Pasupatasutra Based on the edition by R. Anantakrishna Shastri Trivandrum: The Oriental Manuscripts Library of the University of Travancore, 1940 (Trivandrum Sanskrit Series ; 143) Input by Oliver Hellwig ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ पाशुपतसूत्र, 1 अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः ॥ PS_1.1 ॥ * हितार्थम् अखिलं येन सृष्टं ब्रह्मादिकं जगत् । प्रणम्य तं पशुपतिं शिरसा सदसस्पतिम् । अर्थातिशयसम्पन्नं ज्ञानातिशयम् उत्तमम् । पञ्चार्थं क्रियते bhëyaæ कौण्डिन्येनानुपूर्वशः ॥ PSBh_1.1:1 * आह वक्ष्यति भगवान् पञ्चार्थम् ॥ PSBh_1.1:2 * अथास्यादिसूत्रं किम् इति ॥ PSBh_1.1:3 * अत्रोच्यते अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः इति ॥ PSBh_1.1:4 * एतत् प्रथमसूत्रं शास्त्रादाव् उच्चार्यते ॥ PSBh_1.1:5 * तदनन्तरं पदविग्रहः क्रियते ॥ PSBh_1.1:6 * तदुपयोगिनं योगविधिं व्याख्यास्याम इति ॥ PSBh_1.1:7 * अष्टपदं सूत्रम् ॥ PSBh_1.1:8 * तत्र अथ अतः इति द्वे पदे नैपातिके ॥ PSBh_1.1:9 * पशुपतेर् इत्य् एतत् पदं परिग्रहार्थेनोच्चार्यते ॥ PSBh_1.1:10 * पाशुपतम् इति तद्धितम् ॥ PSBh_1.1:11 * योगविधिम् इति सामासिकम् ॥ PSBh_1.1:12 * वि आङ् इति द्वे पदे । ख्यास्याम इत्य् आख्यातिकम् ॥ PSBh_1.1:13 * आह किं प्रयोजनं पदविग्रहः क्रियते ॥ PSBh_1.1:14 * तद् उच्यते अर्थप्रसिद्ध्यर्थम् ॥ PSBh_1.1:15 * कस्माद् अर्थाप्रसिद्धिः पदानाम् ॥ PSBh_1.1:16 * यस्मात् पृथगर्थानीह पदानि भवन्ति ॥ PSBh_1.1:17 * यस्माद् एवं ह्य् आह ॥ PSBh_1.1:18 * यथा विवृतगात्रो' पि शिरसि प्रावृतो नरः । नाभिव्यक्तिं व्रजत्य् एवं सूत्रं विग्रहवर्जितम् ॥ PSBh_1.1:19 * एवम् अर्थप्रसिद्ध्यर्थं पदविग्रहः क्रियते ॥ PSBh_1.1:20 * आह उक्तः पदविग्रहः प्रयोजनं च ॥ PSBh_1.1:21 * इदं तु वाच्यम् अथ शास्त्रादिः कः इति ॥ PSBh_1.1:22 * अत्रोच्यते अथातः पशुपतेर् इत्य् एष तावच् छास्त्रादिः ॥ PSBh_1.1:23 * तत्र शास्त्रं तन्त्रं ग्रन्थो विद्या च ॥ PSBh_1.1:24 * ग्रन्थार्थयोस् तदधिगमोपायत्वात् ॥ PSBh_1.1:25 * पारिमाण्यम् अथशब्दादिशिवान्तं प्रवचनम् ॥ PSBh_1.1:26 * संख्या पञ्चाध्यायाः पञ्च ब्रह्माणि अधिकरणं च ॥ PSBh_1.1:27 * अथशब्दातःशब्दव्याख्यानवचनस्नानशयनाद्युपदेशाच् च शिष्याचार्ययोः प्रसिद्धिः ॥ PSBh_1.1:28 * कैवल्यगतानाम् अपि दुःखित्वदर्शनात् कार्यकारणप्रत्यक्षदर्शी विप्रत्वाद् उपायोपेयप्रत्यक्षदर्शित्वाच् च प्रश्नप्रतिवक्ता ऐश्वर्यावस्थश् चैव मुक्तत्वान् मनोऽमनःसंस्थश् च कामित्वाद् अतः सर्वाचार्यविशिष्टो ऽयम् आचार्य इति ॥ PSBh_1.1:29 * तथा ब्राह्मणग्रहणात् स्त्रीप्रतिषेधाद् इन्द्रियजयोपदेशाच् च उक्तं हि । बाधिर्यम् आन्ध्यम् अघ्रत्वं मूकता जडता तथा । उन्मादः कौण्यं कुष्ठित्वं क्लैब्यं गुदावर्तपङ्गुता ॥ PSBh_1.1:30 * आदिरहितः पट्विन्द्रियो ब्राह्मणः शिष्यः ॥ PSBh_1.1:31 * स चान्यविशिष्टो ऽयं शिष्य इति ॥ PSBh_1.1:32 * तथा देवादिभ्यश् च krŬÃdharmitvÃt krŬÃnimittà ईश्वरप्रवृत्तिः ॥ PSBh_1.1:33 * अनुग्रहार्था चाचार्यस्य प्रवचनवक्तृत्वे प्रवृत्तिः ॥ PSBh_1.1:34 * तथा भजनचोदनप्रसादशिवत्वलिप्सोपदेशाद् दुःखान्तार्थिनः शिष्यस्येहोपसदनप्रवृत्तिः ॥ PSBh_1.1:35 * न तु धर्मार्थकामकैवल्यार्थात्रेति ॥ PSBh_1.1:36 * तथा कामित्वाद् इन्द्रकौशिकादिभ्यश् चाचार्यो दिव्यो niratiÓayakrŬaiÓvaryasvÃbhÃvyÃd इत्य् अर्थः ॥ PSBh_1.1:37 * चोदनोपसदनसंस्कारवश्यादिदुःखैर् अभिभूतत्वाच् चादिव्या इन्द्रकौशिकाद्याः शिष्या इति ॥ PSBh_1.1:38 * तथा शिष्टप्रामाण्यात् कामित्वाद् अजातत्वाच् च मनुष्यरूपी भगवान् ब्राह्मणकायम् आस्थाय कायावतरणे अवतीर्ण इति ॥ PSBh_1.1:39 * तथा पद्भ्याम् उज्जयिनीं प्राप्तः । कस्मात् । शिष्टप्रामाणत् चिह्नदर्शनश्रवणाच् च । अत्याश्रमप्रसिद्धं लिङ्गमास्थाय प्रवचनम् उक्तवान् भस्मस्नानशयनानुस्नाननिर्माल्यैकवासोग्रहणाद् अधिकरणप्रसिद्ध्यर्थं च स्वशास्त्रोक्ते आयतने शिष्यसम्बन्धार्थं शुचौ देशे भस्मवेद्यामुषितः । अतो रुद्रप्रचोदितः कुशिकभगवान् अभ्यागत्याचार्ये परिपूर्णपरितृप्त्याद्युत्कर्षलक्षणानि विपरीतानि चात्मनि दृष्ट्वा पादाव् उपसंगृह्य न्यायेन जातिं गोत्रं श्रुतम् अनृणत्वं च निवेदयित्वा कृतक्षणम् आचार्यं काले वैद्यवद् अवस्थितम् आतुरवद् अवस्थितः शिष्यः पृष्टवान् भगवन् किम् एतेषाम् आध्यात्मिकाधिभौतिकाधिदैविकानां सर्वदुःखानाम् ऐकान्तिको ऽत्यन्तिको व्यपोहो ऽस्त्य् उत नेति । अथोक्तपरिग्रहाधिकारलिप्सासु परापदेशेनोपदेशे सच्छिष्यसाधकपाठप्रसिद्ध्यर्थं कारणपदार्थाधिगमार्थं चात्मनि परापदेशं कृत्वा भगवान् एवोक्तवान् अथेति । अत्र पूर्वप्रकृतापेक्षायाम् अथशब्दः । कथम् । शिष्येणोदीरितं पूर्वं प्रश्नम् अपेक्ष्योक्तवान् अथेति । एवम् अयम् अथशब्दः पृष्टप्रतिवचनार्थो ऽस्ति । स दुःखान्त इत्य् अर्थः । आह किं परीक्षिताय शिष्याय दुःखान्तः प्रतिज्ञातः उतापरीक्षितायेति । उच्यते परीक्षिताय । यस्माद् आह इति । अत्र अतःशब्दः शिष्यगुणवचने । यस्माद् अयं ब्रह्मावर्तदेशजः कुलजः पट्विन्द्रियो विविदिषादिसम्पन्नः शिष्यः । पूर्वं चात्रार्थतो ऽतः शब्दो द्रष्टव्यः । अथ स दुःखान्तः कुतः प्राप्यते केन वाभ्युपायेनेति । तद् उच्यते पशुपतेः । प्रसादाद् इति वाक्यशेषः । अत्र पशूनां पतिः ॥ PSBh_1.1:40 * पशुपतिः । अत्र पशवो नाम सिद्धेश्वरवर्जं सर्वे चेतनावन्तः । kÃryakaraïäjanà निरञ्जनाश् च पशवः । आह किं तेषां पशुत्वम् । उच्यते अनैश्वर्यं बन्धः । कारणशक्तिसन्निरोधलक्षणम् अस्वातन्त्र्यम् अनैश्वर्यं बन्धो 'nìi÷ / बन्धगुण इत्य् उपचर्यते । तत् कथंलक्षणम् इति चेत् । तद् उच्यते पश्यनात् पाशनाच् च पशवः । तत्र पाशा नाम कार्यकरणाख्याः कलाः । ताश् च कला उपरिष्टाद् वक्ष्यामः । ताभिः पाशिताः बद्धाः संनिरुद्धाः शब्दादिविषयपरवशाश् च भूत्वावतिष्ठन्ते इत्य् अतो ऽवगम्यते ऽस्वातन्त्र्यम् अनैश्वर्यं बन्धः । कार्यकरणरहितस्य पशुत्वं निवर्तत इति चेत् । तद् उच्यते संहृतानाम् अपि पुनः पुनः संबन्धग्रहणाच् छास्त्रे । किं चान्यत् । पश्यनाच् च पशवः । यस्माद् विभुत्वे ऽपि चित्समवेतत्वे ऽपि च शरीरमात्रम् एव पश्यन्त्य् उपलभन्ति च न बहिर्द्धानि । कार्यकरणरहिताश् च न कार्यकरणं प्रतिपद्यते त्यजन्ति वा । धर्माधर्मप्रकाशदेशकालचोदनाद्यपेक्षितत्वाच् च । अतः सुष्ठूक्तं पश्यनात् पाशनाच् च पशवः । यस्माद् उक्तं सांख्ययोगेन ये मुक्ताः सांख्ययोगेश्वराश् च ये । ब्रह्मादयस् तिर्यगन्ताः सर्वे ते पशवः स्मृताः ॥ PSBh_1.1:41 * पतिः कस्मात् । आप्ति पाति च तान् पशून् इत्य् अतः पतिर् भवति । तान् केनाप्नोति केन रक्षति । ततो विभुशक्त्या । यस्मात् तत्रापि शक्तिम् अस्यानन्तां नातिवर्तन्ते । विप्रत्वाच् चास्यानन्ता ज्ञानशक्तिः अपरिमिता । तया अपरिमितया अपरिमितान् एव प्रत्यक्षान् पशून् आप्नोतीति पतिः । तथा पालयतीति प्रभुशक्तिः । कस्मात् । तच्छन्दात् तेषां प्रवृत्तिनिवृत्तिः स्थितिर् इष्टानिष्टस्थानशरीरेन्द्रियविषयादिप्राप्तिर् भवति । तत्परिदृष्टानां तत्प्रचोदितानां चेत्य् अर्थः । एवं ॥ PSBh_1.1:42 * पशुपतेर् इति कार्यकारणयोः प्रसादस्य चोद्देशः । तस्मात् प्रसादात् स दुःखान्तः प्राप्यते । न तु ज्ञानवैराग्यधर्मैश्वार्यत्यागमात्राद् इत्य् अर्थः । आह कुत्रस्थस्य कदा कीदृशस्य वा स भगवान् प्रसीदतीति । उच्यते यदानेन तु तत् प्राप्तं भवति । आह किं तद् इति । उच्यते पाशुपतम् अत्र पशुपतिनोक्तं परिगृहीतं पशुपतिम् अधिकृत्य चारभ्यत इति पाशुपतम् । यथा वैष्णवं मानसम् इति । किं तद् इति । उच्यते योगम् । अत्रात्मेश्वरसंयोगो योगः । स पुनः पुरुषस्याध्ययनादिनैमित्तिकत्वाद् अन्यतरकर्मजः स्थाणुश्येनवत् । चोदनाध्ययनादिवचनाद् मेषवद् उभयकर्मजः । यस्मात् सति विभुत्वे अनधिकारकृतत्वाद् वियोगस्य । वियुक्तस्यैव च संयोग उपदिश्यते । विषयरक्तविरक्तवत् क्रियायोगे । इह तु समाधिलक्षणे योगे संनियम इति । आह किं परिज्ञानमात्राद् एव तद्योगः प्राप्यते । उच्यते । यस्माद् आह तत्प्राप्तौ विधिं व्याख्यास्यामः । अत्र योगस्य विधिः योगविधिर् इति षष्ठीतत्पुरुषसमासः । अत्र सूक्ष्मस्थूलसबाह्याभ्यन्तरसलक्षणविलक्षणक्रियासु विधिसंज्ञा यज्ञविधिवत् । न तु सेनावनादिवत् । कस्मात् । क्रियाणां क्षणिकानां समुदायासम्भवात् । यद्य् एवं विधिः कस्मात् । विधायकत्वाद् विधिः । उपायोपेयभावाच् च । विधिम् इति कर्म । एव सदुःखान्तः कार्यं कारणं योगो विधिर् इति पञ्चैव पदार्थाः समासत उद्दिष्टाः । ते व्याख्येयाः । व्याख्यानम् एतेषां विस्तरविभागविशेषोपसंहारनिगमनानि । तस्माद् अन्यद् व्याख्येयम् अन्यद् व्याख्यानम् । यस्माद् आह व्याख्यास्यामः । अत्र विः विस्तरे विभागे विशेषे च भवति । तत्र विस्तर इति प्रत्यक्षानु ॥ PSBh_1.1:43 * मानाप्तवचनम् इति प्रमाणान्य् अभिधीयन्ते । तत्र प्रत्यक्षं द्विविधम् इन्द्रियप्रत्यक्षम् आत्मप्रत्यक्षं च । इन्द्रियप्रत्यक्षम् इन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धघटाहाः व्याख्यानतापमूत्रपुरीषमांसलवणप्राणायामैः सिद्धम् । आत्मप्रत्यक्षं तदुपहारकृत्स्नतपोदुःखान्तादि वचनात् सिद्धम् । यथा प्रस्थेन मितो व्रीहिः प्रस्थः । परमार्थतस् त्व् इन्द्रियार्थसम्बन्धव्यञ्जकसामग्र्यं धर्माधर्मप्रकाशदेशकालचोदनाद्यनुगृहीतं सत् प्रमाणम् उत्पद्यते । आत्मप्रत्यक्षं तु चित्तान्तःकरणसम्बन्धसामग्र्यम् । अनुमानम् अपि प्रत्यक्षपूर्वकं चित्तात्मान्तःकरणसम्बन्धसामग्र्यं च धर्माधर्मप्रकाशदेशकालचोदनादिस्मृतिहेतुकम् उत्पत्त्यनुग्रहतिरोभावकालादि । तैश् चोत्तरसृष्टिकर्तृत्वम् अनुमीयते कारणस्य । अतो नोत्सूत्रम् । तच् च द्विविधं दृष्टं सामान्यतोदृष्टं च । तत्र दृष्टम् अपि द्विविधं पूर्ववच्छेषवच् च । तत्र पूर्वदृष्टो ऽयं षडङ्गुलीयकः स एवेति पूर्ववत् । विषाणादिमात्रदर्शनाद् गौर् इति शेषवत् । सामान्यतोदृष्टम् अपीह गतिपूर्विकां देशान्तरप्राप्तिं दृष्ट्वा चास्यादित्यादिगतिप्रसिद्धिः । त्रैकाल्ये ऽप्य् अर्थाधिगमे निमित्तं प्रमाणम् । आगमो नाम आ महेश्वराद् गुरुपारम्पर्यागतं शास्त्रम् । आगमो ऽलौकिकादिव्यवहारहेतुर् आचक्षितः स्मृतः । रुद्रः प्रोवाच वचनात् सिद्धिः । एष्व् एवोपमानार्थापत्तिसम्भवाभावैतिह्यप्रतिभादीनां व्याख्यायमानानाम् अन्तर्भावः । एवम् एतानि त्रीणि प्रमाणानि । प्रमापयिता भगवांश् चोदकः । प्रमाता पुरुषः । प्रमेयाः कार्यकारणादयः पञ्च पदार्थाः । प्रमितिः संवित् । संवित् संचिन्तनं सम्बोधो विद्याभिव्यक्तिर् इत्य् अर्थः । उद्देशनिर्देशाधिगमाच् च विर् विस्तरे भवति । विभागो नाम पदपदार्थसूत्रप्रकरणाध्यायाद्यसंकरः । विशेषो ॥ PSBh_1.1:44 * नाम साध्यसाधनव्यतिरेकः । आङ् इति व्याख्यामर्यादायां भवति । पदात् पदं सूत्रात् सूत्रं प्रकरणात् प्रकरणम् अध्यायाद् अध्यायम् आ बोधाद् आ परिसमाप्तेर् इति मर्यादावस्थस्यैव च वक्ष्यामः । ख्या प्रकथने । प्रतीताप्रतीताभिः संज्ञाभिः वेदादिविहिताभिव्यतिरेकेण च व्याख्यास्यामः । स्या इत्य् एष्ये काले । यावद् अयम् आचार्यो गृहस्थादिभ्यो ऽभ्यागतं पूर्वम् अतःशब्दात् परीक्षितं ब्राह्मणं व्रतोपवासाद्यं महादेवस्य दक्षिणस्यां मूर्तै सद्योजातादिसंस्कृतेन भस्मना संस्करोति उत्पत्तिलिङ्गव्यावृत्तिं कृत्वा मन्त्रश्रावणं च करोति तावद् एष्यः कालः क्रियते । म इति प्रतिज्ञायां भवति । उत्थानादिगणे सम्यग्व्वावस्थितस्य व्याख्येयव्याख्यानयोर् भगवान् एव क्रमशो वक्ता । स्थूलोपायपूर्वकत्वात् सूक्ष्मविधेयाधिगमस्य पूर्वाश्रमनियमप्रतिषेधार्थम् अत्याश्रमयमनियमप्रसिद्ध्यर्थं च विधिः प्रथमं व्याख्यायते । इत्य् अत्रायं पदार्थोपन्यासः परिसमाप्त इति ॥ PSBh_1.1:45 * अत्राह प्रतिपन्नांशो यथाविधि प्रथमं व्याख्यायते । इदम् इदानीं चिन्त्यम् । अथास्य कश् चादिः किं मध्यं को ऽन्तः कत्यङ्गो वा विधिर् इति । तद् उच्यते भस्मनाद्यो निन्दामध्यो mƬhÃntaÓ च विधिः । स च त्र्यङ्गो दानयजनतपोङ्ग इति । तत् कथम् अवगम्यते यस्माद् इदम् आरभ्यते ॥ PSBh_1.1:46 ********************************************** भस्मना त्रिषवणं स्नायीत ॥ PS_1.2 ॥ * अत्र भस्म वामद्रव्यं यद् अग्नीन्धनसंयोगान् निष्पन्नम् ॥ PSBh_1.2:1 * तत् परकृतं पार्थिवं भुक्तं दीप्तिमत् ॥ PSBh_1.2:2 * ग्रामादिभ्यो भैक्ष्यवद् भस्मार्जनं कर्तव्यम् ॥ PSBh_1.2:3 * स्नानशयनानुस्नानकृत्यबन्धुत्वान् निष्परिग्रहत्वाद् अहिंसकत्वाद् उत्कृष्टम् एव शुचि प्रभूतं ग्राह्यं साधनत्वात् ॥ PSBh_1.2:4 * अलाभे स्वल्पम् अपि ग्राह्यम् ॥ PSBh_1.2:5 * आधारो ऽप्य् अलाबुचर्मवस्त्रादिर् अत्र प्रसिद्धः ॥ PSBh_1.2:6 * आह किं तेन भस्मना कर्तव्यम् ॥ PSBh_1.2:7 * तद् उच्यते भस्मनेति तृतीया करणार्थे कर्तुः क्रियाम् आदिशति यथा वाश्या तक्षणं बुद्ध्या पिधानम् ॥ PSBh_1.2:8 * आह अथ कस्मिन् काले सा क्रिया कर्तव्येति ॥ PSBh_1.2:9 * त्रिषवणम् इति ॥ PSBh_1.2:10 * द्विगुः समासः ॥ PSBh_1.2:11 * त्रीणीति संख्या ॥ PSBh_1.2:12 * सवनम् इति कालनिर्देशः ॥ PSBh_1.2:13 * पूर्वसंध्या मध्याह्नसंध्या अपरसंध्येति संध्यात्रयम् ॥ PSBh_1.2:14 * त्रिषवणं त्रिसंध्यं त्रिकालम् इत्य् अर्थः ॥ PSBh_1.2:15 * आह त्रिषवणं किम् अनेन कर्तव्यम् ॥ PSBh_1.2:16 * तद् उच्यते स्नायीत ॥ PSBh_1.2:17 * अत्र स्नानं शौचकार्येण शरीरेष्व् आगन्तुकानां स्नेहत्वग्लेपमलगन्धादीनां भस्मनापकर्षणं कर्तव्यम् ॥ PSBh_1.2:18 * स्नानं तु भस्मद्रव्यगात्रसंयोजनम् ॥ PSBh_1.2:19 * परमार्थतस् तु स्नानादि पुण्यफलसंयोगधर्मात्मवचनाद् आत्मशौचम् एवैतत् ॥ PSBh_1.2:20 * केवलं स्नानाद्यकलुषापहतपाप्मादिवचनात् कार्यकरणव्यपदेशेनात्मशौचं व्याख्यायते ॥ PSBh_1.2:21 * इत इत्य् एतद् आज्ञायां नियोगे च ॥ PSBh_1.2:22 * नियोगत्वान् निगतं नियतत्वान् निगम इत्य् अर्थः ॥ PSBh_1.2:23 * कस्मात् ॥ PSBh_1.2:24 * प्रतितन्त्रसिद्धत्वाद् अहिंसकत्वान् निःश्रेयसहेतुत्वाच् च ॥ PSBh_1.2:25 * भस्मना स्नेयं न चाद्भिर् विपरीतत्वाद् इत्य् अर्थः ॥ PSBh_1.2:26 * किं स्नानम् एवैवं भस्मना कर्तव्यम् ॥ PSBh_1.2:27 * उच्यते ॥ PSBh_1.2:28 * यस्माद् आह ॥ PSBh_1.2:29 ********************************************** भस्मनि शयीत ॥ PS_1.3 ॥ * अत्र भस्म तद् एव ॥ PSBh_1.3:1 * निरुक्तम् अस्य पूर्वोक्तम् ॥ PSBh_1.3:2 * भस्मनि इत्य् औपश्लेषिकं संनिधानम् ॥ PSBh_1.3:3 * शय इत्य् उपशमस्य विश्रामस्याख्या ॥ PSBh_1.3:4 * इत इत्य् एतद् आज्ञायां नियोगे च ॥ PSBh_1.3:5 * भस्मन्य् एव रात्रौ स्वप्तव्यं नान्यत्रेत्य् अर्थः ॥ PSBh_1.3:6 * उक्तं हि । यथा मृगा मृत्युभयस्य भीता उद्विग्नवासा न लभन्ति निद्राम् । एवं यतिर् ध्यानपरो महात्मा संसारभीतो न लभेत निद्राम् ॥ PSBh_1.3:7 * किं च विशेषार्थित्वात् ॥ PSBh_1.3:8 * विशेषार्थी चायं ब्राह्मणः ॥ PSBh_1.3:9 * उक्तं हि । न विशेषार्थिनां निद्रा चिरं नेत्रेषु तिष्ठति । हयानाम् इव जात्यानाम् अर्धरात्रार्धशायिनाम् ॥ PSBh_1.3:10 * तस्मात् परिवृष्टे भूप्रदेशे दिवा परिग्रहं कृत्वा भस्मास्तीर्याध्ययनाध्यापनध्यानाभिनिविष्टेन प्रवचनचिन्तनाभिनिवेशैश् च श्रान्तेन बाहूपधानेन सद्योजातादिसंस्कृते भस्मनि रात्रौ स्वप्तव्यम् इत्य् अर्थः ॥ PSBh_1.3:11 * किम् अर्थम् इति चेत् ॥ PSBh_1.3:12 * उच्यते तपोऽर्थं भूप्रदेशे शौचार्थं विश्रामार्थं वा ॥ PSBh_1.3:13 * समविषमनिम्नोन्नतायां भूमौ यामं यामद्वयं वा स्वप्तव्यम् इत्य् अर्थः ॥ PSBh_1.3:14 * आह किं स्नानं शयनं च भस्मना प्रयोजनद्वयम् एवात्र कर्तव्यम् उतान्यद् अपि ॥ PSBh_1.3:15 * सवनान्तस्थस्यास्याशौचकं प्राप्तस्य निर्घातकं किम् इति ॥ PSBh_1.3:16 * तद् उच्यते ॥ PSBh_1.3:17 ********************************************** अनुस्नानम् ॥ PS_1.4 ॥ * मन्त्रादिस्नानवत् ॥ PSBh_1.4:1 * अत्र अनु इति पृष्ठकर्मक्रियायां भवति ॥ PSBh_1.4:2 * अनुपानानुगमनवत् ॥ PSBh_1.4:3 * स्नानं तु भस्मद्रव्यसंयोजनम् एव ॥ PSBh_1.4:4 * सवनत्रये स्नानस्यान्तरेषु भुक्तोच्छिष्टक्षुतनिष्ठीवितमूत्रपुरीषोत्सर्गादिनिमित्तकम् अशौचकम् अभिसमीक्ष्य तद् अनुस्नानं कर्तव्यम् ॥ PSBh_1.4:5 * किम् अर्थम् इति चेत् शौचार्थं लिङ्गाभिव्यक्त्यर्थं च ॥ PSBh_1.4:6 * स्नेयम् इत्य् अर्थः ॥ PSBh_1.4:7 * आह किं भस्मैवैकं लिङ्गाभिव्यक्तिकारणम् ॥ PSBh_1.4:8 * भक्तिविवृद्धौ वा अप्रतिषिद्धस्य साधनं किम् इति ॥ PSBh_1.4:9 * तद् उच्यते ॥ PSBh_1.4:10 ********************************************** निर्माल्यम् ॥ PS_1.5 ॥ * अत्र भस्मवल् लोकादिप्रसिद्धं निर्माल्यम् ॥ PSBh_1.5:1 * निर् इति निर्मुक्तस्याख्या ॥ PSBh_1.5:2 * माल्यम् इति पुष्पसमूहपर्यायः ॥ PSBh_1.5:3 * तत् परकृतं कारणमूर्त्यारोपितावतारितं निष्परिग्रहं पद्मोत्पलाद्यम् ॥ PSBh_1.5:4 * भक्तिविवृद्ध्यर्थं लिङ्गाभिव्यक्त्यर्थं च तद् धार्यम् इत्य् अर्थः ॥ PSBh_1.5:5 * आह भस्मनिर्माल्येन तस्य लिङ्गं व्यक्तं भवतीति क्व सिद्धम् ॥ PSBh_1.5:6 * तद् उच्यते इह ॥ PSBh_1.5:7 * यस्माद् आह ॥ PSBh_1.5:8 ********************************************** लिङ्गधारी ॥ PS_1.6 ॥ * अत्र यथान्येषाम् अपि वर्णाश्रमिणाम् आश्रमप्रतिविभागकराणि लिङ्गानि भवन्ति ॥ PSBh_1.6:1 * तत्र गृहस्थस्य तावद् वासस् त्रयं वैणवी यष्टिः सोदकं च कमण्डलु सोत्तरोष्ठवपनं यज्ञोपवीतादि लिङ्गम् ॥ PSBh_1.6:2 * तथा ब्रह्मचारिणो ऽपि दण्डकमण्डलुमौञ्जीमेखलायज्ञोपवीतकृष्णाजिनादि लिङ्गम् ॥ PSBh_1.6:3 * तथा वानप्रस्थस्यापि करीरचीरवल्कलकूर्चजटाधारणादि लिङ्गम् ॥ PSBh_1.6:4 * तथा भिक्षोस् tridaï¬amuï¬akamaï¬alukëÃyavÃsojalapavitrasthalapavitrÃdi लिङ्गम् ॥ PSBh_1.6:5 * एवम् इहापि यद् एतत् पाशुपतयोगाधिकरणं लिङ्गम् इत्य् आश्रमप्रतिविभागकरं भस्मस्नानशयनानुस्नाननिर्माल्यैकवासादिनिष्पन्नं स्वशरीरलीनं पाशुपतम् इति लौकिकादिज्ञानजनकं तत् ॥ PSBh_1.6:6 * लीयनाल् लिङ्गनाच् च लिङ्गम् ॥ PSBh_1.6:7 * तद् धारयन् लिङ्गधारी भवति ॥ PSBh_1.6:8 * दण्डधारिवद् इत्य् अर्थः ॥ PSBh_1.6:9 * आह अथैते स्नानशयनानुस्नानादयो ऽर्थाः क्व कर्तव्याः ॥ PSBh_1.6:10 * कुतो वा निर्माल्यस्यार्जनं कर्तव्यम् ॥ PSBh_1.6:11 * कुत्रस्थेन वा तद् धार्यम् ॥ PSBh_1.6:12 * कृतलिङ्गेन वा क्व वस्तव्यम् ॥ PSBh_1.6:13 * तद् उच्यते आयतने ॥ PSBh_1.6:14 * यस्माद् आह ॥ PSBh_1.6:15 ********************************************** आयतनवासी ॥ PS_1.7 ॥ * अथ भस्मनिर्माल्यवल् लोकादिप्रसिद्धम् आयतनम् ॥ PSBh_1.7:1 * आङ् इति मर्यादायां भवति ॥ PSBh_1.7:2 * यस्माद् एते गृहस्थादयः प्रयतनियतशुचिसाध्वाचाराः स्वस्वमर्यादयोपतिष्ठन्ते यजन्ति च शान्तिकपौष्टिकादिभिः क्रियाभिर् इति ॥ PSBh_1.7:3 * यजनाच् चायतनम् ॥ PSBh_1.7:4 * तस्मिन् परकृत आयतने वस्तव्यम् इति वासी इत्य् आयतनं च परिगृह्णाति ॥ PSBh_1.7:5 * भूप्रदेशे आकाशे वृक्षमूले बहिः प्रादक्षिण्येन वा यत्र क्वचित् प्रतिवसन् शिष्टमर्यादया आयतनवासी भवति ॥ PSBh_1.7:6 * पुलिनवासवद् vased ity अर्थः ॥ PSBh_1.7:7 * पुण्यफलावाप्तिश् चास्याशु भवति ॥ PSBh_1.7:8 * उक्तं हि । ग्रामे वा यदि वारण्ये पुण्यस्थानं हि शूलिनः ॥ PSBh_1.7:9 * आवासो धर्मतृप्तानां सिद्धिक्षेत्रं हि तत् परम् ॥ PSBh_1.7:10 * आह तस्मिन्न् आयतने प्रतिवसता काः क्रियाः कर्तव्याः ॥ PSBh_1.7:11 * किं स्नानाद्या उपलेपनाद्या वा ॥ PSBh_1.7:12 * आहोस्विद् दृष्टा अस्यान्या वैशेषिक्यः क्रियाः कर्तव्याः ॥ PSBh_1.7:13 * यथा चान्या वैशेषिक्यः क्रियाः कर्तव्याः प्रयोजनं च वक्ष्यामः - ॥ PSBh_1.7:14 ********************************************** हसितगीतनृत्तडुंडुंकारनमस्कारजप्योपहारेणोपतिष्ठेत् ॥ PS_1.8 ॥ * अथ त्रिषु स्नानकालेषु सद्योजातादिसंस्कृतेन भस्मना जपता स्नात्वा जपतैवायतनम् अभिगन्तव्यम् ॥ PSBh_1.8:1 * अभिगम्य च यत् पूर्वं जपति तत् प्रत्याहारार्थं जप्यम् ओं ओं ओं ॥ PSBh_1.8:2 * हसितादीनि तु कृत्वा यत् पश्चाज् जपति तन्नियमार्थं जप्यम् ॥ PSBh_1.8:3 * तद् अत्र हसितं नाम यद् एतत् कण्ठौष्ठपुटविस्फूर्जनम् अट्टहासः क्रियते तद्धसितम् ॥ PSBh_1.8:4 * गीतम् अपि गान्धर्वशास्त्रसमयानभिष्वङ्गेण यत्र भगवतो महेश्वरस्य सभायां गौणद्रव्यजकर्मजानि नामानि चिन्त्यन्ते तत् ॥ PSBh_1.8:5 * संस्कृतं प्राकृतं परकृतम् आत्मकृतं वा यद् गीयते तद् गेयम् ॥ PSBh_1.8:6 * नृत्तम् अपि नाट्यशास्त्रसमयानभिष्वङ्गेण हस्तपादादीनाम् उत्क्षेपणम् अवक्षेपणम् आकुञ्चनं प्रसारणं चलनम् अनवस्थानम् ॥ PSBh_1.8:7 * निगमकाले नियमार्थं गेयसहकृतं नृत्तं प्रयोक्तव्यम् ॥ PSBh_1.8:8 * डुंडुंकारो नाम य एष जिह्वाग्रतालुसंयोगान् निष्पद्यते पुण्यो वृषनादसदृशः सः ॥ PSBh_1.8:9 * डुंडुंकरणं डुंडुंकारः ॥ PSBh_1.8:10 * कारशब्दो डुंडुंकारस्योपहाराङ्गावधारणार्थः ॥ PSBh_1.8:11 * नम इति ॥ PSBh_1.8:12 * नाप्य् ओष्ठीयं कर्तव्यं नोपांशु ॥ PSBh_1.8:13 * मानसं तु नमस्करणं नमस्कारः ॥ PSBh_1.8:14 * कारशब्दो वाचिकोपांशुप्रतिषेधार्थं मानसोपहाराङ्गावधारणार्थं चेत्य् अर्थः ॥ PSBh_1.8:15 * जप्यं नाम सद्योजातादिष्व् अक्षरपङ्क्त्यां मनसा भावस्य संचारविचारः ॥ PSBh_1.8:16 * तज् जप्यम् ॥ PSBh_1.8:17 * उपेति विशेषणे क्रियोपसंहारे समस्तत्वे च ॥ PSBh_1.8:18 * उपहरणाद् उपहारो व्रतं नियम इत्य् अर्थः ॥ PSBh_1.8:19 * उपह्रियते निवेद्यते नियोगमात्रकर्तृत्वात् साधकेनेत्य् उपहारः ॥ PSBh_1.8:20 * उपतिष्ठेत् ॥ PSBh_1.8:21 * अत्रोपेत्य् अभ्युपगमे ॥ PSBh_1.8:22 * अभ्युपगतेन विधिस्थेन प्रणतविनतेनेत्य् अर्थः ॥ PSBh_1.8:23 * तिष्ठेद् इत्य् ऐकाग्र्यं प्रत्याहाराभावस्थितिम् एवाधिकुरुते ॥ PSBh_1.8:24 * सर्वकरणानां वृत्तौ प्रत्याहारं कृत्वा कायिकवाचिकमानसिकाभिः क्रियाभिर् उपहारं कृत्वा भृत्यवद् उपहारेण स्थेयम् ॥ PSBh_1.8:25 * अपसव्यं च प्रदक्षिणम् उपरिष्टाद् वक्ष्यामः ॥ PSBh_1.8:26 * आह कस्य निर्माल्यं धार्यम् ॥ PSBh_1.8:27 * कस्य वा आयतने वस्तव्यम् ॥ PSBh_1.8:28 * क्व चोपस्थेयम् इति ॥ PSBh_1.8:29 * तद् उच्यते ॥ PSBh_1.8:30 ********************************************** महादेवस्य दक्षिणामूर्तेः ॥ PS_1.9 ॥ * अत्र महान् इत्य् अभ्यधिकत्वे ॥ PSBh_1.9:1 * सर्वक्षेत्रज्ञानाम् अभ्यधिक उत्कृष्टो व्यतिरिक्तश् च भवतीत्य् अभ्यधिकः ॥ PSBh_1.9:2 * ऋषिर् विप्रः अधिपतिः ॥ PSBh_1.9:3 * सदाशिवत्वम् अभ्यधिकत्वं च प्रवक्ष्यामः ॥ PSBh_1.9:4 * अत्र देव इति दिवु krŬÃyÃm ॥ PSBh_1.9:5 * krŬÃdharmitvÃt // PSBh_1.9:6 * अग्न्युष्णत्ववत् ॥ PSBh_1.9:7 * krŬÃvÃn एव भगवान् विद्याकलापशुसंज्ञकं त्रिविधम् अपि कार्यम् उत्पादयति अनुगृह्णाति तिरोभावयति च ॥ PSBh_1.9:8 * उक्तं हि । अप्रचोद्यः प्रचोद्यैस् तु कामकारकरः प्रभुः । krŬate भगवान् लोकैर् बालः krŬanakair इव ॥ PSBh_1.9:9 * देवस्य इति षष्ठी ॥ PSBh_1.9:10 * स्वस्वामिभावः सम्बन्धः ॥ PSBh_1.9:11 * परिग्रहार्थम् एवाधिकुरुते ॥ PSBh_1.9:12 * अत्र दक्षिणेति दिक्प्रतिविभागे भवति ॥ PSBh_1.9:13 * आदित्यो दिशो विभजति ॥ PSBh_1.9:14 * दिशश् च मूर्तिं विभजन्ति ॥ PSBh_1.9:15 * मूर्तिनाम यद् एतद् देवस्य दक्षिणे पार्श्वे स्थितेनोदङ्मुखेनोपान्ते यद् रूपम् उपलभ्यते वृषध्वजशूलपाणिनन्दिमहाकालोर्ध्वलिङ्गादिलक्षणं यद् वा लौकिकाः प्रतिपद्यन्ते महादेवस्यायतनम् इति तत्रोपस्थेयम् ॥ PSBh_1.9:16 * दक्षिणामूर्तिग्रहणात् पूर्वोत्तरपश्चिमानां मूर्तीनां प्रतिषेधः ॥ PSBh_1.9:17 * मूर्तिनियोगाच् च मूर्त्यभावे नियमलोपः ॥ PSBh_1.9:18 * भैक्ष्यानुपयोगान् निर्घातानाम् उक्तत्वाच् चेत्य् अर्थः ॥ PSBh_1.9:19 * विधिर् इत्य् उपदिष्टानाम् अर्थानां भस्मस्नानोपदेशाद् अप्सु स्नानादीनां प्रतिषेधः ॥ PSBh_1.9:20 * भस्मशयनोपदेशाद् विषयशयनादीनां प्रतिषेधः ॥ PSBh_1.9:21 * आयतने वसत्य् अर्थोपदेशाच् छेषवसत्य् अर्थप्रतिषेधः ॥ PSBh_1.9:22 * हसिताद्युपदेशाच् छेषोपहारप्रतिषेधः ॥ PSBh_1.9:23 * निर्माल्योपदेशात् प्रत्यग्राणां माल्यानां प्रतिषेधः ॥ PSBh_1.9:24 * भस्मनिर्माल्यलिङ्गोपदेशाच् छेषलिङ्गप्रतिषेधः ॥ PSBh_1.9:25 * महादेवग्रहणाद् अन्यदेवताभक्तिप्रतिषेधः ॥ PSBh_1.9:26 * दक्षिणामूर्तिग्रहणात् पूर्वपश्चिमानां मूर्तीनां प्रतिषेधः ॥ PSBh_1.9:27 * एवं दक्षिणामूर्तिर् इत्य् उक्ते अस्य ब्राह्मणस्य पूर्वप्रसिद्धा नियमा नियमैः प्रतिषिध्यन्ते ॥ PSBh_1.9:28 * कीलकप्रतिकीलकवत् पुराणोदकनवोदकवच् चेति ॥ PSBh_1.9:29 * अत्रेदं भस्मप्रकरणं समाप्तम् ॥ PSBh_1.9:30 * आह नियमाभिधानाद् एव हि संशयः ॥ PSBh_1.9:31 * यत्र यमास् तत्र नियमाः ॥ PSBh_1.9:32 * मिथुनम् एवैतद् यस्मात् ॥ PSBh_1.9:33 * अतो न संशयः ॥ PSBh_1.9:34 * यमा अस्मिन् तन्त्रे के चिन्त्यन्ते ॥ PSBh_1.9:35 * उच्यते प्रसिद्धा यमाः अहिंसादय इति ॥ PSBh_1.9:36 * अत्र त्व् अन्येषाम् ॥ PSBh_1.9:37 * अहिंसा ब्रह्मचर्यं च सत्यासंव्यवहारकौ । अस्तेयम् इति पञ्चैते यमा वै संप्रकीर्तिताः ॥ PSBh_1.9:38 * अक्रोधो गुरुशुश्रूषा शौचम् आहारलाघवम् । अप्रमादश् च पञ्चैते नियमाः संप्रकीर्तिताः ॥ PSBh_1.9:39 * तद्वद् अस्माकं न भवति ॥ PSBh_1.9:40 * कस्मात् ॥ PSBh_1.9:41 * नियमनिवृत्तिदर्शनात् ॥ PSBh_1.9:42 * अस्मिन् हि तन्त्रे कालान्तरिता नियमा निवर्तन्ते ॥ PSBh_1.9:43 * कथम् आ देहपाताद् यमानां न निवृत्तिर् अस्ति ॥ PSBh_1.9:44 * कस्मात् ॥ PSBh_1.9:45 * हिंसादिदोषात् ॥ PSBh_1.9:46 * तस्माद् अहिंसाद्या दश सर्वे ते यमाः प्रत्यवगन्तव्यः ॥ PSBh_1.9:47 * आह यद्य् एवं निगमनिवृत्तौ भ्रष्टनियमस्य पतनप्रसङ्गः ॥ PSBh_1.9:48 * उच्यते अवसितप्रयोजनत्वान् न पतनप्रसङ्गः ॥ PSBh_1.9:49 * किं च यमानां प्राधान्यात् ॥ PSBh_1.9:50 * उक्तं हि पतति नियमवान् यमेष्व् असक्तो न तु यमवान् नियमालसो ऽवसीदेत् ॥ PSBh_1.9:51 * इति यमनियमौ समीक्ष्य बुद्ध्या यमबहुलेष्व् अतिसंदधीत बुद्धिम् ॥ PSBh_1.9:52 * तस्मान् न पतनप्रसङ्गः ॥ PSBh_1.9:53 * अतः प्रसिद्धा यमा अहिंसादयः ॥ PSBh_1.9:54 * आह किं प्रसिद्धा इति कृत्वा गृह्यन्ते आहोस्विच् छक्यम् एतेषां यमानां सर्वज्ञोक्तशास्त्रतः सद्भावो वक्तुम् ॥ PSBh_1.9:55 * उच्यते यद्य् अन्यत्र प्रसिद्धा इति क्व ॥ PSBh_1.9:56 * तत्र चिन्त्यते ॥ PSBh_1.9:57 * कस्मात् ॥ PSBh_1.9:58 * कृतोपदेशात् ॥ PSBh_1.9:59 * यस्मादुक्तं सूत्रतःकृतम् इत्यत्र ॥ PSBh_1.9:60 * कृताप्रतिषेधा कृत्स्ना हिंसा तन्त्रे प्रतिषिद्धा द्रष्टव्येत्यर्थः ॥ PSBh_1.9:61 * सा च हिंसा त्रिविधा भवति ॥ PSBh_1.9:62 * दुःखोत्पादनम् अण्डभेदः प्राणनिर्मोचनमिति ॥ PSBh_1.9:63 * तत्र दुःखोत्पादनं नाम kroÓanatarjanatìananirbhartsanÃdibahubhedo'pi चतुर्विधस्यापि भूतग्रामस्य मनोवाक्कायकर्मभिर् अभिद्रोहो न कर्तव्यः ॥ PSBh_1.9:64 * एवम् अहिंसा भवत्येतेषां जन्तूनाम् ॥ PSBh_1.9:65 * अण्डभेदो नाम दाहतापधूमोपरोधपरिहारार्थम् अग्निकरणादानसम्प्रदानप्रतिनिधानसंधुक्षणादीनि न कुर्यात् नैव कारयेत् ॥ PSBh_1.9:66 * तथा प्राणनिर्मोचनं नाम वस्त्रशिक्यभस्माधारभैक्ष्यभाजनादीनि मुहुर्मुहुर् विवेचयितव्यानि ॥ PSBh_1.9:67 * कस्मात् ॥ PSBh_1.9:68 * प्राणिनो हि सूक्ष्मचारिणः क्षिप्रमेव विलयं प्रयान्ति ॥ PSBh_1.9:69 * तस्मात् सूक्ष्मैर् अङ्गपवित्रैः पक्ष्मचामरतालवृन्तैर् वस्त्रान्तरैर् वा मुहुर्मुहुर् विग्रन्थोदकेन वा ॥ PSBh_1.9:70 * हरितेषु तृणेषु न संसिक्ते भूप्रदेशे भवति ॥ PSBh_1.9:71 * वसन्तग्रीष्महैमान्तिकान् अष्टौ मासान् भिक्षुर् विचक्रमेत् ॥ PSBh_1.9:72 * दयार्थं सर्वभूतानाम् एकत्र वर्षासु वसेत् ॥ PSBh_1.9:73 * वर्षाभेदं तु यः कुर्याद् ब्राह्मणो योगदीक्षितः । प्राजापत्येन कृच्छ्रेण ततः पापात् प्रमुच्यते ॥ PSBh_1.9:74 * शारीरं दृश्यते यत्र भयं कस्यांचिद् आपदि । दुर्दिने rëÂrabhaÇge वा वर्षास्वपि व्यतिक्रमेत् ॥ PSBh_1.9:75 * नासूर्यं च व्रजेन्मार्गं नादृष्टां भूमिम् आक्रमेत् । परिपूनाभिरद्भिश्च नित्यं कुर्यात् प्रयोजनम् ॥ PSBh_1.9:76 * संवत्सरकृतं पापं मत्स्यबन्धस्य यद् भवेत् । एकाहात् तदवाप्नोति अपूतजलसंग्रही ॥ PSBh_1.9:77 * दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥ PSBh_1.9:78 * हिंसकास्तु निवर्तन्ते ब्रह्मत्वमपि ये गताः । तस्मादपूतमुदकं नोपयुञ्जीत योगवित् ॥ PSBh_1.9:79 * अथ नष्टे पवित्रे च गृह्णीयात् त्रिषु वै सकृत् । नदीप्रस्रवणे चैव गृहस्थेषु च साधुषु ॥ PSBh_1.9:80 * काण्डानि यानि गृह्यन्ते कन्दाश्चैव प्ररोहिणः । बीजानि चैव पक्वानि सर्वाण्येतानि वर्जयेत् ॥ PSBh_1.9:81 * यदा न कुर्याद् द्रोहं च सर्वभूतेषु दारुणम् । कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ PSBh_1.9:82 * यो न हिंसति भूतानि स्थावराणि चराणि च । आत्मानमिव सर्वाणि सो ऽमृतत्वाय कल्पते ॥ PSBh_1.9:83 * न यज्ञदानैर्न तपोऽग्निहोत्रैर्न ब्रह्मचर्यैर् न च सत्यवाक्यैः । न वेदविद्याध्ययनैर् व्रतैर्वा प्राप्यं फलं यद्य् अहिंसकस्य ॥ PSBh_1.9:84 * यो दद्यात् käcanaæ मेरुं कृत्स्नां चैव वसुंधराम् । समुद्रं रत्नपूर्णं वा न तुल्यं स्यादहिंसया ॥ PSBh_1.9:85 * इत्येवम् अहिंसा तन्त्रे सिद्धा ॥ PSBh_1.9:86 * तथा ब्रह्मचर्यं च तन्त्रे सिद्धम् ॥ PSBh_1.9:87 * कस्मात् ॥ PSBh_1.9:88 * स्त्रीप्रतिषेधात् इन्द्रियजयोपदेशाच् च त्रयोदशकस्य करणस्यानुत्सर्गो ब्रह्मचर्यमित्युक्तम् ॥ PSBh_1.9:89 * विशेषेण तु जिह्वोपस्थयोरिति ॥ PSBh_1.9:90 * अत्राह विशेषग्रहणं किंप्रयोजनम् ॥ PSBh_1.9:91 * त्रयोदशकस्य करणस्यानुत्सर्गो ब्रह्मचर्यमित्युक्त्वा जिह्वोपस्थयोर् विशेषग्रहणं किंप्रयोजनं क्रियते ॥ PSBh_1.9:92 * उच्यते प्रधानत्वात् ॥ PSBh_1.9:93 * तन्मूलत्वादितरप्रवृत्तेः ॥ PSBh_1.9:94 * तन्मूला हीतरेषां प्रवृत्तिर्भवति ॥ PSBh_1.9:95 * कथम् ॥ PSBh_1.9:96 * जिह्वेन्द्रियविषये उपस्थेन्द्रियविषये वा सक्तः त्रयोदशभिः प्रवर्तते ॥ PSBh_1.9:97 * अत एतदुक्तं विशेषेण जिह्वोपस्थयोरिति ॥ PSBh_1.9:98 * जिह्वोपस्थनिमित्तं हि पतनं सर्वदेहिनाम् । तस्माद् अमित्रवत् पश्येज् जिह्वोपस्थं हि मानवः ॥ PSBh_1.9:99 * अथवा मनःपूर्वकत्वात् सर्ववृत्तीनां तन्निग्रहात् सर्ववृत्तीनां निग्रहः कृतो भवति ॥ PSBh_1.9:100 * उक्तं हि । मनो हि मूलं सर्वेषामिन्द्रियाणां प्रवर्तने । शुभाशुभास्ववस्थासु तच् च मे सुव्यवस्थितम् ॥ PSBh_1.9:101 * पुनरप्युक्तम् । इन्द्रियैः प्रसृतैर् दुःखमिन्द्रियैर् निभृतैः सुखम् । तस्माद् इन्द्रियरूपेभ्यो यच् छेदात्मानमात्मना ॥ PSBh_1.9:102 * इन्द्रियाणि हि तत् सर्वं यत् स्वर्गनरकाव् उभौ । निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥ PSBh_1.9:103 * अतो जन्म अतो दुःखमतो मृत्युभयं तथा । इन्द्रियाणां प्रसङ्गाद् वै तस्मादेतान् जयामहे ॥ PSBh_1.9:104 * इन्द्रियाणां प्रसङ्गेन दोषम् ऋच्छत्यसंशयम् । संनियम्य तु तान्येव ततः सिद्धिं नियच्छति ॥ PSBh_1.9:105 * रज्जुरेषा निबन्धाय या स्त्रीषु रमते मतिः । छित्त्वैनां कृतिनो यान्ति नैनां त्यजति दुष्कृती ॥ PSBh_1.9:106 * स्त्रीहेतोर्निर्गमो ग्रामात् स्त्रीकृते क्रयविक्रयः । स्त्रियो मूलमनर्थानां नैनां प्राज्ञः परिष्वजेत् ॥ PSBh_1.9:107 * विषमग्निरसिर्बाणः स्फुटं कृत्वा विभीषिका । माया रूपवती ह्य् एषा यां स्त्रियं मन्यते जनः ॥ PSBh_1.9:108 * अमेध्यपूर्णे कृमिजन्तुसंकुले स्वभावदुर्गन्ध अशौच अध्रुवे । कडेबरे मूत्रपुरीषभाजने रमन्ति मूर्खा न रमन्ति पण्डिताः ॥ PSBh_1.9:109 * माद्यतीति स्त्रियं दृष्ट्वा सुरां पीत्वा न माद्यति । तस्माद् दृष्टिमदां नारीं दूरतः परिवर्जयेत् ॥ PSBh_1.9:110 * अधोमुखेनादंष्ट्रेण जघनान्तरचारिणा । सर्वशास्त्राचिकित्स्येन जगद् दष्टं भगाहिना ॥ PSBh_1.9:111 * लोमशेन कुरूपेण दुर्गन्धेन कुचर्मणा । हरिणीपदमात्रेण सर्वम् अन्धीकृतं जगत् ॥ PSBh_1.9:112 * दीप्ताङ्गारसमा नारी घृतकुम्भसमः पुमान् । ये प्रसक्ता विलीनास्ते ये स्थितास्ते दिवं गताः ॥ PSBh_1.9:113 * यथाग्निरेधःसंवृद्धो महाज्योतिः प्रकाशते । तथेन्द्रियनिरोधेन स्वात्मज्योतिः प्रकाशते ॥ PSBh_1.9:114 * ब्रह्मचर्ये स्थितं धैर्यं ब्रह्मचर्ये स्थितं तपः । ये स्थिता ब्रह्मचर्येण ब्राह्मणा दिवि ते स्थिताः ॥ PSBh_1.9:115 * क्षीरं पिबन्ति मधु ते पिबन्ति सोमं पिबन्त्यमृतेन सार्धम् । मृत्योः पुरस्तादमरा भवन्ति ये ब्राह्मणा ब्रह्मचर्यं चरन्ति ॥ PSBh_1.9:116 * इत्येवं ब्रह्मचर्यं तन्त्रे सिद्धम् ॥ PSBh_1.9:117 * तथा सत्यं तन्त्रे सिद्धम् ॥ PSBh_1.9:118 * तच् च द्विविधम् ॥ PSBh_1.9:119 * तद्यथा परिदृष्टार्थभूतार्थं वचनं वाक्सत्यं चेति ॥ PSBh_1.9:120 * तत्र परिदृष्टार्थभूतार्थं वचनं सत्यं तन्त्रे सिद्धम् ॥ PSBh_1.9:121 * कस्मात् ॥ PSBh_1.9:122 * व्याख्यानोपदेशात् विद्वदुपदेशाच् च ॥ PSBh_1.9:123 * तथा वाक्सत्यमपि तन्त्रे सिद्धम् ॥ PSBh_1.9:124 * कस्मात् ॥ PSBh_1.9:125 * वाग्विशुद्ध्युपदेशात् ॥ PSBh_1.9:126 * इह स्वशास्त्रोक्तं bhëato'n­tamapi सत्यमापद्यते ॥ PSBh_1.9:127 * कस्मात् ॥ PSBh_1.9:128 * शुद्धिवृद्धिकरत्वात् ॥ PSBh_1.9:129 * यस्मादाह । स्वर्गमनृतेन गच्छति दयार्थमुक्तेन सर्वभूतानाम् । सत्येनापि न गच्छति सतां विनाशार्थमुक्तेन ॥ PSBh_1.9:130 * पुनस्त्वाह । गोब्राह्मणार्थे ऽवचनं हिमस्ति न स्त्रीषु राजन् न विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥ PSBh_1.9:131 * सत्यं ब्रूयात् प्रियं ब्रूयान् न ब्रूयात् सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ PSBh_1.9:132 * यथा हि तेषामेव भूतानां हितमनृतमपि सत्यमापद्यते एवमिहाप्यस्माकं स्वशास्त्रोक्तं bhëatÃman­tamapi सत्यमापद्यते ॥ PSBh_1.9:133 * कस्मात् ॥ PSBh_1.9:134 * विधिविहितत्वात् ॥ PSBh_1.9:135 * इत्येतदपि तत्र सिद्धम् ॥ PSBh_1.9:136 * तथा असंव्यवहारस्तन्त्रे सिद्धः ॥ PSBh_1.9:137 * कस्मात् ॥ PSBh_1.9:138 * avyaktapretonmattamƬhopadeÓÃt // PSBh_1.9:139 * नेह लोके avyaktapretonmattamƬhÃ÷ संव्यवहारं कुर्वन्ति यस्माद् अतोऽत्रासंव्यवहारस्तन्त्रे सिद्धः ॥ PSBh_1.9:140 * संव्यवहारश्च पुनर्द्विविधः ॥ PSBh_1.9:141 * तद्यथा क्रयावक्रयसंव्यवहारा राजकुलसंव्यवहारश्चेति ॥ PSBh_1.9:142 * अत ekatareïÃpyatrÃdhik­tasyÃtmapŬà parapŬà चावर्जनीये भवतः ॥ PSBh_1.9:143 * तत्र यद्यात्मानं pŬayati तेनेहैव लोके दुःखी भवति ॥ PSBh_1.9:144 * स्यात् परं pŬayati तत्राप्यस्याधर्मो दुःखादिफलः प्रचीयते ॥ PSBh_1.9:145 * तेनामुष्मिन् लोके तीव्रं दुःखमनुभवति ॥ PSBh_1.9:146 * तस्मादुभयथापि संव्यवहारो वर्जनीयः ॥ PSBh_1.9:147 * भवति ह्य् अपि । यश्च पापं प्रकुरुते यश्च पापं प्रशंसति । सहायश्चोपभोक्ता च सर्वे ते समकर्मिणः ॥ PSBh_1.9:148 * उक्तं हि । विक्रये तु महान् दोषो विक्रयात् पतते यतः । एष एव क्रये दोषस्तस्मात् तं परिवर्जयेत् ॥ PSBh_1.9:149 * प्रच्छन्नं कुरुते पापं न मे जानाति कश्चन । मुच्यते जनवादेभ्यस्तस्मात् पापान् न मुच्यते ॥ PSBh_1.9:150 * पुनरप्युक्तम् । आदित्यचन्द्राव् अनिलोऽनलश्च द्यौर् भूमिर् आपो हृदयं यमश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मो हि जानाति नरस्य वृत्तम् ॥ PSBh_1.9:151 * नारम्भशीलो न च दम्भशीलः शास्त्रोपदिष्टानि करोत्यदीनः । यमेषु युक्तो नियमेषु चैव मुनिर् भवत्य् एष्व् अजरोऽमरश्च ॥ PSBh_1.9:152 * तथा अस्तेयं तन्त्रे सिद्धम् ॥ PSBh_1.9:153 * कस्मात् ॥ PSBh_1.9:154 * अवासोपदेशात् अनुत्सृष्टान्नप्रतिषेधाच् च ॥ PSBh_1.9:155 * इह विद्यमानस्याप्येकस्य वाससो मलवद् अवस्थितस्यावासोपदेशात् परिग्रहपरित्याग उपदिश्यते ॥ PSBh_1.9:156 * किंचान्यदपि ॥ PSBh_1.9:157 * परित्यक्तानाम् अन्नपानादीनामुपयोगो दृष्टो यस्मात् ॥ PSBh_1.9:158 * अतोऽत्रास्तेयं तन्त्रे सिद्धम् ॥ PSBh_1.9:159 * स्तेयं च पुनः षड्विधम् ॥ PSBh_1.9:160 * तत्र अदत्तादानम् अनतिसृष्टग्रहणम् अनभिमतग्रहणम् अनधिकारप्रतिग्रहः अनुपालम्भः अनिवेदितोपयोगश्चेति ॥ PSBh_1.9:161 * अदत्तस्य ग्रहणमदत्तादानम् ॥ PSBh_1.9:162 * अनतिसृष्टग्रहणं नाम बालोन्मत्तप्रमत्तवृद्धदुर्बलानां वित्तापहरणम् ॥ PSBh_1.9:163 * अनभिमतग्रहणं नाम कीटभ्रमरपक्षिपतंगादीनाम् अनभिप्रेतद्रव्यापहरणम् ॥ PSBh_1.9:164 * अनधिकारप्रतिग्रहो नाम इह शास्त्रे अनभ्यनुज्ञातानाम् अर्थानां गोभूहिरण्यद्विपदचतुष्पदादीनां ग्रहणम् ॥ PSBh_1.9:165 * अनुपालम्भो नाम कुहककल्कनडम्भविस्मापनवर्धापनादिभिर् उपायैः परेभ्यो हिरण्याच् छादनोपयोगः ॥ PSBh_1.9:166 * अनिवेदितोपयोगो नाम भक्ष्यभोज्यलेह्यपेयचोष्यादीनाम् अन्यतमं यत्किंचिद् गुरवे ऽनिवेदितम् उपयुङ्क्ते स उच्यते अनिवेदितोपयोग इति ॥ PSBh_1.9:167 * एवं षड्विधं स्तेयम् ॥ PSBh_1.9:168 * अस्य षड्विधस्यापि स्तेयस्य परिवर्जनम् अस्तेयमाहुराचार्याः ॥ PSBh_1.9:169 * भवति ह्य् अपि । यदेतद् धनमित्याहुः प्राणा ह्य् एते बहिश्चराः । स तस्य हरते प्राणान् यो यस्य हरते धनम् ॥ PSBh_1.9:170 * उक्तं हि । सर्वस्वपरिमोष्टा च जीवितान्तकरश्च यः । द्वाव् एतौ समकर्माणौ तस्मात् स्तेयं विवर्जयेत् ॥ PSBh_1.9:171 * न स्तेनस्य परो लोको नायं लोको दुरात्मनः । शङ्कितः सर्वभूतानां द्रोहात्मा पाप एव सः ॥ PSBh_1.9:172 * मृदमापस्तथा यानं पत्त्रं पुष्पं फलान्यपि । असंवृतानि गृह्णीयात् पवित्रार्थीह कार्यवान् ॥ PSBh_1.9:173 * नद्यश्च वाप्यः कूपाश्च तटाकानि सरांसि च । असंवृतानि गृह्णीयात् प्राजापत्येन कर्मणा ॥ PSBh_1.9:174 * इत्य् एवमस्तेयं तन्त्रे सिद्धम् ॥ PSBh_1.9:175 * अक्रोधस्तन्त्रे सिद्धः ॥ PSBh_1.9:176 * कस्मात् ॥ PSBh_1.9:177 * शूद्रप्रतिषेधात् अतितापोपदेशाच् च ॥ PSBh_1.9:178 * इहाध्यात्मिकाधिभौतिकाधिदैविकानां सर्वद्वंद्वानां मनसि शरीरे च उपनिपतितानां सहिष्णुत्वम् अप्रतीकारश्चेति यस्मात् कृतो ऽत्राक्रोधस् तन्त्रे सिद्धः ॥ PSBh_1.9:179 * क्रोधश्च पुनश्चतुर्विधः ॥ PSBh_1.9:180 * तद्यथा भावलक्षणः कर्मलक्षणः वैकल्यकरः उद्वेगकरश्चेति ॥ PSBh_1.9:181 * तत्र भावलक्षणो नाम सः यत्रासूयाद्वेषमदमानमात्सर्यादयो भावाः प्रवर्तन्ते ॥ PSBh_1.9:182 * कर्मलक्षणो नाम यत्र कलहवैरसंप्रहरणाद्या भावाः प्रवर्तन्ते ॥ PSBh_1.9:183 * वैकल्यकरो नाम यत्र पाणिपादनासाक्ष्यङ्गुलिप्रहरणादयो भावाः प्रवर्तन्ते ॥ PSBh_1.9:184 * उद्वेगकरो नाम यत्र स्वात्मानं परात्मानं वा प्राणैर् वियोजयति ॥ PSBh_1.9:185 * इत्येवं चतुर्विधः क्रोधः ॥ PSBh_1.9:186 * अस्य चतुर्विधस्यापि क्रोधस्य परिवर्जनम् अक्रोधमाहुराचार्याः ॥ PSBh_1.9:187 * तस्माद् देशजातिकुलकर्मसम्बन्धनिन्दायां करणक्रियायां कार्यनिन्दायाम् आहारनिन्दायां वाधिकृतेन क्रोधो न कर्तव्यः ॥ PSBh_1.9:188 * तत्र देशनिन्दा तावद् भवति ॥ PSBh_1.9:189 * तद्यथा यत्र भवान् जातस्तत्र देशे ब्राह्मणा एव न सन्तीति यदि कश्चिदधिक्षेपं कुर्यात् तत्र क्रोधो न कर्तव्यः ॥ PSBh_1.9:190 * तत्रैतत् स्याद् एवमभिहिते तीव्रदुःखं मानसमभिव्यज्यते ॥ PSBh_1.9:191 * कथमत्र क्रोधो न भविष्यतीति ॥ PSBh_1.9:192 * उच्यते न भविष्यति ॥ PSBh_1.9:193 * कस्मात् ॥ PSBh_1.9:194 * परिसंख्यानसामर्थ्यात् ॥ PSBh_1.9:195 * इह मनुष्यलोके देशोऽयं नाम मातापितृहेतुकः औपचयिकः कार्यपिण्डः शरीराख्यः ॥ PSBh_1.9:196 * स तस्माद् भवः ॥ PSBh_1.9:197 * क्षेत्रज्ञस्तु चेतनः सर्वगतः शुचिः ॥ PSBh_1.9:198 * अस्य चास्माकं चान्तरमविदितम् ॥ PSBh_1.9:199 * अपरिदृष्टार्थे भवानेतद् वा ब्रूयात् ॥ PSBh_1.9:200 * अतः क्रोधनिमित्तासंभवात् परिसंख्यानसामर्थ्येन क्रोधो न कार्यः ॥ PSBh_1.9:201 * एवं शेषेष्वपि द्रष्टव्यम् ॥ PSBh_1.9:202 * भवति ह्य् अपि । शृङ्गवान् नखवान् दंष्ट्री विकृतो रुधिराशनः । राक्षसो वा पिशाचो वा क्रोधिष्णुर् जायते नरः ॥ PSBh_1.9:203 * पुनश्चाह । कङ्कगृध्रसृगालेषु दंशेषु मशकेषु च । पन्नगेषु च जायन्ते नराः क्रोधपरायणाः ॥ PSBh_1.9:204 * विद्विष्टः सर्वभूतानां बह्वमित्रो ऽल्पबान्धवः । क्रूरधर्मा दुराचारः क्रोधिष्णुर् जायते नरः ॥ PSBh_1.9:205 * क्रुद्धः करोति पापानि क्रुद्धः पापानि bhëate । क्रुद्धो भवति निर्लज्जस्तस्मात् क्रोधं विवर्जयेत् ॥ PSBh_1.9:206 * तथा चोक्तम् । यत् क्रोधनो जपति यच् च जुहोति यद्वा यद्वा तपस्तप्यति यद् ददाति तत्सर्वम् । वैवस्वतो हरति पूर्तममुष्य सर्वं मिथ्या श्रुतं भवति तस्य शमोऽपि तस्य ॥ PSBh_1.9:207 * धन्यास्ते पुरुषव्याघ्रा ये बुद्ध्या क्रोधमुत्थितम् । शमयन्ति महात्मानो दीप्तमग्निमिवाम्भसा ॥ PSBh_1.9:208 * यतो रूपं ततो ज्ञानं यतो ज्ञानं ततस्तपः । यतस्तपस्ततः सिद्धिर्यतः सिद्धिस्ततः क्षमा ॥ PSBh_1.9:209 * क्षमा सर्वपरं मित्रं क्रोधः सर्वपरो रिपुः । क्षमावतामयं लोकः परो लोकः क्षमावताम् ॥ PSBh_1.9:210 * एतस्मात् कारणात् क्षन्तव्यम् इत्य् एवमक्रोधस्तन्त्रे सिद्धः ॥ PSBh_1.9:211 * तथा गुरुशुश्रूषा तन्त्रे सिद्धा ॥ PSBh_1.9:212 * कस्मात् ॥ PSBh_1.9:213 * व्याख्यानोपदेशाद् विद्वदुपदेशाच् च ॥ PSBh_1.9:214 * इह चोक्तं विधिं व्याख्यास्यामः इति ॥ PSBh_1.9:215 * अत्रां इति मर्यादायाम् ॥ PSBh_1.9:216 * म इति प्रतिज्ञायां भवति ॥ PSBh_1.9:217 * मयि वर्तते ॥ PSBh_1.9:218 * मयि तिष्ठतीति ॥ PSBh_1.9:219 * यदि चेष्टे वत्स्यसि यदि चेष्टे स्थास्यसि ततस्ते वक्ष्यामः ॥ PSBh_1.9:220 * तत्रेष्टमित्यष्टाङ्गं ब्रह्मचर्यं मर्यादामधिकुरुते ॥ PSBh_1.9:221 * तद्यथा उत्थानप्रत्युत्थानाभिवादनगुरुकार्यहितकारी अनुत्तरोत्तरवादी पूर्वोत्थायी जघन्यसंवेशी प्रेषिताप्रेषितसर्वकार्यकृतज्ञः सर्वनिवेदितात्मा दक्षो दाक्षिण्यानुरक्तः स्नानोद्वर्तनसंवाहनादिभिः क्रियाविशेषैः छायेवानुगतो नित्यमिदं कृतम् इदं करिष्ये किं करवाणीति भूत्वा गुरवे ऽहरहर् वर्तितव्यम् ॥ PSBh_1.9:222 * यस्तु विद्यां गुरोरधिकृत्य बहुभ्यः सम्प्रयच्छति अनेनास्य विद्याया दानेन गुरवः शुश्रूषिता भवन्ति ॥ PSBh_1.9:223 * क्षीणे च ब्रह्मचर्ये नियतं गुरुषु यद् गौरवं तद् ब्रह्मचर्यम् ॥ PSBh_1.9:224 * भवति ह्य् अपि । गुरुर्देवो गुरुः स्वामी गुरुर्माता गुरुः पिता । यस्यैवं निश्चितो भावः श्रेयस्तस्य न दूरतः ॥ PSBh_1.9:225 * अग्निसूर्येन्दुताराभिश्चाक्षुषो ऽर्थः प्रकाशते । भूतं भव्यं भविष्यं च गुरुवाक्यैः प्रकाशते ॥ PSBh_1.9:226 * देशकैर्गम्यतेऽध्वानं देशकैर्गम्यतेऽर्णवः । देशकैर्गम्यते स्वर्गो गुरुर्मोक्षस्य देशकः ॥ PSBh_1.9:227 * अमृतस्य प्रदातारं यो गुरुं ह्य् अवमन्यते । षष्टिवर्षसहस्राणि नरकं पर्युपासते ॥ PSBh_1.9:228 * गुरोर्यत्र परीवादो निन्दा यत्र प्रवर्तते । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ PSBh_1.9:229 * आचार्यं पूजयेद् यस्तु सर्वावस्थं हि नित्यशः । पूजितस्तेन भवति शिवो वै नात्र संशयः ॥ PSBh_1.9:230 * आचार्यमूर्तिमास्थाय शिवो ज्ञानं प्रयच्छति । तस्माद् वै नावमन्तव्य आचार्यः श्रेय इच्छता ॥ PSBh_1.9:231 * ग्रन्थार्थविदुषे नित्यं योगमार्गानुदर्शिने । सर्वार्थेनापि कर्तव्यः परितोषो विजानता ॥ PSBh_1.9:232 * ऋचं वा यदि वार्धर्चं पादं वा यदि वाक्षरम् । सकाशाद् यस्य गृह्णीयान् नियतं तत्र गौरवम् ॥ PSBh_1.9:233 * लिङ्गकर्त्री यथा माता शास्त्रकर्ता यथा पिता । प्रबोधकृद् गुरुस्तेषां तदेवायतनं महत् ॥ PSBh_1.9:234 * इत्येवं गुरुशुश्रूषा तन्त्रे सिद्धा ॥ PSBh_1.9:235 * तथा शौचं तन्त्रे सिद्धम् ॥ PSBh_1.9:236 * कस्मात् ॥ PSBh_1.9:237 * भस्मस्नानोपदेशात् ॥ PSBh_1.9:238 * तच् च शौचं त्रिविधम् ॥ PSBh_1.9:239 * तद् यथा गात्रशौचं भावशौचम् आत्मशौचं चेति ॥ PSBh_1.9:240 * तत्र भस्मस्नानोपदेशात् प्रसिद्धं भस्मना गात्रशौचम् ॥ PSBh_1.9:241 * आह यदुक्तं प्रसिद्धं भस्मना गात्रशौचमिति एतदेवायुक्तम् ॥ PSBh_1.9:242 * कस्मात् ॥ PSBh_1.9:243 * पूर्वोत्तरव्याघातात् ॥ PSBh_1.9:244 * इह पुरस्तादुक्तं प्रसिद्धा यमा अहिंसादयो भवन्ति ॥ PSBh_1.9:245 * यदिह भूयोऽपि अप्रसिद्धं भस्मना गात्रशौचमित्यभिधीयते ॥ PSBh_1.9:246 * तस्मादिदं पूर्वोत्तरं न संगच्छति ॥ PSBh_1.9:247 * व्याहतं च भवति ॥ PSBh_1.9:248 * एष दोष इत्यतः पूर्वोत्तरव्याघातात् ॥ PSBh_1.9:249 * तत्र यदुक्तं प्रसिद्धं भस्मना गात्रशौचमित्येतदयुक्तम् ॥ PSBh_1.9:250 * उच्यते नायं दोषः ॥ PSBh_1.9:251 * कस्मात् ॥ PSBh_1.9:252 * प्रसिद्धिदर्शनात् ॥ PSBh_1.9:253 * इहान्यत्रापि प्रसिद्धं भस्मना गात्रशौचमिति ॥ PSBh_1.9:254 * एवं ह्य् आह । संसर्गजाश्च ये दोषा ये चान्ये पितृमातृजाः । अन्नपानकृताश्चैव संकरा देहमाश्रिताः । सर्वांस्तान् दहते भस्म अस्थिमज्जागतानपि ॥ PSBh_1.9:255 * पुनश्चाह । केशकीटोपपन्नानि दुष्टान्नानि च यानि वै । भस्मना स्पृष्टमात्राणि भोज्यान्य् आहुर् मनीषिणः ॥ PSBh_1.9:256 * पुनरप्युक्तम् । मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्मोद्ध्वस्तो भस्मराशौ शयानो रुद्राध्यायी मुच्यते पातकेभ्यः ॥ PSBh_1.9:257 * यः स्नानम् आचरेन् नित्यमाग्नेयं संयतेन्द्रियः । कुलैकविंशमुद्धृत्य स गच्छेत् परमां गतिम् ॥ PSBh_1.9:258 * एवमन्यत्रापि प्रसिद्धं भस्मना गात्रशौचम् ॥ PSBh_1.9:259 * तस्माद् युक्तं वक्तुं प्रसिद्धा यमा अहिंसादय इति ॥ PSBh_1.9:260 * तथोपस्पर्शनप्राणायामजप्यैः अकलुषमतिर्भवतीति भावशौचं तन्त्रे सिद्धम् ॥ PSBh_1.9:261 * भावमन्तर्गतं दुष्टं न स्नानमपकर्षति । भावशुद्धिः परा शुद्धिः शेषं शृङ्गारमार्जनम् ॥ PSBh_1.9:262 * मृत्तिकानां सहस्रेण जलकुम्भशतेन च । न शुध्यन्ति दुरात्मानः पापोपहतचेतसः ॥ PSBh_1.9:263 * सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचम् अद्भिः शौचं तु पञ्चमम् ॥ PSBh_1.9:264 * शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा । प्रतिग्रहे तथारम्भे इन्द्रियाणां च गोचरे ॥ PSBh_1.9:265 * यस्मादाह । सर्वस्वमपि यो दद्यात् कलुषेणान्तरात्मना । न तेन धर्मभाग् भवति भाव एवात्र कारणम् ॥ PSBh_1.9:266 * यथा यथा हि पुरुषः कल्याणीं कुरुते मतिम् । तथा तथास्य सिध्यन्ति सर्वार्था नात्र संशयः ॥ PSBh_1.9:267 * इत्येवं भावशौचं तन्त्रे सिद्धम् ॥ PSBh_1.9:268 * तथात्मशौचं तन्त्रे सिद्धम् ॥ PSBh_1.9:269 * कस्मात् ॥ PSBh_1.9:270 * यस्माद् अवमानपरिभवपरिवादाद्यैर् अपहतपाप्मा भवति इत्यात्मशौचं तन्त्रे सिद्धम् ॥ PSBh_1.9:271 * यस्माद् अन्यैर् अप्युक्तं । कृत्स्नां महीं पर्यटतः सशैलवनकाननाम् । अपमानात् परं नास्ति साधनं मनुरब्रवीत् ॥ PSBh_1.9:272 * इत्येवं शौचं तन्त्रे सिद्धम् ॥ PSBh_1.9:273 * तथा आहारलाघवं तन्त्रे सिद्धम् ॥ PSBh_1.9:274 * कस्मात् । भैक्षोत्सृष्टयथालब्धोपदेशात् ॥ PSBh_1.9:275 * स्वल्पमपि अनुपायतोऽर्जितमलघु प्रभूतमपि उपायतोऽर्जितं लघ्वेव द्रष्टव्यम् ॥ PSBh_1.9:276 * उक्तं हि । चरेन्माधुकरीं वृत्तिं वल्मीकनिचयोपमाम् । अक्रुद्धश् चाप्रहृष्टश् च तपस्तद्धि सनातनम् ॥ PSBh_1.9:277 * यश्चरेत् सर्वभोज्येषु भैक्ष्यं च व्यवहारतः । भुञ्जीत प्रतिगृह्णीयात् प्रशस्तानां स्वकर्मसु ॥ PSBh_1.9:278 * चातुर्वर्ण्यं चरेद् भैक्ष्यं पतितांस्तु विवर्जयेत् । पयश्चापश्च भैक्ष्यं च सममेतन् न संशयः ॥ PSBh_1.9:279 * भैक्ष्यशेषं तु यो भिक्षुर्यदि किंचित् समुत्सृजेत् । ग्रासे ग्रासे तु कर्तव्याः प्राणायामास्त्रयस्त्रयः ॥ PSBh_1.9:280 * संनिधानं न कुर्वीत सर्वावस्थोऽपि योगवित् । संनिधानकृतैर्दोषैर्यतिः संजायते कृमिः ॥ PSBh_1.9:281 * माधुकरम् असंकल्पं प्राक्प्रवृत्तमयाचितम् । तत्तत्कालोपपन्नं च भैक्ष्यं पञ्चविधं स्मृतम् ॥ PSBh_1.9:282 * गृहाद् गृहं पर्यटंस्तु न गृहं परिवर्जयेत् । परस्य वचनं श्रुत्वा दुष्टवेश्म विवर्जयेत् ॥ PSBh_1.9:283 * अदुष्टापतितं साधुं भिक्षुको यो व्यतिक्रमेत् । स तस्य सुकृतं दत्त्वा दुष्कृतं प्रतिपद्यते ॥ PSBh_1.9:284 * तथैव च गृहस्थस्य निराशो भिक्षुको व्रजेत् । स तस्येष्टं च पूर्तं च भिक्षुरादाय गच्छति ॥ PSBh_1.9:285 * अकृते वैश्वदेवे तु भिक्षुके गृहमागते । उद्धृत्य वैश्वदेवार्थं भिक्षुकं तु विसर्जयेत् ॥ PSBh_1.9:286 * वैश्वदेवकृतान् दोषान् शक्तो भिक्षुर्व्यपोहितुम् । नहि भिक्षुकृतान् दोषान् वैश्वदेवो व्यपोहति ॥ PSBh_1.9:287 * दशाहं द्वादशाहं वा यत्र भिक्षा न लभ्यते । तद् गृहं वर्जयेद् भिक्षुरूषराणीव कर्षकः ॥ PSBh_1.9:288 * चतुरक्षरसंयुक्तां भिक्षां तु समुदाहरेत् । एष प्रव्रजिनां धर्मः शेषस्तु क्रयविक्रयः ॥ PSBh_1.9:289 * न हसेन् न चाभिप्रेक्षेत् भिक्षामिच्छंस्तु भिक्षुकः । गोदोहमात्रं संतिष्ठेन् नोपतिष्ठेत् कदाचन ॥ PSBh_1.9:290 * जरामरणगर्भेभ्यो भीतस्य नरकादपि । भयात् क्षपयते यस्मात् तस्माद् भैक्ष्यमिति स्मृतम् ॥ PSBh_1.9:291 * दधिभक्षाः पयोभक्षा ये ऽन्ये यावकभक्षिणः । सर्वे ते भैक्ष्यभक्षस्य कलां नार्हन्ति षोडशीम् ॥ PSBh_1.9:292 * taptakäcanavarïena गवां मूत्रेण यावकम् । पिबेद् द्वादश वर्षाणि न तद् भैक्ष्यसमं भवेत् ॥ PSBh_1.9:293 * मासि मासि कुशाग्रेण यः पिबेत् सोममग्रजः । भैक्ष्यं चाव्यवहारेण तुल्यं भवति वा न वा ॥ PSBh_1.9:294 * भैक्ष्यमन्नं परं श्रेयो भैक्ष्यमन्नं परं शुचि । भैक्ष्यं हि व्रतिनां श्रेष्ठं भैक्ष्यमेव परा गतिः ॥ PSBh_1.9:295 * यद्यज् जलं निर्धमनेष्व् अपेयं नदीगतं तत् पुनरेव पेयम् । तथान्नपानं विधिपूर्वमागतं द्विजातिपात्रान्तरितं न दुष्यति ॥ PSBh_1.9:296 * लवणमलवणं वा स्निग्धम् अस्नेहिकं वा सहरसविरसं वा शुष्कमन्नं द्रवं वा । यदि इह निरवद्यं भुञ्जते भैक्ष्यमन्नं स खलु भवति भिक्षुर्भिक्षुधर्मादलुप्तः ॥ PSBh_1.9:297 * तथोत्सृष्टं यथालब्धं च तत्रैवावसरप्राप्तत्वात् प्रतितन्त्रसिद्धान्तसिद्धं सूत्रतो ऽर्थनिर्देशं करिष्यामः ॥ PSBh_1.9:298 * इत्येवमाहारलाघवं तन्त्रे सिद्धम् ॥ PSBh_1.9:299 * तथा अप्रमादस्तन्त्रे सिद्धः ॥ PSBh_1.9:300 * कस्मात् ॥ PSBh_1.9:301 * अप्रमादोपदेशात् जप्योपदेशाच् च ॥ PSBh_1.9:302 * इह नित्यं यमेष्व् अप्रमत्तेनोपस्थितस्मृतिना भवितव्यम् ॥ PSBh_1.9:303 * उक्तं हि । अप्रमादो दमस्त्यागो ब्राह्मणस्य हयाः स्मृताः । शीलरश्मिसमायुक्तैर् धेयात्मा मानसे रथे ॥ PSBh_1.9:304 * तं ब्रह्मरथमारुह्य गर्भजन्मजरायुतान् । छिन्दन् मृत्युभयान् पाशान् ब्रह्मभूतोऽवतिष्ठते ॥ PSBh_1.9:305 * इत्येवमप्रमादस्तन्त्रे सिद्धः ॥ PSBh_1.9:306 * एवं प्रसिद्धा यमा अहिंसादयः ॥ PSBh_1.9:307 * आह अविशेषदोषान् न प्रसिद्धा यमाः ॥ PSBh_1.9:308 * इहान्येषामप्यहिंसादीनि धर्मसाधनानि ॥ PSBh_1.9:309 * इहापि च शास्त्रे तान्येव ॥ PSBh_1.9:310 * तस्मात् साध्यसाधननिष्ठास्व् अप्यविशेषः ॥ PSBh_1.9:311 * उच्यते न ॥ PSBh_1.9:312 * अतिप्रसङ्गादनेकान्ताच् च ॥ PSBh_1.9:313 * यदि धर्मसाधनास्तित्वमात्रसाधर्म्याद् अहिंसादीनां त्यागः क्रियते तस्मात् कार्यकारणक्षेत्रज्ञधर्माधर्मसुखदुःखसंसारपदार्थादयो ऽपि त्याज्याः ॥ PSBh_1.9:314 * अथ नैवम् अनेकान्तः ॥ PSBh_1.9:315 * किंच त्यागे कृतिहिंसादीनां धर्मसाधनत्वप्रसङ्गः ॥ PSBh_1.9:316 * किंच अतिदानातियजनातितपोऽतिगत्यनावृत्त्यादिभिः यमनियमगर्भत्वाद् विधेः सिद्धम् ॥ PSBh_1.9:317 * नियमविशेषणाच् च नाविशेषः ॥ PSBh_1.9:318 * तस्माद् युक्तमुक्तं प्रसिद्धा यमा अहिंसादय इति ॥ PSBh_1.9:319 * अत एतदुक्तंमहादेवस्य दक्षिणामूर्तेः इति ॥ PSBh_1.9:320 * अत्रेदं यमप्रकरणं समाप्तम् ॥ PSBh_1.9:321 * आह तस्मिन्न् आयतने प्रतिवसतः का मात्रा ॥ PSBh_1.9:322 * सा वाच्या गृहस्थादिवत् ॥ PSBh_1.9:323 * तदुच्यते न ॥ PSBh_1.9:324 * यस्माद् आह ॥ PSBh_1.9:325 ********************************************** एकवासाः ॥ PS_1.10 ॥ * अत्र एकम् इति संख्या ॥ PSBh_1.10:1 * वास इत्य् आच्छादने भवति ॥ PSBh_1.10:2 * तस्य वासः पञ्चविधम् अण्डजं वोडजं वालजं वल्कलजं चर्मजं वा ॥ PSBh_1.10:3 * यत् कुशलेनाभ्युपायेनोपपद्यते तद् एकपटलम् अनेकपटलं वा ग्राम्यादिभ्यो निष्परिग्रहं कौपीनप्रच्छादनमात्रं लज्जाप्रतीकारार्थं चैकं वासो ग्राह्यम् ॥ PSBh_1.10:4 * अस्यैव च सूत्रस्य सामर्थ्यात् सर्वद्रव्यपरित्यागे कृते एकवासोमात्रपरिग्रहः संस्कर्तव्यः शिष्यः । आह लज्जाविनिवृत्तिर् अस्य कदा भवतीति । उच्यते ज्ञानाकलुषाभ्याम् । अत्र यदा प्राप्तज्ञानः क्षीणकलुषश् च भवति तदा तस्य लज्जानिवृत्तिः ॥ PSBh_1.10:5 * आह किं विनिवृत्तायाम् अपि लज्जायां नियतम् एवैकं वासो ग्राह्यम् आहोस्विद् अनियतम् इति । उच्यते अनियतम् यस्माद् आह ॥ PSBh_1.10:6 ********************************************** अवासा वा ॥ PS_1.11 ॥ * अत्र अकारो वासःप्रतिषेधे वर्तते । अवाससा नग्नेन यथा जातेन निष्परिग्रहेण भवितव्यम् । आह अवासस्त्वे किं ते प्रयोजनम् । तद् वाच्यम् एकवासस्त्ववत् । तद् उच्यते निष्परिग्रहार्थम् अमङ्गलख्यापनार्थं चेति प्रयोजनद्वयं द्रष्टव्यम् । वाशब्दः शक्त्यशक्त्योर् विचारणे । यद्य् अशक्तस् तदा अनग्नेनैकवाससा भाव्यम् । यदि शक्तस् तदा अवाससा नग्नेन यथाजातेन निष्परिग्रहेण भवितव्यम् इत्य् अर्थः । न तु वा विकल्पे । विकल्पार्थासंभवाद् इत्य् अर्थः ॥ PSBh_1.11:1 * आह तस्मिन्न् आयतने प्रतिवसता किम् आ देहपाताद् अनिर्गच्छतैव स्थेयं ध्यानैकनिष्ठेन शिलावद् आहोस्विद् दृष्टो ऽस्यायतनान् निर्गमः भस्मभैक्ष्योदकार्जनादिनिमित्तं ग्रामादिप्रवेशो वा । उच्यते दृष्टः । यस्मात् ॥ PSBh_1.11:2 ********************************************** मूत्रपुरीषं नावेक्षेत् ॥ PS_1.12 ॥ * अत्र मूत्रं च पुरीषं च मूत्रपुरीषम् । चार्थे द्वंद्वसमासः अत्र मूत्रं नाम यद् एतद् उदरपर्युषितं निःसरति बहिः स्रवति तन् मूत्रम् ॥ PSBh_1.12:1 * मोचनान् मूत्रम् ॥ PSBh_1.12:2 * मूत्रत्वाभिसम्बन्धाद्धि मूत्रं लोकादिप्रसिद्धम् इत्य् अर्थः ॥ PSBh_1.12:3 * पुरीषं नाम यद् एतत् pÅtakhÃditÃvalŬhÃnÃm आहारविशेषाणाम् आध्यात्मिकेन अग्निना परिपक्वम् अपानेन स्खलति तत् पुरीषम् ॥ PSBh_1.12:4 * पुरान् निर्गतत्वात् पुरीषत्वाभिसम्बन्धाद् वा पुरीषं लोकादिप्रसिद्धम् इत्य् अर्थः ॥ PSBh_1.12:5 * नकारो दर्शनप्रतिषेधे ॥ PSBh_1.12:6 * न द्रष्टव्यम् इत्य् अर्थः ॥ PSBh_1.12:7 * अव इति अपवर्जनं नाम प्रतिषेधे जातिग्रहणेन्द्रियान्तरप्रतिषेधे चेत्य् अर्थः ॥ PSBh_1.12:8 * ईक्ष दर्शने ॥ PSBh_1.12:9 * यद् एतन् निजं बुद्धीन्द्रियं चक्षुर् अनेन चक्षुषा अनया बुद्ध्या मनुष्यादीनां मूत्रपुरीषं न द्रष्टव्यम् ॥ PSBh_1.12:10 * न तु गवादीनाम् इत्य् अर्थः ॥ PSBh_1.12:11 * आह किं मूत्रपुरीषसंदर्शनमात्रम् एवास्य प्रतिषिध्यते ॥ PSBh_1.12:12 * उच्यते न ॥ PSBh_1.12:13 * यस्माद् आह ॥ PSBh_1.12:14 ********************************************** स्त्रीशूद्रं nÃbhibhëet ॥ PS_1.13 || * अत्र स्त्री च शूद्रश् च स्त्रीशूद्रम् ॥ PSBh_1.13:1 * चार्थे द्वंद्वसमासः ॥ PSBh_1.13:2 * अत्र स्त्री नाम सेयं लोकप्रसिद्धा स्तनजघनकेशवती हावभावविलासयुक्ता पुरुषभावस्वभाविका दिव्या मानुषा अतिरतिरसा विषयमूर्तिर् इति कृत्वा प्रतिषिध्यते ॥ PSBh_1.13:3 * anubhëaïapÆrvikà चास्याः प्राप्तिर् भविष्यतीत्यतः स्त्री nÃbhibhëitavyety अर्थः ॥ PSBh_1.13:4 * शूद्रो नामायं लोकादिप्रसिद्धस् त्रिवर्णपरिचारकः ॥ PSBh_1.13:5 * शोचनाद् द्रोहणाच् च शूद्रः ॥ PSBh_1.13:6 * स खल्व् अदयालुर् इति कृत्वा प्रतिषिध्यते ॥ PSBh_1.13:7 * किम् अर्थम् ॥ PSBh_1.13:8 * तेनाक्रुष्टश् चाभिहतश् च वा क्रुद्धस् तद्वधार्थं प्रवर्तते अतो जातिज्ञानतपःश्रुतहानिर् भवति ॥ PSBh_1.13:9 * सूचिते चावमानाद्यभावे ऽवमानाद्यभावात् सूचिवृद्धयोर् अभावः ॥ PSBh_1.13:10 * अकलुषसूत्रे चास्य दोषनिर्देशं करिष्यामः ॥ PSBh_1.13:11 * नकारो bhëaïaprati«edhe // PSBh_1.13:12 * nÃbhibhëitavyam इत्य् अर्थः ॥ PSBh_1.13:13 * अभिशब्दः प्रसङ्ग इति ॥ PSBh_1.13:14 * प्रतिषेधे जातिग्रहणे चेतरप्रतिषेधे चेत्य् अर्थः ॥ PSBh_1.13:15 * bhëa व्यक्तायां वाचि ॥ PSBh_1.13:16 * यद् एतत् कर्मेन्द्रियं वाग् अनया वाण्या इति ॥ PSBh_1.13:17 * अतः स्त्रीशूद्रं nÃbhibhëitavyam इत्य् अर्थः ॥ PSBh_1.13:18 * आह नावेक्षेन् nÃbhibhëed इत्य् उक्ते ऽथ किम् अनेन साधकेनान्धमूकवद् अवस्थातव्यम् इति ॥ PSBh_1.13:19 * उच्यते न ॥ PSBh_1.13:20 * यस्माद् आह ॥ PSBh_1.13:21 ********************************************** यद्य् अवेक्षेद् यद्य् abhibhëet ॥ PS_1.14 || * अत्र यदि यदि इत्य् आशङ्कायाम् ॥ PSBh_1.14:1 * nÃbhibhëed इति वचनान् निषिद्धे ऽप्य् अर्थे गुर्वर्थम् आत्मार्थं वा भस्मभैक्ष्योदकार्जनादिनिमित्तं ग्रामादीन् प्रविष्टस्य विण्मूत्रयोः स्त्रीशूद्रयोश् च दर्शनम् abhibhëaïaæ च भविष्यतीति कृत्वा ॥ PSBh_1.14:2 * अत एतद् उक्तं सर्वज्ञेन भगवता यद्य् अवेक्षेद् यद्य् abhibhëed इति ॥ PSBh_1.14:3 * अवश्यं भवेद् इत्य् अर्थः ॥ PSBh_1.14:4 * आह दृष्टे cÃbhibhëite चोपहतेन निर्घातनं किं कर्तव्यम् ॥ PSBh_1.14:5 * तद् उच्यते उपस्पर्शनम् ॥ PSBh_1.14:6 * यस्मात् ॥ PSBh_1.14:7 ********************************************** उपस्पृश्य ॥ PS_1.15 ॥ * अत्र उप इत्य् अभ्युपगमे ॥ PSBh_1.15:1 * अभ्युपगमनेन कलुषमतिनेत्य् अर्थः ॥ PSBh_1.15:2 * स्पृश्य इति भस्मद्रव्यगात्रसंयोजनम् एव ॥ PSBh_1.15:3 * उपस्पृश्येति स्नानपर्यायः ॥ PSBh_1.15:4 * सचैलोदकस्पर्शनवत् ॥ PSBh_1.15:5 * स च भस्मना कर्तव्यः नाद्भिः ॥ PSBh_1.15:6 * कस्मात् ॥ PSBh_1.15:7 * पूर्वोत्तरव्याघातात् ॥ PSBh_1.15:8 * स्नानस्याप्रसङ्गाच् च ॥ PSBh_1.15:9 * उपस्पृश्येति निष्ठा ॥ PSBh_1.15:10 * आह उपस्पृश्य यदि कलुषं न क्षीणं स्यात् ततो निर्घातनं किं कर्तव्यम् ॥ PSBh_1.15:11 * तद् उच्यते साकाङ्क्षत्वान् निष्ठाशब्दस्य प्राणायामः कर्तव्यः ॥ PSBh_1.15:12 * यस्माद् आह ॥ PSBh_1.15:13 ********************************************** प्राणायामं कृत्वा ॥ PS_1.16 ॥ * अत्र प्राणो नाम य एष मुखनासिकाभ्यां निःसरति वायुर् एष प्राणः ॥ PSBh_1.16:1 * तस्य आयामो निग्रहो निरोधः स प्राणायामः ॥ PSBh_1.16:2 * स च पुरुषवृत्तिर् द्रष्टव्यः ॥ PSBh_1.16:3 * कस्मात् ॥ PSBh_1.16:4 * ज्ञानेच्छाप्रयत्नपूर्वकत्वात् प्राणायामस्य च ॥ PSBh_1.16:5 * एकोद्धातो द्विर् उद्धातो वा ॥ PSBh_1.16:6 * तथा विंशतिमात्रश् चतुर्विंशतिमात्रस् त्रिंशन्मात्रो वा ॥ PSBh_1.16:7 * मात्रा त्व् अक्षिनिमेषकालः ॥ PSBh_1.16:8 * स यथाशक्ति यथाबलं कर्तव्यः ॥ PSBh_1.16:9 * तस्माद् उपस्पृश्य padmakasvastikopasthäjalikÃrdhacandrapÅÂhakadaï¬ÃyatasarvatobhadrÃdÅnÃm अन्यतमेनासनबन्धेन प्राङ्मुख उदङ्मुखो वा उपविश्यैतान्य् अङ्गानि कृत्वा ग्रीवाम् उन्नाम्य पूरणपूर्वको वा रेचकपूर्वको वा तावत् कर्तव्यो यावन् निगृहीता वायवो ध्यानीभूतश् च भवति ॥ PSBh_1.16:10 * तत्र ध्यानीभूतो नाम यदा दन्तिवद् अन्तःशरीरं पूर्णं भवति ॥ PSBh_1.16:11 * निगृहीतानां तु लक्षणं यदा कूर्मवद् अन्तःशरीरे उच्छ्वासप्रत्युच्छ्वासा वर्तन्ते स्वच्छेन्द्रियश् च भवति तदा मन्तव्या निगृहीता वायव इति ॥ PSBh_1.16:12 * ततः शनैः शनैर् मोक्तव्या नासिकया यथोत्पलपत्त्रम् अपि नासापुटस्थं न कम्पयति ॥ PSBh_1.16:13 * तद् अत्र प्रश्नाक्रान्तौ क्रमेणाक्रमितव्यः अन्तर्भावे ऽन्तरे वायवो भावयितव्याः ॥ PSBh_1.16:14 * अन प्राणने ॥ PSBh_1.16:15 * आङ् इति आसनबन्धनिभृतनिगृहीतकलुषक्षपणविसर्गादिमर्यादाम् अधिकुरुते ॥ PSBh_1.16:16 * यम् उ बन्धने ॥ PSBh_1.16:17 * बन्धयितव्याः ॥ PSBh_1.16:18 * डुकृञ् करणे द्रष्टव्यः ॥ PSBh_1.16:19 * त्वा इति कर्मनिष्ठायाम् ॥ PSBh_1.16:20 * विच्छेदवद् इत्य् अर्थः ॥ PSBh_1.16:21 * आह अथ कृते प्राणायामे यदि कलुषं न क्षीणं स्यात् ततो ऽनेन किं कर्तव्यम् ॥ PSBh_1.16:22 * तद् उच्यते जप्यम् ॥ PSBh_1.16:23 * यस्माद् आह ॥ PSBh_1.16:24 ********************************************** रौद्रीं गायत्रीं बहुरूपीं वा जपेत् ॥ PS_1.17 ॥ * अत्र त्वाशब्दसामर्थ्याद् गम्यते प्राणसंयमेन समं जप्यं कर्तव्यम् ॥ PSBh_1.17:1 * उपस्पर्शनवत् ॥ PSBh_1.17:2 * तस्माद् अत्र रौद्री नाम तत्पुरुषा ॥ PSBh_1.17:3 * रौद्री च कस्मात् ॥ PSBh_1.17:4 * रुद्रस्योपस्थापकत्वाद् रौद्री ॥ PSBh_1.17:5 * रुद्रो वास्यां चिन्त्यते रुद्रप्रापकत्वाद् वा रौद्री ॥ PSBh_1.17:6 * आह सद्योजातादिबहुप्रकारा तत्र का सा रौद्री ॥ PSBh_1.17:7 * तद् उच्यते गायत्री ॥ PSBh_1.17:8 * अत्र या रौद्री सा गायत्री ॥ PSBh_1.17:9 * गायत्री च कस्मात् ॥ PSBh_1.17:10 * गीता गातारं त्रायत इति ॥ PSBh_1.17:11 * गायत्रे वा छन्दसि वर्तत इति गायत्री ॥ PSBh_1.17:12 * अत्र रौद्रीग्रहणाद् वैदिक्यादिगायत्रीप्रतिषेधः ॥ PSBh_1.17:13 * इह तु गायत्रीग्रहणात् सद्योजातादीनां प्रतिषेधः ॥ PSBh_1.17:14 * गायत्रीम् इति कर्म ॥ PSBh_1.17:15 * बहुरूपी नामाघोरा ॥ PSBh_1.17:16 * बहुरूपी च कस्मात् ॥ PSBh_1.17:17 * बहुरूपस्योक्तपरिग्रहेष्व् आकारेषु वर्तत इति बहुरूपी ॥ PSBh_1.17:18 * बहुरूपो वा अस्यां चिन्त्यत इति बहुरूपप्रापकत्वाद् बहुरूपी ॥ PSBh_1.17:19 * बहुरूपीम् इति कर्म ॥ PSBh_1.17:20 * वा इति विकल्पे ॥ PSBh_1.17:21 * उभयोर् अपि ब्रह्मत्वम् उभयोर् अपि तुल्यार्थसाधकत्वम् उभे अपि महेश्वरपरिगृहीते इत्य् अत एकाम् अनेकां वा उपस्पृश्य जपेद् इति मानसी क्रियेत्य् अर्थः ॥ PSBh_1.17:22 * आह उपस्पर्शनप्राणायामजप्याधिकृतस्य का कार्यनिष्पत्तिः ॥ PSBh_1.17:23 * तद् उच्यते अकलुषत्वम् ॥ PSBh_1.17:24 * यस्माद् आह ॥ PSBh_1.17:25 ********************************************** अकलुषमतेः ॥ PS_1.18 ॥ * इति ॥ PSBh_1.18:1 * अत्र अकलुषा यस्य मतिः सो ऽयम् अकलुषमतिः ॥ PSBh_1.18:2 * बहुव्रीहिसमासः ॥ PSBh_1.18:3 * अत्राकारः कलुषप्रतिषेधे ॥ PSBh_1.18:4 * भावकालुष्यम् एवात्र कालुष्यम् ॥ PSBh_1.18:5 * कथं गम्यते ॥ PSBh_1.18:6 * प्राक्सिद्धत्वात् ॥ PSBh_1.18:7 * इह च पुरस्ताद् उक्तम् ॥ PSBh_1.18:8 * नावेक्षेन् nÃbhibhëed इत्य् उक्ते अर्थापन्नं दृष्टे cÃbhibhëite च द्वेषेच्छाक्रोधा उत्पद्यन्ते ॥ PSBh_1.18:9 * ते चोत्पन्ना मताव् अभिव्यज्यन्ते ॥ PSBh_1.18:10 * कालतिलकादिदर्शनवत् ॥ PSBh_1.18:11 * अभिव्यक्तेश् चोच्यते कलुषितो ऽहं व्याहतो ऽहं मलिनीकृतो ऽहम् इति ॥ PSBh_1.18:12 * अतो द्वेषेच्छाक्रोधनिमित्तत्वान् मूत्रपुरीषस्त्रीशूद्रप्रतिषेधः क्रियते ॥ PSBh_1.18:13 * यदा त्व् एते द्वेषादयो भावा बीजक्षये सति नोत्पद्यन्ते तदा परं भावशौचं प्रत्यवगन्तव्यम् ॥ PSBh_1.18:14 * कलुषमतेर् इति ॥ PSBh_1.18:15 * नैमित्तिकं च कलुषम् ॥ PSBh_1.18:16 * न च निमित्तानित्यत्वान् नैमित्तिकं नित्यं भवति ॥ PSBh_1.18:17 * बीजक्षये ऽङ्कुरवत् ॥ PSBh_1.18:18 * न च यत्रैव कलुषम् उत्पद्यते तत्रैवोपस्पर्शनादीनि कर्तव्यानि ॥ PSBh_1.18:19 * आयतने तु कर्तव्यानि ॥ PSBh_1.18:20 * अथापि कलुषम् उत्पन्नं प्रध्वस्तं स्यात् तथापि तदर्थं न कर्तव्यानि ॥ PSBh_1.18:21 * यदा तु तद् अवस्थितं सम्भवति शिरोरोगादिवत् तदा कर्तव्यानि ॥ PSBh_1.18:22 * अत्र मतिर् इति बुद्धिर् इत्य् अनर्थान्तरम् ॥ PSBh_1.18:23 * अत्रापि करणव्यपदेशेनात्मशौचं व्याख्यायत इत्य् अर्थः ॥ PSBh_1.18:24 * आह अकलुषमतिना साधकेन किं कर्तव्यम् ॥ PSBh_1.18:25 * तद् उच्यते चरितव्यम् ॥ PSBh_1.18:26 * यस्माद् आह ॥ PSBh_1.18:27 ********************************************** चरतः ॥ PS_1.19 ॥ * अत्र चरतः इति धर्मार्जनम् अधिकुरुते ॥ PSBh_1.19:1 * भैक्ष्यचरणवत् तपश् चरितव्यं विहर्तव्यं तपसो ऽर्जनं कर्तव्यं न स्थेयम् इत्य् अर्थः ॥ PSBh_1.19:2 * चरत इति वर्तमानकालः ॥ PSBh_1.19:3 * अकलुषमतेश् चरतो वा अस्य का कार्यनिष्पत्तिः ॥ PSBh_1.19:4 * तद् उच्यते ॥ PSBh_1.19:5 ********************************************** ततो ऽस्य योगः प्रवर्तते ॥ PS_1.20 ॥ * अत्र ततः इति चर्यापदेशे ॥ PSBh_1.20:1 * ततः चर्याभिनिवेशाद् अनन्तरं तज्जन्यधर्माद् इत्य् अर्थः ॥ PSBh_1.20:2 * अस्य इति साधकापदेशे ॥ PSBh_1.20:3 * यो ऽयम् अकलुषमतिश् चरति तस्येत्य् अर्थः ॥ PSBh_1.20:4 * आह किं भवतीति ॥ PSBh_1.20:5 * तद् उच्यते योगः प्रवर्तते ॥ PSBh_1.20:6 * अध्ययनध्यानादिलक्षणः क्रियायोगश् चरतः प्रवर्तत इत्य् अर्थः ॥ PSBh_1.20:7 * अत्रात्मेश्वरसंयोगो योगः प्रत्येतव्यः ॥ PSBh_1.20:8 * प्र इति आदिकर्मणि आरम्भे भवति ॥ PSBh_1.20:9 * यदा अकलुषमतिश् चरति तदा प्रवर्तत इत्य् अर्थात् ॥ PSBh_1.20:10 * तत्र यतः प्रवर्तते ॥ PSBh_1.20:11 * विषयेभ्यः ॥ PSBh_1.20:12 * प्रत्याहृतचित्तस्य यत् प्रवर्तते तद्योगः ॥ PSBh_1.20:13 * यथा प्रवर्तते ॥ PSBh_1.20:14 * क्रमशः ॥ PSBh_1.20:15 * येन प्रवर्तते ॥ PSBh_1.20:16 * तपसा प्रवर्तते ॥ PSBh_1.20:17 * यस्य प्रवर्तते ॥ PSBh_1.20:18 * आत्मनः साधकस्य ॥ PSBh_1.20:19 * यस्मिन् प्रवर्तते ॥ PSBh_1.20:20 * यो ऽयम् आत्मन्य् आत्मभावः स महेश्वरे प्रवर्तत इत्य् अर्थः ॥ PSBh_1.20:21 * एवं यस्माद् द्रव्यावस्थानकालदेशक्रियाप्रयोगोच्चावचप्रयोजनयमनियमवृत्तिवसत्यर्थप्राणायामप्रत्याहारनिमित्तप्रतिषेधसंशयनिर्घातनशौचनियोगफलोपायाश् च व्याख्याताः अतो ऽत्रायतनप्रकरणं समाप्तम् ॥ PSBh_1.20:22 * अत्राह किं प्रयोजननिष्ठं तन्त्रम् ॥ PSBh_1.20:23 * उच्यते न ॥ PSBh_1.20:24 * योगनिष्ठम् ॥ PSBh_1.20:25 * यस्माद् आह युक्तोत्तरे सत्य् अपि पदार्थवैलक्षण्ये रङ्गपताकादिवच्छिष्यप्रलोभनार्थम् इदम् आरभ्यते ॥ PSBh_1.20:26 ********************************************** दर्शनश्रवणमननविज्ञानानि चास्य प्रवर्तन्ते ॥ PS_1.21 ॥ * अत्र दूरं नाम यद् एतद् दर्शनाद्यं विकरणान्तं माहेश्वरम् ऐश्वर्यम् अनेन कदाचित् प्राप्तपूर्वकं तस्मिंस् तत्प्राप्तौ च ॥ PSBh_1.21:1 * दर्शनादिष्व् आधिकारिको ऽत्र दूरशब्दो द्रष्टव्यः ॥ PSBh_1.21:2 * तत्प्राप्तिश् च योगप्रवृत्तितः ॥ PSBh_1.21:3 * आह यद्य् एवं सूत्रतो ऽभिधीयन्तां दर्शनादयः ॥ PSBh_1.21:4 * तद् उच्यन्ते ॥ PSBh_1.21:5 * दर्शनम् इत्य् अत्रापि च नस्त्रिकं चिन्त्यते ॥ PSBh_1.21:6 * द्रष्टा दर्शनं दृश्यम् इति ॥ PSBh_1.21:7 * अत्र द्रष्टा सिद्धः ॥ PSBh_1.21:8 * दर्शनम् अस्य सिद्धिः ज्ञानम् ॥ PSBh_1.21:9 * द्रष्टव्यानि रूपाणि ॥ PSBh_1.21:10 * तत् कृत्स्नेषु विषयेषु समासविस्तरविभागविशेषतश् च दर्शनं प्रवर्तत इत्य् अर्थः ॥ PSBh_1.21:11 * तथा श्रवणम् इत्य् अत्रापि नस्त्रिकं चिन्त्यन्ते ॥ PSBh_1.21:12 * श्रोता श्रवणं श्रव्यम् इति ॥ PSBh_1.21:13 * तत्र श्रोता सिद्धः ॥ PSBh_1.21:14 * श्रवणम् अस्य सिद्धिर् ज्ञानम् ॥ PSBh_1.21:15 * श्रव्याः शब्दाः ॥ PSBh_1.21:16 * तद् अस्य सिद्धस्य श्राव्येष्व् अर्थेषु समासविस्तरविभागविशेषतश् च श्रवणं प्रवर्तत इत्य् अर्थः ॥ PSBh_1.21:17 * तथा मननम् इत्य् अत्रापि च नस्त्रिकं चिन्त्यते ॥ PSBh_1.21:18 * मन्ता मननं मन्तव्यम् इति ॥ PSBh_1.21:19 * अत्र मन्ता सिद्धः ॥ PSBh_1.21:20 * मननम् अस्य सिद्धिर् ज्ञानम् ॥ PSBh_1.21:21 * मन्तव्यानि परचित्तानि ॥ PSBh_1.21:22 * देवमनुष्यतिर्यग्योनीनां धर्मार्थकाममोक्षचित्तानां मन्ता भवतीत्य् अर्थः ॥ PSBh_1.21:23 * तथा विज्ञानम् इत्य् अत्रापि नस्त्रिकं चिन्त्यन्ते ॥ PSBh_1.21:24 * विज्ञाता विज्ञानं विज्ञेयम् इति ॥ PSBh_1.21:25 * तत्र विज्ञाता सिद्धः ॥ PSBh_1.21:26 * विज्ञानम् अस्य सिद्धिर् ज्ञानम् ॥ PSBh_1.21:27 * विज्ञेया वृत्तयः ॥ PSBh_1.21:28 * अस्य सिद्धस्य प्रवर्तन्ते स्वतः प्रादुर्भवन्तीत्य् अर्थः ॥ PSBh_1.21:29 * अस्य ज्ञानम् अस्ति नेति ॥ PSBh_1.21:30 * उच्यते अस्ति ॥ PSBh_1.21:31 * यस्माद् आह ॥ PSBh_1.21:32 ********************************************** सर्वज्ञता ॥ PS_1.22 ॥ * अत्रोक्तेषु दृश्यश्रव्यादिषु च अशेषेषु सिद्धेश्वरपश्वादिषु निर्विशेषवाची सर्वशब्दो द्रष्टव्यः ॥ PSBh_1.22:1 * ज्ञता इत्य् अत्रापि च नस् त्रिकं चिन्त्यते ॥ PSBh_1.22:2 * ज्ञाता ज्ञानं ज्ञेयम् इति ॥ PSBh_1.22:3 * तत्र ज्ञाता सिद्धः ज्ञानम् अस्य सिद्धिर् ज्ञानम् ॥ PSBh_1.22:4 * ज्ञेयं कार्यं कारणं सिद्धाश् चेति ॥ PSBh_1.22:5 * तस्माद् एका ज्ञानशक्तिर् अपरिमितेन ज्ञेयेनानेकेनानेकधोपचर्यते ॥ PSBh_1.22:6 * स्फटिकादित्यवच् चास्य सर्वतः प्रवर्तत इत्य् अर्थः ॥ PSBh_1.22:7 * आह किम् अयं सिद्धो ज्ञानमात्रसंतुष्टः पङ्गुवद् उत क्रियाशक्तिर् अप्य् अस्ति नेति ॥ PSBh_1.22:8 * उच्यते अस्ति ॥ PSBh_1.22:9 * यस्माद् आह ॥ PSBh_1.22:10 ********************************************** मनोजवित्वम् ॥ PS_1.23 ॥ * अत्रागन्तुकत्वात् सर्वज्ञानशक्तिर् उक्ता ॥ PSBh_1.23:1 * न तु ऋषित्वविप्रत्ववद् इत्य् अर्थः ॥ PSBh_1.23:2 * यस्मात् अत्र मनोजववद् इत्य् एवं प्राप्ते समानोपमानत्वान् मनोजवित्वम् इत्य् उक्तम् ॥ PSBh_1.23:3 * मनोजववत् ॥ PSBh_1.23:4 * आह ॥ PSBh_1.23:5 * को ऽर्थः सूत्रस्य ॥ PSBh_1.23:6 * उच्यते यादृङ् मनसो जवित्वम् आशुकारित्वम् ईदृशम् अस्य सिद्धस्य कर्तृत्वे शीघ्रत्वम् ॥ PSBh_1.23:7 * न चास्य प्रजापतिवत् तपोनिमित्तत्वाद् भावोत्तरा प्रवृत्तिः ॥ PSBh_1.23:8 * किंतु भावस्य बलीयस्त्वात् प्रवृत्तेर् उत्पन्नस्वभावः करोमीति कृतम् एव भवति ॥ PSBh_1.23:9 * विनाशयामीति विनष्टं वा ॥ PSBh_1.23:10 * कस्मात् ॥ PSBh_1.23:11 * दृक्क्रिययोर् अप्रतीघातत्वात् ॥ PSBh_1.23:12 * त्वम् इति भावनिर्देशाद् गम्यते वित्तम् अस्य शक्तिः सामर्थ्यम् ॥ PSBh_1.23:13 * ऐश्वर्यम् ईदृशम् इत्य् अर्थः ॥ PSBh_1.23:14 * आह किम् अस्य सिद्धस्य कर्तव्यं करणं कुतो वा करोति ॥ PSBh_1.23:15 * तद् उच्यते ॥ PSBh_1.23:16 ********************************************** कामरूपित्वम् ॥ PS_1.24 ॥ * कामरूपी इत्य् अत्रापि च नस् त्रिकं चिन्त्यते ॥ PSBh_1.24:1 * कामी कामः काम्यम् इति ॥ PSBh_1.24:2 * तत्र कामी सिद्धः ॥ PSBh_1.24:3 * कामो ऽस्येच्छा ॥ PSBh_1.24:4 * काम्यानि रूपाणि ॥ PSBh_1.24:5 * कथम् ॥ PSBh_1.24:6 * कमु इच्छायां भवति ॥ PSBh_1.24:7 * रूपाणि यावन्ति यादृशानि चेच्छति तावन्ति तादृशानि च करोति ॥ PSBh_1.24:8 * आत्मायत्तानि चास्य रूपकरणानि पृथिव्यादीनि ॥ PSBh_1.24:9 * विभुत्वाच् च करणानां यत्र यत्र रूपाण्य् अभिनिर्वर्तयति तत्र तत्र चास्य बुद्ध्यादीनां करणानां वृत्तिलाभो भवति ॥ PSBh_1.24:10 * चक्षुरादिवद् दृष्टान्तात् ॥ PSBh_1.24:11 * नाधिष्ठाता इति चेत् ॥ PSBh_1.24:12 * तच् च न ॥ PSBh_1.24:13 * कस्मात् ॥ PSBh_1.24:14 * यस्माद् आह रूपीति ॥ PSBh_1.24:15 * अत्र रूपाण्य् अधितिष्ठतीति रूपी ॥ PSBh_1.24:16 * दण्डिवत् ॥ PSBh_1.24:17 * रूपिवचनाच् च सर्वेषाम् एव रूपाणां युगपद् एवाधिष्ठाता भवति ॥ PSBh_1.24:18 * विभुत्वाद् अभिन्नो महेश्वरात् ॥ PSBh_1.24:19 * इदं च रुद्रसायुज्यनिर्देशाद् गम्यते ॥ PSBh_1.24:20 * त्वम् इति भावनिर्देशाद् गम्यते वित्तम् अस्य शक्तिः सामर्थ्यम् ॥ PSBh_1.24:21 * ऐश्वर्यम् ईदृशम् इत्य् अर्थः ॥ PSBh_1.24:22 * आह परिमितेषु कृत्येषु अशक्तिदर्शनात् संदेहः ॥ PSBh_1.24:23 * अथ किम् अयं सिद्धस् तेषां स्वकृतानां रूपाणां संहारे शक्तः उत विश्वामित्रवद् अशक्तः इति ॥ PSBh_1.24:24 * उच्यते ॥ PSBh_1.24:25 * यस्माद् आह ॥ PSBh_1.24:26 ********************************************** विकरणः ॥ PS_1.25 ॥ * अत्र विः विनाशे विनाकरणे ॥ PSBh_1.25:1 * विकरणो भवति ॥ PSBh_1.25:2 * विशिखविरथवत् ॥ PSBh_1.25:3 * करणप्रतिषेधात् कार्यप्रतिषेधः कृतो भवति ॥ PSBh_1.25:4 * कस्मात् ॥ PSBh_1.25:5 * विशिष्टत्वाद् ग्राहकत्वात् सूक्ष्मत्वाच् च करणानाम् ॥ PSBh_1.25:6 * तस्माद् विकरण इति कैवल्यम् ॥ PSBh_1.25:7 * आह अविशेषाद् इह सांख्ययोगादीनाम् अपि सहैश्वर्येण कार्यकरणत्यागं कृत्वा कैवल्यनिष्ठा ॥ PSBh_1.25:8 * इहापि च शास्त्रे ॥ PSBh_1.25:9 * कथं तस्माद् अविशेषः ॥ PSBh_1.25:10 * अथ मतिः निरतिशये मोक्षे नास्ति वैषम्यं तथाप्य् अतिदानादिभिः साध्यसाधननिष्ठातो ऽथ विशेषः उच्यते ॥ PSBh_1.25:11 * नाविशेषः ॥ PSBh_1.25:12 * यस्माद् आह ॥ PSBh_1.25:13 ********************************************** धर्मित्वं च ॥ PS_1.26 ॥ * अत्र गुणधर्मेणायं धर्मी भवति ॥ PSBh_1.26:1 * यद् एतद् दर्शनाद्यं विकरणान्तं माहेश्वरम् ऐश्वर्यम् अस्येशप्रसादात् स्वगुणसंवृत्तं तेनायं गुणधर्मेण धर्मी भवति ॥ PSBh_1.26:2 * कुतः ॥ PSBh_1.26:3 * त्वम् इति भावनिर्देशाद् गम्यते ॥ PSBh_1.26:4 * ऋते ऽपि कार्यकरणे ज्ञाता कर्ता च भवति ॥ PSBh_1.26:5 * ततश् च कैवल्याद्याः सर्वनिष्ठा विशेषिता भवन्ति ॥ PSBh_1.26:6 * चशब्दो ऽत्र ज्ञानक्रियाशक्तिसमारोपणार्थः ॥ PSBh_1.26:7 * एवम् अत्रास्य सिद्धस्य कामरूपिविकरणवचनात् स्वकृतेषु रूपेषु प्रभुत्वं विभुत्वं गुणधर्मित्वं च व्याख्यातम् ॥ PSBh_1.26:8 * एतद् युक्तोत्तरे प्रसादाद् गुणाः प्रवर्तन्त इत्य् अर्थः ॥ PSBh_1.26:9 * अत्रेदम् आधिकारिकम् ऐश्वर्यप्रकरणं परिसमाप्तम् इति ॥ PSBh_1.26:10 * आह किं परकृतेष्व् अपि देवमनुष्यतिर्यग्योनिरूपेष्व् अस्य सिद्धस्य प्रभुत्वं विभुत्वं चास्ति नेति ॥ PSBh_1.26:11 * उच्यते अस्ति ॥ PSBh_1.26:12 * यस्माद् आह ॥ PSBh_1.26:13 ********************************************** सर्वे चास्य वश्या भवन्ति ॥ PS_1.27 ॥ * अत्र सर्वे निरवशेषाः पशुधर्माण इत्य् अर्थः ॥ PSBh_1.27:1 * चशब्दः स्वकृतपरकृतरूपसमुच्चयार्थः ॥ PSBh_1.27:2 * परकृतेष्व् अपि देवादिरूपेषु प्रभुत्वं विभुत्वं चास्तीति ॥ PSBh_1.27:3 * अस्य इति सिद्धस्येत्य् अर्थः ॥ PSBh_1.27:4 * वश्याः विधेयाः ॥ PSBh_1.27:5 * वशवर्तिनश् च भवन्तीत्य् अर्थः ॥ PSBh_1.27:6 * भवन्ति इति भूतार्थवादो निःसंशयम् ॥ PSBh_1.27:7 * आह किम् अयं सिद्धस् तेषां कदाचिद् वश्यो भवति नेति ॥ PSBh_1.27:8 * उच्यते न ॥ PSBh_1.27:9 * यस्माद् आह ॥ PSBh_1.27:10 ********************************************** सर्वेषां चावश्यो भवति ॥ PS_1.28 ॥ * अत्रापि सर्वशब्दः पशुष्व् एव ॥ PSBh_1.28:1 * सर्वेषाम् इति न्यूनपरिग्रहे ॥ PSBh_1.28:2 * चशब्दो ऽभ्यधिकत्वे ॥ PSBh_1.28:3 * अभ्यधिक उत्कृष्टो व्यतिरिक्तश् च भवतीत्य् अर्थः ॥ PSBh_1.28:4 * अवश्य इति ॥ PSBh_1.28:5 * अकारो भूतपूर्वं वश्यत्वं प्रतिषेधयति ॥ PSBh_1.28:6 * भवति इति भूतार्थवादो निःसंशयम् ॥ PSBh_1.28:7 * यदा गुणैर् युक्तः प्राप्तैश्वर्यः सिद्धस् तदा सर्वेषां शक्तेर् अवश्यो भवतीत्य् अर्थः ॥ PSBh_1.28:8 * आह किं स्वशक्त्याध्याक्रान्ता वश्या भवन्ति आहोस्विद् धर्ममर्यादां रक्षन्ति गुरुशिष्यवत् ॥ PSBh_1.28:9 * गुरोः शक्तः शिष्यो नाध्याक्रान्तः ॥ PSBh_1.28:10 * यस्माद् आह ॥ PSBh_1.28:11 ********************************************** सर्वांश् चाविशति ॥ PS_1.29 ॥ * अत्रापि सर्वशब्दः पशुष्व् एव निरवशेषवाची द्रष्टव्यः ॥ PSBh_1.29:1 * चशब्दः पूर्वोक्तसमुच्चये ॥ PSBh_1.29:2 * न केवलम् अस्य ते वश्याः किं त्व् आवेश्याश् चेति ॥ PSBh_1.29:3 * अत्र आङ् इति आवेशनमर्यादाम् अधिकुरुते ॥ PSBh_1.29:4 * विश प्रवेशने ॥ PSBh_1.29:5 * स तस्य ज्ञानक्रिययोर् विभुत्वे ऽपि शक्तिसंयोगाद् आविश्य प्रत्ययलोपं कर्तुं समर्थो भवतीत्यर्थः ॥ PSBh_1.29:6 * आह किम् अयं सिद्धस् तेषां कदाचिद् आवेश्यो भवति नेति ॥ PSBh_1.29:7 * उच्यते न ॥ PSBh_1.29:8 * यस्माद् आह ॥ PSBh_1.29:9 ********************************************** सर्वेषां चानावेश्यो भवति ॥ PS_1.30 ॥ * अत्रापि सर्वशब्दः पशुष्व् एव ॥ PSBh_1.30:1 * सर्वेषाम् इति न्यूनपरिग्रहे ॥ PSBh_1.30:2 * चशब्दो ऽभ्यधिकत्वे ॥ PSBh_1.30:3 * अभ्यधिक उत्कृष्टो व्यतिरिक्तश् च भवतीत्यर्थः ॥ PSBh_1.30:4 * अनावेश्य इति ॥ PSBh_1.30:5 * अकारा भूतपूर्वम् आवेश्यत्वं प्रतिषेधयति ॥ PSBh_1.30:6 * अनावेश्यधर्मा भवति ॥ PSBh_1.30:7 * न व्याधिशेषवद् अवस्थानम् भवति इति भूतार्थवादो निःसंशयम् ॥ PSBh_1.30:8 * यदा गुणैर् युक्तः प्राप्तैश्वर्यः सिद्धस् तदा सर्वेषां चानावेश्यो भवतीत्य् अर्थः ॥ PSBh_1.30:9 * आह किम् आवेशनमात्र एव शक्तो यक्षरक्षःपिशाचादिवद् उत प्राणैर् अपि विप्रयोगं यातनाभिश् च संयोगं कर्तुं शक्तो भवतीति ॥ PSBh_1.30:10 * उच्यते शक्तः ॥ PSBh_1.30:11 * यस्माद् आह ॥ PSBh_1.30:12 ********************************************** सर्वे चास्य वध्या भवन्ति ॥ PS_1.31 ॥ * अत्रापि सर्वशब्दः पशुष्व् एव निरवशेषवाची द्रष्टव्यः ॥ PSBh_1.31:1 * चशब्दः समुच्चये ॥ PSBh_1.31:2 * न केवलम् अस्य ते वश्याः आवेश्याश् च किंतु वध्याश् चेति ॥ PSBh_1.31:3 * अस्य इति सिद्धापदेशे ॥ PSBh_1.31:4 * वध्या इति ॥ PSBh_1.31:5 * वध प्राणविप्रयोगे यातनायां च ॥ PSBh_1.31:6 * प्राणैर् अपि विप्रयोगं यातनाभिश् च संयोगं कर्तुं समर्थो भवतीत्यर्थः ॥ PSBh_1.31:7 * भवन्ति इति भूतार्थवादो निःसंशये ॥ PSBh_1.31:8 * यदा गुणैर् युक्तः प्राप्तैश्वर्यः सिद्धस् तदा सर्वे चास्य वध्या भवन्तीत्यर्थः ॥ PSBh_1.31:9 * आह किम् अयं सिद्धस् तेषां कदाचिद् वध्यो भवति नेति ॥ PSBh_1.31:10 * उच्यते न ॥ PSBh_1.31:11 * यस्माद् आह ॥ PSBh_1.31:12 ********************************************** सर्वेषां चावध्यो भवति ॥ PS_1.32 ॥ * अत्रापि सर्वशब्दः पशुष्व् एव ॥ PSBh_1.32:1 * सर्वेषाम् इति न्यूनपरिग्रहे ॥ PSBh_1.32:2 * चशब्दो ऽभ्यधिकत्वे ॥ PSBh_1.32:3 * अभ्यधिकः उत्कृष्टो व्यतिरिक्तश् च भवतीत्यर्थः ॥ PSBh_1.32:4 * अवध्य इति ॥ PSBh_1.32:5 * अकारो भूतपूर्वं वध्यत्वं प्रतिषेधयति ॥ PSBh_1.32:6 * यदा गुणैर् युक्तः प्राप्तैश्वर्यः सिद्धस् तदा सर्वेषां चावध्यो भवतीत्यर्थः ॥ PSBh_1.32:7 * एवं परकृतेष्वपि देवादिशरीरेषु रूपेषु प्रभुत्वं विभुत्वं च व्याख्यातम् ॥ PSBh_1.32:8 * अत्रेदं षट्सूत्रीप्रकरणं परिसमाप्तम् ॥ PSBh_1.32:9 * आह किम् अस्य सिद्धस्यैतदैश्वर्यं नित्यम् आहोस्वित् पार्थिवाप्यतैजसवायव्यव्योममानसाहंकारिकमहदात्मकादिवद् अनित्यम् इति ॥ PSBh_1.32:10 * उच्यते नित्यम् ॥ PSBh_1.32:11 * यस्माद् आह ॥ PSBh_1.32:12 ********************************************** अभीतः ॥ PS_1.33 ॥ * अत्र अक्षयादिवचनविरोधाद् अधीतश् चरतीति पाठानुपपत्तिः ॥ PSBh_1.33:1 * तस्माद् अतीतानागतवर्तमानकालभयं न विद्यत इत्य् अतो ऽभीतः ॥ PSBh_1.33:2 * आह अभीतानाम् अपि ब्रह्मादीनां संहारे क्षयः श्रूयते ॥ PSBh_1.33:3 * तस्मान् नाभीतत्वात् नित्यम् ॥ PSBh_1.33:4 * अभीतस्य वा किं लक्षणम् ॥ PSBh_1.33:5 * तद् उच्यते ॥ PSBh_1.33:6 ********************************************** अक्षयः ॥ PS_1.34 ॥ * अत्र अकारः क्षयप्रतिषेधे ॥ PSBh_1.34:1 * अत्र क्षयो नाम सति पुरुषनित्यत्वे पूर्वम् अस्य ब्राह्मणस्य तैस् तैर् ऐश्वर्यैर् अपकर्षः ॥ PSBh_1.34:2 * आहंकारिकमहदात्मकादिभिर् अनित्यो योगः ॥ PSBh_1.34:3 * अयं तु अनेन नित्येन माहेश्वरेणैश्वर्येण योगात् पुरुषः अक्षयः इत्य् उपचर्यते ॥ PSBh_1.34:4 * राजकोशवत् कुटुम्बिद्रव्यवत् ॥ PSBh_1.34:5 * आह ईश्वराणाम् अपि ययातिप्रभृतीनां जराभिभवनाद् अथ किम् अयं जीर्यते नेति ॥ PSBh_1.34:6 * अक्षयस्य वा किं लक्षणम् ॥ PSBh_1.34:7 * तद् उच्यते ॥ PSBh_1.34:8 ********************************************** अजरः ॥ PS_1.35 ॥ * अत्र अकारो जरां प्रतिषेधति ॥ PSBh_1.35:1 * अत्र जरा नाम पलितस्खलित्यादिलक्षणा कार्यस्य दृक्क्रियाशक्तिहानिश् च करणानाम् ॥ PSBh_1.35:2 * कस्मात् ॥ PSBh_1.35:3 * तत्फलभोक्तृत्वाद् अयं जीर्यत इत्य् उपचर्यते ॥ PSBh_1.35:4 * इदानीं तु कामित्वाद् विकरणधर्मित्वाच् च नास्तीत्यतः अजर इत्युच्यते ॥ PSBh_1.35:5 * आह अजराणाम् अपि देवादीनां संहाराद् अर्वाङ् मृत्युर् दृश्यते ॥ PSBh_1.35:6 * अथ किम् अस्य मृत्युर् विद्यते नेति ॥ PSBh_1.35:7 * अजरस्य वा किं लक्षणम् ॥ PSBh_1.35:8 * तद् उच्यते ॥ PSBh_1.35:9 ********************************************** अमरः ॥ PS_1.36 ॥ * अत्र अकारो मृत्युप्रतिषेधे ॥ PSBh_1.36:1 * मृङ् प्राणत्यागे ॥ PSBh_1.36:2 * अत्र प्राणादिवृत्तिनिरोधो मृत्युरित्युच्यते ॥ PSBh_1.36:3 * कस्मात् ॥ PSBh_1.36:4 * तत्फलभोक्तृत्वात् ॥ PSBh_1.36:5 * सो ऽस्य कामित्वाद् विकरणधर्मित्वाच् च नास्तीत्यतः ॥ PSBh_1.36:6 * अमर इत्युच्यते ॥ PSBh_1.36:7 * तस्मादभीताक्षयादिवचनान् नित्यमैश्वर्यम् इति सिद्धम् ॥ PSBh_1.36:8 * आह ॥ PSBh_1.36:9 ********************************************** सर्वत्र चाप्रतिहतगतिर् भवति ॥ PS_1.37 ॥ * सर्वत्र अभिप्रेतार्थेषु प्रवर्तमानस्य महेश्वरेणापि अप्रतिबन्धधर्मित्वम् अप्रतीघातः ॥ PSBh_1.37:1 ********************************************** इत्य् एतैर् गुणैर् युक्तो भगवतो महादेवस्य महागणपतिर् भवति ॥ PS_1.38 ॥ * इत्य् एतैः पूर्वोक्तैः अवश्यत्वानावेश्यत्वावध्यत्वाभीतत्वाक्षयत्वाजरत्वामरत्वाप्रतीघातत्वाख्यैः अष्टभिर् गुणैः सिद्धिलक्षणैर् युक्तो भगवतो महादेवस्य महागणपतिर् भवति ॥ PSBh_1.38:1 * सर्वपशुभ्यो ऽभ्यधिकत्वम् ऐश्वर्यातिशयान् महत्त्वम् ॥ PSBh_1.38:2 * गणाः नन्दिमहाकालादयः ॥ PSBh_1.38:3 * सर्वपश्वादिकार्यस्वामित्वं पतित्वम् ॥ PSBh_1.38:4 * एवम् अध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ PSBh_1.38:5 ********************************************** अत्रेदं ब्रह्म जपेत् ॥ PS_1.39 ॥ * बृहच् च तेभ्यः सर्वब्रह्मभ्यः स्वयं भवति ॥ PSBh_1.39:1 * जपेद् इति च मानसक्रिया ॥ PSBh_1.39:2 * जप्यं प्रत्यवगन्तव्यम् ॥ PSBh_1.39:3 * उक्तम् आह जपयज्ञस्तु यज्ञानां विशिष्टो दशभिर्गुणैः ॥ PSBh_1.39:4 * उपांशु स्याच्छतगुणः साहस्रो मानसः स्मृतः ॥ PSBh_1.39:5 * अतो मनसैव जप्तव्यम् ॥ PSBh_1.39:6 * किम् अर्थमिति चेत् ॥ PSBh_1.39:7 * तदुच्यते अधर्मव्युच्छित्त्यर्थं धर्मस्य चाभिवृद्ध्यर्थं तस्य चाकुशलेभ्यो व्यावर्तनार्थं ब्रह्मण्यनवरतपदपङ्क्त्याम् उपनिबन्धनार्थं चेत्यर्थः ॥ PSBh_1.39:8 * आह किं पुनस्तद् ब्रह्मेति ॥ PSBh_1.39:9 * अत्रोच्यते सद्योजाताद्यम् ॥ PSBh_1.39:10 * अथवात्र ब्रह्माध्याययोर् दूरस्थः सम्बन्धः ॥ PSBh_1.39:11 * कथम् ॥ PSBh_1.39:12 * पशुपतेर् इत्युक्ते संदेहः ॥ PSBh_1.39:13 * किंनरपतिसुरपतिप्रजापतिप्रभृतिवद् अस्यैश्वर्यं कृतम् अनित्यम् आगन्तुकं वा ॥ PSBh_1.39:14 * किं चास्य जन्म मृत्युर् वा विद्यते नेति ॥ PSBh_1.39:15 * उच्यते न ॥ PSBh_1.39:16 * यस्माद् आह ॥ PSBh_1.39:17 ********************************************** सद्योऽजातं प्रपद्यामि ॥ PS_1.40 ॥ * अत्र सद्यः इत्य् अस्मिन् पदे ऽर्थद्वयं चिन्त्यते ॥ PSBh_1.40:1 * संश् च आद्यश् च ॥ PSBh_1.40:2 * आप्तिपालनवत् ॥ PSBh_1.40:3 * अत्र सद् इति नित्यत्वे ॥ PSBh_1.40:4 * कस्मात् ॥ PSBh_1.40:5 * विनाशहेत्वभावात् ॥ PSBh_1.40:6 * नित्यं ध्रुवम् अविनाशि पत्युः पतित्वं नान्येषाम् इत्य् अतोऽभिधीयते सद् इति ॥ PSBh_1.40:7 * आह किम् अयम् आदिमत्त्वे सति नित्यो मोक्षवत् ॥ PSBh_1.40:8 * उच्यते न ॥ PSBh_1.40:9 * यस्माद् आह आद्यः ॥ PSBh_1.40:10 * तद्व्यतिरिक्तस्य ॥ PSBh_1.40:11 * हेतोर् असंभवाद् आद्यमन् आगन्तुकं पत्युः पतित्वं नान्येषाम् इत्यर्थः ॥ PSBh_1.40:12 * आह किं नित्यानादित्वे सति पुरुषवज् जायते ॥ PSBh_1.40:13 * उच्यते न ॥ PSBh_1.40:14 * यस्माद् आह अजातः ॥ PSBh_1.40:15 * अत्र अकारो जन्ममृत्युप्रतिषेधे ॥ PSBh_1.40:16 * जन्ममृत्युरहितो भगवान् निरञ्जनः ॥ PSBh_1.40:17 * कस्मात् ॥ PSBh_1.40:18 * säjanav­ttyalÃbhÃt // PSBh_1.40:19 * निरभिमानित्वं नान्येषाम् इत्यतः ॥ PSBh_1.40:20 * अजातम् इति कर्म ॥ PSBh_1.40:21 * आह अथैतत् सत्त्वम् आद्यत्वम् अजातत्वं च गुणं कारणे ज्ञात्वा साधकेन किं कर्तव्यम् ॥ PSBh_1.40:22 * तद् उच्यते प्रपत्तव्यम् ॥ PSBh_1.40:23 * यस्माद् आह प्रपद्यामि ॥ PSBh_1.40:24 * इति साधकापदेशः ॥ PSBh_1.40:25 * यथा अग्ने व्रतपते व्रतं चरिष्यामि इति ॥ PSBh_1.40:26 * अत्र प्रशब्दः कारणान्तरेषु सत्त्वाद्यत्वाजातत्वप्रतिषेधार्थो भृशार्थश् च ॥ PSBh_1.40:27 * तस्मात् सर्वभावानभिष्वङ्गेण तद् एव कारणं प्रपत्तव्यम् ॥ PSBh_1.40:28 * शरणम् अभ्युपगन्तव्यम् इत्य् अर्थः ॥ PSBh_1.40:29 * आह अत्र प्रपन्नः किं करिष्यति ॥ PSBh_1.40:30 * किं वा दास्यति ॥ PSBh_1.40:31 * तद् उच्यते पूजां करिष्यत्य् आत्मानं च दास्यति ॥ PSBh_1.40:32 * यथाह ॥ PSBh_1.40:33 ********************************************** सद्योऽजाताय वै नमः ॥ PS_1.41 ॥ * आह सत्त्वम् आद्यत्वम् अजातत्वं च पूर्वोक्तम् ॥ PSBh_1.41:1 * सद्योऽजाताय इति चतुर्थी ॥ PSBh_1.41:2 * वैशब्दः सम्भावने ॥ PSBh_1.41:3 * सत्त्वम् आद्यत्वम् अजातत्वं च धर्मान् संभाव्य ब्रवीति सद्योऽजाताय वै नमः ॥ PSBh_1.41:4 * नम इत्य् आत्मप्रदाने पूजायां च ॥ PSBh_1.41:5 * नमस्कारेणात्मानं प्रयच्छति पूजां च प्रयुङ्क्त इत्य् अर्थः ॥ PSBh_1.41:6 * आह किं प्रयोजनम् आत्मानं महेश्वराय प्रयच्छति ॥ PSBh_1.41:7 * किम् अस्य दुःखं वा ॥ PSBh_1.41:8 * किं वा महेश्वरान् मृगयते ॥ PSBh_1.41:9 * किं वा स्वयम् उत्पादितानुगृहीततिरोभावितानां पशूनां पतिः उत परैरिति ॥ PSBh_1.41:10 * उच्यते स्वयम् ॥ PSBh_1.41:11 * यस्माद् आह ॥ PSBh_1.41:12 ********************************************** भवे भवे नातिभवे ॥ PS_1.42 ॥ * अत्र भवे भवे इति वीप्सा ॥ PSBh_1.42:1 * भव इति विद्याकलापशूनां समस्तानां ग्रहणम् ॥ PSBh_1.42:2 * भवः कस्मात् ॥ PSBh_1.42:3 * भवनभावनकृतत्वात् ॥ PSBh_1.42:4 * यस्माद् देवमनुष्यतिर्यक्त्वेन भावयति च तानीश्वरः ॥ PSBh_1.42:5 * धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याणां भवनभावनत्वाद् भवः ॥ PSBh_1.42:6 * तस्य भूयोभूय उत्पत्त्यनुग्रहतिरोभावं च दृष्ट्वा ॥ PSBh_1.42:7 * वीप्सायाः उत्पत्ताव् उत्पत्ताव् अनुग्रहेऽनुग्रहे तिरोभावे तिरोभावे चेत्य् अर्थः ॥ PSBh_1.42:8 * नातिभवे इति ॥ PSBh_1.42:9 * नकारः कार्यत्वं प्रतिषेधयति ॥ PSBh_1.42:10 * अतिशयितभवेषु मा भवामीत्यर्थः ॥ PSBh_1.42:11 * आह किं भवाद् वियोगमात्रम् एवैकं मृगयते ॥ PSBh_1.42:12 * तद् उच्यते न ॥ PSBh_1.42:13 * यस्माद् आह ॥ PSBh_1.42:14 ********************************************** भजस्व माम् ॥ PS_1.43 ॥ * अत्र भज इत्यनुग्रहे ॥ PSBh_1.43:1 * स्व इति कारणापदेशे ॥ PSBh_1.43:2 * माम् इत्यात्मापदेशे ॥ PSBh_1.43:3 * भजस्व मां त्रायस्व माम् अनुगृह्णीष्व मामित्यर्थः ॥ PSBh_1.43:4 * आह कम् आमन्त्रयते ॥ PSBh_1.43:5 * कं प्रपद्यते ॥ PSBh_1.43:6 * कस्मै नमस्कारं करोति ॥ PSBh_1.43:7 * कस् तं पुरुषं भवान् मोक्षयति ॥ PSBh_1.43:8 * कं वा ब्रवीति भजस्व मामिति ॥ PSBh_1.43:9 * तद् उच्यते यस्माद् आह ॥ PSBh_1.43:10 ********************************************** भवोद्भवः ॥ PS_1.44 ॥ * अत्र भव इति विद्याकलापशूनामेव ग्रहणम् ॥ PSBh_1.44:1 * तस्योत्पत्तिकर्ता भगवान् इत्यतो भवोद्भव इति ॥ PSBh_1.44:2 * अत्रोत्पादकानुग्राहकतिरोभावकधर्मि कारणम् उत्पाद्यानुग्राह्यतिरोभाव्यधर्मि कार्यम् इत्येतत् कार्यकारणयोर् लक्षणम् ॥ PSBh_1.44:3 * एतस्मिन् कारणे प्रपत्त्यादि क्रमोपयोगि द्रष्टव्यम् ॥ PSBh_1.44:4 * एवमत्र भगवत्कौण्डिन्यकृते pa¤cÃrthabhëye प्रथमोऽध्यायः सह ब्रह्मणा ग्रन्थतो ऽर्थतश्च परिसमाप्त इति ॥ PSBh_1.44:5 ********************************************** पाशुपतसूत्र, 2 वामः ॥ PS_2.1 ॥ * नामभिः श्रेष्ठ इत्यर्थः ॥ PSBh_2.1:1 * उक्तं हि । पुरुषध्वजशृङ्गेषु हविर्भूषणलक्ष्मसु । वामः श्रेष्ठेष्ववक्रेषु नवस्वर्थेषु कीर्तितः ॥ PSBh_2.1:2 * आह किंनिमित्तास्योत्पादकादिप्रवृत्तिः किंप्रयोजना वा ॥ PSBh_2.1:3 * तद् उच्यते ॥ PSBh_2.1:4 ********************************************** देवस्य ॥ PS_2.2 ॥ * इति ॥ PSBh_2.2:1 * अत्र देव इति दिवु krŬÃyÃm ॥ PSBh_2.2:2 * krŬÃdharmitvÃt krŬÃnimittà // PSBh_2.2:3 * krŬÃvÃneva स भगवान् विद्याकलापशुसंज्ञकं त्रिविधमपि कार्यम् उत्पादयन् अनुगृह्णाति तिरोभावयति चेत्य् अतो देवः ॥ PSBh_2.2:4 * प्रवृत्तिश्चोत्पत्त्यादिफला द्रष्टव्या ॥ PSBh_2.2:5 * देवस्य इति तद्धर्मित्वे षष्ठी ॥ PSBh_2.2:6 * आह किं नामद्वयमेवात्र कारणे वितन्यते अर्थद्वयमेव वा आहोस्विद् अन्यदप्यस्ति नेति ॥ PSBh_2.2:7 * उच्यतेऽस्ति ॥ PSBh_2.2:8 * यस्माद् आह ॥ PSBh_2.2:9 ********************************************** ज्येष्ठस्य ॥ PS_2.3 ॥ * इति ॥ PSBh_2.3:1 * अत्र परत्वाज् ज्येष्ठः ॥ PSBh_2.3:2 * केषां केन वा परः ॥ PSBh_2.3:3 * तद् उच्यते सिद्धसाधकपशूनाम् ॥ PSBh_2.3:4 * तदायत्तत्वात् सिद्धसाधकभावस्य सर्वपशूनां च प्रवृत्तिनिवृत्तिस्थित्यादिफलानाम् इत्यतो ज्येष्ठः परतरः ॥ PSBh_2.3:5 * परतमश्चेति ॥ PSBh_2.3:6 * अकृतकं चास्यैश्वर्यम् ॥ PSBh_2.3:7 * उक्तं हि । दृक्क्रियालक्षणा शक्तिस्तत्त्वधर्मोऽस्य नित्यता । श्रेष्ठोऽतः सर्वभूतेषु तस्मादेष परः स्मृतः ॥ PSBh_2.3:8 * इत्येवं परत्वाज् ज्येष्ठः ॥ PSBh_2.3:9 * अत्रापि ज्येष्ठस्येति तद्धर्मित्वे षष्ठी ॥ PSBh_2.3:10 * आह किं नामत्रयम् एवात्र कारणे चिन्त्यते अर्थत्रयमेव वा आहोस्विद् अन्यदप्यस्ति नेति ॥ PSBh_2.3:11 * उच्यतेऽस्ति ॥ PSBh_2.3:12 ********************************************** रुद्रस्य ॥ PS_2.4 ॥ * इति ॥ PSBh_2.4:1 * अत्र रुतस्य भयस्य द्रावणात् संयोजनाद् रुद्रः तत्र रुतम् अभिलाप इत्यनर्थान्तरम् ॥ PSBh_2.4:2 * द्रावणं नाम ॥ PSBh_2.4:3 * भयं विविधम् ॥ PSBh_2.4:4 * उक्तं हि । नानाविधैः कृतैर्यस्माद् भयैश्च विविधैस्तथा । संयोजयति भूतानि तस्माद् रुद्र इति स्मृतः ॥ PSBh_2.4:5 * अत्रापि तद्धर्मित्वे षष्ठी ॥ PSBh_2.4:6 * आह किं तत् ॥ PSBh_2.4:7 * कीदृशं वा तदस्येति ॥ PSBh_2.4:8 * उच्यते ॥ PSBh_2.4:9 ********************************************** कलितासनम् ॥ PS_2.5 ॥ * अत्र त्रिविधेन कार्येण विद्याकलापशुसंज्ञकेन तत्रैव स्थित्युत्पत्तिप्रलयान् प्राप्नुवता कलितं शोभितशब्दितं नभस्ताराभिर् इवेत्यर्थः ॥ PSBh_2.5:1 * आह यदेतत् पत्युः पतित्वं शक्तिः सामर्थ्यमैश्वर्यं स्वगुणः सद्भावः सतत्त्वं तत्त्वधर्मः तद् आसनम् ॥ PSBh_2.5:2 * नतु पद्मासनवदुपवेशनलक्षणम् इत्यर्थः आसनं कस्मात् ॥ PSBh_2.5:3 * आस्तेऽस्मिन् आसनम् ॥ PSBh_2.5:4 * कार्यमनेन वा अध्यास्त इत्यासनमित्यर्थः ॥ PSBh_2.5:5 * अत आसनम् ॥ PSBh_2.5:6 * अतोऽव्ययोऽमृतो भगवान् कामतः स्वशक्तिस्थं कार्यं स्वशक्त्या अध्यास्ते ॥ PSBh_2.5:7 * तस्मादासनस्थं कार्यं कारणं चेति ॥ PSBh_2.5:8 * आह कार्यकारणयोर्वृत्तिसंकरदोषो गोजाविमहिषीक्षीरवत् ॥ PSBh_2.5:9 * तदुत न ॥ PSBh_2.5:10 * अङ्गुल्यग्ररूपादिवद् इत्यसंकरः ॥ PSBh_2.5:11 * दीपादित्यप्रकाशनयनरश्मिवच् चासंकरः ॥ PSBh_2.5:12 * आह संकरे अपरिच्छेददोषः ईश्वरपुरुषविद्याकलानां माक्षिककोटद्रव्यवत् ॥ PSBh_2.5:13 * तदुच्यते एकोत्तरोत्कर्षेण व्याप्यव्यापकभावेनावस्थितानां तत्त्वादीनां नापरिच्छेददोषः सूत्रत्वाद् व्यापकं महेश्वरतत्त्वं व्याप्यं पुरुषादिपञ्चविंशकम् ॥ PSBh_2.5:14 * तथा आत्मत्वाद् व्यापकं पुरुषतत्त्वं व्याप्यं प्रधानादिचतुर्विंशकम् ॥ PSBh_2.5:15 * तथा व्यापकं प्रधानं व्याप्यं बुद्ध्यादित्रयोविंशकम् ॥ PSBh_2.5:16 * व्यापिका भवति बुद्धिः व्याप्यम् अहंकारादिद्वाविंशकम् ॥ PSBh_2.5:17 * तथा व्यापको भवत्यहंकारः व्याप्यान्येकादशेन्द्रियाणि दशविधं च कार्यम् ॥ PSBh_2.5:18 * व्यापकान्येकादशेन्द्रियाणि व्याप्यानि पञ्चभूतसूक्ष्माणि शब्दादीनि ॥ PSBh_2.5:19 * तथा व्यापकानि पञ्चभूतसूक्ष्माणि शब्दादीनि व्याप्यानि आकाशादीनि पञ्चमहाभूतानि ॥ PSBh_2.5:20 * तथा व्यापकमाकाशं व्याप्यं वाय्वादिभूतचतुष्कम् ॥ PSBh_2.5:21 * तथा व्यापको भवति वायुः व्याप्यं तेजःप्रभृति भूतत्रयम् ॥ PSBh_2.5:22 * तथा व्यापकं भवति तेजः व्याप्यम् अबादिद्वयम् ॥ PSBh_2.5:23 * तथा व्यापिका भवन्त्यापः व्याप्या पृथिवी ॥ PSBh_2.5:24 * व्यापिका पृथिवी व्याप्यानि भूम्युदकरसलक्षणानि कार्याणि ॥ PSBh_2.5:25 * तथा व्यापकानि भूम्युदकरसलक्षणानि कारणानि व्याप्यं देवमनुष्यतिर्यग्योनि तृणौषधिवृक्षगुल्मलतावनस्पत्यादिकार्यम् अनेकविधम् अतो नापरिच्छेददोषः ॥ PSBh_2.5:26 * आह वृत्त्यसंकरग्रहणे दृष्टान्ताभावाद् अयुक्तम् तदुच्यते हरिद्रोदकवद् व्याप्यं व्यापकं च तद्यथा हरिद्रोदके स्निग्धत्वशैत्यादिधर्मैर् अपां ग्रहणं गन्धवर्णघनक्षारत्वादिभिर् हरिद्रायाः ॥ PSBh_2.5:27 * तथार्णवदेवादिस्थानशरीरेन्द्रियविषयादिसंनिवेशेन सुखदुःखसंनिपातेन चेश्वरस्य ॥ PSBh_2.5:28 * एवं पुरुषस्यापि ॥ PSBh_2.5:29 * ईश्वरस्यापि अपरिणामिधर्मित्वात् सुखदुःखदातृत्वाच् च प्रधानधर्माधर्मादीनां ग्रहणम् ॥ PSBh_2.5:30 * तथा प्रधानस्य मानससंकल्पालोचनगमनादिभिः करणग्रामस्य विषयाणां च ग्रहणम् ॥ PSBh_2.5:31 * तथा धृतिसंग्रहपक्तिव्यूहावकाशदानादिभिर् धर्मैः पृथिव्यादीनां ग्रहणमिति प्रधानवादिनो मन्यन्ते ॥ PSBh_2.5:32 * आह अथेह तन्त्रे कथं कार्यकारणावस्थानम् ॥ PSBh_2.5:33 * तद् वाच्यम् ॥ PSBh_2.5:34 * तदुच्यते इह यस्माद् आह शर्वसर्वेभ्यः इति वचनाद् यथासम्भवम् ॥ PSBh_2.5:35 * सति विभुत्वे स्ववृत्त्या कार्यकारणयोः सर्वगतत्वेऽपि स्ववृत्त्यसंकरः तस्माद् आसनस्थं कार्यं कारणं चेति ॥ PSBh_2.5:36 * आह किं तद् आसनस्थं कार्यम् आसने नित्यम् आहोस्विद् अनित्यमिति ॥ PSBh_2.5:37 * उच्यते नित्यं कार्यम् ॥ PSBh_2.5:38 * कस्मात् ॥ PSBh_2.5:39 * पत्युर् भवति ॥ PSBh_2.5:40 * कारणेश्वरनित्यत्वात् पतिनित्यत्वम् ॥ PSBh_2.5:41 * इह सद्योजातादिवचनात् पालको नित्यः ॥ PSBh_2.5:42 * पालकनित्यत्वाच् च पाल्यमपि नित्यम् ॥ PSBh_2.5:43 * कस्मात् ॥ PSBh_2.5:44 * न ह्य् असति पाल्ये पालक इत्येव ॥ PSBh_2.5:45 * सति नित्यत्वे तान्येव पश्वादीनि संयोजयति ॥ PSBh_2.5:46 * मृल्लोहमयप्राकारादिवद् दृष्टान्तात् ॥ PSBh_2.5:47 * वृत्तिलाभश्चोत्पत्तिरित्युच्यते ॥ PSBh_2.5:48 * स्थितिस्थानशरीरेन्द्रियविषयाद्यायतनानां परस्परोपकाराच् चानुग्रहः ईश्वरचोदनानुग्रहः वियोजनं वृत्तिलोपश्च ॥ PSBh_2.5:49 * लोपोऽभावः ॥ PSBh_2.5:50 * तस्मात् त्रिष्वपि कालेषु आसनस्थं कार्यं द्रष्टव्यम् ॥ PSBh_2.5:51 * पृथिव्यां बीजवद् इत्यर्थः ॥ PSBh_2.5:52 * आह किं तत् कार्यं भगवान् युगपदुत्पादयति क्रमशो वा ॥ PSBh_2.5:53 * किं वा कर्मापेक्षः अनपेक्षो वा ॥ PSBh_2.5:54 * तदुच्यते यथेष्टम् ॥ PSBh_2.5:55 * यस्मादाह ॥ PSBh_2.5:56 ********************************************** सार्वकामिक इत्याचक्षते ॥ PS_2.6 ॥ * अत्र सर्वशब्दो विद्यादिकार्यनिरवशेषवाची द्रष्टव्यः ॥ PSBh_2.6:1 * कामिक इत्यत्रापि नस्त्रिकं चिन्त्यते ॥ PSBh_2.6:2 * कामी कामः काम्यमिति च तत्र कामी ईश्वरः ॥ PSBh_2.6:3 * कामोऽस्येच्छा ॥ PSBh_2.6:4 * काम्यं विद्यादिकार्यम् ॥ PSBh_2.6:5 * तदक्रमेण क्रमशो वा यथेष्टमुत्पादयति ॥ PSBh_2.6:6 * कस्मात् ॥ PSBh_2.6:7 * कामित्वात् ॥ PSBh_2.6:8 * अकर्मापेक्षित्वं चास्यात एव सिद्धम् ॥ PSBh_2.6:9 * कर्मकामिनश्च महेश्वरमपेक्षन्ते न तु भगवानीश्वरः कर्म पुरुषं वापेक्षते ॥ PSBh_2.6:10 * अतो न कर्मापेक्ष ईश्वरः ॥ PSBh_2.6:11 * इतिशब्दोऽर्थानां निर्वचनत्वात् प्रकरणपरिसमाप्त्यर्थः ॥ PSBh_2.6:12 * आह कामित्वं तत्त्ववैधर्म्यं कुर्यात् ॥ PSBh_2.6:13 * कार्यत्वेन वा परिणामित्वम् आत्मनो बन्धमोक्षविपर्ययं वा कुर्यात् ॥ PSBh_2.6:14 * तदुच्यते यस्मादाह ÃÇ iti ॥ PSBh_2.6:15 * ÃÇ iti कार्यकारणत्वम् आत्मनो मुक्तानां च मर्यादा ॥ PSBh_2.6:16 * तदुच्यते उत्पाद्यानुग्राह्यतिरोभाव्यकल्पकत्वाभावकत्वेनापरिणामित्वम् आत्मनो मुक्तानां च पुनर्दुःखैर् असंयोजनम् इत्येषा कारणमर्यादा ॥ PSBh_2.6:17 * स्थाप्या च कार्यमर्यादा ॥ PSBh_2.6:18 * तदुच्यते उत्पाद्यानुग्राह्यतिरोभाव्यकाल्प्यविकार्यमर्यादा ॥ PSBh_2.6:19 * तदन्यचोद्याधिष्ठेयत्वं च ॥ PSBh_2.6:20 * चक्षिङ् कथने ॥ PSBh_2.6:21 * भगवता कार्येभ्यो भवता रुद्रेणाचक्षितम् ॥ PSBh_2.6:22 * भगवतो महेश्वरस्य शक्तिः सनातनी ॥ PSBh_2.6:23 * तद्विद्यादिकार्यं कलितम् इत्येषोऽर्थः ॥ PSBh_2.6:24 * तथा चोक्तं वर्णितमित्यर्थः ॥ PSBh_2.6:25 * अत्रेदमाधिकारिकं कार्यकारणप्रकरणं परिसमाप्तमिति ॥ PSBh_2.6:26 * किं नाम कामित्वं रुद्रकामित्वं च ॥ PSBh_2.6:27 * एतदेव कारणे महाभाग्यम् आहोस्विदन्यदस्ति ॥ PSBh_2.6:28 * उच्यते अस्ति ॥ PSBh_2.6:29 * यस्मादाह ॥ PSBh_2.6:30 ********************************************** अमङ्गलं चात्र मङ्गलं भवति ॥ PS_2.7 ॥ * अमङ्गलम् इति अत्र साधनजातम् अधिकुरुते तदुद्देशेन तु मङ्गलवचननिर्देशं करोति ॥ PSBh_2.7:1 * चशब्दः कारणगुणवचनोपक्षेपे द्रष्टव्यः ॥ PSBh_2.7:2 * उपक्षिप्योत्तरत्र मङ्गलं प्रदक्षिणं च वक्ष्यामः ॥ PSBh_2.7:3 * तस्मादुभयं रुद्रे देवाश्च पितरश्च इत्युपरिष्टाद् वक्ष्यामः ॥ PSBh_2.7:4 * अत्रशब्दे मूर्त्यधिष्ठातरि मनःसंज्ञे कारणे सकले उपतिष्ठता अपसव्यसम्बन्धो द्रष्टव्यः ॥ PSBh_2.7:5 * मङ्गलम् इत्यत्रापि चामङ्गले वक्तव्ये मङ्गलमेव तद् वक्ष्यामः ॥ PSBh_2.7:6 * तद् उच्यते अत्र अमङ्गलं नाम नग्नत्वापसव्यत्वसम्बन्धो हसिताद्यः साधनवर्गः ॥ PSBh_2.7:7 * स त्किह कारणमूर्तिसामर्थ्यान्मङ्गलं भवति ॥ PSBh_2.7:8 * शैलोदोमावनवत् ॥ PSBh_2.7:9 * मङ्गलं साधनं धर्मनिष्पादकम् ॥ PSBh_2.7:10 * भवति इति भूतार्थवादो निःसंशयम् ॥ PSBh_2.7:11 * कारणमूर्तौ क्रियमाणममङ्गलं मङ्गलं भवतीत्यर्थः ॥ PSBh_2.7:12 * आह किं नग्नत्वम् अपसव्यत्वं वा साधनद्वयमेवोच्यते ॥ PSBh_2.7:13 * न ॥ PSBh_2.7:14 * यस्मादाह ॥ PSBh_2.7:15 ********************************************** अपसव्यं च प्रदक्षिणम् ॥ PS_2.8 ॥ * नग्नत्वं च साधनम् एवेत्यर्थः ॥ PSBh_2.8:1 * अत्रामङ्गलनिर्देशार्थत्वात् प्रत्याहारवद् उपहारसामान्यमात्रख्यापनाच् च पृथगपसव्यारम्भः ॥ PSBh_2.8:2 * तस्मादत्र अपसव्यं नाम यत् सव्याद् विपरीतम् ॥ PSBh_2.8:3 * चशब्दः समुच्चये ॥ PSBh_2.8:4 * न केवलं कारणमूर्तिसामर्थ्याद् अमङ्गलं मङ्गलमापद्यते अपसव्यं च प्रदक्षिणमापद्यत इत्यर्थः ॥ PSBh_2.8:5 * प्रदक्षिणं नाम यद् अन्येषाम् अपसव्यं तदिह प्रदक्षिणं धर्मनिष्पादकं भवति ॥ PSBh_2.8:6 * ननु यत् तेषां प्रदक्षिणं कस्मात् ॥ PSBh_2.8:7 * उत्सूत्रादिदोषाद् अप्स्नानादिवद् इत्यर्थः ॥ PSBh_2.8:8 * आह समस्तानां कारणगुणानां तु वचनं किमस्ति नेति ॥ PSBh_2.8:9 * उच्यते अस्ति ॥ PSBh_2.8:10 * यस्मादाह ॥ PSBh_2.8:11 ********************************************** तस्मादुभयथा यष्टव्यः ॥ PS_2.9 ॥ * इति ॥ PSBh_2.9:1 * अत्र तस्माच्छब्दः कारणगुणवचने ॥ PSBh_2.9:2 * के कारणगुणा इति ॥ PSBh_2.9:3 * तदुच्यते पतित्वसत्त्वाद्यत्वाजातत्वोत्पादकानुग्राहकतिरोभावकत्वतपावावेदे वामदेवज्येष्ठरुद्रकामित्वं च मङ्गलावाप्तिः प्रदक्षिणावाप्तिश्च ॥ PSBh_2.9:4 * एतान् कारणगुणान् ज्ञात्वा ॥ PSBh_2.9:5 * अतो ब्रवीति तस्मादिति ॥ PSBh_2.9:6 * अथैतत् कारणगुणवचनं ज्ञात्वा साधकेन किं कर्तव्यम् ॥ PSBh_2.9:7 * तदुच्यते उभयथा यष्टव्यः ॥ PSBh_2.9:8 * अत्रोभयथा द्विधेत्यर्थः ॥ PSBh_2.9:9 * यष्टव्य इत्यत्रापि नस्त्रिकं चिन्त्यते ॥ PSBh_2.9:10 * यष्टा यजनं यष्टव्यमिति ॥ PSBh_2.9:11 * अत्र यष्टा साधकः ॥ PSBh_2.9:12 * यष्टव्यो भगवान् महेश्वरः ॥ PSBh_2.9:13 * यजनं भावना ॥ PSBh_2.9:14 * यजनम् अध्ययनध्यापनस्मरणाद्यम् ॥ PSBh_2.9:15 * तत्फलदेवनित्यता सायुज्यम् इत्युत्तरत्र वक्ष्यामः ॥ PSBh_2.9:16 * आह अनिर्देशात् संदेहः ॥ PSBh_2.9:17 * कथमुभयथा ॥ PSBh_2.9:18 * द्विधा निर्देशो वाच्यः ॥ PSBh_2.9:19 * तदुच्यते ॥ PSBh_2.9:20 ********************************************** देववत् पितृवच् च ॥ PS_2.10 ॥ * कथमिति ॥ PSBh_2.10:1 * उच्यते पूर्वमस्य ब्राह्मणस्य देवयजने पितृयजने चाधिकारोऽधिगतः ॥ PSBh_2.10:2 * तस्मात् तेभ्यो देवपितृभ्यो भक्तिव्यावर्तनं कृत्वा उभयथापि महेश्वरे भावम् अवस्थाप्य यजनं कर्तव्यं नान्यस्य ॥ PSBh_2.10:3 * चशब्दः प्रतिषेधे ॥ PSBh_2.10:4 * यत् तत् पूर्वं देवपितृषु कारकत्वं संभावितं तत् तेषु न विद्यते ॥ PSBh_2.10:5 * अतस्तेषां यजनं न कर्तव्यम् इत्यर्थः ॥ PSBh_2.10:6 * आह यद्येवं तस्माद् उच्यतां देवपित् णां को दोषः यस्मात् ते न यष्टव्याः ॥ PSBh_2.10:7 * रुद्रे वा को गुणः यस्मात् स एव यष्टव्यः ॥ PSBh_2.10:8 * इति निर्देशो वाच्यः ॥ PSBh_2.10:9 * अप्स्नानादिवत् ॥ PSBh_2.10:10 * तदुच्यते ॥ PSBh_2.10:11 ********************************************** उभयं तु रुद्रे देवाः पितरश्च ॥ PS_2.11 ॥ * तत्रोभयं द्वयं समस्तम् इत्यर्थः ॥ PSBh_2.11:1 * तुशब्दो देवपितृषु वैशेषिकं कारणत्वं व्यावर्तयति रुद्रे इति कारणापदेशम् ॥ PSBh_2.11:2 * रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ PSBh_2.11:3 * रुद्र इति वैषयिकं संनिधानम् ॥ PSBh_2.11:4 * अत्र शक्तिर्विषय इत्य् अनर्थान्तरम् ॥ PSBh_2.11:5 * ते देवपितरो रुद्रशक्त्यां हार्यधार्यकार्यत्वेन वर्तन्ते आधीयन्ते विषये वर्तन्त इत्यर्थः ॥ PSBh_2.11:6 * देवाः पितरश्च ॥ PSBh_2.11:7 * तत्र देवा इति ऋभुषु ब्रह्मादिपिशाचान्तेषु मनुष्यतिर्यग्योनिवर्जं सामान्यसंज्ञा ॥ PSBh_2.11:8 * विधिवत् ॥ PSBh_2.11:9 * पितर इति विशेषसंज्ञा भस्मस्नानादिवद् इत्यर्थः ॥ PSBh_2.11:10 * ब्राह्मणदेवदत्तादिवच् च ॥ PSBh_2.11:11 * अत्राह सामान्यविशेषसंज्ञाभिधाने किं प्रयोजनमिति चेत् ॥ PSBh_2.11:12 * तदुच्यते त्रिविधस्यापि कार्यस्य रुद्रे हार्यधार्यकार्यज्ञापनार्थं किंच कालक्रियास्वाहास्वधामन्त्रान्यत्वदर्शनाद् देवपितृयजनापहृतचित्तव्यावर्तनार्थत्वाच् च ॥ PSBh_2.11:13 * तस्माद् अन्यानन्यत्वेनापि व्याख्यानम् अदुष्टम् ॥ PSBh_2.11:14 * चशब्दोऽभ्यधिकत्वे ॥ PSBh_2.11:15 * देवपितृवत् सत्त्वस्य त्रिविधस्यापि कार्यस्येश्वरे प्रतिष्ठाप्रसवसंयोगवियोगसुखमोहबन्धमोक्षदातृत्वेन च स एव परं कारणं समस्तत्वेनाप्यते इत्येवं चशब्दोऽभ्यधिकत्वे द्रष्टव्यः तस्माद् दुःखान्तार्थिना ते देवपितरो न यष्टव्याः ॥ PSBh_2.11:16 * तदर्थे भगवान् महेश्वरो यष्टव्य इत्यर्थः ॥ PSBh_2.11:17 * अत्रेदम् आनुषङ्गिकं कार्यकारणप्रकरणं परिसमाप्तम् ॥ PSBh_2.11:18 * अत उत्तरस्य विधिप्रकरणस्य सत्यपि पदार्थवैलक्षण्ये साध्यसाधनभावाद् यजनेन सह सम्बन्धं करिष्यामः ॥ PSBh_2.11:19 * कस्मात् ॥ PSBh_2.11:20 * इह पुरस्तादुक्तम् उभयथा यष्टव्यः देववत् पितृवच् च ॥ PSBh_2.11:21 * यत्र पूर्वं देवपितृभ्यो व्यावर्तितया भक्त्या महेश्वरं यजतोऽनवगमात् स्वात्मेश्वरसंयोगं योगं प्राप्स्यसि तत्फलं वक्ष्यामः ॥ PSBh_2.11:22 * येन च बलेनोपबृंहितस्य तत्रैव यजने उद्योगोऽभिनिवेशश्च भविष्यति तद् बलं वक्ष्यामः ॥ PSBh_2.11:23 * तद्बलप्राप्तौ चोपायं वक्ष्यामः ॥ PSBh_2.11:24 * तदुच्यते ॥ PSBh_2.11:25 ********************************************** हर्षाप्रमादी ॥ PS_2.12 ॥ * इति ॥ PSBh_2.12:1 * अथवान्यो दूरस्थः सम्बन्धः ॥ PSBh_2.12:2 * यस्माद् उच्यते यस्य येनार्थसम्बन्धो दूरस्थस्यापि तेन तदर्थोत्पत्तिः समाना ॥ PSBh_2.12:3 * आनन्तर्येऽपि असंबन्धो ग्रहणक्षयादिवन् न त्व् अत्र अमङ्गलादिभिः ॥ PSBh_2.12:4 * कस्मात् ॥ PSBh_2.12:5 * शेषाभावात् ॥ PSBh_2.12:6 * एवमिहापि दूरस्थः सम्बन्धः ॥ PSBh_2.12:7 * कस्मात् ॥ PSBh_2.12:8 * इह पुरस्तादुक्तम् अकलुषमतेः चरतः ततोऽस्य योगः प्रवर्तते ॥ PSBh_2.12:9 * अत्र कलुषव्यतिरेकेण ये ऽन्ये योगव्याघातकरा हेतवः तान् वक्ष्यामः ॥ PSBh_2.12:10 * यथा चैका चरितव्या योगप्रापिका इति व्याख्यास्यामः ॥ PSBh_2.12:11 * तथा चर्यान्तरेण तपसा योगप्राप्तिर्यथा भवति तद् बलं वक्ष्यामः ॥ PSBh_2.12:12 * तद्बलप्राप्तौ चोपायं वक्ष्यामः ॥ PSBh_2.12:13 * हर्षाप्रमादी इति ॥ PSBh_2.12:14 * अत्र हर्षो नाम दिव्येषु विषयेषु विधानजधर्मप्रकाशितेषु प्रीतितुष्टिप्रमोदाः ॥ PSBh_2.12:15 * ते त्व् इह प्राप्त्यादिव विश्वामित्रादिस्वरूपा द्रष्टव्याः ॥ PSBh_2.12:16 * कथंलक्षणा इति चेत् ॥ PSBh_2.12:17 * तदुच्यते कार्यकरणविशुद्धिलक्षणाः तत्र कार्यविशुद्धिस् तावद् यदैतद् देवशरीरं ज्वलन्तं भासा दीप्यन्तं दिवि भुव्यन्तरिक्षे च रुक्मदण्डवद् उच्छ्रितमात्मानं पश्यति तदा दिवि अणिमा लघिमा महिमा इति त्रयः कार्यगुणा भवन्ति ॥ PSBh_2.12:18 * अन्तरिक्षे च यस्माद्धर्मविशेषात् ॥ PSBh_2.12:19 * तथा करणविशुद्धिरपि गरिमादिभिः बाह्यैरन्तः करणेन च दूरविषयग्राहकत्वालोचनसंकल्पाध्यवसायाभिमानादयो भवन्ति ॥ PSBh_2.12:20 * कस्मात् ॥ PSBh_2.12:21 * धर्मादिवचनात् ॥ PSBh_2.12:22 * अपिच प्राप्तिः प्राकाम्यम् ईशित्वं वशित्वं च यत्र कामावसायित्वमिति पञ्च करणगुणा भवन्ति ॥ PSBh_2.12:23 * इत्येवं यदन्येषाम् अणिमाद्यष्टगुणं चतुःषष्टिविकल्पं धर्मकार्यम् ऐश्वर्यं तदिह शास्त्रे हर्ष इति संज्ञितम् ॥ PSBh_2.12:24 * तेषु मदम् अकुर्वन् हर्षाप्रमादी भवति ॥ PSBh_2.12:25 * धर्मविद्याबलेनेत्य् अर्थः ॥ PSBh_2.12:26 * आह कुत्रस्थस्य ते हर्षा अभिव्यज्यन्ते कीदृशस्य वा ॥ PSBh_2.12:27 * तदुच्यते ॥ PSBh_2.12:28 ********************************************** चर्यायां चर्यायाम् ॥ PS_2.13 ॥ * अत्र चर्यायां चर्यायाम् इति वीप्सा ॥ PSBh_2.13:1 * आह अनिर्देशादिह वीप्सा एकवचनद्विवचनबहुवचनेषु भवति ॥ PSBh_2.13:2 * तत्रैकवचने तावद् भवति ॥ PSBh_2.13:3 * यस्मादुक्तम् । अद्य ते रुधिरं तीव्रं पिबामि पुरुषाधम । वदेदानीं सुसंरब्धः पुनर्गौरिति गौर् इति ॥ PSBh_2.13:4 * इति ॥ PSBh_2.13:5 * तथा द्विवचनेऽपि भवति । उभौ ध्वजौ वातमलौ शुशुभाते रथे रथे । संरब्धौ परमक्रुद्धौ युधि घ्नन्तौ परस्परम् ॥ PSBh_2.13:6 * तथा बहुवचनेऽपि भवति ॥ PSBh_2.13:7 * यस्मादुक्तम् । पुरुषे पुरुषे बुद्धिः सा सा भवति निश्चिता । तुष्यन्ति च पृथक् सर्वे ते मनुष्यास्तथा तथा ॥ PSBh_2.13:8 * इत्यतः संशयः ॥ PSBh_2.13:9 * अतः किमेका चरिः उत चरिद्वयम् उत चरिबहुत्वमिति ॥ PSBh_2.13:10 * उच्यते एका चरिः क्रियाबहुत्वेऽपि भवति ॥ PSBh_2.13:11 * यथायतने लोके च ॥ PSBh_2.13:12 * तत्रायतने स्नानहसिताद्याः लोके च क्राथनस्पन्दनाद्याः विधिक्रियाः इत्येवं चरिक्रियातत्त्वं दृष्ट्वा वीप्सार्थेनाभिहितं चर्यायां चर्यायां क्रियायामित्यर्थः ॥ PSBh_2.13:13 * तस्मात् सकृदुच्चारिता वीप्सा बहुवचनेऽपि भवति ॥ PSBh_2.13:14 * वृक्षबलिवत् ॥ PSBh_2.13:15 * किंच माहात्म्यमिति चर्योत्तरसम्बन्धात् कथ्यते एका चरिः क्रियाबहुत्वे भवति ॥ PSBh_2.13:16 * कार्यकरणविशुद्धिलक्षणा हर्षा इत्युक्तम् ॥ PSBh_2.13:17 * न च विभा कार्यकरणैश्वर्याभिनिवेशः शक्यते कर्तुमित्यतोऽवगम्यते कार्यकरणवतश्चरतो महिमानोऽभिव्यज्यन्त इत्यर्थः ॥ PSBh_2.13:18 * आह अप्रमत्तस्याचरतः का कार्यनिष्पत्तिः ॥ PSBh_2.13:19 * तदुच्यते ॥ PSBh_2.13:20 ********************************************** माहात्म्यमवाप्नोति ॥ PS_2.14 ॥ * माहात्म्यं नाम अर्यम् अप्रकाशवत् ॥ PSBh_2.14:1 * तदुत यस्य सांनिध्याद् अयं ब्राह्मणः परिदृष्टार्थोऽपि भूत्वा दुष्टाश्वतररथस्थानीयैर् देहेन्द्रियादिभिर् अपनीयते अपह्रियते तद् अमाहात्म्यम् ॥ PSBh_2.14:2 * विधियोगाभिनिवेशासामर्थ्यम् अधर्मबलम् ॥ PSBh_2.14:3 * उक्तं हि । ह्रियते बुद्धिर्मनोऽपि नरस्य देहेन्द्रियैः । amƬhasaæj¤o दुर्दान्तैर् दुष्टाश्वैरिव सारथिः ॥ PSBh_2.14:4 * माहात्म्यमतो विपरीतम् ॥ PSBh_2.14:5 * यस्य सांनिध्याद् अयं ब्राह्मणः स्नानशयनानुस्नानादिक्राथनस्पन्दनाध्ययनध्यानस्मरणकरणसमर्थो भवति परया श्रद्धया युक्तस् तन्माहात्म्यम् ॥ PSBh_2.14:6 * आह किं तदिति ॥ PSBh_2.14:7 * उच्यते यदेतत् प्रभ्रष्टस्य तपसो वीर्यं तपोबलं तपःशक्तिस् तन्माहात्म्यम् ॥ PSBh_2.14:8 * कथं गम्यते ॥ PSBh_2.14:9 * चर्यानन्तरोक्तत्वात् ॥ PSBh_2.14:10 * यदनन्तरं यदवाप्नोति तत एव तद् आसादयतीत्यर्थः ॥ PSBh_2.14:11 * आह प्राप्नोतीति अस्तु पाठः ॥ PSBh_2.14:12 * लब्धुर् भविष्यतीत्युच्यते ॥ PSBh_2.14:13 * अवरम्य क्षणगतिप्रीतिप्राप्त्यर्थत्वात् तेन विधिचरणेन रक्षते हर्षविशेषाणाम् अभिप्रीतिविशेषणम् अतिगतिसंस्तवनावाप्तिश् च ॥ PSBh_2.14:14 * तस्मान् मन्त्रबलवद् धर्मबलमेवास्य माहात्म्यम् अवाप्नोतीत्यर्थः ॥ PSBh_2.14:15 * आह कः सो ऽभ्युपायः ॥ PSBh_2.14:16 * कानि वा तानि धर्मसाधनानि यैर् हर्षोत्पत्तिर् माहात्म्यलाभश्च भवति ॥ PSBh_2.14:17 * चरिक्रियाणां वा कतिविधो विभागः ॥ PSBh_2.14:18 * दानादीनां वा पूर्वोक्तानां विशेषणं किमस्ति नेति ॥ PSBh_2.14:19 * उच्यतेऽस्ति ॥ PSBh_2.14:20 * यस्मादाह ॥ PSBh_2.14:21 ********************************************** अतिदत्तम् अतीष्टम् ॥ PS_2.15 ॥ * अत्र कुदानानि गोभूहिरण्यसुवर्णादीनि ॥ PSBh_2.15:1 * कस्मात् ॥ PSBh_2.15:2 * अनैकान्तिकानात्यन्तिकसातिशयफलत्वात् कुपथाध्वप्रवादाच् च ॥ PSBh_2.15:3 * तस्मादत्र अतिशब्दो विशेषणम् ॥ PSBh_2.15:4 * अतिदानं चात्मप्रदानम् ॥ PSBh_2.15:5 * कस्मात् ॥ PSBh_2.15:6 * आत्मनः दातृत्वाद् भूयो दानप्रयोजनाभावात् ॥ PSBh_2.15:7 * स्थानशरीरेन्द्रियविषयाद्यप्रापकत्वात् ॥ PSBh_2.15:8 * ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तेर् एकान्तेनैवानावृत्तिफलत्वाद् असाधारणफलत्वाच् चात्मप्रदानम् अतिदानम् ॥ PSBh_2.15:9 * तथा कुयजनान्य् अग्निष्टोमादीनि ॥ PSBh_2.15:10 * कस्मात् ॥ PSBh_2.15:11 * संग्रहप्रतिग्रहहिंसादियुक्तेन श्रवेणाभिनिर्वृत्तिदर्शनात् पत्त्रीरात्रिजदेवतादिसाधारणफलत्वाद् अनित्यसातिशयसंकीर्णफलत्वाच् च कुयजनान्य् अग्निष्टोमादीनि ॥ PSBh_2.15:12 * तस्माद् अत्रातिशब्दो विशेषणम् ॥ PSBh_2.15:13 * अतियजनं नाम यदायतने लोके वा ॥ PSBh_2.15:14 * तत्रायतने स्नानहसिताद्या लोके च क्राथनस्पन्दनाद्या विधिक्रिया ॥ PSBh_2.15:15 * कस्मात् ॥ PSBh_2.15:16 * संग्रहप्रतिग्रहहिंसादिरहितेन क्रमेण स्वशरीरसमुत्थाभिः कायिकवाचिकमानसिकाभिरिज्यते यस्मात् ॥ PSBh_2.15:17 * अतश्चेत्युच्यते अतियजनम् ॥ PSBh_2.15:18 * आह किं दानं यजनं च साधनद्वयम् एवात्रातिशब्देन विशिष्टं कर्तव्यमिति ॥ PSBh_2.15:19 * उच्यते न ॥ PSBh_2.15:20 * यस्मादाह ॥ PSBh_2.15:21 ********************************************** अतितप्तं तपस्तथा ॥ PS_2.16 ॥ * अतिशब्दो विशेषणे ॥ PSBh_2.16:1 * नायान्त्याध्यात्मिकाधिभौतिकाधिदैविकास् तेषां स्वशास्त्रोक्तेन क्रमेण मनसि संमतानां मतानाम् अनुपायतः प्रतीकारम् अकुर्वतां तपो निष्पद्यते ॥ PSBh_2.16:2 * यत्र तृतीयायाम् आत्मसंयोगान् निष्पद्यते तत् तप इत्यर्थः ॥ PSBh_2.16:3 * तदा शयनार्थे कथम् ॥ PSBh_2.16:4 * तथातितापेभ्यो ऽतितपो निष्पद्यते तथा दानयजनाभ्याम् अपीति ॥ PSBh_2.16:5 * तथाशब्दः साधनत्रयोपसंहारार्थः ॥ PSBh_2.16:6 * यदा ददाति तदा यजति तप्यति च ॥ PSBh_2.16:7 * यदापि यजति तदा ददाति तप्यति च ॥ PSBh_2.16:8 * यदा तप्यति तदा ददाति यजति च ॥ PSBh_2.16:9 * एवमादिदीक्षाप्रभृतिर् अस्य ब्राह्मणस्य ॥ PSBh_2.16:10 * एभिस् त्रिभिर् उपायैर् गङ्गास्रोतोवद् धर्मस्यायो ऽधर्मस्य व्ययो भवति तदातिदानादिनिष्पन्नेन प्रकृष्टेन तपसा अस्य ब्राह्मणस्य हर्षोत्पत्तिर्माहात्म्यलाभश्च सम्भवतीत्यर्थः ॥ PSBh_2.16:11 * आह अतिदानादिनिष्पन्नेन प्रकृष्टेन तपसास्य ब्राह्मणस्य का गतिर्भवतीति ॥ PSBh_2.16:12 * उच्यते अभ्युदयकैवल्यव्यतिरेकेण ॥ PSBh_2.16:13 ********************************************** अत्यागतिं गमयते ॥ PS_2.17 ॥ * अत्र अतिशब्दो विशेषणे ॥ PSBh_2.17:1 * आङ् इति मर्यादायां भवति ॥ PSBh_2.17:2 * कथम् अध्ययनध्यानादिरहितमपि साधकं तपोऽतिगतिं गमयति तदभ्यासो हरत्येनम् इति वचनात् ॥ PSBh_2.17:3 * अतिगतिरिति योगपर्यायः ॥ PSBh_2.17:4 * कथं गम्यते ॥ PSBh_2.17:5 * तपःकार्यत्वाद् आनन्त्यब्रह्मसायुज्यवत् ॥ PSBh_2.17:6 * सांख्ययोगाभ्युदयादिगतिविशेषविशेषितत्वाद् उपरिष्टाद् वर्तत इत्यर्थः ॥ PSBh_2.17:7 * तस्मात् तपसः फलं विशेषार्थमभिधीयते योगोऽतिगतिमिति ॥ PSBh_2.17:8 * अतिगतिमिति कर्म ॥ PSBh_2.17:9 * गमयते ॥ PSBh_2.17:10 * न तावद् गतः गमिष्यति किंतु गमयतीत्यर्थः ॥ PSBh_2.17:11 * आह अतिदानाद् यथावत् तपसो गुणवचनं किमस्ति नेति ॥ PSBh_2.17:12 * उच्यते अस्ति ॥ PSBh_2.17:13 * यस्मादाह ॥ PSBh_2.17:14 ********************************************** तस्मात् ॥ PS_2.18 ॥ * इति ॥ PSBh_2.18:1 * अत्र तस्माच्छब्दस् तपसो गुणवचने ॥ PSBh_2.18:2 * तस्मादतिदानादिनिष्पन्नो धर्मोऽत्यागतिं गमयते निरतिशयां प्रापयति ॥ PSBh_2.18:3 * न स्थानशरीरेन्द्रियविषयादिप्राप्तौ ॥ PSBh_2.18:4 * ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तेर् एकान्तेनैवानावृत्तिफलत्वं च दृष्ट्वा ॥ PSBh_2.18:5 * अतो ब्रवीति तस्मादिति ॥ PSBh_2.18:6 * आह अत्यन्ततपसो गुणवचनं ज्ञात्वा कारणं च साधकेन किं कर्तव्यम् ॥ PSBh_2.18:7 * तदुच्यते तदर्थमेव ॥ PSBh_2.18:8 ********************************************** भूयस्तपश्चरेत् ॥ PS_2.19 ॥ * अत्र भूयः पुनःसंधाने द्रष्टव्यः इष्टापूर्तवत् ॥ PSBh_2.19:1 * कथम् ॥ PSBh_2.19:2 * हर्षेष्व् अभिसक्तस्य मुहूर्तमर्धमुहूर्तं वा साधनेभ्यो व्युच्छेदं दृष्ट्वा संधाने भूयःशब्दोऽभिहितः ॥ PSBh_2.19:3 * तस्मादत्र तपस्तदेव ॥ PSBh_2.19:4 * निरुक्तमस्य पूर्वोक्तम् ॥ PSBh_2.19:5 * चरेद् इत्यर्जनम् अधिकुरुते ॥ PSBh_2.19:6 * धर्मानेकसंशयान्यत्वाच् च अपुनरुक्तोऽयं चरशब्दो द्रष्टव्यः ॥ PSBh_2.19:7 * आह यद्येवं तस्मादुच्यतां हर्षाणां को दोषोऽभिव्यज्यते ॥ PSBh_2.19:8 * माहात्म्यस्य वा को गुणः यस्मात् तद् ग्राह्यमिति ॥ PSBh_2.19:9 * तदुच्यते कुरुते माहात्म्यम् ॥ PSBh_2.19:10 * यस्मादाह ॥ PSBh_2.19:11 ********************************************** नान्यभक्तिस्तु शंकरे ॥ PS_2.20 ॥ * अयं नकारो ऽन्यभक्तिप्रतिषेधे ॥ PSBh_2.20:1 * भक्तिर्भावनेत्यर्थः ॥ PSBh_2.20:2 * तुशब्दो विशेषणे ॥ PSBh_2.20:3 * कथम् ॥ PSBh_2.20:4 * ये हर्षेष्वभिसक्ताः दूष्यतः तस्करत्वमापन्नाः ते विशेषेण तु शंकराद् दूरस्था भवन्ति ॥ PSBh_2.20:5 * शंकरः कस्मात् ॥ PSBh_2.20:6 * समस्तसुखनिर्वाणकरत्वाच् छंकरः ॥ PSBh_2.20:7 * शंकरे इत्यौपश्लेषिकं संनिधानम् ॥ PSBh_2.20:8 * शंकरे भावना कर्तव्या नान्यत्रेत्य् अर्थः ॥ PSBh_2.20:9 * उक्तं हि । कर्मणा मनसा वाचा यद् अश्लक्ष्णं निषेवते । तदभ्यासो हरत्येनं तस्मात् कल्याणमाचरेत् ॥ PSBh_2.20:10 * एवमेते महात्मानः प्राहुर् अध्यात्मचिन्तकाः । यच्चित्तस् तन्मयो भावो गुह्यमेतत् सनातनम् ॥ PSBh_2.20:11 * गच्छंस् तिष्ठन् शयानो वा जाग्रच् चैव स्वपंस्तथा । शंकरे भावनां कुर्याद् यदीच्छेद् योगमात्मनः ॥ PSBh_2.20:12 * यस्मात् क्षयान्ते त्रैलोक्यं शंकरे याति संक्षयम् । तस्मात् संवर्तको धाता शंकरस्त्वभिधीयते ॥ PSBh_2.20:13 * एवं शंकरे भाव उपश्लेषितव्यो नान्यत्रेत्य् अर्थः ॥ PSBh_2.20:14 * एवं परिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ PSBh_2.20:15 ********************************************** अत्रेदं ब्रह्म जपेत् ॥ PS_2.21 ॥ * इति ॥ PSBh_2.21:1 * अस्य पूर्वोक्तोऽर्थः ॥ PSBh_2.21:2 * आह धर्मपरिणामकत्वात् शंकरत्वात् सुखद ईश्वरोऽभिहितः ॥ PSBh_2.21:3 * अथान्तरसृष्ट्यां सुखदुःखकारणं किं भवति धर्माधर्मसत्त्वरजोवद् उत नेति ॥ PSBh_2.21:4 * उच्यते अत्र य उपायः सुखदः तथा वक्ष्यामः यथावान् यत्र व्यवस्थिते संसारगते कार्ये स एव कारणं परम् ॥ PSBh_2.21:5 * ननु कोर्यकलवन् निरधिकारस् तथा वक्ष्यामो विस्तरशश् चास्मिन् ब्रह्मणि कारणशक्तिं वक्ष्यामः ॥ PSBh_2.21:6 * शक्तिं च ज्ञात्वा यथा साधकोऽष्टभिर् नमस्कारैरात्मानं ददाति तथा वक्ष्यामः ॥ PSBh_2.21:7 * अत इदमारभ्यते ॥ PSBh_2.21:8 ********************************************** वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः ॥ PS_2.22 ॥ * इति ॥ PSBh_2.22:1 * प्रयोगान्यत्वात् प्रयोजनान्यत्वाच् चापुनरुक्ता वामदेवादिशब्दा द्रष्टव्याः ॥ PSBh_2.22:2 * अत्र वामत्वं देवत्वं ज्येष्ठत्वं रुद्रत्वं च पूर्वोक्तम् ॥ PSBh_2.22:3 * वामदेवज्येष्ठरुद्रायेति चतुर्थी ॥ PSBh_2.22:4 * नम इत्यात्मप्रदाने पूजायां च ॥ PSBh_2.22:5 * सम्भावनान्यत्वाच् चापुनरुक्ताः सर्वनमस्कारा द्रष्टव्याः ॥ PSBh_2.22:6 * आह किं चतुष्कमेवात्र कारणे चिन्त्यते ॥ PSBh_2.22:7 * नामचतुष्कापदेशेन वा नाम्नि नमस्कारो द्रष्टव्यः ॥ PSBh_2.22:8 * उच्यते न ॥ PSBh_2.22:9 * यस्मादाह ॥ PSBh_2.22:10 ********************************************** कालाय नमः ॥ PS_2.23 ॥ * अत्र काल इत्येष महेश्वरपर्यायः कस्मात् पूर्वोत्तरसूत्रसामर्थ्यात् ॥ PSBh_2.23:1 * कालयते यस्मात् क्षेत्रसाधिनिष्ठानि स्थानानि कलादिशरीरेन्द्रियविषयादिभ्यो वियोगेनेति ततः कालः ॥ PSBh_2.23:2 * उक्तं हि ॥ PSBh_2.23:3 * ब्रह्मादिभूर्जपर्यन्तं जगद् एतच् चराचरम् । यतः कलयते रुद्रः कालरूपी ततः स्मृतः ॥ PSBh_2.23:4 * काल्यान् कलयते यस्मात् कलाभ्यः कालपर्ययात् । कलनात् कालनाच् चापि काल इत्यभिधीयते ॥ PSBh_2.23:5 * एवं कालो हि भगवान् ॥ PSBh_2.23:6 * काल्याः क्षेत्रज्ञाः ॥ PSBh_2.23:7 * स्थानानि तु ब्रह्मेन्द्रदेवपित्रादिवचनाद् ब्राह्मं प्राजापत्यं सौम्यम् ऐन्द्रं गान्धर्वं याक्षं राक्षसं पैशाचमिति ॥ PSBh_2.23:8 * तथा ब्राह्मणशूद्रगोमृगसर्वभूतकृतान्नादिवचनात् तथा मानुषपशुमृगपक्षिसरीसृपस्थावरादीनां ग्रहणम् ॥ PSBh_2.23:9 * तथा योगेश्वरा देवेष्वन्तर्भूताः ॥ PSBh_2.23:10 * कस्मात् ॥ PSBh_2.23:11 * धर्मबाहुल्यात् ॥ PSBh_2.23:12 * तथा नारकास् तिर्यक्ष्व् अन्तर्भूताः ॥ PSBh_2.23:13 * कस्मात् ॥ PSBh_2.23:14 * अधर्मबाहुल्यात् ॥ PSBh_2.23:15 * एवं स्थानतश्चतुर्दशकः संसार इत्युपचर्यते ॥ PSBh_2.23:16 * एतेषु कलादिवचनान् महेश्वरो निमित्तम् ॥ PSBh_2.23:17 * कस्मात् ॥ PSBh_2.23:18 * पूर्वोत्तरशरीरेषु भोगलोपाभिव्यक्तिमात्रत्वात् ॥ PSBh_2.23:19 * आदिमान् संसारो द्रष्टव्यः ॥ PSBh_2.23:20 * तत्फलभोक्तृत्वात् कार्यकरणयोर् अनादित्वाद् अनादिर् अकृताभ्यागमाद् इत्येतद् भगवत्यभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं कालाय नमः ॥ PSBh_2.23:21 * अत्रापि कालाय इति चतुर्थी ॥ PSBh_2.23:22 * नम इत्यात्मप्रदाने पूजायां च ॥ PSBh_2.23:23 * सम्भावनान्यत्वाच् चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः ॥ PSBh_2.23:24 * आह अथ स्थानशरीरेन्द्रियविषयादीनां किमेष भगवान् प्रभुः कर्ता भवति नेति ॥ PSBh_2.23:25 * उच्यते प्रभुः कर्तैव ॥ PSBh_2.23:26 * यस्मादाह ॥ PSBh_2.23:27 ********************************************** कलविकरणाय नमः ॥ PS_2.24 ॥ * अत्र कला नाम कार्यकरणाख्याः कलाः ॥ PSBh_2.24:1 * तत्र कार्याख्याः पृथिव्यापस्तेजो वायुराकाशः ॥ PSBh_2.24:2 * आकाशः शब्दगुणः ॥ PSBh_2.24:3 * शब्दस्पर्शगुणो वायुस्तौ च रूपं च तेजसि । ते रसश्च जले ज्ञेयास्ते च गन्धः क्षिताव् अपि ॥ PSBh_2.24:4 * शब्दस्पर्शरूपरसगन्धाः ॥ PSBh_2.24:5 * तथा करणाख्याः श्रोत्रं त्वक् चक्षुः जिह्वा घ्राणं पादः पायुः उपस्थः हस्तः वाक् मनः अहंकारः बुद्धिर् इति ॥ PSBh_2.24:6 * तासां विकरणो भगवानीश्वरः ॥ PSBh_2.24:7 * कस्मात् ॥ PSBh_2.24:8 * दृक्क्रियाशक्त्योरप्रतीघातात् ॥ PSBh_2.24:9 * विकरणत्वं नाम स्थानशरीरेन्द्रियविषयादिसंनिवेशेन विस्तरविभागविशेषतश्च कार्यकरणाख्याभिः कलाभिर् धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्यादिभिश्च क्षेत्रज्ञसंयोजनमित्येतद् भगवत्य् अभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं कलविकरणाय नमः ॥ PSBh_2.24:10 * अत्रापि कलविकरणाय इति चतुर्थी । नम इत्यात्मप्रदाने पूजायां च ॥ PSBh_2.24:11 * सम्भावनान्यत्वाच् चापुनरुक्तोऽयं नमःशदः ॥ PSBh_2.24:12 * आह कालनविकरणत्वाद् अवान्तरसृष्ट्यां कर्मक्षये वृत्तिलाभे चापेक्षते नेति ॥ PSBh_2.24:13 * धर्मज्ञानवैराग्यैश्वर्यादीनां वा किमेष भगवान् प्रभुर्भवति नेति ॥ PSBh_2.24:14 * उच्यते प्रभुः ॥ PSBh_2.24:15 * यस्मादाह ॥ PSBh_2.24:16 ********************************************** बलप्रमथनाय नमः ॥ PS_2.25 ॥ * बलं नाम धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याणि इच्छाद्वेषप्रयत्नादीनि विद्यावर्गः रूपाणि ॥ PSBh_2.25:1 * प्र इति भृशार्थे कामित्वाकर्षणे च ॥ PSBh_2.25:2 * मथनत्वं नाम बलवृत्तिनिरोधनम् उदधिमथनवत् ॥ PSBh_2.25:3 * न वाग्निज्ञानादीनि दुर्बलानि ॥ PSBh_2.25:4 * यस्मादुक्तम् । न ह्य् अतेजस्विनाशाय तैजसाः प्रभवन्ति वै । बलान्यतिबलान्यस्य न भवेऽतिबलानि वै ॥ PSBh_2.25:5 * इत्येवं भगवत्यभ्यधिकत्वं शेषेषु पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं बलप्रमथनाय नमः ॥ PSBh_2.25:6 * अत्रापि बलप्रमथनाय इति चतुर्थी ॥ PSBh_2.25:7 * नम इत्यात्मप्रदाने पूजायां च ॥ PSBh_2.25:8 * सम्भावनान्यत्वाच् चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः ॥ PSBh_2.25:9 * आह केषां कालनविकरणमथनानि करोति ॥ PSBh_2.25:10 * तदुच्यते भूतानाम् ॥ PSBh_2.25:11 * यस्मादाह ॥ PSBh_2.25:12 ********************************************** सर्वभूतदमनाय नमः ॥ PS_2.26 ॥ * अत्र कलावचने पुनरुक्तिदोषान् न पृथिव्यादिषु सर्वशब्दः ॥ PSBh_2.26:1 * किं तु सिद्धेश्वरवर्जं चेतनेष्वेव सर्वभूतशब्दः ॥ PSBh_2.26:2 * आह भूतत्वानुपपत्तेर्न चेतनेषु सर्वभूतशब्दः ॥ PSBh_2.26:3 * तदुच्यते दमनाय ॥ PSBh_2.26:4 * शमु दमु उपशमे ॥ PSBh_2.26:5 * देवमनुष्यादीनां स्थानशरीरेन्द्रियविषयादिषु या रतिः रञ्जनाधिवासना तत्सर्वम् अन्तरदृष्ट्या सर्वमीश्वरकृतमेव द्रष्टव्यमित्येतद् भगवत्यभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं सर्वभूतदमनाय नमः ॥ PSBh_2.26:6 * अत्रापि सर्वभूतदमनाय इति चतुर्थी ॥ PSBh_2.26:7 * नम इत्यात्मप्रदाने पूजायां च ॥ PSBh_2.26:8 * सम्भावनान्यत्वाच् चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः ॥ PSBh_2.26:9 * आह कीदृशे महेश्वरे कालनादिशक्तिरुच्यते किं सकले निष्कले उत उभयोरपि ॥ PSBh_2.26:10 * उच्यते उभयोरपि ॥ PSBh_2.26:11 * यस्मादाह ॥ PSBh_2.26:12 ********************************************** मनोऽमनाय नमः ॥ PS_2.27 ॥ * अत्र मनःशब्देनान्तःकरणं तत्तन्त्रत्वाद् उदाहरणार्थत्वाच् च मनोग्रहणस्य उभयात्मकत्वाच् च मनसः सर्वकरणग्रहणानुग्रहणाच् च कार्यग्रहणमित्यतः कार्यकरणाधिष्ठातृत्वाच् च सकल इत्युपचर्यते ॥ PSBh_2.27:1 * तथा चैतादृशमनसः प्रतिषेधादत्र कार्यकरणरहितो निष्कलो भगवान् अमन इत्युच्यते ॥ PSBh_2.27:2 * तस्मात् सकलेतरानुग्राहकानादिशक्तिर् विद्यते ॥ PSBh_2.27:3 * उक्तं हि । अपाणिपादोदरपार्श्वजिह्वः अतीन्द्रियो व्यापिस्वभावसिद्धः । पश्यत्य् अचक्षुः स शृणोत्यकर्णो न चास्त्यबुद्धं न च बुद्धिरस्ति । स वेत्ति सर्वं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥ PSBh_2.27:4 * इत्येतद् भगवत्यभ्यधिकत्वं शेषेषु च न्यूनत्वं च ज्ञात्वा युक्तं वक्तुं मनोऽमनाय नमः ॥ PSBh_2.27:5 * मनोऽमनाय इति चतुर्थी ॥ PSBh_2.27:6 * नमु इत्यात्मप्रदाने पूजायां च ॥ PSBh_2.27:7 * सम्भावनान्यत्वाच् चापुनरुक्ताः सर्वे नमःशब्दा द्रष्टव्याः ॥ PSBh_2.27:8 ********************************************** पाशुपतसूत्र, 3 अव्यक्तलिङ्गी ॥ PS_3.1 ॥ * इति ॥ PSBh_3.1:1 * अत्र अकारो लिङ्गव्यक्तत्वं प्रतिषेधति ॥ PSBh_3.1:2 * अवसितप्रयोजनः पूर्वोक्तैर् लिङ्गोपकरणैर् अनुस्नाननिर्माल्यैकवासाद्यैः प्रयोजनैर् विनिवृत्तैर् लोकतस् त्रिषु स्नानं कुर्वन्नपि ॥ PSBh_3.1:3 * षडाश्रमलिङ्गानुपलब्धावनवधृतोक्तलिङ्गवद् अव्यक्ताः क्रियाः कार्याः ॥ PSBh_3.1:4 * आह कया वा मर्यादया कस्मिन् वा काले सा क्रिया कर्तव्या ॥ PSBh_3.1:5 * तद् उच्यते ॥ PSBh_3.1:6 ********************************************** व्यक्ताचारः ॥ PS_3.2 ॥ * अत्र व्यक्तशब्दो दिवसमधिकुरुते ॥ PSBh_3.2:1 * व्यक्ताः स्फुटाः प्रकाशाः ॥ PSBh_3.2:2 * अहनीत्यर्थः ॥ PSBh_3.2:3 * आङ् इत्य् अवमानादिनिष्पत्तिमर्यादाम् अधिकुरुते ॥ PSBh_3.2:4 * चार इति क्राथनादीनाम् उद्देशः ॥ PSBh_3.2:5 * तान् क्राथनादीन् साधको नटदवस्थितो रङ्गवल् लौकिकानधिजन्य नाटकवद् आचारानाचरति करोति प्रयुङ्क्त इत्यतोऽयं व्यक्ताचारः ॥ PSBh_3.2:6 * आह अव्यक्तलिङ्गिनो व्यक्ताचारस्य का कार्यनिष्पत्तिः ॥ PSBh_3.2:7 * तदुच्यते अवमानः ॥ PSBh_3.2:8 * यस्मादाह ॥ PSBh_3.2:9 ********************************************** अवमतः ॥ PS_3.3 ॥ * अत्र अव वर्जने ॥ PSBh_3.3:1 * मानेन तेषां लिङ्गाचारज्ञानविधिविपरीतप्रवृत्तिं दृष्ट्वा सर्वदोषदुष्टोऽयमिति मानसाधेनावमाने यो जनः परिवर्जयतान्यतो ऽयमबहुमतत्वं प्राप्नोति ॥ PSBh_3.3:2 * उक्तं च ॥ PSBh_3.3:3 * अमृतस्येव लिप्सेत नैव मानं विचक्षणः । विषस्येव जुगुप्सेत सन्मानस्य सदा द्विजः ॥ PSBh_3.3:4 * सुखं ह्य् अवमतः शेते सर्वसङ्गविवर्जितः । दोषान् परस्य न ध्यायेत् तस्य पापं सदा मुनिः ॥ PSBh_3.3:5 * आह केष्वव्यक्तलिङ्गिना व्यक्ताचारेणावमतेन भवितव्यमिति ॥ PSBh_3.3:6 * तदुच्यते ॥ PSBh_3.3:7 ********************************************** सर्वभूतेषु ॥ PS_3.4 ॥ * अत्र सर्वभूतशब्दो वर्णाश्रमिषु द्रष्टव्यः ॥ PSBh_3.4:1 * कस्मादुच्यते वर्णाश्रमिष्विति ॥ PSBh_3.4:2 * भूतेषु इत्युक्तं नतु देवतिर्यग्योनिम्लेच्छादिषु ॥ PSBh_3.4:3 * कस्मात् ॥ PSBh_3.4:4 * व्यक्ताचारावमानदानादानविरोधात् ॥ PSBh_3.4:5 * उक्तं हि । धन्यो देशो यत्र गावः प्रभूताः मेध्यं चान्नं पार्थिवा धर्मशीलाः । पुण्या नद्यः सर्वलोकोपभोग्यास् तांस् तान् देशान्सिद्धिकामो व्रजेत ॥ PSBh_3.4:6 * भूतेषु इति सामीपिकं संनिधानम् ॥ PSBh_3.4:7 * भूतसमीपे भूताभ्याशे भूतानामध्यक्ष इत्यर्थः ॥ PSBh_3.4:8 * सामीपिकव्याख्यानेनावमानदेशादिस्पष्टतरत्वाद् अस्य विध्याचरणम् ॥ PSBh_3.4:9 * असुरेषु इत्याचरणज्ञापकाच् च ॥ PSBh_3.4:10 * आह अवमतेन सर्वभूतेषु किं कर्तव्यम् ॥ PSBh_3.4:11 * तदुच्यते चरितव्यम् ॥ PSBh_3.4:12 * यस्मादाह ॥ PSBh_3.4:13 ********************************************** परिभूयमानश्चरेत् ॥ PS_3.5 ॥ * अत्र परि सर्वतोभावे ॥ PSBh_3.5:1 * पगक्ष्याः परीक्ष्या इत्यर्थः ॥ PSBh_3.5:2 * भूय इति बहुधा ॥ PSBh_3.5:3 * यष्टिमुष्ट्यादिभिः संयोजनं परिभवः ॥ PSBh_3.5:4 * कायिक इत्यर्थः ॥ PSBh_3.5:5 * मान इति साधककालकर्माभिधाने ॥ PSBh_3.5:6 * परिभूयमानेनैव ॥ PSBh_3.5:7 * स परिभवो दरिद्रपुरुषराजाभिषेक इव द्रष्टव्यः ॥ PSBh_3.5:8 * kanakapëÃïavad इन्द्रकीलकवच् च भवितव्यम् ॥ PSBh_3.5:9 * चरेद् इत्यर्जनमधिकुरुते ॥ PSBh_3.5:10 * धर्मार्जने नियोगे च निन्दित इति गर्हिताभ्याख्याने चरितव्यमित्यर्थः ॥ PSBh_3.5:11 * आह अवमतस्य परिभूयमानस्याचरतः किं तापशान्तिरेव उत शुद्धिर् अप्यस्ति ॥ PSBh_3.5:12 * उच्यते अस्ति ॥ PSBh_3.5:13 * यस्मादाह ॥ PSBh_3.5:14 ********************************************** अपहतपाप्मा ॥ PS_3.6 ॥ * भवतीति वाक्यशेषो वचनाधिकाराद् गम्यते ॥ PSBh_3.6:1 * अत्र अप वर्जने आघाते नाशे च ॥ PSBh_3.6:2 * अपहता अन्यतनष्टा इत्यर्थः ॥ PSBh_3.6:3 * पाप्मानोऽत्र द्विविधाः सुलक्षणाः दुःखलक्षणाश्च ॥ PSBh_3.6:4 * तत्र सुखलक्षणाः उन्मादः मदः मोहः निद्रा आलस्यं कोणता अलिङ्गः नित्यमसद्वादित्वं बहुभोजनमित्येवमाद्याः ॥ PSBh_3.6:5 * तथा दुःखलक्षणाःशिरोरोगदन्तरोगाक्षिरोगाद्याः ॥ PSBh_3.6:6 * एवमेते पाप्मान आत्मगताः कायकरणेष्व् आदर्शप्रतिरूपकवदभिव्यक्ताः ॥ PSBh_3.6:7 * कृत्स्नाः अपहताः पाप्मानः सो ऽयमपहतपाप्मा भवतीत्यर्थः ॥ PSBh_3.6:8 * आह किमवमानः परिभवश्च कायिकं मानसं साधनद्वयमेवास्य पापक्षयशुद्धिहेतुः आहोस्विद् वाचिकमप्यस्ति नेति ॥ PSBh_3.6:9 * उच्यते यस्मादाह ॥ PSBh_3.6:10 ********************************************** परेषां परिवादात् ॥ PS_3.7 ॥ * अत्र परा नाम स्वपरसमयाधिकृता ये अवमानादिभिः संयोजयन्ति तेषाम् ॥ PSBh_3.7:1 * परेषाम् इति षष्ठीबहुवचनम् ॥ PSBh_3.7:2 * आह स्वपरवाक्यावमानादिभिः शुद्धिरेवास्य न तु वृद्धिः ॥ PSBh_3.7:3 * सा च साधकस्य फलाभिधानाद् अतिदानादिष्वित्युच्यते न पूर्वकृतसुकृतदानविवक्षया ॥ PSBh_3.7:4 * परि इति च सर्वतोभावे ॥ PSBh_3.7:5 * वद वादः ॥ PSBh_3.7:6 * अव्यक्तोऽयं प्रेतोऽयम् उन्मत्तोऽयं mƬho'yaæ मूर्खोऽयं निद्राविष्टो वायुरुद्धोऽयं दुष्काम्य् असम्यक्कारी असम्यग्वादी इत्येवमुग्रैर्वचोभिर् अभिघ्नन्तीति वादाः ॥ PSBh_3.7:7 * वादाद् इति निमित्तपञ्चमी द्रष्टव्या ॥ PSBh_3.7:8 * तस्मादवमानादिभिः परान् संयोजयता स्वयमेवात्मा संयोक्तव्यः ॥ PSBh_3.7:9 * अन्यथा पाशमात्रः स्यादिति ॥ PSBh_3.7:10 * पाप्मनां वा जानपदेशात् संदेहः ॥ PSBh_3.7:11 * कस्य कार्यं पाप्मनः ॥ PSBh_3.7:12 * कथं वा तेषां कार्यकरणेष्वभिव्यक्तानां परसमुत्थैरवमानादिभिर्निर्घातनं भवति ॥ PSBh_3.7:13 * तदुच्यते ॥ PSBh_3.7:14 * यस्मादाह ॥ PSBh_3.7:15 ********************************************** पापं च तेभ्यो ददाति ॥ PS_3.8 ॥ * अत्र पापम् इत्यधर्मपर्यायः ॥ PSBh_3.8:1 * तद्यथा । आगोऽपरागो मुसलं दुरितं दुष्कृतं तरून् । पापं पाप्मानं वृजिनं स्तेयम् ॥ PSBh_3.8:2 * इत्येकार्थवाचकाः शब्दाः ॥ PSBh_3.8:3 * इह चोक्तं पापमिति ॥ PSBh_3.8:4 * पापं च कस्मात् ॥ PSBh_3.8:5 * पावकपासकत्वात् पापम् ॥ PSBh_3.8:6 * पावयति यस्मात् शिरोरोगदन्तरोगाक्षिरोगादिभिः पातयति नरकादिषु पासयति वानिष्टाभिः कार्यकरणाख्याभिः कलाभिरिति ॥ PSBh_3.8:7 * अतः पावकपातकपासकत्वात् पापम् ॥ PSBh_3.8:8 * एवंच बीजाङ्कुरवत् पापपाप्मनां हेतुहेतुमत्त्वोपनयो द्रष्टव्यः ॥ PSBh_3.8:9 * बीजपापप्रसवाः पाप्मान इत्यर्थः ॥ PSBh_3.8:10 * तेभ्य इति चतुर्थी सम्प्रदानार्था ॥ PSBh_3.8:11 * अथ एवमवमानादिभिः संयोजयन्ति तेभ्यो ददाति प्रयच्छति संक्रामयतीत्यर्थः ॥ PSBh_3.8:12 * आह किमवमानादिभिः शुद्धिरेवास्य न तु वृद्धिरिति ॥ PSBh_3.8:13 * तदुच्यते वृद्धिरप्यस्ति ॥ PSBh_3.8:14 * यस्मादाह ॥ PSBh_3.8:15 ********************************************** सुकृतं च तेषामादत्ते ॥ PS_3.9 ॥ * अत्र सु प्रशंसायाम् ॥ PSBh_3.9:1 * कृतम् इति धर्मपर्यायः ॥ PSBh_3.9:2 * चशब्दः शुद्धिसमुच्चयार्थः पूर्वधर्मनियोगार्थश्च ॥ PSBh_3.9:3 * तेषाम् इति ॥ PSBh_3.9:4 * ये अवमानादिभिः संयोजयन्ति तेषामित्यर्थः ॥ PSBh_3.9:5 * तेषामिति षष्ठीग्रहणमनभिव्यक्तस्य कृत्स्नस्यादानज्ञापनार्थम् ॥ PSBh_3.9:6 * आदत्ते ॥ PSBh_3.9:7 * आ ग्रहणे ॥ PSBh_3.9:8 * स्वात्मनि करोति विषमं वा इहातुरवदित्यर्थः ॥ PSBh_3.9:9 * आह अतिदानाद्यतितपोवद् अवमानादिसाधनं गुणवचनं किमस्ति नेति ॥ PSBh_3.9:10 * उच्यते अस्ति ॥ PSBh_3.9:11 * यस्मादाह ॥ PSBh_3.9:12 ********************************************** तस्मात् ॥ PS_3.10 ॥ * इति । अत्र तस्माच्छब्दः अवमानादिसाधनगुणवचने ॥ PSBh_3.10:1 * कथम् ॥ PSBh_3.10:2 * यस्मादवमानादिभिः पापपाप्मनां क्षये शुद्धिः सुकृतादाने च वृद्धिर्भवति ॥ PSBh_3.10:3 * यस्माच् च तन्निष्ठालौकिकशरीरेन्द्रियविषयादिप्रापकः ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तिर् एकान्तेनात्यन्तिकी भवति ॥ PSBh_3.10:4 * अतो ब्रवीति तस्मादिति ॥ PSBh_3.10:5 * आह अथैतद् अवमानादिसाधनमेव कर्तव्यम् ॥ PSBh_3.10:6 * किं वा अव्यक्तावस्थानैव चरितव्यम् ॥ PSBh_3.10:7 * तदुच्यते न ॥ PSBh_3.10:8 * यस्मादाह ॥ PSBh_3.10:9 ********************************************** प्रेतवच् चरेत् ॥ PS_3.11 ॥ * अत्र पुरुषाख्यः प्रेतः न मृताख्यः ॥ PSBh_3.11:1 * कस्मात् ॥ PSBh_3.11:2 * आचरणोपदेशात् ॥ PSBh_3.11:3 * वद् इति किंचिदुपमा ॥ PSBh_3.11:4 * उन्मत्तसदृशदरिद्रपुरुषस्नातमलदिग्धाङ्गेन rƬhaÓmaÓrunakharomadhÃriïà सर्वसंस्कारवर्जितेन भवितव्यम् ॥ PSBh_3.11:5 * अतो वर्णाश्रमव्युच्छेदो वैराग्योत्साहश्च जायते ॥ PSBh_3.11:6 * प्रयोजननिष्पत्तिश्च भवति अवमानादि ॥ PSBh_3.11:7 * चरेद् इत्याज्ञामधिकुरुते ॥ PSBh_3.11:8 * धर्मार्जने नियोगे च ॥ PSBh_3.11:9 * संशयान्यत्वाच् चापुनरुक्तोऽयं चरशब्दो द्रष्टव्यः ॥ PSBh_3.11:10 * आह चरतोऽस्य के क्रियाविशेषाः ॥ PSBh_3.11:11 * का वार्थनिष्पत्तिः ॥ PSBh_3.11:12 * आचाराणां वा को विस्तारः ॥ PSBh_3.11:13 * तदुच्यते ॥ PSBh_3.11:14 ********************************************** क्राथेत वा ॥ PS_3.12 ॥ * अत्र यदा प्राप्तज्ञानः क्षीणकलुषश्च कृताभ्यनुज्ञः तदा आचार्यसकाशान् निष्क्रम्यागत्य प्रत्यगारं नगरं वा प्रविश्य यत्र लौकिकानां समूहस्तत्र तेषां नातिदूरे नातिसंनिकर्षे यत्र च तेषां नोपरोधो दृष्टिनिपातश्च भवति तत्र हस्त्यश्वरथपदातीनां पन्थानं वर्जयित्वोपविश्य निद्रालिङ्गशिरश्चलितजृम्भिकादीनि प्रयोक्तव्यानि ॥ PSBh_3.12:1 * तत्रैवानेनासुप्तेन सुप्त इव भवितव्यम् ॥ PSBh_3.12:2 * ततः प्राणरेचनस्य वायोः कण्ठदेशे पुरुपुरुशब्दः कर्तव्यः ॥ PSBh_3.12:3 * ततस्ते मनसा वा वाचा वा निद्राविष्टोऽयमिति लौकिकाः प्रपद्यन्ते परिभवन्ति च ॥ PSBh_3.12:4 * अनेनानृताभियोगेनास्य यत् तेषां सुकृतं तदागच्छति ॥ PSBh_3.12:5 * अस्यापि च यत् पापं तत् तान् प्रति ॥ PSBh_3.12:6 * एवं क्राथनम् इति क्रिया ॥ PSBh_3.12:7 * इत इत्य् अभियजन आज्ञायां नियोगे च ॥ PSBh_3.12:8 * वाशब्दः क्राथनस्पन्दनादिविभागे द्रष्टव्यः ॥ PSBh_3.12:9 * आह अविभक्ताभिधानादेव क्राथनस्पन्दनादीनां विभागसिद्धिः हसितादिवत् ॥ PSBh_3.12:10 * कस्माद् भाविवचनं भवति ॥ PSBh_3.12:11 * उच्यते पृथगभिधाने सत्यपि हसितगीतनृत्यवत् संदेहः ॥ PSBh_3.12:12 * पृथगभिधाने सत्यपि हसितगीतयोः पृथक् पृथक् प्रयोगः ॥ PSBh_3.12:13 * अत्र विभक्तयोस्तु गीतनृत्ययोः ॥ PSBh_3.12:14 * अध्ययनयन्त्रणयोश्च ॥ PSBh_3.12:15 * तस्मात् पृथगभिधानमनुरतो वा विभागे भवतान्यदोषः ॥ PSBh_3.12:16 * ततः क्राथनक्रिययावमानादिषु निष्पन्नेषु क्राथनादि संसृष्टं समुत्सृज्य शीघ्रमुत्थातव्यम् ॥ PSBh_3.12:17 * यथा लौकिकानां सम्प्रत्ययो भवति किमप्यनेन स्वप्नान्तरे भयं दृष्टमिति ॥ PSBh_3.12:18 * अत उत्थाय शिरःपाण्यादीनामन्यतमं स्पन्दितव्यम् ॥ PSBh_3.12:19 * यस्मादाह ॥ PSBh_3.12:20 ********************************************** स्पन्देत वा ॥ PS_3.13 ॥ * अत्र स्पन्दनमिति ज्ञानेच्छामधिकुरुते ॥ PSBh_3.13:1 * कस्मात् ॥ PSBh_3.13:2 * ज्ञानेच्छाप्रयत्नपूर्वकं शरीरावयवाः स्पन्दयितव्याः ॥ PSBh_3.13:3 * द्रष्टारो हि वायुसंसृष्टो ऽयमिति लौकिकाः प्रतिपद्यन्ते परिभवन्ति च ॥ PSBh_3.13:4 * अनेनानृताभियोगेनास्य तत्पुण्यमागच्छति अस्यापि च यत् पापं तान् गच्छति ॥ PSBh_3.13:5 * एवं स्पन्दनम् इति क्रिया ॥ PSBh_3.13:6 * इत इत्य् अभियजन आज्ञायां नियोगे च ॥ PSBh_3.13:7 * एवमादिसाधने सति वा विकल्पे रौद्रीबहुरूपीवत् ॥ PSBh_3.13:8 * अवस्थानक्राथनोत्थानस्पन्दनादौ वाशब्दो द्रष्टव्यः ॥ PSBh_3.13:9 * आह अभिप्रस्थितस्य धर्मसाधनं किमस्ति नेति ॥ PSBh_3.13:10 * उच्यते अस्ति ॥ PSBh_3.13:11 * यस्मादाह ॥ PSBh_3.13:12 ********************************************** मण्टेत वा ॥ PS_3.14 ॥ * वेति पादवैकल्यमधिकुरुते ॥ PSBh_3.14:1 * मण्टने च प्रयुक्ते वक्तारो वदन्त्युपहतम् अस्य पादेन्द्रियम् ॥ PSBh_3.14:2 * कृत्स्नस्याशुभस्य च वृत्तिर् अस्मिञ्छरीरे उपलभ्यते ॥ PSBh_3.14:3 * उक्तं हि । दारिद्र्यं व्याधिभूयिष्ठता मूर्खत्वं चारूपता भ्रंशतापि । देहोत्पत्तिर्वर्णहीने कुले वा प्रत्यादेशः कर्मणां दुष्कृतानाम् ॥ PSBh_3.14:4 * द्रष्टारो हि उपहतपाद इति प्रपद्यन्ते परिभवन्ति च ॥ PSBh_3.14:5 * अनेनानृताभियोगेन यत् तेषां सुकृतं तदस्यागच्छति ॥ PSBh_3.14:6 * अस्यापि च यत् पापं तान् गच्छति ॥ PSBh_3.14:7 * एवं मण्टनम् इति क्रिया ॥ PSBh_3.14:8 * इत इत्यभियजने आज्ञायां नियोगे च ॥ PSBh_3.14:9 * वाशब्दः क्राथनस्पन्दनमण्टनादिविभागे द्रष्टव्यः ॥ PSBh_3.14:10 * आह स्त्रीष्वधिकारिकर्मसाधनं किमस्ति नेति ॥ PSBh_3.14:11 * उच्यते अस्ति ॥ PSBh_3.14:12 * यस्मादाह ॥ PSBh_3.14:13 ********************************************** शृङ्गारेत वा ॥ PS_3.15 ॥ * अत्र शृङ्गारणमिति भावप्रसादमधिकुरुते ॥ PSBh_3.15:1 * कथम् ॥ PSBh_3.15:2 * स्त्रीजनसमूहस्यानुपरोधे नातिदूरे नातिसंनिकर्षे अधिदृष्टिनिपाते स्थित्वैकां रूपयौवनसम्पन्नां स्त्रियम् अधिकृत्यालोचनसंकल्पाध्यवसायाभिमानादयः प्रयोक्तव्याः ॥ PSBh_3.15:3 * अयुक्ता चेच्छावलोके हि सति केशसंयमनादीनि कामलिङ्गानि प्रयोक्तव्यानि ॥ PSBh_3.15:4 * ततः स्त्रीपुंनपुंसकादयो वक्तारो वदन्त्यब्रह्मचारी काम्ययमिति ॥ PSBh_3.15:5 * अनेनानृताभियोगेनास्य यत् तेषां सुकृतं तदागच्छति अस्यापि यत् पापं तत् तेषां गच्छत्येव ॥ PSBh_3.15:6 * शृङ्गारणम् इति क्रिया ॥ PSBh_3.15:7 * इत इत्यभियजने आज्ञायां नियोगे च वाशब्दः क्राथनस्पन्दनमण्टनशृङ्गारणादिक्रियान्तराणां विकल्पे ॥ PSBh_3.15:8 * क्रियान्यत्वाच् चापुनरुक्तोऽयं वाशब्दो द्रष्टव्यः ॥ PSBh_3.15:9 * आह क्राथनादिक्रियाचतुष्कं यस्य नास्ति तस्य सामान्यत्वात् ॥ PSBh_3.15:10 * उक्तं हि । ये हि वै दीक्षितं यजमानं पृष्ठतोऽपवदन्ति ते तस्य पाप्मानमभिव्रजन्ति ॥ PSBh_3.15:11 * पृष्ठतः पदमग्रतः पार्श्वतश्च योज्यम् ॥ PSBh_3.15:12 * तस्मात् क्राथेत वा स्पन्देत वा मण्टेत वा ӭङ्गारेत वा ॥ PSBh_3.15:13 * कस्मात् ॥ PSBh_3.15:14 * अतियजनादिविशेषितत्वात् ॥ PSBh_3.15:15 * कस्मात् ॥ PSBh_3.15:16 * सर्वज्ञवचनाद् अर्थाविसंवादित्वाच् च लोकापरिग्रहाभावः ॥ PSBh_3.15:17 * आह क्रियाचतुष्कमेवात्र कर्तव्यमिति ॥ PSBh_3.15:18 * उच्यते न ॥ PSBh_3.15:19 * यस्मादाह ॥ PSBh_3.15:20 ********************************************** अपितत्कुर्यात् ॥ PS_3.16 ॥ * अत्र अपिशब्दः क्राथनादिसर्वक्रियासमुच्चयवचने ॥ PSBh_3.16:1 * तद् इति अनैकान्ते ॥ PSBh_3.16:2 * कुर्याद् इति कुशलां हासवृत्तिमधिकुरुते ॥ PSBh_3.16:3 * यमानामविरोधिनां शुविरूपकाणां द्रव्याणां këÂhalo«ÂÃdÅnÃæ ग्रहणधारणसंस्पर्शनादीनि कर्तव्यानि ॥ PSBh_3.16:4 * ततस्ते वक्तारो वदन्ति असम्यक्कारी शुच्यशुच्योः कार्याकार्ययोर् अविभागज्ञ इति ॥ PSBh_3.16:5 * अनेनानृताभियोगेनास्य धर्माधर्मयोश्च हानादानशुद्धिर्भवति ॥ PSBh_3.16:6 * आह किं क्रियापञ्चकमेवात्र कर्तव्यम् ॥ PSBh_3.16:7 * तदुच्यते न ॥ PSBh_3.16:8 * यस्मादाह ॥ PSBh_3.16:9 ********************************************** apitadbhëet || PS_3.17 || * अत्र अपिशब्दः सर्वेन्द्रियवृत्त्यपादानसम्भावने ॥ PSBh_3.17:1 * तद् इति अनैकान्ते ॥ PSBh_3.17:2 * bhëed इति वाक्यवृत्तिमधिकुरुते ॥ PSBh_3.17:3 * इत्पदम् अपार्थकं पुनरुक्तं व्याहतं bhëitavyamiti ॥ PSBh_3.17:4 * ततस्ते वक्तारो वदन्ति असम्यग्वादी वाच्यावाच्ययोर् अविभागज्ञ इति ॥ PSBh_3.17:5 * अनेनानृताभियोगेनास्य धर्माधर्मयोस् त्यागादानशुद्धिर्भवति ॥ PSBh_3.17:6 * आह किं हसितादिवद् यथापाठक्रमेणैव क्राथनादयः प्रयोक्तव्याः ॥ PSBh_3.17:7 * किं वा प्रयोजनं कर्तव्यम् ॥ PSBh_3.17:8 * तदुच्यते परिभवादिनिष्पत्त्यर्थम् ॥ PSBh_3.17:9 * यस्मादाह ॥ PSBh_3.17:10 ********************************************** येन परिभवं गच्छेत् ॥ PS_3.18 ॥ * अत्र यच्छब्दः अतिक्रान्तापेक्षणे वीप्सायां च ॥ PSBh_3.18:1 * परिभवः पूर्वोक्तः ॥ PSBh_3.18:2 * गच्छेद् इत्यवमानपरिभवपरिवादाः प्राप्तव्या इत्यर्थः ॥ PSBh_3.18:3 * एवमत्र व्यक्ताचारसमासोक्तानां क्राथनादीनामाचाराणां विस्तरविभागविशेषोपसंहारादयश् च व्याख्याता इत्यर्थः ॥ PSBh_3.18:4 * आह कियन्तं कालं परिभवादयः प्राप्तव्याः ॥ PSBh_3.18:5 * कीदृशेन वा ॥ PSBh_3.18:6 * तदुच्यते ॥ PSBh_3.18:7 ********************************************** परिभूयमानो हि विद्वान् कृत्स्नतपा भवति ॥ PS_3.19 ॥ * अत्र परि सर्वतोभावे ॥ PSBh_3.19:1 * भूय इत्यनेकशोऽवमानादयः प्राप्तव्याः ॥ PSBh_3.19:2 * मान इत्यस्य पूर्वोक्तोऽर्थः ॥ PSBh_3.19:3 * हिशब्दः कृत्स्नतपौत्कर्षे ॥ PSBh_3.19:4 * उत्कर्षापेक्षो द्रष्टव्यः ॥ PSBh_3.19:5 * विद्या नाम या ग्रन्थार्थवर्तिपदार्थानाम् अभिव्यञ्जिका विप्रत्वलक्षणा ॥ PSBh_3.19:6 * न्यायात् पदार्थानाम् अधिगतप्रत्ययो लाभमलोपायाभिज्ञः विद्वानित्युच्यते ॥ PSBh_3.19:7 * कृत्स्नमिति प्रयोगप्राप्तौ पर्याप्तिमधिकुरुते न तु हर्षादिप्राप्ताव् इत्यर्थः ॥ PSBh_3.19:8 * कृत्स्नतपाः पर्याप्ततपाः साधक इत्यर्थः ॥ PSBh_3.19:9 * भवति इति भूतार्थवादो निःसंशयम् ॥ PSBh_3.19:10 * यदा यमनियमेषु दृढो भूत्वा क्राथनादीन् प्रयुङ्क्ते तदा कृत्स्नतपा भवति ॥ PSBh_3.19:11 * कृत्स्नस्य तपसो लक्षणमात्मप्रत्यक्षं वेदितव्यम् ॥ PSBh_3.19:12 * एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ PSBh_3.19:13 ********************************************** अत्रेदं ब्रह्म जपेत् ॥ PS_3.20 ॥ * इति ॥ PSBh_3.20:1 * अस्य पूर्वोक्तोऽर्थः ॥ PSBh_3.20:2 * किंपुनस्तद् ब्रह्मेति ॥ PSBh_3.20:3 * तदुच्यते ॥ PSBh_3.20:4 ********************************************** अघोरेभ्यः ॥ PS_3.21 ॥ * अथवा ब्रह्मणा सह ब्रह्मसम्बन्धो भवति ॥ PSBh_3.21:1 * कथम् ॥ PSBh_3.21:2 * मनोग्रहणाद् रूपादिविहीना अर्थाः ॥ PSBh_3.21:3 * किं तानि सुरूपाणि सलक्षणानि विलक्षणानि उत सलक्षणविलक्षणानीति ॥ PSBh_3.21:4 * किं परिमितानि उत अपरिमितानि उत परिमितापरिमितानि ॥ PSBh_3.21:5 * उच्यते कारणत्वबहुत्वेनोक्तस्य भगवतो रूपनानात्वं वैलक्षण्यावैलक्षण्यं परिमितापरिमितत्वं चोच्यते अघोरेभ्यः ॥ PSBh_3.21:6 * अकारो रूपाणां घोरत्वं प्रतिषेधति ॥ PSBh_3.21:7 * अघोराण्यतिशान्तानि अनुग्रहकराणीत्यर्थः ॥ PSBh_3.21:8 * एभ्य इत्यपरिमितापरिसंख्यातेभ्य इत्यर्थः ॥ PSBh_3.21:9 * आह किमेतान्येव एभ्य एव वा ॥ PSBh_3.21:10 * तदुच्यते न ॥ PSBh_3.21:11 * यस्मादाह ॥ PSBh_3.21:12 ********************************************** अथ घोरेभ्यः ॥ PS_3.22 ॥ * अत्र अथशब्दो घोररूपोपाधिको द्रष्टव्यः घोराणि अशिवानि अशान्तानि अननुग्रहकारीणीत्यर्थः ॥ PSBh_3.22:1 * एभ्य इत्यपरिमितापरिसंख्यातेभ्य इत्यर्थः ॥ PSBh_3.22:2 * आह किमेतान्येव द्विसंस्थानसंस्थेभ्य एव वा ॥ PSBh_3.22:3 * उच्यते यस्मादाह ॥ PSBh_3.22:4 ********************************************** घोरघोरतरेभ्यश्च ॥ PS_3.23 ॥ * अत्र घोर इत्येतद् भगवतो नामधेयम् ॥ PSBh_3.23:1 * द्वितीयो घोरशब्दो रूपेषु द्रष्टव्यः ॥ PSBh_3.23:2 * तर विशेषणे ॥ PSBh_3.23:3 * शानतरादिवत् ॥ PSBh_3.23:4 * तेभ्यो घोरेभ्यो ऽघोरेभ्यश्च यान्यन्यानि पशूनां सम्मोहकराणि तानि घोरतराणीत्यर्थः ॥ PSBh_3.23:5 * एभ्य इत्यपरिमितासंख्यातेभ्य इत्यर्थः ॥ PSBh_3.23:6 * चशब्दो घोराघोररूपोपसंहारे द्रष्टव्यः ॥ PSBh_3.23:7 * एतान्येव त्रिसंख्यानि रूपाणि नान्यानीत्यर्थः ॥ PSBh_3.23:8 * आह कुतस्तानि रूपाणि करोति ॥ PSBh_3.23:9 * कुत्रस्थानि वा ॥ PSBh_3.23:10 * तदुच्यते ॥ PSBh_3.23:11 ********************************************** सर्वेभ्यः ॥ PS_3.24 ॥ * अत्र यानि रूपकारणे ॥ PSBh_3.24:1 * सर्वत्वं कस्मात् ॥ PSBh_3.24:2 * सर्वत्रानवकाशदोषात् सूच्यग्रे द्विनाभीयबदरवत् ॥ PSBh_3.24:3 * किंतु कारणशक्तेर् अव्याहतत्वाच् च ॥ PSBh_3.24:4 * सर्वत्र तानीत्यर्थः ॥ PSBh_3.24:5 * आह रूपकरणे करणेष्वस्याप्रतिघात इति क्व सिद्धम् ॥ PSBh_3.24:6 * तदुच्यते इह ॥ PSBh_3.24:7 * यस्मादाह ॥ PSBh_3.24:8 ********************************************** शर्वसर्वेभ्यः ॥ PS_3.25 ॥ * अत्र शर्व इत्येतद् भगवतो नामधेयम् ॥ PSBh_3.25:1 * शर्वः कस्मात् ॥ PSBh_3.25:2 * विद्यादिकार्यस्य शरणाच्छर्व इत्युच्यते ॥ PSBh_3.25:3 * सर्वं विद्यादिकार्यं रुद्रस्थम् ॥ PSBh_3.25:4 * सर्वस्मिंश्च भगवांश्चोदकः कारणत्वेन सर्वत्र ॥ PSBh_3.25:5 * सर्वशब्दः त्रिसंख्येष्वपि एषु निरवशेषवाची द्रष्टव्यः ॥ PSBh_3.25:6 * एभ्य इत्यपरिमितासंख्येभ्य इत्यर्थः ॥ PSBh_3.25:7 * आह अथैतां रूपविभूतिं ज्ञात्वा साधकेन किं कर्तव्यम् ॥ PSBh_3.25:8 * तदुच्यते ॥ PSBh_3.25:9 ********************************************** नमस्ते अस्तु रुद्ररूपेभ्यः ॥ PS_3.26 ॥ * अत्र नम इत्यात्मप्रयुक्त इत्यर्थः ते इति कारणापदेशे ॥ PSBh_3.26:1 * नमस्तुभ्यं नमस्ते ॥ PSBh_3.26:2 * अथवा नमस्कारेणात्मानं प्रदाय धर्मप्रचयपरिग्रहमिच्छन्ति ॥ PSBh_3.26:3 * अथ कतमोऽयं परिग्रहः ॥ PSBh_3.26:4 * तदुच्यते विशिष्टे परिग्रहात् ॥ PSBh_3.26:5 * तदुच्यते ऽत्र रुद्र इति कारणापदेशे ॥ PSBh_3.26:6 * रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ PSBh_3.26:7 * रूपाणि यानि शरीराण्युत्पादयति तेभ्यो रूपेभ्य इत्यर्थः ॥ PSBh_3.26:8 * अत्र रूपव्यपदेशेन रूपिणि नमस्कारो द्रष्टव्यः ॥ PSBh_3.26:9 * कस्मात् ॥ PSBh_3.26:10 * तदभिसंधिप्रयोगात् ॥ PSBh_3.26:11 * शिवपुरि उपस्थानवत् ॥ PSBh_3.26:12 * एभ्य इति ॥ PSBh_3.26:13 * अपरिमितासंख्यातेभ्य इत्यर्थः ॥ PSBh_3.26:14 * रूपनिर्देशार्थान्यत्वाच् च पुनरुक्तापुनरुक्ताभ्यां शब्दा द्रष्टव्याः ॥ PSBh_3.26:15 ********************************************** पाशुपतसूत्र, 4 gƬhavidyà तपआनन्त्याय प्रकाशते ॥ PS_4.1 ॥ * गुहू रक्षणे ॥ PSBh_4.1:1 * रक्षितव्या न प्रकाशयितव्येत्यर्थः ॥ PSBh_4.1:2 * गोपनं नामाप्रकाशनम् ॥ PSBh_4.1:3 * विद्या पूर्वोक्ता स्वपरान्यप्रकाशिका प्रदीपवत् ॥ PSBh_4.1:4 * लिङ्गैर्गोप्या rƬhavidyà साधके इत्यर्थः ॥ PSBh_4.1:5 * आह gƬhavidye साधके का कार्यनिष्पत्तिः ॥ PSBh_4.1:6 * तदुच्यते तपआनन्त्याय प्रकाशते इत्येष पाठः ॥ PSBh_4.1:7 * अथवा कुरवोन्महितवत् तपोऽनन्त्याय प्रकाशत इत्येष वा पाठः ॥ PSBh_4.1:8 * तस्मादत्र तपस्तदेव ॥ PSBh_4.1:9 * निरुक्तमस्य पूर्वोक्तम् ॥ PSBh_4.1:10 * अन् इत्यपि नियोगपर्यायः गम्यते ॥ PSBh_4.1:11 * तपःकार्यत्वाद् अतिगतिसायुज्यवत् ॥ PSBh_4.1:12 * आह किं परिमितेष्वर्थेष्वानन्त्यशब्दः उतापरिमितेषु किं वा परिमितापरिमितेष्विति ॥ PSBh_4.1:13 * उच्यते परिमितापरिमितेष्वर्थेषु आनन्त्यशब्दः ॥ PSBh_4.1:14 * तत्र तावद् ईश्वरस्यैकैकशः परिमितेषु तेष्वेव विभुत्वाद् अपरिमितेषु तथा परिमितापरिमितेष्वर्थेषु अभिव्यक्तास्य शक्तिः ॥ PSBh_4.1:15 * तस्य कुशलाकुशलेषु भावेष्व् आनन्त्यशब्दः ॥ PSBh_4.1:16 * यस्मादुक्तं न चैतास्तनवः केवलं मम इति ॥ PSBh_4.1:17 * तथा रुद्रः समुद्रो हि अनन्तो भास्करो नभः । आत्मा ब्रह्म च वाक् चैव न शक्यं भेददर्शनम् ॥ PSBh_4.1:18 * अनात्मविद्भिरध्यस्तां पङ्क्तिं योजनमायताम् । वेदवित् पुनते पार्थ नियुक्तः पङ्क्तिमूर्धनि ॥ PSBh_4.1:19 * तथा च वेदवित् पङ्क्तिमात्मवित् पुनते द्विजः । आनन्त्यं पुनते विद्वान् नाभात्वं यो न पश्यति ॥ PSBh_4.1:20 * आनन्त्याय इति चतुर्थी तस्मात् तप एतत् न तु विद्या कार्या ॥ PSBh_4.1:21 * प्रकाशो नाम भावप्रकाश्यम् न तु प्रदीपवत् ॥ PSBh_4.1:22 * कथम् ॥ PSBh_4.1:23 * योगाधिकृतस्य प्रदीपस्थानीतयमानैजस्थानीयम् आवारकम् अभिभूय प्रकाशते ॥ PSBh_4.1:24 * चक्षुःस्थानीयया विद्यया कुशलविवेकादिकार्यं माहात्म्यातिगतिप्रकाशप्रवृत्तिस्मृतिसायुज्यस्थित्यादिप्रकाशनं तपःकार्यमित्यर्थः एवं च गुप्ते ब्राह्मणे तप आनन्त्याय प्रकाशत इत्यर्थः ॥ PSBh_4.1:25 * आह स्वभावगुप्तत्वाद् अतीन्द्रियात्मगती विद्या गोप्येति ॥ PSBh_4.1:26 * तदुच्यते अव्यक्तप्रेताद्यवस्थानैर् लिङ्गैर्गोप्या इत्यर्थः ॥ PSBh_4.1:27 * आह कानि पुनस्तानि विद्यालिङ्गानि यैर् गुप्तैर् विद्या गुप्ता भवति ॥ PSBh_4.1:28 * तदुच्यते व्रतादीनि ॥ PSBh_4.1:29 * यस्मादाह ॥ PSBh_4.1:30 ********************************************** gƬhavrata÷ || PS_4.2 || * अत्र gƬhaæ प्रच्छन्नम् अप्रकाशमित्यर्थः ॥ PSBh_4.2:1 * व्रतं नाम यदायतने स्नानहसिताद्यः साधनवर्गस्तद् व्रतम् ॥ PSBh_4.2:2 * कस्मात् ॥ PSBh_4.2:3 * साकृतत्वाद् यस्मादयं ब्राह्मणस्तथा प्रयुङ्क्ते यथा लौकिकानां धर्मसाधनभावो न विद्यत इति अतो gƬhavrata इति ॥ PSBh_4.2:4 * आह अव्यक्तप्रेतत्वादेव gƬhatvaprÃpte÷ पुनरुक्तमिति ॥ PSBh_4.2:5 * उच्यते ऽर्थान्यत्वाद् अपुनरुक्तम् ॥ PSBh_4.2:6 * तत्रावस्थानमात्रम् एवाव्यक्तम् ॥ PSBh_4.2:7 * इह तु स्नानहसितादिगोपनम् ॥ PSBh_4.2:8 * अपि च तत्र निष्पन्नं लिङ्गम् अव्यक्तम् ॥ PSBh_4.2:9 * इह तु निष्पत्तिकाले च गोपनोपदेशः ॥ PSBh_4.2:10 * न वाव्यक्तप्रेतत्वं वा विद्यालिङ्गम् ॥ PSBh_4.2:11 * अतश्चापुनरुक्तम् ॥ PSBh_4.2:12 * तस्माद् gƬhavratopadeÓÃya स्थानापदेशापवादाय स्थाने वस्तव्यम् ॥ PSBh_4.2:13 * स्नानहसितादयश्च gƬhÃ÷ कर्तव्याः ॥ PSBh_4.2:14 * एवं विद्या गुप्ता भवतीत्यर्थः ॥ PSBh_4.2:15 * आह किं व्रतमेवैकं विद्यालिङ्गं गोप्यम् आहोस्विद् अन्यदप्यस्ति नेति ॥ PSBh_4.2:16 * उच्यते ऽस्ति ॥ PSBh_4.2:17 * यस्मादाह ॥ PSBh_4.2:18 ********************************************** gƬhapavitravÃïi÷ || PS_4.3 || * अत्र gƬhà गुप्ता प्रच्छन्ना अप्रकाशेत्यर्थः ॥ PSBh_4.3:1 * पवित्रा नाम सत्या संस्कृता अर्घ्यहेतुः सम्पन्ना न तु विपरीतेत्यर्थः ॥ PSBh_4.3:2 * सा गोप्या ॥ PSBh_4.3:3 * किमर्थमिति चेत् ॥ PSBh_4.3:4 * तदुच्यते जातिज्ञानतपःस्तवसूचनार्थम् ॥ PSBh_4.3:5 * यथा शरदं कुररः सूचयति ॥ PSBh_4.3:6 * उक्तं हि । शरदं कुररः प्राह वसन्तं प्राह कोकिलः । प्राह वर्षा मयूरश्च वाक् पवित्राह ब्राह्मणम् ॥ PSBh_4.3:7 * तथा । वागेव हि मनुष्यस्य श्रुतमाख्याति bhëità । दीपयन्ती यथा सर्वं प्रभा भानुमिवामला ॥ PSBh_4.3:8 * अतो जातिज्ञानतपःस्तवा भवन्ति ॥ PSBh_4.3:9 * स्तविते चावसानादिमत्त्वयोः पुण्यपापक्षयवृद्ध्योरभावः ॥ PSBh_4.3:10 * अत एतदुक्तं gƬhapavitravÃïiriti // PSBh_4.3:11 * आह किं व्रतं वाणी च द्वयमेवात्र गोप्यम् आहोस्विद् अन्यदप्यस्ति नेति ॥ PSBh_4.3:12 * उच्यते अस्ति ॥ PSBh_4.3:13 * यस्मादाह ॥ PSBh_4.3:14 ********************************************** सर्वाणि द्वाराणि पिधाय ॥ PS_4.4 ॥ * इति ॥ PSBh_4.4:1 * अत्र सर्वशब्दो द्वारप्रकृतेर् निरवशेषवाची द्रष्टव्यः ॥ PSBh_4.4:2 * द्वाराणि क्राथनादीनि ॥ PSBh_4.4:3 * द्वाराणि च कस्मात् ॥ PSBh_4.4:4 * धर्माधर्मयोर् आयव्ययहेतुत्वाद् द्वाराणि ॥ PSBh_4.4:5 * द्वाराणीति बहुवचनं विज्ञानयन्त्रेन्द्रियवत् ॥ PSBh_4.4:6 * पिधाय इति प्राक्साधनप्रयोगमधिकुरुते ॥ PSBh_4.4:7 * कथम् ॥ PSBh_4.4:8 * अस्थानकालदेशक्रियाप्रयोगप्रयोजनान्तराणि विधिवद् विवेच्य यदा सम्यङ् मायया संनाद्यभेदक्रमेण प्रयुक्तानि तदा पिहितानि भवन्तीत्यर्थः ॥ PSBh_4.4:9 * आह केन तानि पिधेयानि ॥ PSBh_4.4:10 * तदुच्यते ॥ PSBh_4.4:11 ********************************************** बुद्ध्या ॥ PS_4.5 ॥ * यस्मादस्य श्रोत्रेन्द्रियवत् पिधायेति सम्यग् ज्ञानप्रयोगे सर्वज्ञेन भगवता विद्यानुगृहीतया बुद्ध्या पिधानमुक्तं तस्मादत्र करणाख्या बुद्ध्येति न ज्ञानाख्या ॥ PSBh_4.5:1 * कथं गम्यते ॥ PSBh_4.5:2 * बुद्ध्येति तृतीयाप्रयोगात् ॥ PSBh_4.5:3 * भस्मना स्नानवत् ॥ PSBh_4.5:4 * न ज्ञानाख्या ॥ PSBh_4.5:5 * यस्य विज्ञानाख्या बुद्धिर्न ज्ञानाख्या कथं गम्यते ॥ PSBh_4.5:6 * तस्य प्राग् ज्ञानोत्पत्तेर् अचेतनपुरुषस्तस्य ह्य् अज्ञानाद् असंबोध्यः स्यात् ॥ PSBh_4.5:7 * तस्मादत्र त्रिकं चिन्त्यते पिधाता पिधानं पिधेयमिति तत्र पिधाता साधकः ॥ PSBh_4.5:8 * पिधानमस्य विद्यानुगृहीता बुद्धिः ॥ PSBh_4.5:9 * पिधेयं व्रतं वाणी द्वाराणि चेति ॥ PSBh_4.5:10 * क्रमवृत्तित्वाच् च बुद्धेरेव प्रयुङ्क्ते शेषाण्य् अकर्तृत्वेनैवाप्रयुक्तानि ॥ PSBh_4.5:11 * तदा पिहितानि भवन्तीत्यर्थः ॥ PSBh_4.5:12 * अत्रेदं विद्याज्ञानप्रकरणं परिसमाप्तमिति ॥ PSBh_4.5:13 * आह किमव्यक्तप्रेत इत्यवस्थानद्वयमेवात्र कर्तव्यम् ॥ PSBh_4.5:14 * वागादीनि वा गोपायित्वा साधकेन किं कर्तव्यम् ॥ PSBh_4.5:15 * उच्यते ॥ PSBh_4.5:16 ********************************************** उन्मत्तवदेको विचरेत लोके ॥ PS_4.6 ॥ * अत्र बुद्ध्या अन्तःकरणानां श्रोत्रादीनां च बाह्यानां वृत्तिविभ्रमः कर्तव्योऽसति विषये विषयग्रहणम् ॥ PSBh_4.6:1 * अत्र । पञ्चोन्मादाः समाख्याता वातपित्तकफात्मकाः । चतुर्थः संनिपातस्तु अभिघातस्तु पञ्चमः ॥ PSBh_4.6:2 * एवं ग्रहबहुत्वे सति यो ऽयं वातपित्तश्लेष्मणां समूहः सांनिपातिकोऽयं महाग्रहः ॥ PSBh_4.6:3 * एवं साधनप्रयोगः कर्तव्यः ॥ PSBh_4.6:4 * तत्र यदि कश्चिद् ज्ञानजिज्ञासनार्थं दयार्थम् अनुग्रहार्थं वा पृच्छति तं निवर्तयित्वा ब्रूयात् समयतः प्रविशस्वेति ॥ PSBh_4.6:5 * ततो द्वारेण प्रविश्य विपरीतम् अविपरीतं वा यदि कश्चिद् ब्रूयात् को भवानिति ततो वक्तव्यं माहेश्वरोऽहं कौमारो ऽहमिति दुरत्ययं कृतं च ममानेनेति ॥ PSBh_4.6:6 * ततो जिघांसनार्थं मया स्पृष्टो न तु vi«ayakrŬÃrthaæ वा ॥ PSBh_4.6:7 * ततः परिवर्जयति इत्येवं लौकिकपरीक्षकाणां सम्मोहनार्थम् उक्तम् उन्मत्तवद् इति ॥ PSBh_4.6:8 * किंचिदुन्मत्तप्रेतवत् तस्यान्तःकरणादिवृत्तिविभ्रममात्रं परिगृह्यते ॥ PSBh_4.6:9 * एक इत्य् असंवहता चिन्त्यते ॥ PSBh_4.6:10 * एकेनेतरेभ्यो विच्छिन्नेनासहायेनेत्य् अर्थः आह एकेन किं कर्तव्यमिति ॥ PSBh_4.6:11 * उच्यते विहर्तव्यम् ॥ PSBh_4.6:12 * यस्मादाह विचरेत ॥ PSBh_4.6:13 * अत्र विर्विस्तरे ॥ PSBh_4.6:14 * चरेत्यार्जनम् अधिकुरुते धर्मार्जने ॥ PSBh_4.6:15 * ईत इत्याज्ञायां नियोगे च ॥ PSBh_4.6:16 * विस्तरनियोग विशेषतश्च विहर्तव्यमित्यर्थः ॥ PSBh_4.6:17 * आह क्व विहर्तव्यमिति ॥ PSBh_4.6:18 * उच्यते लोके ॥ PSBh_4.6:19 * त्रिवर्णाश्रमिषु लोकसंज्ञा न तु ब्रह्मलोकादिषु ॥ PSBh_4.6:20 * कस्मात् ॥ PSBh_4.6:21 * उत्कृष्टेष्व् असंभवात् ॥ PSBh_4.6:22 * लोके इति सामीपिकं संनिधानम् ॥ PSBh_4.6:23 * परवर्णा लोकास्तेषु तदध्यक्षेषु विहर्तव्यमित्यर्थः ॥ PSBh_4.6:24 * आह कां वृत्तिमास्थाय लोके विहर्तव्यम् सर्वभक्षमेव ॥ PSBh_4.6:25 * उच्यते न ॥ PSBh_4.6:26 * यस्मादाह ॥ PSBh_4.6:27 ********************************************** कृतान्नमुत्सृष्टम् उपाददीत ॥ PS_4.7 ॥ * अत्र कृतग्रहणादकृतानां बीजकाण्डफलादीनां प्रतिषेधः ॥ PSBh_4.7:1 * कृतं भिन्नोद्भिन्नाद्यं तद् भैक्षम् उत्सृष्टं यथालब्धं विधिना प्राप्तमुपयोज्यम् ॥ PSBh_4.7:2 * अत्र कृतग्रहणादकृतप्रतिषेधः अकृतप्रतिषेधाच् च कृत्स्ना हिंसा तन्त्रे प्रतिषिद्धा द्रष्टव्या ॥ PSBh_4.7:3 * आह किं तत् कृतं नाम बुद्धिघटाद्यम् ॥ PSBh_4.7:4 * तदुच्यते न ॥ PSBh_4.7:5 * यस्मादाह अन्नम् ॥ PSBh_4.7:6 * तत्रान्नवचनाद् अनन्नप्रतिषेधः ॥ PSBh_4.7:7 * तच् च द्वियोनि इन्द्राभिषिक्तम् इन्द्रियाभिषिक्तं च तत्रेन्द्राभिषिक्तं व्रीहियवाद्यम् ॥ PSBh_4.7:8 * इन्द्रियाभिषिक्तं तु मांसम् ॥ PSBh_4.7:9 * तत् पञ्चविधम् भक्ष्यं भोज्यं लेह्यं पेयं चोष्यमिति ॥ PSBh_4.7:10 * तथा षड्रसं मधुराम्ललवणतिक्तकटुकषायम् इति ॥ PSBh_4.7:11 * आह तस्य कृतान्नस्यार्जनं कुतः कर्तव्यम् ॥ PSBh_4.7:12 * तदुच्यते उत्सृष्टम् ॥ PSBh_4.7:13 * अत्रोत्सृष्टग्रहणाद् भैक्षयथालब्धप्रतिषेधः ॥ PSBh_4.7:14 * किं कारणम् ॥ PSBh_4.7:15 * सूनादिदोषपरिहारार्थत्वान्नस्तेयप्रतिग्रहादिदोषात् ॥ PSBh_4.7:16 * तच् च त्रिविधमुत्सृष्टम् ॥ PSBh_4.7:17 * तद् यथा निसृष्टं विसृष्टम् अतिसृष्टमिति ॥ PSBh_4.7:18 * तत्र सनिमित्तं परित्यक्तमन्नं पानं वा तन् निसृष्टम् ॥ PSBh_4.7:19 * गोब्राह्मणादिनिमित्तं त्यक्तं विसृष्टम् ॥ PSBh_4.7:20 * अतिसृष्टम् अन्यतः परित्यक्तम् ॥ PSBh_4.7:21 * दयार्थम् आनृशंसार्थं वा यदि कश्चिद् दद्यात् तदपि ग्राह्यमेव ॥ PSBh_4.7:22 * आह अनेन साधकेन किं कर्तव्यमिति ॥ PSBh_4.7:23 * उच्यते उपयोक्तव्यम् ॥ PSBh_4.7:24 * यस्मादाह उपाददीत अत्रोपेत्य् अभ्युपगमे ॥ PSBh_4.7:25 * अत्यन्तासन्मानसयन्त्रस्थेनेत्यर्थः ॥ PSBh_4.7:26 * आददीत इत्युपयोगे ग्रहणे च विवक्षितसूत्रग्रहणे त्वावद् भवति ॥ PSBh_4.7:27 * तदुक्तम् । संचित्वा नरमेवैनं कामानामवितृप्तिकम् । व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति ॥ PSBh_4.7:28 * इति ॥ PSBh_4.7:29 * उपयोगेऽपि नाथकणादवत्सम् ॥ PSBh_4.7:30 * तस्मादुपयोक्तव्यमिति ॥ PSBh_4.7:31 * ईत इत्याज्ञायां नियोगे च ॥ PSBh_4.7:32 * तदुत्सृष्टं विधिप्राप्तमुपयोक्तव्यम् ॥ PSBh_4.7:33 * अन्यथा हि विधिव्यपेतेन क्रमेण वृत्त्यर्जनं न कर्तव्यमित्यर्थः ॥ PSBh_4.7:34 * आह व्रतादीनि गोपयित्वा सम्यक्साधनप्रयोगे उत्सृष्टोपयोगे च वर्ततः के वार्था निष्पद्यन्ते ॥ PSBh_4.7:35 * असन्मानप्रकरणस्य वा परिसमाप्तिः किमस्ति नेति ॥ PSBh_4.7:36 * उच्यते अस्ति ॥ PSBh_4.7:37 * यस्मादाह ॥ PSBh_4.7:38 ********************************************** उन्मत्तो mƬha इत्येवं मन्यन्ते इतरे जनाः ॥ PS_4.8 ॥ * अत्र उन्मत्तः स एव ॥ PSBh_4.8:1 * निरुक्तमस्य पूर्वोक्तम् mƬha इति ॥ PSBh_4.8:2 * मुहु अपरिज्ञाने ॥ PSBh_4.8:3 * अव्यक्तोऽयं प्रेतोऽयम् उन्मत्तोऽयं mƬho'yaæ मूर्खोऽयमिति वक्तारो वदन्तीत्यर्थः ॥ PSBh_4.8:4 * इतिशब्दोऽर्थानां निर्वचनत्वात् प्रकरणपरिसमाप्त्यर्थः ॥ PSBh_4.8:5 * एवं यस्माद् अवस्थानकालदेशक्रियाप्रयोगप्रयोजनगोपनवसत्यर्थकृत्स्नतपांसि च व्याख्यातानि ॥ PSBh_4.8:6 * एवम् इत्यतिक्रान्तापेक्षणे ॥ PSBh_4.8:7 * मन्यते इत्यवधारणे ॥ PSBh_4.8:8 * इतरे इति g­hasthabrahmacÃrivÃnaprasthabhik«upëaï¬inÃæ ब्रह्मचर्याधिकृतानां ग्रहणम् ॥ PSBh_4.8:9 * जना इति ॥ PSBh_4.8:10 * जनी प्रादुर्भावे ॥ PSBh_4.8:11 * जना इति वर्णाश्रमिणां जनानाम् अधिकृतानां ग्रहणम् उक्तं हि । जनेन हि जनो जातः जनं जनयसे जन । जनं शोचसि नात्मानं मात्मानं शोच मा जनम् ॥ PSBh_4.8:12 * इत्येवं वक्तारो वदन्तीत्यर्थः ॥ PSBh_4.8:13 * अत्रेदम् आधिकारिकम् असन्मानचरिप्रकरणं समाप्तम् ॥ PSBh_4.8:14 * आह व्रतादीनि गोपयित्वा सम्यक्साधनप्रयोगे उत्सृष्टोपयोगे च ततः को गुणः यं गुणं ज्ञात्वा अव्यक्तप्रेतोन्मत्ताद्या वादा निष्पाद्या इति ॥ PSBh_4.8:15 * तदुच्यते तं गुणं ज्ञात्वा वक्ष्यामः ॥ PSBh_4.8:16 * अपि च अव्यक्तप्रेतोन्मत्ताद्यं ब्राह्मणकर्मविरुद्धं क्रमं दृष्ट्वा यावदयं शिष्यः एनमर्थं न ब्रवीति तत्तस्य हृदिस्थम् अशङ्कितम् उपलभ्योत्तरं ब्रूम इति कृत्वा भगवानिदं सूत्रमुवाच ॥ PSBh_4.8:17 ********************************************** असन्मानो हि यन्त्राणां सर्वेषामुत्तमः स्मृतः ॥ PS_4.9 ॥ * अत्र अकारो मानप्रतिषेधे ॥ PSBh_4.9:1 * मानोऽत्र द्विविधः ॥ PSBh_4.9:2 * जात्यभिमानो गृहस्थाभिमानश्च ॥ PSBh_4.9:3 * तत्र जात्यभिमानो नाम ब्राह्मणोऽहमिति ॥ PSBh_4.9:4 * पूज्यत्वाद् ऊर्ध्वगमनादीनां कार्याणाम् उच्छ्रितत्वात् त्रयाणामपि वर्णानामुपदेशेन गुरुत्वाद् यज्ञकर्तृत्वात् त्रैलोक्यस्थितिहेतोः ब्राह्मणोऽहमिति प्रथमो मानो जात्युत्कर्षात् ॥ PSBh_4.9:5 * तथा ब्राह्मणानामपि गृहस्थादीनां पूज्यत्वात् तत्कृतमानश्च ॥ PSBh_4.9:6 * एतच् च मानद्वयमव्यक्तलिङ्गवचनात् प्रतिषिद्धम् ॥ PSBh_4.9:7 * तथा वित्तं बन्धुर्यशः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ PSBh_4.9:8 * एतानि caikavÃsa÷pretÃcaraïagƬhavratopadeÓinà सूत्रतः प्रतिषिद्धानीत्यतो मानो न कर्तव्यः ॥ PSBh_4.9:9 * सन् इति प्रशंसायामस्तित्वे च ॥ PSBh_4.9:10 * अग्रे तदसन्मानचरिप्रकरणविशिष्टं च ॥ PSBh_4.9:11 * हिशब्दो ऽयमुत्तमोत्कर्षापेक्षो द्रष्टव्यः ॥ PSBh_4.9:12 * यन्त्राणि अग्निष्टोमादीनि मासोपवासादीनि च गृहस्थादीनां शुद्धिवृद्धिकराणि ॥ PSBh_4.9:13 * यन्त्राणि च कस्मात् ॥ PSBh_4.9:14 * यन्त्रं कर्मादयः ॥ PSBh_4.9:15 * यस्माद् अयन्त्रा लौकिका अमर्यादावस्था भवन्तीत्यतो यन्त्राणाम् ॥ PSBh_4.9:16 * यन्त्राणाम् इति षष्ठीबहुवचनम् ॥ PSBh_4.9:17 * आह बहुवचनप्रयोगात् संदेहः अथ कियतां यन्त्राणाम् ॥ PSBh_4.9:18 * तदुच्यते सर्वेषाम् ॥ PSBh_4.9:19 * अत्र सर्वेषाम् इत्यशेषाणामित्यर्थः ॥ PSBh_4.9:20 * सर्वेषामिति षष्ठीबहुवचनम् ॥ PSBh_4.9:21 * आह षष्ठ्याः साकाङ्क्षत्वात् संदेहः ॥ PSBh_4.9:22 * तेषां कारणात्मानो वर्तन्ते ॥ PSBh_4.9:23 * तदुच्यते उत्तमः ॥ PSBh_4.9:24 * अत्रोत्तम इति श्रेष्ठत्वे परमविशुद्धित्यागादानभावादिषु ॥ PSBh_4.9:25 * उक्तं हि । वरेण्यः सत्तमो मुख्यो वरिष्ठः शोभनोऽथवा । उत्तमश्चापरार्धश्च स्वर्थः श्रेष्ठार्थवाचकाः ॥ PSBh_4.9:26 * श्रेष्ठः ॥ PSBh_4.9:27 * इह चोक्तम् उत्तम इति ॥ PSBh_4.9:28 * आह असन्मानः सर्वयन्त्राणामुत्तम इति क्व सिद्धम् ॥ PSBh_4.9:29 * उच्यते इह ॥ PSBh_4.9:30 * यस्मादाह स्मृतः ॥ PSBh_4.9:31 * अत्र स्मृत इत्युक्तपर्यायः महेश्वरेणोक्तं प्रोक्तं कथितं वर्णितमित्यर्थः ॥ PSBh_4.9:32 * विशिष्टः कस्मात् ॥ PSBh_4.9:33 * सर्वज्ञवचनाद् अविसंवादित्वाच् च ॥ PSBh_4.9:34 * नहि प्रत्यक्षदर्शिनां वचनानि विसंवदन्तीत्यर्थः ॥ PSBh_4.9:35 * आह अस्मिन् क्रमे उत्तमत्वेन व्याख्यायमानं क आद्यः शोधकः ॥ PSBh_4.9:36 * केन वा इदं विधानं चीर्णम् ॥ PSBh_4.9:37 * आचरता वा किं फलं प्राप्तम् ॥ PSBh_4.9:38 * सो ऽस्मत्प्रत्ययार्थम् वाच्यः ॥ PSBh_4.9:39 * तदुच्यते ॥ PSBh_4.9:40 ********************************************** इन्द्रो वा अग्रे असुरेषु पाशुपतमचरत् ॥ PS_4.10 ॥ * अत्र देवतानां राजा इन्द्रः ॥ PSBh_4.10:1 * कथं गम्यते असुरेष्वाचरणवचनात् ॥ PSBh_4.10:2 * ब्राह्मणश्चायमिन्द्रः श्रेष्ठः ॥ PSBh_4.10:3 * सूत्रे ब्राह्मणग्रहणात् शूद्रप्रतिषेधाच् च ॥ PSBh_4.10:4 * इदि परमैश्वर्ये धातुः तस्येन्द्रः ॥ PSBh_4.10:5 * इन्द्र उत्कृष्टः श्रेष्ठः देवगन्धर्वयक्षराक्षसपितृपिशाचादीनां श्रेष्ठो न तु ब्रह्मादीनाम् ॥ PSBh_4.10:6 * किं तु स्वर्गिणां मध्ये ऐश्वर्येण विद्यया आज्ञया चेत्य् अतः श्रेष्ठत्वाद् इन्द्रः ॥ PSBh_4.10:7 * वाशब्दः सम्भावने ॥ PSBh_4.10:8 * अन्यैरपि देवश्रेष्ठैरिदं विधानमाचीर्णम् ॥ PSBh_4.10:9 * कुतस्तर्हि युष्मदादिभिर् मनुष्यमात्रैः ॥ PSBh_4.10:10 * तस्मात् संभाव्योऽयमर्थः ॥ PSBh_4.10:11 * आह कदा चीर्णमिति ॥ PSBh_4.10:12 * उच्यते ऽग्रे ॥ PSBh_4.10:13 * अत्राग्र इति पूर्वकालमधिकुरुते ॥ PSBh_4.10:14 * कुशिकेशानसम्बन्धात् प्राक् ॥ PSBh_4.10:15 * प्रथमम् अमरैश्चीर्णम् ॥ PSBh_4.10:16 * कृतत्रेताद्वापरादिषु युगेष्वित्यर्थः ॥ PSBh_4.10:17 * आह केष्वाचीर्णमिति ॥ PSBh_4.10:18 * उच्यते असुरेषु ॥ PSBh_4.10:19 * अत्रासुरा नाम सुरेतराः स्तेययुक्ताः ॥ PSBh_4.10:20 * प्राणापहरणाद् वा असुराः प्रजापतिपुत्रा विज्ञेयाः ॥ PSBh_4.10:21 * असुरेष्विति सामीपिकं संनिधानम् ॥ PSBh_4.10:22 * असुरसमीपे असुराभ्याशे असुराणामध्यक्ष इत्यर्थः ॥ PSBh_4.10:23 * आह किं तदिति ॥ PSBh_4.10:24 * उच्यते पाशुपतम् ॥ PSBh_4.10:25 * अत्र पशुपतिनोक्तपरिग्रहाधिकारेषु वर्तत इति पाशुपतम् ॥ PSBh_4.10:26 * पशुपतिर्वास्मिन् चिन्त्यत इति पाशुपतम् ॥ PSBh_4.10:27 * पशुपतिप्रापकत्वाद् वा पाशुपतम् ॥ PSBh_4.10:28 * पाशुपतमिति समस्तस्य सम्पूर्णस्य विधानस्यैतद् ग्रहणम् ॥ PSBh_4.10:29 * कस्मात् ॥ PSBh_4.10:30 * व्यक्तलिङ्गपूर्वकत्वाद् अव्यक्तादिक्रमस्य ॥ PSBh_4.10:31 * तस्मात् कृत्स्नमिदमेव विधानमाचीर्णमिन्द्रेण दुःखान्तार्थिना शुद्धिवृद्ध्यर्थम् ॥ PSBh_4.10:32 * धर्मबाहुल्यात् सुराणां भुव्याचीर्णम् ॥ PSBh_4.10:33 * अचरद् इत्यतीतः कालः ॥ PSBh_4.10:34 * अतीते काले चीर्णवान् इत्यर्थः ॥ PSBh_4.10:35 * आह इन्द्रेणासुरेष्वाचरता किं फलं प्राप्तम् ॥ PSBh_4.10:36 * तदुच्यते ॥ PSBh_4.10:37 ********************************************** स तेषामिष्टापूर्तमादत्त ॥ PS_4.11 ॥ * स इतीन्द्रग्रहणम् तेषाम् इत्यसुरनिर्देशः ॥ PSBh_4.11:1 * इष्टापूर्तम् इति द्वंद्वसमासः ॥ PSBh_4.11:2 * इष्टं च पूर्तं चेष्टापूर्तम् तत्र यन् मन्त्रपूर्वकेण विधिना दत्तं हुतं स्तुत्यादिनिष्पन्नं सुकृतं तद् इष्टम् ॥ PSBh_4.11:3 * यद् अमन्त्रपूर्वकेणैव तत् पूर्तम् ॥ PSBh_4.11:4 * इन्द्रेणासुरेभ्यः केनोपायेन दत्तमिति ॥ PSBh_4.11:5 * उच्यते ॥ PSBh_4.11:6 ********************************************** मायया सुकृतया समविन्दत ॥ PS_4.12 ॥ * क्राथनस्पन्दनादिप्रयोगैः धिक्कृतस्य निद्राविष्टो वायुसंस्पृष्टो मन्दकारी असम्यक्कारी असम्यग्वादीति यो ऽयं दुष्टशब्दो ऽभियोगशब्दश्च निष्पद्यते तस्मिन्न् अनृते मायासंज्ञा ॥ PSBh_4.12:1 * मानसकायिकाभियोगे च ॥ PSBh_4.12:2 * मायया इति तृतीया ॥ PSBh_4.12:3 * सुकृतया इति ॥ PSBh_4.12:4 * सु प्रशंसायाम् तया सुकृतया सम्यक् प्रयुक्तयेति साधकसाधनप्राधान्यम् ॥ PSBh_4.12:5 * अविन्दत इति प्राप्तौ प्राधान्ये च ॥ PSBh_4.12:6 * स तेषाम् इष्टापूर्तम् आदत्तेति ॥ PSBh_4.12:7 * उक्तं हि । आक्रोशमानो नाक्रोशेन्मन्युरेव तितिक्षति । स तेषां दुष्कृतं दत्त्वा सुकृतं चास्य विन्दति ॥ PSBh_4.12:8 * आह उत्तम इन्द्रः ॥ PSBh_4.12:9 * स तेषामिष्टापूर्तम् इत्युक्ते परापदेशेनास्य वृत्तिर् निर्गुणीकृता ॥ PSBh_4.12:10 * अथात्मापदेशोऽत्र किमस्ति नेति ॥ PSBh_4.12:11 * उच्यते अस्ति ॥ PSBh_4.12:12 * यस्मादाह ॥ PSBh_4.12:13 ********************************************** निन्दा ह्य् एषानिन्दा तस्मात् ॥ PS_4.13 ॥ * अत्रावमानपरिभवाद्या निन्दा ॥ PSBh_4.13:1 * कुत्सा गर्हा इत्यर्थः ॥ PSBh_4.13:2 * शब्दो निन्दोत्तमोत्कर्षोपक्षेपे द्रष्टव्यः ॥ PSBh_4.13:3 * उत्तमाधिकाराद् गम्यते ॥ PSBh_4.13:4 * एषा इत्यतिक्रान्तापेक्षणे ॥ PSBh_4.13:5 * अवमानपरिभवपरिवादाद्या निन्देत्यर्थः ॥ PSBh_4.13:6 * अनिन्दा इत्यकारो निन्दितत्वं प्रतिषेधति ॥ PSBh_4.13:7 * अनिन्दा अकुत्सा अगर्हा इत्यर्थः ॥ PSBh_4.13:8 * अत्र तस्माच्छब्दः पूर्वोत्तरं चापेक्षते ॥ PSBh_4.13:9 * तत्र पूर्वाकाङ्क्षायां तावत् कृत्स्ना निन्दाप्रकरणगुणवचने ॥ PSBh_4.13:10 * यस्माद् इन्द्रस्यापि शुद्धिवृद्धिकारिणी आत्मापदेशेन परापदेशेन च भगवता असन्मानचरिर् गुणीकृता तस्मादित्यर्थः ॥ PSBh_4.13:11 * आह निराकाङ्क्षानिर्देशात् संदेहो यथा यथा वर्णितं तथा तथा च व्याख्यातम् ॥ PSBh_4.13:12 * निन्दाया अनिन्दितत्वं गुणं ज्ञात्वा साधकेन किं कर्तव्यम् ॥ PSBh_4.13:13 * तदुच्यते ॥ PSBh_4.13:14 ********************************************** निन्द्यमानश्चरेत् ॥ PS_4.14 ॥ * अत्र निन्दा पूर्वोक्ता ॥ PSBh_4.14:1 * निन्द्यमानेनैव निन्दायाः वर्तमानकाल इत्यर्थः ॥ PSBh_4.14:2 * चरेद् इत्य् आर्जनम् अधिकुरुते ॥ PSBh_4.14:3 * धर्मार्जने नियोगे च ॥ PSBh_4.14:4 * संशयान्यत्वाच् चापुनरुक्तश् चरिशब्दो द्रष्टव्यः ॥ PSBh_4.14:5 * अत्रेदम् आनुषङ्गिकम् असन्मार्गचरिप्रकरणं परिसमाप्तम् ॥ PSBh_4.14:6 * आह निन्द्यमानश् चरेदित्युक्त्वा आद्यं विधानमाचरतः को ऽर्थो निष्पद्यते ॥ PSBh_4.14:7 * निष्पन्नेन वा कथम् अभिलप्यते ॥ PSBh_4.14:8 * तदुच्यते ॥ PSBh_4.14:9 ********************************************** अनिन्दितकर्मा ॥ PS_4.15 ॥ * अत्र चर्योत्तरसम्बन्धाद् गम्यते यदेतदनिन्दितं कर्म धर्मः स एव निन्द्यमानस्याचरतो निष्पद्यते ॥ PSBh_4.15:1 * अतः अनिन्दितकर्मा भवतीत्यर्थः ॥ PSBh_4.15:2 * आह निन्द्यमानस्याचरतो ऽनिन्दितं कर्म भवतीति क्व सिद्धम् ॥ PSBh_4.15:3 * तदुच्यते इह यस्मादाह ॥ PSBh_4.15:4 ********************************************** सर्वविशिष्टोऽयं पन्थाः ॥ PS_4.16 ॥ * अत्र अयम् इति प्रत्यक्षे ॥ PSBh_4.16:1 * यथायं पुरुषः ॥ PSBh_4.16:2 * यथाविधिश् चरिरिति याः क्रियाः अत्राधिकृतस्यानिन्दितं कर्म भवतीत्याह भगवान् ॥ PSBh_4.16:3 ********************************************** सत्पथः ॥ PS_4.17 ॥ * कस्मात् । रुद्रसमीपप्रापणसामर्थ्यात् ॥ PSBh_4.17:1 * अनावृत्तिप्रापणसामर्थ्याच् चाविकलः ॥ PSBh_4.17:2 * तस्मात् सर्वज्ञवचनाविसंवादित्वाच् चायं सत्पथ इत्यर्थः ॥ PSBh_4.17:3 * आह किमन्यत्र पन्थानो न सन्ति इति ॥ PSBh_4.17:4 * उच्यते सन्ति ॥ PSBh_4.17:5 * किंतु ॥ PSBh_4.17:6 ********************************************** कुपथास्त्वन्ये ॥ PS_4.18 ॥ * अत्र कु कुत्सायां भवति ॥ PSBh_4.18:1 * कस्मात् ॥ PSBh_4.18:2 * कुशब्दप्रयोगाद् गम्यते ॥ PSBh_4.18:3 * कुपुरुषवत् ॥ PSBh_4.18:4 * पन्थानो विधय उपाया इत्यर्थः ॥ PSBh_4.18:5 * तुशब्दो ऽनावृत्त्युत्कर्षे ॥ PSBh_4.18:6 * अन्ये इति ॥ PSBh_4.18:7 * g­hasthabrahmacÃrivÃnaprasthabhik«upëÃï¬inÃæ पन्थानः ॥ PSBh_4.18:8 * ते कुपथाः ॥ PSBh_4.18:9 * न ॥ PSBh_4.18:10 * आह अयमेव सत्पथः शेषाः कुपथा इति क्व सिद्धम् ॥ PSBh_4.18:11 * किं वास्य सत्पथत्वम् ॥ PSBh_4.18:12 * शेषाणां वा कुपथत्वं किमिति ॥ PSBh_4.18:13 * उच्यते इह ॥ PSBh_4.18:14 * यस्मादाह ॥ PSBh_4.18:15 ********************************************** अनेन विधिना रुद्रसमीपं गत्वा ॥ PS_4.19 ॥ * अत्र अनेन इत्य् अनपेक्षणे । विधिना भस्मस्नानक्राथनादिनोपायेनेत्य् अर्थः ॥ PSBh_4.19:1 * विधिनेति तृतीया ॥ PSBh_4.19:2 * रुद्र इति कालोपदेशे ॥ PSBh_4.19:3 * रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ PSBh_4.19:4 * समीपम् इति योगपर्यायः ॥ PSBh_4.19:5 * कथं गम्यते ॥ PSBh_4.19:6 * विध्यनन्तरोक्तत्वात् ॥ PSBh_4.19:7 * सति विधिविषयत्वे पुरुषेश्वरयोर् विषयाधिकारकृतं वियोगं दृष्ट्वा ज्ञानपरिदृष्टेन विधिनाध्ययनध्यानाधिकृतो विशुद्धभावः समीपस्थ इत्यर्थः ॥ PSBh_4.19:8 * गतिः प्राप्तिर्भावस्येत्यर्थः ॥ PSBh_4.19:9 * त्वा इति विधिकर्मणोर्निष्ठा ॥ PSBh_4.19:10 * आह अत्रैवं विध्याचरणं समीपगमनं च कस्योपदिश्यते ॥ PSBh_4.19:11 * उच्यते न तीर्थयात्रादिधर्मवत् सर्वेषाम् ॥ PSBh_4.19:12 * किंतु संस्कारवद् ब्राह्मणस्यैव ॥ PSBh_4.19:13 * यस्माद् आह ॥ PSBh_4.19:14 ********************************************** न कश्चिद् ब्राह्मणः पुनरावर्तते ॥ PS_4.20 ॥ * अत्र नकारोपदेशो ऽन्याचरणप्रतिपत्तिप्रतिषेधार्थः ॥ PSBh_4.20:1 * कश्चिद् इति गृहस्थाद्यः ॥ PSBh_4.20:2 * स्थानमात्रवैलक्षण्यदर्शनाद् ब्राह्मणेष्वेव कश्चिच् छब्दः ॥ PSBh_4.20:3 * गृहस्थो ब्रह्मचारी वानप्रस्थो भिक्षुर् एकवेदो द्विवेदस् त्रिवेदश् चतुर्वेदो गायत्रीमात्रसारो वानेन विधिना रुद्रसमीपं प्राप्तः सन् न कश्चिद् ब्राह्मणः पुनरावर्तत इत्यर्थः ॥ PSBh_4.20:4 * ब्राह्मणग्रहणं ब्राह्मण्यावधारणार्थं ब्राह्मण एव नान्य इत्यर्थः ॥ PSBh_4.20:5 * क्षेत्रज्ञे च ब्राह्मणसंज्ञा ॥ PSBh_4.20:6 * कस्मात् ॥ PSBh_4.20:7 * उपचयजन्मयोगात् संस्कारयोगात् श्रुतयोगाच् च ब्राह्मणः ॥ PSBh_4.20:8 * पुनःशब्दः पुनरावृत्तिप्रतिषेधे ॥ PSBh_4.20:9 * यथा पूर्वसंज्ञानादिभिर् गत्वा आवर्तते पुनः पुनः तथानेन विधिना रुद्रसमीपं गत्वा न सकृदावर्तते ॥ PSBh_4.20:10 * पुनः पुनः सर्वथापि नावर्तत इत्यर्थः ॥ PSBh_4.20:11 * आङ् इति स्वशास्त्रोक्तमर्यादाम् अधिकुरुते अभिविध्यर्थं च ॥ PSBh_4.20:12 * ये चानेन विधिनाक्षपिताज्ञानकलुषपापमायादयः क्षीणाः ते पुनः पुनरावर्तन्ते ॥ PSBh_4.20:13 * न तैः सह संयोगो भवति ॥ PSBh_4.20:14 * न चापरं जन्म प्रतिपद्यत इत्यर्थः ॥ PSBh_4.20:15 * एवम् अध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ PSBh_4.20:16 ********************************************** अत्रेदं ब्रह्म जपेत् ॥ PS_4.21 ॥ * अस्य पूर्वोक्तोऽर्थः ॥ PSBh_4.21:1 * आह किं पुनस्तद् ब्रह्म ॥ PSBh_4.21:2 * तद् उच्यते कारणादिभावेनोक्तस्य भगवत एकत्वं साधको ज्ञात्वा तत्साधनम् आरभते ॥ PSBh_4.21:3 ********************************************** तत्पुरुषाय विद्महे ॥ PS_4.22 ॥ * अत्र पूर्वं कारणत्वबहुत्वनानात्वेनोपदिष्टस्य परामर्शः तद् इति ॥ PSBh_4.22:1 * पुरुष इति पौरुष्यानुपूरणाच् च पुरुषः ॥ PSBh_4.22:2 * पौरुष्यमस्यानेकेषु रूपेष्ववस्थानात् ॥ PSBh_4.22:3 * तत्संस्थानि रूपाणि अघोरादीनि ॥ PSBh_4.22:4 * तत्पुरुषायेति चतुर्थी ॥ PSBh_4.22:5 * यथा ग्रामाय तत्त्वं ज्ञातुमिच्छति तथा पुरुषाय तत्त्वं ज्ञातुमिच्छति ॥ PSBh_4.22:6 * विद्मह इति ॥ PSBh_4.22:7 * विद ज्ञाने ॥ PSBh_4.22:8 * विद्महे जानीमहे उपलभामह इत्यर्थः ॥ PSBh_4.22:9 * आह पुरुषबहुत्वात् संदेहः ॥ PSBh_4.22:10 * अथ कतमस्मै पुरुषाय ॥ PSBh_4.22:11 * तदुच्यते ॥ PSBh_4.22:12 ********************************************** महादेवाय धीमहि ॥ PS_4.23 ॥ * अत्र महादेवत्वं च पूर्वोक्तम् महादेवायेति चतुर्थी ॥ PSBh_4.23:1 * धीमहि इति ॥ PSBh_4.23:2 * धीङ् संश्लेषणे ॥ PSBh_4.23:3 * ध्यायेमहि लीयामहे ज्ञानक्रियाशक्तिभ्यां संयुज्यामह इत्यर्थः ॥ PSBh_4.23:4 * अत्र धी इति ज्ञानशक्तिपर्यायः ॥ PSBh_4.23:5 * यया सर्वपदार्थानां तत्त्वमधिगच्छति सा ज्ञानशक्तिः ॥ PSBh_4.23:6 * महि इति क्रियाशक्तिपर्यायः ॥ PSBh_4.23:7 * यया विधियोगाचरणसमर्थो भवति सा क्रियाशक्तिरित्यर्थः ॥ PSBh_4.23:8 * आह अथैते दृक्क्रियाशक्ती महादेवात् साधकः किं स्वशक्तित आसादयति आहोस्वित् परशक्तितः उतोभयशक्तितः ॥ PSBh_4.23:9 * तदुच्यते परशक्तितः ॥ PSBh_4.23:10 * यस्मादाह ॥ PSBh_4.23:11 ********************************************** तन् नो रुद्रः प्रचोदयात् ॥ PS_4.24 ॥ * तद् इति दृक्क्रियाशक्त्योर्ग्रहणम् ॥ PSBh_4.24:1 * न इत्यात्मापदेशे ॥ PSBh_4.24:2 * अस्माकमित्यर्थः ॥ PSBh_4.24:3 * रुद्र इति कारणापदेशे ॥ PSBh_4.24:4 * रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ PSBh_4.24:5 * प्र इत्यादिकर्मणि ॥ PSBh_4.24:6 * चुद प्रेरणे ॥ PSBh_4.24:7 * चोदनं नाम ज्ञानक्रियाशक्तिसंयोगः ॥ PSBh_4.24:8 * याद् इति लिप्सा ॥ PSBh_4.24:9 * संयोजयस्व मामित्यर्थः ॥ PSBh_4.24:10 * उक्तं हि रुद्रस्येच्छापूर्वको यो योगो ज्ञानक्रियाशक्तिभ्यां पश्वादिषु सम्भवः तच्चोदनम् आहुर् आचार्याः ॥ PSBh_4.24:11 ********************************************** पाशुपतसूत्र, 5 असङ्गः ॥ PS_5.1 ॥ * अत्र अकारः सङ्गप्रतिषेधे ॥ PSBh_5.1:1 * अत्र सङ्गो नाम यदेतत् पुरुषे विषयित्वम् ॥ PSBh_5.1:2 * तेन विषयित्वेन योगादधर्मेण चायं पुरुषो यदा अध्ययनध्यानादिभ्यश्च्यवति ॥ PSBh_5.1:3 * दृष्टान्तश्रवणप्रेक्षणलक्षणो वनगजवत् त्रैकाल्यम् इत्य् अर्थः ॥ PSBh_5.1:4 * असङ्गित्वम् अप्य् अतीतानागतवर्तमानानां विषयाणामनुचिन्तनं भिक्षुवत् ॥ PSBh_5.1:5 * एवं महेश्वरे भावस्थितिस् तदसङ्गित्वमित्यर्थः ॥ PSBh_5.1:6 * आह किम् असङ्गित्वम् एवैकमुक्तं नान्यल् लक्षणम् ॥ PSBh_5.1:7 * उच्यते यस्मादाह ॥ PSBh_5.1:8 ********************************************** योगी ॥ PS_5.2 ॥ * इति ॥ PSBh_5.2:1 * अत्र योगो नामात्मेश्वरसंयोगो योगः प्रत्येतव्यः ॥ PSBh_5.2:2 * उक्तं हि । शङ्खदुन्दुभिनिर्घोषैर् विविधैर् गतिवादितैः । क्रियमाणैर्न बुध्येत एतद् युक्तस्य लक्षणम् ॥ PSBh_5.2:3 * इति ॥ PSBh_5.2:4 * आह किं लक्षणद्वयमेवात्र युक्तस्योच्यते ॥ PSBh_5.2:5 * न ॥ PSBh_5.2:6 * यस्मादाह ॥ PSBh_5.2:7 ********************************************** नित्यात्मा ॥ PS_5.3 ॥ * अत्र नित्यत्वविशेषणेनानित्यत्वं निवर्तते ॥ PSBh_5.3:1 * नित्यत्वं नाम सति विभुत्वे पुरुषेश्वरयोर् मनसा सह गतस्यात्मताभावस्य वृत्त्याकारस्य विषयं प्रति क्रमो ऽक्षोपो ऽवस्थानं वृक्षशकुनिवत् ॥ PSBh_5.3:2 * तस्मिन् निर्वृत्ते महेश्वरे युक्तो नित्य इत्युच्यते ॥ PSBh_5.3:3 * आत्मा इति क्षेत्रज्ञमाह ॥ PSBh_5.3:4 * कथं गम्यते ॥ PSBh_5.3:5 * चित्तस्थित्युपदेशाद् योगार्थं विद्याचरणोपदेशाद् असङ्गयोगियुक्तात्माजमैत्रादीनां चेतने सम्भवात् न त्व् अचेतनेषु कार्यकरणप्रधानादिषु ॥ PSBh_5.3:6 * तस्मिंश् चेतने आत्मशब्दः ॥ PSBh_5.3:7 * आत्मा च कस्मात् ॥ PSBh_5.3:8 * अततीत्यात्मा ॥ PSBh_5.3:9 * आपूर्य कार्यकरणं विषयांश् चेतयतीत्य् आत्मा ॥ PSBh_5.3:10 * उक्तं हि । यद् आप्नोति यद् आदत्ते यच् चात्ति विषयान् पुनः । यच् चास्य सततं भावः तस्मादात्मेति संज्ञितः ॥ PSBh_5.3:11 * स च श्रोता स्प्रष्टा द्रष्टा रसयिता घ्राता मन्ता वक्ता बोद्धा इत्येवमादिः ॥ PSBh_5.3:12 * उक्तं हि । पुरुषश् चेतनो भोक्ता क्षेत्रज्ञः पुद्गलो जनः । अणुर् वेदो ऽमृतः साक्षी जीवात्मा परिभूः परः ॥ PSBh_5.3:13 * इति । तस्य सुखदुःखेच्छाद्वेषप्रयत्नचैतन्यादिभिर् लिङ्गैर् अधिगमः क्रियत इत्यर्थः ॥ PSBh_5.3:14 * आह किं लक्षणत्रयमेवास्य युक्तस्योच्यते ॥ PSBh_5.3:15 * न यस्मादाह ॥ PSBh_5.3:16 ********************************************** अजः ॥ PS_5.4 ॥ * अत्र अज इत्यर्थान्तरप्रादुर्भावप्रतिषेधो ऽभिधीयते ॥ PSBh_5.4:1 * अत्रार्थान्तरं नाम शब्दस्पर्शरूपरसगन्धान्तरम् अध्ययनध्यानस्मरणादयः ॥ PSBh_5.4:2 * तेषु न जायत इति अजः ॥ PSBh_5.4:3 * आह किं लक्षणचतुष्कमेवास्य युक्तस्योच्यते ॥ PSBh_5.4:4 * न ॥ PSBh_5.4:5 * यस्मादाह ॥ PSBh_5.4:6 ********************************************** मैत्रः ॥ PS_5.5 ॥ * अत्र मैत्र इति समतायां भवति ॥ PSBh_5.5:1 * यथा मैत्र आदित्यः ॥ PSBh_5.5:2 * सर्वभूतस्थिते च महेश्वरे स्थितचित्तः इच्छाद्वेषविनिवृत्तो ऽप्रवृत्तिमान् मैत्र इत्युच्यते ॥ PSBh_5.5:3 * तस्मात् कार्यकरणवान् एव चित्तस्थितिसमकालम् एवासङ्गादिभावेन जायते ॥ PSBh_5.5:4 * आह अथ कथं पुनरेतद् गम्यते ॥ PSBh_5.5:5 * यथा कार्यकरणवान् एव चित्तस्थितिसमकालम् एवासङ्गादिभावेन जायते ॥ PSBh_5.5:6 * उच्यते गम्यते ॥ PSBh_5.5:7 * यस्मादाह ॥ PSBh_5.5:8 ********************************************** अभिजायते ॥ PS_5.6 ॥ * अत्र अभिशब्दो विशेषणे ॥ PSBh_5.6:1 * को विशेष इति चेत् ॥ PSBh_5.6:2 * तदुच्यते ॥ PSBh_5.6:3 * यस्मादयं सङ्गी अयोगी अनित्यात्मा अनजो ऽमैत्रश् च भूत्वा असङ्गादिभावेन जायत इत्येष विशेषः ॥ PSBh_5.6:4 * जायते इति ॥ PSBh_5.6:5 * जनी प्रादुर्भावे ॥ PSBh_5.6:6 * तस्मात् कार्यकरणवान् एव चित्तस्थितिसमकालम् एवासङ्गादिभावेन युगपज् जायते अवश्यादिवद् इत्यर्थः ॥ PSBh_5.6:7 * असङ्गादिभावे को ऽसाव् अभ्युपायो येन जायते ॥ PSBh_5.6:8 * उच्यते ॥ PSBh_5.6:9 ********************************************** इन्द्रियाणामभिजयात् ॥ PS_5.7 ॥ * अत्र जितता जयः ॥ PSBh_5.7:1 * तस्माज् जयाद् असङ्गतादि भवति ॥ PSBh_5.7:2 * अत्र परिग्रहतयेश्वराणि इन्द्रियाणि बुद्ध्यादीनि वागन्तानि त्रयोदश करणानि ॥ PSBh_5.7:3 * तेषाम् अभिजयाद् इत्यर्थः ॥ PSBh_5.7:4 * आह कथं बुद्धिसिद्धिरिति चेत् ॥ PSBh_5.7:5 * तदुच्यते सिद्धत्वात् ॥ PSBh_5.7:6 * अत्र मतिबुद्धिपिधानस्थापनोद्देशाद् घटपटवत् सिद्धत्वाच् च बुद्धिः सिद्धा तथा परोपदेशात् स्वात्मपरात्मप्रतिविभागदर्शनात् सुरोऽहं नरोऽहमिति भिन्नवृत्तित्वाच् चाहंकारः सिद्धः ॥ PSBh_5.7:7 * तथा मनः प्रवर्तते मनोजवी मनोऽमन इति संकल्पविकल्पवृत्तिनानात्वं च सिद्धम् ॥ PSBh_5.7:8 * एवं त्रिकालवृत्त्यन्तःकरणं पुरुषस्य व्याख्यातम् ॥ PSBh_5.7:9 * तथा बुद्धीन्द्रियाणां श्रोत्रं व्याख्यातम् ॥ PSBh_5.7:10 * परपरिवादादिवचनाद् उच्चैरुभयथा प्रमुखे द्विर् अधिष्ठाने संनिविष्टं सामन्ताच्छब्दव्यञ्जनसमर्थं सिद्धम् ॥ PSBh_5.7:11 * तथातितपोपदेशात् त्वग् अन्तर्बहिश्च शरीरं व्याप्य संनिविष्टा स्पर्शव्यञ्जनसमर्था सिद्धा ॥ PSBh_5.7:12 * तथा मूत्रपुरीषदर्शनप्रतिषेधात् कृतान्नादिवचनाच् च चक्षुः उच्चैर् उभयथा प्रमुखे द्विर् अधिष्ठाने संनिविष्टं घटरूपादि व्यञ्जनसमर्थं सिद्धम् ॥ PSBh_5.7:13 * तथा मांसलवणोपदेशाज् जिह्वा तन्मुखे मांसपेश्यां संनिविष्टा रसज्ञानजननसमर्था सिद्धा ॥ PSBh_5.7:14 * तथा प्राणायामोपदेशाद् घ्राणं प्रमुखे उच्चैरुभयथा द्विर् अधिष्ठाने संनिविष्टं गन्धग्रहणसमर्थं सिद्धम् ॥ PSBh_5.7:15 * एवमधिकारिवृत्तिभिर्बुध्यत्य् एभिः पुरुष इति बुद्धीन्द्रियाणि ॥ PSBh_5.7:16 * तथा कर्मेन्द्रियाणि ॥ PSBh_5.7:17 * मण्टनविहरणोपदेशात् पादेन्द्रियम् अधस्ताद् द्विर् अधिष्ठाने संनिविष्टं गमनक्रियासमर्थं सिद्धम् ॥ PSBh_5.7:18 * तथा मूत्रपुरीषदर्शनप्रतिषेधात् पाय्विन्द्रियं गुह्यप्रदेशे संनिविष्टम् उत्सर्गक्रियासमर्थं सिद्धम् ॥ PSBh_5.7:19 * तथा स्त्रीप्रतिषेधाद् उपस्थेन्द्रियं त्रिवलीगुह्यप्रदेशसंनिविष्टम् आनन्दक्रियासमर्थं सिद्धम् ॥ PSBh_5.7:20 * तथा अपि तत्कर्मोपदेशात् हस्तेन्द्रियम् उच्चैरुभयथा द्विर् अधिष्ठाने भुजान्तर्देशे संनिविष्टम् आदानक्रियासमर्थं सिद्धम् ॥ PSBh_5.7:21 * तथा अपि tadbhëaïopadeÓÃd वागिन्द्रियं वाक्तालुजिह्वादिषु स्थानेषु संनिविष्टं वचनक्रियासमर्थं सिद्धम् ॥ PSBh_5.7:22 * अत्र विकारतद्वृत्तिभिः कर्मोत्पत्तिः पुरुषे इति कर्मेन्द्रियाणि एवमेतानि त्रयोदश करणानीन्द्रियाणि सूत्रतो व्याख्यातानि ॥ PSBh_5.7:23 * कस्मात् ॥ PSBh_5.7:24 * इन्द्रियाणामिति सामान्यग्रहणाद् विकरणवत् सामान्यप्रतिषेधाच् च ॥ PSBh_5.7:25 * इन्द्रियाणाम् इति षष्ठीबहुवचनम् ॥ PSBh_5.7:26 * उक्तं हि । आदानाद् ग्रहणात् त्यागाद् रङ्गणाद् गमनात् तथा । इङ्गनाद्रवणाच् चैव तस्माद् इन्द्रियमुच्यते ॥ PSBh_5.7:27 * अभिजयाद् इति ॥ PSBh_5.7:28 * अभिशब्दः अत्यन्तविजये वशीकरणे च ॥ PSBh_5.7:29 * आक्रम्य वशीकर्तव्यानि ॥ PSBh_5.7:30 * वायुकामक्रोधपाटलिपुत्रवत् ॥ PSBh_5.7:31 * तस्माद् अकुशलेभ्यो व्यावर्तयित्वा कामतः कुशलं योजितानि तदा जितानि भवन्ति ॥ PSBh_5.7:32 * तस्माद् उक्तम् इन्द्रियाणाम् अभिजयादिति असङ्गादिजन्मनिमित्तत्वात् पञ्चमी द्रष्टव्या ॥ PSBh_5.7:33 * आह अन्यत्र सांख्ययोगादीनाम् असङ्गादियुक्ताः मुक्ताः शान्तिं प्राप्ताः ॥ PSBh_5.7:34 * निरभिलप्या मुक्ता इत्युच्यन्ते मुक्त एव न युक्त इति क्व सिद्धम् ॥ PSBh_5.7:35 * तदुच्यते इह यस्मादाह ॥ PSBh_5.7:36 ********************************************** रुद्रः प्रोवाच तावत् ॥ PS_5.8 ॥ * तत्र रुद्र इति कारणापदेशे ॥ PSBh_5.8:1 * रुद्रत्वं पूर्वोक्तम् ॥ PSBh_5.8:2 * प्र इत्यभिधानविशुद्धौ ॥ PSBh_5.8:3 * प्रसन्नेन्द्रियवत् ॥ PSBh_5.8:4 * वच व्यक्तायां वाचि ॥ PSBh_5.8:5 * प्रोवाच इति ॥ PSBh_5.8:6 * एवं यत् सांख्यं योगश्च वर्णयति असङ्गादियुक्ताः मुक्ताः शान्तिं प्राप्ता इति तदविशुद्धं तेषां दर्शनम् ॥ PSBh_5.8:7 * तैमिरिकस्य चक्षुषश् चन्द्रदर्शनवत् ॥ PSBh_5.8:8 * अयं तु युक्त एव न मुक्त इति विशुद्धमेतद्दर्शनं द्रष्टव्यम् ॥ PSBh_5.8:9 * कस्मात् ॥ PSBh_5.8:10 * सर्वज्ञवचनाद् अविसंवादित्वाच् चैतद् गम्यम् ॥ PSBh_5.8:11 * एवम् एतन् नान्यथेत्यर्थः ॥ PSBh_5.8:12 * किंचान्यद् इदम् अथशब्दादि शिवान्तं प्रवचनं रुद्रप्रोक्तं तावत् सर्वतन्त्राणां श्रेष्ठम् ॥ PSBh_5.8:13 * तस्मात् कारणशास्त्रयोः परप्रमाणभावो ऽवधार्यत इत्यर्थः ॥ PSBh_5.8:14 * अत्र श्लोको निर्वचनः ॥ PSBh_5.8:15 * आह किम् एतानीन्द्रियाणि परिज्ञानमात्राद् एव जितानि भवन्ति प्रधानवत् ॥ PSBh_5.8:16 * तदुच्यते न ज्ञानेन वचनादिभिरेषां जयः कर्तव्यः यस्मादेषां जये भगवता वसत्यर्थवृत्तिबलक्रियालाभाय वसता इत्यतस् तज्जये वसत्यर्थ एव तावद् उच्यते ॥ PSBh_5.8:17 * यस्मादाह ॥ PSBh_5.8:18 ********************************************** शून्यागारगुहावासी ॥ PS_5.9 ॥ * इति ॥ PSBh_5.9:1 * अत्र शून्यमेवागारं शून्यागारम् ॥ PSBh_5.9:2 * शून्यं विविक्तं निर्जनमित्यर्थः ॥ PSBh_5.9:3 * आगारम् इति गृहपर्यायः आगारं गृहं वेश्म सदनमिति पर्यायः ॥ PSBh_5.9:4 * गुहू संवरणे ॥ PSBh_5.9:5 * प्रविष्टं साधकम् आवरयति गोपयतीति गुहा ॥ PSBh_5.9:6 * आह आवरकत्वाविशेषाच् छून्यागारगुहयोर् अविशेष इति चेत् तदुच्यते m­tt­ïakëÂhÃdik­tam अगारं पर्वतगुहाद्या गुहा ॥ PSBh_5.9:7 * तस्मान् नाविशेष इति ॥ PSBh_5.9:8 * यथा सति विभुत्वे ज्ञत्वं साधर्म्यं पुरुषेश्वरयोः सर्वज्ञत्वतो विशेषः ॥ PSBh_5.9:9 * तस्माद् आयतने ऽविविक्तदोषं दृष्ट्वा शून्यागारे गुहायां वा यथोपपत्तितो विचार्य विविक्तं विवेच्य यन्मात्रस्थानासनशयनादिभिर् उपजीवति तन्मात्रं संस्करणमर्यादयोपयोगक्रियाभिनिविष्टेन वस्तव्यम् ॥ PSBh_5.9:10 * वसतिसंयोगाद् गुहावासी भवति ॥ PSBh_5.9:11 * पुलिनवासिवत् ॥ PSBh_5.9:12 * आह तत् कथं ज्ञेयं यथा जितानीन्द्रियाणि ॥ PSBh_5.9:13 * तेषां जितानां वा किं लक्षणम् ॥ PSBh_5.9:14 * तदुच्यते ॥ PSBh_5.9:15 ********************************************** देवनित्यः ॥ PS_5.10 ॥ * अत्र देवो भगवान् ॥ PSBh_5.10:1 * तत्र यदास्य भगवति देवे नित्यता कथम् ॥ PSBh_5.10:2 * अध्ययनध्यानाभ्यां देवे ऽधिकृतस्य प्राधान्येन निश्चलता वर्तते ॥ PSBh_5.10:3 * स्वल्पतरव्यवधानेऽपि अतियोगाभ्यासनिरन्तरप्राप्तिः ॥ PSBh_5.10:4 * स्मृतिस्तु देवनित्यतेत्यर्थः ॥ PSBh_5.10:5 * आह देवनित्यतायाः किं लक्षणम् ॥ PSBh_5.10:6 * तदुच्यते जितेन्द्रियत्वम् ॥ PSBh_5.10:7 * यस्मादाह ॥ PSBh_5.10:8 ********************************************** जितेन्द्रियः ॥ PS_5.11 ॥ * अत्र जितेन्द्रियत्वं नाम उत्सर्गनिग्रहयोग्यत्वम् ॥ PSBh_5.11:1 * इन्द्रियाणि बुद्ध्यादीनि वागन्तानि त्रयोदश करणानि पूर्वोक्तानि ॥ PSBh_5.11:2 * तानि यदा अकुशलेभ्यो व्यावर्तयित्वा कामतः कुशले योजितानि हतविषदर्वीकरवद् अवस्थितानि भवन्ति तदा देवनित्यो जितेन्द्रिय इत्यर्थः ॥ PSBh_5.11:3 * आह किं देवनित्यतैवास्य परो निष्ठायोगः ॥ PSBh_5.11:4 * उच्यते न ॥ PSBh_5.11:5 * यस्मादाह ॥ PSBh_5.11:6 ********************************************** षण्मासान्नित्ययुक्तस्य ॥ PS_5.12 ॥ * अथवान्यो दूरस्थः सम्बन्धः ॥ PSBh_5.12:1 * यस्मादुक्तम् । यस्य येनार्थसम्बन्धो दूरस्थमपि तेन हि । अर्थतो ऽन्यसमानानाम् आनन्तर्ये ऽप्यसंगतिः ॥ PSBh_5.12:2 * एवमिहापि दूरस्थः सम्बन्धः कस्मात् ॥ PSBh_5.12:3 * इह पुरस्तादुक्तं विज्ञानानि चास्य प्रवर्तन्ते इति एतैर् गुणैर् युक्त इति च ॥ PSBh_5.12:4 * कियता कालेनास्य ते गुणाः प्रवर्तन्ते ॥ PSBh_5.12:5 * किं युक्तस्य किं वियुक्तस्य किं युगपत् क्रमशो वा किं सकलस्य निष्कलस्य वेति ॥ PSBh_5.12:6 * इत्येषाम् अर्थानाम् अनिर्वचनानां निर्वचनार्थमिदमारभ्यते ॥ PSBh_5.12:7 * यस्मादाह षण्मासान्नित्ययुक्तस्य ॥ PSBh_5.12:8 * अत्र षड् इति संख्या मासान् इति कालनिर्देशः ॥ PSBh_5.12:9 * मनुष्यगणनया त्रिंशद्दिवसो मासः ॥ PSBh_5.12:10 * द्वादश मासाः संवत्सरः ॥ PSBh_5.12:11 * द्वादश पक्षा अर्धसंवत्सरः ॥ PSBh_5.12:12 * षण्मासानिति ॥ PSBh_5.12:13 * तस्मात् षष्ठप्रथममासयोरभ्यन्तरे ॥ PSBh_5.12:14 * नित्ययुक्तस्य ॥ PSBh_5.12:15 * संततमविच्छिन्नमित्यर्थः ॥ PSBh_5.12:16 * युक्त इति ॥ PSBh_5.12:17 * आत्मेश्वरसंयोगो योगः ॥ PSBh_5.12:18 * नित्ययुक्तस्य इति षष्ठी ॥ PSBh_5.12:19 * आह अस्य युक्तस्य किं भवति ॥ PSBh_5.12:20 * तदुच्यते ॥ PSBh_5.12:21 ********************************************** भूयिष्ठं सम्प्रवर्तते ॥ PS_5.13 ॥ * अत्र भूयिष्ठम् इति क्रमे प्राये च भवति ॥ PSBh_5.13:1 * यथा क्रमशो ददाति आदित्यो वा गतो भूयिष्ठम् ॥ PSBh_5.13:2 * तस्मात् सूच्यग्रेणोत्पलपत्त्रशतभेदनक्रमवत् क्रमाद् दूरदर्शनादयः प्रवर्तन्त इत्यर्थः ॥ PSBh_5.13:3 * सम् इत्येकीभावे ॥ PSBh_5.13:4 * निष्कलस्य कार्यकरणरहितस्येत्यर्थः ॥ PSBh_5.13:5 * प्र इत्यादिकर्मण्य् आरम्भे भवति ॥ PSBh_5.13:6 * युक्तोत्तरे प्रभावाद् गुणाः प्रवर्तन्ते इत्यर्थः ॥ PSBh_5.13:7 * वर्तते कस्मिन् ॥ PSBh_5.13:8 * दर्शनं दृश्ये श्रवणादि श्रव्यादिष्वित्यर्थः ॥ PSBh_5.13:9 * तस्मात् षष्ठप्रथममासयोरभ्यन्तरे नित्ययुक्तस्य क्रमशो गुणाः सम्प्रवर्तन्ते ॥ PSBh_5.13:10 * कुतः ॥ PSBh_5.13:11 * महेश्वरप्रसादात् ॥ PSBh_5.13:12 * अशिवत्वसंज्ञके विनिवृत्ते शिवत्वप्रसादाभ्यां गुणाः प्रवर्तन्ते ॥ PSBh_5.13:13 * गुणशब्दो दूरदर्शनादिवचनः ॥ PSBh_5.13:14 * आह कां वृत्तिमास्थाय शून्यागारे गुहायां वासः कार्यः ॥ PSBh_5.13:15 * तदुच्यते ॥ PSBh_5.13:16 ********************************************** भैक्ष्यम् ॥ PS_5.14 ॥ * भिक्षाणां समूहो भैक्ष्यं कापोतवत् ॥ PSBh_5.14:1 * तच् च नगरग्रामादिभ्यो गृहाद् गृहं पर्यटतो भक्ष्यभोज्यादीनाम् अन्यतमं यत् प्राप्यते कृतान्नादिवचनाद् भैक्ष्यम् ॥ PSBh_5.14:2 * भयक्षपणाद् भैक्ष्यम् ॥ PSBh_5.14:3 * भिक्षावचनाद् अभैक्ष्यप्रतिषेधः ॥ PSBh_5.14:4 * आह आधारात्तु कृत्वा संदेहः अथ कुत्र तद् भैक्ष्यं ग्राह्यम् ॥ PSBh_5.14:5 * तदुच्यते पात्रे ॥ PSBh_5.14:6 * यस्मादाह ॥ PSBh_5.14:7 ********************************************** पात्रागतम् ॥ PS_5.15 ॥ * अत्र भैक्ष्यवत् प्रसिद्धं पात्रम् ॥ PSBh_5.15:1 * अलाबुदारुवस्त्रादीनाम् अन्यतमं यत् प्राप्यते तत् खलु हिंसास्तेयादिरहितेन क्रमेणाहारे यत्पर्याप्तं ग्राह्यम् ॥ PSBh_5.15:2 * तस्मिन् तदफलके पात्रे आगतं पात्रागतमित्यर्थः ॥ PSBh_5.15:3 * आह ब्रह्मचारिकल्पे मधुमांसलवणवर्जमिति ॥ PSBh_5.15:4 * तत् किं मधुमांसादीन्य् एकान्तेनैव दुष्टानीति ॥ PSBh_5.15:5 * तदुच्यते न ॥ PSBh_5.15:6 * यस्मादाह ॥ PSBh_5.15:7 ********************************************** मांसम् अदुष्यं लवणेन वा ॥ PS_5.16 ॥ * तत्र भैक्ष्यवत् प्रसिद्धं मांसम् ॥ PSBh_5.16:1 * यस्य माहिषवाराहादीनाम् अन्यतमं यत् प्राप्यते तत् खलु हिंसास्तेयरहितत्वात् ॥ PSBh_5.16:2 * लवणेन वा ॥ PSBh_5.16:3 * अत्र लवणं नाम सैन्धवसौवर्चलाद्यं मांसवत् प्रसिद्धम् ॥ PSBh_5.16:4 * तद् एतन् मांससमसंसृष्टं वा भैक्ष्यविधिना प्राप्तम् ॥ PSBh_5.16:5 * अदुष्यम् अकुत्सितम् अगर्हितमित्यर्थः ॥ PSBh_5.16:6 * वा विकल्पे ॥ PSBh_5.16:7 * मांसेन वा लवणेन वा उभाभ्यामपि साक्षाद्वा अदुष्यम् इत्यर्थः ॥ PSBh_5.16:8 * आह भैक्ष्यालाभकाले अपर्याप्तिकाले वा किमनेन कर्तव्यम् ॥ PSBh_5.16:9 * तदुच्यते अपः पीत्वा स्थेयम् ॥ PSBh_5.16:10 * यस्मादाह ॥ PSBh_5.16:11 ********************************************** आपो वापि यथाकालमश्नीयादनुपूर्वशः ॥ PS_5.17 ॥ * atra Ãï आपः आपः ॥ PSBh_5.17:1 * आङ् इति अत्र संवृतपरिपूतादिमर्यादाम् अधिकुरुते कृतान्नोत्सृष्टवद् अपदान्तरितत्वात् ॥ PSBh_5.17:2 * द्वितीयास्थाने प्रथमा द्रष्टव्या ॥ PSBh_5.17:3 * आपोऽत्र लोकादिप्रसिद्धाः ॥ PSBh_5.17:4 * तृणादिव्यावृत्तम् उदकमित्यर्थः ॥ PSBh_5.17:5 * वा विभागे ॥ PSBh_5.17:6 * अन्यद् भैक्ष्यम् अन्या आप इति ॥ PSBh_5.17:7 * अपिशब्दः सम्भावने ॥ PSBh_5.17:8 * अप्य् अपः पीत्वा स्थेयं न तु शास्त्रव्यपेतेन क्रमेण वृत्त्यर्जनं कर्तव्यमित्यर्थः ॥ PSBh_5.17:9 * यथा इतिशब्दः समानार्थे ॥ PSBh_5.17:10 * यथा भैक्ष्योपदेशं कृत्वा योगकर्मण्युद्यमः कर्तव्य इति व्याख्यातं तथा अपः पीत्वेति ॥ PSBh_5.17:11 * कालोऽत्र द्विविधः अलाभकालः अपर्याप्तिकालश्च ॥ PSBh_5.17:12 * तत्र यदा ग्रामं नगरं वा कृत्स्नमटित्वा न किंचिदासादयति सः अलाभकालः अपर्याप्तिकालो नाम यदा भिक्षां भिक्षाद्वयं वा आसादयति तदा अपः पीत्वापि स्थेयम् ॥ PSBh_5.17:13 * आह एवं स्थितेन किमनेन कर्तव्यम् ॥ PSBh_5.17:14 * तदुच्यते उपयोक्तव्यम् ॥ PSBh_5.17:15 * यस्मादाह अश्नीयादनुपूर्वशः इति ॥ PSBh_5.17:16 * अश्नीयादिति योगक्रियानुपरोधेनाहारलाघवमर्यादाम् अधिकुरुते ॥ PSBh_5.17:17 * अश भोजने ॥ PSBh_5.17:18 * अश्नीयादनुपूर्वशः ॥ PSBh_5.17:19 * अनु पृष्ठकर्मक्रियायाम् ॥ PSBh_5.17:20 * अनुपूर्वश इति अतिक्रान्तापेक्षणे प्रकारवचने च ॥ PSBh_5.17:21 * यथापूर्वं ग्रामादि प्रविश्य भैक्ष्यार्जनं कृत्वालाभकाले अपर्याप्तिकाले वा तदनु पश्चाद् अपः पीत्वा स्थेयमिति कृत्वा भगवता एतदुक्तम् अश्नीयादनुपूर्वश इति ॥ PSBh_5.17:22 * अत्र श्लोको निर्वचनः ॥ PSBh_5.17:23 * आह शून्यागारगुहावस्थस्येन्द्रियजयेन वर्ततोऽस्य बलं किं चिन्त्यते किमकलुषत्वमेव ॥ PSBh_5.17:24 * तदुच्यते न ॥ PSBh_5.17:25 * यस्मादाह ॥ PSBh_5.17:26 ********************************************** गोधर्मा मृगधर्मा वा ॥ PS_5.18 ॥ * अत्र गौर् लोकादिप्रसिद्धो मृगवत् खुरककुदविषाणसास्नादिमान् इति ॥ PSBh_5.18:1 * तथा मृगोऽपि गोद्रव्यवल् लोकादिप्रसिद्धः कृष्णमृगादीनाम् अन्यतमः ॥ PSBh_5.18:2 * तयोस्तु सति धर्मबहुत्वे समानो धर्मो गृह्यते आध्यात्मिकादिद्वंद्वसहिष्णुत्वम् ॥ PSBh_5.18:3 * तदुत्तरत्र वक्ष्यामः ॥ PSBh_5.18:4 * गोमृगधर्मग्रहणं तु परस्परविशेषणार्थम् ॥ PSBh_5.18:5 * वाशब्दो विकल्पार्थः ॥ PSBh_5.18:6 * क्रियासामान्यदृष्ट्या रौद्रीबहुरूपीवद् एकधर्मेण चैकधर्मेण वा स्थेयमित्यर्थः ॥ PSBh_5.18:7 * आह केन बलेनास्य कार्यनिष्पत्तिः ॥ PSBh_5.18:8 * तदुच्यते ॥ PSBh_5.18:9 ********************************************** अद्भिरेव शुचिर्भवेत् ॥ PS_5.19 ॥ * अत्र अद्भिः आङ् इव अद्भिरेव आपो जलमित्यादिप्रसिद्धाः पूर्वोक्ताः ॥ PSBh_5.19:1 * अद्भिरिति तृतीया ॥ PSBh_5.19:2 * आङ् इति पूर्वप्रसिद्धमात्रादिमर्यादाम् अधिकुरुते ॥ PSBh_5.19:3 * गोमृगवद् द्वंद्वसहिष्णुत्वमर्यादायां च ॥ PSBh_5.19:4 * इव इति उपमायाम् ॥ PSBh_5.19:5 * यथा अद्भिश्च मृद्भिश्च प्रक्षालितानि वस्त्रादीनि शुद्धानि भवन्ति तद्वत् ॥ PSBh_5.19:6 * गोमृगधर्मित्वेन बलेन शुचिर्भवतीति ॥ PSBh_5.19:7 * उच्यते न ॥ PSBh_5.19:8 * यस्मादाह गोमृगयोर् अकुशलधर्मप्रतिषेधं कुशलधर्मे च नियोगं सिद्धशक्तिप्रशंसया असिद्धशक्तिप्रतिषेधं च वक्ष्यामः ॥ PSBh_5.19:9 * तदाह ॥ PSBh_5.19:10 ********************************************** सिद्धयोगी न लिप्यते कर्मणा पातकेन वा ॥ PS_5.20 ॥ * असिद्धस्तु सर्वथापि वर्तमानो लिप्यत इत्यर्थः ॥ PSBh_5.20:1 * अतो योगी सिद्ध इत्येवं प्राप्ते सुखमुखोच्चारणार्थम् उक्तं सिद्धयोगी इति ॥ PSBh_5.20:2 * अत्र ॥ PSBh_5.20:3 * योगो नामात्मेश्वरयोर्योगः ॥ PSBh_5.20:4 * तेनायं योगी ॥ PSBh_5.20:5 * सिद्धो नाम दर्शनाद्यैश्वर्यं प्राप्तः ॥ PSBh_5.20:6 * स खलु वशीकरणावेशनपालनादिप्रवीणः ॥ PSBh_5.20:7 * न लिप्यते न संयुज्यत इत्यर्थः ॥ PSBh_5.20:8 * आह केन न लिप्यते ॥ PSBh_5.20:9 * तदुच्यते कर्मणा ॥ PSBh_5.20:10 * अत्र कर्मणेत्युच्यते ॥ PSBh_5.20:11 * कस्मात् ॥ PSBh_5.20:12 * कृतकत्वात् ॥ PSBh_5.20:13 * कर्मणेति तृतीया ॥ PSBh_5.20:14 * इष्टस्थानशरीरेन्द्रियविषयसम्बन्धकृतेन कर्मणा न लिप्यते न संयुज्यत इत्यर्थः ॥ PSBh_5.20:15 * आह अनिन्दितेन शुभेन कर्मणा न संयुज्यत इत्युच्यते आहो अथ किमशुभेन कर्मणा लिप्यते नेति ॥ PSBh_5.20:16 * तदुच्यते न ॥ PSBh_5.20:17 * यस्मादाह पातकेन ॥ PSBh_5.20:18 * अत्र पापाख्येन पातकेन वानिष्टस्थानशरीरेन्द्रियविषयगतो ऽशुभं भुङ्क्ते तेनाप्यशुभेन कर्मणा न लिप्यते न युज्यत इत्यर्थः ॥ PSBh_5.20:19 * वा त्रिकल्पे ॥ PSBh_5.20:20 * पातकेन वा अपातकेन वा समस्ताभ्यां वा वशीकरणावेशनपालनादिषु प्रवर्तमानो न लिप्यते न संयुज्यत इत्यर्थः ॥ PSBh_5.20:21 * कस्मात् ॥ PSBh_5.20:22 * सिद्धिसामर्थ्यात् ॥ PSBh_5.20:23 * असिद्धश्चायं योगी ब्राह्मणो गोमृगधर्मावस्थो यदि सर्वथापि गोमृगवत् प्रवर्तते ततो लिप्यते ॥ PSBh_5.20:24 * तस्माद् गोमृगयोर् अकुशलधर्मो न ग्राह्यः ॥ PSBh_5.20:25 * कुशलधर्मश्च स्वाध्यात्मिकादिद्वंद्वसहिष्णुत्वं परिगृह्यते ॥ PSBh_5.20:26 * तेनायं शुचिर्भवति ॥ PSBh_5.20:27 * आह किमस्याशौचम् ॥ PSBh_5.20:28 * तदुच्यते द्वंद्वैर् योगव्यासङ्गकरैः कामक्रोधशिरोरोगादिनिमित्तैः शीतादिभिरन्यैर्वा ॥ PSBh_5.20:29 * न लिप्यते न संयुज्यत इत्यर्थः ॥ PSBh_5.20:30 * कस्मात् ॥ PSBh_5.20:31 * प्राप्तबलत्वादित्यर्थः ॥ PSBh_5.20:32 * अत्र श्लोको निर्वचनः ॥ PSBh_5.20:33 * आह शून्यागारगुहावस्थस्येन्द्रियजये वर्ततः काः क्रियाः कर्तव्याः ॥ PSBh_5.20:34 * किं स्नानहसिताद्याः क्राथनस्पन्दनमण्टनाद्या वा ॥ PSBh_5.20:35 * तदुच्यते न ॥ PSBh_5.20:36 * यस्मादाह ॥ PSBh_5.20:37 ********************************************** ऋचमिष्टामधीयीत गायत्रीमात्मयन्त्रितः ॥ PS_5.21 ॥ * अत्र ऋचम् ऋचामित्यप्यदुष्टः पाठः ॥ PSBh_5.21:1 * अत्र ऋचा नामाघोरा ॥ PSBh_5.21:2 * कथं गम्यते ॥ PSBh_5.21:3 * ऋङ्मध्यात् ॥ PSBh_5.21:4 * सद्योजाततत्पुरुषेशानवद् अर्चिवर्चगाः ॥ PSBh_5.21:5 * इष्टा चेयं तत्र तत्र जप्तव्यत्वेन गुणीकृतत्वात् ॥ PSBh_5.21:6 * पूर्वोत्तरसूत्रेषु जप्तव्यत्वेन गायत्र्या सहाध्यानाद् आशुभावसमाध्यासादनाच् च इष्टा ॥ PSBh_5.21:7 * अध्ययनम् इति जप्यपर्यायः ॥ PSBh_5.21:8 * ईत इत्याज्ञायां नियोगे च ॥ PSBh_5.21:9 * मानसम् एवाधीयीतेत्यर्थः ॥ PSBh_5.21:10 * आह किम् ऋचैवैकाध्येतव्या ॥ PSBh_5.21:11 * उच्यते न ॥ PSBh_5.21:12 * यस्माद् आह गायत्रीम् इति ॥ PSBh_5.21:13 * गायत्री नाम तत्पुरुषा ॥ PSBh_5.21:14 * निरुक्तमस्याः पूर्वोक्तम् ॥ PSBh_5.21:15 * मानसम् एवाधीयीतेत्यर्थः ॥ PSBh_5.21:16 * आह कीदृशो ऽधीयीतेति ॥ PSBh_5.21:17 * तदुच्यते आत्मयन्त्रितः ॥ PSBh_5.21:18 * आत्मयन्त्रणमिति प्रत्याहारपर्यायः ॥ PSBh_5.21:19 * आत्मेति क्षेत्रज्ञ उच्यते ॥ PSBh_5.21:20 * आत्मत्वमस्य चैतन्यम् ॥ PSBh_5.21:21 * आप्तव्यं कार्यं करणं विषयाश्च ॥ PSBh_5.21:22 * आत्मयन्त्रणमित्यत्र सति त्रिके युज्यते ॥ PSBh_5.21:23 * यन्त्रणं नाम यथायम् आत्मभावो ब्रह्मण्य् अक्षरपदपङ्क्त्यां युक्तो वर्तते तदात्मा यन्त्रितो भवति ॥ PSBh_5.21:24 * कथम् ॥ PSBh_5.21:25 * नृत्यप्रसक्तचित्तदृष्टान्तात् कस्मात् ॥ PSBh_5.21:26 * आत्मात्मभावयोर् अव्युच्छेदात् ॥ PSBh_5.21:27 * गुणगुणिनोरपि तथा युगपद्भावः ॥ PSBh_5.21:28 * कथम् ॥ PSBh_5.21:29 * यष्टुं प्रवृत्तो यन्त्रयितुं च प्रवृत्त एव भवति ॥ PSBh_5.21:30 * भिक्षुवत् ॥ PSBh_5.21:31 * तस्माद् यन्त्रणमेवैष प्रत्याहार इति ॥ PSBh_5.21:32 * आह अत्र गायत्रीबहुत्वात् संदेहः ॥ PSBh_5.21:33 * कथमवगम्यते ऋचा अघोरेण वा तत्पुरुषेणेति ॥ PSBh_5.21:34 * उच्यते गम्यते ॥ PSBh_5.21:35 * यस्मादाह ॥ PSBh_5.21:36 ********************************************** रौद्रीं वा बहुरूपीं वा ॥ PS_5.22 ॥ * अत्र रौद्री नाम तत्पुरुषा ॥ PSBh_5.22:1 * निरुक्तमस्याः पूर्वोक्तम् ॥ PSBh_5.22:2 * वाशब्दो रौद्रीबहुरूप्योः प्रतिविभागे द्रष्टव्यः ॥ PSBh_5.22:3 * बहुरूपी नामाघोरा ॥ PSBh_5.22:4 * वा विकल्पे ॥ PSBh_5.22:5 * तुल्यफलत्वात् ॥ PSBh_5.22:6 * वेत्यत एका चैका वा ॥ PSBh_5.22:7 * आत्मयन्त्रितो ऽधीयीत इत्यर्थः ॥ PSBh_5.22:8 * आह आत्मयन्त्रितस्याधीयतः का कार्यनिष्पत्तिः ॥ PSBh_5.22:9 * तदुच्यते ॥ PSBh_5.22:10 ********************************************** अतो योगः प्रवर्तते ॥ PS_5.23 ॥ * अत्र अत इति कारणापदेशे ॥ PSBh_5.23:1 * आत्मयन्त्रितोऽधीयीतेत्यर्थः ॥ PSBh_5.23:2 * तस्मादनेन कारणेन हेतुना निमित्तेनेत्यर्थः ॥ PSBh_5.23:3 * योग इति ॥ PSBh_5.23:4 * आत्मेश्वरसंयोगो योग इति मन्तव्यः ॥ PSBh_5.23:5 * प्र इत्यादिकर्मणि ॥ PSBh_5.23:6 * प्रवर्तते इत्यस्य पूर्वोक्तोऽर्थः ॥ PSBh_5.23:7 * अत्र श्लोको निर्वचनः ॥ PSBh_5.23:8 * आह ऋचम् अधीयता ब्रह्मण्यक्षरपदपङ्क्त्यां किं युक्तेनैव स्थेयम् ॥ PSBh_5.23:9 * आहोस्विद् दृष्टा अस्यान्या सूक्ष्मतरा उपासना क्रियाध्याननमःस्तव्यम् ॥ PSBh_5.23:10 * उच्यते दृष्टा ॥ PSBh_5.23:11 * यस्मादाह ॥ PSBh_5.23:12 ********************************************** ओंकारमभिध्यायीत ॥ PS_5.24 ॥ * अत्र ओं इत्येष जप्यपर्यायो वामदेवादिवत् ॥ PSBh_5.24:1 * कारशब्दो ऽवधारणे द्रष्टव्यः ॥ PSBh_5.24:2 * किंकारणम् ॥ PSBh_5.24:3 * उक्तं हि । प्रणवे नित्ययुक्तस्य व्याहृतिषु च सप्तसु । त्रिपदायां च गायत्र्यां न मृत्युर्विन्दते परम् ॥ PSBh_5.24:4 * इत्यत ओंकार एवावधार्यते ध्येयत्वेन न तु गायत्र्यादयः ॥ PSBh_5.24:5 * अभिर् अभ्यासे ॥ PSBh_5.24:6 * ओंकारसंनिकृष्टचित्तेन भवितव्यम् ॥ PSBh_5.24:7 * ध्यै चिन्तायाम् ॥ PSBh_5.24:8 * ध्यानं चिन्तनमित्यर्थः ॥ PSBh_5.24:9 * उक्तं हि । ध्यै चिन्तालक्षणं ध्यानं ब्रह्म चौंकारलक्षणम् । धीयते लीयते वापि तस्माद् ध्यानमिति स्मृतम् ॥ PSBh_5.24:10 * मुहूर्तार्धं मुहूर्तं वा प्राणायामान्तरेऽपि वा ॥ PSBh_5.24:11 * ध्येयं चिन्तयमानस्तु पापं क्षपयते नरः ॥ PSBh_5.24:12 * ईत इत्याज्ञायां नियोगे च ॥ PSBh_5.24:13 * ओंकार एव ध्येयो नान्य इत्यर्थः । आह ओंकारो ध्येयः ॥ PSBh_5.24:14 * को वा ध्यानदेशः ॥ PSBh_5.24:15 * कस्मिन् वा देशे धारणा कर्तव्या ॥ PSBh_5.24:16 * ध्यायमानेन वा किं कर्तव्यम् ॥ PSBh_5.24:17 * तदुच्यते ॥ PSBh_5.24:18 ********************************************** हृदि कुर्वीत धारणाम् ॥ PS_5.25 ॥ * तत्र हृदि इत्यात्मपर्यायः ॥ PSBh_5.25:1 * कस्मात् ॥ PSBh_5.25:2 * पूर्वोत्तरसामर्थ्यात् ॥ PSBh_5.25:3 * यो ऽर्थो यत्र मिलति स तत्र स्थापयितव्यः स एवार्थो धारयितव्यः ॥ PSBh_5.25:4 * किंच वेदप्रामाण्यादुक्तम् । अङ्गादङ्गात् सम्भवसि हृदयाद् अधिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ PSBh_5.25:5 * अन्यत्रापि आत्मा विजायते पुत्र आत्मा वै आत्मनः पिता । आत्मप्रजो भविष्यामि परमं हृदयं हि सः ॥ PSBh_5.25:6 * अतो हृदयमात्मेत्युक्तम् ॥ PSBh_5.25:7 * प्रकुरुते भावं बुद्धिरध्यवसायिताम् ॥ PSBh_5.25:8 * हृदयं प्रियाप्रिये वेत्ति त्रिविधा करणस्थितिः ॥ PSBh_5.25:9 * तथा लोकेऽपि सन्ति वक्तारो हृदयं ते ज्ञास्यति ॥ PSBh_5.25:10 * किमुक्तं भवति ॥ PSBh_5.25:11 * आत्मा ते ज्ञास्यतीति ॥ PSBh_5.25:12 * अतोऽवगम्यते हृदीत्यात्मपर्यायः ॥ PSBh_5.25:13 * हृदीति औपश्लेषिकं संनिधानम् ॥ PSBh_5.25:14 * अत्र तु ओंकारो धार्यो नात्मा किंतु य एवात्मन्यात्मभावः ॥ PSBh_5.25:15 * तस्योंकारात् प्रच्युतस्य विषयेभ्यो वृत्तिविकारमात्रेण गतस्य प्रत्यानयनं प्रत्याहारः ॥ PSBh_5.25:16 * प्रत्याहृत्य हृदि धारणा कर्तव्या ॥ PSBh_5.25:17 * धार्यं चोंकारानुचिन्तनम् ॥ PSBh_5.25:18 * तत्रैव सुदीर्घकालम् अवस्थानमध्ययनम् ॥ PSBh_5.25:19 * तद्धारणाहितं परं ध्यानम् ॥ PSBh_5.25:20 * निष्ठायोगस्तु स्थापयित्वेति वक्ष्यामः ॥ PSBh_5.25:21 * कुर्वीत इति ॥ PSBh_5.25:22 * डुकृञ् करणे ॥ PSBh_5.25:23 * तस्य सप्तम्यन्ते कुर्वीतेति भवति ॥ PSBh_5.25:24 * हृदि धारणा कर्तव्या ॥ PSBh_5.25:25 * ईत इत्याज्ञायां नियोगे च ॥ PSBh_5.25:26 * पादजानुकटिनासिकादिस्थानेषु धारणाकर्तव्यताप्रतिषेधार्थो नियोगः ॥ PSBh_5.25:27 * हृदि धार्या नान्यत्रेत्यर्थः ॥ PSBh_5.25:28 * आह ओंकारः किं परप विष्णुरुमा कुमारश्च चतस्रो ऽर्धमात्रा वा ॥ PSBh_5.25:29 * उत समानपुरुष इति ॥ PSBh_5.25:30 * उच्यते न ॥ PSBh_5.25:31 * यस्मादाह ॥ PSBh_5.25:32 ********************************************** ऋषिर् विप्रो महानेषः ॥ PS_5.26 ॥ * अत्र ऋषिः इत्येतद् भगवता नामधेयम् ॥ PSBh_5.26:1 * ऋषिः कस्मात् ॥ PSBh_5.26:2 * ऋषिः क्रियायाम् ॥ PSBh_5.26:3 * ऋषित्वं नाम क्रियाशंसनादृषिः ॥ PSBh_5.26:4 * तथा कृत्स्नं कार्यं विद्याद्यमीशत इत्यतः ऋषिः ॥ PSBh_5.26:5 * तथा विप्र इत्येतदपि भगवतो नाम ॥ PSBh_5.26:6 * विप्रः कस्मात् ॥ PSBh_5.26:7 * विद ज्ञाने ॥ PSBh_5.26:8 * विप्रत्वं नाम ज्ञानशक्तिः ॥ PSBh_5.26:9 * व्याप्तमनेन भगवता ज्ञानशक्त्या कृत्स्नं ज्ञेयमित्यतो विप्र इति ॥ PSBh_5.26:10 * तथा महान् इत्यभ्यधिकत्वे ॥ PSBh_5.26:11 * यदेतद् दृक्क्रियालक्षणमस्ति अनागन्तुकम् अकृतकमैश्वर्यं तद्गुणसद्भावः सतत्त्वं तत्त्वधर्मः तदकृतकं पुरुषचैतन्यवत् तन् नान्यस्येत्यतो ऽभ्यधिकः उत्कृष्टोऽतिरिक्तश्चेति महान् ॥ PSBh_5.26:12 * एष इति प्रत्यक्षे ॥ PSBh_5.26:13 * एष यो मया पूर्वम् ओं इति श्रोत्रप्रत्यक्षीकृतो ऽर्थः असौ विष्णूमाकुमारादीनाम् अन्यतमो न भवति ॥ PSBh_5.26:14 * कस्मात् ॥ PSBh_5.26:15 * ऋषित्वाद् विप्रत्वान् महत्त्वाच् चेत्यर्थः ॥ PSBh_5.26:16 * आह ऋषित्वं विप्रत्वं च कीदृशे महेश्वरे चिन्तनीयम् ॥ PSBh_5.26:17 * कीदृशो वा ओंकारो ध्येयः ॥ PSBh_5.26:18 * तदुच्यते ॥ PSBh_5.26:19 ********************************************** वाग्विशुद्धः ॥ PS_5.27 ॥ * अत्रापि वाग्विशुद्ध इत्यपि भगवतो नामधेयम् ॥ PSBh_5.27:1 * न अमी इत्यन्यो भगवान् ॥ PSBh_5.27:2 * स यथा ह्य् अथो हित्वा वाणीं मनसा सह रूपरसगन्धविद्यापुरुषादिपरो निष्कलो ध्येयः ॥ PSBh_5.27:3 * यस्मादुक्तम् । आकृतिमपि परिहृत्य ध्यानं नित्यं परे रुद्रे । येन प्राप्तं योगे मुहूर्तमपि तत् परो योगः ॥ PSBh_5.27:4 * परमयोग इत्यर्थः ॥ PSBh_5.27:5 * आह अथ यथायं बालवन् निष्कलस्तथा किं समानपुरुषः ॥ PSBh_5.27:6 * तदुच्यते न ॥ PSBh_5.27:7 * यस्मादाह तदाप्ययम् ॥ PSBh_5.27:8 ********************************************** महेश्वरः ॥ PS_5.28 ॥ * अत्रानाद्यज्ञानद्यतिना ऋषित्वविप्रत्वसंज्ञकेन महता ऐश्वर्येण महेश्वर इति सिद्धम् इह तु यदायं वाग्विशुद्धो निष्कलस्तदा किं समानपुरुषवद् अनीश्वर इत्यस्य संशयस्य संव्युदासार्थम् उच्यते महेश्वर इति ॥ PSBh_5.28:1 * यस्माद् अस्यैश्वर्यं निष्कलस्यापि स्वगुणसद्भावः सतत्त्वं तत्त्वधर्मः ॥ PSBh_5.28:2 * तदकृतकत्वं पुरुषचैतन्यवत् ॥ PSBh_5.28:3 * अतस् तदाप्ययं महानेवेश्वरो महेश्वरः ॥ PSBh_5.28:4 * तस्मादकृतक एव महच्छब्द इत्यतो महेश्वर इति ॥ PSBh_5.28:5 * एवमोंकारमिति ध्येयमुक्तम् ॥ PSBh_5.28:6 * ध्येयगुणीकरणमुक्तम् ऋषिर् विप्रो महानेष इति ॥ PSBh_5.28:7 * ध्येयावधारणमुक्तं वाग्विशुद्धो निष्कल इति ॥ PSBh_5.28:8 * ध्येयशक्तिप्रशंसा चोक्ता महेश्वर इति ॥ PSBh_5.28:9 * एवं यस्मादिन्द्रियजये वर्तते अतो वसत्यर्थवृत्तिबलक्रियालाभादयश्च व्याख्याता इति ॥ PSBh_5.28:10 * अतोऽत्र युक्तं वक्तुम् ॥ PSBh_5.28:11 * शून्यागारगुहाप्रकरणं परिसमाप्तमिति ॥ PSBh_5.28:12 * आह शून्यागारगुहायां यदा जितानीन्द्रियाणि देवनित्यता च प्राप्ता भवति तदा किं तदेव भैक्ष्यं वृत्तिमास्थाय तत्रैवानेन दुःखान्तप्राप्तेः स्थेयम् ॥ PSBh_5.28:13 * आहोस्विद् दृष्टोऽस्यापि वसत्यर्थो वृत्तिर्बलक्रियालाभाश्चेति ॥ PSBh_5.28:14 * उच्यते दृष्टः ॥ PSBh_5.28:15 * यस्मादाह ॥ PSBh_5.28:16 ********************************************** (...) || PS_5.29 || * आह शून्यागारगुहाम् उत्सृज्य प्रयोजनाभावात् श्मशाने संक्रान्तिरयुक्तेति चेत् ॥ PSBh_5.29:1 * तदुच्यते न ॥ PSBh_5.29:2 * योगव्यासङ्गपरिहारार्थत्वात् ॥ PSBh_5.29:3 * इहावस्थानाद् अवस्थानं प्राप्य ब्राह्मणस्य सर्वत्र वसत्यर्थवृत्तिबलक्रियालाभादयो ऽयुतसिद्धा वक्तव्याः ॥ PSBh_5.29:4 * तत्रादिधर्मा अप्यस्य तावदायतने वसत्यर्थः वृत्तिर्भैक्ष्यं बलमष्टाङ्गं ब्रह्मचर्यं क्रियाः स्थानहसिताद्याः स्नानं कलुषापोहः शुद्धिः ज्ञानावाप्तिः अकलुषत्वं च लाभा इति ॥ PSBh_5.29:5 * तथा असन्मानपरिभवोपदेशाद् आयतने वसत्यर्थः वृत्तिरुत्सृष्टं बलमकलुषत्वम् इन्द्रियद्वारपिधानं च क्रिया इन्द्रियाणि पिधाय उन्मत्तवदवस्थानं पापक्षयाच् छुद्धिः लाभस्तु कृत्स्नो धर्मस्तुल्येन्द्रियजये वर्तते ॥ PSBh_5.29:6 * तथा वसत्यर्थः शून्यागारगुहा वृत्तिर्भैक्ष्यं बलं गोमृगयोः सहधर्मित्वं क्रिया अध्ययनध्यानाद्या अजितेन्द्रियवृत्तितापोहः शुद्धिः लाभस्तु देवनित्यता जितेन्द्रियत्वं चेति ॥ PSBh_5.29:7 * तथेहापि श्मशाने वसत्यर्थः वसन् धर्मात्मा ॥ PSBh_5.29:8 * यथालब्धमिति वृत्तिः क्रिया स्मृतिः अस्मृत्यपोहः शुद्धिः लाभस्तु सायुज्यम् ॥ PSBh_5.29:9 * तथोत्तरत्र ऋषिर् इति वसत्यर्थः बलमप्रमादः प्रसाद उपायः दुःखापोहः शुद्धिः गुणावाप्तिश्च लाभ इति ॥ PSBh_5.29:10 * तथोक्तं च । पञ्च लाभान् मलान् पञ्च पञ्चोपायान् विशेषतः । यस्तु बुध्यति पञ्चार्थे स विद्वान् नात्र संशयः ॥ PSBh_5.29:11 * प्रथमो विद्यालाभस्तपसो लाभोऽथ देवनित्यत्वम् । योगो गुणप्रवृत्तिर्लाभाः पञ्चेह विज्ञेयाः ॥ PSBh_5.29:12 * अज्ञानमधर्मश्च विषयाभ्यासः स्थितेरलाभश्च । अनैश्वर्यं च मला विज्ञेयाः पञ्च पञ्चार्थे ॥ PSBh_5.29:13 * वासो ध्यानम् अखिलकरणनिरोधस्तथा स्मृतिश्चैव । प्रसाद इति चोपाया विज्ञेयाः पञ्च पञ्चार्थे ॥ PSBh_5.29:14 * वासार्थो लोकश्च शून्यागारं तथा श्मशानं च । रुद्रश्च पञ्च देशा नियतं सिद्ध्यर्थमाख्याताः ॥ PSBh_5.29:15 * तस्माद्युक्तमुक्तम् ॥ PSBh_5.29:16 * स एव प्रागुक्तः सम्बन्धः श्मशानवासी इति ॥ PSBh_5.29:17 * अत्र श्मशानं नाम यद् एतल् लोकादिप्रसिद्धं लौकिकानां मृतानि शवानि परित्यजन्ति तत् ॥ PSBh_5.29:18 * शवसम्बन्धात् श्मशानम् तस्मिन्न् आकाशे वृक्षमूले यथानभिष्वङ्गमर्यादया जितद्वंद्वेन स्मृतिक्रियानिविष्टेन वस्तव्यम् ॥ PSBh_5.29:19 * वसतिसंयोगात् श्मशानवासी भवति पुलिनवासिवद् इत्यर्थः ॥ PSBh_5.29:20 * आह किमस्य गोमृगयोः सहधर्मित्वमेव बलम् ॥ PSBh_5.29:21 * तदुच्यते न ॥ PSBh_5.29:22 * यस्मादाह ॥ PSBh_5.29:23 ********************************************** श्मशानवासी ॥ PS_5.30 ॥ * अत्र धर्मो नाम य एष यमनियमपूर्वको ऽभिव्यक्तो माहात्म्यादिधर्मः स पूर्वोक्तः ॥ PSBh_5.30:1 * सो ऽस्यात्मनि प्रचितः ॥ PSBh_5.30:2 * तेन धर्मेण धर्मात्मा भवतीत्यर्थः ॥ PSBh_5.30:3 * आह किमस्य भैक्ष्यमेव वृत्तिः ॥ PSBh_5.30:4 * उच्यते न ॥ PSBh_5.30:5 * यस्मादाह ॥ PSBh_5.30:6 ********************************************** धर्मात्मा ॥ PS_5.31 ॥ * अत्र यथा इति समानार्थे अम्लादिषु जितेन्द्रियत्वात् ॥ PSBh_5.31:1 * लब्धम् आसादितम् अप्रार्थितम् इत्यर्थः ॥ PSBh_5.31:2 * उप इति समीपधारणे ॥ PSBh_5.31:3 * तद् यथालब्धमन्नपानं श्मशानादनिर्गच्छता दिवसे दिवसे जीवनाय स्थित्यर्थं तदुपजीवन् यथालब्धोपजीवको भवतीत्यर्थः ॥ PSBh_5.31:4 * आह किं जीवनमेव परो लाभ इति ॥ PSBh_5.31:5 * उच्यते न ॥ PSBh_5.31:6 * यस्मादाह ॥ PSBh_5.31:7 ********************************************** यथालब्धोपजीवकः लभते रुद्रसायुज्यम् ॥ PS_5.32 ॥ * अत्र लभते विन्दते आसादयतीत्यर्थः रुद्र इति कारणापदेशे ॥ PSBh_5.32:1 * रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ PSBh_5.32:2 * साक्षाद् रुद्रेण सह संयोगः सायुज्यम् ॥ PSBh_5.32:3 * भावग्रहणम् आत्मेश्वराभ्याम् अन्यत्र प्रतिषेधार्थम् ॥ PSBh_5.32:4 * योगस्य सम्यक्त्वं सायुज्यमिति योगपर्यायो ऽवगम्यते ॥ PSBh_5.32:5 * धर्मात्मवचनाद् अतिगत्यानन्त्यवद् इत्यर्थः ॥ PSBh_5.32:6 * आह तत् केनोपायेन लभते ॥ PSBh_5.32:7 * किमध्ययनध्यापनाभ्यामेव ॥ PSBh_5.32:8 * तदुच्यते न ॥ PSBh_5.32:9 * यस्मादाह ॥ PSBh_5.32:10 ********************************************** सदा रुद्रमनुस्मरेत् ॥ PS_5.33 ॥ * अत्र सदा नित्यं सततमव्युच्छिन्नमिति रुद्रमिति कारणापदेशे ॥ PSBh_5.33:1 * रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ PSBh_5.33:2 * रुद्रमिति द्वितीया कर्मणि ॥ PSBh_5.33:3 * अनु पृष्ठकर्मक्रियायाम् ॥ PSBh_5.33:4 * पूर्वोक्तो ध्येयोऽर्थः सततम् अनुस्मर्तव्यः । स्मृतिः चिन्तायाम् ॥ PSBh_5.33:5 * ऊष्मवदवस्थितस्य कर्मणश्च्युतिहेतोः क्षपणार्थं सततम् अनुस्मर्तव्यः ॥ PSBh_5.33:6 * स्मृतिस्तु देवनित्यतेत्यर्थः ॥ PSBh_5.33:7 * ततः क्षीणे कर्मणि तद्दोषहेतुजालमूलविशिष्टस्य प्रत्यासैकनिमित्ताभावात् सायुज्यप्राप्तौ न पुनः संसारः ॥ PSBh_5.33:8 * अत्र श्लोको निर्वचनः ॥ PSBh_5.33:9 * आह अज्ञानकलुषपापवासनादिप्रसङ्गप्रसरणसम्भवात् संदेहः ॥ PSBh_5.33:10 * सूक्ष्मवदवस्थिते कर्मणि क्षीणे ऽत्यन्तविशुद्धः सायुज्यमासादयति आहोस्विद् अविशुद्ध इति ॥ PSBh_5.33:11 * उच्यते विशुद्धः ॥ PSBh_5.33:12 * यस्मादाह ॥ PSBh_5.33:13 ********************************************** छित्त्वा दोषाणां हेतुजालस्य मूलम् ॥ PS_5.34 ॥ * अत्र व्युत्क्रमाभिधानाच् छेदः क्रमशो योजनीयः ॥ PSBh_5.34:1 * यन्त्रणधारणात्मकश्छेदो द्रष्टव्यः ॥ PSBh_5.34:2 * किमर्थम् ॥ PSBh_5.34:3 * सूक्ष्मवदवस्थितस्य कर्मणः क्षयार्थं वसत्यर्थादिनिर्देशार्थत्वात् ॥ PSBh_5.34:4 * किंच अर्थानाम् अनिर्वचनार्थत्वात् तत्र जप एव केवलोऽभिहितः ॥ PSBh_5.34:5 * इह तु यत इन्द्रियाणि जेतव्यानि यो जेता यया जेतव्यानि यथा जेतव्यानि यत्प्रयोजनं जेतव्यानि यस्मिंश्च जिते जितानि भवन्ति तद् वक्ष्यामः ॥ PSBh_5.34:6 * तथा यस्यात्मवृत्तिर् अध्ययनध्यानस्मरणादि च वक्ष्यामः ॥ PSBh_5.34:7 * तथा यत आत्मा छेत्तव्यः छेत्तारं छेदकरणं छेदप्रयोजनं छेद्यं छित्तिं यस्मिन् छिन्ने छिन्नं भवति तद् वक्ष्यामः ॥ PSBh_5.34:8 * तदुच्यते छित्त्वा ॥ PSBh_5.34:9 * अत्र छेदो नाम आत्मभावविश्लेषणमात्रम् ॥ PSBh_5.34:10 * विच्छेदवचनाद् गम्यते ॥ PSBh_5.34:11 * त्वा इति शून्यागारगुहावस्थितस्याध्ययनध्यानधारणयन्त्रणादिकं गम्यते ॥ PSBh_5.34:12 * आह किं तत् ॥ PSBh_5.34:13 * केभ्यो वा छेत्तव्यम् ॥ PSBh_5.34:14 * तदुच्यते दोषाणां हेतुजालस्य मूलम् इति ॥ PSBh_5.34:15 * अत्र दोषाः शब्दस्पर्शरूपरसगन्धाः ॥ PSBh_5.34:16 * कस्मात् ॥ PSBh_5.34:17 * कामार्जनादिमूलत्वात् ॥ PSBh_5.34:18 * यस्मादुक्तम् । कामः क्रोधस्तथा लोभो भयं स्वप्नश्च पञ्चमः । रागो द्वेषश्च मोहश्च ॥ PSBh_5.34:19 * तथा अर्जनरक्षणक्षयसङ्गहिंसादयो दोषाः ॥ PSBh_5.34:20 * अर्जनं नाम प्रतिग्रहजयक्रयविक्रयनिर्वेश्यादिषु वर्णिनां विषयार्जनोपायाः ॥ PSBh_5.34:21 * एतेषु च विषयाणामर्जने vartatÃtmapŬà parapŬà वा अवर्जनीये भवतः ॥ PSBh_5.34:22 * तत्र यद्यात्मानं pŬayati तेन इहैव लोके दुःखी भवति ॥ PSBh_5.34:23 * स्यात् परं pŬayati तत्राप्यस्याधर्मो दुःखादिफलः संचीयते ॥ PSBh_5.34:24 * तच् च दुःखं नान्योऽनुभवति कर्तैवानुभवति ॥ PSBh_5.34:25 * अपि च किम्पाकफलोपमा विषयाः ॥ PSBh_5.34:26 * तद्यथा श्रूयते लवणसागरसंनिकर्षे कालयवनद्वीपे किम्पाका नाम विषवृक्षाः ॥ PSBh_5.34:27 * तत्फलान्य् आस्वादेनामृतोपमानि च केचिदज्ञानाद् गुडवद् भक्षयन्ति ॥ PSBh_5.34:28 * भक्षितानि च तानि मूर्छां छर्दिं च जनयन्ति ॥ PSBh_5.34:29 * तत्तीव्रदुःखाभिभूताः पञ्चत्वमापुः ॥ PSBh_5.34:30 * श्रुत्वा तु सुहृदां वाक्यं यो नरो ह्य् अवमन्यते । स दह्यते विपाकान्ते किम्पाकैरिव भक्षितैः ॥ PSBh_5.34:31 * एवं किम्पाकफलोपमा विषयाः सेव्यमानाः सुखं जनयन्ति ॥ PSBh_5.34:32 * परिणामे संसारे जन्मनिमित्तत्वाद् दुःखानि प्रतिपद्यन्ते ॥ PSBh_5.34:33 * इत्येवं विषयाणामर्जने दोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ PSBh_5.34:34 * तथा 'न्यः कथम् ॥ PSBh_5.34:35 * अस्त्वेष विषयाणामर्जने दोषः ॥ PSBh_5.34:36 * स भवतु तेषाम् ॥ PSBh_5.34:37 * न वयं तत् प्रतिषेधयामः ॥ PSBh_5.34:38 * अयं त्व् अन्यः कष्टो विषयदोषः ॥ PSBh_5.34:39 * कश्चासाव् इति ॥ PSBh_5.34:40 * उच्यते रक्षणदोषः ॥ PSBh_5.34:41 * अर्जितानाम् अप्येषाम् अवश्यम् एवोद्यतायुधेन रक्षा विधातव्या ॥ PSBh_5.34:42 * कस्मात् ॥ PSBh_5.34:43 * नृपदहनतस्करदायादसाधारणफलत्वात् ॥ PSBh_5.34:44 * tatrÃtmapŬà // PSBh_5.34:45 * parapŬÃyÃæ च यथोक्तः ॥ PSBh_5.34:46 * उक्तं हि । स्वद्रव्यं पुरुषं चोराः स्वमांसं पिशिताशिनः । क्लेशयन्ति यथा घोरास् तथाहि विषया नरम् ॥ PSBh_5.34:47 * क्लेशं समनुभुङ्क्ते च विषयाणां परिग्रहात् । तेषामेव परित्यागात् सर्वक्लेशक्षयो भवेत् ॥ PSBh_5.34:48 * आत्मदुःखोपघातार्थं त्यागधर्मं समाचरेत् । नापरित्यज्य विषयान् विषयी सुखमेधते ॥ PSBh_5.34:49 * विषयाणामर्जनादौ दोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ PSBh_5.34:50 * तथा अन्यः कथम् ॥ PSBh_5.34:51 * अस्त्वेष विषयाणाम् अर्जनरक्षणादौ दोषौ भवतस्तेषाम् ॥ PSBh_5.34:52 * न वयं तौ प्रतिषेधयामः ॥ PSBh_5.34:53 * अयं त्व् अन्यः कष्टतरो विषयाणां दोषः ॥ PSBh_5.34:54 * कश्चासाव् इति ॥ PSBh_5.34:55 * उच्यते क्षयो दोषः ॥ PSBh_5.34:56 * अर्जितानां सुरक्षितानाम् अप्येषाम् अवश्यम् एवाभ्युपगन्तव्यः ॥ PSBh_5.34:57 * विषयक्षये च पुनर्विषयिणां तीव्रदुःखमभिव्यज्यते ॥ PSBh_5.34:58 * मत्स्यादिवद् यथोदकक्षये नदीनां तद्वत् तस्माद् अशोभनम् ॥ PSBh_5.34:59 * उक्तं हि । त्रय एव ह्रदा दुर्गाः सर्वभूतापहारिणः । स्त्रियो ऽन्नपानम् ऐश्वर्यं तेषु जाग्रथ ब्राह्मणाः ॥ PSBh_5.34:60 * नास्ति ज्ञानसमं चक्षुर्नास्ति क्रोधसमो रिपुः । नास्ति लोभसमं दुःखं नास्ति त्यागात् परं सुखम् ॥ PSBh_5.34:61 * इति ॥ PSBh_5.34:62 * एवं विषयाणां क्षयदोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ PSBh_5.34:63 * तथान्यः कथम् इति ॥ PSBh_5.34:64 * सन्त्वेते विषयदोषाः ॥ PSBh_5.34:65 * अयमन्यतरः कष्टतरो दोषः कश्चासाव् इति ॥ PSBh_5.34:66 * उच्यते सङ्गदोषः ॥ PSBh_5.34:67 * यदि तावद् अर्जनं क्रियते रक्षणं च क्षये च पुनः पुनरर्जनं क्रियते रक्षणं च ॥ PSBh_5.34:68 * यदि सङ्गदोषो न स्यात् ॥ PSBh_5.34:69 * कथम् ॥ PSBh_5.34:70 * यावद् अयम् इन्द्रिययुक्तो विषयान् अभिलषति तावदस्य तृप्तिरुपशान्तिरौत्सुक्यविनिवृत्तिश्च न भवति ॥ PSBh_5.34:71 * भूय एव विषयान् अन्वेष्टुम् आरभते ॥ PSBh_5.34:72 * ततः पुनरतृप्त्यादयो भवन्ति तद्वत् ॥ PSBh_5.34:73 * तस्माद् अशोभनम् ॥ PSBh_5.34:74 * उक्तं हि । न जातु कामः कामानाम् उपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ PSBh_5.34:75 * यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत् तृप्त्यै तस्माद् विद्वान् शमं व्रजेत् ॥ PSBh_5.34:76 * इति ॥ PSBh_5.34:77 * एवं विषयाणां सङ्गदोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ PSBh_5.34:78 * तथान्यः कथम् इति ॥ PSBh_5.34:79 * सन्त्वेते विषयाणामर्जनादयो दोषाः ॥ PSBh_5.34:80 * ते भवन्तु तेषाम् ॥ PSBh_5.34:81 * न वयं तान् प्रतिषेधयामः ॥ PSBh_5.34:82 * अयं त्व् अन्यः कष्टतमो विषयाणां दोषः ॥ PSBh_5.34:83 * कश्चासाव् इति ॥ PSBh_5.34:84 * उच्यते हिंसादोषः ॥ PSBh_5.34:85 * शक्यमेतेषां विषयाणाम् अर्जनादि कर्तुम् इन्द्रियलौल्यदोषोऽपि भवतु ॥ PSBh_5.34:86 * यदि हिंसादोषो न स्यात् ॥ PSBh_5.34:87 * कथम् ॥ PSBh_5.34:88 * एतेषामेव विषयाणामुपभोगे वर्तता अवश्यमेव हिंसादिदोषाः कर्तव्याः ॥ PSBh_5.34:89 * कस्मात् ॥ PSBh_5.34:90 * नानुपहत्य भूतानि विषयोपभोगः शक्यते कर्तुम् ॥ PSBh_5.34:91 * तत्र शब्दनिमित्तं तावदयं क्रियते ॥ PSBh_5.34:92 * तद्यथा वीणानिमित्तं खदिरादीन् छिद्यमानान् दृष्ट्वा तन्त्रीनिमित्तं वा कांश्चिद्धिंस्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनोऽयं भूतवधः क्रियते कदनं कर्म क्रियते स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ PSBh_5.34:93 * यदा भिक्षाप्रदगृहेषु रम्यान् शब्दान् श्रोष्यसि तत्र परः परितोषो भविष्यति ॥ PSBh_5.34:94 * तथा सूत्रादिनिमित्तं तावद् भूतवधः क्रियते ॥ PSBh_5.34:95 * तद्यथा कोशकारादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनोऽयं भूतवधः कदनं कर्म क्रियते ॥ PSBh_5.34:96 * स वक्तव्योऽत्र ते न शोभनोऽयम् यदा भिक्षदगृहेषु मृदुतरस्पर्शानि वासांसि प्राप्स्यसि तत्र ते परः परितोषो भविष्यति ॥ PSBh_5.34:97 * तथा रूपनिमित्तं तावद् भूतवधः क्रियते ॥ PSBh_5.34:98 * तद्यथा अशोकादीन् वृक्षान् छिद्यमानान्दृष्ट्वा हस्तिनश्च दन्तनिमित्तं वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनो ऽयं भूतवधः कदनं कर्म क्रियते स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ PSBh_5.34:99 * यदा भिक्षदगृहम् अलंकृतकवाटगोपुरं द्रक्ष्यसि तत्र ते परः परितोषो भविष्यति ॥ PSBh_5.34:100 * तथा रसनिमित्तं तावद् भूतवधः क्रियते ॥ PSBh_5.34:101 * तद्यथा तित्तिरिमयूरवराहादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनो ऽयं भूतवधः क्रियते ॥ PSBh_5.34:102 * स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ PSBh_5.34:103 * यदा भिक्षदगृहेषु षड्रसमांसप्रकारैर् भोक्ष्यसे तत्र ते परः परितोषो भविष्यति ॥ PSBh_5.34:104 * तथा गन्धनिमित्तं तावद् भूतवधः क्रियते । तद्यथा पञ्चनखादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनोऽयं भूतवधः कदनं कर्म क्रियते ॥ PSBh_5.34:105 * स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ PSBh_5.34:106 * यदा भिक्षदगृहेषु सुगन्धान् गन्धान् प्राप्स्यसि तत्र ते परितोषो भविष्यति ॥ PSBh_5.34:107 * एवम् । कामः क्रोधश्च लोभश्च भयं स्वप्नश्च पञ्चमः । रागो द्वेषश्च मोहश्च । इति ॥ PSBh_5.34:108 * अर्जनरक्षणक्षयसङ्गहिंसादिमूलत्वाद् अतोऽत्र शब्दादयो विषया दोषाः ॥ PSBh_5.34:109 * दोषाश्च कथम् ॥ PSBh_5.34:110 * चित्तवैचित्ये ॥ PSBh_5.34:111 * दूषयन्तीति दोषाः ॥ PSBh_5.34:112 * दूषयन्ति यस्माद् अध्ययनध्यानादिनिष्ठं साधकं विचित्तं कुर्वन्तीति दोषाः ॥ PSBh_5.34:113 * दोषाणाम् इति षष्ठीबहुवचनम् ॥ PSBh_5.34:114 * आह किं दोषाणामेव दोषेभ्य एव वा छेत्तव्यमुक्तम् ॥ PSBh_5.34:115 * न ॥ PSBh_5.34:116 * यस्मादाह हेतुः ॥ PSBh_5.34:117 * अत्र हेतुरधर्मः ॥ PSBh_5.34:118 * कस्मात् ॥ PSBh_5.34:119 * चित्तच्युतिहेतुत्वात् यस्मात् तेनाविष्टः साधको ऽध्ययनस्मरणादिभ्यश् च्यवतीत्यतो ऽत्राधर्मो हेतुः धर्मस्तु स्थित्यादिहेतुः ॥ PSBh_5.34:120 * आह कस्यायं हेतुः ॥ PSBh_5.34:121 * उच्यते जालस्य ॥ PSBh_5.34:122 * अत्र यदा अधर्मः कूटस्थो ऽनारब्धकार्यस् तदा हेतुरित्युच्यते ॥ PSBh_5.34:123 * यदा त्व् अज्ञानवासनावशाद्धृत्या स्थित्यादिभावम् आपन्नस्तदा जालाख्यां लभते ॥ PSBh_5.34:124 * कस्मात् ॥ PSBh_5.34:125 * जालादिवत् समूहस्येत्यर्थः ॥ PSBh_5.34:126 * अन्यस्य तन्मयकारणस्याभावात् ॥ PSBh_5.34:127 * जालस्येति षष्ठी छेदनशेषत्वे वर्तते ॥ PSBh_5.34:128 * अतश्छिन्नमेव भवति ॥ PSBh_5.34:129 * कस्मात् ॥ PSBh_5.34:130 * दोषचित्तसंनिपातप्रभवत्वाद्धेतुजालयोः ॥ PSBh_5.34:131 * आह किं प्रतिसम्बन्धि दोषहेतुजालसंश्लिष्टं भवति ॥ PSBh_5.34:132 * तदा कथमभिलप्यते ॥ PSBh_5.34:133 * तदुच्यते मूलम् ॥ PSBh_5.34:134 * अत्र मूलमित्युक्ते कस्येति भवति ॥ PSBh_5.34:135 * दोषचित्तसंनिपातप्रभवत्वाद्धेतुजालयोः प्रवृत्तेर् इत्यतो ऽवगम्यते संयोगमूलमेवात्र मूलमिति ॥ PSBh_5.34:136 * आह केनायं छेत्ता मूलच्छेदं करोति ॥ PSBh_5.34:137 * तदुच्यते ॥ PSBh_5.34:138 ********************************************** बुद्ध्या ॥ PS_5.35 ॥ * अन्तःकरणाख्या बुद्धिरित्युक्ता ॥ PSBh_5.35:1 * तया धर्मस्मृतिचोदनादिसहितया विद्यागृहीतया बुद्ध्या छेद्यं स्थाप्यं चेत्यर्थः ॥ PSBh_5.35:2 * आह किं दोषादिसहगतवधादिविश्लिष्टमपि तत् परतन्त्रमुच्यते ॥ PSBh_5.35:3 * न ॥ PSBh_5.35:4 * यस्मादाह मूलाख्यायां निवृत्तायाम् ॥ PSBh_5.35:5 ********************************************** संचित्तम् ॥ PS_5.36 ॥ * अत्र सम् इति दोषादिविश्लिष्टं स्वयमेव स्वगुणत्वेन परिगृह्यते अग्न्युष्णत्ववदित्य् आनुबन्धित्वाच् चेत्यर्थः ॥ PSBh_5.36:1 * आह किं तद् इति ॥ PSBh_5.36:2 * उच्यते चित्तम् ॥ PSBh_5.36:3 * अत्र चिती संज्ञाने चेतयति चिनोति वा अनेनेति चित्तम् ॥ PSBh_5.36:4 * चेतयति सुखं दुःखं पदार्थान् चिनोति धर्माधर्मौ अर्जयतीत्यतः चेतयति चिनोति वा अनेनेति चित्तम् ॥ PSBh_5.36:5 * चित्तं मनो ऽन्तःकरणमित्यर्थः ॥ PSBh_5.36:6 * अत्र त्व् एतेभ्यो दोषहेतुत्वादिभ्यो युगपच् छेत्तव्यं विद्यमानेभ्यस्तु क्रमशः क्षपणमिति ॥ PSBh_5.36:7 * आह छित्त्वा तच् चित्तं किं कर्तव्यम् ॥ PSBh_5.36:8 * उच्यते रुद्रस्थम् ॥ PSBh_5.36:9 * यस्मादाह ॥ PSBh_5.36:10 ********************************************** स्थापयित्वा च रुद्रे ॥ PS_5.37 ॥ * अत्र ष्ठा गतिनिवृत्तौ ॥ PSBh_5.37:1 * चित्तस्य रुद्राद् अव्यवधानं स्थितिरित्युच्यते ॥ PSBh_5.37:2 * वा इति श्मशानाद्यवस्थस्य स्मृतिकर्मणो निष्ठा ॥ PSBh_5.37:3 * चशब्दः समुच्चये ॥ PSBh_5.37:4 * न केवलं छित्त्वा स्थेयं किंतु स्थापयितव्यं चेत्यर्थः ॥ PSBh_5.37:5 * रुद्रे इति कारणापदेशे ॥ PSBh_5.37:6 * रुद्रस्य रुद्रत्वं पूर्वोक्तम् रुद्र इत्यौपश्लेषिकं संनिधानम् ॥ PSBh_5.37:7 * रुद्रे चित्तम् उपश्लेषयितव्यं नान्यत्रेत्य् अर्थः ॥ PSBh_5.37:8 * एवं विषयेभ्य इन्द्रियाणां जयः कर्तव्यः ॥ PSBh_5.37:9 * अत्र यो जेता आत्मा ॥ PSBh_5.37:10 * यया जेतव्यानि बुद्ध्या ॥ PSBh_5.37:11 * यथा जेतव्यानि क्रमशश्च ॥ PSBh_5.37:12 * यत्प्रयोजनं जेतव्यानि चित्तस्थित्यर्थम् ॥ PSBh_5.37:13 * यस्मिंश्च जिते जितानि भवन्ति चित्तम् इत्येतदपि व्याख्यातम् ॥ PSBh_5.37:14 * एवं जपयन्त्रणधारणात्मकच्छेदादिष्वपि योज्यम् ॥ PSBh_5.37:15 * तथान्तःकरणवृत्तिम् आस्थाय कालविशेषनिमित्तरश्मिमणिदीपवत् तथात्मवृत्तिरध्ययनध्यानस्मरणादीनि चित्तस्थितिश्च व्याख्याता ॥ PSBh_5.37:16 * श्लोको निर्वचनः ॥ PSBh_5.37:17 * आह कार्यकरणं च तच् चित्तस्थितिसमकालम् एव रुद्रे स्थितानि तानि युक्तानि ॥ PSBh_5.37:18 * अथ किं तान्येव युक्तस्य लक्षणानि इति ॥ PSBh_5.37:19 * उच्यते न ॥ PSBh_5.37:20 * यस्मादाह ॥ PSBh_5.37:21 ********************************************** एकः क्षेमी सन् वीतशोकः ॥ PS_5.38 ॥ * अत्र धर्माधर्मयोर् वृत्त्योरुपरमे अवसितप्रयोजनत्वात् पक्वफलवत् सर्पकञ्चुकवद् गतप्रायेषु कार्यकरणेषु रुद्रे स्थितचित्तो निष्कल एक इत्यभिधीयते ॥ PSBh_5.38:1 * तथा योगव्यासङ्गकरे ऽधर्मे निवृत्ते दोषादिविश्लिष्टो निस्तीर्णकान्तारवद् अवस्थितो रुद्रे स्थितचित्तः क्षेमी इत्यभिधीयते ॥ PSBh_5.38:2 * तथा सूक्ष्मस्थूलसबाह्याभ्यन्तरसलक्षणविलक्षणासु क्रियासु विनिवृत्तासु रुद्रे स्थितचित्तो निष्क्रियः सन् इत्यभिधीयते ॥ PSBh_5.38:3 * आह अथ निष्क्रियोऽयमिति कथमवगम्यते ॥ PSBh_5.38:4 * किं चात्र युक्तस्य लक्षणत्रयमेव ॥ PSBh_5.38:5 * उच्यते न ॥ PSBh_5.38:6 * यस्मादाह वीतशोकः ॥ PSBh_5.38:7 * अत्र शोकश्चिन्तेत्यनर्थान्तरम् ॥ PSBh_5.38:8 * सा च चिन्ता द्विविधा भवति ॥ PSBh_5.38:9 * कुशला चाकुशला च ॥ PSBh_5.38:10 * तत्र कुशला नाम अध्ययनध्यानस्मरणाद्या ॥ PSBh_5.38:11 * अकुशला नाम अनध्ययनाध्यानास्मरणाद्या ॥ PSBh_5.38:12 * एवं जपयन्त्रणधारणादींश्च करिष्यामि न करिष्यामीत्येवम् अनेकविधायामपि चिन्तायां विनिवृत्तायां व्यपगतशोको वीतशोक इत्यभिधीयते ॥ PSBh_5.38:13 * एवमत्र योगपदार्थः समाप्तः ॥ PSBh_5.38:14 * कस्मात् ॥ PSBh_5.38:15 * अर्थानां निर्वचनत्वात् ॥ PSBh_5.38:16 * यस्माद् अस्याध्यायस्यादाव् उद्दिष्टा ये पदार्थास्ते दोषच्छेदासङ्गस्थित्यादिषु व्याख्याताः ॥ PSBh_5.38:17 * एवमनेन युक्तेन ब्रह्मादयो देवा विशेषिता भवन्ति ॥ PSBh_5.38:18 * तदसङ्गादिवचनात् ॥ PSBh_5.38:19 * आह अथ सांख्ययोगमुक्ताः किं न विशेषिताः ॥ PSBh_5.38:20 * उच्यते विशेषिताः ॥ PSBh_5.38:21 * कथम् ॥ PSBh_5.38:22 * तज्ज्ञानातिशयात् ॥ PSBh_5.38:23 * कथम् ॥ PSBh_5.38:24 * सांख्ययोगमुक्ताः कैवल्यगताः स्वात्मपरात्मज्ञानरहिताः संमूर्छितवत् स्थिताः ॥ PSBh_5.38:25 * अस्य तु ज्ञानमस्ति ॥ PSBh_5.38:26 * यस्मादाह ॥ PSBh_5.38:27 ********************************************** अप्रमादी गच्छेद् दुःखानामन्तम् ईशप्रसादात् ॥ PS_5.39 ॥ * इति ॥ PSBh_5.39:1 * एवं कुर्वन् सर्वज्ञो ऽस्यासंमोहं ज्ञापयति ॥ PSBh_5.39:2 * उक्तम् । kÃryakaraïäjanebhyo निरञ्जनेभ्यश्च सर्वपुरुषेभ्यः । अप्राप्तान्तं पुरुषं यो ऽभ्यधिकं वर्णयेत् स बुधः ॥ PSBh_5.39:3 * आह गतं यद् गन्तव्यम् ॥ PSBh_5.39:4 * अथ किमयमुपचारः ॥ PSBh_5.39:5 * उच्यते न ॥ PSBh_5.39:6 * अपरिज्ञानान् नास्माकं योगनिष्ठं तन्त्रम् ॥ PSBh_5.39:7 * अपितु तत्कैवल्यव्यतिरिक्तोऽपि सर्वज्ञेनोच्यते ॥ PSBh_5.39:8 * अप्रमादाद् गच्छेद् दुःखानाम् अन्तमीशप्रसादात् ॥ PSBh_5.39:9 * अत्र प्रमादशब्दो ऽनागतानवधानगतत्वं पारतन्त्र्यं च ख्यापयतीत्यर्थः ॥ PSBh_5.39:10 * तदङ्कुरपरिरक्षणवद् अनागतकालप्रतीकारकरणेन चैवायम् अप्रमादीशब्दो द्रष्टव्यः ॥ PSBh_5.39:11 * तस्माद् युक्तेनैवाप्रमादिना स्थेयम् ॥ PSBh_5.39:12 * तथा वर्तमानेन माहेश्वरमैश्वर्यं प्राप्तमेवेत्युक्तम् ॥ PSBh_5.39:13 * गच्छेद् इति गतिः प्राप्तिर्भवति ॥ PSBh_5.39:14 * गमॢ सृपॢ गतौ ॥ PSBh_5.39:15 * प्राप्नोतीत्यात्मेति पत्त्रपाण्डुताफलपाकवत् ॥ PSBh_5.39:16 * कथम् ॥ PSBh_5.39:17 * तस्मिन्नेव प्रवर्ततो यो ऽयं दुःखापोहो गुणस्तत्रेयं गतिरिति संज्ञा क्रियत इत्यर्थः ॥ PSBh_5.39:18 * दुःखानाम् इत्यत्र प्रसिद्धानि दुःखान्याध्यात्मिकाधिभौतिकाधिदैविकानि ॥ PSBh_5.39:19 * तत्राध्यात्मिकं द्विविधं दुःखं शारीरं मानसं च ॥ PSBh_5.39:20 * तत्र मनसि भवं मानसं क्रोधलोभमोहभयविषादेर्ष्यासूयाद्वेषमदमानमात्सर्यारत्याद्यविशेषदर्शनादिनिमित्तं तद् दुःखम् ॥ PSBh_5.39:21 * तथा शारीरमपि शिरोरोगदन्तरोगाक्षिरोगज्वरप्रतिमत्स्यातिसारकासश्वासोदरामयादिनिमित्तोत्पन्नं दुःखम् ॥ PSBh_5.39:22 * तथान्यदपि पञ्चविधं दुःखं भवति ॥ PSBh_5.39:23 * तद्यथा गर्भजन्माज्ञानजरामरणम् इति ॥ PSBh_5.39:24 * तत्र गर्भे तावद् यदायं पुरुषो मातुरुदरे न्यस्तगात्रः खण्डशकटस्थ इव पुमान् नियमश्रमम् अनुभवमानो ऽवकाशरहितः आकुञ्चनप्रसारणादिष्व् अपर्याप्तावकाशः सर्वक्रियासु निरुद्ध इत्येवम् अद्वारके अन्धतमसि mƬho बन्धनस्थ इव पुमान् अवश्यं समनुभवति ॥ PSBh_5.39:25 * कस्मात् ॥ PSBh_5.39:26 * चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच् च न तु कार्यकरणानि ॥ PSBh_5.39:27 * कस्मात् ॥ PSBh_5.39:28 * अचेतनावादभोक्तृत्वाद् अतन्मयत्वाच् च ॥ PSBh_5.39:29 * तथा जन्मदुःखमपि ॥ PSBh_5.39:30 * यदायं पुरुषो जायमानः पुरीषपङ्कमग्नवदनो मूत्रधाराभिर् अभिषिच्यमानो देहे संवृतद्वारके योनिनिःसरणसंकटे ऽत्यर्थं pŬyamÃno ऽस्थिमर्मबन्धनैः प्रघृष्यमाणो विक्रोशन् निनदंश् च जायते ॥ PSBh_5.39:31 * पश्चात् पुनस्तस्यानुचितेन बाह्येन वायुना जननावर्तेन स्पृष्टस्य तीव्रं दुःखमभिव्यज्यते ॥ PSBh_5.39:32 * राजपुष्टकादिवत् ॥ PSBh_5.39:33 * तेन चास्य जात्यन्तरादिस्मृतिहेतुसंस्कारलोपो भवति ॥ PSBh_5.39:34 * एव जन्मदुःखं पुरुष एवानुभवति ॥ PSBh_5.39:35 * कस्मात् ॥ PSBh_5.39:36 * चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच् च ॥ PSBh_5.39:37 * न तु कार्यकरणानि ॥ PSBh_5.39:38 * कस्मात् ॥ PSBh_5.39:39 * अचेतनत्वाद् अभोक्तृत्वाद् अतन्मयत्वाच् च ॥ PSBh_5.39:40 * तथा अज्ञानदुःखमपि अहंकारसत्कृतगात्रो न जानन् को ऽहं कुतोऽहं कस्याहं केन वा बन्धनेन बद्धोऽहमिति किं कारणं किमकारणं किं भक्ष्यं किमभक्ष्यं किं पेयं किमपेयं किं सत्यं किमसत्यं किम् ज्ञानं किमज्ञानम् इत्यज्ञानदुःखं पुरुष एवानुभवति ॥ PSBh_5.39:41 * कस्मात् ॥ PSBh_5.39:42 * चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच् च ॥ PSBh_5.39:43 * न तु कार्यकरणानि ॥ PSBh_5.39:44 * कस्मात् ॥ PSBh_5.39:45 * अचेतनत्वाद् अभोक्तृत्वाद् अतन्मयत्वाच् च ॥ PSBh_5.39:46 * तथा जरादुःखमपि ॥ PSBh_5.39:47 * यदायं पुरुषो जराजर्जरितः कृशशरीरः शिथिलीकृतनयनकपोलनासिकाभ्रूदशनावरणः क्रौञ्चजानुरिव निर्विण्णो ऽक्षिदूषिकादिष्वपकर्षणादिष्व् असमर्थो विहंग इव लूनपक्षो लङ्घनप्लवनधावनादिष्व् असमर्थः पूर्वातीतानि भोगव्यायामशिल्पकर्माण्य् अनुस्मरमाणः स्मृतिवैकल्यम् आपन्नो ऽवश्यं क्लेशमनुभवति ॥ PSBh_5.39:48 * कस्मात् ॥ PSBh_5.39:49 * चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच् च ॥ PSBh_5.39:50 * न तु कार्यकरणाणि ॥ PSBh_5.39:51 * कस्मात् ॥ PSBh_5.39:52 * अचेतनत्वाद् अभोक्तृत्वाद् अतन्मयत्वाच् च ॥ PSBh_5.39:53 * तथा मृत्युदुःखमपि ॥ PSBh_5.39:54 * यदायं पुरुषो मरणसमये श्लथकरणः शिरोधरम् अवलम्बमानः श्वासनोच्छ्वसनतत्परः खुरुखुरायमाणकण्ठः स्वोपार्जितमणिकनकधनधान्यपत्नीपुत्रपशुसंघातः कस्य भविष्यतीत्य् अनुतप्यमानः विषयाननु दोदूयमानः सलिलादि याचमानो विरक्तवदनो मर्मभिश् छिद्यमानैर् अवश्यं क्लेशमनुभवति ॥ PSBh_5.39:55 * कस्मात् ॥ PSBh_5.39:56 * चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच् च ॥ PSBh_5.39:57 * न तु कार्यकरणानि ॥ PSBh_5.39:58 * कस्मात् ॥ PSBh_5.39:59 * अचेतनत्वाद् अभोक्तृत्वाद् अतन्मयत्वाच् च ॥ PSBh_5.39:60 * उक्तं हि । गर्भे प्रविशन् दुःखं निवसन् दुःखं विनिष्क्रमन् दुःखम् । जातश्च दुःखम् ऋच्छति तस्मादपुनर्भवः श्रेयान् ॥ PSBh_5.39:61 * इति ॥ PSBh_5.39:62 * तथान्यदपि पञ्चविधं दुःखं भवति ॥ PSBh_5.39:63 * तद्यथा इहलोकभयं परलोकभयम् अहितसंप्रयोगः हितविप्रयोगः इच्छाव्याघातश्चेति ॥ PSBh_5.39:64 * तथान्यदपि त्रिविधं दुःखं भवति ॥ PSBh_5.39:65 * आध्यात्मिकमज्ञानं पुरुषे आधिभौतिकं विषयित्वम् आधिदैविकं च पशुत्वं त्रिविधम् अपरं प्राहुः ॥ PSBh_5.39:66 * इत्येवमादीनि बाधनाया अप्रीतिफलाया जन्मनिमित्तत्वाद् दुःखानीत्युपचर्यन्ते ॥ PSBh_5.39:67 * आह चरणाधिकारे ऽनतिप्रसादाद् अशिवत्वसंज्ञके सर्वाण्य् अनतिप्रसादबीजत्वात् कुतो नात्यन्तनिवृत्तानि भवन्ति ॥ PSBh_5.39:68 * कस्मात् ॥ PSBh_5.39:69 * संहारं प्राप्तस्य निगडमुक्ताधिकारवन् मुक्ताव् अतिशयितगुणप्राप्त्यर्थम् उच्यते गच्छेद् दुःखानामन्तम् ॥ PSBh_5.39:70 * दुःखानाम् अत्यन्तं परमापोहो गुणावाप्तिश्च परं भवतीति ॥ PSBh_5.39:71 * तदुभयमपि इत एव भवतीति ॥ PSBh_5.39:72 * तदाह ईशप्रसादात् ॥ PSBh_5.39:73 * अत्रेश इत्येतद् भगवतो नामधेयम् ॥ PSBh_5.39:74 * ईशः कस्मात् ॥ PSBh_5.39:75 * विद्यादिकार्यस्येशनादीशः ॥ PSBh_5.39:76 * प्रसादो नाम सम्प्रदानेच्छा ॥ PSBh_5.39:77 * तस्मात् प्रसादात् सर्वदुःखापोहो गुणावाप्तिश् चदिम् उपाध्यन्तरात् परपरिवादादिवचनात् शुद्धिरिव युगपदित्यर्थः ॥ PSBh_5.39:78 * एवम् अयम् अथशब्दः ॥ PSBh_5.39:79 * पशुपतेर् इत्युद्दिष्टयोर् दुःखान्तप्रसादयोर् गच्छेद् दुःखानाम् अन्तमीशप्रसादादिति दुःखान्तं परिसमाप्तमिति ॥ PSBh_5.39:80 * एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ PSBh_5.39:81 ********************************************** अत्रेदं ब्रह्म जपेत् ॥ PS_5.40 ॥ * इति ॥ PSBh_5.40:1 * अस्य पूर्वोक्तोऽर्थः ॥ PSBh_5.40:2 * विधिनैव पूर्वोक्तेन विधिना जप्तव्यम् ॥ PSBh_5.40:3 * न तु दुःखान्तगतेन गणपतिवदित्यर्थः ॥ PSBh_5.40:4 * आह कामित्वात् कृपया भगवता दुःखान्तो दत्तः स्वेच्छयैव न पुनरदुःखान्तं करिष्यति ॥ PSBh_5.40:5 * अथाशक्तस् तथाप्यस्य शक्तिव्याघातः पाचकवद् अकर्मापेक्षत्वं चोच्यते ॥ PSBh_5.40:6 * अत्र यथा नित्यो दुःखान्तस्तथा वक्ष्यामः ॥ PSBh_5.40:7 * यथा च काङ्क्षतो लिप्सतश् च साधकाधिकारनिवृत्तिस्तथा वक्ष्यामः ॥ PSBh_5.40:8 * पदार्थनिगमनार्थे चोच्यते ॥ PSBh_5.40:9 ********************************************** ईशानः सर्वविद्यानाम् ॥ PS_5.41 ॥ * अत्र ईशनाद् ईशानः ॥ PSBh_5.41:1 * अत्रेशनाद् ईशान इत्युक्तं कारणम् ॥ PSBh_5.41:2 * ईशानः प्रभुः धातेत्यर्थः ॥ PSBh_5.41:3 * आह कस्यायमीशानः ॥ PSBh_5.41:4 * तदुच्यते सर्वस्येशानः । सर्वशब्दो विद्याप्रकृतेर् निरवशेषवाची द्रष्टव्यः ॥ PSBh_5.41:5 * विद्यानां धर्मार्थकामकैवल्यतत्साधनपराणाम् ईशानः विद्यानामिति षष्ठीबहुवचनम् ॥ PSBh_5.41:6 * आह किं विद्यानामेवेशानः न तु विद्याभिर्ये विदन्ति ॥ PSBh_5.41:7 * उच्यते ॥ PSBh_5.41:8 ********************************************** ईश्वरः सर्वभूतानाम् ॥ PS_5.42 ॥ * अत्र निरतिशय ऐश्वर्येण ईश्वरः ॥ PSBh_5.42:1 * पुरुषः चैतन्यवद् इत्यर्थः ॥ PSBh_5.42:2 * आह कस्यायमीश्वरः ॥ PSBh_5.42:3 * तदुच्यते सर्वभूतानाम् । अत्र चेतनाचेतनेषु सर्वशब्दः न केवलं पृथिव्यादिषु किंतु सिद्धेश्वरवर्जं चेतनेष्वेव सर्वभूतप्रकृतेर्निरवशेषवाची सर्वशब्दो द्रष्टव्यः ॥ PSBh_5.42:4 * कस्माद् भूतानि ॥ PSBh_5.42:5 * भावनत्वाद् भूतानीत्युक्तम् भूतानामिति षष्ठीबहुवचनम् ॥ PSBh_5.42:6 * आह अत्र केचिद् विद्याभूतव्यतिरिक्तं ब्रह्माणमिच्छन्ति ॥ PSBh_5.42:7 * तस्यायं किं प्रभुर्भवति नेति ॥ PSBh_5.42:8 * उच्यते प्रभुः ॥ PSBh_5.42:9 * यस्मादाह ॥ PSBh_5.42:10 ********************************************** ब्रह्मणोऽधिपतिर्ब्रह्मा ॥ PS_5.43 ॥ * अत्र यो ऽयं विरिञ्चिः परमः पतिः सर्वचेतनव्यतिरिक्तः क्षेत्रज्ञः तस्मिन् ब्रह्मसंज्ञा ॥ PSBh_5.43:1 * न तु प्रधानादिषु ॥ PSBh_5.43:2 * कस्मात् ॥ PSBh_5.43:3 * अधिपतिवचनविरोधात् ॥ PSBh_5.43:4 * ब्रह्म च कस्मात् ॥ PSBh_5.43:5 * बृंहणत्वाद् बृहत्त्वाद् ब्रह्मा ॥ PSBh_5.43:6 * बृंहयते यस्माद् विद्याकलाभूतानि बृहच् च तेभ्य इत्यतो ऽधिपतिर्ब्रह्मा ॥ PSBh_5.43:7 * ब्रह्मण इति षष्ठी ॥ PSBh_5.43:8 * अधिर् अधिष्ठातृत्वे ॥ PSBh_5.43:9 * तत्स्वाभाव्यात् संहृते चासंहृते च कार्य इत्यर्थः ॥ PSBh_5.43:10 * पत्युः पतिः अधिपतिः ॥ PSBh_5.43:11 * राजराजवत् ॥ PSBh_5.43:12 * पतिः पालने पतिर्दर्शने भोगे च ॥ PSBh_5.43:13 * पालयते यस्माद् ब्रह्मादीन् ईश्वरः ॥ PSBh_5.43:14 * पाति ब्रह्मादिकार्यम् । अधिपतिः ब्रह्मा ॥ PSBh_5.43:15 * अधिपतिरीश्वरः ॥ PSBh_5.43:16 * एवं बृंहयते यस्माद् विद्यादिकार्यं बृहच् च तेभ्य इत्यतो ऽधिपतिर्ब्रह्मा भगवानिति ॥ PSBh_5.43:17 * आह अत्र कार्यकरणमहाभाग्यम् एवात्र ब्रह्मणि चिन्त्यते न तु साधकस्य लिप्सा लाभो वेति ॥ PSBh_5.43:18 * उच्यते न ॥ PSBh_5.43:19 * यस्मादाह ॥ PSBh_5.43:20 ********************************************** शिवो मे अस्तु ॥ PS_5.44 ॥ * अत्र येषां साधिकारत्वाद् अनतिप्रसन्नस् तेषामशिवत्वं दृष्ट्वा दुःखान्तं गतेषु च शिवत्वं दृष्ट्वा आह शिवो मे अस्तु इति ॥ PSBh_5.44:1 * मे इत्यात्मापदेशे ममेत्यर्थः ॥ PSBh_5.44:2 * अस्त्विति काङ्क्षायाम् ॥ PSBh_5.44:3 * काङ्क्षति लिप्सति मृगयतीत्यर्थः ॥ PSBh_5.44:4 * आह कियन्तं कालं भगवानस्य शिवो भवति ॥ PSBh_5.44:5 * तदुच्यते नित्यम् ॥ PSBh_5.44:6 * यस्मादाह ॥ PSBh_5.44:7 ********************************************** सदा ॥ PS_5.45 ॥ * अत्र सदा नित्यं संततम् अव्युच्छिन्नमित्यर्थः ॥ PSBh_5.45:1 * आह कमेवमाह ॥ PSBh_5.45:2 * को वास्य शिवो भवतीति ॥ PSBh_5.45:3 * उच्यते ॥ PSBh_5.45:4 ********************************************** शिवः ॥ PS_5.46 ॥ * अत्र शिव इत्येतदपि भगवतो नाम ॥ PSBh_5.46:1 * शिवः कस्मात् ॥ PSBh_5.46:2 * परिपूर्णपरितृप्तत्वाच्छिवः ॥ PSBh_5.46:3 * तस्मात् सदाशिवोपदेशान् नित्यो दुःखान्तः ॥ PSBh_5.46:4 * कारणाधिकारनिवृत्तिः ॥ PSBh_5.46:5 * तदर्थं नित्यो दुःखान्त इति सिद्धम् ॥ PSBh_5.46:6 * एवमेते पञ्च पदार्थाः कार्यकारणयोगविधिदुःखान्ताः समासविस्तरविभागविशेषोपसंहारनिगमनतश् च व्याख्याताः ॥ PSBh_5.46:7 * उक्तं हि ॥ PSBh_5.46:8 * आदौ यद् भवति समासोक्तं मध्ये तस्य विस्तरतश् च विभागतश् चोपनयनिगमनेन सतामप्येष निश्चयः ॥ PSBh_5.46:9 * इति ॥ PSBh_5.46:10 * अत्र तावत् पतिरिति कारणपदार्थस्योपदेशः समासेन ॥ PSBh_5.46:11 * विस्तरस्तु वामो देवो ज्येष्ठो रुद्रः कामः शंकरः कालः कलविकरणो बलविकरणोऽघोरो घोरतरः सर्वः शर्व तत्पुरुषो महादेव ओंकार ऋषिर् विप्रो महानीश ईशान ईश्वरो ऽधिपतिर्ब्रह्मा शिव इत्येवमाद्यो विस्तरः ॥ PSBh_5.46:12 * विभागोऽपि अन्यत् पतित्वम् अन्यद् अजातत्वम् अन्यद् भवोद्भवत्वमित्याद्यो विभागः ॥ PSBh_5.46:13 * विशेषः अन्येषां प्रधानादीनि अस्माकं तद्व्यतिरिक्तो भगवानीश्वरः ॥ PSBh_5.46:14 * कारणाधिकारे यस्मादाह ईश्वरः सर्वभूतानामिति ॥ PSBh_5.46:15 * एष उपसंहारः सार्वकामिक इत्याचक्षते ॥ PSBh_5.46:16 * निगमनम् ईश ईशान ईश्वरोऽधिपतिर्ब्रह्मा शिव इति ॥ PSBh_5.46:17 * तथा पशुरिति कार्यपदार्थस्योद्देशः ॥ PSBh_5.46:18 * तस्य विस्तरो विद्या कला पशवः ॥ PSBh_5.46:19 * उत्पाद्या अनुग्राह्यास् तिरोभाव्यकाल्प्यविकार्यम् अस्पदस्य बोध्यधिष्ठेयत्वे चेत्येवम् आद्यः सूत्रविद्याधर्मार्थकामैर् भेदैर् दुःखान्तः विद्या ॥ PSBh_5.46:20 * कला द्विविधाः ॥ PSBh_5.46:21 * कार्याख्याः करणाख्याश् च ॥ PSBh_5.46:22 * तत्र कार्याख्याः पृथिव्याद्याः ॥ PSBh_5.46:23 * करणाख्या बुद्ध्याद्याः ॥ PSBh_5.46:24 * पशवश् च त्रिविधाः ॥ PSBh_5.46:25 * देवा मनुष्यास् तिर्यञ्चः ॥ PSBh_5.46:26 * तत्र देवा अष्टविधा ब्रह्माद्याः ॥ PSBh_5.46:27 * मानुष्यं चानेकविधं ब्राह्मणाद्यम् ॥ PSBh_5.46:28 * तिर्यग्योनि च पञ्चविधं पशुमृगाद्यम् ॥ PSBh_5.46:29 * पशवः säjanà निरञ्जनाश् च ॥ PSBh_5.46:30 * एवमाद्यो विस्तरः ॥ PSBh_5.46:31 * विभागोऽपि अन्या विद्या अन्याः कलाः अन्ये च पशव इत्येवमाद्यो विभागः ॥ PSBh_5.46:32 * विशेषः अन्येषां प्रधानादीनि कारणानि तानीह शास्त्रे कार्यत्वेन व्याख्यातानि ॥ PSBh_5.46:33 * तत्र प्रधानं कारणम् अन्येषां तदिह शास्त्रे पश्यनात् पाशकत्वात् कार्यत्वेन व्याख्यातम् ॥ PSBh_5.46:34 * तथा पुरुषः कारणमन्यत्र इह शास्त्रे पशुत्वात् कार्यत्वेन व्याख्यातः ॥ PSBh_5.46:35 * तथा कर्ममध्यत्वात् कालः स्वभावः उपसंहारवत् ॥ PSBh_5.46:36 * भूतानि विकार्यत्वात् कार्यत्वेन व्याख्यातानि ॥ PSBh_5.46:37 * इत्येष विशेषः ॥ PSBh_5.46:38 * उपसंहारः सार्वकामिक इत्यर्थः ॥ PSBh_5.46:39 * निगमनं विद्याकलाभूतानि ब्रह्मेति ॥ PSBh_5.46:40 * तथा योगमिति योगपदार्थस्योद्देशः ॥ PSBh_5.46:41 * तस्यैवं चरतः योगः प्रवर्तते उभयथा यष्टव्यः अत्यागतिं गमयते नान्यभक्तिस्तु शंकरे एवं देवनित्यतानित्ययुक्तता अध्ययनं ध्यानं स्मरणं नित्यसायुज्यमिति विस्तरः विभागः क्रियालक्षणं क्रियोपरमलक्षणं दूरदर्शनश्रवणमननविज्ञानानि गणपतिः भूयिष्ठं सम्प्रवर्तते सिद्धः गच्छेद् दुःखानामन्तम् इत्येवमाद्यो विभागः ॥ PSBh_5.46:42 * ज्ञानशक्तिः क्रियाशक्तिश्च ॥ PSBh_5.46:43 * तत्र ज्ञानशक्तिः श्रवणाद्या ॥ PSBh_5.46:44 * क्रियाशक्तिः मनोजवित्वाद्या ॥ PSBh_5.46:45 * इत्येवमाद्यो विभागः ॥ PSBh_5.46:46 * विशेषः अन्येषां कैवल्यम् इह तु विशेषो विकरणमिति ॥ PSBh_5.46:47 * प्रतिकरण इति कैवल्यधर्मातिशक्तिर् निष्कलम् ऐश्वर्यमित्येष विशेषः ॥ PSBh_5.46:48 * उपसंहारः इत्य् एभिर् गुणैर्युक्त इति ॥ PSBh_5.46:49 * अतो यावन्ति वाक्यविशेषाणि संनिकृष्टविप्रकृष्टानि निर्वचनानि तानि च सर्वनिर्वचनानीति कृत्वा युक्तमुक्तम् ॥ PSBh_5.46:50 * एवमत्र श्रीभगवत्कौण्डिन्यविरचिते श्रीमद्योगपाशुपतशास्त्रसूत्रव्याख्याने pa¤cÃrthabhëye पञ्चमोऽध्यायः सह ब्रह्मणा ग्रन्थतो ऽर्थतश्च परिसमाप्त इति ॥ PSBh_5.46:51 * शुभम् ॥ PSBh_5.46:52 **********************************************