CUMULATIVE PADA INDEX of metric Sanskrit portions
of Javano-Balinese Saiva texts


Input by Andrea Acri (2006-2007)
For details see the files of the individual texts.


This electronic text has NOT BEEN PROOFREAD.
Please send corrections to a.acri@let.leidenuniv.nl




CURRENTLY COMPRISING:

GNP_ = Gaṇapatitattva
JñS_ = Jñānasiddhānta
MJ_ = Saṅ Hyaṅ Mahājñāna
TJ_ = Saṅ Hyaṅ Tattvajñāna
Vṛh_ = Vṛhaspatitattva





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










a-u-ma tryakṣaraṃ saṃkhyaṃ JñS_26.11c
akāramātraṃ sarvadā JñS_11.6d
akāraś ca ukāraś ca GNP_38a
akāraś ca ukāraś ca JñS_18.11a
akāraś ca pralīyate GNP_51b
akāraś caiva jāyate JñS_18.7b
akāraś cokāraś caiva JñS_10.6a
akāraś copajāyate GNP_34b
akāraṃ ca daśamātram JñS_11.1a
[a]kāraḥ samudāhṛtaḥ GNP_31b
akāraḥ samudāhṛtaḥ JñS_18.4b
akārākṣaro mūrtimān JñS_10.10d
akāre vā pralīyate GNP_39b
akārokāralopena GNP_35c
akāro jāgradityuktam MJ_70a
akāro dakṣiṇe brahmā JñS_26.12a
akāro me pralīyate JñS_3.1b
akāro hastavāme ca JñS_26.9a
akrodho guruśuśruṣā Vṛh_61a
akṣayā cāpratihatā JñS_11.18b
akṣaraṃ tad idaṃ rūpaṃ JñS_25.17a
akṣaraṃ tena ucyate JñS_25.17d
akṣiliṅgasahasrāṇi GNP_14c
akṣiliṅgasahasrāṇi JñS_16.5c
akṣiliṅgasahasrāṇi MJ_24c
akṣobhyaṃ vimalaṃ caiva JñS_25.2a
agnivarṇṇasamaṃ nābhau MJ_36a
agniś ca līyate bhānau GNP_30a
agniś ca līyate bhānau JñS_18.3a
agner eva prajananaṃ Vṛh_23c
agrāhyaliṅgamudraṃ ca JñS_25.20a
aṅguṣṭhamātram adhikaprabhāvam MJ_18b
aṅguṣṭhamātram āsthāya JñS_16.10a
aṅguṣṭhamātram āsthāya JñS_25.19c
aṅguṣṭhamātram āsthāya MJ_57a
aṅguṣṭhamātro 'yaṃ GNP_19a
acalatvāc ca tad dhruvam Vṛh_9d
ajarām amarā caiva JñS_11.18a
ajñānaṃ kṣatalakṣaṇam JñS_27.3b
aṇimādiguṇopetaḥ Vṛh_29c
aṇimādiguṇopeto Vṛh_32c
aṇimān triśarīraś ca Vṛh_67c
aṇimā laghimā caiva Vṛh_66a
ataḥ parataraṃ nāsti JñS_16.4c
ataḥ parataraṃ nāsti MJ_23c
ataḥ paratarāṇy āstāni GNP_13c
ataḥ prayojanān nityaṃ MJ_78a
atālaṃ nābhisaṃyuktaṃ JñS_24.9a
atikṛṣṇaṃ ca kṛṣṇāndhaṃ MJ_20c
atikṛṣṇaṃ ca pittakam JñS_25.13d
atikṛṣṇāntakṛṣṇāntaṃ JñS_16.1c
atikṛṣṇāntam ... GNP_10c
atyantaśūnyalakṣaṇam JñS_17.4d
atyantaśūnyalakṣaṇam JñS_3.2d
atyantaś ca vibhūḥ śūnyaḥ [?] MJ_68c
atyantaṃ tāmasaṃ cittaṃ Vṛh_24a
atyantaṃ rājasaṃ cittaṃ Vṛh_23a
atyantaṃ śūnyalakṣaṇam GNP_52d
atyantaṃ sātvikaṃ cittaṃ Vṛh_20a
atyantaḥ paramaḥ śivaḥ MJ_69d
atyātmā niṣkalātmā ca JñS_10.4c
atyātmā sūryasannibhaḥ JñS_10.14b
athātaḥ sampravakṣyāmi Vṛh_36a
adhivastugataḥ bhavet Vṛh_70b
adhītya jñānasiddhāntaṃ JñS_27.1a
adhītya mānavaloke JñS_27.6c
anadṛśyam anopamaṃ JñS_8.5c
anantarā yena bahuṃ JñS_21.2c
anādiparameśvara Vṛh_2b
anādiparameśvara Vṛh_5b
anirdeśyam alakṣaṇam Vṛh_8b
anugrahanī codanī JñS_11.23c
aneko viditaḥ śarvaḥ JñS_8.2c
anaupamyam anādṛśyaṃ Vṛh_8c
anaupamyam anāmayam Vṛh_7b
antarātmā paras tathā JñS_13.2b
antarātmā pitāmahaḥ MJ_69b
antarātmā bhaved viṣṇuḥ JñS_10.11a
antaś ca paramaṃ tattvaṃ JñS_23.3a
antaḥkaraṇam ity uktam JñS_11.14c
antyo bhūḥ paramaḥ śivaḥ MJ_68d
andhā andhaiḥ samāyuktā Vṛh_4a
anyo 'nyena bhramāpyate Vṛh_4d
aparāhhne suṣuptaṃ ca MJ_43c
apānaḥ kena saṃsthitaḥ Vṛh_42b
apāne kṛkāre vā ca JñS_12.10d
apramādaś ca pañcaite Vṛh_61c
aprameyam anantatvād Vṛh_8a
aprameyam anirdeśyam Vṛh_7a
apsu devo dvijātīṇām GNP_16a
apsu devo dvijātīṇām JñS_16.7a
apsu devo dvijātīnām MJ_26a
abhyantare māsadivāsayuktam JñS_22.2d
amadhyaṃ mordhvam eva ca GNP_32b
amadhyaṃ mordhvam eva ca JñS_18.5b
ayaṃ kṛkarabāyuś ca JñS_12.27a
ayaṃ putro mahādakṣas Vṛh_50a
arūpatvāt pracaryate Vṛh_11d
arcayanti ca ye mohāt GNP_17c
arcayanti ca ye mohāt JñS_16.8c
arccayanti ca ye mūrkkhāḥ MJ_28c
ardhacandrako vinduś ca JñS_10.6c
alambuṣā kuhūś caiva Vṛh_38a
aliṅgaṃ cintayen nityaṃ Vṛh_59c
avikāradharmitvaṃ tu JñS_11.5c
avijñeyātidurgrāhyaṃ JñS_8.1c
avyaktaṃ puruṣaṃ viduḥ MJ_80b
avyayaṃ paripūrṇatvād Vṛh_10a
avyayaṃ paripūrṇaṃ ca JñS_8.5a
aśaraṇasya sa bhrātā Vṛh_13a
aṣṭatiṃśati vibhāgāḥ JñS_12.27d
aṣṭaśaktisamupeta JñS_11.14a
asadbhāva vivarjitam Vṛh_48b
(a)saumyatā nityabandhatā Vṛh_19d
astainyam iti pañcaite Vṛh_60c
ahaṅkāras tathā rudraḥ MJ_72c
ahaṅkāraḥ śivaḥ proktaḥ JñS_26.13c
ahaṅkāraḥ santālakam JñS_24.8b
ahaṅkārākhyanirgatāḥ Vṛh_36d
ahaṅkāro mano buddhiḥ JñS_26.16c
ahiṃsā brahmacaryañ ca Vṛh_60a
aho māyāvimohitaḥ JñS_27.5d
ākarṣanī karmaṇī vā JñS_11.17a
ākāśa iva tadrūpam Vṛh_58a
ākāśamaṇḍalaṃ prāpya MJ_38a
ākāśam iva ākāśaṃ JñS_25.2c
ākāśam iva nirmalam JñS_25.3d
ākāśaṃ bhasmasaṃyuktaṃ JñS_25.16a
ākāśaḥ santataṃ dhruvaṃ Vṛh_58b
ākāśe jāyate puṣpaṃ MJ_9a
ākāśo buddhikā manaḥ Vṛh_62c
āgninā malaśuddhaṃ ca ? MJ_38c
ācāryyakṛtopadeśa ? MJ_77a
ātmajñānaṃ tu vijñāya MJ_12c
ātmatrayam iti smṛta JñS_14.1b
ātmatrayam iti smṛtam GNP_2b
ātmanaṃ ca ravis tathā JñS_18.2b
ātmanaḥ prakṛtis tathā GNP_28b
ātmanaḥ prakṛtis tathā JñS_18.1b
ātmanaḥ svayam utpānnaṃ JñS_16.3a
ātmanā tu hatvā sarvva MJ_8c
ātmani svayam utpannaṃ MJ_22a
ātmane svayam utpannaṃ GNP_12a
ātmanaiva kṛtaṃ rūpaṃ Vṛh_71a
ātmaliṅgavimohitaḥ JñS_16.8b
ātmaliṅgaṃ na tatsamam JñS_16.4b
ātmaliṅgaṃ procyate budhaiḥ GNP_12d
ātmaliṅgaṃ viśiṣyate GNP_13d
ātmaliṅgaṃ viśiṣyate JñS_16.4d
ātmaliṅgaṃ viśiṣyate MJ_23d
ātmaliṅgān na tatsamam GNP_13b
ātmaliṅgān na tatsamam MJ_23b
ātmaliṅgān na tatsamam MJ_24d
ātmaliṅge vimohitāḥ GNP_17b
ātmaliṅge śivaḥ sthitaḥ MJ_86c
ātmaliṅge sa mohitāḥ MJ_28b
ātmaliṇgaṃ na tatsamam JñS_16.5b
ātmaliṇgān na tatsamam GNP_14b
ātmavat paraṃ kaivalyaṃ MJ_45c
ātmā caiva parātmā ca JñS_13.2a
ātmā caivāntarātmā ca JñS_10.4a
ātmā caivāntarātmā ca MJ_68a
ātmānaṃ ca ravis tathā GNP_29b
ātmā brahmā ca nābhiṣṭho JñS_10.10a
ātmā viṣṇur iti jñeyaḥ MJ_69a
ādikālaprasādākhyaḥ JñS_9.7c
ādimadhyāvasānakam GNP_41d
ādimadhyāvasānakam JñS_19.2d
ādhyātmikam āha prabhuḥ JñS_10.3d
ārjavatvam asaktatvaṃ Vṛh_17a
ālasyaṃ bhīrutā tandrā Vṛh_19a
āsīj jñānatrayaṃ jāgrat JñS_20.2a
āsīt tasmāt vilāśeva Vṛh_70a
āsīd niṣkalavinduṣṭho JñS_12.14a
āhavaniyaṃ ca hṛdaye JñS_25.9b
āhlādanī pradānākhyā JñS_11.16a
ikāraś ca akāraś ca JñS_12.8a
ikārākṣaravinduvān JñS_12.17d
ikāro vāmapādake JñS_26.8b
iḍā tu piṅgalā caiva Vṛh_37a
iti devavido viduḥ MJ_82d
iti saptāgni procyate Vṛh_63d
ity ucyate manīṣibhiḥ GNP_36d
ity etac cittalakṣaṇam Vṛh_15d
ity etat kramalakṣaṇam GNP_27d
ity etad ukāraḥ smṛtaḥ JñS_11.13b
ity etad udānaḥ smṛtaḥ JñS_12.18d
ity etad tattvalakṣaṇam JñS_17.3d
ity ete saptadevatā JñS_10.5d
ity ete saptadhā smṛtāḥ JñS_10.7d
ity ete saptadhā smṛtāḥ JñS_10.8d
idaṃ bhedajñānaṃ proktaṃ GNP_40a
idaṃ bhedajñānaṃ proktaṃ JñS_19.1a
indradhanur yathā JñS_21.2b
indriyāṇīndriyārthebhyo GNP_4a
indriyāṇīndriyārthebhyo JñS_15.2a
indriyāṇīndriyārthebhyo Vṛh_54a
indriyāyogamārgataḥ Vṛh_52b
indhikā dīptikā caiva JñS_12.3c
iśānas tu makāro 'bhūd GNP_32a
iśānas tu makāro 'bhūd JñS_18.5a
ihatra ca paratra ca Vṛh_3d
ihatra ca mahadevi JñS_27.6e
īśasārathisaṃyuktaṃ TJ_27c
īśasārathisaṃyuktaṃ Vṛh_34c
īśitvaṃ nāmehocyate Vṛh_72d
īśvaratvaṃ kuśalatvaṃ Vṛh_17c
īśvaraś cādhidevatā JñS_12.20d
īśvaraḥ padmanāle vai MJ_34c
īśvaraḥ paramātmā ca JñS_10.12a
īśvaraḥ sārathir jñeyo MJ_16c
īśvaro vā tathā pitā MJ_82b
ukaroccārayed budhaḥ JñS_25.20b
ukāram ca daśamātram JñS_11.1b
ukāraś caiva jāyate GNP_34d
ukāraś caiva jāyate JñS_18.7d
ukāraḥ paṇḍitair mataḥ GNP_31d
ukāraḥ paṇḍitaiḥ sadā JñS_18.4d
ukāraḥ svapna eva ca MJ_70b
ukārākṣaro mūrtimān JñS_10.11d
ukāre līyate 'kāro JñS_18.12a
ukāre līyate 'kāro hy GNP_39a
ukāro 'kārāditaḥ GNP_37b
ukāro 'kārād bhāvitum JñS_18.10b
ukāro daśamātrokto JñS_11.7a
ukāro 'dhaś ca tadyogam GNP_32c
ukāro 'dhaś ca tadyogam JñS_18.5c
ukāro līyate 'kāre JñS_3.1a
ukāro viṣṇudevataḥ JñS_11.12d
ukāro viṣṇur vāmake JñS_26.12b
uṅkārākṣaravinduṣṭhaḥ JñS_12.29c
uṅkārākṣaravinduṣṭho JñS_12.16a
uttaraṃ jāgrad ucyate MJ_30d
utpattir iti gadyate JñS_26.14d
utpattisthitipralīnakaḥ JñS_26.13d
utpattyartham idaṃ mantraṃ GNP_37c
utpattyartham idaṃ mantraṃ JñS_18.10c
utpādako na sādhakaḥ Vṛh_12a
udare tu gūḍho 'pānas JñS_12.21a
udānabyāna eva tu JñS_13.1d
udāno nāma mārutaḥ Vṛh_44b
udāno byāna eva ca JñS_12.7b
udāno mastake jñeyaḥ JñS_12.17a
udāno mastake jñeyo Vṛh_41c
udāno vyāna eva ca Vṛh_39d
udgāre nāga ity uktaḥ Vṛh_46a
udvejayati marmāṇi Vṛh_44a
upadeśo nigadyate JñS_8.7d
upadeśo nigadyate MJ_54d
upadeśo nigadyate MJ_84d
uṃkāre vāyuṃ saṃnyaset GNP_54d
ūtaprotañ ca gadidaṃ Vṛh_14a
ūtaṃ vyāptam iti protaṃ Vṛh_14c
ūrddhvātyūrddhvātiśūnyakam JñS_3.3d
ūrddhvātyūrdhvo 'tiśūnyakaḥ GNP_53d
ūrdhvavindur ato jñeyo JñS_9.4c
ūrdhvaṃ ca tu vinduṃ nyāset JñS_18.9b
ūrdhvaṃ caiva binduṃ nyaset GNP_36b
ūrdhvaṃ bisaṃ pramāṇena MJ_32a
ūrdhvātyūrdhvāntare saṃstho JñS_12.13c
ṛṣir yo jñāne cittakaḥ ? MJ_53b
ṛṣīṇāṃ divi devatā GNP_16b
ṛṣīṇāṃ divi devatā JñS_16.7b
ṛṣīṇāṃ divi devatā MJ_26b
ekadhā niṣkalo vinduḥ JñS_9.2c
ekaviṃśatikaṃ devi JñS_26.4a
ekas tvaṃ śṛṇu putraka MJ_77b
ekātmā eva śūnyatā JñS_14.1d
ekā bhāryyā trayaḥ putrā MJ_4a
ekīkṛtaḥ sthitaḥ sadā JñS_17.2d
etat te maṅgalaṃ dadmaḥ MJ_85d
etad akāramātrakam JñS_11.2d
etad ukāralakṣaṇam JñS_11.7d
etad brahmākṣaraṃ piṇḍaṃ GNP_36c
etad brahmākṣaraṃ piṇḍaṃ JñS_18.9c
etad makāralakṣaṇam JñS_11.19d
etad makāralakṣaṇaṃ JñS_11.14b
evam akṣaravinyastaṃ JñS_26.17a
evam akṣarasiddhāntaṃ JñS_26.10a
evam etāni sarvāṇi JñS_27.7c
evam etāni sūktāni JñS_27.7a
evaṃ jñānaṃ mahādevi JñS_27.8a
eṣa devo dahaty agniḥ Vṛh_65a
eṣo byānas tu sarvadā JñS_12.24d
aikātmya eva śūnyatā GNP_2d
airāvatī nadīśreṣṭhā JñS_24.1c
aiśvaryeṇāpratihataḥ Vṛh_32a
okāraś ca nigadyate GNP_35d
okārākṣaro mūrtimān JñS_10.13d
okāre līyata ukāro GNP_51a
oṃkāra iti kathyate JñS_11.24d
oṃkāram iti tad viduḥ JñS_18.5d
oṃkāram iti tadviduḥ GNP_32d
oṃkāraś ca nigadyate JñS_11.20d
oṃkāraś ca viśiṣyate MJ_66b
oṃkāraś caiva dvimātras JñS_11.20a
oṃkāras tūryyam eva ca MJ_70d
oṃkārasya parigrahaḥ MJ_71b
oṃkāraṃ ca nigadyate JñS_18.8d
oṃkāraṃ tryakṣaraṃ tyajet JñS_8.9b
oṃkāraṃ samudāḥṛtam GNP_15b
oṃkāraṃ hṛdaye sthāpya GNP_7a
oṃkāraṃ hṛdaye sthāpya JñS_15.5a
oṃkāraṃ hṛdaye sthāpya Vṛh_57a
oṃkāraḥ kīrtitaḥ sadā GNP_26d
oṃkāraḥ paramaṃ sūkṣmaṃ MJ_66c
oṃkāraḥ pāvakaḥ smṛtaḥ MJ_11b
oṃkāraḥ samudāhṛtaḥ MJ_25b
oṃkāraḥ samudāḥṛtaḥ JñS_16.6b
oṃkāraḥ saṃdhṛto yasmād Vṛh_57c
oṃkārāgnipradagdhātmā ? MJ_65a
oṃkārāgnau tāni dagdhvā MJ_76c
oṃkāro garuḍo jñātvā ? MJ_64c
oṃkāro dvividhaḥ smṛtaḥ JñS_11.21b
oṃkāro hi nauś cocyate MJ_74b
ka ākāśaś ca kiṃ puṣpaṃ MJ_10a
kakāraḥ sakāras tathā JñS_12.8b
kaṇṭhamūle sthitā gaṅgā JñS_24.4c
kaṇṭhasthaḥ śvetavarṇakaḥ JñS_10.12b
kaṇṭhe tūryyam ihocyate MJ_41d
kaṇṭhe vyāpī vakṣas tathā JñS_12.17b
kathaṃ jñeyaḥ si to stha ti ? MJ_60d
kathitaṃ ca manīṣinā JñS_18.9d
kathyate nirmalaḥ śivaḥ GNP_43d
kamalaṃ ca praṇālaṃ ca GNP_18a
kamalaṃ ca praṇālaṃ ca JñS_16.9a
kamalaṃ ca praṇālaṃ ca MJ_56a
kamalaṃ yadd hṛdi mūle MJ_20a
kamalānte ca hṛdmūle JñS_16.1a
kamalānte ca hṛnmūle GNP_10a
karaṇam indhanaṃ tathā JñS_10.2b
karṇākṣanāsayoḥ sthāpyo JñS_12.15c
karmaphalasya tattvaṃ yat Vṛh_3b
kalākūtāntakālakaḥ JñS_9.7b
kalis tūryyam ity ucyate MJ_40d
kalpyate nirmalaḥ śivaḥ JñS_19.5b
kākarūpas tu sācāraḥ JñS_23.2c
kākahaṃsaḥ svarūpeṇa JñS_23.1c
kā nadī ko hi pāvakaḥ MJ_10b
kāmarūpitvam eva ca JñS_11.5b
kāmaṃ krodhaṃ ca lobhaṃ ca MJ_76a
kāyena manasā śubhaṃ MJ_1c
kā rātriḥ ko ravis tathā MJ_10d
kāladṛṅga dṛṅgīpatyam GNP_58b
kālā vikiraṇī tathā JñS_12.4b
kiñcit phalam avāpnuyuḥ GNP_17d
kiñcit phalam avāpnuyuḥ JñS_16.8d
kim ādyaṃ so mṛtyuḥ kim ataḥ bhasmāyam JñS_25.21a
kim udakaiḥ sthalaiḥ anyaiḥ sūryam JñS_25.21b
kim uragabhujaṅgavyāghrajananaiḥ JñS_25.21c
kiṃ tapovratam uttamam Vṛh_51b
kiṃ nu gataṃ daśadiśi MJ_2c
kiṃ nu jarati jīryyati MJ_2d
kiṃ nu jāgarti jāgrate MJ_2b
kiṃ nu suptaṃ śarīre 'smin MJ_2a
kiṃ punar vayasā vṛddha JñS_27.3a
kiṃ mārgasādhanaṃ jñānaṃ Vṛh_51a
kiḥkāre ca mahāteja GNP_54c
kuṅkārākṣaravinduṣṭhaḥ JñS_12.20a
kuṭumbaloke bahuputradhanyam JñS_22.2c
kuryāt paramapaṇḍitaḥ GNP_50d
kuryāt paramapaṇḍitaḥ JñS_1.1d
kūrma unmīlane sthitaḥ Vṛh_46b
kūrmāras tāluke saṃsthaḥ JñS_12.26a
kūrmmapṛṣṭhāni kānyeva MJ_10c
kṛkaraś ca kṣuty eva hi Vṛh_46c
kṛtamākāśamayatvaṃ Vṛh_20c
kṛtayugaṃ jāgrat proktaṃ MJ_40a
kṛtāntād vacanāgamaḥ Vṛh_26b
kṛtvā naimilyaṃ cakṣuṣaḥ JñS_12.26b
kṛṣṇakaṃ jalam eva ca JñS_25.13b
kṛṣṇaṃ tu jalatattvaṃ hi JñS_11.13a
kṛṣṇā puṣpadyate ? śivaḥ MJ_85b
kailāśaśikhare ramye Vṛh_1a
kaivalyasthaṃ paraṃbrahma JñS_10.8c
kaivalyastho bhavākṣepo JñS_10.15c
kaivalyaṃ kāñcanopamam MJ_45b
kaivalyaṃ ca pāṇau sthitam MJ_42b
kaivalyaṃ paraṃ kaivalyaṃ MJ_39c
ko hy agnimayasaptacaḥ Vṛh_23d
krūratvañ caiva darpitvaṃ Vṛh_18a
krodhādau kevalaṃ saktam Vṛh_23b
kṣitam jalaṃ nabha ca savargo 'nilaḥ JñS_25.5b
khagendravaravāhanaḥ MJ_50d
gaṅgā caiva sarasvatī JñS_24.1b
gaṅgomayoḥ siddhārthadaṃ GNP_59a
gaṅgomayoḥ siddhārthadaḥ GNP_1b
gajasyāptuṃ śarīrakam Vṛh_4b
gaṇapaṭiṃ śivāputraṃ GNP_57a
ganapatiḥ śivam pṛcchad GNP_1a
gātraṃ vā sarvvaśāstrāṇāṃ MJ_79a
gāndhārī hastijihvā ca Vṛh_37c
gārhaspatyas tathā hṛdi JñS_25.10b
gurubhaktir vaśeva ca GNP_42d
gurubhaktis tathaiva ca JñS_19.4b
gurur vvāpi mahādeva MJ_82c
guruṃ śuśrūṣeta sadā MJ_78b
guhāmanoramādīptā JñS_11.9a
guhye 'py ūrudvayor vyāpī JñS_12.21d
ghrātā ca rasayitā ca Vṛh_63a
cakṣuś ca vā ravistathā MJ_13b
cakṣuṣānāptasādṛśyam Vṛh_4c
cañcalaṃ tu rajaḥ sthitam Vṛh_15b
caturtham atikṛṣṇāntaṃ JñS_25.11c
caturdaśākṣaraiḥ puṣpair GNP_24a
caturdaśākṣaraiḥ puṣpair JñS_16.15a
caturdhā praṇavaḥ smṛtaḥ JñS_12.1b
caturdhā sakalo 'paraḥ JñS_9.2d
caturnāḍisamupeta JñS_11.20c
caturnāḍīsamāśritam JñS_12.2b
caturnāḍīsamupetaḥ JñS_11.22a
caturnāḍīsamupetaḥ JñS_12.3a
caturnāḍīsamupetaḥ JñS_12.6c
caturvidhasya kāraṇam JñS_8.2d
caturṣaṣṭhivibhāgas tu JñS_12.17c
catuḥśaktiḥ sa paṇḍitaḥ Vṛh_30b
ca trailokyam iti saṃjñitam JñS_26.6d
ca niyoktā ca pravartakaḥ JñS_12.9b
candrakāntasya raśmivat MJ_81b
candravinduvirahitaṃ JñS_8.9c
candraś ca līyate bindau GNP_27b
candraś cātmani saṃlīno JñS_18.3c
candrātmanor dvayor yogād JñS_18.4a
candrātmanor dvayor yogo GNP_31a
candrād viśvaḥ punaḥ punaḥ GNP_25d
candrād viśvaḥ punaḥ punaḥ JñS_17.1d
candrārdhākṣaro mūrtimān JñS_10.14d
candreṇa sahito viśvo GNP_26a
candreṇa sahito viśvo JñS_17.2a
candre pralīyate viśvo JñS_17.3a
carnaṃ tu saptadhā smṛtam JñS_10.9d
cittatyaktātiśūnyatā JñS_8.3d
cittapāpasya jāyate Vṛh_16c
cittabuddhimanaḥ tyaktvā JñS_8.9a
cittam ākāśavac chuddhaṃ GNP_8a
cittam ākāśavac chuddhaṃ JñS_15.6a
cittasaṃsthā suṣaṃsthā ca JñS_11.17c
cittasya hy anubhāvataḥ Vṛh_16d
cetanam acetanañ ca Vṛh_6b
caittatattvaḥ sadāśivaḥ Vṛh_11b
cordhvāḥ dvādaśavindavaḥ JñS_12.16d
chāyena daśarśanaṃ tasmin ? MJ_55c
chivaliṅgaṃ mahottamam MJ_25d
jagat bhramitacakravat TJ_27d
jagad bhramita cakravat Vṛh_34d
jaṭhare dakṣināgniś ca JñS_25.10c
jaṭhare sarvabhakṣyāni JñS_25.7c
janalokaś ca vāmake JñS_26.7b
jayanti lābhanugraham GNP_59d
jalāśrayasamāyuktam MJ_31bis.a
jaḥkāre pṛthivī jñeyā GNP_54a
jāgrac cāśvamedhayajño MJ_48a
jāgratsvapnasuṣuptakam MJ_81d
jāgratsvapnau ca vijñeyau MJ_39a
jāgratsvapnau tathaiva ca MJ_34b
jāgrad ?vaṃśantarītyuktaṃ? MJ_49a
jāgradbhoktā jagatkartā JñS_10.10c
jāgrasvapnasuṣuptāni JñS_10.8a
jīvaḥ śakaṭasyāntare MJ_16d
jīvo ca mṛtyuś ca tathā JñS_12.24b
jīhva śasvatā dṛśyante JñS_12.22c
jīhvāgre ca sthitaḥ sadā JñS_12.15d
jīhvātīrtha sarasvatī JñS_24.4d
jñātavyaṃ mokṣam icchataḥ JñS_20.4d
jñātavyo mokṣaś ca tataḥ GNP_48d
jñānatrayaṃ suṣuptaye GNP_46c
jñānatrayaṃ suṣuptaṃ ca JñS_20.2c
jñānanī matanī caiva JñS_11.23a
jñānam api na vindeta JñS_27.5c
jñānam etan mahāguhyaṃ MJ_87c
jñānasandhiś ca procyate MJ_87b
jñānaṃ bhasmam ihocyate JñS_25.12b
jñānaṃ saṃkṣepato hy atra MJ_87a
jñānābhyudrekato mokṣa Vṛh_52a
jñāne tiṣṭhati nityaśaḥ MJ_60b
jñeya eko mahāvinduḥ JñS_9.1a
jyotiś cakraṃ vaṣatkāraḥ JñS_12.19b
jyotiṣā kraman nāsāgre JñS_12.18a
jyotiḥprabhena sannibhaḥ JñS_12.16b
takāraś ca sire jñeyaḥ JñS_26.9c
tato jñeyaḥ śivaḥ smṛtaḥ GNP_22d
tato līnaṃ śivātmakaṃ JñS_15.5b
tattasyānugrahaparaḥ Vṛh_12b
tattṛṣṇā ghrāṇavartinī JñS_11.15b
tat tyaktvā sahasaiva tu Vṛh_68b
tat tryakṣarapadair yuktam GNP_15a
tat tryakṣaraṃ pade yuktam JñS_16.6a
tattvanāḍīpradhānakaḥ JñS_12.21b
tattvalīne śivātmakam GNP_7b
tattvalīne śivātmakam Vṛh_57b
tattvavijñānavit tathā Vṛh_50b
tattvaṃ nirvvāṇaprāpakam MJ_66d
tattvaṃ paramam uttamam JñS_12.6b
tat pītaṃ tejastattvaṃ hi JñS_11.19c
tatra citte maheśvaram MJ_57d
tatra cintyo maheśvaraḥ GNP_19d
tatra cintyo maheśvaraḥ JñS_16.10d
tatra tatraiva nirmalam JñS_25.4d
tatra tatsvecchavāsitam Vṛh_69b
tatra sāre dhṛtaṃ guhyaṃ MJ_79c
tatra sthāpyo maheśvaraḥ GNP_18d
tatra sthāpyo maheśvaraḥ JñS_16.9d
tatra sthāpyo maheśvaraḥ MJ_56d
tat samyagjñānam uttamam Vṛh_26d
tathā jñeyaḥ śivaḥ smṛtaḥ JñS_16.13d
tathā rudrādhidevataḥ JñS_11.19b
tathāstheyam atha tūryyaṃ MJ_81c
tathaiva calananāḍī GNP_46b
tathaiva calananāḍī JñS_20.2b
tathaiva pañcaviṃśakaḥ JñS_11.20b
tathaiva sarvagaṃ ca nopalabhyate JñS_25.5c
tad idaṃ janmarahasyam GNP_41c
tad idaṃ janmarahasyam JñS_19.2c
tad eva svargyam āyanam Vṛh_21d
tad eva hi sarvaṃ vyāpi JñS_25.1c
tadaiśvaryaṃ vipaścitā Vṛh_28d
taddhi bhāvasamanvitam Vṛh_3c
tad dhyānam iti kathyate GNP_5d
tad dhyānam iti kathyate JñS_15.3d
tad dhyānam iti kathyate Vṛh_55d
tad dhruvaṃ cittakāryataḥ Vṛh_24d
tadviddhi munipuṅgava MJ_35d
tad vairāgyaṃ samākhyātaṃ Vṛh_27c
tanmātram iti kathyate JñS_11.3d
tapasā tena vṛddho 'yam JñS_27.2c
tapaḥsatyaś ca saptadhā JñS_26.5d
tapolokaś ca vadane JñS_26.7c
tamo guru varaṇakam Vṛh_15c
tayor asad vyaktaṃ sac ca MJ_80c
taruṇo 'pi varānane JñS_27.1b
tarkayogo 'bhidhīyate JñS_15.6d
tarkayogo vidhīyate GNP_8d
tarkaś caiva samādhiś ca Vṛh_53c
tarkaś caiva samādhis tu GNP_3c
tarkaś caiva samādhis tu JñS_15.1c
tarkaḥ sauhṛdam eva ca Vṛh_33b
talograsta vivarjayet JñS_25.19d
tavehan tu vadan mandaḥ ? MJ_58a
tasmin sthitaṃ tribhuvane pratyakṣacūtabimbam MJ_17b
tasmai mayā samudāhṛtam MJ_1d
taḥkāra āpaḥ saṃsthitāḥ GNP_54b
tālaṃ caiva sutālaṃ ca JñS_24.3a
tālākhyaṃ tālukaṃ jñeyaṃ JñS_24.7c
tāluka induvarṇṇābhaṃ MJ_36c
tāluṣṭhas tālurāvaṇe JñS_12.25b
tālusaṃsthas tu vijñeyas JñS_11.19a
tiktakam īśvaro jñeyaḥ MJ_55a
tiktakaṃ liṅgaṃ eva ca GNP_18b
tiktakaṃ liṅgaṃ eva ca JñS_16.9b
tiktam īśvara eva va MJ_56b
tiktam evam avacahata ? MJ_58b
tiktam eva mahādevo MJ_54a
tiktam evam udāhṛtaṃ GNP_20b
tiktam evarudāhṛtaṃ JñS_16.11b
tiktaṃ kṛṣṇaṃ dhruvaṃ bhavet JñS_16.1b
tiktaṃ kṛṣṇaṃ bhṛśaṃ bhavet MJ_20b
tiktākṛṣṇā dhruvaṃ bhavet [ed: kāmbalanta?] GNP_10b
tiryag ūrdhvam adhaḥsthaṃ ca JñS_25.4a
tiryagbhāvaś ca mānuṣam Vṛh_16b
tiṣṭhamāno maheśvaraḥ Vṛh_1b
turyaturyāntam eva ca JñS_10.8b
turyabhoktā jagadartha JñS_10.13c
turyāntaṣ ca paro bhoktā JñS_10.14c
tūryaṃ sūkṣmam acintyam avyayam idaṃ nirvāṇam āhur budhā Vṛh_47b
tūryyapado maheśvaraḥ MJ_46d
tūryyam eva suṣuptaṃ ca MJ_30c
tūryyasya ceśānaḥ prokto MJ_52a
tūryyaṃ sphaṭikasannibham MJ_44d
tūryyāntasya nidaśarśanam MJ_55d
tūryyāntasya mahādevo MJ_47a
tūryyāntaṃ rūpyasaṃkāśāṃ MJ_45a
tūryyānte śiva ityukta MJ_53a
tūlaval laghudehaḥ syāt Vṛh_68c
tṛtīyam yakāralopo GNP_35a
tṛtīyam yakāro lopyo JñS_18.8a
tṛṣṇādoṣakṣayāc caiva Vṛh_52c
tejas tathā ca mārutaḥ Vṛh_62b
tena jñānena vṛddhaḥ syāt JñS_27.1c
tena jñānena he skanda JñS_27.3c
tena śīlena vṛddhaḥ syāt JñS_27.2a
teṣu trikoṇaṃ paramaṃ pravicāryya yuktaṃ MJ_17c
tyajati jñānam uttamam JñS_27.5b
tyajej jñānatamomayam JñS_8.8d
tyajet śaktiśubhāśubham JñS_8.8b
tyajet śūnyaṃ nirākāraṃ JñS_8.8a
tyajed dharmaṃ vādharmaṃ vā JñS_8.8c
trayo 'gnināma ity api JñS_25.9d
trayo duḥkhavighātāś ca Vṛh_33c
trikoṇaṃ bhuvanatrayam MJ_33b
triguṇamūḍhakañ cittaṃ Vṛh_22a
trināḍīṣu vyāpāras tu JñS_12.23c
trināḍyaḥ pradhānātmakāḥ JñS_12.19d
trinetras triśūlahastaḥ MJ_51c
tripadaṃ puṇḍarīkasya MJ_19a
tripadaṃ puṇḍarīkasya MJ_31a
tripadaṃ maṇḍalatrayaṃ MJ_33a
tripramāṇena vā viduḥ MJ_32b
trirūpaṃ trividhaṃ bhasma JñS_25.11a
trividhā sādhakasmṛtam JñS_11.14d
triviṣṭapopajīvanam GNP_58d
triśakti etad ucyate JñS_11.5d
triśaktibrahmakaṃ bhavet JñS_11.2b
triśivas tripuruṣatvam JñS_14.1c
triśivaṃ tripuruṣatvam GNP_2c
tretāṃ svapnapadaṃ viduḥ MJ_40b
tryakṣaraṃ ca padaṃ yuktam MJ_25a
tryakṣaraṃ caiva lopyam JñS_18.8c
tryakṣaraṃ praṇavaḥ smṛtam JñS_26.11d
tryaṅgulir nyakpramāṇena MJ_32c
tryantaḥkaraṇam ucyate JñS_11.14f
tryanto mantrī prakīrtitaḥ Vṛh_35b
tryavastaḥ puruṣaḥ smṛtaḥ GNP_43b
tryavastaḥ puruṣaḥ smṛtaḥ JñS_19.4d
tvayakasmatva malatva Vṛh_22c
tvaṃ ma ākhyā hi tattvataḥ Vṛh_51d
tvām etacchrotum icchāmi Vṛh_5c
dakāraś ca hy upasthe JñS_26.8c
dakṣiṇe ca caturmmukhaḥ MJ_59b
dakṣiṇe vā caturmukhaḥ GNP_21b
dakṣiṇe vā caturmukhaḥ JñS_16.12b
dakṣiṇe vāmake tathā JñS_25.20d
dakṣināgniś ca jaṭhare JñS_25.9c
dadyād raktaṃ pitaṃ tathā kapham Vṛh_43b
dadhi māṃsaṃ tathā ma-air JñS_24.6c
darppaṇe ca yā māyaiva ? MJ_54c
darśanaṃ yugapac caiva JñS_11.11c
daśa nāḍir iti smṛtaḥ JñS_11.7b
daśa prāṇavahā etāḥ Vṛh_39a
daśa prāṇā samākhyātāḥ Vṛh_40c
daśamūrtidaśanādi JñS_11.2a
daśaśaktisamanvitaḥ JñS_12.6d
daśākṣarasamāsaṃ tu JñS_26.10c
daśendriyāṇi kūrmmāś ca MJ_11c
daśendriyāṇi rāṣṭraṃ hi MJ_8a
daśendriyāṇi suptāni MJ_3a
dānam adhyayanaṃ śabdas Vṛh_33a
divyarūpaś caturbhujaḥ MJ_50b
divyarūpaś caturmmukhaḥ MJ_49b
divyena śiva vaktreṇa JñS_25.8c
diśeṣu vidiśeṣu ca JñS_25.4b
dīkṣāvidhividhānakam JñS_1.1b
dīkṣāvidhividhānataḥ GNP_50b
dīpavat nava śaktyarthaṃ JñS_12.2c
dīrghāyuṣam avāpnoti GNP_56c
dīrghe kāle ca vā punaḥ Vṛh_31c
duḥkhāntaṃ bhasmano nityaṃ JñS_25.14c
dṛśyate jñānacakṣuṣā JñS_8.4d
dṛṣṭānuśrāvite bhoge Vṛh_27a
devagaṇaguruṃ putram GNP_59b
devagaṇaguruḥ putraḥ GNP_1c
devatā tu sadāśivaḥ JñS_12.18b
devatā rudrarucyate JñS_12.22d
devadatta iti sthitaḥ JñS_12.28b
devadattadhanañjayaḥ JñS_12.7d
devadatto dhanañjayaḥ Vṛh_40b
devadatto vijṛmbhite Vṛh_46d
devapratiṣṭhāgrahaṇaṃ pratiṣṭha JñS_22.2a
devamārgapradarśanī JñS_11.16d
devayoniṣu jāyate Vṛh_29b
devayoniṣu jāyate Vṛh_31d
devayoniṣu jāyate Vṛh_32d
devaḥ sakalaniṣkalaḥ JñS_9.3b
devānukūlabhaktyartham Vṛh_72c
dehaṃ tyaktvā samārutaḥ JñS_25.6b
dehena yātum icchā syād Vṛh_74a
dyutiś ca vā mahādevaḥ MJ_83c
draṣṭā ātmā dṛṣṭas tu saptadhā JñS_12.9d
draṣṭātmā byānabāyuṣṭhaṃ JñS_12.11c
draṣṭātmā śūnyasaṃjñikaḥ JñS_12.13d
draṣṭā spraṣṭā tu śrotā ca Vṛh_63b
drenavaś cendriyāṇyeva MJ_5c
dvādaśāṅgulasaṃsthānād GNP_48a
dvādaśāṅgulasaṃsthānād JñS_20.4a
dvāparaṃ ca suṣuptaṃ nu MJ_40c
dvāraṃ muhurtaṃ ca na siddhakāryam JñS_22.3a
dvārāntare māsadivasayuktam JñS_22.3d
dvāsaptativihāgas tu JñS_12.19c
dvitīyaṃ śivalopaś ca GNP_34c
dvitīyaṃ śi-va lopyāś ca JñS_18.7c
dvidhām upāgato jñeyaḥ JñS_11.21c
dvipānaś caiva brahmāṅgaṃ JñS_12.1c
dvividhaṃ tattvaṃ paramaṃ Vṛh_6a
dve hale daśa dhenavaḥ MJ_4b
dvau harau dvau ca brāhmaṇau MJ_6b
dhakāro hastadakṣiṇe JñS_26.8d
dharaṇī ca bhavet toyaṃ Vṛh_62a
dhartātmā haṃśavarṇake JñS_12.12d
dharmasyaiko vinirṇayaḥ Vṛh_25d
dharmātmā vratasampanno GNP_42c
dharmātmā vratasaṃpaṇṇo JñS_19.4a
dharmma tenecchati śubham Vṛh_21b
dharmmādharmmau ?tathā dharā MJ_15c
dharmmo 'dharmmaś ca dvau harau MJ_7c
dhāraṇam iti kathyate GNP_7d
dhāraṇam iti kathyate JñS_15.5d
dhāraṇaṃ vai nigadyate Vṛh_57d
dhūmrā eva tathā dhruvā JñS_11.17d
dhṛtam oṃkāram eva ca MJ_79b
dhyānāditraye samyamaḥ JñS_19.7d
dhruvaṃ avyayam īśvaram Vṛh_7d
nakāro mukha eva ca JñS_26.9b
na ca śvetena jātibhiḥ JñS_27.4b
na tayena ca nirbhāvam JñS_8.6b
na tiryagūrdhvagamanam JñS_21.1b
na tiryagūrdhvagamanaḥ GNP_49b
nadītīrthaṃ ca saptadhā JñS_24.1d
na dīrghaḥ nāśubhaḥ keśo JñS_27.4a
nadīśreṣṭhā vā cakṣuṣi JñS_24.5b
na dūraṃ na samīpasthaṃ JñS_8.4a
nadyāṃ jvalati pāvakaḥ MJ_9b
na prakāśati tattvavit JñS_27.8b
na bhave viśate punaḥ Vṛh_30d
na-ma-śi-va-ya ca sthitiḥ JñS_18.6b
na-ma-śi-va-ya līnaṃ tu GNP_33c
namas te 'stu me vandanam MJ_31bis.b
na mūlānte ca madhyame JñS_8.4b
na yogī moganiḥspṛhaḥ Vṛh_27d
narmadā caiva sindhuś ca JñS_24.1a
na vakṣye 'haṃ sureśvari JñS_26.4b
navatiṃśati vibhāgāḥ JñS_12.28d
na śarīraṃ nirājñānam JñS_8.5b
na śīlo na vayastapaḥ JñS_27.1d
na saṃdeho varānane JñS_27.7b
nākāśam eva tattvataḥ GNP_8b
nākāśam eva tattvataḥ JñS_15.6b
nāgakūrmārakṛkaro JñS_12.7c
nāgaḥ kūrmo 'tha kṛkaro Vṛh_40a
nāge tu ūrdhvagato bāyus JñS_12.25a
nāḍayaś caturviṃśakāḥ JñS_11.13d
nāḍī ca calanaṃ bhavet JñS_20.2d
nāḍīcalanamārgaś ca GNP_45a
nāḍīcalanamārgaś ca JñS_20.1a
nāḍīcalanasaṃsmṛtaḥ GNP_47b
nāḍī calanaṃ bhavet GNP_46d
nāḍīcalanaḥ saṃsmṛtaḥ JñS_20.3b
nāḍīnāṃ cāgamāṃs tathā Vṛh_38d
nāḍīnāṃ tryadhikāḥ śṛṇu Vṛh_36b
nādamūrtinirākṛtiḥ JñS_10.16d
nādaś ca līyate śūnye GNP_52a
nādaś ca līyate śūnye JñS_17.4a
nādaś ca līyate śūnye JñS_3.2a
nādas tu saptadhā sṃṛtāḥ JñS_10.6d
nādād bindusamudbhavaḥ GNP_25b
nādād vindusamudbhāvaḥ JñS_17.1b
nādena saṃhṛtyaikadhā GNP_26c
nādhaś ca gamanaṃ cāpi JñS_21.1c
nādhastādgamanaś cāpi GNP_49c
nābhimūle bhavej jāgrat MJ_41a
nābhir hṛt kaṇṭhaḥ tāluś ca JñS_7.1a
nābhihṛdaye kaṇṭhe ca JñS_10.7a
nābhau nābher adhaḥ kande Vṛh_36c
nābhau hṛdaye kaṇṭhe ca MJ_71c
nāmnā śivapadaṃ tathā MJ_47b
nāvāsya kiṃ prayojanam MJ_74d
nāsaś cāirāvatī caiva JñS_24.5a
nāsaś caiva tu pañcamaḥ JñS_7.1b
nāsāntaḥ sphaṭikaprabhaṃ MJ_36d
nāsti jñānam ataḥ param JñS_25.7d
nāsti jñānam ataḥ param JñS_25.8d
nikhiladravyasamprāptyai Vṛh_70c
nitālaṃ ca tad eva ca JñS_24.3b
nitālaṃ mānasaṃ jñeyam JñS_24.8a
nityatṛpto virāgataḥ ? MJ_52b
nityaṃ smaranti māmanye MJ_c
nityākāreṇa śūnyatvam Vṛh_9c
nityānityaṃ vivarjayet JñS_8.7b
nidrāparaṃ suaṃmūḍham Vṛh_24b
nidrā hiṃsā pramāditā Vṛh_19b
niyamāḥ parikīrtitāḥ Vṛh_61d
niyoktā vaśādhiṣṭhitaḥ JñS_12.13b
nirakṣaraṃ bhaven nityaṃ MJ_67a
niravaraṇaṃ niḥsādhyaṃ JñS_15.7c
nirātmā ity eva tathā JñS_13.2c
nirālambananiḥspṛhaṃ JñS_15.7b
nirālambaṃ niḥspṛhaṃ GNP_9b
nirāvaraṇaṃ niḥsādhyaṃ GNP_9c
nirāhāraś ca nīrājo ? MJ_52c
nirupekṣaṃ nirlakṣaṇaṃ GNP_9a
nirupekṣaṃ niḥkalpanaṃ JñS_15.7a
nirūpekṣaṃ nirākālpaṃ Vṛh_59a
nirgguṇaṃ sarvvabhūtānāṃ MJ_75a
nirghṛṇatvaṃ pramāditā Vṛh_18d
nirdvandvaṃ nirvikārañ ca GNP_5a
nirdvandvaṃ nirvikārañ ca Vṛh_55a
nirdvandvaṃ nirvikāraṃ ca JñS_15.3a
nirbāṇaṃ sulabhaṃ caret JñS_19.2b
nirbbījaṃ janmanāśanam MJ_65d
nirlepam antaropamam Vṛh_20b
nirvāṇaṃ sulabhaṃ caret GNP_41b
nirvyāpāraḥ parambrahma JñS_10.16c
nivṛttiś ca pratiṣṭhā ca JñS_11.22c
nivṛttiś ca pratiṣṭhā ca JñS_9.4a
nivṛttiś ca pratiṣṭhā ca JñS_9.8a
niśāntam acalaṃ tathā Vṛh_55b
niścitaṃ mokṣakāraṇam JñS_8.1d
niṣaktam acalaṃ tathā JñS_15.3b
niṣkalāj jāyate nādo GNP_25a
niṣkalāj jāyate nādo JñS_17.1a
niṣkalātmā ca nirmalaḥ JñS_10.15b
niṣkalāntam alakṣaṇam Vṛh_48d
niṣkalāntād vijānīyāt JñS_25.6c
niṣkalo vaṣādhisthitaḥ JñS_12.14b
nissaktam acalaṃ tathā GNP_5b
nissatvaṃ caiva niṣkalam MJ_67b
niḥśabdaṃ tarkayen nityaṃ Vṛh_58c
niḥśeṣānte mahātmanaḥ JñS_19.3b
niḥśoka iva candramāḥ MJ_76d
niḥspṛhaṃ śāntam avyayam Vṛh_59b
nīrūpaḥ sarvvabhāveṣu MJ_67c
pakṣibhūtaḥ sadāśivaḥ JñS_23.2d
pakṣīndraḥ paramaśivaḥ JñS_23.3d
paṅcātmā pañcākṣaraś ca JñS_13.1b
pañca karmendriyāni ca JñS_11.8d
pañcakālaḥ śivaḥ proktaḥ JñS_9.7a
pañcakālaḥ sa ucyate JñS_9.5d
pañcakṣaram iti smṛtam JñS_18.6d
pañcapadadhanaṃ prati JñS_27.8d
pañcabāyur iti jñeyaḥ JñS_13.1a
pañca buddhindriyāni ca JñS_11.8b
pañcabhūtam iti smṛtam JñS_11.3b
pañcaviṃśati dvibhāgāḥ JñS_12.23d
pañcaviṃśadvibhāgas tu JñS_12.21c
pañcaśaktivyavasthitaḥ JñS_9.2b
pañcaśaktisamāyukta JñS_11.7c
pañcākṣaram iti smṛtam GNP_33d
pañcāṇḍaṃ japed yo vidvān GNP_55c
patitaḥ nīcalakṣaṇaḥ JñS_27.2b
patitaḥ nīcalakṣaṇaḥ JñS_27.2d
padaṃ jāgrat tu bramaṇaḥ MJ_46a
padaṃ jāgrad idaṃ vāme MJ_31c
padaṃ svapnasya dakṣiṇe MJ_31b
padmanāpuṣpucitta īśvareko MJ_18c
padmanālasya hṛdaye MJ_35a
padmanālaṃ hṛdi sthitaṃ MJ_34a
padmaṃ turyanagampatam JñS_11.22b
panthāḥ? prakṛtir ucyate MJ_15d
paratra śivatāṃ vrajet JñS_27.6f
parabhoktā dhanañjaye JñS_12.11d
paramasya mi? saṃsmṛtaḥ GNP_47d
paramasyāpi saṃsmṛtaḥ JñS_20.3d
paramasvargakāraṇam GNP_37d
paramasvargakāraṇam JñS_18.10d
paramasvargamanyatam JñS_18.11d
paramasvargamayaṃ matam GNP_38d
paramātmanaś ca kaivalyaṃ MJ_47c
paramātmā tathā rudraḥ MJ_69c
paramātmā tathaiva ca MJ_68b
paramātmā nirātmakam JñS_10.4b
paramārthaṃ tu niḥśabdaṃ GNP_8c
paramārthāt tu niḥśabdaṃ JñS_15.6c
paramonāpi tad dhruvaṃ JñS_8.6c
paraliṅgaṃ procyate budhaiḥ MJ_22d
paraliṅgāni ye kuryur GNP_17a
paraliṅgāni ye kuryur JñS_16.8a
paraliṅgāni yo 'rccayed MJ_28a
parasvarga udīryate GNP_39d
paraṃ kaivalyam ucyate GNP_23d
paraṃ kaivalyam ucyate JñS_16.14d
paraṃ kaivalyam ucyate MJ_62d
paraṃ kaivalyaṃ śāntidam MJ_45d
paraṃ kaivalyaṃ śāntidam MJ_47d
paraṃ cittavirahitaṃ JñS_8.3c
paraṃ tatkāryyam eteṣām MJ_29d
paraṃ niṣkalaśūnyaṃ ca JñS_3.3c
paraṃ niṣkalaṃ śūnyaṃ ca GNP_53c
parāni rogāṇi mūrcchantaṃ GNP_58c
parāparo vibhāgena JñS_9.1c
paribhogeṣu vā punaḥ Vṛh_28b
paścāt paramakaivalyaṃ GNP_50c
paścāt paramakaivalyaṃ JñS_1.1c
pāṇideśe ca mūrdhni tu JñS_10.7c
pāṇideśe sadāśarvo JñS_10.15a
pāṇau rūpyābhaṃ vijñeyaṃ MJ_37c
pāṇyādyupasthaparyantaṃ JñS_11.8c
pātālaṃ narakaṃ smṛtam JñS_24.9d
pātālaṃ saptadhā smṛtāḥ JñS_24.3d
pādayor gagane yathā JñS_11.1d
pādādinābhiparyante JñS_11.6a
pādau vidyā tanuḥkarā JñS_9.8b
pāparāśiṃ susañcitam Vṛh_65b
pāyudvāraś ca patālaṃ JñS_24.9c
piṇḍitaḥ pañcaviṃśati JñS_11.21d
pitṛmārgānugā nāḍī JñS_11.16c
pidhāya sarvadvārāṇi GNP_6a
pidhāya sarvadvārāṇi Vṛh_56a
pidhitvā sarvadvāraṇī JñS_15.4a
pītavarṇo nirātmakaḥ JñS_10.13b
pītaṃ ca sūryasannibhaṃ JñS_10.9b
pītaṃ bhakṣyaṃ dhṛtaṃ Vṛh_43a
pītāvāruṇī eva ca JñS_11.9d
puṇḍarīkaḥ suṣuptaṃ ca MJ_48c
punarbhavar iti smṛtaḥ JñS_20.1b
punarbhāva iti smṛtaḥ GNP_45b
punar vakṣyāmi he devi JñS_26.11a
punaḥ pañcavidho vinduḥ JñS_9.2a
puruṣam avyaktaṃ viduḥ MJ_80d
puruṣaś ca pradhānaṃ ca JñS_11.21a
puruṣaś caiva sārathiḥ MJ_15b
puruṣasya tryavasthānaṃ JñS_19.7a
puruṣaṃ ca pitaraṃ viduḥ MJ_7b
puruṣaḥ sthito nāgavati MJ_64b
puruṣo bhasmasaṃsthitaḥ JñS_25.15b
puruṣo vṛṣabhopamaḥ TJ_27b
puruṣo vṛṣabhopamaḥ Vṛh_34b
puruṣyapṛtenantasaṃ ? MJ_27a
puruṣyasyantaripuhaṃ ? MJ_27c
pūrvam āsīd gurutvaṃ yat Vṛh_68a
pūrvvāhhne jāgrad ityuktaṃ MJ_43a
pūṣā caiva yaśā tathā Vṛh_37d
pṛthivyambunī jīryyataḥ MJ_3d
pṛthvītvaṃ raktavarṇam tu JñS_11.6c
pṛthvyādigaganāntaṃ JñS_11.3a
prakāśayati saṃsāre JñS_27.8c
prakṛtir līyata ātmani GNP_30c
prakṛtiṃ cāśrayed ātmā GNP_29a
prakṛtiṃ cāśrayed ātmā JñS_18.2a
prakṛtes tu ravir jāto GNP_28c
prakṛtes tu ravir jāto JñS_18.1c
praṇavatryakṣaraṃ smṛtam JñS_26.10d
praṇavaṃ piṇḍitaṃ smṛtam JñS_26.17d
praṇavauṅkāraś ca śivaḥ JñS_26.12d
praṇālo brahmā viṣṇuś ca JñS_25.18a
pratyakṣam anumānañ ca Vṛh_26a
pratyāhāras tathā dhyānaṃ GNP_3a
pratyāhāras tathā dhyānaṃ JñS_15.1a
pratyāhāras tathā dhyānaṃ Vṛh_53a
pratyāhāro nigadyate GNP_4d
pratyāhāro nigadyate JñS_15.2d
pratyāhāro nigadyate Vṛh_54d
prathamaṃ ca na-ma lopyā JñS_18.7a
prathamaṃ ca namo lopo GNP_34a
pradīpavatmṛtyoko 'sti JñS_12.18c
pradhānaṃ prāsādetyuktaṃ Vṛh_35a
pradhānā nāḍyaḥ saṃsmṛtāḥ Vṛh_39b
prabhuśakti gāyatrī syāt JñS_12.5c
pramāṇaṃ trividhaṃ proktaṃ Vṛh_26c
prayoktam eva vāyena JñS_12.9c
prayoktā vikṛte vindau JñS_12.13a
prayoktodānanāgayoḥ JñS_12.11b
pralīṇaṃ ca prakīrtitam JñS_26.16d
pralīnaṃ ca nigadyate JñS_26.16b
pravakṣyāmi adhunā vīra JñS_19.3a
pravakṣyāmy adhunā vīra Vṛh_38c
pravartī syāt prakopano Vṛh_45c
pravodhanī mohanī ca JñS_11.23d
pravrajyā bhikṣā hy eva ca Vṛh_25b
praśāntaṃ dīpavac chuddaṃ JñS_21.2a
prākāmyañ ca hīśitvañ ca Vṛh_66c
prākāmyaṃ samudāhṛtam Vṛh_71d
prāṇadā prānavardhanī JñS_11.17b
prāṇas tu dvādaśavindau JñS_12.15a
prāṇāyāmaś ca dhāraṇam Vṛh_53b
prāṇāyāmo 'tha dhāraṇaṃ GNP_3b
prāṇāyāmo 'tha dhāraṇaṃ JñS_15.1b
prāṇāyāmo nigadyate GNP_6d
prāṇāyāmo nigadyate JñS_15.4d
prāṇāyāmo nigadyate Vṛh_56d
prāṇāṣṭau sarvvabhūtānāṃ MJ_14c
prāṇe ca devadatte ca JñS_12.10a
prāṇo 'pānaḥ samānaś ca Vṛh_39c
prānāpaṇaḥ samānaś ca JñS_13.1c
prānāpānaḥ samānaś ca JñS_12.7a
prāptaṃ syāt tu yadātmanā Vṛh_71b
prāptirnāmātra sarvataḥ Vṛh_70d
prāpyate kāraṇatrayāt Vṛh_52d
protañ ca maṇisūtravat Vṛh_14d
phaṭkārākāśasaṃyukto GNP_55a
phalaṃ kiñcit prāpnuyus te MJ_28d
bandhām abandhāṃ ca proktā JñS_11.18c
balapramathanī smṛtāḥ JñS_12.4d
balavikiraṇī caiva JñS_12.4c
bāmī jyeṣṭhī tathā raudrī JñS_12.4a
bāyuṃ vāhyaṃ prayacchati JñS_15.4b
bindur nāde pralīyate GNP_51d
binduś ca līyate nāda GNP_27c
bindoś candrasamudbhavaś GNP_25c
bindau ca vedyaṃ nanu cāṣṭayuktam MJ_18a
buddhir ahaṅkāro manaḥ JñS_26.15c
buddhir brahmā prakīrtitaḥ MJ_72b
buddhir mmanaś ca brāhmaṇau MJ_7d
buddhir viṣṇus tathaiva ca JñS_26.13b
buddhiḥ sindhus tathaiva ca JñS_24.4b
byānas tu sarvasaṃdhiṣu JñS_12.23a
bramaviṣṇvendrasūrya Vṛh_72a
brahmacārī ca paṇḍitaḥ MJ_49d
brahmadvāram udāhṛtam MJ_38b
brahmanā bhasma saṃsthāpyaṃ JñS_25.15c
brahmaviṣṇvīśvaro jñeyo JñS_10.5a
brahmāṅgam iti kathyate JñS_12.5d
brahmāṅgaṃ sūkṣmatattvaṃ hi JñS_12.2a
brahmādhidevaḥ saṃsthitaḥ JñS_11.6b
brahmā viṣṇuś ca tāv ubhau JñS_16.12d
brahmā viṣṇuś ca dvāv ubhau MJ_59d
brahmā viṣṇuḥ śivaś caiva JñS_26.14c
bhaktaṃ tu jagati loke GNP_57c
bhakṣyābhakṣyāṇi bhāminā JñS_25.8b
bhagavan deva devānām Vṛh_2a
bhagavan sarvatattvakam Vṛh_5d
bhagavan sarvatattvajña Vṛh_5a
bhagnibhajesthāna pado ca habhamadeśa ? MJ_17d
bhavanta cārīti smṛtaḥ MJ_53d
bhavākṣepaṃ nirvyāpāraṃ JñS_10.9c
bhavet puruṣavigrahaḥ JñS_9.3d
bhavena kathitaṃ mama JñS_26.17b
bhasmakaṃ jñānatanmayam JñS_25.14b
bhasmakaṃ rūpatanmayam JñS_25.16b
bhasmakaṃ viṣṇutanmayam JñS_25.15d
bhasmanā ekaṃ saṃbhūtaṃ JñS_25.16c
bhasmanā ekaṃ saṃyuktaṃ JñS_25.14a
bhasmanā prakṛtiyogaḥ JñS_25.15a
bhasmano devasaṃbhavaḥ JñS_25.16d
bhasmabyam ? jaṭādharo MJ_49c
bhasma śūnyaṃ ca nirmalam JñS_25.14d
bhānuś ca candre pralīnaḥ JñS_18.3b
bhānuś ca līyate prakṛtau GNP_30b
bhāryyā vyaktaṃ guṇāḥ putrā MJ_5a
bhuktaṃ tu vaidhatarpaṇam GNP_57b
bhuvanasya śarīrasya GNP_40c
bhuvanasya śarīrasya JñS_19.1c
bhuvane yadyāti sadā Vṛh_72b
bhuvarlokas tu vāmake JñS_26.6b
bhūtānāṃ ca śarīreṣu JñS_26.17c
bhūrlokaś ca bhuvarlokaḥ JñS_26.5a
bhūrloko dakṣiṇapāde JñS_26.6a
bhoktā tejodhiko 'paraḥ JñS_12.10b
bhogeṣu copabhogeṣu Vṛh_28a
bhrūmadhye bhagavān rudraḥ JñS_10.14a
bhrūmadhye maṇīndranīlaṃ ? MJ_37a
makāraś ca jāyate JñS_18.8b
makāraś ca tathaiva ca GNP_38b
makāraś ca tathaiva ca JñS_18.11b
makāraś ca suṣuptaṃ bho MJ_70c
makāraś caiva jāyate GNP_35b
makāras trimātro jñeyo JñS_11.13c
makārasya vilopena GNP_36a
makāraṃ ca trayomātraṃ JñS_11.1c
makāraṃ caiva lopyaṃ ca JñS_18.9a
makārāukāra eva ca JñS_10.6b
makārākṣaro mūrtimān JñS_10.12d
makārāj jāyate 'kāra GNP_37a
makārāj jāyate' kāra JñS_18.10a
makāre pravartātmā ca JñS_12.12c
makāraiva pralīyate JñS_18.12b
makāro īśvaro madhye JñS_26.12c
makāro pralīnam etat GNP_39c
makāro bindusaṃlīno GNP_51c
makāro rakāraś ca tu JñS_12.8c
makāro vindau saṃlīnaḥ JñS_3.1c
makāro vindau saṃlīno JñS_18.12c
madhuratvaṃ suveṣatā Vṛh_17d
madhyāhne svapna eva ca MJ_43b
mananī dhāvanī śubhā JñS_11.15d
manasaḥ pravimucyate MJ_65b
manasaḥ śuddhakarmaṇaḥ JñS_25.3b
manas tu narmadātīrthaṃ JñS_24.4a
manaḥ kaivalyaṃ vijñeyaṃ MJ_72a
manuṣyānāṃ tathāpare JñS_26.2d
mano gandhaṃ manaḥ puṣpaṃ JñS_10.3a
manojñānaṃ tu vijñāya MJ_13c
mano daśadiśi gataṃ MJ_3c
mano dhūpaṃ manaḥ kriyā JñS_10.3b
manonmanī tathaiva ca JñS_12.5b
mano buddhir ahaṅkāraḥ JñS_26.14a
mano buddhir ahaṅkāro MJ_14a
mano buddhiś ca dve hale MJ_5b
mano brahmanāmākhyataṃ JñS_26.13a
mano līnaṃ paraṃ śuddhaṃ JñS_19.6c
mano līnaṃ pariśuddhaṃ GNP_44c
mantā boddhā tathā śṛṇu Vṛh_63c
mantraṃ vedanīyaṃ bhasma JñS_25.12c
malinatvacittamokṣaḥ JñS_19.5a
malinatvaṃ tamomayam JñS_23.2b
malīnatvacittamokṣaḥ [ed. pralīnatvāc cittamokṣaḥ] GNP_43c
mastake ca vido viduḥ MJ_71d
mahadahaṅkāramanas JñS_11.14e
maharloko janalokas JñS_26.5c
mahas tu dakṣiṇahaste JñS_26.7a
mahājīvo maheśvaraḥ MJ_54b
mahājñāne mahākathāṃ ? MJ_85a
mahājñāne mahāguhyaṃ MJ_84a
mahājñāne mahātattvaṃ MJ_86a
mahādevaś ca rudrakaḥ JñS_10.5b
mahādevādhidevas tu JñS_12.24c
mahāpātakanāśāya GNP_55b
mahāvinduḥ ṣaḍaṃśakaḥ JñS_9.4d
mahāsarvajñātā smṛtaḥ JñS_11.12b
mahāsūkṣmaḥ śivo jñeyaḥ JñS_9.6c
mahimā tena procyate Vṛh_69d
mahimā prāptir eva ca Vṛh_66b
maheśvarasamudbhavau MJ_59c
maheśvaras tu madhyastho GNP_21c
maheśvaraḥ tayor madhye JñS_16.12c
mātaraṃ pitaraṃ hatvā MJ_6a
mātaraṃ prakṛtiṃ vidyāt MJ_7a
mārgacalananāḍī GNP_45c
mārgacalananāḍī GNP_47c
mārgaś ca calananāḍī JñS_20.1c
mārgaś ca calananāḍī JñS_20.3c
māṃ māyāṃ vidadhe raviḥ MJ_33d
māṃse kurakura kukṣe JñS_12.28a
mukta eva prakīrtitaḥ GNP_44d
muktaḥ paramakevalaḥ JñS_20.1d
muktāḥ paramakevalāḥ GNP_45d
mukto bhavati tatsamaḥ JñS_19.7b
mukhaṃ śāntiḥ śiraḥ vinduḥ JñS_9.8c
mukhe cāhavanīyāgniḥ JñS_25.10a
mukhe prāṇo hy adho 'pānaḥ Vṛh_41a
muṅkārākṣaravinduṣṭho JñS_12.24a
mucyate nātra saṃśayaḥ MJ_12d
mucyate nātra saṃśayaḥ MJ_63d
mucyate sarvvaduḥkhebhyaḥ MJ_77d
munīnām ātmā devatā JñS_16.7d
munīnām ātmaiva devatā GNP_16d
munīnām ātmaiva devatā MJ_26d
mūrdhānaṃ bāyunodbhidya JñS_15.4c
mūrdhānaṃ vāyunodbhidya GNP_6c
mūrdhānaṃ vāyunodbhidya Vṛh_56c
mūrdhni caiva sthito devaḥ JñS_10.16a
mṛtyuñjayasya devasya GNP_56a
mṛdutā saṃvibhāvitvam Vṛh_17b
mṛdupṛṣṭhāni kūrmmāṇāṃ MJ_9c
medaḥ kṣīrasamanvitaṃ JñS_24.6b
moktam eva prakīrtitam JñS_19.6d
moktaṃ ca bhūtapiṇḍataḥ JñS_21.2d
mokṣa eva prakīrtitaḥ MJ_75d
mokṣa eṣa prakīrtitaṃ MJ_67d
mokṣadaṃ tripadaṃ jñeyam MJ_61b
mokṣadāmarā eva tu JñS_11.11a
mokṣapadam atindriyam JñS_25.2b
mokṣapadaṃ samāsādya Vṛh_30c
mokṣaḥ svargaś ca narakaṃ Vṛh_16a
mohanī voḍhanī tathā JñS_11.4d
mohaṃ mātsaryyam eva ca MJ_76b
yajāmi satataṃ śivam GNP_24d
yajāmi satataṃ śivam JñS_16.15d
yaj jñātvā śarīre 'smin MJ_63c
yaj jñātvā śāntim āpnuyāt MJ_79d
yajvātmā rakārākṣare JñS_12.12b
yajvā dhartā ca bhoktā JñS_12.9a
yajvā samāne kūrmāre JñS_12.11a
yatanāya nītyaddhaṃ ? MJ_64d
yatnād gṛhṇīta putrakāḥ MJ_87d
yatrakāmāvasāyitvam Vṛh_74b
yatra devaḥ sthito nityaṃ MJ_35c
yatra yatra samudīkṣya JñS_25.4c
yatrāsya deśe kanakastrīlābhaḥ JñS_22.1b
yatrāsya deśe sabhayaṃ savairam JñS_22.3b
yatraiva yad vaśitvaṃ syād Vṛh_73a
yatraiva svecchayā gacchet Vṛh_69a
yathā ghṛtaṃ payasi vāri ca dāruṣu JñS_25.5a
yathā janmani janmani Vṛh_13d
yathā śāsti tathā kuryyāt MJ_78c
yathā sūḍhaṃ tathā labdhaṃ MJ_77c
yathā svavṛttito yānti MJ_81a
yathecchaṃ yatkṛtaṃ rūpaṃ Vṛh_71c
yad ghṛtaṃ payasi hariś ca yaddāruṣu kṣitaḥ jalaṃ nabhaḥsthitaṃ sarvag Vṛh_49a
yad dhruvaṃ dhyāyate nityaṃ JñS_15.3c
yad rūpaṃ dhyāyate nityaṃ GNP_5c
yadrūpaṃ dhyāyate nityaṃ Vṛh_55c
yamā rudreṇa bhāṣitāḥ Vṛh_60d
ya-va-śi-ma-na cotpattir JñS_18.6a
ya-va-śi-ma-na cotpattiḥ GNP_33a
yāti tenocyate 'aṇimā Vṛh_67d
yāvad mṛtyum aparibhavati namo śivāyeti JñS_25.21d
yugapad manojavitvaṃ JñS_11.5a
yugapad vijñānaṃ cāpi JñS_11.12a
yugāntaḥ svapna ityukto MJ_30a
yugānto dakṣiṇāyanam MJ_30b
yuṅkārākṣaravinduṣṭho JñS_12.28c
yena tvam upabhūñjītāḥ JñS_25.8a
yenottīrṇṇaḥ pārāvāro MJ_74c
yogaś cāpi samāsena Vṛh_25c
yogena saha vindunā JñS_17.2b
yojitaḥ saha bindunā GNP_26b
yo jñāta tattvo 'saṃśayaṃ MJ_73c
yo jñātā sa śivaṃ vrajet GNP_40d
yo jñātā sa śivaṃ vrajet JñS_19.d
yo jñātvā devabhasmanaḥ JñS_25.12d
yo jñātvaitām ātmānañ caiva MJ_53c
yo nāmāny abhikīrtayet GNP_56b
yo vetti sa raviṃ vrajet MJ_4d
raktakaṃ māṃsasaṃyuktam JñS_25.13c
raktakṛṣṇaṃ ca śvetam ca JñS_10.9a
raktavarṇo caturbhujaḥ JñS_10.10b
raktaṃ tu medinītattvam JñS_11.2c
rajastamo 'dṛśyaṃ mano nare san na sat tathā bāhye jagati tan nopalabh Vṛh_49b
rajas tamo vṛttimana guṇāni ca JñS_25.5c
ratnaliṅgasahasrāṇi MJ_24a
ratha indriyāṇīty uktaḥ MJ_15a
ramayan sacarācaram Vṛh_2d
ravim agniḥ śivaś cāgniṃ GNP_29c
raviś ca puruṣas tathā MJ_12b
raviś ca puruṣas tathā MJ_83b
raviṃ agniḥ śivaś cāgniṃ JñS_18.2c
raveś cāgniś ca jāyate GNP_28d
raveś cāgniś ca jāyate JñS_18.1d
ravyagnyor api saṃyoga GNP_31c
ravyagnyor api saṃyogād JñS_18.4c
raśmayo hi hareriva MJ_19d
raso gandhaś ca kathyate Vṛh_64b
rahasyaṃ paramaṃ śubham GNP_40b
rahasyaṃ paramaṃ śubham JñS_19.1b
rājasūyaś ca tūryyakam MJ_48d
rājā bhavati vīryavān GNP_20d
rājā bhavati vīryavān JñS_16.11d
rājā bhavati vīryyavān MJ_58d
rājābhiṣekagrahasādhanaṃ ca JñS_22.2b
rātriś ca prakṛtir jñeyā MJ_12a
rātriś ca prakṛtir jñeyā MJ_83a
rātrau ca jāyate raviḥ MJ_9d
rātryāṃ tūryyam ihocyate MJ_43d
ruṅkārākṣaravinduṣṭhaḥ JñS_12.25c
rudrarūpaḥ kāladharaḥ MJ_51b
rudralokam avāpnuyāt MJ_6d
rudralokam avāpnuyāt MJ_8d
rudraloke tathā mātā MJ_82a
rudrādhidevatā jñātvā JñS_11.24a
rudhirekṣur vad aparam JñS_24.6d
rūparūpyādisambhandhād JñS_25.17c
rūpaṃ nāyataḥ kāṅkṣiṇām JñS_25.1b
rūpī tvaṃ bhagavan śiva JñS_25.17b
rocikā mocikā tathā JñS_12.3d
laghu prakāśakaṃ sattvaṃ Vṛh_15a
laṅghayed brahmahatyaṃ ca JñS_25.19a
labdhā bhedajñānaṃ śiṣyaḥ JñS_19.3c
labdhvā bhedajñānaṃ śiṣyaḥ GNP_42a
lalāṭasthaḥ śureśvaraḥ JñS_11.24b
lalāṭe ca tailanibham MJ_37b
lalāṭe caiva tūryyāntaṃ MJ_42a
lavaṇakṣīradadhikaḥ JñS_24.2a
lavaṇaṃ svedam adhikaṃ JñS_24.6a
la-va-y-ukāro daśadhā JñS_12.8d
la-va-y-uṅ-kāre bhoktātmā JñS_12.12a
liṅgotpādaḥ śivārcayet JñS_25.18b
liṅgotpādān nivartayet JñS_25.19b
liṅgodbhavam manaḥsthitaṃ GNP_15c
liṅgodbhavaṃ manas tiṣṭhec MJ_25c
liṅgodbhāvo manaḥsthitaḥ JñS_16.6c
līyate sarvabhūtānāṃ GNP_11c
līyate sarvabhūtānāṃ JñS_16.2c
līyate sarvvabhūtānāṃ MJ_21c
luṅkārākṣaravinduṣṭhaḥ JñS_12.26c
lokanāthaśivālayam GNP_10d
lokanāthaṃ śivālayam JñS_16.1d
lokanāthaḥ śivālayaḥ? MJ_20d
lokānāṃ ca hitārthāya JñS_26.1c
lobhitvañ ca palatvañ ca Vṛh_18c
lohadaṇḍena sakāśaḥ JñS_12.22b
laukikaṃ kārayet pūrvaṃ GNP_50a
laukikaṃ kārayet pūrvaṃ JñS_1.1a
vakṣyāmi tava suvrate JñS_26.1b
vacanāni suputraka JñS_27.7d
vardhanī mocanī māyā JñS_11.4c
vaśan vikṛtavinduṣṭho JñS_12.14c
vaśitvaṃ yatrakāmatvam Vṛh_66d
vaśitvād yatrakāmatā Vṛh_73b
vaśyār avaśyām ucyate JñS_11.18d
vājapeyaś ca svapnakam MJ_48b
vāmabāhau sthito viṣṇur JñS_16.12a
vāme bāhau sthito viṣṇur GNP_21a
vāme bāhau sthito viṣṇur MJ_59a
vāyubhiḥ pañcabhiḥ saha MJ_14b
vāyubhūtaś carācare ? MJ_52d
vāyuragniś ca jāgṛtaḥ MJ_3b
vāyurantarnigṛhyate Vṛh_56b
vāyuṃ bahiḥ prayacchati GNP_6b
vārdhakyaṃ tena vāyunā Vṛh_45d
vāhyākṛtajño ghāṇārogākāśaḥ JñS_22.1a
vāhyāntare māsadivāsayuktam JñS_22.1d
vikasitaiḥ sugandhibhiḥ GNP_24b
vikasitaiḥ sugandhibhiḥ JñS_16.15b
vikṛto mantrasaṃsthitaḥ JñS_12.14d
vighnanāśo bhaved dṛṣṭa JñS_12.20c
vicāragato te ātmā GNP_20a
vicāragato te ātmā JñS_16.11a
vijayā saumyāṃśu saṃjñā JñS_11.4a
vijñeyā sahaṣaṇmukhe JñS_26.3d
vidyā śāntiś ca prakārāḥ JñS_11.22d
vidyā śāntiḥ parāparaḥ JñS_9.4b
vindum abhyantaraṃ trayaṃ JñS_26.11b
vindumūrtir nirakṣaraḥ JñS_10.15d
vindur nāde pralīyate JñS_18.12d
vindur nāde pralīyate JñS_3.1d
vinduś ca līyate nāda JñS_17.3c
vinduḥ saṃhṛtyā nādena JñS_17.2c
vindoś candraḥ samudbhūtaḥ JñS_17.1c
vindau candraś ca līyate JñS_17.3b
vipātaḥ śūnyakevalaḥ JñS_21.1d
viphalaḥ śūnyaḥ kevalaḥ GNP_49d
vimalatvād anāmayam Vṛh_8d
vimalaṃ śāntarūpakam JñS_23.3b
vimuktas tyaktasaṃsvano? GNP_49a
vimuktaḥ tiktasaṃsthānād JñS_21.1a
vimuktaḥ paramaśivaḥ JñS_20.4b
vimuktaḥ paramaḥ śivaḥ GNP_48b
viyoktrī retavāhinī JñS_11.16b
virocanakaro nityaḥ Vṛh_12c
viśvaḥ pralīyate candre GNP_27a
viṣayā bhogavat sukham Vṛh_35d
viṣayebhyaḥ prayatnataḥ JñS_15.2b
viṣayebhyaḥ prayatnataḥ Vṛh_54b
viṣayebhyo hi yatnataḥ GNP_4b
viṣṇupi cetavuno? GNP_21d
viṣṇuś caiva śivo brahmā JñS_26.15a
vuṅkārākṣaravinduṣṭho JñS_12.27c
vṛttis tu mādanātmikā JñS_11.4b
vṛddho vṛddhataraḥ smṛtaḥ JñS_27.3d
vṛṣabho vā pitāmahaḥ MJ_16b
vṛhaspatim uvāceti Vṛh_1c
vṛhaspatir iha kathyate Vṛh_50c
vaitālaṃ ca hy upasthaś ca JñS_24.9b
vairāgyāt prakṛtau līnaḥ Vṛh_31a
vairāgyāditraye tattvaṃ JñS_19.7c
vyaktaṃ ca prakṛtiṃ vidyād MJ_80a
vyaktāvyaktaṃ parityajed JñS_8.7c
vyaktāvyakte parityājye MJ_84c
vyānaḥ sarvāṅgasandhiṣu Vṛh_41d
vyāno bhinnaḥ samākhyāto Vṛh_45a
vyāno vyādhiprakopanaḥ Vṛh_45b
vyāpakatvāc ca sarvagam Vṛh_9b
vyāpi tiṣṭhati nityaśaḥ JñS_25.2d
vyāpī ca sarvadeheṣu JñS_12.29a
vyāpto hi sarvvabhāveṣu MJ_1a
vyāpnoti sarvatattveṣu Vṛh_6c
vyomanirmalasannibham JñS_8.5d
vyo-ma-vyā-pi-ne-mātrakaḥ JñS_13.2d
śakaṭaṃ viṣṇur ity uktaṃ MJ_16a
śakaṭopamaṃ pradhānaṃ TJ_27a
śakaṭopamaṃ pradhānaṃ Vṛh_34a
śaktivīryālokaśriyai GNP_1d
śaktivīryālokaśriyai GNP_59c
śaṅkhacakragadāhastaḥ MJ_50c
śaṅkhinī daśamā smṛtā Vṛh_38b
śataṃ tu vibhāgāḥ sṃṛtāḥ JñS_12.29d
śataṃ smaranti māṃ pare MJ_29b
śabdaḥ sparśaś ca rūpañ ca Vṛh_64a
śabdādigandhaparyantaṃ JñS_11.3c
śarīraṃ kuṇḍam ity uktaṃ JñS_10.2a
śarīraṃ tasya vāgdagdhaṃ MJ_65c
śarīraṃ nagaraṃ tathā MJ_8b
śarīraṃ bhasmabhājanam JñS_25.11d
śarīraṃ bhasmam ityuktaṃ JñS_25.12a
śarīraṃ sūkṣmam ucyate MJ_14d
śarīrāyatane divye GNP_18c
śarīrāyatane divye GNP_19c
śarīrāyatane divye JñS_16.10c
śarīrāyatane divye JñS_16.9c
śarīrāyatane divye MJ_56c
śarīrāyatane divye MJ_57c
śarīre ca cārācāram JñS_23.1d
śarīre deśe kuṇḍasmin JñS_10.1c
śarīre mama guhyakam JñS_26.2b
śarīre 'sti śarīreṣu JñS_12.23b
śarīre 'smin śarīriṇām MJ_1b
śarvvo vṛṣabhavāhanaḥ MJ_51d
śāntena manasāhṛtya JñS_15.2c
śāntena manasāhṛtya Vṛh_54c
śāntena manasoddhṛtya GNP_4c
śirasi paraṃ kaivalyaṃ MJ_42c
śiromadhye nirañjanam? MJ_37d
śilākhaṇḍaṃ ca lokānāṃ MJ_26c
śilāliṅgasahasrāṇi JñS_16.4a
śiva utpattir eva ca JñS_26.14b
śivakāraṇakāraṇam JñS_8.2b
śivajñānam anopamam JñS_8.1b
śivatattvam anuttamam Vṛh_1d
śivatattvam idam uktaṃ Vṛh_10c
śivatattvam paraṃ guhyaṃ JñS_8.1a
śivadvāre 'ntare bhruvaḥ JñS_12.15b
śi-va-na-ma-ya līnaṃ tu JñS_18.6c
śiva paramam ādṛtya Vṛh_51c
śivapṛṣṭhā ca śrotre ca JñS_24.5c
śivabhāvād nirantaram JñS_9.5b
śi-va-ma-na-ya ca sthitiḥ GNP_33b
śivaliṅgasahasraṃ tu MJ_23a
śivaliṅgasahasrāṇi GNP_13a
śivaliṅgaṃ na tatsamam JñS_16.5d
śivaliṅgaṃ mahottamaṃ GNP_15d
śivaliṅgaṃ mahottamaṃ JñS_16.6d
śivaliṅgān na tatsamam GNP_14d
śivaliṅgān na tatsamam MJ_24b
śivalokam avāpnuyāt GNP_55d
śivaś cintāmaṇir yathā Vṛh_65d
śivas tiṣṭhati nityataḥ GNP_22b
śivasya ramate tatre MJ_33c
śivaḥ tiṣṭhati nityaśaḥ JñS_16.13b
śivāṅgapranavo jñeyaḥ JñS_12.6a
śivāṅgaṃ cāṃṛtaṃ tathā JñS_12.1d
śivād utpadyate cātmā GNP_28a
śivād utpadyate cātmā JñS_18.1a
śive cātmā pralīyate GNP_30d
śive cātmā pralīyate JñS_18.3d
śivena parameśinā Vṛh_14b
śivena paribhāṣitāḥ Vṛh_40d
śivo brahmā hariś caiva JñS_26.16a
śivo vā ? samudāhṛtaḥ MJ_55b
śivo vīje mukhe cāgniḥ JñS_25.7a
śiṣyānugrahabodhane MJ_85c
śīlaṃ yajñas tapo dānaṃ Vṛh_25a
śīlākaṣṭhaṃ ca lokanāṃ JñS_16.7c
śīlākhaṇḍaṃ ca lokānāṃ GNP_16c
śukra ārānta sakāśaś JñS_12.16c
śukramūtre hy adhovāyur Vṛh_42a
śuklavarṇṇaṃ bhavej jāgrat MJ_44a
śuddhajñānāc ca mokṣaṇam GNP_44b
śuddhapūrṇaśarīriṇam GNP_57d
śuddham eva viśiṣyate JñS_8.9d
śuddhasūkṣmasvayambhogi JñS_19.6a
śuddhaḥ sūkṣmaś cāyaṃ yogī GNP_44a
śudhajñānaṃ ca mokṣaṇam JñS_19.6b
śūddhacittam anupamam JñS_10.3c
śūdram indriyam ity āhur Vṛh_35c
śūnyac cātyantaśūnyaṃ ca JñS_16.14c
śūnyam eva tu jāyate JñS_17.4b
śūnyam eva tu jāyate JñS_3.2b
śūnyam eva paraṃ khyātaṃ GNP_48c
śūnyam eva paraṃ khyātaṃ JñS_20.4c
śūnyam evaṃ tu jāyate GNP_52b
śūnyaśūnyāntare tathā MJ_86d
śūnyastham anantaṃ viduḥ ? MJ_38d
śūnyaṃ ca paramaḥ śivaḥ MJ_83d
śūnyaṃ sunirmalaṃ paśyet JñS_25.3a
śūnyākhya ity anuccāryo JñS_9.3c
śūnyāc chūnyataram vāpi JñS_3.2c
śūnyāc chūnyataraṃ vāpi JñS_17.4c
śūnyātiśūnyaṃ cintyate GNP_23c
śūnyāt parataram vāpi GNP_52c
śūnyātmā na ca śṛṇoti GNP_7c
śūnyātmā paramaśivaḥ JñS_10.16b
śūnyātmā śrūtaye nāsti JñS_15.5c
śūnyātmā saptabhedakam JñS_10.4d
śṛṇuṣva sahaṣaṇmukhe JñS_26.1d
śaivaṃ sūkṣmaṃ paraṃ padam MJ_63b
śokitā bhūktā caiva a- Vṛh_19c
śaucam āhāralāghavam Vṛh_61b
śraddadhāno jitendriyaḥ JñS_19.3d
śraddhādhano jitendriyaḥ GNP_42b
śravaṇaṃ mananaṃ tathā JñS_11.11d
śrāvanā śrāvanī jagrā JñS_11.15a
śrotrādicakṣuparyantaṃ JñS_11.8a
śvāso niḥśvāsaḥ samyoga GNP_2a
śvāso niḥśvāsaḥ samyoga JñS_14.1a
śvetakam asthisaṃyuktaṃ JñS_25.13a
śvetarūpaṃ ca siddhāntaṃ JñS_25.1a
śvetaṃ ca bāyutattvaṃ hi JñS_11.24c
śvetaṃ raktaṃ ca pītakam JñS_25.11b
ṣaḍaṅgam iti kathyate GNP_3d
ṣaḍaṅgam iti kathyate JñS_15.1d
ṣaḍango yoga ucyate Vṛh_53d
ṣaḍaṃśa iti kathyate JñS_9.6d
ṣaḍvargarahitaḥ śivaḥ JñS_25.6d
ṣaṣṭiṃśadvibhāgaḥ smṛtah JñS_12.25d
ṣoḍaśanāḍīr ucyate JñS_11.11b
sa eko bhagavān śarvaḥ JñS_8.2a
sakalaniṣkalas tathā JñS_9.1d
sakalaniṣkalaṃ tyaktvā JñS_8.4c
sakalaniṣkalaṃ tyaktvā JñS_8.7a
sakalaṃ sakalatattvaṃ ca GNP_53a
sakalaḥ kevalaśuddhas GNP_43a
sakalaḥ kevalaḥ śuddhaḥ JñS_19.4c
sakāro dakṣiṇe pāde JñS_26.8a
sakṛt smaranti māṃ kecit MJ_29a
saṅgrāmavijayī bhavet GNP_56d
sa jñānādhikārāj jñeyaḥ MJ_73a
sa tataś cintāḥ pṛṇāti Vṛh_65c
sa tarka iti kathyate Vṛh_58d
sattvaṃ kasmāt saṃyuktaṃ vā Vṛh_21c
sattvaṃ caiva maheśvaraḥ MJ_72d
sattvānāṃ caiva devānāṃ JñS_26.2c
satyam avyavahārikam Vṛh_60b
satyalokaḥ śiraḥ smṛtaḥ JñS_26.7d
sadasadbhāvarahitaṃ Vṛh_48c
sadādhikāram īśvaram JñS_8.6d
sadāśivasya yo mārgaḥ GNP_47a
sadāśivasya yo mārgaḥ JñS_20.3a
sadāśivaḥ paraṃśarva JñS_10.5c
sadāśivaḥ śikhāntare JñS_12.2d
sadbhāvena parityaktam Vṛh_48a
sadyaḥ rasurupaṃ śivamabhyaṃ masyāt? MJ_18d
santālaṃ caiva vaitālaṃ JñS_24.3c
sapadaḥ saguṇo vyāpī Vṛh_11c
sa punar dvividho bhavet JñS_9.1b
saptatiṃśat tu vibhāgāḥ JñS_12.26d
saptatīrthāḥ prakirtitāḥ JñS_24.5d
saptatīrthāḥ śarīreṣmin JñS_26.3a
saptadvāre bhrūmadhye ca JñS_10.7b
saptadvāre mahādevaḥ JñS_10.13a
saptadvīpapramāṇaś ca GNP_20c
saptadvīpapramāṇaś ca MJ_58c
saptadvīpapramāṇaṃ ca JñS_16.11c
saptadhā bhedalakṣaṇam JñS_26.9d
saptapātālā eva ca JñS_26.3b
saptalokān tu vakṣyāmi JñS_26.4c
saptaṃ ca bhedalakṣaṇam JñS_23.1b
saptāuṅkāramayo vahnir JñS_10.2c
saptāumkāro hutāśanaḥ JñS_10.1b
saptākāśam ity ucyate MJ_39d
saptākṣaraṃ ca siddhāntaṃ JñS_26.2a
saptāṅgaṃ tu śṛṇūcyate Vṛh_62d
saptātmā yajamānaś ca JñS_10.1a
saptāmṛtaṃ nigadyate Vṛh_64d
saptārṇavā mahadevī JñS_26.3c
saphalaṃ tasya jīvitam JñS_27.6d
samatvaṃ rajasaḥ proktaṃ Vṛh_21a
samākhyāhi tattvaṃ sarvaṃ Vṛh_2c
sa mātā sa pitā mataḥ Vṛh_13b
samādhis tan nigadyate GNP_9d
samādhis tu nigadyate JñS_15.7d
samādhis tena kathyate Vṛh_59d
samānagatir gātreṣu Vṛh_43c
samāno nāma mārutaḥ Vṛh_43d
samāno hṛdaye sthāpyaḥ JñS_12.19a
samāno hṛdi saṃsthitaḥ Vṛh_41b
samāptā iha saṃśayāḥ MJ_86b
sa mucyate vai janmanaḥ MJ_13d
samudrāḥ parikirtitāḥ JñS_24.2d
samūhaṃ caikaviṃśati JñS_26.4d
sameṣṭaṃ mānuṣaṃ phalam Vṛh_22d
sa mocakaḥ sarvaduḥkhād Vṛh_13c
samyagjñānāddhi kāmataḥ Vṛh_30a
samyogo puruṣo bhavet JñS_9.8d
sa rāṣṭraṃ nagaraṃ hatvā MJ_6c
sargeṣṭhanī ca malanī JñS_11.23b
sarpiś cekṣur apo 'param JñS_24.2b
sarpiḥ kṣīravad iṣyate JñS_25.1d
sarvakāmāñ juhoti saḥ JñS_10.1d
sarvagataḥ parisaṃsthitam Vṛh_10d
sarvajñaḥ sarvakṛdvibhuḥ Vṛh_12d
sarvataḥ pūjyate yasmān Vṛh_69c
sarvabhūtadamanī ca JñS_12.5a
sarvabhogena tṛpyate Vṛh_32b
sarvabhogeṣu tṛpyate Vṛh_29d
sarvamarme vyavasthitaḥ JñS_12.27b
sarvamokṣapratijñātam Vṛh_20d
sarvaviṣavināśanaṃ GNP_58a
sarvaśāstram adhiyīta JñS_27.5a
sarvaśāstreṣu yat sāraṃ JñS_27.6a
sarvāṅge vimalaṃ bhūtam JñS_25.3c
sarvā nāḍīḥ samāhṛtya MJ_19c
sarvvadevasamanvitaḥ MJ_34d
sarvvabhāveṣu nityaśaḥ MJ_84b
sarvvaśvayathā nimahāt ? MJ_61c
sarvvā nāḍyo nadyaḥ smṛtāḥ MJ_11d
sarvveṣām akṣarāṇāṃ ca MJ_66a
sa vaktā hy upadeśānām MJ_78d
savyāpāraḥ śivaḥ sūryaḥ Vṛh_11a
sa sadyodṛṣṭa maheśvaraḥ MJ_73d
sahasranāvasahāyaḥ MJ_73b
saṃkalpo boddhavyaṃ tathā Vṛh_64c
saṃkālasaṃkhyam uttamam MJ_27b
saṃkāsya yuddhe grahaṇāya nāmya JñS_22.1c
saṃbhandhaṃ bhedalakṣaṇam JñS_26.10b
saṃvartaḥ pittake sthitaḥ JñS_25.10d
saṃsāraś ca carācaraḥ MJ_27d
saṃsārasāgare ghore MJ_64a
saṃsārasāgare ghore MJ_74a
saṃsthito 'pi dhanañjayaḥ JñS_12.29b
saḥ pravartātmakaś caiva JñS_12.10c
sācāraśatruḥ bhavatā ca tuṣṇim JñS_22.3c
sādhu sādhu mahāsattva Vṛh_3a
sāmānyaṃ triṣu vijñeyaṃ Vṛh_28c
sārddhāṅgulis tribhuvane maṇḍalamadhyasāraḥ MJ_17a
sāhasitvaṃ pracaṇḍatā Vṛh_18b
siddhayo 'ṣṭa prakīrtitāḥ Vṛh_33d
siddhānta iti krameṇa JñS_23.1a
siddhāntaṃ jñānam uttamam JñS_27.6b
siddhāntaṃ paramaṃ guhyaṃ JñS_26.1a
siddhāṃ tu paramaṃ gūhyaṃ JñS_23.2a
sinā jñānatrayaṃ jāgrat GNP_46a
sīghragācalā śaśāṅkā JñS_11.10a
sukṣmetre mama vasatir MJ_4c
sukhaṃ devaśarīratvaṃ GNP_41a
sukhaṃ devaśarīratvaṃ JñS_19.2a
sukhe dehe virāgitā Vṛh_27b
suṅkārākṣaravinduṣṭho JñS_12.22a
sutālaṃ buddhir eva ca JñS_24.7d
sudīptābhīmakālikā JñS_11.9b
sudhumrāpiṅgalā caiva JñS_11.9c
sunādi sandhakayaka Vṛh_22b
suptavat sukham āpnuyāt Vṛh_31b
surā mūtrasamudraś ca JñS_24.7a
suśabdā vāhanī voḍhrī JñS_11.15c
suṣuptabhuk tite artho JñS_10.12c
suṣuptasthānam ucyate MJ_35b
suṣuptasya devatokto MJ_51a
suṣuptaṃ candrasaṃkāśaṃ MJ_44c
suṣuptaṃ padam eva ca MJ_39b
suṣuptaṃ padaṃ rudrasya MJ_46c
suṣuptaṃ sthāna eva ca MJ_31d
suṣuptājñānanā tathā JñS_11.10b
suṣumnā ca tato bhavet Vṛh_37b
susūkṣmo vai yathā dehaḥ Vṛh_67a
sūkṣmacittanirbhūtaś ca JñS_16.13c
sūkṣmacitte vibhutvaṃ ca GNP_22c
sūkṣmajñānabhāvasthitam MJ_75b
sūkṣmañcānupalabhyatvād Vṛh_9a
sūkṣmatanuḥ prakīrttitā MJ_42
sūkṣmatamaḥ paraṃ tathā JñS_9.6b
sūkṣmatvaṃ ca vibhutvaṃ ca ? MJ_60c
sūkṣmam unneyaṃ yatnataḥ Vṛh_6d
sūkṣmasūkṣmataraḥ śarvaḥ JñS_9.6a
sūkṣmaṃ cittamayaṃ bhavet JñS_8.3b
sūkṣmaṃ sakalaniṣkalam JñS_3.3b
sūkṣmaṃ sakalaniṣkalaṃ GNP_53b
sūkṣmaṃ sarvagataṃ nityaṃ Vṛh_7c
sūkṣmānantāpi durgrāhyaṃ JñS_8.6a
sūrasvādukalāḥ saptāḥ JñS_24.2c
sūryyakoṭisahasrāṃśu MJ_62a
sṛṣṭāḥ devatā dehaś ca JñS_9.5a
sṛṣṭiḥ paramaśarvena JñS_9.3a
so 'pi padmānte saṃsthitaḥ JñS_12.3b
saudāmanīsamaprabhaḥ JñS_12.20b
saumyabhāvaṃ tathaiva ca Vṛh_10b
sauṣuptaṃ timirondhakāragahanañ cāvyaktam ātyantikaṃ Vṛh_47a
skandho rātriś ca vijñeyaś MJ_13a
sthānaṃ sasya pratiṣṭhati MJ_61d
sthānānyatha catvāri MJ_71a
sthānāny etāni yathā brāhmyaṃ vyatiṣṭhitam JñS_7.1cd
sthāne pramāṇa ucyate MJ_32d
sthāpayec ca vaṣatkāraṃ JñS_25.20c
sthāvaraṃ śīghram āyantaṃ Vṛh_24c
sthitikālaḥ sa ucyate JñS_9.7d
sthitimantram idaṃ sarvaṃ GNP_38c
sthitimantram idaṃ sarvaṃ JñS_18.11c
sthitir iti smṛtaḥ JñS_26.15d
sthitir eva nigadyate JñS_18.2d
sthitir eva prakīrtitaḥ JñS_26.15b
sthitir evaṃ nigadyate GNP_29d
sthūlas tu sakalo jñeyaḥ JñS_9.5c
sthūlaṃ jāgarakaṃ vibhinnaracitaṃ pratyakṣato dṛśyate Vṛh_46bis_a
sthūlaṃ tyaktvā yathecchayā Vṛh_67b
sthūlaṃ śabdamayaṃ proktaṃ JñS_8.3a
sthūlaṃ sakalatattvam ca JñS_3.3a
sthūlaṃ sūkṣmaṃ param śūnyaṃ JñS_12.1a
sphaṭikabho maheśvaraḥ JñS_16.10b
sphaṭikābhaṃ maheśvaram MJ_57b
sphaṭikābho maheśvaraḥ GNP_19b
svapnabhoktā jagadrakṣa JñS_10.11c
svapnaś ca ravisannibhaḥ MJ_44b
svapnasya devatācyuto MJ_50a
svapna hṛdaya ucyate MJ_41b
svapnaḥ phenataraṅgabudbudanibho māyopamaś cañcalaḥ Vṛh_46bis_b
svapno viṣṇupadaṃ tathā MJ_46b
svayam eva karoti yaḥ GNP_11b
svayam eva karoti yaḥ JñS_16.2b
svayam eva karoti yaḥ MJ_21b
svayam eva ca pūjitam GNP_12b
svayaṃ niṣkramate devaḥ JñS_25.6a
svargabhikṣur vicakṣaṇaḥ Vṛh_50d
svargaṃ dharmeṇa gamanaṃ Vṛh_29a
svarṇaliṅgasahasrāṇi GNP_14a
svarṇaliṅgasahasrāṇi JñS_16.5a
svarlokaś ca tathaiva ca JñS_26.5b
svarlokaś ca hy upasthe JñS_26.6c
svaliṅgam iti cocyate JñS_16.3b
svaliṅgam iti codyate MJ_22b
svaliṅgaṃ paraliṅgaṃ vā GNP_11a
svaliṅgaṃ paraliṅgaṃ vā JñS_16.2a
svaliṅgaṃ paraliṅgaṃ vā MJ_21a
svaliṅgaṃ pūrvam utpannaṃ GNP_12c
svaliṅgaṃ pūrvam utpannaṃ JñS_16.3c
svaliṅgaṃ pūrvvam utpannaṃ MJ_22c
svaliṅgaṃ procyate budhaiḥ JñS_16.3d
svaliṅgaṃ līyate dvijaḥ GNP_11d
svaliṅgaṃ līyate dvijaḥ JñS_16.2d
svaliṅge līyate dvijaḥ MJ_21d
svaṃ śarīraṃ manaḥ puṣpaṃ MJ_11a
svādu jīhvāsamudrakaḥ JñS_24.7b
svecchayā laghimā tathā Vṛh_68d
haro gārhaspatir mukham JñS_25.9a
havyaṃ bhojantu sarvadā JñS_10.2d
haṃsarūpaṃ nirācāraṃ JñS_23.3c
hṛdayapade nyastaṃ hi GNP_24c
hṛdayasthaṃ sadāśivaṃ GNP_23a
hṛdayaṃ kṣetram ucyate MJ_5d
hṛdayaṃ vimalaṃ śubham MJ_62b
hṛdayādikaṇṭhānte JñS_11.12c
hṛdayāntapadanyastaṃ JñS_16.15c
hṛdayāntaṃ guhyālayaṃ JñS_16.14b
hṛdayānte guhyālayam GNP_23b
hṛdayānte padaṃ śūnyaṃ MJ_62c
hṛdayānte suṣuptaṃ ca MJ_41c
hṛdaye padmakoṣaś ca MJ_61a
hṛdaye ravisannibham MJ_36b
hṛdaye lakṣayet tathā MJ_75c
hṛdaye sūkṣmabhūtaś ca JñS_16.13a
hṛdaye sūkṣmabhūtaṃ ca GNP_22a
hṛdaye sūkṣmabhūtaṃ ca MJ_60a
hṛdaye sthāpayed devaṃ JñS_16.14a
hṛdi devo maheśvaraḥ JñS_25.7b
hṛdi mūle kaṇṭhe matam MJ_19b
hṛdim dharaṇakṛtyañ ca ? MJ_63a
hṛdiṣṭho nīlavarṇakaḥ JñS_10.11b