस्तमात्रप्रमाणतः SvaT_2.227b हस्तमात्रप्रमाणतः Stk_7.5d हस्तमात्रप्रमाणं च SUp_3.4a हस्तयुग्मानि शौचयेत् MrgT_4.15d हस्तवृद्धिर् मनःसिद्धिर् KubjT_17.39a हस्तं प्रक्षाल्य चाचम्य ToT_3.49c हस्ताभ्याम् अवधारितं प्रसरितं पादं तथा दक्षिणम् गोर्स्(1)_33b हस्ताभ्याम् अवधारितं प्रसरितं पादं तथा दक्षिणम् गोर्स्(2)_59 (=1|33)b हस्ताभ्यां कारयेद् आदौ KubjT_6.50c हस्ताभ्यां तं गृहीत्वाथ SvaT_3.126a हस्ताभ्यां सम्पुटं कार्यं KubjT_6.55c हस्ताभ्यां संस्पृशेत्पादाद् Stk_1.15c हस्तारोप्येण वा कृत्वा SUp_6.89a हस्तास्ये च तदा पादे ToT_8.2c हस्तिनो ऽङ्गानि सर्वाणि KubjT_20.77c हस्तिरूपो ऽन्यथा स्थितः KubjT_20.77b हस्ते कुर्वीत सर्वदा SUp_6.114d हस्ते देहे पुनः क्रमात् VT_82d हस्तौ तु परिकीर्तितौ KubjT_8.22d हस्तौ तेन समाख्यातौ KubjT_6.106a हस्तौ द्वौ सम्प्रसारयेत् SvaT_14.17b हस्तौ पादौ च क्षालयेत् SvaT_2.21b हस्तौ प्रसारयेद्देवि SvaT_14.18a हस्तौ वागिन्द्रियस् तथा VT_241b हस्तौ संशोधयेत् पश्चाद् VT_78c हस्त्यन्धवद् विभज्यन्ते KubjT_20.70c हस्त्यश्वरथयानानि SvaT_12.53a हस्त्यश्वशिविकाद्यांश्च SvaT_4.470c हस्त्यश्वं च तथैव च ToT_6.38b हस्त्यादिशकटयन्त्रे KubjT_4.45c हंसकारण्डवाकीर्णैश् SvaT_10.104a हंसकुन्देन्दुनिर्मलैः SvaT_10.548d हंसग्रन्थिसमारूढां KubjT_18.3c हंसज्ञानपदं प्रोक्तं KubjT_18.130a हंसदेवः परापरः KubjT_12.57b हंसबोधप्रदीप्तस्तु SvaT_7.108a हंसभेदपदं व्रजेत् KubjT_18.1d हंसभेदप्रयोगेन KubjT_18.90a हंसभेदादिमार्गस्य KubjT_2.80a हंसभेदे परा शक्तिः KubjT_18.2a हंसमध्ये व्यवस्थिते KubjT_24.115d हंसमध्येषु पूजितम् VT_297d हंसयोगः पुराख्यातः SvaT_4.341c हंसरूपं तु पञ्चमम् KubjT_19.7b हंससारसचक्राह्व- SvaT_4.17a हंसस्था हंसवाहिनी KubjT_17.77d हंसस्य समुदाहृतः SvaT_6.34d हंसस्वच्छन्दमभ्यसेत् SvaT_7.293b हंसस्वरोद्वहे देवि KubjT_24.133c हंस हंसेति यो ब्रूयद् Stk_23.3a हंस-हंसेत्य् अमुं मन्त्रं गोर्स्(2)_42c हंसं वा सकलेश्वरम् SvaT_7.207b हंसः पुरुष उच्यते SvaT_4.260b हंसः प्रणवसंयुतः SvaT_6.6d हंसः प्राणयुतः सदा SvaT_6.24d हंसः समीरणान्तस्थः KubjT_11.14c हंसाक्षरसमुच्चारः SvaT_5.58a हंसाख्यं तु महात्मनम् KubjT_4.80b हंसाख्यं हृदि संस्थितम् KubjT_12.54b हंसाख्या च विसालिनी KubjT_21.110b हंसाख्या तु निरालम्बा KubjT_25.178a हंसाख्ये प्राणधारिणि KubjT_24.123b हंसाख्यो बिन्दुसंयुक्तः SvaT_1.69a हंसावली सुतारा च KubjT_2.76c हंसेन मनुना सुधीः ToT_6.26d हंसेन वायुयोगेन ToT_9.15c हंसेन सह संयुक्तः SvaT_6.5d हंसोच्चारस्तथोच्यते SvaT_4.257b हंसोच्चारं तु वर्णैश्च SvaT_4.232a हंसोच्चारः समाख्यातः SvaT_4.262c हंसो बिन्दुसमायुक्तः SvaT_1.74d हंसो मायायुक्तो देवि VT_345a हंसो रश्मिभिराकृष्य SvaT_7.102a हाकिनी परशिवो देवश् ToT_7.29c हाटकः परमेश्वरः SvaT_10.116d हाटकः परमेश्वरः SvaT_11.20d हाटकेशस्य मन्दिरम् SvaT_10.119b हाटकेश्वर क्रव्यादं KubjT_14.70c हादिटान्ता विलोमतः SRtp_99d हानादानोदयारम्भ- CakBhst_11a हानिम् अर्थस्य तत्र वै KubjT_23.75b हान्तं बिन्दुविभूषितम् SvaT_1.66b हान्तेनाधोनियोजितः SvaT_1.84d हान्तो यादिर्यकारान्तो SvaT_1.76c हारकुण्डलमण्डिता SvaT_10.1024b हारकुण्डलमण्डैता SvaT_10.1021d हारकेयूरकटकैः SvaT_10.558a हारकेयूरभूषितः SvaT_10.877b हारकेयूरभूषितः SvaT_10.939b हारकेयूरभूषितः SvaT_10.1011d हारकेयूरभूषिता SvaT_10.988b हारकेयूरभूषिता SvaT_10.1020d हारकेयूरभूषिताम् VT_101b हारकेयूरभूषिताम् VT_103d हारकेयूरभूषिताः SvaT_2.113b हारकेयूरवाञ्छ्वेतः SvaT_10.958c हारकेयूरशोभितैः SvaT_10.111d हारिका हारि गान्धारी KubjT_2.108a हारितार्धं गुणच्छेदे MrgT_3.117c हारी च हारिणी चैव KubjT_2.95a हारेण तु विराजितम् SvaT_2.90b हावभावविधिज्ञास्तु SvaT_10.722c हावभावविलासाढ्य- SvaT_10.806a हासाः सनाखलाः खगे MrgT_1,13.139b हासो वृद्धिश्च जायते ToT_7.17b हास्यतां याति निश्चितम् KubjT_6.28d हास्यनिष्ठीवनास्फोटम् SUp_7.13a हास्यलास्यविलासाढ्य- SvaT_10.561c हास्यलास्यविलासाढ्यैर् SvaT_10.1210a हा स्वा यै प्रथमं पदं KubjT_19.28a हाहाभूतम् अचेतनम् SUp_6.196b हाहा हूहूश्चित्ररथस् SvaT_10.840c हिङ्गुलेन तथा रक्ते KubjT_24.64c हितजीर्णाशनस्वस्थस् MrgT_4.17a हिताय सर्वलोकानां SvaT_10.865c हिताय साधकेन्द्राणां Stk_9.1c हितार्थं तु प्रजानां वै SvaT_10.464c हित्वा लप्स्ये परं पदम् BhStc_102b हिन्दोलं वाथ कर्तव्यं KubjT_24.162c हिमकुन्देन्दुसंकाशो VT_255a हिमचन्द्रशिलाभिश् च KubjT_11.56c हिमवतस्त्वथोत्तरे SvaT_10.237d हिमवद्गिरेर् दुहिता KubjT_3.12c हिमवन्त गिरे साधु KubjT_1.17c हिमवन्त पुनर् वद KubjT_1.23d हिमवन्त महाप्राज्ञ KubjT_1.18c हिमवन्तविलापो ऽयं KubjT_1.16c हिमवान् अब्रवीद् इदम् KubjT_1.19d हिमवानिति ते त्रयः SvaT_10.199d हिमवानिति विख्यातो SvaT_10.783c हिमवान् तु प्रसन्नात्मा KubjT_1.9c हिमवान् वाक्यम् अब्रवीत् KubjT_1.11d हिमवान् शृङ्गवांश्चैव SvaT_10.202a हिमवालुकया चिता SvaT_10.225b हिमवांश्चाचलोत्तमाः MrgT_1,13.64b हिमानीहन्तव्यं हिमगिरितटाक्रान्तिचतुरौ Saul_87a हिमाभो हिमवानिति SvaT_10.204d हिमेन्दुहिमनीलाब्ज- MrgT_1,13.107c हिरण्यगर्भ एव च SvaT_10.405b हिरण्यजिह्वस्तच्छृङ्गो SvaT_10.406a हिरण्यपादः प्रथमस् SvaT_10.404c हिरण्यमेढ्रो हिरण्यनाभिर् SvaT_10.405a हिरण्यरोमा पर्जन्यः SvaT_10.333c हिरण्यवर्णं पुरुषं SvaT_7.267a हिरण्यश्रोत्रो हिरण्यत्वग् SvaT_10.405c हिरण्या च सुवर्णा च KubjT_14.83a हिरिद्वितयम् एकत्र KubjT_5.24a हिंसा चासत्यमेव च SvaT_11.152b हिंसायां बहुरूपिणः MrgT_3.108b हीनमध्यसमुत्कृष्टं SvaT_8.18c हीनं शत्रुं विजानीयान् SvaT_8.19a हीनान्नपानवस्त्रः स्यान् SUp_7.14a हीनो वा सर्वलक्षणैः VT_309b हीष्टकानि च येषु च SUp_5.7d हुङ्कृत्य मोचितः पत्या MrgT_1,1.16c हुडुङ्काराट्टहासैश्च SvaT_10.588a हुड्डुङ्कारनमस्कारान् SvaT_2.182c हुताशकणिकाकृतिम् KubjT_5.85d हुताशे द्वाषष्टिश् चतुरधिकपञ्चाशद् अनिले Saul_14b हुतीस्तिस्रः प्रपातयेत् SvaT_4.155d हुतेनैव तु मुच्यन्ते Stk_8.12a हुत्वाग्नौ चन्दनाहुतिम् SUp_4.35b हुत्वाग्नौ शृणुयात् फलम् SUp_4.33d हुत्वाग्नौ समिधस् तिस्रौ SUp_4.39a हुत्वाग्नौ समिधः शुभाः SUp_4.42b हुत्वा तु जननं कार्यं SvaT_4.118a हुत्वा दशांशं तद्याग- MrgT_3.77a हुत्वा निर्गम्य चाचम्या- SvaT_4.221a हुत्वा पूर्णाहुतिं क्षिपेत् SvaT_4.49b हुत्वा पूर्णाहुतिं गुरुः SvaT_4.477b हुत्वा पूर्णाहुतिं ततः SvaT_4.77d हुत्वावलोकयेत्तत्र SvaT_4.140c हुत्वा स्नायादनन्तरम् SvaT_10.1272d हुत्वेदं क्षमयेत्ततः SvaT_4.191b हुम्फट्कारप्रयोगेण SvaT_3.5c हुम्फट्कारविदर्भितम् SvaT_6.87d हुम्फट्कारसमायुक्तं Stk_8.20a हुम्फट्कारान्तजातिना SvaT_3.171b हुम्फट्कारान्तजातिना SvaT_3.178b हुम्फडन्तेन योजिताः Stk_8.39b हुम्फड्द्वयं समुच्चार्य SvaT_6.92c हुंकारद्वयमध्ये तु SvaT_3.158a हुंकारं नीलसंनिभम् ToT_4.12d हुंकारोच्चारयोगेन SvaT_3.169c हुंफ.कारान्तयोगेना- SvaT_3.179c हुंफट्कारप्रयोगेण SvaT_10.622a हुंफट्कारयुतेन तु SvaT_4.175b हुंफट्कारविदर्भिणः SvaT_9.67d हुंफट्कारविदर्भितम् SvaT_9.65d हुं फट् हुं फट् तथैव च Stk_21.21b हुंफडन्तेन पटलं Stk_2.3c हुं वषट् फट् क्रमेण तु SvaT_1.72d हूयते तद्विदैः सदा SvaT_10.868b हूंकारम् अदितो न्यस्तम् VT_384a हूंकारम् आदौ अन्ते च VT_388c हूंकारश् च रकारश् च VT_389c हूंकारेण प्रबोधयेत् VT_371b हूंफत्कारान्त द्यन् ? तकैः VT_229b हूं फत्कारान्ते व्यवस्थिता VT_300b हृच्चक्रस्थः सनातनः KubjT_25.96b हृच्चक्रे तु समाख्याताः SvaT_7.20c हृच्चक्रे विधिसंस्थितः KubjT_9.44b हृच्चक्रे विनियोजयेत् VT_364b हृच्छिरश्च शिखा वर्म SvaT_1.71c हृच्छिरश्च शिखा वर्म SvaT_2.109a हृच्छिरश्च शिखां तथा SvaT_9.21d हृतोद्धततमस्तान्तिः BhStc_58a हृत्कण्ठतालुजिह्वौष्ठौ KubjT_4.66c हृत्कण्ठतालुभ्रूमध्य- SvaT_2.99c हृत्कण्ठतालुमध्यगम् SvaT_3.50b हृत्कण्ठश्रवणे सदा SRtp_2d हृत्कण्ठादिषु मारुतम् MrgT_4.41d हृत्तनुत्राणपर्यन्तं KubjT_8.33a हृत्पद्मकर्णिकोर्ध्वं तु VT_352c हृत्पद्मसंधिमध्ये तु SvaT_7.83c हृत्पद्मं तु यदा प्राप्तः SvaT_7.39a हृत्पद्मं दर्शयेद्या तु SvaT_15.28a हृत्पद्मं यावदागतः SvaT_7.57b हृत्पद्मं वेदिका तत्र SUp_1.24c हृत्पद्मं षोडशच्छदम् SvaT_7.218b हृत्पद्मात्सर्वतो व्रजेत् SvaT_7.111b हृत्पद्मादूर्ध्वपर्यन्तं SvaT_7.90a हृत्पद्माद्यावत्तत्पद्मं Stk_8.32a हृत्पद्माद्यावदयनं SvaT_4.236a हृत्पद्माद्यावशक्तितः SvaT_4.234d हृत्पद्माद्याव शक्तितः SvaT_7.90d हृत्पद्माद्याव शक्त्यूर्ध्वं SvaT_7.136c हृत्पद्मान्तं तु वै हंसश् SvaT_7.118c हृत्पद्मे कर्णिकावस्थ VT_245a हृत्पद्मे कर्णिकासीन- VT_376c हृत्-पद्मे च तद्-ऊर्ध्वतः गोर्स्(1)_86b हृत्पद्मे योगविन्यासं VT_138c हृत्पद्मे विनिवेशयेत् SvaT_3.24b हृत्पद्मे ' ष्टदले स्थिताः KubjT_15.29b हृत्पद्मे संव्यवस्थितम् KubjT_4.17d हृत्पद्मे संस्थिता नित्यम् KubjT_5.134c हृत्पद्मे सुरनायिके KubjT_4.51d हृत्पुष्कराख्ये स्नात्वान्तस् CakBhst_7a हृत्प्रदेशे तु सा ज्ञेया Stk_12.1c हृत्वा त्वष्टशतं देवि SvaT_6.80a हृत्सरोजे ह्यहंरूपा Dka_46a हृत्स्थं छित्त्वास्त्रखड्गेन SvaT_3.171a हृत्स्थं तत्संस्मरेत्प्रिये SvaT_4.529b हृदन्तं कल्पयेद्यावत् SvaT_2.56a हृदब्जं यावदागतः SvaT_2.141d हृदयं कर्णिका पद्मं Stk_5.2c हृदयं गुह्यमित्युक्तं SvaT_15.15c हृदयं च दशाक्षरम् KubjT_7.40d हृदयं च शिरश्चैव Stk_2.12a हृदयं जठरं पादं ToT_6.7a हृदयं तु सरः प्रोक्तं KubjT_25.88a हृदयं देवदेवीनाम् VT_310c हृदयं बहुरूपेण Stk_4.3c हृदयं बोधपर्यायः MrgT_1,3.11c हृदयं मध्यदेशे तु SvaT_4.343a हृदयं यस्य रोदिति SvaT_7.281b हृदयं रक्तवर्णाभं SvaT_2.109c हृदयं लक्षणं चैव SvaT_10.1134c हृदयं शुष्यते यस्य SvaT_7.277c हृदयं शुष्यते यस्य KubjT_23.35c हृदयं सर्वमन्त्राणां KubjT_9.28c हृदयात्तु विनिर्गतः SvaT_9.2d हृदयात्संप्रवर्तते SvaT_4.350d हृदयादाववस्थितः Stk_22.16b हृदयादिप्रभेदेन KubjT_8.14a हृदयादींस्ततः पञ्च SvaT_3.17a हृदयादुदयस्थानात् SvaT_7.93c हृदयाद्यस्त्रपर्यन्तम् KubjT_7.28c हृदये तु महाकालम् KubjT_17.91c हृदयेन च कल्पयेत् Stk_5.3d हृदयेन ततो विद्वान् Stk_3.9a हृदयेन तु कारयेत् Stk_5.5b हृदयेन तु देव्यायाः KubjT_7.87a हृदयेन तु षण्मुख Stk_5.4b हृदयेन तु षण्मुख Stk_8.18b हृदयेनात्र तूद्धारः Stk_8.19a हृदये नाभिदेशे च SvaT_2.51c हृदयेनैव कारयेत् Stk_6.2b हृदयेनैव पूजयेत् SvaT_2.192d हृदयेनैव मन्त्रज्ञः Stk_6.3c हृदये पङ्कजमर्केन्द्वग्निहिरण्यद्योताभाः शक्तयस्तस्मिन् Stk_10.18/b हृदये पञ्च-भूतानां गोर्स्(1)_68a हृदये मृत्युभाग् भवेत् KubjT_19.54d हृदये यस्य सन्तापं KubjT_23.34a हृदये यः स्थितो ग्रन्थिस् KubjT_7.82c हृदये योगिनो विदुः गोर्स्(1)_60d हृदये ऽर्चाविधानं तु Stk_2.13a हृदये सर्वजन्तुषु KubjT_24.6d हृदयोर्ध्वे तु कण्ठाधो SvaT_7.32c हृदा त्रिराहुतिं दत्त्वा SvaT_2.204a हृदादिकण्ठपर्यन्तम् ToT_7.15a हृदादिन्यास एव च ToT_3.73b हृदादिसर्वगात्रेषु ToT_8.3c हृदादीनां च सर्वेषां SvaT_3.159a हृदादौ क्रमशो वृद्ध्या KubjT_10.20c हृदादौ दशकं हुतिः SvaT_3.156d हृदाद्यानि यथाक्रमम् SvaT_2.214b हृदाद्यावरणस्थानां SvaT_3.116c हृदाद्या वाचकास्तासां SvaT_4.97c हृदाद्यैः पञ्चभिश्चाङ्गैर् SvaT_4.478c हृदा पुत्रकयोग्ययोः MrgT_3.6d हृदा पूर्वं समारभ्य Stk_7.9c हृदा वै जलबिन्दुं तु SvaT_2.204c हृदा वै शक्तिगर्भे तु Stk_6.2c हृदा संकल्प्य वागीशीं SvaT_4.107c हृदि कृत्वा कुजेश्वरम् KubjT_8.103d हृदि गूढं परापरम् KubjT_25.126b हृदि ग्रीवांसपृष्ठे तु SvaT_1.50a हृदि चित्संहृता भवेत् SvaT_3.169b हृदि चेतसि विक्षिप्ते MrgT_4.40c हृदि चैकादशं जपेत् ToT_4.11d हृदि चैष निगद्यते VT_342b हृदि जालंधरं प्रिये ToT_7.32b हृदि त्यागो भवेत्तस्य SvaT_4.263c हृदि त्वाम् आधत्ते हिमकरशिलामूर्तिम् इव यः Saul_20b हृदि पक्तौ दृशोः पित्ते MrgT_1,12.31a हृदि पादौ च शुष्यति KubjT_23.23b हृदि प्राणो वसेन् नित्यं गोर्स्(2)_34a हृदि बद्ध्वाङ्कुशेनैव VT_211a हृदि मूर्ध्नि ललाटे च SUp_5.21c हृदि वामकरे ऽथवा VT_112d हृदिस्थं च अनाहतम् KubjT_11.35b हृदिस्थः परमेश्वरः KubjT_15.33b हृदिस्था सम्प्रवर्तते KubjT_7.13d हृद्गतः पुनरुत्तिष्ठेद् SvaT_4.238c हृद्गुदे नाभिकण्ठे च SvaT_7.303c हृद्बीजं पार्थिवे युक्तं Stk_2.2a हृद्य् अन्तःकरणं ज्ञेयं SUp_1.24a हृद्योर्ध्वघट-m-अन्तरे KubjT_15.46b हृद्व्योममध्ये पङ्कजमष्टदलं कर्णिका च तस्यान्तः Stk_10.18/a हृन्नादं मनसोत्थाप्य KubjT_9.18c हृन्नाभौ लिङ्गमध्यगम् KubjT_18.90d हृन्मध्ये चिन्तयेच् चक्रं KubjT_8.69a हृन्मुद्राङ्गुलिदर्शनात् VT_48b हृल्लेखे परमानन्दे KubjT_24.124c हृष्टपुष्टा भवन्तु वः SUp_6.159d हेतवो नार्थसाधकाः MrgT_1,12.25d हेति शिष्यस्य शिरसि SvaT_3.153c हेतुकर्ता महेशानः SvaT_10.1259c हेतुतर्कविवर्जितम् KubjT_19.90d हेतुदृष्टान्तवादिभिः SvaT_10.679b हेतुनिष्ठानि वाक्यानि SvaT_11.175c हेतुभिः साध्यते किन्तु SRtp_13c हेतुर्देवो महेश्वरः SRtp_306d हेतुर्नास्ति फलं नास्ति Dka_22a हेतुवादविवर्जितम् SvaT_11.192b हेतुशास्त्रपरा ये तु SvaT_11.188c हेतुशास्त्रं च यल्लोके SvaT_11.174c हेतुः क इति संशये BhStc_101b हेतुः परिकरः पशोः SRtp_171d हेतूनपि कुतर्कान्ध- SRtp_19a हेतूनपि परीक्षायै SRtp_17a हेतोः स्थूलधियामपि MrgT_1,5.5d हेमकूटस्य याम्येन SvaT_10.237c हेमकूटस्य सौम्येन SvaT_10.235c हेमकूटो महातेजास् SvaT_10.781a हेमचीनाम्बरधरो SvaT_10.1011c हेमचीनाम्बरः शुभः SvaT_10.939d हेमतोयं तथाष्टमम् SUp_6.66b हेमत्वं प्रतिपद्यते SvaT_10.374b हेमन्ते शिवयोगिनाम् SUp_6.213b हेमपट्टपरीधाना SvaT_10.835c हेमपत्रैः सुगन्धिभिः SvaT_10.480b हेमपुष्करमण्डिता MrgT_1,13.105d हेमप्राकारगोपुरा MrgT_1,13.48b हेमप्राकारभूषितम् ToT_4.18d हेमप्राकारमण्डितम् KubjT_11.51d हेमप्राकाररचितं SvaT_10.1244c हेमप्राकारशिखरैश् SvaT_10.100a हेमरत्नचितं वापि SUp_7.64c हेमरत्नविभूषितम् SUp_6.109b हेमरौप्यकृतानि च SUp_6.125b हेमवर्णः प्रकीर्तितः SvaT_10.331d हेमवर्णाः स्त्रियश् चान्याः SUp_4.26c हेमश्यामाश्च योषितः SvaT_10.721b हेमसंज्ञा वसूनां तु SvaT_10.148c हेमाण्डं तु पुरासृष्टं SvaT_10.667a हेमाभं प्राक्चतुष्कं तद् SvaT_9.30c हेमाभा पीतवसना SvaT_10.816c हेमाभाः शङ्कराः प्रोक्ताः SvaT_10.1111a हेम्नस्तु मकुटो यथा SRtp_125b हेम्ना कृत्वा च यः पुष्पम् SUp_6.102a हेयाध्वानमधः कुर्वन् SvaT_10.1275c हेयोपादेयतः स्थिताः SvaT_4.429d हेयोपादेयपाशानां SvaT_4.515c हेयोपायविनिर्मुक्तं KubjT_19.91a हेरम्बो धूलिसंज्ञस् तु KubjT_2.110a हेरियुग्मं स्मृतं भद्रे KubjT_5.28a हेलया चाणिमाष्टकम् KubjT_17.79b हेलया मण्डलं तु तम् KubjT_16.66d हेलागमनमार्गेण KubjT_6.100a हेलादण्डाहतायाश्च SvaT_11.60a हेलादोलैकतत्परः KubjT_13.24d हेलादोलैर् व्यवस्थितम् KubjT_13.14b हेला नामेति चोच्यते KubjT_25.179b हेला लोला तथा लीला KubjT_25.174a हैमं कटाहकं कोटिर् MrgT_1,13.114a हैमः साहस्रिको ऽर्कभाः MrgT_1,13.101d हैमी चित्ररथस्य तु SvaT_10.151b हैरण्यमतुलं प्राप्ता SvaT_10.762c होतव्यानि न संशयः SvaT_10.394d होतव्यानि वरानने SvaT_10.394b होतव्या निष्कृतिर्भिन्ना SvaT_4.511c होतव्याष्तशतं बुधः VT_273d होता जागर एव च SvaT_10.1079b होमकर्म निरर्थकम् SUp_4.48b होमकर्म ह्य् उदाहृतम् VT_393b होमद्रव्यस्य सर्वस्य VT_42c होमबीजप्रयोगतः VT_392b होममण्डलकं यच् च KubjT_7.108a होमयीत यथाक्रमम् SUp_4.39d होमयेच् च विचक्षणः VT_232d होमयेत् फलबीजानि VT_392c होमयेद् अतसीतैलं SUp_4.58c होमयेदनुपूर्वशः Stk_6.4d होमयेदनुपूर्वशः Stk_8.11b होमयेद् अविचारणात् VT_232b होमयेद् एवम् एवं तु VT_230a होमयेद्यस्तु साधकः SvaT_8.14d होमयेन्नरमांसस्य SvaT_13.5a होमयेन्नामसम्मिश्रं SvaT_6.83a होमस्य द्विगुणं फलम् SUp_4.47b होमं कृत्वा वरानने SvaT_10.1269d होमं कृत्वा विसर्जयेत् SvaT_4.139d होमः साधारणः स्मृतः SvaT_4.82b होमाच दशमांशतः MrgT_3.105b होमात्तच्च त्रितत्त्वकम् SvaT_2.209b होमात्सिद्धिः परा भवेत् SvaT_2.245d होमान्ते तु ततः शक्रं VT_157a होमान्ते तु ध्यायेत् साध्यं VT_160c होमार्थं विनिवेदयेत् SUp_6.61d होमितं सिद्धिजननं SvaT_15.21a होमेन च जपेन च SvaT_9.77b होमेनैव तु संशोध्य SvaT_10.420c होमैरेव त्रिभिस्त्रिभिः SvaT_2.226d होमो नैव च साधनम् Dka_62b हौ च मध्ये नियोजितम् Stk_21.12b ह्यध ऊर्ध्वं स गच्छति Stk_17.4b ह्यविच्छिन्नः प्रवर्तते Stk_23.16b ह्यौकारो हं नमस्तथा Stk_21.16b ह्यौ मध्ये ह्लीं नमश्चान्ते Stk_21.17c ह्रसेत्संक्रान्तिरेकैका SvaT_7.201c ह्रस्वकोटिसमन्वितौ SvaT_7.322b ह्रस्वदीर्घप्रयोगतः SvaT_4.168d ह्रस्वदीर्घप्लुतान्वितम् SvaT_3.20d ह्रस्वदीर्घविभागेन SvaT_4.181a ह्रस्वदीर्घविभागेन SvaT_4.192c ह्रस्वं दीर्घं प्लुतं चैव Stk_16.1c ह्रस्वं दीर्घं प्लुतं परम् SvaT_5.69d ह्रस्वं दीर्घं प्लुतं सूक्ष्मम् SvaT_6.4c ह्रस्वः पुत्रविनाशनः SvaT_1.25b ह्रस्वा त्याज्या प्रयत्नेन KubjT_23.155c ह्रस्वे नीले भयं विन्द्याद् KubjT_19.79c ह्रस्वो दहति पापानि Stk_16.2a ह्रास्यमाना पदे पदे KubjT_25.204d ह्रीं हूं स्व्लें स्वाहापतये KubjT_23.70a ह्रूंकारं तदनन्तरम् Stk_21.19d ह्रौं ह्रूं च फण्णमश्चान्ते Stk_21.20a ह्लादयन्तीव गात्राणि SvaT_10.562a