Pasupatasutra with Kaundinya's Pancarthabhasya Based on the edition by R. Anantakrishna Shastri Trivandrum: The Oriental Manuscripts Library of the University of Travancore, 1940 (Trivandrum Sanskrit Series ; 143) Input by Oliver Hellwig ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ पाशुपतसूत्र, 1 अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः ॥ PS_1.1 ॥ * हितार्थम् अखिलं येन सृष्टं ब्रह्मादिकं जगत् । प्रणम्य तं पशुपतिं शिरसा सदसस्पतिम् । अर्थातिशयसम्पन्नं ज्ञानातिशयम् उत्तमम् । पञ्चार्थं क्रियते भाष्यं कौण्डिन्येनानुपूर्वशः ॥ PSBh_1.1:1 * आह वक्ष्यति भगवान् पञ्चार्थम् ॥ PSBh_1.1:2 * अथास्यादिसूत्रं किम् इति ॥ PSBh_1.1:3 * अत्रोच्यते अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः इति ॥ PSBh_1.1:4 * एतत् प्रथमसूत्रं शास्त्रादाव् उच्चार्यते ॥ PSBh_1.1:5 * तदनन्तरं पदविग्रहः क्रियते ॥ PSBh_1.1:6 * तदुपयोगिनं योगविधिं व्याख्यास्याम इति ॥ PSBh_1.1:7 * अष्टपदं सूत्रम् ॥ PSBh_1.1:8 * तत्र अथ अतः इति द्वे पदे नैपातिके ॥ PSBh_1.1:9 * पशुपतेर् इत्य् एतत् पदं परिग्रहार्थेनोच्चार्यते ॥ PSBh_1.1:10 * पाशुपतम् इति तद्धितम् ॥ PSBh_1.1:11 * योगविधिम् इति सामासिकम् ॥ PSBh_1.1:12 * वि आङ् इति द्वे पदे । ख्यास्याम इत्य् आख्यातिकम् ॥ PSBh_1.1:13 * आह किं प्रयोजनं पदविग्रहः क्रियते ॥ PSBh_1.1:14 * तद् उच्यते अर्थप्रसिद्ध्यर्थम् ॥ PSBh_1.1:15 * कस्माद् अर्थाप्रसिद्धिः पदानाम् ॥ PSBh_1.1:16 * यस्मात् पृथगर्थानीह पदानि भवन्ति ॥ PSBh_1.1:17 * यस्माद् एवं ह्य् आह ॥ PSBh_1.1:18 * यथा विवृतगात्रो' पि शिरसि प्रावृतो नरः । नाभिव्यक्तिं व्रजत्य् एवं सूत्रं विग्रहवर्जितम् ॥ PSBh_1.1:19 * एवम् अर्थप्रसिद्ध्यर्थं पदविग्रहः क्रियते ॥ PSBh_1.1:20 * आह उक्तः पदविग्रहः प्रयोजनं च ॥ PSBh_1.1:21 * इदं तु वाच्यम् अथ शास्त्रादिः कः इति ॥ PSBh_1.1:22 * अत्रोच्यते अथातः पशुपतेर् इत्य् एष तावच् छास्त्रादिः ॥ PSBh_1.1:23 * तत्र शास्त्रं तन्त्रं ग्रन्थो विद्या च ॥ PSBh_1.1:24 * ग्रन्थार्थयोस् तदधिगमोपायत्वात् ॥ PSBh_1.1:25 * पारिमाण्यम् अथशब्दादिशिवान्तं प्रवचनम् ॥ PSBh_1.1:26 * संख्या पञ्चाध्यायाः पञ्च ब्रह्माणि अधिकरणं च ॥ PSBh_1.1:27 * अथशब्दातःशब्दव्याख्यानवचनस्नानशयनाद्युपदेशाच् च शिष्याचार्ययोः प्रसिद्धिः ॥ PSBh_1.1:28 * कैवल्यगतानाम् अपि दुःखित्वदर्शनात् कार्यकारणप्रत्यक्षदर्शी विप्रत्वाद् उपायोपेयप्रत्यक्षदर्शित्वाच् च प्रश्नप्रतिवक्ता ऐश्वर्यावस्थश् चैव मुक्तत्वान् मनोऽमनःसंस्थश् च कामित्वाद् अतः सर्वाचार्यविशिष्टो ऽयम् आचार्य इति ॥ PSBh_1.1:29 * तथा ब्राह्मणग्रहणात् स्त्रीप्रतिषेधाद् इन्द्रियजयोपदेशाच् च उक्तं हि । बाधिर्यम् आन्ध्यम् अघ्रत्वं मूकता जडता तथा । उन्मादः कौण्यं कुष्ठित्वं क्लैब्यं गुदावर्तपङ्गुता ॥ PSBh_1.1:30 * आदिरहितः पट्विन्द्रियो ब्राह्मणः शिष्यः ॥ PSBh_1.1:31 * स चान्यविशिष्टो ऽयं शिष्य इति ॥ PSBh_1.1:32 * तथा देवादिभ्यश् च क्रीडाधर्मित्वात् क्रीडानिमित्ता ईश्वरप्रवृत्तिः ॥ PSBh_1.1:33 * अनुग्रहार्था चाचार्यस्य प्रवचनवक्तृत्वे प्रवृत्तिः ॥ PSBh_1.1:34 * तथा भजनचोदनप्रसादशिवत्वलिप्सोपदेशाद् दुःखान्तार्थिनः शिष्यस्येहोपसदनप्रवृत्तिः ॥ PSBh_1.1:35 * न तु धर्मार्थकामकैवल्यार्थात्रेति ॥ PSBh_1.1:36 * तथा कामित्वाद् इन्द्रकौशिकादिभ्यश् चाचार्यो दिव्यो निरतिशयक्रीडैश्वर्यस्वाभाव्याद् इत्य् अर्थः ॥ PSBh_1.1:37 * चोदनोपसदनसंस्कारवश्यादिदुःखैर् अभिभूतत्वाच् चादिव्या इन्द्रकौशिकाद्याः शिष्या इति ॥ PSBh_1.1:38 * तथा शिष्टप्रामाण्यात् कामित्वाद् अजातत्वाच् च मनुष्यरूपी भगवान् ब्राह्मणकायम् आस्थाय कायावतरणे अवतीर्ण इति ॥ PSBh_1.1:39 * तथा पद्भ्याम् उज्जयिनीं प्राप्तः । कस्मात् । शिष्टप्रामाणत् चिह्नदर्शनश्रवणाच् च । अत्याश्रमप्रसिद्धं लिङ्गमास्थाय प्रवचनम् उक्तवान् भस्मस्नानशयनानुस्नाननिर्माल्यैकवासोग्रहणाद् अधिकरणप्रसिद्ध्यर्थं च स्वशास्त्रोक्ते आयतने शिष्यसम्बन्धार्थं शुचौ देशे भस्मवेद्यामुषितः । अतो रुद्रप्रचोदितः कुशिकभगवान् अभ्यागत्याचार्ये परिपूर्णपरितृप्त्याद्युत्कर्षलक्षणानि विपरीतानि चात्मनि दृष्ट्वा पादाव् उपसंगृह्य न्यायेन जातिं गोत्रं श्रुतम् अनृणत्वं च निवेदयित्वा कृतक्षणम् आचार्यं काले वैद्यवद् अवस्थितम् आतुरवद् अवस्थितः शिष्यः पृष्टवान् भगवन् किम् एतेषाम् आध्यात्मिकाधिभौतिकाधिदैविकानां सर्वदुःखानाम् ऐकान्तिको ऽत्यन्तिको व्यपोहो ऽस्त्य् उत नेति । अथोक्तपरिग्रहाधिकारलिप्सासु परापदेशेनोपदेशे सच्छिष्यसाधकपाठप्रसिद्ध्यर्थं कारणपदार्थाधिगमार्थं चात्मनि परापदेशं कृत्वा भगवान् एवोक्तवान् अथेति । अत्र पूर्वप्रकृतापेक्षायाम् अथशब्दः । कथम् । शिष्येणोदीरितं पूर्वं प्रश्नम् अपेक्ष्योक्तवान् अथेति । एवम् अयम् अथशब्दः पृष्टप्रतिवचनार्थो ऽस्ति । स दुःखान्त इत्य् अर्थः । आह किं परीक्षिताय शिष्याय दुःखान्तः प्रतिज्ञातः उतापरीक्षितायेति । उच्यते परीक्षिताय । यस्माद् आह इति । अत्र अतःशब्दः शिष्यगुणवचने । यस्माद् अयं ब्रह्मावर्तदेशजः कुलजः पट्विन्द्रियो विविदिषादिसम्पन्नः शिष्यः । पूर्वं चात्रार्थतो ऽतः शब्दो द्रष्टव्यः । अथ स दुःखान्तः कुतः प्राप्यते केन वाभ्युपायेनेति । तद् उच्यते पशुपतेः । प्रसादाद् इति वाक्यशेषः । अत्र पशूनां पतिः ॥ PSBh_1.1:40 * पशुपतिः । अत्र पशवो नाम सिद्धेश्वरवर्जं सर्वे चेतनावन्तः । कार्यकरणाञ्जना निरञ्जनाश् च पशवः । आह किं तेषां पशुत्वम् । उच्यते अनैश्वर्यं बन्धः । कारणशक्तिसन्निरोधलक्षणम् अस्वातन्त्र्यम् अनैश्वर्यं बन्धो ऽनाडिः । बन्धगुण इत्य् उपचर्यते । तत् कथंलक्षणम् इति चेत् । तद् उच्यते पश्यनात् पाशनाच् च पशवः । तत्र पाशा नाम कार्यकरणाख्याः कलाः । ताश् च कला उपरिष्टाद् वक्ष्यामः । ताभिः पाशिताः बद्धाः संनिरुद्धाः शब्दादिविषयपरवशाश् च भूत्वावतिष्ठन्ते इत्य् अतो ऽवगम्यते ऽस्वातन्त्र्यम् अनैश्वर्यं बन्धः । कार्यकरणरहितस्य पशुत्वं निवर्तत इति चेत् । तद् उच्यते संहृतानाम् अपि पुनः पुनः संबन्धग्रहणाच् छास्त्रे । किं चान्यत् । पश्यनाच् च पशवः । यस्माद् विभुत्वे ऽपि चित्समवेतत्वे ऽपि च शरीरमात्रम् एव पश्यन्त्य् उपलभन्ति च न बहिर्द्धानि । कार्यकरणरहिताश् च न कार्यकरणं प्रतिपद्यते त्यजन्ति वा । धर्माधर्मप्रकाशदेशकालचोदनाद्यपेक्षितत्वाच् च । अतः सुष्ठूक्तं पश्यनात् पाशनाच् च पशवः । यस्माद् उक्तं सांख्ययोगेन ये मुक्ताः सांख्ययोगेश्वराश् च ये । ब्रह्मादयस् तिर्यगन्ताः सर्वे ते पशवः स्मृताः ॥ PSBh_1.1:41 * पतिः कस्मात् । आप्ति पाति च तान् पशून् इत्य् अतः पतिर् भवति । तान् केनाप्नोति केन रक्षति । ततो विभुशक्त्या । यस्मात् तत्रापि शक्तिम् अस्यानन्तां नातिवर्तन्ते । विप्रत्वाच् चास्यानन्ता ज्ञानशक्तिः अपरिमिता । तया अपरिमितया अपरिमितान् एव प्रत्यक्षान् पशून् आप्नोतीति पतिः । तथा पालयतीति प्रभुशक्तिः । कस्मात् । तच्छन्दात् तेषां प्रवृत्तिनिवृत्तिः स्थितिर् इष्टानिष्टस्थानशरीरेन्द्रियविषयादिप्राप्तिर् भवति । तत्परिदृष्टानां तत्प्रचोदितानां चेत्य् अर्थः । एवं ॥ PSBh_1.1:42 * पशुपतेर् इति कार्यकारणयोः प्रसादस्य चोद्देशः । तस्मात् प्रसादात् स दुःखान्तः प्राप्यते । न तु ज्ञानवैराग्यधर्मैश्वार्यत्यागमात्राद् इत्य् अर्थः । आह कुत्रस्थस्य कदा कीदृशस्य वा स भगवान् प्रसीदतीति । उच्यते यदानेन तु तत् प्राप्तं भवति । आह किं तद् इति । उच्यते पाशुपतम् अत्र पशुपतिनोक्तं परिगृहीतं पशुपतिम् अधिकृत्य चारभ्यत इति पाशुपतम् । यथा वैष्णवं मानसम् इति । किं तद् इति । उच्यते योगम् । अत्रात्मेश्वरसंयोगो योगः । स पुनः पुरुषस्याध्ययनादिनैमित्तिकत्वाद् अन्यतरकर्मजः स्थाणुश्येनवत् । चोदनाध्ययनादिवचनाद् मेषवद् उभयकर्मजः । यस्मात् सति विभुत्वे अनधिकारकृतत्वाद् वियोगस्य । वियुक्तस्यैव च संयोग उपदिश्यते । विषयरक्तविरक्तवत् क्रियायोगे । इह तु समाधिलक्षणे योगे संनियम इति । आह किं परिज्ञानमात्राद् एव तद्योगः प्राप्यते । उच्यते । यस्माद् आह तत्प्राप्तौ विधिं व्याख्यास्यामः । अत्र योगस्य विधिः योगविधिर् इति षष्ठीतत्पुरुषसमासः । अत्र सूक्ष्मस्थूलसबाह्याभ्यन्तरसलक्षणविलक्षणक्रियासु विधिसंज्ञा यज्ञविधिवत् । न तु सेनावनादिवत् । कस्मात् । क्रियाणां क्षणिकानां समुदायासम्भवात् । यद्य् एवं विधिः कस्मात् । विधायकत्वाद् विधिः । उपायोपेयभावाच् च । विधिम् इति कर्म । एव सदुःखान्तः कार्यं कारणं योगो विधिर् इति पञ्चैव पदार्थाः समासत उद्दिष्टाः । ते व्याख्येयाः । व्याख्यानम् एतेषां विस्तरविभागविशेषोपसंहारनिगमनानि । तस्माद् अन्यद् व्याख्येयम् अन्यद् व्याख्यानम् । यस्माद् आह व्याख्यास्यामः । अत्र विः विस्तरे विभागे विशेषे च भवति । तत्र विस्तर इति प्रत्यक्षानु ॥ PSBh_1.1:43 * मानाप्तवचनम् इति प्रमाणान्य् अभिधीयन्ते । तत्र प्रत्यक्षं द्विविधम् इन्द्रियप्रत्यक्षम् आत्मप्रत्यक्षं च । इन्द्रियप्रत्यक्षम् इन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धघटाहाः व्याख्यानतापमूत्रपुरीषमांसलवणप्राणायामैः सिद्धम् । आत्मप्रत्यक्षं तदुपहारकृत्स्नतपोदुःखान्तादि वचनात् सिद्धम् । यथा प्रस्थेन मितो व्रीहिः प्रस्थः । परमार्थतस् त्व् इन्द्रियार्थसम्बन्धव्यञ्जकसामग्र्यं धर्माधर्मप्रकाशदेशकालचोदनाद्यनुगृहीतं सत् प्रमाणम् उत्पद्यते । आत्मप्रत्यक्षं तु चित्तान्तःकरणसम्बन्धसामग्र्यम् । अनुमानम् अपि प्रत्यक्षपूर्वकं चित्तात्मान्तःकरणसम्बन्धसामग्र्यं च धर्माधर्मप्रकाशदेशकालचोदनादिस्मृतिहेतुकम् उत्पत्त्यनुग्रहतिरोभावकालादि । तैश् चोत्तरसृष्टिकर्तृत्वम् अनुमीयते कारणस्य । अतो नोत्सूत्रम् । तच् च द्विविधं दृष्टं सामान्यतोदृष्टं च । तत्र दृष्टम् अपि द्विविधं पूर्ववच्छेषवच् च । तत्र पूर्वदृष्टो ऽयं षडङ्गुलीयकः स एवेति पूर्ववत् । विषाणादिमात्रदर्शनाद् गौर् इति शेषवत् । सामान्यतोदृष्टम् अपीह गतिपूर्विकां देशान्तरप्राप्तिं दृष्ट्वा चास्यादित्यादिगतिप्रसिद्धिः । त्रैकाल्ये ऽप्य् अर्थाधिगमे निमित्तं प्रमाणम् । आगमो नाम आ महेश्वराद् गुरुपारम्पर्यागतं शास्त्रम् । आगमो ऽलौकिकादिव्यवहारहेतुर् आचक्षितः स्मृतः । रुद्रः प्रोवाच वचनात् सिद्धिः । एष्व् एवोपमानार्थापत्तिसम्भवाभावैतिह्यप्रतिभादीनां व्याख्यायमानानाम् अन्तर्भावः । एवम् एतानि त्रीणि प्रमाणानि । प्रमापयिता भगवांश् चोदकः । प्रमाता पुरुषः । प्रमेयाः कार्यकारणादयः पञ्च पदार्थाः । प्रमितिः संवित् । संवित् संचिन्तनं सम्बोधो विद्याभिव्यक्तिर् इत्य् अर्थः । उद्देशनिर्देशाधिगमाच् च विर् विस्तरे भवति । विभागो नाम पदपदार्थसूत्रप्रकरणाध्यायाद्यसंकरः । विशेषो ॥ PSBh_1.1:44 * नाम साध्यसाधनव्यतिरेकः । आङ् इति व्याख्यामर्यादायां भवति । पदात् पदं सूत्रात् सूत्रं प्रकरणात् प्रकरणम् अध्यायाद् अध्यायम् आ बोधाद् आ परिसमाप्तेर् इति मर्यादावस्थस्यैव च वक्ष्यामः । ख्या प्रकथने । प्रतीताप्रतीताभिः संज्ञाभिः वेदादिविहिताभिव्यतिरेकेण च व्याख्यास्यामः । स्या इत्य् एष्ये काले । यावद् अयम् आचार्यो गृहस्थादिभ्यो ऽभ्यागतं पूर्वम् अतःशब्दात् परीक्षितं ब्राह्मणं व्रतोपवासाद्यं महादेवस्य दक्षिणस्यां मूर्तै सद्योजातादिसंस्कृतेन भस्मना संस्करोति उत्पत्तिलिङ्गव्यावृत्तिं कृत्वा मन्त्रश्रावणं च करोति तावद् एष्यः कालः क्रियते । म इति प्रतिज्ञायां भवति । उत्थानादिगणे सम्यग्व्वावस्थितस्य व्याख्येयव्याख्यानयोर् भगवान् एव क्रमशो वक्ता । स्थूलोपायपूर्वकत्वात् सूक्ष्मविधेयाधिगमस्य पूर्वाश्रमनियमप्रतिषेधार्थम् अत्याश्रमयमनियमप्रसिद्ध्यर्थं च विधिः प्रथमं व्याख्यायते । इत्य् अत्रायं पदार्थोपन्यासः परिसमाप्त इति ॥ PSBh_1.1:45 * अत्राह प्रतिपन्नांशो यथाविधि प्रथमं व्याख्यायते । इदम् इदानीं चिन्त्यम् । अथास्य कश् चादिः किं मध्यं को ऽन्तः कत्यङ्गो वा विधिर् इति । तद् उच्यते भस्मनाद्यो निन्दामध्यो मूढान्तश् च विधिः । स च त्र्यङ्गो दानयजनतपोङ्ग इति । तत् कथम् अवगम्यते यस्माद् इदम् आरभ्यते ॥ PSBh_1.1:46 ********************************************** भस्मना त्रिषवणं स्नायीत ॥ PS_1.2 ॥ * अत्र भस्म वामद्रव्यं यद् अग्नीन्धनसंयोगान् निष्पन्नम् ॥ PSBh_1.2:1 * तत् परकृतं पार्थिवं भुक्तं दीप्तिमत् ॥ PSBh_1.2:2 * ग्रामादिभ्यो भैक्ष्यवद् भस्मार्जनं कर्तव्यम् ॥ PSBh_1.2:3 * स्नानशयनानुस्नानकृत्यबन्धुत्वान् निष्परिग्रहत्वाद् अहिंसकत्वाद् उत्कृष्टम् एव शुचि प्रभूतं ग्राह्यं साधनत्वात् ॥ PSBh_1.2:4 * अलाभे स्वल्पम् अपि ग्राह्यम् ॥ PSBh_1.2:5 * आधारो ऽप्य् अलाबुचर्मवस्त्रादिर् अत्र प्रसिद्धः ॥ PSBh_1.2:6 * आह किं तेन भस्मना कर्तव्यम् ॥ PSBh_1.2:7 * तद् उच्यते भस्मनेति तृतीया करणार्थे कर्तुः क्रियाम् आदिशति यथा वाश्या तक्षणं बुद्ध्या पिधानम् ॥ PSBh_1.2:8 * आह अथ कस्मिन् काले सा क्रिया कर्तव्येति ॥ PSBh_1.2:9 * त्रिषवणम् इति ॥ PSBh_1.2:10 * द्विगुः समासः ॥ PSBh_1.2:11 * त्रीणीति संख्या ॥ PSBh_1.2:12 * सवनम् इति कालनिर्देशः ॥ PSBh_1.2:13 * पूर्वसंध्या मध्याह्नसंध्या अपरसंध्येति संध्यात्रयम् ॥ PSBh_1.2:14 * त्रिषवणं त्रिसंध्यं त्रिकालम् इत्य् अर्थः ॥ PSBh_1.2:15 * आह त्रिषवणं किम् अनेन कर्तव्यम् ॥ PSBh_1.2:16 * तद् उच्यते स्नायीत ॥ PSBh_1.2:17 * अत्र स्नानं शौचकार्येण शरीरेष्व् आगन्तुकानां स्नेहत्वग्लेपमलगन्धादीनां भस्मनापकर्षणं कर्तव्यम् ॥ PSBh_1.2:18 * स्नानं तु भस्मद्रव्यगात्रसंयोजनम् ॥ PSBh_1.2:19 * परमार्थतस् तु स्नानादि पुण्यफलसंयोगधर्मात्मवचनाद् आत्मशौचम् एवैतत् ॥ PSBh_1.2:20 * केवलं स्नानाद्यकलुषापहतपाप्मादिवचनात् कार्यकरणव्यपदेशेनात्मशौचं व्याख्यायते ॥ PSBh_1.2:21 * इत इत्य् एतद् आज्ञायां नियोगे च ॥ PSBh_1.2:22 * नियोगत्वान् निगतं नियतत्वान् निगम इत्य् अर्थः ॥ PSBh_1.2:23 * कस्मात् ॥ PSBh_1.2:24 * प्रतितन्त्रसिद्धत्वाद् अहिंसकत्वान् निःश्रेयसहेतुत्वाच् च ॥ PSBh_1.2:25 * भस्मना स्नेयं न चाद्भिर् विपरीतत्वाद् इत्य् अर्थः ॥ PSBh_1.2:26 * किं स्नानम् एवैवं भस्मना कर्तव्यम् ॥ PSBh_1.2:27 * उच्यते ॥ PSBh_1.2:28 * यस्माद् आह ॥ PSBh_1.2:29 ********************************************** भस्मनि शयीत ॥ PS_1.3 ॥ * अत्र भस्म तद् एव ॥ PSBh_1.3:1 * निरुक्तम् अस्य पूर्वोक्तम् ॥ PSBh_1.3:2 * भस्मनि इत्य् औपश्लेषिकं संनिधानम् ॥ PSBh_1.3:3 * शय इत्य् उपशमस्य विश्रामस्याख्या ॥ PSBh_1.3:4 * इत इत्य् एतद् आज्ञायां नियोगे च ॥ PSBh_1.3:5 * भस्मन्य् एव रात्रौ स्वप्तव्यं नान्यत्रेत्य् अर्थः ॥ PSBh_1.3:6 * उक्तं हि । यथा मृगा मृत्युभयस्य भीता उद्विग्नवासा न लभन्ति निद्राम् । एवं यतिर् ध्यानपरो महात्मा संसारभीतो न लभेत निद्राम् ॥ PSBh_1.3:7 * किं च विशेषार्थित्वात् ॥ PSBh_1.3:8 * विशेषार्थी चायं ब्राह्मणः ॥ PSBh_1.3:9 * उक्तं हि । न विशेषार्थिनां निद्रा चिरं नेत्रेषु तिष्ठति । हयानाम् इव जात्यानाम् अर्धरात्रार्धशायिनाम् ॥ PSBh_1.3:10 * तस्मात् परिवृष्टे भूप्रदेशे दिवा परिग्रहं कृत्वा भस्मास्तीर्याध्ययनाध्यापनध्यानाभिनिविष्टेन प्रवचनचिन्तनाभिनिवेशैश् च श्रान्तेन बाहूपधानेन सद्योजातादिसंस्कृते भस्मनि रात्रौ स्वप्तव्यम् इत्य् अर्थः ॥ PSBh_1.3:11 * किम् अर्थम् इति चेत् ॥ PSBh_1.3:12 * उच्यते तपोऽर्थं भूप्रदेशे शौचार्थं विश्रामार्थं वा ॥ PSBh_1.3:13 * समविषमनिम्नोन्नतायां भूमौ यामं यामद्वयं वा स्वप्तव्यम् इत्य् अर्थः ॥ PSBh_1.3:14 * आह किं स्नानं शयनं च भस्मना प्रयोजनद्वयम् एवात्र कर्तव्यम् उतान्यद् अपि ॥ PSBh_1.3:15 * सवनान्तस्थस्यास्याशौचकं प्राप्तस्य निर्घातकं किम् इति ॥ PSBh_1.3:16 * तद् उच्यते ॥ PSBh_1.3:17 ********************************************** अनुस्नानम् ॥ PS_1.4 ॥ * मन्त्रादिस्नानवत् ॥ PSBh_1.4:1 * अत्र अनु इति पृष्ठकर्मक्रियायां भवति ॥ PSBh_1.4:2 * अनुपानानुगमनवत् ॥ PSBh_1.4:3 * स्नानं तु भस्मद्रव्यसंयोजनम् एव ॥ PSBh_1.4:4 * सवनत्रये स्नानस्यान्तरेषु भुक्तोच्छिष्टक्षुतनिष्ठीवितमूत्रपुरीषोत्सर्गादिनिमित्तकम् अशौचकम् अभिसमीक्ष्य तद् अनुस्नानं कर्तव्यम् ॥ PSBh_1.4:5 * किम् अर्थम् इति चेत् शौचार्थं लिङ्गाभिव्यक्त्यर्थं च ॥ PSBh_1.4:6 * स्नेयम् इत्य् अर्थः ॥ PSBh_1.4:7 * आह किं भस्मैवैकं लिङ्गाभिव्यक्तिकारणम् ॥ PSBh_1.4:8 * भक्तिविवृद्धौ वा अप्रतिषिद्धस्य साधनं किम् इति ॥ PSBh_1.4:9 * तद् उच्यते ॥ PSBh_1.4:10 ********************************************** निर्माल्यम् ॥ PS_1.5 ॥ * अत्र भस्मवल् लोकादिप्रसिद्धं निर्माल्यम् ॥ PSBh_1.5:1 * निर् इति निर्मुक्तस्याख्या ॥ PSBh_1.5:2 * माल्यम् इति पुष्पसमूहपर्यायः ॥ PSBh_1.5:3 * तत् परकृतं कारणमूर्त्यारोपितावतारितं निष्परिग्रहं पद्मोत्पलाद्यम् ॥ PSBh_1.5:4 * भक्तिविवृद्ध्यर्थं लिङ्गाभिव्यक्त्यर्थं च तद् धार्यम् इत्य् अर्थः ॥ PSBh_1.5:5 * आह भस्मनिर्माल्येन तस्य लिङ्गं व्यक्तं भवतीति क्व सिद्धम् ॥ PSBh_1.5:6 * तद् उच्यते इह ॥ PSBh_1.5:7 * यस्माद् आह ॥ PSBh_1.5:8 ********************************************** लिङ्गधारी ॥ PS_1.6 ॥ * अत्र यथान्येषाम् अपि वर्णाश्रमिणाम् आश्रमप्रतिविभागकराणि लिङ्गानि भवन्ति ॥ PSBh_1.6:1 * तत्र गृहस्थस्य तावद् वासस् त्रयं वैणवी यष्टिः सोदकं च कमण्डलु सोत्तरोष्ठवपनं यज्ञोपवीतादि लिङ्गम् ॥ PSBh_1.6:2 * तथा ब्रह्मचारिणो ऽपि दण्डकमण्डलुमौञ्जीमेखलायज्ञोपवीतकृष्णाजिनादि लिङ्गम् ॥ PSBh_1.6:3 * तथा वानप्रस्थस्यापि करीरचीरवल्कलकूर्चजटाधारणादि लिङ्गम् ॥ PSBh_1.6:4 * तथा भिक्षोस् त्रिदण्डमुण्डकमण्डलुकाषायवासोजलपवित्रस्थलपवित्रादि लिङ्गम् ॥ PSBh_1.6:5 * एवम् इहापि यद् एतत् पाशुपतयोगाधिकरणं लिङ्गम् इत्य् आश्रमप्रतिविभागकरं भस्मस्नानशयनानुस्नाननिर्माल्यैकवासादिनिष्पन्नं स्वशरीरलीनं पाशुपतम् इति लौकिकादिज्ञानजनकं तत् ॥ PSBh_1.6:6 * लीयनाल् लिङ्गनाच् च लिङ्गम् ॥ PSBh_1.6:7 * तद् धारयन् लिङ्गधारी भवति ॥ PSBh_1.6:8 * दण्डधारिवद् इत्य् अर्थः ॥ PSBh_1.6:9 * आह अथैते स्नानशयनानुस्नानादयो ऽर्थाः क्व कर्तव्याः ॥ PSBh_1.6:10 * कुतो वा निर्माल्यस्यार्जनं कर्तव्यम् ॥ PSBh_1.6:11 * कुत्रस्थेन वा तद् धार्यम् ॥ PSBh_1.6:12 * कृतलिङ्गेन वा क्व वस्तव्यम् ॥ PSBh_1.6:13 * तद् उच्यते आयतने ॥ PSBh_1.6:14 * यस्माद् आह ॥ PSBh_1.6:15 ********************************************** आयतनवासी ॥ PS_1.7 ॥ * अथ भस्मनिर्माल्यवल् लोकादिप्रसिद्धम् आयतनम् ॥ PSBh_1.7:1 * आङ् इति मर्यादायां भवति ॥ PSBh_1.7:2 * यस्माद् एते गृहस्थादयः प्रयतनियतशुचिसाध्वाचाराः स्वस्वमर्यादयोपतिष्ठन्ते यजन्ति च शान्तिकपौष्टिकादिभिः क्रियाभिर् इति ॥ PSBh_1.7:3 * यजनाच् चायतनम् ॥ PSBh_1.7:4 * तस्मिन् परकृत आयतने वस्तव्यम् इति वासी इत्य् आयतनं च परिगृह्णाति ॥ PSBh_1.7:5 * भूप्रदेशे आकाशे वृक्षमूले बहिः प्रादक्षिण्येन वा यत्र क्वचित् प्रतिवसन् शिष्टमर्यादया आयतनवासी भवति ॥ PSBh_1.7:6 * पुलिनवासवद् vased ity अर्थः ॥ PSBh_1.7:7 * पुण्यफलावाप्तिश् चास्याशु भवति ॥ PSBh_1.7:8 * उक्तं हि । ग्रामे वा यदि वारण्ये पुण्यस्थानं हि शूलिनः ॥ PSBh_1.7:9 * आवासो धर्मतृप्तानां सिद्धिक्षेत्रं हि तत् परम् ॥ PSBh_1.7:10 * आह तस्मिन्न् आयतने प्रतिवसता काः क्रियाः कर्तव्याः ॥ PSBh_1.7:11 * किं स्नानाद्या उपलेपनाद्या वा ॥ PSBh_1.7:12 * आहोस्विद् दृष्टा अस्यान्या वैशेषिक्यः क्रियाः कर्तव्याः ॥ PSBh_1.7:13 * यथा चान्या वैशेषिक्यः क्रियाः कर्तव्याः प्रयोजनं च वक्ष्यामः - ॥ PSBh_1.7:14 ********************************************** हसितगीतनृत्तडुंडुंकारनमस्कारजप्योपहारेणोपतिष्ठेत् ॥ PS_1.8 ॥ * अथ त्रिषु स्नानकालेषु सद्योजातादिसंस्कृतेन भस्मना जपता स्नात्वा जपतैवायतनम् अभिगन्तव्यम् ॥ PSBh_1.8:1 * अभिगम्य च यत् पूर्वं जपति तत् प्रत्याहारार्थं जप्यम् ओं ओं ओं ॥ PSBh_1.8:2 * हसितादीनि तु कृत्वा यत् पश्चाज् जपति तन्नियमार्थं जप्यम् ॥ PSBh_1.8:3 * तद् अत्र हसितं नाम यद् एतत् कण्ठौष्ठपुटविस्फूर्जनम् अट्टहासः क्रियते तद्धसितम् ॥ PSBh_1.8:4 * गीतम् अपि गान्धर्वशास्त्रसमयानभिष्वङ्गेण यत्र भगवतो महेश्वरस्य सभायां गौणद्रव्यजकर्मजानि नामानि चिन्त्यन्ते तत् ॥ PSBh_1.8:5 * संस्कृतं प्राकृतं परकृतम् आत्मकृतं वा यद् गीयते तद् गेयम् ॥ PSBh_1.8:6 * नृत्तम् अपि नाट्यशास्त्रसमयानभिष्वङ्गेण हस्तपादादीनाम् उत्क्षेपणम् अवक्षेपणम् आकुञ्चनं प्रसारणं चलनम् अनवस्थानम् ॥ PSBh_1.8:7 * निगमकाले नियमार्थं गेयसहकृतं नृत्तं प्रयोक्तव्यम् ॥ PSBh_1.8:8 * डुंडुंकारो नाम य एष जिह्वाग्रतालुसंयोगान् निष्पद्यते पुण्यो वृषनादसदृशः सः ॥ PSBh_1.8:9 * डुंडुंकरणं डुंडुंकारः ॥ PSBh_1.8:10 * कारशब्दो डुंडुंकारस्योपहाराङ्गावधारणार्थः ॥ PSBh_1.8:11 * नम इति ॥ PSBh_1.8:12 * नाप्य् ओष्ठीयं कर्तव्यं नोपांशु ॥ PSBh_1.8:13 * मानसं तु नमस्करणं नमस्कारः ॥ PSBh_1.8:14 * कारशब्दो वाचिकोपांशुप्रतिषेधार्थं मानसोपहाराङ्गावधारणार्थं चेत्य् अर्थः ॥ PSBh_1.8:15 * जप्यं नाम सद्योजातादिष्व् अक्षरपङ्क्त्यां मनसा भावस्य संचारविचारः ॥ PSBh_1.8:16 * तज् जप्यम् ॥ PSBh_1.8:17 * उपेति विशेषणे क्रियोपसंहारे समस्तत्वे च ॥ PSBh_1.8:18 * उपहरणाद् उपहारो व्रतं नियम इत्य् अर्थः ॥ PSBh_1.8:19 * उपह्रियते निवेद्यते नियोगमात्रकर्तृत्वात् साधकेनेत्य् उपहारः ॥ PSBh_1.8:20 * उपतिष्ठेत् ॥ PSBh_1.8:21 * अत्रोपेत्य् अभ्युपगमे ॥ PSBh_1.8:22 * अभ्युपगतेन विधिस्थेन प्रणतविनतेनेत्य् अर्थः ॥ PSBh_1.8:23 * तिष्ठेद् इत्य् ऐकाग्र्यं प्रत्याहाराभावस्थितिम् एवाधिकुरुते ॥ PSBh_1.8:24 * सर्वकरणानां वृत्तौ प्रत्याहारं कृत्वा कायिकवाचिकमानसिकाभिः क्रियाभिर् उपहारं कृत्वा भृत्यवद् उपहारेण स्थेयम् ॥ PSBh_1.8:25 * अपसव्यं च प्रदक्षिणम् उपरिष्टाद् वक्ष्यामः ॥ PSBh_1.8:26 * आह कस्य निर्माल्यं धार्यम् ॥ PSBh_1.8:27 * कस्य वा आयतने वस्तव्यम् ॥ PSBh_1.8:28 * क्व चोपस्थेयम् इति ॥ PSBh_1.8:29 * तद् उच्यते ॥ PSBh_1.8:30 ********************************************** महादेवस्य दक्षिणामूर्तेः ॥ PS_1.9 ॥ * अत्र महान् इत्य् अभ्यधिकत्वे ॥ PSBh_1.9:1 * सर्वक्षेत्रज्ञानाम् अभ्यधिक उत्कृष्टो व्यतिरिक्तश् च भवतीत्य् अभ्यधिकः ॥ PSBh_1.9:2 * ऋषिर् विप्रः अधिपतिः ॥ PSBh_1.9:3 * सदाशिवत्वम् अभ्यधिकत्वं च प्रवक्ष्यामः ॥ PSBh_1.9:4 * अत्र देव इति दिवु क्रीडायाम् ॥ PSBh_1.9:5 * क्रीडाधर्मित्वात् ॥ PSBh_1.9:6 * अग्न्युष्णत्ववत् ॥ PSBh_1.9:7 * क्रीडावान् एव भगवान् विद्याकलापशुसंज्ञकं त्रिविधम् अपि कार्यम् उत्पादयति अनुगृह्णाति तिरोभावयति च ॥ PSBh_1.9:8 * उक्तं हि । अप्रचोद्यः प्रचोद्यैस् तु कामकारकरः प्रभुः । क्रीडते भगवान् लोकैर् बालः क्रीडनकैर् इव ॥ PSBh_1.9:9 * देवस्य इति षष्ठी ॥ PSBh_1.9:10 * स्वस्वामिभावः सम्बन्धः ॥ PSBh_1.9:11 * परिग्रहार्थम् एवाधिकुरुते ॥ PSBh_1.9:12 * अत्र दक्षिणेति दिक्प्रतिविभागे भवति ॥ PSBh_1.9:13 * आदित्यो दिशो विभजति ॥ PSBh_1.9:14 * दिशश् च मूर्तिं विभजन्ति ॥ PSBh_1.9:15 * मूर्तिनाम यद् एतद् देवस्य दक्षिणे पार्श्वे स्थितेनोदङ्मुखेनोपान्ते यद् रूपम् उपलभ्यते वृषध्वजशूलपाणिनन्दिमहाकालोर्ध्वलिङ्गादिलक्षणं यद् वा लौकिकाः प्रतिपद्यन्ते महादेवस्यायतनम् इति तत्रोपस्थेयम् ॥ PSBh_1.9:16 * दक्षिणामूर्तिग्रहणात् पूर्वोत्तरपश्चिमानां मूर्तीनां प्रतिषेधः ॥ PSBh_1.9:17 * मूर्तिनियोगाच् च मूर्त्यभावे नियमलोपः ॥ PSBh_1.9:18 * भैक्ष्यानुपयोगान् निर्घातानाम् उक्तत्वाच् चेत्य् अर्थः ॥ PSBh_1.9:19 * विधिर् इत्य् उपदिष्टानाम् अर्थानां भस्मस्नानोपदेशाद् अप्सु स्नानादीनां प्रतिषेधः ॥ PSBh_1.9:20 * भस्मशयनोपदेशाद् विषयशयनादीनां प्रतिषेधः ॥ PSBh_1.9:21 * आयतने वसत्य् अर्थोपदेशाच् छेषवसत्य् अर्थप्रतिषेधः ॥ PSBh_1.9:22 * हसिताद्युपदेशाच् छेषोपहारप्रतिषेधः ॥ PSBh_1.9:23 * निर्माल्योपदेशात् प्रत्यग्राणां माल्यानां प्रतिषेधः ॥ PSBh_1.9:24 * भस्मनिर्माल्यलिङ्गोपदेशाच् छेषलिङ्गप्रतिषेधः ॥ PSBh_1.9:25 * महादेवग्रहणाद् अन्यदेवताभक्तिप्रतिषेधः ॥ PSBh_1.9:26 * दक्षिणामूर्तिग्रहणात् पूर्वपश्चिमानां मूर्तीनां प्रतिषेधः ॥ PSBh_1.9:27 * एवं दक्षिणामूर्तिर् इत्य् उक्ते अस्य ब्राह्मणस्य पूर्वप्रसिद्धा नियमा नियमैः प्रतिषिध्यन्ते ॥ PSBh_1.9:28 * कीलकप्रतिकीलकवत् पुराणोदकनवोदकवच् चेति ॥ PSBh_1.9:29 * अत्रेदं भस्मप्रकरणं समाप्तम् ॥ PSBh_1.9:30 * आह नियमाभिधानाद् एव हि संशयः ॥ PSBh_1.9:31 * यत्र यमास् तत्र नियमाः ॥ PSBh_1.9:32 * मिथुनम् एवैतद् यस्मात् ॥ PSBh_1.9:33 * अतो न संशयः ॥ PSBh_1.9:34 * यमा अस्मिन् तन्त्रे के चिन्त्यन्ते ॥ PSBh_1.9:35 * उच्यते प्रसिद्धा यमाः अहिंसादय इति ॥ PSBh_1.9:36 * अत्र त्व् अन्येषाम् ॥ PSBh_1.9:37 * अहिंसा ब्रह्मचर्यं च सत्यासंव्यवहारकौ । अस्तेयम् इति पञ्चैते यमा वै संप्रकीर्तिताः ॥ PSBh_1.9:38 * अक्रोधो गुरुशुश्रूषा शौचम् आहारलाघवम् । अप्रमादश् च पञ्चैते नियमाः संप्रकीर्तिताः ॥ PSBh_1.9:39 * तद्वद् अस्माकं न भवति ॥ PSBh_1.9:40 * कस्मात् ॥ PSBh_1.9:41 * नियमनिवृत्तिदर्शनात् ॥ PSBh_1.9:42 * अस्मिन् हि तन्त्रे कालान्तरिता नियमा निवर्तन्ते ॥ PSBh_1.9:43 * कथम् आ देहपाताद् यमानां न निवृत्तिर् अस्ति ॥ PSBh_1.9:44 * कस्मात् ॥ PSBh_1.9:45 * हिंसादिदोषात् ॥ PSBh_1.9:46 * तस्माद् अहिंसाद्या दश सर्वे ते यमाः प्रत्यवगन्तव्यः ॥ PSBh_1.9:47 * आह यद्य् एवं निगमनिवृत्तौ भ्रष्टनियमस्य पतनप्रसङ्गः ॥ PSBh_1.9:48 * उच्यते अवसितप्रयोजनत्वान् न पतनप्रसङ्गः ॥ PSBh_1.9:49 * किं च यमानां प्राधान्यात् ॥ PSBh_1.9:50 * उक्तं हि पतति नियमवान् यमेष्व् असक्तो न तु यमवान् नियमालसो ऽवसीदेत् ॥ PSBh_1.9:51 * इति यमनियमौ समीक्ष्य बुद्ध्या यमबहुलेष्व् अतिसंदधीत बुद्धिम् ॥ PSBh_1.9:52 * तस्मान् न पतनप्रसङ्गः ॥ PSBh_1.9:53 * अतः प्रसिद्धा यमा अहिंसादयः ॥ PSBh_1.9:54 * आह किं प्रसिद्धा इति कृत्वा गृह्यन्ते आहोस्विच् छक्यम् एतेषां यमानां सर्वज्ञोक्तशास्त्रतः सद्भावो वक्तुम् ॥ PSBh_1.9:55 * उच्यते यद्य् अन्यत्र प्रसिद्धा इति क्व ॥ PSBh_1.9:56 * तत्र चिन्त्यते ॥ PSBh_1.9:57 * कस्मात् ॥ PSBh_1.9:58 * कृतोपदेशात् ॥ PSBh_1.9:59 * यस्मादुक्तं सूत्रतःकृतम् इत्यत्र ॥ PSBh_1.9:60 * कृताप्रतिषेधा कृत्स्ना हिंसा तन्त्रे प्रतिषिद्धा द्रष्टव्येत्यर्थः ॥ PSBh_1.9:61 * सा च हिंसा त्रिविधा भवति ॥ PSBh_1.9:62 * दुःखोत्पादनम् अण्डभेदः प्राणनिर्मोचनमिति ॥ PSBh_1.9:63 * तत्र दुःखोत्पादनं नाम क्रोशनतर्जनताडननिर्भर्त्सनादिबहुभेदोऽपि चतुर्विधस्यापि भूतग्रामस्य मनोवाक्कायकर्मभिर् अभिद्रोहो न कर्तव्यः ॥ PSBh_1.9:64 * एवम् अहिंसा भवत्येतेषां जन्तूनाम् ॥ PSBh_1.9:65 * अण्डभेदो नाम दाहतापधूमोपरोधपरिहारार्थम् अग्निकरणादानसम्प्रदानप्रतिनिधानसंधुक्षणादीनि न कुर्यात् नैव कारयेत् ॥ PSBh_1.9:66 * तथा प्राणनिर्मोचनं नाम वस्त्रशिक्यभस्माधारभैक्ष्यभाजनादीनि मुहुर्मुहुर् विवेचयितव्यानि ॥ PSBh_1.9:67 * कस्मात् ॥ PSBh_1.9:68 * प्राणिनो हि सूक्ष्मचारिणः क्षिप्रमेव विलयं प्रयान्ति ॥ PSBh_1.9:69 * तस्मात् सूक्ष्मैर् अङ्गपवित्रैः पक्ष्मचामरतालवृन्तैर् वस्त्रान्तरैर् वा मुहुर्मुहुर् विग्रन्थोदकेन वा ॥ PSBh_1.9:70 * हरितेषु तृणेषु न संसिक्ते भूप्रदेशे भवति ॥ PSBh_1.9:71 * वसन्तग्रीष्महैमान्तिकान् अष्टौ मासान् भिक्षुर् विचक्रमेत् ॥ PSBh_1.9:72 * दयार्थं सर्वभूतानाम् एकत्र वर्षासु वसेत् ॥ PSBh_1.9:73 * वर्षाभेदं तु यः कुर्याद् ब्राह्मणो योगदीक्षितः । प्राजापत्येन कृच्छ्रेण ततः पापात् प्रमुच्यते ॥ PSBh_1.9:74 * शारीरं दृश्यते यत्र भयं कस्यांचिद् आपदि । दुर्दिने राष्ट्रभङ्गे वा वर्षास्वपि व्यतिक्रमेत् ॥ PSBh_1.9:75 * नासूर्यं च व्रजेन्मार्गं नादृष्टां भूमिम् आक्रमेत् । परिपूनाभिरद्भिश्च नित्यं कुर्यात् प्रयोजनम् ॥ PSBh_1.9:76 * संवत्सरकृतं पापं मत्स्यबन्धस्य यद् भवेत् । एकाहात् तदवाप्नोति अपूतजलसंग्रही ॥ PSBh_1.9:77 * दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥ PSBh_1.9:78 * हिंसकास्तु निवर्तन्ते ब्रह्मत्वमपि ये गताः । तस्मादपूतमुदकं नोपयुञ्जीत योगवित् ॥ PSBh_1.9:79 * अथ नष्टे पवित्रे च गृह्णीयात् त्रिषु वै सकृत् । नदीप्रस्रवणे चैव गृहस्थेषु च साधुषु ॥ PSBh_1.9:80 * काण्डानि यानि गृह्यन्ते कन्दाश्चैव प्ररोहिणः । बीजानि चैव पक्वानि सर्वाण्येतानि वर्जयेत् ॥ PSBh_1.9:81 * यदा न कुर्याद् द्रोहं च सर्वभूतेषु दारुणम् । कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ PSBh_1.9:82 * यो न हिंसति भूतानि स्थावराणि चराणि च । आत्मानमिव सर्वाणि सो ऽमृतत्वाय कल्पते ॥ PSBh_1.9:83 * न यज्ञदानैर्न तपोऽग्निहोत्रैर्न ब्रह्मचर्यैर् न च सत्यवाक्यैः । न वेदविद्याध्ययनैर् व्रतैर्वा प्राप्यं फलं यद्य् अहिंसकस्य ॥ PSBh_1.9:84 * यो दद्यात् काञ्चनं मेरुं कृत्स्नां चैव वसुंधराम् । समुद्रं रत्नपूर्णं वा न तुल्यं स्यादहिंसया ॥ PSBh_1.9:85 * इत्येवम् अहिंसा तन्त्रे सिद्धा ॥ PSBh_1.9:86 * तथा ब्रह्मचर्यं च तन्त्रे सिद्धम् ॥ PSBh_1.9:87 * कस्मात् ॥ PSBh_1.9:88 * स्त्रीप्रतिषेधात् इन्द्रियजयोपदेशाच् च त्रयोदशकस्य करणस्यानुत्सर्गो ब्रह्मचर्यमित्युक्तम् ॥ PSBh_1.9:89 * विशेषेण तु जिह्वोपस्थयोरिति ॥ PSBh_1.9:90 * अत्राह विशेषग्रहणं किंप्रयोजनम् ॥ PSBh_1.9:91 * त्रयोदशकस्य करणस्यानुत्सर्गो ब्रह्मचर्यमित्युक्त्वा जिह्वोपस्थयोर् विशेषग्रहणं किंप्रयोजनं क्रियते ॥ PSBh_1.9:92 * उच्यते प्रधानत्वात् ॥ PSBh_1.9:93 * तन्मूलत्वादितरप्रवृत्तेः ॥ PSBh_1.9:94 * तन्मूला हीतरेषां प्रवृत्तिर्भवति ॥ PSBh_1.9:95 * कथम् ॥ PSBh_1.9:96 * जिह्वेन्द्रियविषये उपस्थेन्द्रियविषये वा सक्तः त्रयोदशभिः प्रवर्तते ॥ PSBh_1.9:97 * अत एतदुक्तं विशेषेण जिह्वोपस्थयोरिति ॥ PSBh_1.9:98 * जिह्वोपस्थनिमित्तं हि पतनं सर्वदेहिनाम् । तस्माद् अमित्रवत् पश्येज् जिह्वोपस्थं हि मानवः ॥ PSBh_1.9:99 * अथवा मनःपूर्वकत्वात् सर्ववृत्तीनां तन्निग्रहात् सर्ववृत्तीनां निग्रहः कृतो भवति ॥ PSBh_1.9:100 * उक्तं हि । मनो हि मूलं सर्वेषामिन्द्रियाणां प्रवर्तने । शुभाशुभास्ववस्थासु तच् च मे सुव्यवस्थितम् ॥ PSBh_1.9:101 * पुनरप्युक्तम् । इन्द्रियैः प्रसृतैर् दुःखमिन्द्रियैर् निभृतैः सुखम् । तस्माद् इन्द्रियरूपेभ्यो यच् छेदात्मानमात्मना ॥ PSBh_1.9:102 * इन्द्रियाणि हि तत् सर्वं यत् स्वर्गनरकाव् उभौ । निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥ PSBh_1.9:103 * अतो जन्म अतो दुःखमतो मृत्युभयं तथा । इन्द्रियाणां प्रसङ्गाद् वै तस्मादेतान् जयामहे ॥ PSBh_1.9:104 * इन्द्रियाणां प्रसङ्गेन दोषम् ऋच्छत्यसंशयम् । संनियम्य तु तान्येव ततः सिद्धिं नियच्छति ॥ PSBh_1.9:105 * रज्जुरेषा निबन्धाय या स्त्रीषु रमते मतिः । छित्त्वैनां कृतिनो यान्ति नैनां त्यजति दुष्कृती ॥ PSBh_1.9:106 * स्त्रीहेतोर्निर्गमो ग्रामात् स्त्रीकृते क्रयविक्रयः । स्त्रियो मूलमनर्थानां नैनां प्राज्ञः परिष्वजेत् ॥ PSBh_1.9:107 * विषमग्निरसिर्बाणः स्फुटं कृत्वा विभीषिका । माया रूपवती ह्य् एषा यां स्त्रियं मन्यते जनः ॥ PSBh_1.9:108 * अमेध्यपूर्णे कृमिजन्तुसंकुले स्वभावदुर्गन्ध अशौच अध्रुवे । कडेबरे मूत्रपुरीषभाजने रमन्ति मूर्खा न रमन्ति पण्डिताः ॥ PSBh_1.9:109 * माद्यतीति स्त्रियं दृष्ट्वा सुरां पीत्वा न माद्यति । तस्माद् दृष्टिमदां नारीं दूरतः परिवर्जयेत् ॥ PSBh_1.9:110 * अधोमुखेनादंष्ट्रेण जघनान्तरचारिणा । सर्वशास्त्राचिकित्स्येन जगद् दष्टं भगाहिना ॥ PSBh_1.9:111 * लोमशेन कुरूपेण दुर्गन्धेन कुचर्मणा । हरिणीपदमात्रेण सर्वम् अन्धीकृतं जगत् ॥ PSBh_1.9:112 * दीप्ताङ्गारसमा नारी घृतकुम्भसमः पुमान् । ये प्रसक्ता विलीनास्ते ये स्थितास्ते दिवं गताः ॥ PSBh_1.9:113 * यथाग्निरेधःसंवृद्धो महाज्योतिः प्रकाशते । तथेन्द्रियनिरोधेन स्वात्मज्योतिः प्रकाशते ॥ PSBh_1.9:114 * ब्रह्मचर्ये स्थितं धैर्यं ब्रह्मचर्ये स्थितं तपः । ये स्थिता ब्रह्मचर्येण ब्राह्मणा दिवि ते स्थिताः ॥ PSBh_1.9:115 * क्षीरं पिबन्ति मधु ते पिबन्ति सोमं पिबन्त्यमृतेन सार्धम् । मृत्योः पुरस्तादमरा भवन्ति ये ब्राह्मणा ब्रह्मचर्यं चरन्ति ॥ PSBh_1.9:116 * इत्येवं ब्रह्मचर्यं तन्त्रे सिद्धम् ॥ PSBh_1.9:117 * तथा सत्यं तन्त्रे सिद्धम् ॥ PSBh_1.9:118 * तच् च द्विविधम् ॥ PSBh_1.9:119 * तद्यथा परिदृष्टार्थभूतार्थं वचनं वाक्सत्यं चेति ॥ PSBh_1.9:120 * तत्र परिदृष्टार्थभूतार्थं वचनं सत्यं तन्त्रे सिद्धम् ॥ PSBh_1.9:121 * कस्मात् ॥ PSBh_1.9:122 * व्याख्यानोपदेशात् विद्वदुपदेशाच् च ॥ PSBh_1.9:123 * तथा वाक्सत्यमपि तन्त्रे सिद्धम् ॥ PSBh_1.9:124 * कस्मात् ॥ PSBh_1.9:125 * वाग्विशुद्ध्युपदेशात् ॥ PSBh_1.9:126 * इह स्वशास्त्रोक्तं भाषतोऽनृतमपि सत्यमापद्यते ॥ PSBh_1.9:127 * कस्मात् ॥ PSBh_1.9:128 * शुद्धिवृद्धिकरत्वात् ॥ PSBh_1.9:129 * यस्मादाह । स्वर्गमनृतेन गच्छति दयार्थमुक्तेन सर्वभूतानाम् । सत्येनापि न गच्छति सतां विनाशार्थमुक्तेन ॥ PSBh_1.9:130 * पुनस्त्वाह । गोब्राह्मणार्थे ऽवचनं हिमस्ति न स्त्रीषु राजन् न विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥ PSBh_1.9:131 * सत्यं ब्रूयात् प्रियं ब्रूयान् न ब्रूयात् सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ PSBh_1.9:132 * यथा हि तेषामेव भूतानां हितमनृतमपि सत्यमापद्यते एवमिहाप्यस्माकं स्वशास्त्रोक्तं भाषतामनृतमपि सत्यमापद्यते ॥ PSBh_1.9:133 * कस्मात् ॥ PSBh_1.9:134 * विधिविहितत्वात् ॥ PSBh_1.9:135 * इत्येतदपि तत्र सिद्धम् ॥ PSBh_1.9:136 * तथा असंव्यवहारस्तन्त्रे सिद्धः ॥ PSBh_1.9:137 * कस्मात् ॥ PSBh_1.9:138 * अव्यक्तप्रेतोन्मत्तमूढोपदेशात् ॥ PSBh_1.9:139 * नेह लोके अव्यक्तप्रेतोन्मत्तमूढाः संव्यवहारं कुर्वन्ति यस्माद् अतोऽत्रासंव्यवहारस्तन्त्रे सिद्धः ॥ PSBh_1.9:140 * संव्यवहारश्च पुनर्द्विविधः ॥ PSBh_1.9:141 * तद्यथा क्रयावक्रयसंव्यवहारा राजकुलसंव्यवहारश्चेति ॥ PSBh_1.9:142 * अत एकतरेणाप्यत्राधिकृतस्यात्मपीडा परपीडा चावर्जनीये भवतः ॥ PSBh_1.9:143 * तत्र यद्यात्मानं पीडयति तेनेहैव लोके दुःखी भवति ॥ PSBh_1.9:144 * स्यात् परं पीडयति तत्राप्यस्याधर्मो दुःखादिफलः प्रचीयते ॥ PSBh_1.9:145 * तेनामुष्मिन् लोके तीव्रं दुःखमनुभवति ॥ PSBh_1.9:146 * तस्मादुभयथापि संव्यवहारो वर्जनीयः ॥ PSBh_1.9:147 * भवति ह्य् अपि । यश्च पापं प्रकुरुते यश्च पापं प्रशंसति । सहायश्चोपभोक्ता च सर्वे ते समकर्मिणः ॥ PSBh_1.9:148 * उक्तं हि । विक्रये तु महान् दोषो विक्रयात् पतते यतः । एष एव क्रये दोषस्तस्मात् तं परिवर्जयेत् ॥ PSBh_1.9:149 * प्रच्छन्नं कुरुते पापं न मे जानाति कश्चन । मुच्यते जनवादेभ्यस्तस्मात् पापान् न मुच्यते ॥ PSBh_1.9:150 * पुनरप्युक्तम् । आदित्यचन्द्राव् अनिलोऽनलश्च द्यौर् भूमिर् आपो हृदयं यमश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मो हि जानाति नरस्य वृत्तम् ॥ PSBh_1.9:151 * नारम्भशीलो न च दम्भशीलः शास्त्रोपदिष्टानि करोत्यदीनः । यमेषु युक्तो नियमेषु चैव मुनिर् भवत्य् एष्व् अजरोऽमरश्च ॥ PSBh_1.9:152 * तथा अस्तेयं तन्त्रे सिद्धम् ॥ PSBh_1.9:153 * कस्मात् ॥ PSBh_1.9:154 * अवासोपदेशात् अनुत्सृष्टान्नप्रतिषेधाच् च ॥ PSBh_1.9:155 * इह विद्यमानस्याप्येकस्य वाससो मलवद् अवस्थितस्यावासोपदेशात् परिग्रहपरित्याग उपदिश्यते ॥ PSBh_1.9:156 * किंचान्यदपि ॥ PSBh_1.9:157 * परित्यक्तानाम् अन्नपानादीनामुपयोगो दृष्टो यस्मात् ॥ PSBh_1.9:158 * अतोऽत्रास्तेयं तन्त्रे सिद्धम् ॥ PSBh_1.9:159 * स्तेयं च पुनः षड्विधम् ॥ PSBh_1.9:160 * तत्र अदत्तादानम् अनतिसृष्टग्रहणम् अनभिमतग्रहणम् अनधिकारप्रतिग्रहः अनुपालम्भः अनिवेदितोपयोगश्चेति ॥ PSBh_1.9:161 * अदत्तस्य ग्रहणमदत्तादानम् ॥ PSBh_1.9:162 * अनतिसृष्टग्रहणं नाम बालोन्मत्तप्रमत्तवृद्धदुर्बलानां वित्तापहरणम् ॥ PSBh_1.9:163 * अनभिमतग्रहणं नाम कीटभ्रमरपक्षिपतंगादीनाम् अनभिप्रेतद्रव्यापहरणम् ॥ PSBh_1.9:164 * अनधिकारप्रतिग्रहो नाम इह शास्त्रे अनभ्यनुज्ञातानाम् अर्थानां गोभूहिरण्यद्विपदचतुष्पदादीनां ग्रहणम् ॥ PSBh_1.9:165 * अनुपालम्भो नाम कुहककल्कनडम्भविस्मापनवर्धापनादिभिर् उपायैः परेभ्यो हिरण्याच् छादनोपयोगः ॥ PSBh_1.9:166 * अनिवेदितोपयोगो नाम भक्ष्यभोज्यलेह्यपेयचोष्यादीनाम् अन्यतमं यत्किंचिद् गुरवे ऽनिवेदितम् उपयुङ्क्ते स उच्यते अनिवेदितोपयोग इति ॥ PSBh_1.9:167 * एवं षड्विधं स्तेयम् ॥ PSBh_1.9:168 * अस्य षड्विधस्यापि स्तेयस्य परिवर्जनम् अस्तेयमाहुराचार्याः ॥ PSBh_1.9:169 * भवति ह्य् अपि । यदेतद् धनमित्याहुः प्राणा ह्य् एते बहिश्चराः । स तस्य हरते प्राणान् यो यस्य हरते धनम् ॥ PSBh_1.9:170 * उक्तं हि । सर्वस्वपरिमोष्टा च जीवितान्तकरश्च यः । द्वाव् एतौ समकर्माणौ तस्मात् स्तेयं विवर्जयेत् ॥ PSBh_1.9:171 * न स्तेनस्य परो लोको नायं लोको दुरात्मनः । शङ्कितः सर्वभूतानां द्रोहात्मा पाप एव सः ॥ PSBh_1.9:172 * मृदमापस्तथा यानं पत्त्रं पुष्पं फलान्यपि । असंवृतानि गृह्णीयात् पवित्रार्थीह कार्यवान् ॥ PSBh_1.9:173 * नद्यश्च वाप्यः कूपाश्च तटाकानि सरांसि च । असंवृतानि गृह्णीयात् प्राजापत्येन कर्मणा ॥ PSBh_1.9:174 * इत्य् एवमस्तेयं तन्त्रे सिद्धम् ॥ PSBh_1.9:175 * अक्रोधस्तन्त्रे सिद्धः ॥ PSBh_1.9:176 * कस्मात् ॥ PSBh_1.9:177 * शूद्रप्रतिषेधात् अतितापोपदेशाच् च ॥ PSBh_1.9:178 * इहाध्यात्मिकाधिभौतिकाधिदैविकानां सर्वद्वंद्वानां मनसि शरीरे च उपनिपतितानां सहिष्णुत्वम् अप्रतीकारश्चेति यस्मात् कृतो ऽत्राक्रोधस् तन्त्रे सिद्धः ॥ PSBh_1.9:179 * क्रोधश्च पुनश्चतुर्विधः ॥ PSBh_1.9:180 * तद्यथा भावलक्षणः कर्मलक्षणः वैकल्यकरः उद्वेगकरश्चेति ॥ PSBh_1.9:181 * तत्र भावलक्षणो नाम सः यत्रासूयाद्वेषमदमानमात्सर्यादयो भावाः प्रवर्तन्ते ॥ PSBh_1.9:182 * कर्मलक्षणो नाम यत्र कलहवैरसंप्रहरणाद्या भावाः प्रवर्तन्ते ॥ PSBh_1.9:183 * वैकल्यकरो नाम यत्र पाणिपादनासाक्ष्यङ्गुलिप्रहरणादयो भावाः प्रवर्तन्ते ॥ PSBh_1.9:184 * उद्वेगकरो नाम यत्र स्वात्मानं परात्मानं वा प्राणैर् वियोजयति ॥ PSBh_1.9:185 * इत्येवं चतुर्विधः क्रोधः ॥ PSBh_1.9:186 * अस्य चतुर्विधस्यापि क्रोधस्य परिवर्जनम् अक्रोधमाहुराचार्याः ॥ PSBh_1.9:187 * तस्माद् देशजातिकुलकर्मसम्बन्धनिन्दायां करणक्रियायां कार्यनिन्दायाम् आहारनिन्दायां वाधिकृतेन क्रोधो न कर्तव्यः ॥ PSBh_1.9:188 * तत्र देशनिन्दा तावद् भवति ॥ PSBh_1.9:189 * तद्यथा यत्र भवान् जातस्तत्र देशे ब्राह्मणा एव न सन्तीति यदि कश्चिदधिक्षेपं कुर्यात् तत्र क्रोधो न कर्तव्यः ॥ PSBh_1.9:190 * तत्रैतत् स्याद् एवमभिहिते तीव्रदुःखं मानसमभिव्यज्यते ॥ PSBh_1.9:191 * कथमत्र क्रोधो न भविष्यतीति ॥ PSBh_1.9:192 * उच्यते न भविष्यति ॥ PSBh_1.9:193 * कस्मात् ॥ PSBh_1.9:194 * परिसंख्यानसामर्थ्यात् ॥ PSBh_1.9:195 * इह मनुष्यलोके देशोऽयं नाम मातापितृहेतुकः औपचयिकः कार्यपिण्डः शरीराख्यः ॥ PSBh_1.9:196 * स तस्माद् भवः ॥ PSBh_1.9:197 * क्षेत्रज्ञस्तु चेतनः सर्वगतः शुचिः ॥ PSBh_1.9:198 * अस्य चास्माकं चान्तरमविदितम् ॥ PSBh_1.9:199 * अपरिदृष्टार्थे भवानेतद् वा ब्रूयात् ॥ PSBh_1.9:200 * अतः क्रोधनिमित्तासंभवात् परिसंख्यानसामर्थ्येन क्रोधो न कार्यः ॥ PSBh_1.9:201 * एवं शेषेष्वपि द्रष्टव्यम् ॥ PSBh_1.9:202 * भवति ह्य् अपि । शृङ्गवान् नखवान् दंष्ट्री विकृतो रुधिराशनः । राक्षसो वा पिशाचो वा क्रोधिष्णुर् जायते नरः ॥ PSBh_1.9:203 * पुनश्चाह । कङ्कगृध्रसृगालेषु दंशेषु मशकेषु च । पन्नगेषु च जायन्ते नराः क्रोधपरायणाः ॥ PSBh_1.9:204 * विद्विष्टः सर्वभूतानां बह्वमित्रो ऽल्पबान्धवः । क्रूरधर्मा दुराचारः क्रोधिष्णुर् जायते नरः ॥ PSBh_1.9:205 * क्रुद्धः करोति पापानि क्रुद्धः पापानि भाषते । क्रुद्धो भवति निर्लज्जस्तस्मात् क्रोधं विवर्जयेत् ॥ PSBh_1.9:206 * तथा चोक्तम् । यत् क्रोधनो जपति यच् च जुहोति यद्वा यद्वा तपस्तप्यति यद् ददाति तत्सर्वम् । वैवस्वतो हरति पूर्तममुष्य सर्वं मिथ्या श्रुतं भवति तस्य शमोऽपि तस्य ॥ PSBh_1.9:207 * धन्यास्ते पुरुषव्याघ्रा ये बुद्ध्या क्रोधमुत्थितम् । शमयन्ति महात्मानो दीप्तमग्निमिवाम्भसा ॥ PSBh_1.9:208 * यतो रूपं ततो ज्ञानं यतो ज्ञानं ततस्तपः । यतस्तपस्ततः सिद्धिर्यतः सिद्धिस्ततः क्षमा ॥ PSBh_1.9:209 * क्षमा सर्वपरं मित्रं क्रोधः सर्वपरो रिपुः । क्षमावतामयं लोकः परो लोकः क्षमावताम् ॥ PSBh_1.9:210 * एतस्मात् कारणात् क्षन्तव्यम् इत्य् एवमक्रोधस्तन्त्रे सिद्धः ॥ PSBh_1.9:211 * तथा गुरुशुश्रूषा तन्त्रे सिद्धा ॥ PSBh_1.9:212 * कस्मात् ॥ PSBh_1.9:213 * व्याख्यानोपदेशाद् विद्वदुपदेशाच् च ॥ PSBh_1.9:214 * इह चोक्तं विधिं व्याख्यास्यामः इति ॥ PSBh_1.9:215 * अत्रां इति मर्यादायाम् ॥ PSBh_1.9:216 * म इति प्रतिज्ञायां भवति ॥ PSBh_1.9:217 * मयि वर्तते ॥ PSBh_1.9:218 * मयि तिष्ठतीति ॥ PSBh_1.9:219 * यदि चेष्टे वत्स्यसि यदि चेष्टे स्थास्यसि ततस्ते वक्ष्यामः ॥ PSBh_1.9:220 * तत्रेष्टमित्यष्टाङ्गं ब्रह्मचर्यं मर्यादामधिकुरुते ॥ PSBh_1.9:221 * तद्यथा उत्थानप्रत्युत्थानाभिवादनगुरुकार्यहितकारी अनुत्तरोत्तरवादी पूर्वोत्थायी जघन्यसंवेशी प्रेषिताप्रेषितसर्वकार्यकृतज्ञः सर्वनिवेदितात्मा दक्षो दाक्षिण्यानुरक्तः स्नानोद्वर्तनसंवाहनादिभिः क्रियाविशेषैः छायेवानुगतो नित्यमिदं कृतम् इदं करिष्ये किं करवाणीति भूत्वा गुरवे ऽहरहर् वर्तितव्यम् ॥ PSBh_1.9:222 * यस्तु विद्यां गुरोरधिकृत्य बहुभ्यः सम्प्रयच्छति अनेनास्य विद्याया दानेन गुरवः शुश्रूषिता भवन्ति ॥ PSBh_1.9:223 * क्षीणे च ब्रह्मचर्ये नियतं गुरुषु यद् गौरवं तद् ब्रह्मचर्यम् ॥ PSBh_1.9:224 * भवति ह्य् अपि । गुरुर्देवो गुरुः स्वामी गुरुर्माता गुरुः पिता । यस्यैवं निश्चितो भावः श्रेयस्तस्य न दूरतः ॥ PSBh_1.9:225 * अग्निसूर्येन्दुताराभिश्चाक्षुषो ऽर्थः प्रकाशते । भूतं भव्यं भविष्यं च गुरुवाक्यैः प्रकाशते ॥ PSBh_1.9:226 * देशकैर्गम्यतेऽध्वानं देशकैर्गम्यतेऽर्णवः । देशकैर्गम्यते स्वर्गो गुरुर्मोक्षस्य देशकः ॥ PSBh_1.9:227 * अमृतस्य प्रदातारं यो गुरुं ह्य् अवमन्यते । षष्टिवर्षसहस्राणि नरकं पर्युपासते ॥ PSBh_1.9:228 * गुरोर्यत्र परीवादो निन्दा यत्र प्रवर्तते । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ PSBh_1.9:229 * आचार्यं पूजयेद् यस्तु सर्वावस्थं हि नित्यशः । पूजितस्तेन भवति शिवो वै नात्र संशयः ॥ PSBh_1.9:230 * आचार्यमूर्तिमास्थाय शिवो ज्ञानं प्रयच्छति । तस्माद् वै नावमन्तव्य आचार्यः श्रेय इच्छता ॥ PSBh_1.9:231 * ग्रन्थार्थविदुषे नित्यं योगमार्गानुदर्शिने । सर्वार्थेनापि कर्तव्यः परितोषो विजानता ॥ PSBh_1.9:232 * ऋचं वा यदि वार्धर्चं पादं वा यदि वाक्षरम् । सकाशाद् यस्य गृह्णीयान् नियतं तत्र गौरवम् ॥ PSBh_1.9:233 * लिङ्गकर्त्री यथा माता शास्त्रकर्ता यथा पिता । प्रबोधकृद् गुरुस्तेषां तदेवायतनं महत् ॥ PSBh_1.9:234 * इत्येवं गुरुशुश्रूषा तन्त्रे सिद्धा ॥ PSBh_1.9:235 * तथा शौचं तन्त्रे सिद्धम् ॥ PSBh_1.9:236 * कस्मात् ॥ PSBh_1.9:237 * भस्मस्नानोपदेशात् ॥ PSBh_1.9:238 * तच् च शौचं त्रिविधम् ॥ PSBh_1.9:239 * तद् यथा गात्रशौचं भावशौचम् आत्मशौचं चेति ॥ PSBh_1.9:240 * तत्र भस्मस्नानोपदेशात् प्रसिद्धं भस्मना गात्रशौचम् ॥ PSBh_1.9:241 * आह यदुक्तं प्रसिद्धं भस्मना गात्रशौचमिति एतदेवायुक्तम् ॥ PSBh_1.9:242 * कस्मात् ॥ PSBh_1.9:243 * पूर्वोत्तरव्याघातात् ॥ PSBh_1.9:244 * इह पुरस्तादुक्तं प्रसिद्धा यमा अहिंसादयो भवन्ति ॥ PSBh_1.9:245 * यदिह भूयोऽपि अप्रसिद्धं भस्मना गात्रशौचमित्यभिधीयते ॥ PSBh_1.9:246 * तस्मादिदं पूर्वोत्तरं न संगच्छति ॥ PSBh_1.9:247 * व्याहतं च भवति ॥ PSBh_1.9:248 * एष दोष इत्यतः पूर्वोत्तरव्याघातात् ॥ PSBh_1.9:249 * तत्र यदुक्तं प्रसिद्धं भस्मना गात्रशौचमित्येतदयुक्तम् ॥ PSBh_1.9:250 * उच्यते नायं दोषः ॥ PSBh_1.9:251 * कस्मात् ॥ PSBh_1.9:252 * प्रसिद्धिदर्शनात् ॥ PSBh_1.9:253 * इहान्यत्रापि प्रसिद्धं भस्मना गात्रशौचमिति ॥ PSBh_1.9:254 * एवं ह्य् आह । संसर्गजाश्च ये दोषा ये चान्ये पितृमातृजाः । अन्नपानकृताश्चैव संकरा देहमाश्रिताः । सर्वांस्तान् दहते भस्म अस्थिमज्जागतानपि ॥ PSBh_1.9:255 * पुनश्चाह । केशकीटोपपन्नानि दुष्टान्नानि च यानि वै । भस्मना स्पृष्टमात्राणि भोज्यान्य् आहुर् मनीषिणः ॥ PSBh_1.9:256 * पुनरप्युक्तम् । मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्मोद्ध्वस्तो भस्मराशौ शयानो रुद्राध्यायी मुच्यते पातकेभ्यः ॥ PSBh_1.9:257 * यः स्नानम् आचरेन् नित्यमाग्नेयं संयतेन्द्रियः । कुलैकविंशमुद्धृत्य स गच्छेत् परमां गतिम् ॥ PSBh_1.9:258 * एवमन्यत्रापि प्रसिद्धं भस्मना गात्रशौचम् ॥ PSBh_1.9:259 * तस्माद् युक्तं वक्तुं प्रसिद्धा यमा अहिंसादय इति ॥ PSBh_1.9:260 * तथोपस्पर्शनप्राणायामजप्यैः अकलुषमतिर्भवतीति भावशौचं तन्त्रे सिद्धम् ॥ PSBh_1.9:261 * भावमन्तर्गतं दुष्टं न स्नानमपकर्षति । भावशुद्धिः परा शुद्धिः शेषं शृङ्गारमार्जनम् ॥ PSBh_1.9:262 * मृत्तिकानां सहस्रेण जलकुम्भशतेन च । न शुध्यन्ति दुरात्मानः पापोपहतचेतसः ॥ PSBh_1.9:263 * सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचम् अद्भिः शौचं तु पञ्चमम् ॥ PSBh_1.9:264 * शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा । प्रतिग्रहे तथारम्भे इन्द्रियाणां च गोचरे ॥ PSBh_1.9:265 * यस्मादाह । सर्वस्वमपि यो दद्यात् कलुषेणान्तरात्मना । न तेन धर्मभाग् भवति भाव एवात्र कारणम् ॥ PSBh_1.9:266 * यथा यथा हि पुरुषः कल्याणीं कुरुते मतिम् । तथा तथास्य सिध्यन्ति सर्वार्था नात्र संशयः ॥ PSBh_1.9:267 * इत्येवं भावशौचं तन्त्रे सिद्धम् ॥ PSBh_1.9:268 * तथात्मशौचं तन्त्रे सिद्धम् ॥ PSBh_1.9:269 * कस्मात् ॥ PSBh_1.9:270 * यस्माद् अवमानपरिभवपरिवादाद्यैर् अपहतपाप्मा भवति इत्यात्मशौचं तन्त्रे सिद्धम् ॥ PSBh_1.9:271 * यस्माद् अन्यैर् अप्युक्तं । कृत्स्नां महीं पर्यटतः सशैलवनकाननाम् । अपमानात् परं नास्ति साधनं मनुरब्रवीत् ॥ PSBh_1.9:272 * इत्येवं शौचं तन्त्रे सिद्धम् ॥ PSBh_1.9:273 * तथा आहारलाघवं तन्त्रे सिद्धम् ॥ PSBh_1.9:274 * कस्मात् । भैक्षोत्सृष्टयथालब्धोपदेशात् ॥ PSBh_1.9:275 * स्वल्पमपि अनुपायतोऽर्जितमलघु प्रभूतमपि उपायतोऽर्जितं लघ्वेव द्रष्टव्यम् ॥ PSBh_1.9:276 * उक्तं हि । चरेन्माधुकरीं वृत्तिं वल्मीकनिचयोपमाम् । अक्रुद्धश् चाप्रहृष्टश् च तपस्तद्धि सनातनम् ॥ PSBh_1.9:277 * यश्चरेत् सर्वभोज्येषु भैक्ष्यं च व्यवहारतः । भुञ्जीत प्रतिगृह्णीयात् प्रशस्तानां स्वकर्मसु ॥ PSBh_1.9:278 * चातुर्वर्ण्यं चरेद् भैक्ष्यं पतितांस्तु विवर्जयेत् । पयश्चापश्च भैक्ष्यं च सममेतन् न संशयः ॥ PSBh_1.9:279 * भैक्ष्यशेषं तु यो भिक्षुर्यदि किंचित् समुत्सृजेत् । ग्रासे ग्रासे तु कर्तव्याः प्राणायामास्त्रयस्त्रयः ॥ PSBh_1.9:280 * संनिधानं न कुर्वीत सर्वावस्थोऽपि योगवित् । संनिधानकृतैर्दोषैर्यतिः संजायते कृमिः ॥ PSBh_1.9:281 * माधुकरम् असंकल्पं प्राक्प्रवृत्तमयाचितम् । तत्तत्कालोपपन्नं च भैक्ष्यं पञ्चविधं स्मृतम् ॥ PSBh_1.9:282 * गृहाद् गृहं पर्यटंस्तु न गृहं परिवर्जयेत् । परस्य वचनं श्रुत्वा दुष्टवेश्म विवर्जयेत् ॥ PSBh_1.9:283 * अदुष्टापतितं साधुं भिक्षुको यो व्यतिक्रमेत् । स तस्य सुकृतं दत्त्वा दुष्कृतं प्रतिपद्यते ॥ PSBh_1.9:284 * तथैव च गृहस्थस्य निराशो भिक्षुको व्रजेत् । स तस्येष्टं च पूर्तं च भिक्षुरादाय गच्छति ॥ PSBh_1.9:285 * अकृते वैश्वदेवे तु भिक्षुके गृहमागते । उद्धृत्य वैश्वदेवार्थं भिक्षुकं तु विसर्जयेत् ॥ PSBh_1.9:286 * वैश्वदेवकृतान् दोषान् शक्तो भिक्षुर्व्यपोहितुम् । नहि भिक्षुकृतान् दोषान् वैश्वदेवो व्यपोहति ॥ PSBh_1.9:287 * दशाहं द्वादशाहं वा यत्र भिक्षा न लभ्यते । तद् गृहं वर्जयेद् भिक्षुरूषराणीव कर्षकः ॥ PSBh_1.9:288 * चतुरक्षरसंयुक्तां भिक्षां तु समुदाहरेत् । एष प्रव्रजिनां धर्मः शेषस्तु क्रयविक्रयः ॥ PSBh_1.9:289 * न हसेन् न चाभिप्रेक्षेत् भिक्षामिच्छंस्तु भिक्षुकः । गोदोहमात्रं संतिष्ठेन् नोपतिष्ठेत् कदाचन ॥ PSBh_1.9:290 * जरामरणगर्भेभ्यो भीतस्य नरकादपि । भयात् क्षपयते यस्मात् तस्माद् भैक्ष्यमिति स्मृतम् ॥ PSBh_1.9:291 * दधिभक्षाः पयोभक्षा ये ऽन्ये यावकभक्षिणः । सर्वे ते भैक्ष्यभक्षस्य कलां नार्हन्ति षोडशीम् ॥ PSBh_1.9:292 * तप्तकाञ्चनवर्णेन गवां मूत्रेण यावकम् । पिबेद् द्वादश वर्षाणि न तद् भैक्ष्यसमं भवेत् ॥ PSBh_1.9:293 * मासि मासि कुशाग्रेण यः पिबेत् सोममग्रजः । भैक्ष्यं चाव्यवहारेण तुल्यं भवति वा न वा ॥ PSBh_1.9:294 * भैक्ष्यमन्नं परं श्रेयो भैक्ष्यमन्नं परं शुचि । भैक्ष्यं हि व्रतिनां श्रेष्ठं भैक्ष्यमेव परा गतिः ॥ PSBh_1.9:295 * यद्यज् जलं निर्धमनेष्व् अपेयं नदीगतं तत् पुनरेव पेयम् । तथान्नपानं विधिपूर्वमागतं द्विजातिपात्रान्तरितं न दुष्यति ॥ PSBh_1.9:296 * लवणमलवणं वा स्निग्धम् अस्नेहिकं वा सहरसविरसं वा शुष्कमन्नं द्रवं वा । यदि इह निरवद्यं भुञ्जते भैक्ष्यमन्नं स खलु भवति भिक्षुर्भिक्षुधर्मादलुप्तः ॥ PSBh_1.9:297 * तथोत्सृष्टं यथालब्धं च तत्रैवावसरप्राप्तत्वात् प्रतितन्त्रसिद्धान्तसिद्धं सूत्रतो ऽर्थनिर्देशं करिष्यामः ॥ PSBh_1.9:298 * इत्येवमाहारलाघवं तन्त्रे सिद्धम् ॥ PSBh_1.9:299 * तथा अप्रमादस्तन्त्रे सिद्धः ॥ PSBh_1.9:300 * कस्मात् ॥ PSBh_1.9:301 * अप्रमादोपदेशात् जप्योपदेशाच् च ॥ PSBh_1.9:302 * इह नित्यं यमेष्व् अप्रमत्तेनोपस्थितस्मृतिना भवितव्यम् ॥ PSBh_1.9:303 * उक्तं हि । अप्रमादो दमस्त्यागो ब्राह्मणस्य हयाः स्मृताः । शीलरश्मिसमायुक्तैर् धेयात्मा मानसे रथे ॥ PSBh_1.9:304 * तं ब्रह्मरथमारुह्य गर्भजन्मजरायुतान् । छिन्दन् मृत्युभयान् पाशान् ब्रह्मभूतोऽवतिष्ठते ॥ PSBh_1.9:305 * इत्येवमप्रमादस्तन्त्रे सिद्धः ॥ PSBh_1.9:306 * एवं प्रसिद्धा यमा अहिंसादयः ॥ PSBh_1.9:307 * आह अविशेषदोषान् न प्रसिद्धा यमाः ॥ PSBh_1.9:308 * इहान्येषामप्यहिंसादीनि धर्मसाधनानि ॥ PSBh_1.9:309 * इहापि च शास्त्रे तान्येव ॥ PSBh_1.9:310 * तस्मात् साध्यसाधननिष्ठास्व् अप्यविशेषः ॥ PSBh_1.9:311 * उच्यते न ॥ PSBh_1.9:312 * अतिप्रसङ्गादनेकान्ताच् च ॥ PSBh_1.9:313 * यदि धर्मसाधनास्तित्वमात्रसाधर्म्याद् अहिंसादीनां त्यागः क्रियते तस्मात् कार्यकारणक्षेत्रज्ञधर्माधर्मसुखदुःखसंसारपदार्थादयो ऽपि त्याज्याः ॥ PSBh_1.9:314 * अथ नैवम् अनेकान्तः ॥ PSBh_1.9:315 * किंच त्यागे कृतिहिंसादीनां धर्मसाधनत्वप्रसङ्गः ॥ PSBh_1.9:316 * किंच अतिदानातियजनातितपोऽतिगत्यनावृत्त्यादिभिः यमनियमगर्भत्वाद् विधेः सिद्धम् ॥ PSBh_1.9:317 * नियमविशेषणाच् च नाविशेषः ॥ PSBh_1.9:318 * तस्माद् युक्तमुक्तं प्रसिद्धा यमा अहिंसादय इति ॥ PSBh_1.9:319 * अत एतदुक्तंमहादेवस्य दक्षिणामूर्तेः इति ॥ PSBh_1.9:320 * अत्रेदं यमप्रकरणं समाप्तम् ॥ PSBh_1.9:321 * आह तस्मिन्न् आयतने प्रतिवसतः का मात्रा ॥ PSBh_1.9:322 * सा वाच्या गृहस्थादिवत् ॥ PSBh_1.9:323 * तदुच्यते न ॥ PSBh_1.9:324 * यस्माद् आह ॥ PSBh_1.9:325 ********************************************** एकवासाः ॥ PS_1.10 ॥ * अत्र एकम् इति संख्या ॥ PSBh_1.10:1 * वास इत्य् आच्छादने भवति ॥ PSBh_1.10:2 * तस्य वासः पञ्चविधम् अण्डजं वोडजं वालजं वल्कलजं चर्मजं वा ॥ PSBh_1.10:3 * यत् कुशलेनाभ्युपायेनोपपद्यते तद् एकपटलम् अनेकपटलं वा ग्राम्यादिभ्यो निष्परिग्रहं कौपीनप्रच्छादनमात्रं लज्जाप्रतीकारार्थं चैकं वासो ग्राह्यम् ॥ PSBh_1.10:4 * अस्यैव च सूत्रस्य सामर्थ्यात् सर्वद्रव्यपरित्यागे कृते एकवासोमात्रपरिग्रहः संस्कर्तव्यः शिष्यः । आह लज्जाविनिवृत्तिर् अस्य कदा भवतीति । उच्यते ज्ञानाकलुषाभ्याम् । अत्र यदा प्राप्तज्ञानः क्षीणकलुषश् च भवति तदा तस्य लज्जानिवृत्तिः ॥ PSBh_1.10:5 * आह किं विनिवृत्तायाम् अपि लज्जायां नियतम् एवैकं वासो ग्राह्यम् आहोस्विद् अनियतम् इति । उच्यते अनियतम् यस्माद् आह ॥ PSBh_1.10:6 ********************************************** अवासा वा ॥ PS_1.11 ॥ * अत्र अकारो वासःप्रतिषेधे वर्तते । अवाससा नग्नेन यथा जातेन निष्परिग्रहेण भवितव्यम् । आह अवासस्त्वे किं ते प्रयोजनम् । तद् वाच्यम् एकवासस्त्ववत् । तद् उच्यते निष्परिग्रहार्थम् अमङ्गलख्यापनार्थं चेति प्रयोजनद्वयं द्रष्टव्यम् । वाशब्दः शक्त्यशक्त्योर् विचारणे । यद्य् अशक्तस् तदा अनग्नेनैकवाससा भाव्यम् । यदि शक्तस् तदा अवाससा नग्नेन यथाजातेन निष्परिग्रहेण भवितव्यम् इत्य् अर्थः । न तु वा विकल्पे । विकल्पार्थासंभवाद् इत्य् अर्थः ॥ PSBh_1.11:1 * आह तस्मिन्न् आयतने प्रतिवसता किम् आ देहपाताद् अनिर्गच्छतैव स्थेयं ध्यानैकनिष्ठेन शिलावद् आहोस्विद् दृष्टो ऽस्यायतनान् निर्गमः भस्मभैक्ष्योदकार्जनादिनिमित्तं ग्रामादिप्रवेशो वा । उच्यते दृष्टः । यस्मात् ॥ PSBh_1.11:2 ********************************************** मूत्रपुरीषं नावेक्षेत् ॥ PS_1.12 ॥ * अत्र मूत्रं च पुरीषं च मूत्रपुरीषम् । चार्थे द्वंद्वसमासः अत्र मूत्रं नाम यद् एतद् उदरपर्युषितं निःसरति बहिः स्रवति तन् मूत्रम् ॥ PSBh_1.12:1 * मोचनान् मूत्रम् ॥ PSBh_1.12:2 * मूत्रत्वाभिसम्बन्धाद्धि मूत्रं लोकादिप्रसिद्धम् इत्य् अर्थः ॥ PSBh_1.12:3 * पुरीषं नाम यद् एतत् पीतखादितावलीढानाम् आहारविशेषाणाम् आध्यात्मिकेन अग्निना परिपक्वम् अपानेन स्खलति तत् पुरीषम् ॥ PSBh_1.12:4 * पुरान् निर्गतत्वात् पुरीषत्वाभिसम्बन्धाद् वा पुरीषं लोकादिप्रसिद्धम् इत्य् अर्थः ॥ PSBh_1.12:5 * नकारो दर्शनप्रतिषेधे ॥ PSBh_1.12:6 * न द्रष्टव्यम् इत्य् अर्थः ॥ PSBh_1.12:7 * अव इति अपवर्जनं नाम प्रतिषेधे जातिग्रहणेन्द्रियान्तरप्रतिषेधे चेत्य् अर्थः ॥ PSBh_1.12:8 * ईक्ष दर्शने ॥ PSBh_1.12:9 * यद् एतन् निजं बुद्धीन्द्रियं चक्षुर् अनेन चक्षुषा अनया बुद्ध्या मनुष्यादीनां मूत्रपुरीषं न द्रष्टव्यम् ॥ PSBh_1.12:10 * न तु गवादीनाम् इत्य् अर्थः ॥ PSBh_1.12:11 * आह किं मूत्रपुरीषसंदर्शनमात्रम् एवास्य प्रतिषिध्यते ॥ PSBh_1.12:12 * उच्यते न ॥ PSBh_1.12:13 * यस्माद् आह ॥ PSBh_1.12:14 ********************************************** स्त्रीशूद्रं नाभिभाषेत् ॥ PS_1.13 ॥ * अत्र स्त्री च शूद्रश् च स्त्रीशूद्रम् ॥ PSBh_1.13:1 * चार्थे द्वंद्वसमासः ॥ PSBh_1.13:2 * अत्र स्त्री नाम सेयं लोकप्रसिद्धा स्तनजघनकेशवती हावभावविलासयुक्ता पुरुषभावस्वभाविका दिव्या मानुषा अतिरतिरसा विषयमूर्तिर् इति कृत्वा प्रतिषिध्यते ॥ PSBh_1.13:3 * अनुभाषणपूर्विका चास्याः प्राप्तिर् भविष्यतीत्यतः स्त्री नाभिभाषितव्येत्य् अर्थः ॥ PSBh_1.13:4 * शूद्रो नामायं लोकादिप्रसिद्धस् त्रिवर्णपरिचारकः ॥ PSBh_1.13:5 * शोचनाद् द्रोहणाच् च शूद्रः ॥ PSBh_1.13:6 * स खल्व् अदयालुर् इति कृत्वा प्रतिषिध्यते ॥ PSBh_1.13:7 * किम् अर्थम् ॥ PSBh_1.13:8 * तेनाक्रुष्टश् चाभिहतश् च वा क्रुद्धस् तद्वधार्थं प्रवर्तते अतो जातिज्ञानतपःश्रुतहानिर् भवति ॥ PSBh_1.13:9 * सूचिते चावमानाद्यभावे ऽवमानाद्यभावात् सूचिवृद्धयोर् अभावः ॥ PSBh_1.13:10 * अकलुषसूत्रे चास्य दोषनिर्देशं करिष्यामः ॥ PSBh_1.13:11 * नकारो भाषणप्रतिषेधे ॥ PSBh_1.13:12 * नाभिभाषितव्यम् इत्य् अर्थः ॥ PSBh_1.13:13 * अभिशब्दः प्रसङ्ग इति ॥ PSBh_1.13:14 * प्रतिषेधे जातिग्रहणे चेतरप्रतिषेधे चेत्य् अर्थः ॥ PSBh_1.13:15 * भाष व्यक्तायां वाचि ॥ PSBh_1.13:16 * यद् एतत् कर्मेन्द्रियं वाग् अनया वाण्या इति ॥ PSBh_1.13:17 * अतः स्त्रीशूद्रं नाभिभाषितव्यम् इत्य् अर्थः ॥ PSBh_1.13:18 * आह नावेक्षेन् नाभिभाषेद् इत्य् उक्ते ऽथ किम् अनेन साधकेनान्धमूकवद् अवस्थातव्यम् इति ॥ PSBh_1.13:19 * उच्यते न ॥ PSBh_1.13:20 * यस्माद् आह ॥ PSBh_1.13:21 ********************************************** यद्य् अवेक्षेद् यद्य् अभिभाषेत् ॥ PS_1.14 ॥ * अत्र यदि यदि इत्य् आशङ्कायाम् ॥ PSBh_1.14:1 * नाभिभाषेद् इति वचनान् निषिद्धे ऽप्य् अर्थे गुर्वर्थम् आत्मार्थं वा भस्मभैक्ष्योदकार्जनादिनिमित्तं ग्रामादीन् प्रविष्टस्य विण्मूत्रयोः स्त्रीशूद्रयोश् च दर्शनम् अभिभाषणं च भविष्यतीति कृत्वा ॥ PSBh_1.14:2 * अत एतद् उक्तं सर्वज्ञेन भगवता यद्य् अवेक्षेद् यद्य् अभिभाषेद् इति ॥ PSBh_1.14:3 * अवश्यं भवेद् इत्य् अर्थः ॥ PSBh_1.14:4 * आह दृष्टे चाभिभाषिते चोपहतेन निर्घातनं किं कर्तव्यम् ॥ PSBh_1.14:5 * तद् उच्यते उपस्पर्शनम् ॥ PSBh_1.14:6 * यस्मात् ॥ PSBh_1.14:7 ********************************************** उपस्पृश्य ॥ PS_1.15 ॥ * अत्र उप इत्य् अभ्युपगमे ॥ PSBh_1.15:1 * अभ्युपगमनेन कलुषमतिनेत्य् अर्थः ॥ PSBh_1.15:2 * स्पृश्य इति भस्मद्रव्यगात्रसंयोजनम् एव ॥ PSBh_1.15:3 * उपस्पृश्येति स्नानपर्यायः ॥ PSBh_1.15:4 * सचैलोदकस्पर्शनवत् ॥ PSBh_1.15:5 * स च भस्मना कर्तव्यः नाद्भिः ॥ PSBh_1.15:6 * कस्मात् ॥ PSBh_1.15:7 * पूर्वोत्तरव्याघातात् ॥ PSBh_1.15:8 * स्नानस्याप्रसङ्गाच् च ॥ PSBh_1.15:9 * उपस्पृश्येति निष्ठा ॥ PSBh_1.15:10 * आह उपस्पृश्य यदि कलुषं न क्षीणं स्यात् ततो निर्घातनं किं कर्तव्यम् ॥ PSBh_1.15:11 * तद् उच्यते साकाङ्क्षत्वान् निष्ठाशब्दस्य प्राणायामः कर्तव्यः ॥ PSBh_1.15:12 * यस्माद् आह ॥ PSBh_1.15:13 ********************************************** प्राणायामं कृत्वा ॥ PS_1.16 ॥ * अत्र प्राणो नाम य एष मुखनासिकाभ्यां निःसरति वायुर् एष प्राणः ॥ PSBh_1.16:1 * तस्य आयामो निग्रहो निरोधः स प्राणायामः ॥ PSBh_1.16:2 * स च पुरुषवृत्तिर् द्रष्टव्यः ॥ PSBh_1.16:3 * कस्मात् ॥ PSBh_1.16:4 * ज्ञानेच्छाप्रयत्नपूर्वकत्वात् प्राणायामस्य च ॥ PSBh_1.16:5 * एकोद्धातो द्विर् उद्धातो वा ॥ PSBh_1.16:6 * तथा विंशतिमात्रश् चतुर्विंशतिमात्रस् त्रिंशन्मात्रो वा ॥ PSBh_1.16:7 * मात्रा त्व् अक्षिनिमेषकालः ॥ PSBh_1.16:8 * स यथाशक्ति यथाबलं कर्तव्यः ॥ PSBh_1.16:9 * तस्माद् उपस्पृश्य पद्मकस्वस्तिकोपस्थाञ्जलिकार्धचन्द्रपीठकदण्डायतसर्वतोभद्रादीनाम् अन्यतमेनासनबन्धेन प्राङ्मुख उदङ्मुखो वा उपविश्यैतान्य् अङ्गानि कृत्वा ग्रीवाम् उन्नाम्य पूरणपूर्वको वा रेचकपूर्वको वा तावत् कर्तव्यो यावन् निगृहीता वायवो ध्यानीभूतश् च भवति ॥ PSBh_1.16:10 * तत्र ध्यानीभूतो नाम यदा दन्तिवद् अन्तःशरीरं पूर्णं भवति ॥ PSBh_1.16:11 * निगृहीतानां तु लक्षणं यदा कूर्मवद् अन्तःशरीरे उच्छ्वासप्रत्युच्छ्वासा वर्तन्ते स्वच्छेन्द्रियश् च भवति तदा मन्तव्या निगृहीता वायव इति ॥ PSBh_1.16:12 * ततः शनैः शनैर् मोक्तव्या नासिकया यथोत्पलपत्त्रम् अपि नासापुटस्थं न कम्पयति ॥ PSBh_1.16:13 * तद् अत्र प्रश्नाक्रान्तौ क्रमेणाक्रमितव्यः अन्तर्भावे ऽन्तरे वायवो भावयितव्याः ॥ PSBh_1.16:14 * अन प्राणने ॥ PSBh_1.16:15 * आङ् इति आसनबन्धनिभृतनिगृहीतकलुषक्षपणविसर्गादिमर्यादाम् अधिकुरुते ॥ PSBh_1.16:16 * यम् उ बन्धने ॥ PSBh_1.16:17 * बन्धयितव्याः ॥ PSBh_1.16:18 * डुकृञ् करणे द्रष्टव्यः ॥ PSBh_1.16:19 * त्वा इति कर्मनिष्ठायाम् ॥ PSBh_1.16:20 * विच्छेदवद् इत्य् अर्थः ॥ PSBh_1.16:21 * आह अथ कृते प्राणायामे यदि कलुषं न क्षीणं स्यात् ततो ऽनेन किं कर्तव्यम् ॥ PSBh_1.16:22 * तद् उच्यते जप्यम् ॥ PSBh_1.16:23 * यस्माद् आह ॥ PSBh_1.16:24 ********************************************** रौद्रीं गायत्रीं बहुरूपीं वा जपेत् ॥ PS_1.17 ॥ * अत्र त्वाशब्दसामर्थ्याद् गम्यते प्राणसंयमेन समं जप्यं कर्तव्यम् ॥ PSBh_1.17:1 * उपस्पर्शनवत् ॥ PSBh_1.17:2 * तस्माद् अत्र रौद्री नाम तत्पुरुषा ॥ PSBh_1.17:3 * रौद्री च कस्मात् ॥ PSBh_1.17:4 * रुद्रस्योपस्थापकत्वाद् रौद्री ॥ PSBh_1.17:5 * रुद्रो वास्यां चिन्त्यते रुद्रप्रापकत्वाद् वा रौद्री ॥ PSBh_1.17:6 * आह सद्योजातादिबहुप्रकारा तत्र का सा रौद्री ॥ PSBh_1.17:7 * तद् उच्यते गायत्री ॥ PSBh_1.17:8 * अत्र या रौद्री सा गायत्री ॥ PSBh_1.17:9 * गायत्री च कस्मात् ॥ PSBh_1.17:10 * गीता गातारं त्रायत इति ॥ PSBh_1.17:11 * गायत्रे वा छन्दसि वर्तत इति गायत्री ॥ PSBh_1.17:12 * अत्र रौद्रीग्रहणाद् वैदिक्यादिगायत्रीप्रतिषेधः ॥ PSBh_1.17:13 * इह तु गायत्रीग्रहणात् सद्योजातादीनां प्रतिषेधः ॥ PSBh_1.17:14 * गायत्रीम् इति कर्म ॥ PSBh_1.17:15 * बहुरूपी नामाघोरा ॥ PSBh_1.17:16 * बहुरूपी च कस्मात् ॥ PSBh_1.17:17 * बहुरूपस्योक्तपरिग्रहेष्व् आकारेषु वर्तत इति बहुरूपी ॥ PSBh_1.17:18 * बहुरूपो वा अस्यां चिन्त्यत इति बहुरूपप्रापकत्वाद् बहुरूपी ॥ PSBh_1.17:19 * बहुरूपीम् इति कर्म ॥ PSBh_1.17:20 * वा इति विकल्पे ॥ PSBh_1.17:21 * उभयोर् अपि ब्रह्मत्वम् उभयोर् अपि तुल्यार्थसाधकत्वम् उभे अपि महेश्वरपरिगृहीते इत्य् अत एकाम् अनेकां वा उपस्पृश्य जपेद् इति मानसी क्रियेत्य् अर्थः ॥ PSBh_1.17:22 * आह उपस्पर्शनप्राणायामजप्याधिकृतस्य का कार्यनिष्पत्तिः ॥ PSBh_1.17:23 * तद् उच्यते अकलुषत्वम् ॥ PSBh_1.17:24 * यस्माद् आह ॥ PSBh_1.17:25 ********************************************** अकलुषमतेः ॥ PS_1.18 ॥ * इति ॥ PSBh_1.18:1 * अत्र अकलुषा यस्य मतिः सो ऽयम् अकलुषमतिः ॥ PSBh_1.18:2 * बहुव्रीहिसमासः ॥ PSBh_1.18:3 * अत्राकारः कलुषप्रतिषेधे ॥ PSBh_1.18:4 * भावकालुष्यम् एवात्र कालुष्यम् ॥ PSBh_1.18:5 * कथं गम्यते ॥ PSBh_1.18:6 * प्राक्सिद्धत्वात् ॥ PSBh_1.18:7 * इह च पुरस्ताद् उक्तम् ॥ PSBh_1.18:8 * नावेक्षेन् नाभिभाषेद् इत्य् उक्ते अर्थापन्नं दृष्टे चाभिभाषिते च द्वेषेच्छाक्रोधा उत्पद्यन्ते ॥ PSBh_1.18:9 * ते चोत्पन्ना मताव् अभिव्यज्यन्ते ॥ PSBh_1.18:10 * कालतिलकादिदर्शनवत् ॥ PSBh_1.18:11 * अभिव्यक्तेश् चोच्यते कलुषितो ऽहं व्याहतो ऽहं मलिनीकृतो ऽहम् इति ॥ PSBh_1.18:12 * अतो द्वेषेच्छाक्रोधनिमित्तत्वान् मूत्रपुरीषस्त्रीशूद्रप्रतिषेधः क्रियते ॥ PSBh_1.18:13 * यदा त्व् एते द्वेषादयो भावा बीजक्षये सति नोत्पद्यन्ते तदा परं भावशौचं प्रत्यवगन्तव्यम् ॥ PSBh_1.18:14 * कलुषमतेर् इति ॥ PSBh_1.18:15 * नैमित्तिकं च कलुषम् ॥ PSBh_1.18:16 * न च निमित्तानित्यत्वान् नैमित्तिकं नित्यं भवति ॥ PSBh_1.18:17 * बीजक्षये ऽङ्कुरवत् ॥ PSBh_1.18:18 * न च यत्रैव कलुषम् उत्पद्यते तत्रैवोपस्पर्शनादीनि कर्तव्यानि ॥ PSBh_1.18:19 * आयतने तु कर्तव्यानि ॥ PSBh_1.18:20 * अथापि कलुषम् उत्पन्नं प्रध्वस्तं स्यात् तथापि तदर्थं न कर्तव्यानि ॥ PSBh_1.18:21 * यदा तु तद् अवस्थितं सम्भवति शिरोरोगादिवत् तदा कर्तव्यानि ॥ PSBh_1.18:22 * अत्र मतिर् इति बुद्धिर् इत्य् अनर्थान्तरम् ॥ PSBh_1.18:23 * अत्रापि करणव्यपदेशेनात्मशौचं व्याख्यायत इत्य् अर्थः ॥ PSBh_1.18:24 * आह अकलुषमतिना साधकेन किं कर्तव्यम् ॥ PSBh_1.18:25 * तद् उच्यते चरितव्यम् ॥ PSBh_1.18:26 * यस्माद् आह ॥ PSBh_1.18:27 ********************************************** चरतः ॥ PS_1.19 ॥ * अत्र चरतः इति धर्मार्जनम् अधिकुरुते ॥ PSBh_1.19:1 * भैक्ष्यचरणवत् तपश् चरितव्यं विहर्तव्यं तपसो ऽर्जनं कर्तव्यं न स्थेयम् इत्य् अर्थः ॥ PSBh_1.19:2 * चरत इति वर्तमानकालः ॥ PSBh_1.19:3 * अकलुषमतेश् चरतो वा अस्य का कार्यनिष्पत्तिः ॥ PSBh_1.19:4 * तद् उच्यते ॥ PSBh_1.19:5 ********************************************** ततो ऽस्य योगः प्रवर्तते ॥ PS_1.20 ॥ * अत्र ततः इति चर्यापदेशे ॥ PSBh_1.20:1 * ततः चर्याभिनिवेशाद् अनन्तरं तज्जन्यधर्माद् इत्य् अर्थः ॥ PSBh_1.20:2 * अस्य इति साधकापदेशे ॥ PSBh_1.20:3 * यो ऽयम् अकलुषमतिश् चरति तस्येत्य् अर्थः ॥ PSBh_1.20:4 * आह किं भवतीति ॥ PSBh_1.20:5 * तद् उच्यते योगः प्रवर्तते ॥ PSBh_1.20:6 * अध्ययनध्यानादिलक्षणः क्रियायोगश् चरतः प्रवर्तत इत्य् अर्थः ॥ PSBh_1.20:7 * अत्रात्मेश्वरसंयोगो योगः प्रत्येतव्यः ॥ PSBh_1.20:8 * प्र इति आदिकर्मणि आरम्भे भवति ॥ PSBh_1.20:9 * यदा अकलुषमतिश् चरति तदा प्रवर्तत इत्य् अर्थात् ॥ PSBh_1.20:10 * तत्र यतः प्रवर्तते ॥ PSBh_1.20:11 * विषयेभ्यः ॥ PSBh_1.20:12 * प्रत्याहृतचित्तस्य यत् प्रवर्तते तद्योगः ॥ PSBh_1.20:13 * यथा प्रवर्तते ॥ PSBh_1.20:14 * क्रमशः ॥ PSBh_1.20:15 * येन प्रवर्तते ॥ PSBh_1.20:16 * तपसा प्रवर्तते ॥ PSBh_1.20:17 * यस्य प्रवर्तते ॥ PSBh_1.20:18 * आत्मनः साधकस्य ॥ PSBh_1.20:19 * यस्मिन् प्रवर्तते ॥ PSBh_1.20:20 * यो ऽयम् आत्मन्य् आत्मभावः स महेश्वरे प्रवर्तत इत्य् अर्थः ॥ PSBh_1.20:21 * एवं यस्माद् द्रव्यावस्थानकालदेशक्रियाप्रयोगोच्चावचप्रयोजनयमनियमवृत्तिवसत्यर्थप्राणायामप्रत्याहारनिमित्तप्रतिषेधसंशयनिर्घातनशौचनियोगफलोपायाश् च व्याख्याताः अतो ऽत्रायतनप्रकरणं समाप्तम् ॥ PSBh_1.20:22 * अत्राह किं प्रयोजननिष्ठं तन्त्रम् ॥ PSBh_1.20:23 * उच्यते न ॥ PSBh_1.20:24 * योगनिष्ठम् ॥ PSBh_1.20:25 * यस्माद् आह युक्तोत्तरे सत्य् अपि पदार्थवैलक्षण्ये रङ्गपताकादिवच्छिष्यप्रलोभनार्थम् इदम् आरभ्यते ॥ PSBh_1.20:26 ********************************************** दर्शनश्रवणमननविज्ञानानि चास्य प्रवर्तन्ते ॥ PS_1.21 ॥ * अत्र दूरं नाम यद् एतद् दर्शनाद्यं विकरणान्तं माहेश्वरम् ऐश्वर्यम् अनेन कदाचित् प्राप्तपूर्वकं तस्मिंस् तत्प्राप्तौ च ॥ PSBh_1.21:1 * दर्शनादिष्व् आधिकारिको ऽत्र दूरशब्दो द्रष्टव्यः ॥ PSBh_1.21:2 * तत्प्राप्तिश् च योगप्रवृत्तितः ॥ PSBh_1.21:3 * आह यद्य् एवं सूत्रतो ऽभिधीयन्तां दर्शनादयः ॥ PSBh_1.21:4 * तद् उच्यन्ते ॥ PSBh_1.21:5 * दर्शनम् इत्य् अत्रापि च नस्त्रिकं चिन्त्यते ॥ PSBh_1.21:6 * द्रष्टा दर्शनं दृश्यम् इति ॥ PSBh_1.21:7 * अत्र द्रष्टा सिद्धः ॥ PSBh_1.21:8 * दर्शनम् अस्य सिद्धिः ज्ञानम् ॥ PSBh_1.21:9 * द्रष्टव्यानि रूपाणि ॥ PSBh_1.21:10 * तत् कृत्स्नेषु विषयेषु समासविस्तरविभागविशेषतश् च दर्शनं प्रवर्तत इत्य् अर्थः ॥ PSBh_1.21:11 * तथा श्रवणम् इत्य् अत्रापि नस्त्रिकं चिन्त्यन्ते ॥ PSBh_1.21:12 * श्रोता श्रवणं श्रव्यम् इति ॥ PSBh_1.21:13 * तत्र श्रोता सिद्धः ॥ PSBh_1.21:14 * श्रवणम् अस्य सिद्धिर् ज्ञानम् ॥ PSBh_1.21:15 * श्रव्याः शब्दाः ॥ PSBh_1.21:16 * तद् अस्य सिद्धस्य श्राव्येष्व् अर्थेषु समासविस्तरविभागविशेषतश् च श्रवणं प्रवर्तत इत्य् अर्थः ॥ PSBh_1.21:17 * तथा मननम् इत्य् अत्रापि च नस्त्रिकं चिन्त्यते ॥ PSBh_1.21:18 * मन्ता मननं मन्तव्यम् इति ॥ PSBh_1.21:19 * अत्र मन्ता सिद्धः ॥ PSBh_1.21:20 * मननम् अस्य सिद्धिर् ज्ञानम् ॥ PSBh_1.21:21 * मन्तव्यानि परचित्तानि ॥ PSBh_1.21:22 * देवमनुष्यतिर्यग्योनीनां धर्मार्थकाममोक्षचित्तानां मन्ता भवतीत्य् अर्थः ॥ PSBh_1.21:23 * तथा विज्ञानम् इत्य् अत्रापि नस्त्रिकं चिन्त्यन्ते ॥ PSBh_1.21:24 * विज्ञाता विज्ञानं विज्ञेयम् इति ॥ PSBh_1.21:25 * तत्र विज्ञाता सिद्धः ॥ PSBh_1.21:26 * विज्ञानम् अस्य सिद्धिर् ज्ञानम् ॥ PSBh_1.21:27 * विज्ञेया वृत्तयः ॥ PSBh_1.21:28 * अस्य सिद्धस्य प्रवर्तन्ते स्वतः प्रादुर्भवन्तीत्य् अर्थः ॥ PSBh_1.21:29 * अस्य ज्ञानम् अस्ति नेति ॥ PSBh_1.21:30 * उच्यते अस्ति ॥ PSBh_1.21:31 * यस्माद् आह ॥ PSBh_1.21:32 ********************************************** सर्वज्ञता ॥ PS_1.22 ॥ * अत्रोक्तेषु दृश्यश्रव्यादिषु च अशेषेषु सिद्धेश्वरपश्वादिषु निर्विशेषवाची सर्वशब्दो द्रष्टव्यः ॥ PSBh_1.22:1 * ज्ञता इत्य् अत्रापि च नस् त्रिकं चिन्त्यते ॥ PSBh_1.22:2 * ज्ञाता ज्ञानं ज्ञेयम् इति ॥ PSBh_1.22:3 * तत्र ज्ञाता सिद्धः ज्ञानम् अस्य सिद्धिर् ज्ञानम् ॥ PSBh_1.22:4 * ज्ञेयं कार्यं कारणं सिद्धाश् चेति ॥ PSBh_1.22:5 * तस्माद् एका ज्ञानशक्तिर् अपरिमितेन ज्ञेयेनानेकेनानेकधोपचर्यते ॥ PSBh_1.22:6 * स्फटिकादित्यवच् चास्य सर्वतः प्रवर्तत इत्य् अर्थः ॥ PSBh_1.22:7 * आह किम् अयं सिद्धो ज्ञानमात्रसंतुष्टः पङ्गुवद् उत क्रियाशक्तिर् अप्य् अस्ति नेति ॥ PSBh_1.22:8 * उच्यते अस्ति ॥ PSBh_1.22:9 * यस्माद् आह ॥ PSBh_1.22:10 ********************************************** मनोजवित्वम् ॥ PS_1.23 ॥ * अत्रागन्तुकत्वात् सर्वज्ञानशक्तिर् उक्ता ॥ PSBh_1.23:1 * न तु ऋषित्वविप्रत्ववद् इत्य् अर्थः ॥ PSBh_1.23:2 * यस्मात् अत्र मनोजववद् इत्य् एवं प्राप्ते समानोपमानत्वान् मनोजवित्वम् इत्य् उक्तम् ॥ PSBh_1.23:3 * मनोजववत् ॥ PSBh_1.23:4 * आह ॥ PSBh_1.23:5 * को ऽर्थः सूत्रस्य ॥ PSBh_1.23:6 * उच्यते यादृङ् मनसो जवित्वम् आशुकारित्वम् ईदृशम् अस्य सिद्धस्य कर्तृत्वे शीघ्रत्वम् ॥ PSBh_1.23:7 * न चास्य प्रजापतिवत् तपोनिमित्तत्वाद् भावोत्तरा प्रवृत्तिः ॥ PSBh_1.23:8 * किंतु भावस्य बलीयस्त्वात् प्रवृत्तेर् उत्पन्नस्वभावः करोमीति कृतम् एव भवति ॥ PSBh_1.23:9 * विनाशयामीति विनष्टं वा ॥ PSBh_1.23:10 * कस्मात् ॥ PSBh_1.23:11 * दृक्क्रिययोर् अप्रतीघातत्वात् ॥ PSBh_1.23:12 * त्वम् इति भावनिर्देशाद् गम्यते वित्तम् अस्य शक्तिः सामर्थ्यम् ॥ PSBh_1.23:13 * ऐश्वर्यम् ईदृशम् इत्य् अर्थः ॥ PSBh_1.23:14 * आह किम् अस्य सिद्धस्य कर्तव्यं करणं कुतो वा करोति ॥ PSBh_1.23:15 * तद् उच्यते ॥ PSBh_1.23:16 ********************************************** कामरूपित्वम् ॥ PS_1.24 ॥ * कामरूपी इत्य् अत्रापि च नस् त्रिकं चिन्त्यते ॥ PSBh_1.24:1 * कामी कामः काम्यम् इति ॥ PSBh_1.24:2 * तत्र कामी सिद्धः ॥ PSBh_1.24:3 * कामो ऽस्येच्छा ॥ PSBh_1.24:4 * काम्यानि रूपाणि ॥ PSBh_1.24:5 * कथम् ॥ PSBh_1.24:6 * कमु इच्छायां भवति ॥ PSBh_1.24:7 * रूपाणि यावन्ति यादृशानि चेच्छति तावन्ति तादृशानि च करोति ॥ PSBh_1.24:8 * आत्मायत्तानि चास्य रूपकरणानि पृथिव्यादीनि ॥ PSBh_1.24:9 * विभुत्वाच् च करणानां यत्र यत्र रूपाण्य् अभिनिर्वर्तयति तत्र तत्र चास्य बुद्ध्यादीनां करणानां वृत्तिलाभो भवति ॥ PSBh_1.24:10 * चक्षुरादिवद् दृष्टान्तात् ॥ PSBh_1.24:11 * नाधिष्ठाता इति चेत् ॥ PSBh_1.24:12 * तच् च न ॥ PSBh_1.24:13 * कस्मात् ॥ PSBh_1.24:14 * यस्माद् आह रूपीति ॥ PSBh_1.24:15 * अत्र रूपाण्य् अधितिष्ठतीति रूपी ॥ PSBh_1.24:16 * दण्डिवत् ॥ PSBh_1.24:17 * रूपिवचनाच् च सर्वेषाम् एव रूपाणां युगपद् एवाधिष्ठाता भवति ॥ PSBh_1.24:18 * विभुत्वाद् अभिन्नो महेश्वरात् ॥ PSBh_1.24:19 * इदं च रुद्रसायुज्यनिर्देशाद् गम्यते ॥ PSBh_1.24:20 * त्वम् इति भावनिर्देशाद् गम्यते वित्तम् अस्य शक्तिः सामर्थ्यम् ॥ PSBh_1.24:21 * ऐश्वर्यम् ईदृशम् इत्य् अर्थः ॥ PSBh_1.24:22 * आह परिमितेषु कृत्येषु अशक्तिदर्शनात् संदेहः ॥ PSBh_1.24:23 * अथ किम् अयं सिद्धस् तेषां स्वकृतानां रूपाणां संहारे शक्तः उत विश्वामित्रवद् अशक्तः इति ॥ PSBh_1.24:24 * उच्यते ॥ PSBh_1.24:25 * यस्माद् आह ॥ PSBh_1.24:26 ********************************************** विकरणः ॥ PS_1.25 ॥ * अत्र विः विनाशे विनाकरणे ॥ PSBh_1.25:1 * विकरणो भवति ॥ PSBh_1.25:2 * विशिखविरथवत् ॥ PSBh_1.25:3 * करणप्रतिषेधात् कार्यप्रतिषेधः कृतो भवति ॥ PSBh_1.25:4 * कस्मात् ॥ PSBh_1.25:5 * विशिष्टत्वाद् ग्राहकत्वात् सूक्ष्मत्वाच् च करणानाम् ॥ PSBh_1.25:6 * तस्माद् विकरण इति कैवल्यम् ॥ PSBh_1.25:7 * आह अविशेषाद् इह सांख्ययोगादीनाम् अपि सहैश्वर्येण कार्यकरणत्यागं कृत्वा कैवल्यनिष्ठा ॥ PSBh_1.25:8 * इहापि च शास्त्रे ॥ PSBh_1.25:9 * कथं तस्माद् अविशेषः ॥ PSBh_1.25:10 * अथ मतिः निरतिशये मोक्षे नास्ति वैषम्यं तथाप्य् अतिदानादिभिः साध्यसाधननिष्ठातो ऽथ विशेषः उच्यते ॥ PSBh_1.25:11 * नाविशेषः ॥ PSBh_1.25:12 * यस्माद् आह ॥ PSBh_1.25:13 ********************************************** धर्मित्वं च ॥ PS_1.26 ॥ * अत्र गुणधर्मेणायं धर्मी भवति ॥ PSBh_1.26:1 * यद् एतद् दर्शनाद्यं विकरणान्तं माहेश्वरम् ऐश्वर्यम् अस्येशप्रसादात् स्वगुणसंवृत्तं तेनायं गुणधर्मेण धर्मी भवति ॥ PSBh_1.26:2 * कुतः ॥ PSBh_1.26:3 * त्वम् इति भावनिर्देशाद् गम्यते ॥ PSBh_1.26:4 * ऋते ऽपि कार्यकरणे ज्ञाता कर्ता च भवति ॥ PSBh_1.26:5 * ततश् च कैवल्याद्याः सर्वनिष्ठा विशेषिता भवन्ति ॥ PSBh_1.26:6 * चशब्दो ऽत्र ज्ञानक्रियाशक्तिसमारोपणार्थः ॥ PSBh_1.26:7 * एवम् अत्रास्य सिद्धस्य कामरूपिविकरणवचनात् स्वकृतेषु रूपेषु प्रभुत्वं विभुत्वं गुणधर्मित्वं च व्याख्यातम् ॥ PSBh_1.26:8 * एतद् युक्तोत्तरे प्रसादाद् गुणाः प्रवर्तन्त इत्य् अर्थः ॥ PSBh_1.26:9 * अत्रेदम् आधिकारिकम् ऐश्वर्यप्रकरणं परिसमाप्तम् इति ॥ PSBh_1.26:10 * आह किं परकृतेष्व् अपि देवमनुष्यतिर्यग्योनिरूपेष्व् अस्य सिद्धस्य प्रभुत्वं विभुत्वं चास्ति नेति ॥ PSBh_1.26:11 * उच्यते अस्ति ॥ PSBh_1.26:12 * यस्माद् आह ॥ PSBh_1.26:13 ********************************************** सर्वे चास्य वश्या भवन्ति ॥ PS_1.27 ॥ * अत्र सर्वे निरवशेषाः पशुधर्माण इत्य् अर्थः ॥ PSBh_1.27:1 * चशब्दः स्वकृतपरकृतरूपसमुच्चयार्थः ॥ PSBh_1.27:2 * परकृतेष्व् अपि देवादिरूपेषु प्रभुत्वं विभुत्वं चास्तीति ॥ PSBh_1.27:3 * अस्य इति सिद्धस्येत्य् अर्थः ॥ PSBh_1.27:4 * वश्याः विधेयाः ॥ PSBh_1.27:5 * वशवर्तिनश् च भवन्तीत्य् अर्थः ॥ PSBh_1.27:6 * भवन्ति इति भूतार्थवादो निःसंशयम् ॥ PSBh_1.27:7 * आह किम् अयं सिद्धस् तेषां कदाचिद् वश्यो भवति नेति ॥ PSBh_1.27:8 * उच्यते न ॥ PSBh_1.27:9 * यस्माद् आह ॥ PSBh_1.27:10 ********************************************** सर्वेषां चावश्यो भवति ॥ PS_1.28 ॥ * अत्रापि सर्वशब्दः पशुष्व् एव ॥ PSBh_1.28:1 * सर्वेषाम् इति न्यूनपरिग्रहे ॥ PSBh_1.28:2 * चशब्दो ऽभ्यधिकत्वे ॥ PSBh_1.28:3 * अभ्यधिक उत्कृष्टो व्यतिरिक्तश् च भवतीत्य् अर्थः ॥ PSBh_1.28:4 * अवश्य इति ॥ PSBh_1.28:5 * अकारो भूतपूर्वं वश्यत्वं प्रतिषेधयति ॥ PSBh_1.28:6 * भवति इति भूतार्थवादो निःसंशयम् ॥ PSBh_1.28:7 * यदा गुणैर् युक्तः प्राप्तैश्वर्यः सिद्धस् तदा सर्वेषां शक्तेर् अवश्यो भवतीत्य् अर्थः ॥ PSBh_1.28:8 * आह किं स्वशक्त्याध्याक्रान्ता वश्या भवन्ति आहोस्विद् धर्ममर्यादां रक्षन्ति गुरुशिष्यवत् ॥ PSBh_1.28:9 * गुरोः शक्तः शिष्यो नाध्याक्रान्तः ॥ PSBh_1.28:10 * यस्माद् आह ॥ PSBh_1.28:11 ********************************************** सर्वांश् चाविशति ॥ PS_1.29 ॥ * अत्रापि सर्वशब्दः पशुष्व् एव निरवशेषवाची द्रष्टव्यः ॥ PSBh_1.29:1 * चशब्दः पूर्वोक्तसमुच्चये ॥ PSBh_1.29:2 * न केवलम् अस्य ते वश्याः किं त्व् आवेश्याश् चेति ॥ PSBh_1.29:3 * अत्र आङ् इति आवेशनमर्यादाम् अधिकुरुते ॥ PSBh_1.29:4 * विश प्रवेशने ॥ PSBh_1.29:5 * स तस्य ज्ञानक्रिययोर् विभुत्वे ऽपि शक्तिसंयोगाद् आविश्य प्रत्ययलोपं कर्तुं समर्थो भवतीत्यर्थः ॥ PSBh_1.29:6 * आह किम् अयं सिद्धस् तेषां कदाचिद् आवेश्यो भवति नेति ॥ PSBh_1.29:7 * उच्यते न ॥ PSBh_1.29:8 * यस्माद् आह ॥ PSBh_1.29:9 ********************************************** सर्वेषां चानावेश्यो भवति ॥ PS_1.30 ॥ * अत्रापि सर्वशब्दः पशुष्व् एव ॥ PSBh_1.30:1 * सर्वेषाम् इति न्यूनपरिग्रहे ॥ PSBh_1.30:2 * चशब्दो ऽभ्यधिकत्वे ॥ PSBh_1.30:3 * अभ्यधिक उत्कृष्टो व्यतिरिक्तश् च भवतीत्यर्थः ॥ PSBh_1.30:4 * अनावेश्य इति ॥ PSBh_1.30:5 * अकारा भूतपूर्वम् आवेश्यत्वं प्रतिषेधयति ॥ PSBh_1.30:6 * अनावेश्यधर्मा भवति ॥ PSBh_1.30:7 * न व्याधिशेषवद् अवस्थानम् भवति इति भूतार्थवादो निःसंशयम् ॥ PSBh_1.30:8 * यदा गुणैर् युक्तः प्राप्तैश्वर्यः सिद्धस् तदा सर्वेषां चानावेश्यो भवतीत्य् अर्थः ॥ PSBh_1.30:9 * आह किम् आवेशनमात्र एव शक्तो यक्षरक्षःपिशाचादिवद् उत प्राणैर् अपि विप्रयोगं यातनाभिश् च संयोगं कर्तुं शक्तो भवतीति ॥ PSBh_1.30:10 * उच्यते शक्तः ॥ PSBh_1.30:11 * यस्माद् आह ॥ PSBh_1.30:12 ********************************************** सर्वे चास्य वध्या भवन्ति ॥ PS_1.31 ॥ * अत्रापि सर्वशब्दः पशुष्व् एव निरवशेषवाची द्रष्टव्यः ॥ PSBh_1.31:1 * चशब्दः समुच्चये ॥ PSBh_1.31:2 * न केवलम् अस्य ते वश्याः आवेश्याश् च किंतु वध्याश् चेति ॥ PSBh_1.31:3 * अस्य इति सिद्धापदेशे ॥ PSBh_1.31:4 * वध्या इति ॥ PSBh_1.31:5 * वध प्राणविप्रयोगे यातनायां च ॥ PSBh_1.31:6 * प्राणैर् अपि विप्रयोगं यातनाभिश् च संयोगं कर्तुं समर्थो भवतीत्यर्थः ॥ PSBh_1.31:7 * भवन्ति इति भूतार्थवादो निःसंशये ॥ PSBh_1.31:8 * यदा गुणैर् युक्तः प्राप्तैश्वर्यः सिद्धस् तदा सर्वे चास्य वध्या भवन्तीत्यर्थः ॥ PSBh_1.31:9 * आह किम् अयं सिद्धस् तेषां कदाचिद् वध्यो भवति नेति ॥ PSBh_1.31:10 * उच्यते न ॥ PSBh_1.31:11 * यस्माद् आह ॥ PSBh_1.31:12 ********************************************** सर्वेषां चावध्यो भवति ॥ PS_1.32 ॥ * अत्रापि सर्वशब्दः पशुष्व् एव ॥ PSBh_1.32:1 * सर्वेषाम् इति न्यूनपरिग्रहे ॥ PSBh_1.32:2 * चशब्दो ऽभ्यधिकत्वे ॥ PSBh_1.32:3 * अभ्यधिकः उत्कृष्टो व्यतिरिक्तश् च भवतीत्यर्थः ॥ PSBh_1.32:4 * अवध्य इति ॥ PSBh_1.32:5 * अकारो भूतपूर्वं वध्यत्वं प्रतिषेधयति ॥ PSBh_1.32:6 * यदा गुणैर् युक्तः प्राप्तैश्वर्यः सिद्धस् तदा सर्वेषां चावध्यो भवतीत्यर्थः ॥ PSBh_1.32:7 * एवं परकृतेष्वपि देवादिशरीरेषु रूपेषु प्रभुत्वं विभुत्वं च व्याख्यातम् ॥ PSBh_1.32:8 * अत्रेदं षट्सूत्रीप्रकरणं परिसमाप्तम् ॥ PSBh_1.32:9 * आह किम् अस्य सिद्धस्यैतदैश्वर्यं नित्यम् आहोस्वित् पार्थिवाप्यतैजसवायव्यव्योममानसाहंकारिकमहदात्मकादिवद् अनित्यम् इति ॥ PSBh_1.32:10 * उच्यते नित्यम् ॥ PSBh_1.32:11 * यस्माद् आह ॥ PSBh_1.32:12 ********************************************** अभीतः ॥ PS_1.33 ॥ * अत्र अक्षयादिवचनविरोधाद् अधीतश् चरतीति पाठानुपपत्तिः ॥ PSBh_1.33:1 * तस्माद् अतीतानागतवर्तमानकालभयं न विद्यत इत्य् अतो ऽभीतः ॥ PSBh_1.33:2 * आह अभीतानाम् अपि ब्रह्मादीनां संहारे क्षयः श्रूयते ॥ PSBh_1.33:3 * तस्मान् नाभीतत्वात् नित्यम् ॥ PSBh_1.33:4 * अभीतस्य वा किं लक्षणम् ॥ PSBh_1.33:5 * तद् उच्यते ॥ PSBh_1.33:6 ********************************************** अक्षयः ॥ PS_1.34 ॥ * अत्र अकारः क्षयप्रतिषेधे ॥ PSBh_1.34:1 * अत्र क्षयो नाम सति पुरुषनित्यत्वे पूर्वम् अस्य ब्राह्मणस्य तैस् तैर् ऐश्वर्यैर् अपकर्षः ॥ PSBh_1.34:2 * आहंकारिकमहदात्मकादिभिर् अनित्यो योगः ॥ PSBh_1.34:3 * अयं तु अनेन नित्येन माहेश्वरेणैश्वर्येण योगात् पुरुषः अक्षयः इत्य् उपचर्यते ॥ PSBh_1.34:4 * राजकोशवत् कुटुम्बिद्रव्यवत् ॥ PSBh_1.34:5 * आह ईश्वराणाम् अपि ययातिप्रभृतीनां जराभिभवनाद् अथ किम् अयं जीर्यते नेति ॥ PSBh_1.34:6 * अक्षयस्य वा किं लक्षणम् ॥ PSBh_1.34:7 * तद् उच्यते ॥ PSBh_1.34:8 ********************************************** अजरः ॥ PS_1.35 ॥ * अत्र अकारो जरां प्रतिषेधति ॥ PSBh_1.35:1 * अत्र जरा नाम पलितस्खलित्यादिलक्षणा कार्यस्य दृक्क्रियाशक्तिहानिश् च करणानाम् ॥ PSBh_1.35:2 * कस्मात् ॥ PSBh_1.35:3 * तत्फलभोक्तृत्वाद् अयं जीर्यत इत्य् उपचर्यते ॥ PSBh_1.35:4 * इदानीं तु कामित्वाद् विकरणधर्मित्वाच् च नास्तीत्यतः अजर इत्युच्यते ॥ PSBh_1.35:5 * आह अजराणाम् अपि देवादीनां संहाराद् अर्वाङ् मृत्युर् दृश्यते ॥ PSBh_1.35:6 * अथ किम् अस्य मृत्युर् विद्यते नेति ॥ PSBh_1.35:7 * अजरस्य वा किं लक्षणम् ॥ PSBh_1.35:8 * तद् उच्यते ॥ PSBh_1.35:9 ********************************************** अमरः ॥ PS_1.36 ॥ * अत्र अकारो मृत्युप्रतिषेधे ॥ PSBh_1.36:1 * मृङ् प्राणत्यागे ॥ PSBh_1.36:2 * अत्र प्राणादिवृत्तिनिरोधो मृत्युरित्युच्यते ॥ PSBh_1.36:3 * कस्मात् ॥ PSBh_1.36:4 * तत्फलभोक्तृत्वात् ॥ PSBh_1.36:5 * सो ऽस्य कामित्वाद् विकरणधर्मित्वाच् च नास्तीत्यतः ॥ PSBh_1.36:6 * अमर इत्युच्यते ॥ PSBh_1.36:7 * तस्मादभीताक्षयादिवचनान् नित्यमैश्वर्यम् इति सिद्धम् ॥ PSBh_1.36:8 * आह ॥ PSBh_1.36:9 ********************************************** सर्वत्र चाप्रतिहतगतिर् भवति ॥ PS_1.37 ॥ * सर्वत्र अभिप्रेतार्थेषु प्रवर्तमानस्य महेश्वरेणापि अप्रतिबन्धधर्मित्वम् अप्रतीघातः ॥ PSBh_1.37:1 ********************************************** इत्य् एतैर् गुणैर् युक्तो भगवतो महादेवस्य महागणपतिर् भवति ॥ PS_1.38 ॥ * इत्य् एतैः पूर्वोक्तैः अवश्यत्वानावेश्यत्वावध्यत्वाभीतत्वाक्षयत्वाजरत्वामरत्वाप्रतीघातत्वाख्यैः अष्टभिर् गुणैः सिद्धिलक्षणैर् युक्तो भगवतो महादेवस्य महागणपतिर् भवति ॥ PSBh_1.38:1 * सर्वपशुभ्यो ऽभ्यधिकत्वम् ऐश्वर्यातिशयान् महत्त्वम् ॥ PSBh_1.38:2 * गणाः नन्दिमहाकालादयः ॥ PSBh_1.38:3 * सर्वपश्वादिकार्यस्वामित्वं पतित्वम् ॥ PSBh_1.38:4 * एवम् अध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ PSBh_1.38:5 ********************************************** अत्रेदं ब्रह्म जपेत् ॥ PS_1.39 ॥ * बृहच् च तेभ्यः सर्वब्रह्मभ्यः स्वयं भवति ॥ PSBh_1.39:1 * जपेद् इति च मानसक्रिया ॥ PSBh_1.39:2 * जप्यं प्रत्यवगन्तव्यम् ॥ PSBh_1.39:3 * उक्तम् आह जपयज्ञस्तु यज्ञानां विशिष्टो दशभिर्गुणैः ॥ PSBh_1.39:4 * उपांशु स्याच्छतगुणः साहस्रो मानसः स्मृतः ॥ PSBh_1.39:5 * अतो मनसैव जप्तव्यम् ॥ PSBh_1.39:6 * किम् अर्थमिति चेत् ॥ PSBh_1.39:7 * तदुच्यते अधर्मव्युच्छित्त्यर्थं धर्मस्य चाभिवृद्ध्यर्थं तस्य चाकुशलेभ्यो व्यावर्तनार्थं ब्रह्मण्यनवरतपदपङ्क्त्याम् उपनिबन्धनार्थं चेत्यर्थः ॥ PSBh_1.39:8 * आह किं पुनस्तद् ब्रह्मेति ॥ PSBh_1.39:9 * अत्रोच्यते सद्योजाताद्यम् ॥ PSBh_1.39:10 * अथवात्र ब्रह्माध्याययोर् दूरस्थः सम्बन्धः ॥ PSBh_1.39:11 * कथम् ॥ PSBh_1.39:12 * पशुपतेर् इत्युक्ते संदेहः ॥ PSBh_1.39:13 * किंनरपतिसुरपतिप्रजापतिप्रभृतिवद् अस्यैश्वर्यं कृतम् अनित्यम् आगन्तुकं वा ॥ PSBh_1.39:14 * किं चास्य जन्म मृत्युर् वा विद्यते नेति ॥ PSBh_1.39:15 * उच्यते न ॥ PSBh_1.39:16 * यस्माद् आह ॥ PSBh_1.39:17 ********************************************** सद्योऽजातं प्रपद्यामि ॥ PS_1.40 ॥ * अत्र सद्यः इत्य् अस्मिन् पदे ऽर्थद्वयं चिन्त्यते ॥ PSBh_1.40:1 * संश् च आद्यश् च ॥ PSBh_1.40:2 * आप्तिपालनवत् ॥ PSBh_1.40:3 * अत्र सद् इति नित्यत्वे ॥ PSBh_1.40:4 * कस्मात् ॥ PSBh_1.40:5 * विनाशहेत्वभावात् ॥ PSBh_1.40:6 * नित्यं ध्रुवम् अविनाशि पत्युः पतित्वं नान्येषाम् इत्य् अतोऽभिधीयते सद् इति ॥ PSBh_1.40:7 * आह किम् अयम् आदिमत्त्वे सति नित्यो मोक्षवत् ॥ PSBh_1.40:8 * उच्यते न ॥ PSBh_1.40:9 * यस्माद् आह आद्यः ॥ PSBh_1.40:10 * तद्व्यतिरिक्तस्य ॥ PSBh_1.40:11 * हेतोर् असंभवाद् आद्यमन् आगन्तुकं पत्युः पतित्वं नान्येषाम् इत्यर्थः ॥ PSBh_1.40:12 * आह किं नित्यानादित्वे सति पुरुषवज् जायते ॥ PSBh_1.40:13 * उच्यते न ॥ PSBh_1.40:14 * यस्माद् आह अजातः ॥ PSBh_1.40:15 * अत्र अकारो जन्ममृत्युप्रतिषेधे ॥ PSBh_1.40:16 * जन्ममृत्युरहितो भगवान् निरञ्जनः ॥ PSBh_1.40:17 * कस्मात् ॥ PSBh_1.40:18 * साञ्जनवृत्त्यलाभात् ॥ PSBh_1.40:19 * निरभिमानित्वं नान्येषाम् इत्यतः ॥ PSBh_1.40:20 * अजातम् इति कर्म ॥ PSBh_1.40:21 * आह अथैतत् सत्त्वम् आद्यत्वम् अजातत्वं च गुणं कारणे ज्ञात्वा साधकेन किं कर्तव्यम् ॥ PSBh_1.40:22 * तद् उच्यते प्रपत्तव्यम् ॥ PSBh_1.40:23 * यस्माद् आह प्रपद्यामि ॥ PSBh_1.40:24 * इति साधकापदेशः ॥ PSBh_1.40:25 * यथा अग्ने व्रतपते व्रतं चरिष्यामि इति ॥ PSBh_1.40:26 * अत्र प्रशब्दः कारणान्तरेषु सत्त्वाद्यत्वाजातत्वप्रतिषेधार्थो भृशार्थश् च ॥ PSBh_1.40:27 * तस्मात् सर्वभावानभिष्वङ्गेण तद् एव कारणं प्रपत्तव्यम् ॥ PSBh_1.40:28 * शरणम् अभ्युपगन्तव्यम् इत्य् अर्थः ॥ PSBh_1.40:29 * आह अत्र प्रपन्नः किं करिष्यति ॥ PSBh_1.40:30 * किं वा दास्यति ॥ PSBh_1.40:31 * तद् उच्यते पूजां करिष्यत्य् आत्मानं च दास्यति ॥ PSBh_1.40:32 * यथाह ॥ PSBh_1.40:33 ********************************************** सद्योऽजाताय वै नमः ॥ PS_1.41 ॥ * आह सत्त्वम् आद्यत्वम् अजातत्वं च पूर्वोक्तम् ॥ PSBh_1.41:1 * सद्योऽजाताय इति चतुर्थी ॥ PSBh_1.41:2 * वैशब्दः सम्भावने ॥ PSBh_1.41:3 * सत्त्वम् आद्यत्वम् अजातत्वं च धर्मान् संभाव्य ब्रवीति सद्योऽजाताय वै नमः ॥ PSBh_1.41:4 * नम इत्य् आत्मप्रदाने पूजायां च ॥ PSBh_1.41:5 * नमस्कारेणात्मानं प्रयच्छति पूजां च प्रयुङ्क्त इत्य् अर्थः ॥ PSBh_1.41:6 * आह किं प्रयोजनम् आत्मानं महेश्वराय प्रयच्छति ॥ PSBh_1.41:7 * किम् अस्य दुःखं वा ॥ PSBh_1.41:8 * किं वा महेश्वरान् मृगयते ॥ PSBh_1.41:9 * किं वा स्वयम् उत्पादितानुगृहीततिरोभावितानां पशूनां पतिः उत परैरिति ॥ PSBh_1.41:10 * उच्यते स्वयम् ॥ PSBh_1.41:11 * यस्माद् आह ॥ PSBh_1.41:12 ********************************************** भवे भवे नातिभवे ॥ PS_1.42 ॥ * अत्र भवे भवे इति वीप्सा ॥ PSBh_1.42:1 * भव इति विद्याकलापशूनां समस्तानां ग्रहणम् ॥ PSBh_1.42:2 * भवः कस्मात् ॥ PSBh_1.42:3 * भवनभावनकृतत्वात् ॥ PSBh_1.42:4 * यस्माद् देवमनुष्यतिर्यक्त्वेन भावयति च तानीश्वरः ॥ PSBh_1.42:5 * धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याणां भवनभावनत्वाद् भवः ॥ PSBh_1.42:6 * तस्य भूयोभूय उत्पत्त्यनुग्रहतिरोभावं च दृष्ट्वा ॥ PSBh_1.42:7 * वीप्सायाः उत्पत्ताव् उत्पत्ताव् अनुग्रहेऽनुग्रहे तिरोभावे तिरोभावे चेत्य् अर्थः ॥ PSBh_1.42:8 * नातिभवे इति ॥ PSBh_1.42:9 * नकारः कार्यत्वं प्रतिषेधयति ॥ PSBh_1.42:10 * अतिशयितभवेषु मा भवामीत्यर्थः ॥ PSBh_1.42:11 * आह किं भवाद् वियोगमात्रम् एवैकं मृगयते ॥ PSBh_1.42:12 * तद् उच्यते न ॥ PSBh_1.42:13 * यस्माद् आह ॥ PSBh_1.42:14 ********************************************** भजस्व माम् ॥ PS_1.43 ॥ * अत्र भज इत्यनुग्रहे ॥ PSBh_1.43:1 * स्व इति कारणापदेशे ॥ PSBh_1.43:2 * माम् इत्यात्मापदेशे ॥ PSBh_1.43:3 * भजस्व मां त्रायस्व माम् अनुगृह्णीष्व मामित्यर्थः ॥ PSBh_1.43:4 * आह कम् आमन्त्रयते ॥ PSBh_1.43:5 * कं प्रपद्यते ॥ PSBh_1.43:6 * कस्मै नमस्कारं करोति ॥ PSBh_1.43:7 * कस् तं पुरुषं भवान् मोक्षयति ॥ PSBh_1.43:8 * कं वा ब्रवीति भजस्व मामिति ॥ PSBh_1.43:9 * तद् उच्यते यस्माद् आह ॥ PSBh_1.43:10 ********************************************** भवोद्भवः ॥ PS_1.44 ॥ * अत्र भव इति विद्याकलापशूनामेव ग्रहणम् ॥ PSBh_1.44:1 * तस्योत्पत्तिकर्ता भगवान् इत्यतो भवोद्भव इति ॥ PSBh_1.44:2 * अत्रोत्पादकानुग्राहकतिरोभावकधर्मि कारणम् उत्पाद्यानुग्राह्यतिरोभाव्यधर्मि कार्यम् इत्येतत् कार्यकारणयोर् लक्षणम् ॥ PSBh_1.44:3 * एतस्मिन् कारणे प्रपत्त्यादि क्रमोपयोगि द्रष्टव्यम् ॥ PSBh_1.44:4 * एवमत्र भगवत्कौण्डिन्यकृते पञ्चार्थभाष्ये प्रथमोऽध्यायः सह ब्रह्मणा ग्रन्थतो ऽर्थतश्च परिसमाप्त इति ॥ PSBh_1.44:5 ********************************************** पाशुपतसूत्र, 2 वामः ॥ PS_2.1 ॥ * नामभिः श्रेष्ठ इत्यर्थः ॥ PSBh_2.1:1 * उक्तं हि । पुरुषध्वजशृङ्गेषु हविर्भूषणलक्ष्मसु । वामः श्रेष्ठेष्ववक्रेषु नवस्वर्थेषु कीर्तितः ॥ PSBh_2.1:2 * आह किंनिमित्तास्योत्पादकादिप्रवृत्तिः किंप्रयोजना वा ॥ PSBh_2.1:3 * तद् उच्यते ॥ PSBh_2.1:4 ********************************************** देवस्य ॥ PS_2.2 ॥ * इति ॥ PSBh_2.2:1 * अत्र देव इति दिवु क्रीडायाम् ॥ PSBh_2.2:2 * क्रीडाधर्मित्वात् क्रीडानिमित्ता ॥ PSBh_2.2:3 * क्रीडावानेव स भगवान् विद्याकलापशुसंज्ञकं त्रिविधमपि कार्यम् उत्पादयन् अनुगृह्णाति तिरोभावयति चेत्य् अतो देवः ॥ PSBh_2.2:4 * प्रवृत्तिश्चोत्पत्त्यादिफला द्रष्टव्या ॥ PSBh_2.2:5 * देवस्य इति तद्धर्मित्वे षष्ठी ॥ PSBh_2.2:6 * आह किं नामद्वयमेवात्र कारणे वितन्यते अर्थद्वयमेव वा आहोस्विद् अन्यदप्यस्ति नेति ॥ PSBh_2.2:7 * उच्यतेऽस्ति ॥ PSBh_2.2:8 * यस्माद् आह ॥ PSBh_2.2:9 ********************************************** ज्येष्ठस्य ॥ PS_2.3 ॥ * इति ॥ PSBh_2.3:1 * अत्र परत्वाज् ज्येष्ठः ॥ PSBh_2.3:2 * केषां केन वा परः ॥ PSBh_2.3:3 * तद् उच्यते सिद्धसाधकपशूनाम् ॥ PSBh_2.3:4 * तदायत्तत्वात् सिद्धसाधकभावस्य सर्वपशूनां च प्रवृत्तिनिवृत्तिस्थित्यादिफलानाम् इत्यतो ज्येष्ठः परतरः ॥ PSBh_2.3:5 * परतमश्चेति ॥ PSBh_2.3:6 * अकृतकं चास्यैश्वर्यम् ॥ PSBh_2.3:7 * उक्तं हि । दृक्क्रियालक्षणा शक्तिस्तत्त्वधर्मोऽस्य नित्यता । श्रेष्ठोऽतः सर्वभूतेषु तस्मादेष परः स्मृतः ॥ PSBh_2.3:8 * इत्येवं परत्वाज् ज्येष्ठः ॥ PSBh_2.3:9 * अत्रापि ज्येष्ठस्येति तद्धर्मित्वे षष्ठी ॥ PSBh_2.3:10 * आह किं नामत्रयम् एवात्र कारणे चिन्त्यते अर्थत्रयमेव वा आहोस्विद् अन्यदप्यस्ति नेति ॥ PSBh_2.3:11 * उच्यतेऽस्ति ॥ PSBh_2.3:12 ********************************************** रुद्रस्य ॥ PS_2.4 ॥ * इति ॥ PSBh_2.4:1 * अत्र रुतस्य भयस्य द्रावणात् संयोजनाद् रुद्रः तत्र रुतम् अभिलाप इत्यनर्थान्तरम् ॥ PSBh_2.4:2 * द्रावणं नाम ॥ PSBh_2.4:3 * भयं विविधम् ॥ PSBh_2.4:4 * उक्तं हि । नानाविधैः कृतैर्यस्माद् भयैश्च विविधैस्तथा । संयोजयति भूतानि तस्माद् रुद्र इति स्मृतः ॥ PSBh_2.4:5 * अत्रापि तद्धर्मित्वे षष्ठी ॥ PSBh_2.4:6 * आह किं तत् ॥ PSBh_2.4:7 * कीदृशं वा तदस्येति ॥ PSBh_2.4:8 * उच्यते ॥ PSBh_2.4:9 ********************************************** कलितासनम् ॥ PS_2.5 ॥ * अत्र त्रिविधेन कार्येण विद्याकलापशुसंज्ञकेन तत्रैव स्थित्युत्पत्तिप्रलयान् प्राप्नुवता कलितं शोभितशब्दितं नभस्ताराभिर् इवेत्यर्थः ॥ PSBh_2.5:1 * आह यदेतत् पत्युः पतित्वं शक्तिः सामर्थ्यमैश्वर्यं स्वगुणः सद्भावः सतत्त्वं तत्त्वधर्मः तद् आसनम् ॥ PSBh_2.5:2 * नतु पद्मासनवदुपवेशनलक्षणम् इत्यर्थः आसनं कस्मात् ॥ PSBh_2.5:3 * आस्तेऽस्मिन् आसनम् ॥ PSBh_2.5:4 * कार्यमनेन वा अध्यास्त इत्यासनमित्यर्थः ॥ PSBh_2.5:5 * अत आसनम् ॥ PSBh_2.5:6 * अतोऽव्ययोऽमृतो भगवान् कामतः स्वशक्तिस्थं कार्यं स्वशक्त्या अध्यास्ते ॥ PSBh_2.5:7 * तस्मादासनस्थं कार्यं कारणं चेति ॥ PSBh_2.5:8 * आह कार्यकारणयोर्वृत्तिसंकरदोषो गोजाविमहिषीक्षीरवत् ॥ PSBh_2.5:9 * तदुत न ॥ PSBh_2.5:10 * अङ्गुल्यग्ररूपादिवद् इत्यसंकरः ॥ PSBh_2.5:11 * दीपादित्यप्रकाशनयनरश्मिवच् चासंकरः ॥ PSBh_2.5:12 * आह संकरे अपरिच्छेददोषः ईश्वरपुरुषविद्याकलानां माक्षिककोटद्रव्यवत् ॥ PSBh_2.5:13 * तदुच्यते एकोत्तरोत्कर्षेण व्याप्यव्यापकभावेनावस्थितानां तत्त्वादीनां नापरिच्छेददोषः सूत्रत्वाद् व्यापकं महेश्वरतत्त्वं व्याप्यं पुरुषादिपञ्चविंशकम् ॥ PSBh_2.5:14 * तथा आत्मत्वाद् व्यापकं पुरुषतत्त्वं व्याप्यं प्रधानादिचतुर्विंशकम् ॥ PSBh_2.5:15 * तथा व्यापकं प्रधानं व्याप्यं बुद्ध्यादित्रयोविंशकम् ॥ PSBh_2.5:16 * व्यापिका भवति बुद्धिः व्याप्यम् अहंकारादिद्वाविंशकम् ॥ PSBh_2.5:17 * तथा व्यापको भवत्यहंकारः व्याप्यान्येकादशेन्द्रियाणि दशविधं च कार्यम् ॥ PSBh_2.5:18 * व्यापकान्येकादशेन्द्रियाणि व्याप्यानि पञ्चभूतसूक्ष्माणि शब्दादीनि ॥ PSBh_2.5:19 * तथा व्यापकानि पञ्चभूतसूक्ष्माणि शब्दादीनि व्याप्यानि आकाशादीनि पञ्चमहाभूतानि ॥ PSBh_2.5:20 * तथा व्यापकमाकाशं व्याप्यं वाय्वादिभूतचतुष्कम् ॥ PSBh_2.5:21 * तथा व्यापको भवति वायुः व्याप्यं तेजःप्रभृति भूतत्रयम् ॥ PSBh_2.5:22 * तथा व्यापकं भवति तेजः व्याप्यम् अबादिद्वयम् ॥ PSBh_2.5:23 * तथा व्यापिका भवन्त्यापः व्याप्या पृथिवी ॥ PSBh_2.5:24 * व्यापिका पृथिवी व्याप्यानि भूम्युदकरसलक्षणानि कार्याणि ॥ PSBh_2.5:25 * तथा व्यापकानि भूम्युदकरसलक्षणानि कारणानि व्याप्यं देवमनुष्यतिर्यग्योनि तृणौषधिवृक्षगुल्मलतावनस्पत्यादिकार्यम् अनेकविधम् अतो नापरिच्छेददोषः ॥ PSBh_2.5:26 * आह वृत्त्यसंकरग्रहणे दृष्टान्ताभावाद् अयुक्तम् तदुच्यते हरिद्रोदकवद् व्याप्यं व्यापकं च तद्यथा हरिद्रोदके स्निग्धत्वशैत्यादिधर्मैर् अपां ग्रहणं गन्धवर्णघनक्षारत्वादिभिर् हरिद्रायाः ॥ PSBh_2.5:27 * तथार्णवदेवादिस्थानशरीरेन्द्रियविषयादिसंनिवेशेन सुखदुःखसंनिपातेन चेश्वरस्य ॥ PSBh_2.5:28 * एवं पुरुषस्यापि ॥ PSBh_2.5:29 * ईश्वरस्यापि अपरिणामिधर्मित्वात् सुखदुःखदातृत्वाच् च प्रधानधर्माधर्मादीनां ग्रहणम् ॥ PSBh_2.5:30 * तथा प्रधानस्य मानससंकल्पालोचनगमनादिभिः करणग्रामस्य विषयाणां च ग्रहणम् ॥ PSBh_2.5:31 * तथा धृतिसंग्रहपक्तिव्यूहावकाशदानादिभिर् धर्मैः पृथिव्यादीनां ग्रहणमिति प्रधानवादिनो मन्यन्ते ॥ PSBh_2.5:32 * आह अथेह तन्त्रे कथं कार्यकारणावस्थानम् ॥ PSBh_2.5:33 * तद् वाच्यम् ॥ PSBh_2.5:34 * तदुच्यते इह यस्माद् आह शर्वसर्वेभ्यः इति वचनाद् यथासम्भवम् ॥ PSBh_2.5:35 * सति विभुत्वे स्ववृत्त्या कार्यकारणयोः सर्वगतत्वेऽपि स्ववृत्त्यसंकरः तस्माद् आसनस्थं कार्यं कारणं चेति ॥ PSBh_2.5:36 * आह किं तद् आसनस्थं कार्यम् आसने नित्यम् आहोस्विद् अनित्यमिति ॥ PSBh_2.5:37 * उच्यते नित्यं कार्यम् ॥ PSBh_2.5:38 * कस्मात् ॥ PSBh_2.5:39 * पत्युर् भवति ॥ PSBh_2.5:40 * कारणेश्वरनित्यत्वात् पतिनित्यत्वम् ॥ PSBh_2.5:41 * इह सद्योजातादिवचनात् पालको नित्यः ॥ PSBh_2.5:42 * पालकनित्यत्वाच् च पाल्यमपि नित्यम् ॥ PSBh_2.5:43 * कस्मात् ॥ PSBh_2.5:44 * न ह्य् असति पाल्ये पालक इत्येव ॥ PSBh_2.5:45 * सति नित्यत्वे तान्येव पश्वादीनि संयोजयति ॥ PSBh_2.5:46 * मृल्लोहमयप्राकारादिवद् दृष्टान्तात् ॥ PSBh_2.5:47 * वृत्तिलाभश्चोत्पत्तिरित्युच्यते ॥ PSBh_2.5:48 * स्थितिस्थानशरीरेन्द्रियविषयाद्यायतनानां परस्परोपकाराच् चानुग्रहः ईश्वरचोदनानुग्रहः वियोजनं वृत्तिलोपश्च ॥ PSBh_2.5:49 * लोपोऽभावः ॥ PSBh_2.5:50 * तस्मात् त्रिष्वपि कालेषु आसनस्थं कार्यं द्रष्टव्यम् ॥ PSBh_2.5:51 * पृथिव्यां बीजवद् इत्यर्थः ॥ PSBh_2.5:52 * आह किं तत् कार्यं भगवान् युगपदुत्पादयति क्रमशो वा ॥ PSBh_2.5:53 * किं वा कर्मापेक्षः अनपेक्षो वा ॥ PSBh_2.5:54 * तदुच्यते यथेष्टम् ॥ PSBh_2.5:55 * यस्मादाह ॥ PSBh_2.5:56 ********************************************** सार्वकामिक इत्याचक्षते ॥ PS_2.6 ॥ * अत्र सर्वशब्दो विद्यादिकार्यनिरवशेषवाची द्रष्टव्यः ॥ PSBh_2.6:1 * कामिक इत्यत्रापि नस्त्रिकं चिन्त्यते ॥ PSBh_2.6:2 * कामी कामः काम्यमिति च तत्र कामी ईश्वरः ॥ PSBh_2.6:3 * कामोऽस्येच्छा ॥ PSBh_2.6:4 * काम्यं विद्यादिकार्यम् ॥ PSBh_2.6:5 * तदक्रमेण क्रमशो वा यथेष्टमुत्पादयति ॥ PSBh_2.6:6 * कस्मात् ॥ PSBh_2.6:7 * कामित्वात् ॥ PSBh_2.6:8 * अकर्मापेक्षित्वं चास्यात एव सिद्धम् ॥ PSBh_2.6:9 * कर्मकामिनश्च महेश्वरमपेक्षन्ते न तु भगवानीश्वरः कर्म पुरुषं वापेक्षते ॥ PSBh_2.6:10 * अतो न कर्मापेक्ष ईश्वरः ॥ PSBh_2.6:11 * इतिशब्दोऽर्थानां निर्वचनत्वात् प्रकरणपरिसमाप्त्यर्थः ॥ PSBh_2.6:12 * आह कामित्वं तत्त्ववैधर्म्यं कुर्यात् ॥ PSBh_2.6:13 * कार्यत्वेन वा परिणामित्वम् आत्मनो बन्धमोक्षविपर्ययं वा कुर्यात् ॥ PSBh_2.6:14 * तदुच्यते यस्मादाह àï iti ॥ PSBh_2.6:15 * àï iti कार्यकारणत्वम् आत्मनो मुक्तानां च मर्यादा ॥ PSBh_2.6:16 * तदुच्यते उत्पाद्यानुग्राह्यतिरोभाव्यकल्पकत्वाभावकत्वेनापरिणामित्वम् आत्मनो मुक्तानां च पुनर्दुःखैर् असंयोजनम् इत्येषा कारणमर्यादा ॥ PSBh_2.6:17 * स्थाप्या च कार्यमर्यादा ॥ PSBh_2.6:18 * तदुच्यते उत्पाद्यानुग्राह्यतिरोभाव्यकाल्प्यविकार्यमर्यादा ॥ PSBh_2.6:19 * तदन्यचोद्याधिष्ठेयत्वं च ॥ PSBh_2.6:20 * चक्षिङ् कथने ॥ PSBh_2.6:21 * भगवता कार्येभ्यो भवता रुद्रेणाचक्षितम् ॥ PSBh_2.6:22 * भगवतो महेश्वरस्य शक्तिः सनातनी ॥ PSBh_2.6:23 * तद्विद्यादिकार्यं कलितम् इत्येषोऽर्थः ॥ PSBh_2.6:24 * तथा चोक्तं वर्णितमित्यर्थः ॥ PSBh_2.6:25 * अत्रेदमाधिकारिकं कार्यकारणप्रकरणं परिसमाप्तमिति ॥ PSBh_2.6:26 * किं नाम कामित्वं रुद्रकामित्वं च ॥ PSBh_2.6:27 * एतदेव कारणे महाभाग्यम् आहोस्विदन्यदस्ति ॥ PSBh_2.6:28 * उच्यते अस्ति ॥ PSBh_2.6:29 * यस्मादाह ॥ PSBh_2.6:30 ********************************************** अमङ्गलं चात्र मङ्गलं भवति ॥ PS_2.7 ॥ * अमङ्गलम् इति अत्र साधनजातम् अधिकुरुते तदुद्देशेन तु मङ्गलवचननिर्देशं करोति ॥ PSBh_2.7:1 * चशब्दः कारणगुणवचनोपक्षेपे द्रष्टव्यः ॥ PSBh_2.7:2 * उपक्षिप्योत्तरत्र मङ्गलं प्रदक्षिणं च वक्ष्यामः ॥ PSBh_2.7:3 * तस्मादुभयं रुद्रे देवाश्च पितरश्च इत्युपरिष्टाद् वक्ष्यामः ॥ PSBh_2.7:4 * अत्रशब्दे मूर्त्यधिष्ठातरि मनःसंज्ञे कारणे सकले उपतिष्ठता अपसव्यसम्बन्धो द्रष्टव्यः ॥ PSBh_2.7:5 * मङ्गलम् इत्यत्रापि चामङ्गले वक्तव्ये मङ्गलमेव तद् वक्ष्यामः ॥ PSBh_2.7:6 * तद् उच्यते अत्र अमङ्गलं नाम नग्नत्वापसव्यत्वसम्बन्धो हसिताद्यः साधनवर्गः ॥ PSBh_2.7:7 * स त्किह कारणमूर्तिसामर्थ्यान्मङ्गलं भवति ॥ PSBh_2.7:8 * शैलोदोमावनवत् ॥ PSBh_2.7:9 * मङ्गलं साधनं धर्मनिष्पादकम् ॥ PSBh_2.7:10 * भवति इति भूतार्थवादो निःसंशयम् ॥ PSBh_2.7:11 * कारणमूर्तौ क्रियमाणममङ्गलं मङ्गलं भवतीत्यर्थः ॥ PSBh_2.7:12 * आह किं नग्नत्वम् अपसव्यत्वं वा साधनद्वयमेवोच्यते ॥ PSBh_2.7:13 * न ॥ PSBh_2.7:14 * यस्मादाह ॥ PSBh_2.7:15 ********************************************** अपसव्यं च प्रदक्षिणम् ॥ PS_2.8 ॥ * नग्नत्वं च साधनम् एवेत्यर्थः ॥ PSBh_2.8:1 * अत्रामङ्गलनिर्देशार्थत्वात् प्रत्याहारवद् उपहारसामान्यमात्रख्यापनाच् च पृथगपसव्यारम्भः ॥ PSBh_2.8:2 * तस्मादत्र अपसव्यं नाम यत् सव्याद् विपरीतम् ॥ PSBh_2.8:3 * चशब्दः समुच्चये ॥ PSBh_2.8:4 * न केवलं कारणमूर्तिसामर्थ्याद् अमङ्गलं मङ्गलमापद्यते अपसव्यं च प्रदक्षिणमापद्यत इत्यर्थः ॥ PSBh_2.8:5 * प्रदक्षिणं नाम यद् अन्येषाम् अपसव्यं तदिह प्रदक्षिणं धर्मनिष्पादकं भवति ॥ PSBh_2.8:6 * ननु यत् तेषां प्रदक्षिणं कस्मात् ॥ PSBh_2.8:7 * उत्सूत्रादिदोषाद् अप्स्नानादिवद् इत्यर्थः ॥ PSBh_2.8:8 * आह समस्तानां कारणगुणानां तु वचनं किमस्ति नेति ॥ PSBh_2.8:9 * उच्यते अस्ति ॥ PSBh_2.8:10 * यस्मादाह ॥ PSBh_2.8:11 ********************************************** तस्मादुभयथा यष्टव्यः ॥ PS_2.9 ॥ * इति ॥ PSBh_2.9:1 * अत्र तस्माच्छब्दः कारणगुणवचने ॥ PSBh_2.9:2 * के कारणगुणा इति ॥ PSBh_2.9:3 * तदुच्यते पतित्वसत्त्वाद्यत्वाजातत्वोत्पादकानुग्राहकतिरोभावकत्वतपावावेदे वामदेवज्येष्ठरुद्रकामित्वं च मङ्गलावाप्तिः प्रदक्षिणावाप्तिश्च ॥ PSBh_2.9:4 * एतान् कारणगुणान् ज्ञात्वा ॥ PSBh_2.9:5 * अतो ब्रवीति तस्मादिति ॥ PSBh_2.9:6 * अथैतत् कारणगुणवचनं ज्ञात्वा साधकेन किं कर्तव्यम् ॥ PSBh_2.9:7 * तदुच्यते उभयथा यष्टव्यः ॥ PSBh_2.9:8 * अत्रोभयथा द्विधेत्यर्थः ॥ PSBh_2.9:9 * यष्टव्य इत्यत्रापि नस्त्रिकं चिन्त्यते ॥ PSBh_2.9:10 * यष्टा यजनं यष्टव्यमिति ॥ PSBh_2.9:11 * अत्र यष्टा साधकः ॥ PSBh_2.9:12 * यष्टव्यो भगवान् महेश्वरः ॥ PSBh_2.9:13 * यजनं भावना ॥ PSBh_2.9:14 * यजनम् अध्ययनध्यापनस्मरणाद्यम् ॥ PSBh_2.9:15 * तत्फलदेवनित्यता सायुज्यम् इत्युत्तरत्र वक्ष्यामः ॥ PSBh_2.9:16 * आह अनिर्देशात् संदेहः ॥ PSBh_2.9:17 * कथमुभयथा ॥ PSBh_2.9:18 * द्विधा निर्देशो वाच्यः ॥ PSBh_2.9:19 * तदुच्यते ॥ PSBh_2.9:20 ********************************************** देववत् पितृवच् च ॥ PS_2.10 ॥ * कथमिति ॥ PSBh_2.10:1 * उच्यते पूर्वमस्य ब्राह्मणस्य देवयजने पितृयजने चाधिकारोऽधिगतः ॥ PSBh_2.10:2 * तस्मात् तेभ्यो देवपितृभ्यो भक्तिव्यावर्तनं कृत्वा उभयथापि महेश्वरे भावम् अवस्थाप्य यजनं कर्तव्यं नान्यस्य ॥ PSBh_2.10:3 * चशब्दः प्रतिषेधे ॥ PSBh_2.10:4 * यत् तत् पूर्वं देवपितृषु कारकत्वं संभावितं तत् तेषु न विद्यते ॥ PSBh_2.10:5 * अतस्तेषां यजनं न कर्तव्यम् इत्यर्थः ॥ PSBh_2.10:6 * आह यद्येवं तस्माद् उच्यतां देवपित् णां को दोषः यस्मात् ते न यष्टव्याः ॥ PSBh_2.10:7 * रुद्रे वा को गुणः यस्मात् स एव यष्टव्यः ॥ PSBh_2.10:8 * इति निर्देशो वाच्यः ॥ PSBh_2.10:9 * अप्स्नानादिवत् ॥ PSBh_2.10:10 * तदुच्यते ॥ PSBh_2.10:11 ********************************************** उभयं तु रुद्रे देवाः पितरश्च ॥ PS_2.11 ॥ * तत्रोभयं द्वयं समस्तम् इत्यर्थः ॥ PSBh_2.11:1 * तुशब्दो देवपितृषु वैशेषिकं कारणत्वं व्यावर्तयति रुद्रे इति कारणापदेशम् ॥ PSBh_2.11:2 * रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ PSBh_2.11:3 * रुद्र इति वैषयिकं संनिधानम् ॥ PSBh_2.11:4 * अत्र शक्तिर्विषय इत्य् अनर्थान्तरम् ॥ PSBh_2.11:5 * ते देवपितरो रुद्रशक्त्यां हार्यधार्यकार्यत्वेन वर्तन्ते आधीयन्ते विषये वर्तन्त इत्यर्थः ॥ PSBh_2.11:6 * देवाः पितरश्च ॥ PSBh_2.11:7 * तत्र देवा इति ऋभुषु ब्रह्मादिपिशाचान्तेषु मनुष्यतिर्यग्योनिवर्जं सामान्यसंज्ञा ॥ PSBh_2.11:8 * विधिवत् ॥ PSBh_2.11:9 * पितर इति विशेषसंज्ञा भस्मस्नानादिवद् इत्यर्थः ॥ PSBh_2.11:10 * ब्राह्मणदेवदत्तादिवच् च ॥ PSBh_2.11:11 * अत्राह सामान्यविशेषसंज्ञाभिधाने किं प्रयोजनमिति चेत् ॥ PSBh_2.11:12 * तदुच्यते त्रिविधस्यापि कार्यस्य रुद्रे हार्यधार्यकार्यज्ञापनार्थं किंच कालक्रियास्वाहास्वधामन्त्रान्यत्वदर्शनाद् देवपितृयजनापहृतचित्तव्यावर्तनार्थत्वाच् च ॥ PSBh_2.11:13 * तस्माद् अन्यानन्यत्वेनापि व्याख्यानम् अदुष्टम् ॥ PSBh_2.11:14 * चशब्दोऽभ्यधिकत्वे ॥ PSBh_2.11:15 * देवपितृवत् सत्त्वस्य त्रिविधस्यापि कार्यस्येश्वरे प्रतिष्ठाप्रसवसंयोगवियोगसुखमोहबन्धमोक्षदातृत्वेन च स एव परं कारणं समस्तत्वेनाप्यते इत्येवं चशब्दोऽभ्यधिकत्वे द्रष्टव्यः तस्माद् दुःखान्तार्थिना ते देवपितरो न यष्टव्याः ॥ PSBh_2.11:16 * तदर्थे भगवान् महेश्वरो यष्टव्य इत्यर्थः ॥ PSBh_2.11:17 * अत्रेदम् आनुषङ्गिकं कार्यकारणप्रकरणं परिसमाप्तम् ॥ PSBh_2.11:18 * अत उत्तरस्य विधिप्रकरणस्य सत्यपि पदार्थवैलक्षण्ये साध्यसाधनभावाद् यजनेन सह सम्बन्धं करिष्यामः ॥ PSBh_2.11:19 * कस्मात् ॥ PSBh_2.11:20 * इह पुरस्तादुक्तम् उभयथा यष्टव्यः देववत् पितृवच् च ॥ PSBh_2.11:21 * यत्र पूर्वं देवपितृभ्यो व्यावर्तितया भक्त्या महेश्वरं यजतोऽनवगमात् स्वात्मेश्वरसंयोगं योगं प्राप्स्यसि तत्फलं वक्ष्यामः ॥ PSBh_2.11:22 * येन च बलेनोपबृंहितस्य तत्रैव यजने उद्योगोऽभिनिवेशश्च भविष्यति तद् बलं वक्ष्यामः ॥ PSBh_2.11:23 * तद्बलप्राप्तौ चोपायं वक्ष्यामः ॥ PSBh_2.11:24 * तदुच्यते ॥ PSBh_2.11:25 ********************************************** हर्षाप्रमादी ॥ PS_2.12 ॥ * इति ॥ PSBh_2.12:1 * अथवान्यो दूरस्थः सम्बन्धः ॥ PSBh_2.12:2 * यस्माद् उच्यते यस्य येनार्थसम्बन्धो दूरस्थस्यापि तेन तदर्थोत्पत्तिः समाना ॥ PSBh_2.12:3 * आनन्तर्येऽपि असंबन्धो ग्रहणक्षयादिवन् न त्व् अत्र अमङ्गलादिभिः ॥ PSBh_2.12:4 * कस्मात् ॥ PSBh_2.12:5 * शेषाभावात् ॥ PSBh_2.12:6 * एवमिहापि दूरस्थः सम्बन्धः ॥ PSBh_2.12:7 * कस्मात् ॥ PSBh_2.12:8 * इह पुरस्तादुक्तम् अकलुषमतेः चरतः ततोऽस्य योगः प्रवर्तते ॥ PSBh_2.12:9 * अत्र कलुषव्यतिरेकेण ये ऽन्ये योगव्याघातकरा हेतवः तान् वक्ष्यामः ॥ PSBh_2.12:10 * यथा चैका चरितव्या योगप्रापिका इति व्याख्यास्यामः ॥ PSBh_2.12:11 * तथा चर्यान्तरेण तपसा योगप्राप्तिर्यथा भवति तद् बलं वक्ष्यामः ॥ PSBh_2.12:12 * तद्बलप्राप्तौ चोपायं वक्ष्यामः ॥ PSBh_2.12:13 * हर्षाप्रमादी इति ॥ PSBh_2.12:14 * अत्र हर्षो नाम दिव्येषु विषयेषु विधानजधर्मप्रकाशितेषु प्रीतितुष्टिप्रमोदाः ॥ PSBh_2.12:15 * ते त्व् इह प्राप्त्यादिव विश्वामित्रादिस्वरूपा द्रष्टव्याः ॥ PSBh_2.12:16 * कथंलक्षणा इति चेत् ॥ PSBh_2.12:17 * तदुच्यते कार्यकरणविशुद्धिलक्षणाः तत्र कार्यविशुद्धिस् तावद् यदैतद् देवशरीरं ज्वलन्तं भासा दीप्यन्तं दिवि भुव्यन्तरिक्षे च रुक्मदण्डवद् उच्छ्रितमात्मानं पश्यति तदा दिवि अणिमा लघिमा महिमा इति त्रयः कार्यगुणा भवन्ति ॥ PSBh_2.12:18 * अन्तरिक्षे च यस्माद्धर्मविशेषात् ॥ PSBh_2.12:19 * तथा करणविशुद्धिरपि गरिमादिभिः बाह्यैरन्तः करणेन च दूरविषयग्राहकत्वालोचनसंकल्पाध्यवसायाभिमानादयो भवन्ति ॥ PSBh_2.12:20 * कस्मात् ॥ PSBh_2.12:21 * धर्मादिवचनात् ॥ PSBh_2.12:22 * अपिच प्राप्तिः प्राकाम्यम् ईशित्वं वशित्वं च यत्र कामावसायित्वमिति पञ्च करणगुणा भवन्ति ॥ PSBh_2.12:23 * इत्येवं यदन्येषाम् अणिमाद्यष्टगुणं चतुःषष्टिविकल्पं धर्मकार्यम् ऐश्वर्यं तदिह शास्त्रे हर्ष इति संज्ञितम् ॥ PSBh_2.12:24 * तेषु मदम् अकुर्वन् हर्षाप्रमादी भवति ॥ PSBh_2.12:25 * धर्मविद्याबलेनेत्य् अर्थः ॥ PSBh_2.12:26 * आह कुत्रस्थस्य ते हर्षा अभिव्यज्यन्ते कीदृशस्य वा ॥ PSBh_2.12:27 * तदुच्यते ॥ PSBh_2.12:28 ********************************************** चर्यायां चर्यायाम् ॥ PS_2.13 ॥ * अत्र चर्यायां चर्यायाम् इति वीप्सा ॥ PSBh_2.13:1 * आह अनिर्देशादिह वीप्सा एकवचनद्विवचनबहुवचनेषु भवति ॥ PSBh_2.13:2 * तत्रैकवचने तावद् भवति ॥ PSBh_2.13:3 * यस्मादुक्तम् । अद्य ते रुधिरं तीव्रं पिबामि पुरुषाधम । वदेदानीं सुसंरब्धः पुनर्गौरिति गौर् इति ॥ PSBh_2.13:4 * इति ॥ PSBh_2.13:5 * तथा द्विवचनेऽपि भवति । उभौ ध्वजौ वातमलौ शुशुभाते रथे रथे । संरब्धौ परमक्रुद्धौ युधि घ्नन्तौ परस्परम् ॥ PSBh_2.13:6 * तथा बहुवचनेऽपि भवति ॥ PSBh_2.13:7 * यस्मादुक्तम् । पुरुषे पुरुषे बुद्धिः सा सा भवति निश्चिता । तुष्यन्ति च पृथक् सर्वे ते मनुष्यास्तथा तथा ॥ PSBh_2.13:8 * इत्यतः संशयः ॥ PSBh_2.13:9 * अतः किमेका चरिः उत चरिद्वयम् उत चरिबहुत्वमिति ॥ PSBh_2.13:10 * उच्यते एका चरिः क्रियाबहुत्वेऽपि भवति ॥ PSBh_2.13:11 * यथायतने लोके च ॥ PSBh_2.13:12 * तत्रायतने स्नानहसिताद्याः लोके च क्राथनस्पन्दनाद्याः विधिक्रियाः इत्येवं चरिक्रियातत्त्वं दृष्ट्वा वीप्सार्थेनाभिहितं चर्यायां चर्यायां क्रियायामित्यर्थः ॥ PSBh_2.13:13 * तस्मात् सकृदुच्चारिता वीप्सा बहुवचनेऽपि भवति ॥ PSBh_2.13:14 * वृक्षबलिवत् ॥ PSBh_2.13:15 * किंच माहात्म्यमिति चर्योत्तरसम्बन्धात् कथ्यते एका चरिः क्रियाबहुत्वे भवति ॥ PSBh_2.13:16 * कार्यकरणविशुद्धिलक्षणा हर्षा इत्युक्तम् ॥ PSBh_2.13:17 * न च विभा कार्यकरणैश्वर्याभिनिवेशः शक्यते कर्तुमित्यतोऽवगम्यते कार्यकरणवतश्चरतो महिमानोऽभिव्यज्यन्त इत्यर्थः ॥ PSBh_2.13:18 * आह अप्रमत्तस्याचरतः का कार्यनिष्पत्तिः ॥ PSBh_2.13:19 * तदुच्यते ॥ PSBh_2.13:20 ********************************************** माहात्म्यमवाप्नोति ॥ PS_2.14 ॥ * माहात्म्यं नाम अर्यम् अप्रकाशवत् ॥ PSBh_2.14:1 * तदुत यस्य सांनिध्याद् अयं ब्राह्मणः परिदृष्टार्थोऽपि भूत्वा दुष्टाश्वतररथस्थानीयैर् देहेन्द्रियादिभिर् अपनीयते अपह्रियते तद् अमाहात्म्यम् ॥ PSBh_2.14:2 * विधियोगाभिनिवेशासामर्थ्यम् अधर्मबलम् ॥ PSBh_2.14:3 * उक्तं हि । ह्रियते बुद्धिर्मनोऽपि नरस्य देहेन्द्रियैः । अमूढसंज्ञो दुर्दान्तैर् दुष्टाश्वैरिव सारथिः ॥ PSBh_2.14:4 * माहात्म्यमतो विपरीतम् ॥ PSBh_2.14:5 * यस्य सांनिध्याद् अयं ब्राह्मणः स्नानशयनानुस्नानादिक्राथनस्पन्दनाध्ययनध्यानस्मरणकरणसमर्थो भवति परया श्रद्धया युक्तस् तन्माहात्म्यम् ॥ PSBh_2.14:6 * आह किं तदिति ॥ PSBh_2.14:7 * उच्यते यदेतत् प्रभ्रष्टस्य तपसो वीर्यं तपोबलं तपःशक्तिस् तन्माहात्म्यम् ॥ PSBh_2.14:8 * कथं गम्यते ॥ PSBh_2.14:9 * चर्यानन्तरोक्तत्वात् ॥ PSBh_2.14:10 * यदनन्तरं यदवाप्नोति तत एव तद् आसादयतीत्यर्थः ॥ PSBh_2.14:11 * आह प्राप्नोतीति अस्तु पाठः ॥ PSBh_2.14:12 * लब्धुर् भविष्यतीत्युच्यते ॥ PSBh_2.14:13 * अवरम्य क्षणगतिप्रीतिप्राप्त्यर्थत्वात् तेन विधिचरणेन रक्षते हर्षविशेषाणाम् अभिप्रीतिविशेषणम् अतिगतिसंस्तवनावाप्तिश् च ॥ PSBh_2.14:14 * तस्मान् मन्त्रबलवद् धर्मबलमेवास्य माहात्म्यम् अवाप्नोतीत्यर्थः ॥ PSBh_2.14:15 * आह कः सो ऽभ्युपायः ॥ PSBh_2.14:16 * कानि वा तानि धर्मसाधनानि यैर् हर्षोत्पत्तिर् माहात्म्यलाभश्च भवति ॥ PSBh_2.14:17 * चरिक्रियाणां वा कतिविधो विभागः ॥ PSBh_2.14:18 * दानादीनां वा पूर्वोक्तानां विशेषणं किमस्ति नेति ॥ PSBh_2.14:19 * उच्यतेऽस्ति ॥ PSBh_2.14:20 * यस्मादाह ॥ PSBh_2.14:21 ********************************************** अतिदत्तम् अतीष्टम् ॥ PS_2.15 ॥ * अत्र कुदानानि गोभूहिरण्यसुवर्णादीनि ॥ PSBh_2.15:1 * कस्मात् ॥ PSBh_2.15:2 * अनैकान्तिकानात्यन्तिकसातिशयफलत्वात् कुपथाध्वप्रवादाच् च ॥ PSBh_2.15:3 * तस्मादत्र अतिशब्दो विशेषणम् ॥ PSBh_2.15:4 * अतिदानं चात्मप्रदानम् ॥ PSBh_2.15:5 * कस्मात् ॥ PSBh_2.15:6 * आत्मनः दातृत्वाद् भूयो दानप्रयोजनाभावात् ॥ PSBh_2.15:7 * स्थानशरीरेन्द्रियविषयाद्यप्रापकत्वात् ॥ PSBh_2.15:8 * ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तेर् एकान्तेनैवानावृत्तिफलत्वाद् असाधारणफलत्वाच् चात्मप्रदानम् अतिदानम् ॥ PSBh_2.15:9 * तथा कुयजनान्य् अग्निष्टोमादीनि ॥ PSBh_2.15:10 * कस्मात् ॥ PSBh_2.15:11 * संग्रहप्रतिग्रहहिंसादियुक्तेन श्रवेणाभिनिर्वृत्तिदर्शनात् पत्त्रीरात्रिजदेवतादिसाधारणफलत्वाद् अनित्यसातिशयसंकीर्णफलत्वाच् च कुयजनान्य् अग्निष्टोमादीनि ॥ PSBh_2.15:12 * तस्माद् अत्रातिशब्दो विशेषणम् ॥ PSBh_2.15:13 * अतियजनं नाम यदायतने लोके वा ॥ PSBh_2.15:14 * तत्रायतने स्नानहसिताद्या लोके च क्राथनस्पन्दनाद्या विधिक्रिया ॥ PSBh_2.15:15 * कस्मात् ॥ PSBh_2.15:16 * संग्रहप्रतिग्रहहिंसादिरहितेन क्रमेण स्वशरीरसमुत्थाभिः कायिकवाचिकमानसिकाभिरिज्यते यस्मात् ॥ PSBh_2.15:17 * अतश्चेत्युच्यते अतियजनम् ॥ PSBh_2.15:18 * आह किं दानं यजनं च साधनद्वयम् एवात्रातिशब्देन विशिष्टं कर्तव्यमिति ॥ PSBh_2.15:19 * उच्यते न ॥ PSBh_2.15:20 * यस्मादाह ॥ PSBh_2.15:21 ********************************************** अतितप्तं तपस्तथा ॥ PS_2.16 ॥ * अतिशब्दो विशेषणे ॥ PSBh_2.16:1 * नायान्त्याध्यात्मिकाधिभौतिकाधिदैविकास् तेषां स्वशास्त्रोक्तेन क्रमेण मनसि संमतानां मतानाम् अनुपायतः प्रतीकारम् अकुर्वतां तपो निष्पद्यते ॥ PSBh_2.16:2 * यत्र तृतीयायाम् आत्मसंयोगान् निष्पद्यते तत् तप इत्यर्थः ॥ PSBh_2.16:3 * तदा शयनार्थे कथम् ॥ PSBh_2.16:4 * तथातितापेभ्यो ऽतितपो निष्पद्यते तथा दानयजनाभ्याम् अपीति ॥ PSBh_2.16:5 * तथाशब्दः साधनत्रयोपसंहारार्थः ॥ PSBh_2.16:6 * यदा ददाति तदा यजति तप्यति च ॥ PSBh_2.16:7 * यदापि यजति तदा ददाति तप्यति च ॥ PSBh_2.16:8 * यदा तप्यति तदा ददाति यजति च ॥ PSBh_2.16:9 * एवमादिदीक्षाप्रभृतिर् अस्य ब्राह्मणस्य ॥ PSBh_2.16:10 * एभिस् त्रिभिर् उपायैर् गङ्गास्रोतोवद् धर्मस्यायो ऽधर्मस्य व्ययो भवति तदातिदानादिनिष्पन्नेन प्रकृष्टेन तपसा अस्य ब्राह्मणस्य हर्षोत्पत्तिर्माहात्म्यलाभश्च सम्भवतीत्यर्थः ॥ PSBh_2.16:11 * आह अतिदानादिनिष्पन्नेन प्रकृष्टेन तपसास्य ब्राह्मणस्य का गतिर्भवतीति ॥ PSBh_2.16:12 * उच्यते अभ्युदयकैवल्यव्यतिरेकेण ॥ PSBh_2.16:13 ********************************************** अत्यागतिं गमयते ॥ PS_2.17 ॥ * अत्र अतिशब्दो विशेषणे ॥ PSBh_2.17:1 * आङ् इति मर्यादायां भवति ॥ PSBh_2.17:2 * कथम् अध्ययनध्यानादिरहितमपि साधकं तपोऽतिगतिं गमयति तदभ्यासो हरत्येनम् इति वचनात् ॥ PSBh_2.17:3 * अतिगतिरिति योगपर्यायः ॥ PSBh_2.17:4 * कथं गम्यते ॥ PSBh_2.17:5 * तपःकार्यत्वाद् आनन्त्यब्रह्मसायुज्यवत् ॥ PSBh_2.17:6 * सांख्ययोगाभ्युदयादिगतिविशेषविशेषितत्वाद् उपरिष्टाद् वर्तत इत्यर्थः ॥ PSBh_2.17:7 * तस्मात् तपसः फलं विशेषार्थमभिधीयते योगोऽतिगतिमिति ॥ PSBh_2.17:8 * अतिगतिमिति कर्म ॥ PSBh_2.17:9 * गमयते ॥ PSBh_2.17:10 * न तावद् गतः गमिष्यति किंतु गमयतीत्यर्थः ॥ PSBh_2.17:11 * आह अतिदानाद् यथावत् तपसो गुणवचनं किमस्ति नेति ॥ PSBh_2.17:12 * उच्यते अस्ति ॥ PSBh_2.17:13 * यस्मादाह ॥ PSBh_2.17:14 ********************************************** तस्मात् ॥ PS_2.18 ॥ * इति ॥ PSBh_2.18:1 * अत्र तस्माच्छब्दस् तपसो गुणवचने ॥ PSBh_2.18:2 * तस्मादतिदानादिनिष्पन्नो धर्मोऽत्यागतिं गमयते निरतिशयां प्रापयति ॥ PSBh_2.18:3 * न स्थानशरीरेन्द्रियविषयादिप्राप्तौ ॥ PSBh_2.18:4 * ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तेर् एकान्तेनैवानावृत्तिफलत्वं च दृष्ट्वा ॥ PSBh_2.18:5 * अतो ब्रवीति तस्मादिति ॥ PSBh_2.18:6 * आह अत्यन्ततपसो गुणवचनं ज्ञात्वा कारणं च साधकेन किं कर्तव्यम् ॥ PSBh_2.18:7 * तदुच्यते तदर्थमेव ॥ PSBh_2.18:8 ********************************************** भूयस्तपश्चरेत् ॥ PS_2.19 ॥ * अत्र भूयः पुनःसंधाने द्रष्टव्यः इष्टापूर्तवत् ॥ PSBh_2.19:1 * कथम् ॥ PSBh_2.19:2 * हर्षेष्व् अभिसक्तस्य मुहूर्तमर्धमुहूर्तं वा साधनेभ्यो व्युच्छेदं दृष्ट्वा संधाने भूयःशब्दोऽभिहितः ॥ PSBh_2.19:3 * तस्मादत्र तपस्तदेव ॥ PSBh_2.19:4 * निरुक्तमस्य पूर्वोक्तम् ॥ PSBh_2.19:5 * चरेद् इत्यर्जनम् अधिकुरुते ॥ PSBh_2.19:6 * धर्मानेकसंशयान्यत्वाच् च अपुनरुक्तोऽयं चरशब्दो द्रष्टव्यः ॥ PSBh_2.19:7 * आह यद्येवं तस्मादुच्यतां हर्षाणां को दोषोऽभिव्यज्यते ॥ PSBh_2.19:8 * माहात्म्यस्य वा को गुणः यस्मात् तद् ग्राह्यमिति ॥ PSBh_2.19:9 * तदुच्यते कुरुते माहात्म्यम् ॥ PSBh_2.19:10 * यस्मादाह ॥ PSBh_2.19:11 ********************************************** नान्यभक्तिस्तु शंकरे ॥ PS_2.20 ॥ * अयं नकारो ऽन्यभक्तिप्रतिषेधे ॥ PSBh_2.20:1 * भक्तिर्भावनेत्यर्थः ॥ PSBh_2.20:2 * तुशब्दो विशेषणे ॥ PSBh_2.20:3 * कथम् ॥ PSBh_2.20:4 * ये हर्षेष्वभिसक्ताः दूष्यतः तस्करत्वमापन्नाः ते विशेषेण तु शंकराद् दूरस्था भवन्ति ॥ PSBh_2.20:5 * शंकरः कस्मात् ॥ PSBh_2.20:6 * समस्तसुखनिर्वाणकरत्वाच् छंकरः ॥ PSBh_2.20:7 * शंकरे इत्यौपश्लेषिकं संनिधानम् ॥ PSBh_2.20:8 * शंकरे भावना कर्तव्या नान्यत्रेत्य् अर्थः ॥ PSBh_2.20:9 * उक्तं हि । कर्मणा मनसा वाचा यद् अश्लक्ष्णं निषेवते । तदभ्यासो हरत्येनं तस्मात् कल्याणमाचरेत् ॥ PSBh_2.20:10 * एवमेते महात्मानः प्राहुर् अध्यात्मचिन्तकाः । यच्चित्तस् तन्मयो भावो गुह्यमेतत् सनातनम् ॥ PSBh_2.20:11 * गच्छंस् तिष्ठन् शयानो वा जाग्रच् चैव स्वपंस्तथा । शंकरे भावनां कुर्याद् यदीच्छेद् योगमात्मनः ॥ PSBh_2.20:12 * यस्मात् क्षयान्ते त्रैलोक्यं शंकरे याति संक्षयम् । तस्मात् संवर्तको धाता शंकरस्त्वभिधीयते ॥ PSBh_2.20:13 * एवं शंकरे भाव उपश्लेषितव्यो नान्यत्रेत्य् अर्थः ॥ PSBh_2.20:14 * एवं परिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ PSBh_2.20:15 ********************************************** अत्रेदं ब्रह्म जपेत् ॥ PS_2.21 ॥ * इति ॥ PSBh_2.21:1 * अस्य पूर्वोक्तोऽर्थः ॥ PSBh_2.21:2 * आह धर्मपरिणामकत्वात् शंकरत्वात् सुखद ईश्वरोऽभिहितः ॥ PSBh_2.21:3 * अथान्तरसृष्ट्यां सुखदुःखकारणं किं भवति धर्माधर्मसत्त्वरजोवद् उत नेति ॥ PSBh_2.21:4 * उच्यते अत्र य उपायः सुखदः तथा वक्ष्यामः यथावान् यत्र व्यवस्थिते संसारगते कार्ये स एव कारणं परम् ॥ PSBh_2.21:5 * ननु कोर्यकलवन् निरधिकारस् तथा वक्ष्यामो विस्तरशश् चास्मिन् ब्रह्मणि कारणशक्तिं वक्ष्यामः ॥ PSBh_2.21:6 * शक्तिं च ज्ञात्वा यथा साधकोऽष्टभिर् नमस्कारैरात्मानं ददाति तथा वक्ष्यामः ॥ PSBh_2.21:7 * अत इदमारभ्यते ॥ PSBh_2.21:8 ********************************************** वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः ॥ PS_2.22 ॥ * इति ॥ PSBh_2.22:1 * प्रयोगान्यत्वात् प्रयोजनान्यत्वाच् चापुनरुक्ता वामदेवादिशब्दा द्रष्टव्याः ॥ PSBh_2.22:2 * अत्र वामत्वं देवत्वं ज्येष्ठत्वं रुद्रत्वं च पूर्वोक्तम् ॥ PSBh_2.22:3 * वामदेवज्येष्ठरुद्रायेति चतुर्थी ॥ PSBh_2.22:4 * नम इत्यात्मप्रदाने पूजायां च ॥ PSBh_2.22:5 * सम्भावनान्यत्वाच् चापुनरुक्ताः सर्वनमस्कारा द्रष्टव्याः ॥ PSBh_2.22:6 * आह किं चतुष्कमेवात्र कारणे चिन्त्यते ॥ PSBh_2.22:7 * नामचतुष्कापदेशेन वा नाम्नि नमस्कारो द्रष्टव्यः ॥ PSBh_2.22:8 * उच्यते न ॥ PSBh_2.22:9 * यस्मादाह ॥ PSBh_2.22:10 ********************************************** कालाय नमः ॥ PS_2.23 ॥ * अत्र काल इत्येष महेश्वरपर्यायः कस्मात् पूर्वोत्तरसूत्रसामर्थ्यात् ॥ PSBh_2.23:1 * कालयते यस्मात् क्षेत्रसाधिनिष्ठानि स्थानानि कलादिशरीरेन्द्रियविषयादिभ्यो वियोगेनेति ततः कालः ॥ PSBh_2.23:2 * उक्तं हि ॥ PSBh_2.23:3 * ब्रह्मादिभूर्जपर्यन्तं जगद् एतच् चराचरम् । यतः कलयते रुद्रः कालरूपी ततः स्मृतः ॥ PSBh_2.23:4 * काल्यान् कलयते यस्मात् कलाभ्यः कालपर्ययात् । कलनात् कालनाच् चापि काल इत्यभिधीयते ॥ PSBh_2.23:5 * एवं कालो हि भगवान् ॥ PSBh_2.23:6 * काल्याः क्षेत्रज्ञाः ॥ PSBh_2.23:7 * स्थानानि तु ब्रह्मेन्द्रदेवपित्रादिवचनाद् ब्राह्मं प्राजापत्यं सौम्यम् ऐन्द्रं गान्धर्वं याक्षं राक्षसं पैशाचमिति ॥ PSBh_2.23:8 * तथा ब्राह्मणशूद्रगोमृगसर्वभूतकृतान्नादिवचनात् तथा मानुषपशुमृगपक्षिसरीसृपस्थावरादीनां ग्रहणम् ॥ PSBh_2.23:9 * तथा योगेश्वरा देवेष्वन्तर्भूताः ॥ PSBh_2.23:10 * कस्मात् ॥ PSBh_2.23:11 * धर्मबाहुल्यात् ॥ PSBh_2.23:12 * तथा नारकास् तिर्यक्ष्व् अन्तर्भूताः ॥ PSBh_2.23:13 * कस्मात् ॥ PSBh_2.23:14 * अधर्मबाहुल्यात् ॥ PSBh_2.23:15 * एवं स्थानतश्चतुर्दशकः संसार इत्युपचर्यते ॥ PSBh_2.23:16 * एतेषु कलादिवचनान् महेश्वरो निमित्तम् ॥ PSBh_2.23:17 * कस्मात् ॥ PSBh_2.23:18 * पूर्वोत्तरशरीरेषु भोगलोपाभिव्यक्तिमात्रत्वात् ॥ PSBh_2.23:19 * आदिमान् संसारो द्रष्टव्यः ॥ PSBh_2.23:20 * तत्फलभोक्तृत्वात् कार्यकरणयोर् अनादित्वाद् अनादिर् अकृताभ्यागमाद् इत्येतद् भगवत्यभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं कालाय नमः ॥ PSBh_2.23:21 * अत्रापि कालाय इति चतुर्थी ॥ PSBh_2.23:22 * नम इत्यात्मप्रदाने पूजायां च ॥ PSBh_2.23:23 * सम्भावनान्यत्वाच् चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः ॥ PSBh_2.23:24 * आह अथ स्थानशरीरेन्द्रियविषयादीनां किमेष भगवान् प्रभुः कर्ता भवति नेति ॥ PSBh_2.23:25 * उच्यते प्रभुः कर्तैव ॥ PSBh_2.23:26 * यस्मादाह ॥ PSBh_2.23:27 ********************************************** कलविकरणाय नमः ॥ PS_2.24 ॥ * अत्र कला नाम कार्यकरणाख्याः कलाः ॥ PSBh_2.24:1 * तत्र कार्याख्याः पृथिव्यापस्तेजो वायुराकाशः ॥ PSBh_2.24:2 * आकाशः शब्दगुणः ॥ PSBh_2.24:3 * शब्दस्पर्शगुणो वायुस्तौ च रूपं च तेजसि । ते रसश्च जले ज्ञेयास्ते च गन्धः क्षिताव् अपि ॥ PSBh_2.24:4 * शब्दस्पर्शरूपरसगन्धाः ॥ PSBh_2.24:5 * तथा करणाख्याः श्रोत्रं त्वक् चक्षुः जिह्वा घ्राणं पादः पायुः उपस्थः हस्तः वाक् मनः अहंकारः बुद्धिर् इति ॥ PSBh_2.24:6 * तासां विकरणो भगवानीश्वरः ॥ PSBh_2.24:7 * कस्मात् ॥ PSBh_2.24:8 * दृक्क्रियाशक्त्योरप्रतीघातात् ॥ PSBh_2.24:9 * विकरणत्वं नाम स्थानशरीरेन्द्रियविषयादिसंनिवेशेन विस्तरविभागविशेषतश्च कार्यकरणाख्याभिः कलाभिर् धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्यादिभिश्च क्षेत्रज्ञसंयोजनमित्येतद् भगवत्य् अभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं कलविकरणाय नमः ॥ PSBh_2.24:10 * अत्रापि कलविकरणाय इति चतुर्थी । नम इत्यात्मप्रदाने पूजायां च ॥ PSBh_2.24:11 * सम्भावनान्यत्वाच् चापुनरुक्तोऽयं नमःशदः ॥ PSBh_2.24:12 * आह कालनविकरणत्वाद् अवान्तरसृष्ट्यां कर्मक्षये वृत्तिलाभे चापेक्षते नेति ॥ PSBh_2.24:13 * धर्मज्ञानवैराग्यैश्वर्यादीनां वा किमेष भगवान् प्रभुर्भवति नेति ॥ PSBh_2.24:14 * उच्यते प्रभुः ॥ PSBh_2.24:15 * यस्मादाह ॥ PSBh_2.24:16 ********************************************** बलप्रमथनाय नमः ॥ PS_2.25 ॥ * बलं नाम धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याणि इच्छाद्वेषप्रयत्नादीनि विद्यावर्गः रूपाणि ॥ PSBh_2.25:1 * प्र इति भृशार्थे कामित्वाकर्षणे च ॥ PSBh_2.25:2 * मथनत्वं नाम बलवृत्तिनिरोधनम् उदधिमथनवत् ॥ PSBh_2.25:3 * न वाग्निज्ञानादीनि दुर्बलानि ॥ PSBh_2.25:4 * यस्मादुक्तम् । न ह्य् अतेजस्विनाशाय तैजसाः प्रभवन्ति वै । बलान्यतिबलान्यस्य न भवेऽतिबलानि वै ॥ PSBh_2.25:5 * इत्येवं भगवत्यभ्यधिकत्वं शेषेषु पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं बलप्रमथनाय नमः ॥ PSBh_2.25:6 * अत्रापि बलप्रमथनाय इति चतुर्थी ॥ PSBh_2.25:7 * नम इत्यात्मप्रदाने पूजायां च ॥ PSBh_2.25:8 * सम्भावनान्यत्वाच् चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः ॥ PSBh_2.25:9 * आह केषां कालनविकरणमथनानि करोति ॥ PSBh_2.25:10 * तदुच्यते भूतानाम् ॥ PSBh_2.25:11 * यस्मादाह ॥ PSBh_2.25:12 ********************************************** सर्वभूतदमनाय नमः ॥ PS_2.26 ॥ * अत्र कलावचने पुनरुक्तिदोषान् न पृथिव्यादिषु सर्वशब्दः ॥ PSBh_2.26:1 * किं तु सिद्धेश्वरवर्जं चेतनेष्वेव सर्वभूतशब्दः ॥ PSBh_2.26:2 * आह भूतत्वानुपपत्तेर्न चेतनेषु सर्वभूतशब्दः ॥ PSBh_2.26:3 * तदुच्यते दमनाय ॥ PSBh_2.26:4 * शमु दमु उपशमे ॥ PSBh_2.26:5 * देवमनुष्यादीनां स्थानशरीरेन्द्रियविषयादिषु या रतिः रञ्जनाधिवासना तत्सर्वम् अन्तरदृष्ट्या सर्वमीश्वरकृतमेव द्रष्टव्यमित्येतद् भगवत्यभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं सर्वभूतदमनाय नमः ॥ PSBh_2.26:6 * अत्रापि सर्वभूतदमनाय इति चतुर्थी ॥ PSBh_2.26:7 * नम इत्यात्मप्रदाने पूजायां च ॥ PSBh_2.26:8 * सम्भावनान्यत्वाच् चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः ॥ PSBh_2.26:9 * आह कीदृशे महेश्वरे कालनादिशक्तिरुच्यते किं सकले निष्कले उत उभयोरपि ॥ PSBh_2.26:10 * उच्यते उभयोरपि ॥ PSBh_2.26:11 * यस्मादाह ॥ PSBh_2.26:12 ********************************************** मनोऽमनाय नमः ॥ PS_2.27 ॥ * अत्र मनःशब्देनान्तःकरणं तत्तन्त्रत्वाद् उदाहरणार्थत्वाच् च मनोग्रहणस्य उभयात्मकत्वाच् च मनसः सर्वकरणग्रहणानुग्रहणाच् च कार्यग्रहणमित्यतः कार्यकरणाधिष्ठातृत्वाच् च सकल इत्युपचर्यते ॥ PSBh_2.27:1 * तथा चैतादृशमनसः प्रतिषेधादत्र कार्यकरणरहितो निष्कलो भगवान् अमन इत्युच्यते ॥ PSBh_2.27:2 * तस्मात् सकलेतरानुग्राहकानादिशक्तिर् विद्यते ॥ PSBh_2.27:3 * उक्तं हि । अपाणिपादोदरपार्श्वजिह्वः अतीन्द्रियो व्यापिस्वभावसिद्धः । पश्यत्य् अचक्षुः स शृणोत्यकर्णो न चास्त्यबुद्धं न च बुद्धिरस्ति । स वेत्ति सर्वं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥ PSBh_2.27:4 * इत्येतद् भगवत्यभ्यधिकत्वं शेषेषु च न्यूनत्वं च ज्ञात्वा युक्तं वक्तुं मनोऽमनाय नमः ॥ PSBh_2.27:5 * मनोऽमनाय इति चतुर्थी ॥ PSBh_2.27:6 * नमु इत्यात्मप्रदाने पूजायां च ॥ PSBh_2.27:7 * सम्भावनान्यत्वाच् चापुनरुक्ताः सर्वे नमःशब्दा द्रष्टव्याः ॥ PSBh_2.27:8 ********************************************** पाशुपतसूत्र, 3 अव्यक्तलिङ्गी ॥ PS_3.1 ॥ * इति ॥ PSBh_3.1:1 * अत्र अकारो लिङ्गव्यक्तत्वं प्रतिषेधति ॥ PSBh_3.1:2 * अवसितप्रयोजनः पूर्वोक्तैर् लिङ्गोपकरणैर् अनुस्नाननिर्माल्यैकवासाद्यैः प्रयोजनैर् विनिवृत्तैर् लोकतस् त्रिषु स्नानं कुर्वन्नपि ॥ PSBh_3.1:3 * षडाश्रमलिङ्गानुपलब्धावनवधृतोक्तलिङ्गवद् अव्यक्ताः क्रियाः कार्याः ॥ PSBh_3.1:4 * आह कया वा मर्यादया कस्मिन् वा काले सा क्रिया कर्तव्या ॥ PSBh_3.1:5 * तद् उच्यते ॥ PSBh_3.1:6 ********************************************** व्यक्ताचारः ॥ PS_3.2 ॥ * अत्र व्यक्तशब्दो दिवसमधिकुरुते ॥ PSBh_3.2:1 * व्यक्ताः स्फुटाः प्रकाशाः ॥ PSBh_3.2:2 * अहनीत्यर्थः ॥ PSBh_3.2:3 * आङ् इत्य् अवमानादिनिष्पत्तिमर्यादाम् अधिकुरुते ॥ PSBh_3.2:4 * चार इति क्राथनादीनाम् उद्देशः ॥ PSBh_3.2:5 * तान् क्राथनादीन् साधको नटदवस्थितो रङ्गवल् लौकिकानधिजन्य नाटकवद् आचारानाचरति करोति प्रयुङ्क्त इत्यतोऽयं व्यक्ताचारः ॥ PSBh_3.2:6 * आह अव्यक्तलिङ्गिनो व्यक्ताचारस्य का कार्यनिष्पत्तिः ॥ PSBh_3.2:7 * तदुच्यते अवमानः ॥ PSBh_3.2:8 * यस्मादाह ॥ PSBh_3.2:9 ********************************************** अवमतः ॥ PS_3.3 ॥ * अत्र अव वर्जने ॥ PSBh_3.3:1 * मानेन तेषां लिङ्गाचारज्ञानविधिविपरीतप्रवृत्तिं दृष्ट्वा सर्वदोषदुष्टोऽयमिति मानसाधेनावमाने यो जनः परिवर्जयतान्यतो ऽयमबहुमतत्वं प्राप्नोति ॥ PSBh_3.3:2 * उक्तं च ॥ PSBh_3.3:3 * अमृतस्येव लिप्सेत नैव मानं विचक्षणः । विषस्येव जुगुप्सेत सन्मानस्य सदा द्विजः ॥ PSBh_3.3:4 * सुखं ह्य् अवमतः शेते सर्वसङ्गविवर्जितः । दोषान् परस्य न ध्यायेत् तस्य पापं सदा मुनिः ॥ PSBh_3.3:5 * आह केष्वव्यक्तलिङ्गिना व्यक्ताचारेणावमतेन भवितव्यमिति ॥ PSBh_3.3:6 * तदुच्यते ॥ PSBh_3.3:7 ********************************************** सर्वभूतेषु ॥ PS_3.4 ॥ * अत्र सर्वभूतशब्दो वर्णाश्रमिषु द्रष्टव्यः ॥ PSBh_3.4:1 * कस्मादुच्यते वर्णाश्रमिष्विति ॥ PSBh_3.4:2 * भूतेषु इत्युक्तं नतु देवतिर्यग्योनिम्लेच्छादिषु ॥ PSBh_3.4:3 * कस्मात् ॥ PSBh_3.4:4 * व्यक्ताचारावमानदानादानविरोधात् ॥ PSBh_3.4:5 * उक्तं हि । धन्यो देशो यत्र गावः प्रभूताः मेध्यं चान्नं पार्थिवा धर्मशीलाः । पुण्या नद्यः सर्वलोकोपभोग्यास् तांस् तान् देशान्सिद्धिकामो व्रजेत ॥ PSBh_3.4:6 * भूतेषु इति सामीपिकं संनिधानम् ॥ PSBh_3.4:7 * भूतसमीपे भूताभ्याशे भूतानामध्यक्ष इत्यर्थः ॥ PSBh_3.4:8 * सामीपिकव्याख्यानेनावमानदेशादिस्पष्टतरत्वाद् अस्य विध्याचरणम् ॥ PSBh_3.4:9 * असुरेषु इत्याचरणज्ञापकाच् च ॥ PSBh_3.4:10 * आह अवमतेन सर्वभूतेषु किं कर्तव्यम् ॥ PSBh_3.4:11 * तदुच्यते चरितव्यम् ॥ PSBh_3.4:12 * यस्मादाह ॥ PSBh_3.4:13 ********************************************** परिभूयमानश्चरेत् ॥ PS_3.5 ॥ * अत्र परि सर्वतोभावे ॥ PSBh_3.5:1 * पगक्ष्याः परीक्ष्या इत्यर्थः ॥ PSBh_3.5:2 * भूय इति बहुधा ॥ PSBh_3.5:3 * यष्टिमुष्ट्यादिभिः संयोजनं परिभवः ॥ PSBh_3.5:4 * कायिक इत्यर्थः ॥ PSBh_3.5:5 * मान इति साधककालकर्माभिधाने ॥ PSBh_3.5:6 * परिभूयमानेनैव ॥ PSBh_3.5:7 * स परिभवो दरिद्रपुरुषराजाभिषेक इव द्रष्टव्यः ॥ PSBh_3.5:8 * कनकपाषाणवद् इन्द्रकीलकवच् च भवितव्यम् ॥ PSBh_3.5:9 * चरेद् इत्यर्जनमधिकुरुते ॥ PSBh_3.5:10 * धर्मार्जने नियोगे च निन्दित इति गर्हिताभ्याख्याने चरितव्यमित्यर्थः ॥ PSBh_3.5:11 * आह अवमतस्य परिभूयमानस्याचरतः किं तापशान्तिरेव उत शुद्धिर् अप्यस्ति ॥ PSBh_3.5:12 * उच्यते अस्ति ॥ PSBh_3.5:13 * यस्मादाह ॥ PSBh_3.5:14 ********************************************** अपहतपाप्मा ॥ PS_3.6 ॥ * भवतीति वाक्यशेषो वचनाधिकाराद् गम्यते ॥ PSBh_3.6:1 * अत्र अप वर्जने आघाते नाशे च ॥ PSBh_3.6:2 * अपहता अन्यतनष्टा इत्यर्थः ॥ PSBh_3.6:3 * पाप्मानोऽत्र द्विविधाः सुलक्षणाः दुःखलक्षणाश्च ॥ PSBh_3.6:4 * तत्र सुखलक्षणाः उन्मादः मदः मोहः निद्रा आलस्यं कोणता अलिङ्गः नित्यमसद्वादित्वं बहुभोजनमित्येवमाद्याः ॥ PSBh_3.6:5 * तथा दुःखलक्षणाःशिरोरोगदन्तरोगाक्षिरोगाद्याः ॥ PSBh_3.6:6 * एवमेते पाप्मान आत्मगताः कायकरणेष्व् आदर्शप्रतिरूपकवदभिव्यक्ताः ॥ PSBh_3.6:7 * कृत्स्नाः अपहताः पाप्मानः सो ऽयमपहतपाप्मा भवतीत्यर्थः ॥ PSBh_3.6:8 * आह किमवमानः परिभवश्च कायिकं मानसं साधनद्वयमेवास्य पापक्षयशुद्धिहेतुः आहोस्विद् वाचिकमप्यस्ति नेति ॥ PSBh_3.6:9 * उच्यते यस्मादाह ॥ PSBh_3.6:10 ********************************************** परेषां परिवादात् ॥ PS_3.7 ॥ * अत्र परा नाम स्वपरसमयाधिकृता ये अवमानादिभिः संयोजयन्ति तेषाम् ॥ PSBh_3.7:1 * परेषाम् इति षष्ठीबहुवचनम् ॥ PSBh_3.7:2 * आह स्वपरवाक्यावमानादिभिः शुद्धिरेवास्य न तु वृद्धिः ॥ PSBh_3.7:3 * सा च साधकस्य फलाभिधानाद् अतिदानादिष्वित्युच्यते न पूर्वकृतसुकृतदानविवक्षया ॥ PSBh_3.7:4 * परि इति च सर्वतोभावे ॥ PSBh_3.7:5 * वद वादः ॥ PSBh_3.7:6 * अव्यक्तोऽयं प्रेतोऽयम् उन्मत्तोऽयं मूढोऽयं मूर्खोऽयं निद्राविष्टो वायुरुद्धोऽयं दुष्काम्य् असम्यक्कारी असम्यग्वादी इत्येवमुग्रैर्वचोभिर् अभिघ्नन्तीति वादाः ॥ PSBh_3.7:7 * वादाद् इति निमित्तपञ्चमी द्रष्टव्या ॥ PSBh_3.7:8 * तस्मादवमानादिभिः परान् संयोजयता स्वयमेवात्मा संयोक्तव्यः ॥ PSBh_3.7:9 * अन्यथा पाशमात्रः स्यादिति ॥ PSBh_3.7:10 * पाप्मनां वा जानपदेशात् संदेहः ॥ PSBh_3.7:11 * कस्य कार्यं पाप्मनः ॥ PSBh_3.7:12 * कथं वा तेषां कार्यकरणेष्वभिव्यक्तानां परसमुत्थैरवमानादिभिर्निर्घातनं भवति ॥ PSBh_3.7:13 * तदुच्यते ॥ PSBh_3.7:14 * यस्मादाह ॥ PSBh_3.7:15 ********************************************** पापं च तेभ्यो ददाति ॥ PS_3.8 ॥ * अत्र पापम् इत्यधर्मपर्यायः ॥ PSBh_3.8:1 * तद्यथा । आगोऽपरागो मुसलं दुरितं दुष्कृतं तरून् । पापं पाप्मानं वृजिनं स्तेयम् ॥ PSBh_3.8:2 * इत्येकार्थवाचकाः शब्दाः ॥ PSBh_3.8:3 * इह चोक्तं पापमिति ॥ PSBh_3.8:4 * पापं च कस्मात् ॥ PSBh_3.8:5 * पावकपासकत्वात् पापम् ॥ PSBh_3.8:6 * पावयति यस्मात् शिरोरोगदन्तरोगाक्षिरोगादिभिः पातयति नरकादिषु पासयति वानिष्टाभिः कार्यकरणाख्याभिः कलाभिरिति ॥ PSBh_3.8:7 * अतः पावकपातकपासकत्वात् पापम् ॥ PSBh_3.8:8 * एवंच बीजाङ्कुरवत् पापपाप्मनां हेतुहेतुमत्त्वोपनयो द्रष्टव्यः ॥ PSBh_3.8:9 * बीजपापप्रसवाः पाप्मान इत्यर्थः ॥ PSBh_3.8:10 * तेभ्य इति चतुर्थी सम्प्रदानार्था ॥ PSBh_3.8:11 * अथ एवमवमानादिभिः संयोजयन्ति तेभ्यो ददाति प्रयच्छति संक्रामयतीत्यर्थः ॥ PSBh_3.8:12 * आह किमवमानादिभिः शुद्धिरेवास्य न तु वृद्धिरिति ॥ PSBh_3.8:13 * तदुच्यते वृद्धिरप्यस्ति ॥ PSBh_3.8:14 * यस्मादाह ॥ PSBh_3.8:15 ********************************************** सुकृतं च तेषामादत्ते ॥ PS_3.9 ॥ * अत्र सु प्रशंसायाम् ॥ PSBh_3.9:1 * कृतम् इति धर्मपर्यायः ॥ PSBh_3.9:2 * चशब्दः शुद्धिसमुच्चयार्थः पूर्वधर्मनियोगार्थश्च ॥ PSBh_3.9:3 * तेषाम् इति ॥ PSBh_3.9:4 * ये अवमानादिभिः संयोजयन्ति तेषामित्यर्थः ॥ PSBh_3.9:5 * तेषामिति षष्ठीग्रहणमनभिव्यक्तस्य कृत्स्नस्यादानज्ञापनार्थम् ॥ PSBh_3.9:6 * आदत्ते ॥ PSBh_3.9:7 * आ ग्रहणे ॥ PSBh_3.9:8 * स्वात्मनि करोति विषमं वा इहातुरवदित्यर्थः ॥ PSBh_3.9:9 * आह अतिदानाद्यतितपोवद् अवमानादिसाधनं गुणवचनं किमस्ति नेति ॥ PSBh_3.9:10 * उच्यते अस्ति ॥ PSBh_3.9:11 * यस्मादाह ॥ PSBh_3.9:12 ********************************************** तस्मात् ॥ PS_3.10 ॥ * इति । अत्र तस्माच्छब्दः अवमानादिसाधनगुणवचने ॥ PSBh_3.10:1 * कथम् ॥ PSBh_3.10:2 * यस्मादवमानादिभिः पापपाप्मनां क्षये शुद्धिः सुकृतादाने च वृद्धिर्भवति ॥ PSBh_3.10:3 * यस्माच् च तन्निष्ठालौकिकशरीरेन्द्रियविषयादिप्रापकः ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तिर् एकान्तेनात्यन्तिकी भवति ॥ PSBh_3.10:4 * अतो ब्रवीति तस्मादिति ॥ PSBh_3.10:5 * आह अथैतद् अवमानादिसाधनमेव कर्तव्यम् ॥ PSBh_3.10:6 * किं वा अव्यक्तावस्थानैव चरितव्यम् ॥ PSBh_3.10:7 * तदुच्यते न ॥ PSBh_3.10:8 * यस्मादाह ॥ PSBh_3.10:9 ********************************************** प्रेतवच् चरेत् ॥ PS_3.11 ॥ * अत्र पुरुषाख्यः प्रेतः न मृताख्यः ॥ PSBh_3.11:1 * कस्मात् ॥ PSBh_3.11:2 * आचरणोपदेशात् ॥ PSBh_3.11:3 * वद् इति किंचिदुपमा ॥ PSBh_3.11:4 * उन्मत्तसदृशदरिद्रपुरुषस्नातमलदिग्धाङ्गेन रूढश्मश्रुनखरोमधारिणा सर्वसंस्कारवर्जितेन भवितव्यम् ॥ PSBh_3.11:5 * अतो वर्णाश्रमव्युच्छेदो वैराग्योत्साहश्च जायते ॥ PSBh_3.11:6 * प्रयोजननिष्पत्तिश्च भवति अवमानादि ॥ PSBh_3.11:7 * चरेद् इत्याज्ञामधिकुरुते ॥ PSBh_3.11:8 * धर्मार्जने नियोगे च ॥ PSBh_3.11:9 * संशयान्यत्वाच् चापुनरुक्तोऽयं चरशब्दो द्रष्टव्यः ॥ PSBh_3.11:10 * आह चरतोऽस्य के क्रियाविशेषाः ॥ PSBh_3.11:11 * का वार्थनिष्पत्तिः ॥ PSBh_3.11:12 * आचाराणां वा को विस्तारः ॥ PSBh_3.11:13 * तदुच्यते ॥ PSBh_3.11:14 ********************************************** क्राथेत वा ॥ PS_3.12 ॥ * अत्र यदा प्राप्तज्ञानः क्षीणकलुषश्च कृताभ्यनुज्ञः तदा आचार्यसकाशान् निष्क्रम्यागत्य प्रत्यगारं नगरं वा प्रविश्य यत्र लौकिकानां समूहस्तत्र तेषां नातिदूरे नातिसंनिकर्षे यत्र च तेषां नोपरोधो दृष्टिनिपातश्च भवति तत्र हस्त्यश्वरथपदातीनां पन्थानं वर्जयित्वोपविश्य निद्रालिङ्गशिरश्चलितजृम्भिकादीनि प्रयोक्तव्यानि ॥ PSBh_3.12:1 * तत्रैवानेनासुप्तेन सुप्त इव भवितव्यम् ॥ PSBh_3.12:2 * ततः प्राणरेचनस्य वायोः कण्ठदेशे पुरुपुरुशब्दः कर्तव्यः ॥ PSBh_3.12:3 * ततस्ते मनसा वा वाचा वा निद्राविष्टोऽयमिति लौकिकाः प्रपद्यन्ते परिभवन्ति च ॥ PSBh_3.12:4 * अनेनानृताभियोगेनास्य यत् तेषां सुकृतं तदागच्छति ॥ PSBh_3.12:5 * अस्यापि च यत् पापं तत् तान् प्रति ॥ PSBh_3.12:6 * एवं क्राथनम् इति क्रिया ॥ PSBh_3.12:7 * इत इत्य् अभियजन आज्ञायां नियोगे च ॥ PSBh_3.12:8 * वाशब्दः क्राथनस्पन्दनादिविभागे द्रष्टव्यः ॥ PSBh_3.12:9 * आह अविभक्ताभिधानादेव क्राथनस्पन्दनादीनां विभागसिद्धिः हसितादिवत् ॥ PSBh_3.12:10 * कस्माद् भाविवचनं भवति ॥ PSBh_3.12:11 * उच्यते पृथगभिधाने सत्यपि हसितगीतनृत्यवत् संदेहः ॥ PSBh_3.12:12 * पृथगभिधाने सत्यपि हसितगीतयोः पृथक् पृथक् प्रयोगः ॥ PSBh_3.12:13 * अत्र विभक्तयोस्तु गीतनृत्ययोः ॥ PSBh_3.12:14 * अध्ययनयन्त्रणयोश्च ॥ PSBh_3.12:15 * तस्मात् पृथगभिधानमनुरतो वा विभागे भवतान्यदोषः ॥ PSBh_3.12:16 * ततः क्राथनक्रिययावमानादिषु निष्पन्नेषु क्राथनादि संसृष्टं समुत्सृज्य शीघ्रमुत्थातव्यम् ॥ PSBh_3.12:17 * यथा लौकिकानां सम्प्रत्ययो भवति किमप्यनेन स्वप्नान्तरे भयं दृष्टमिति ॥ PSBh_3.12:18 * अत उत्थाय शिरःपाण्यादीनामन्यतमं स्पन्दितव्यम् ॥ PSBh_3.12:19 * यस्मादाह ॥ PSBh_3.12:20 ********************************************** स्पन्देत वा ॥ PS_3.13 ॥ * अत्र स्पन्दनमिति ज्ञानेच्छामधिकुरुते ॥ PSBh_3.13:1 * कस्मात् ॥ PSBh_3.13:2 * ज्ञानेच्छाप्रयत्नपूर्वकं शरीरावयवाः स्पन्दयितव्याः ॥ PSBh_3.13:3 * द्रष्टारो हि वायुसंसृष्टो ऽयमिति लौकिकाः प्रतिपद्यन्ते परिभवन्ति च ॥ PSBh_3.13:4 * अनेनानृताभियोगेनास्य तत्पुण्यमागच्छति अस्यापि च यत् पापं तान् गच्छति ॥ PSBh_3.13:5 * एवं स्पन्दनम् इति क्रिया ॥ PSBh_3.13:6 * इत इत्य् अभियजन आज्ञायां नियोगे च ॥ PSBh_3.13:7 * एवमादिसाधने सति वा विकल्पे रौद्रीबहुरूपीवत् ॥ PSBh_3.13:8 * अवस्थानक्राथनोत्थानस्पन्दनादौ वाशब्दो द्रष्टव्यः ॥ PSBh_3.13:9 * आह अभिप्रस्थितस्य धर्मसाधनं किमस्ति नेति ॥ PSBh_3.13:10 * उच्यते अस्ति ॥ PSBh_3.13:11 * यस्मादाह ॥ PSBh_3.13:12 ********************************************** मण्टेत वा ॥ PS_3.14 ॥ * वेति पादवैकल्यमधिकुरुते ॥ PSBh_3.14:1 * मण्टने च प्रयुक्ते वक्तारो वदन्त्युपहतम् अस्य पादेन्द्रियम् ॥ PSBh_3.14:2 * कृत्स्नस्याशुभस्य च वृत्तिर् अस्मिञ्छरीरे उपलभ्यते ॥ PSBh_3.14:3 * उक्तं हि । दारिद्र्यं व्याधिभूयिष्ठता मूर्खत्वं चारूपता भ्रंशतापि । देहोत्पत्तिर्वर्णहीने कुले वा प्रत्यादेशः कर्मणां दुष्कृतानाम् ॥ PSBh_3.14:4 * द्रष्टारो हि उपहतपाद इति प्रपद्यन्ते परिभवन्ति च ॥ PSBh_3.14:5 * अनेनानृताभियोगेन यत् तेषां सुकृतं तदस्यागच्छति ॥ PSBh_3.14:6 * अस्यापि च यत् पापं तान् गच्छति ॥ PSBh_3.14:7 * एवं मण्टनम् इति क्रिया ॥ PSBh_3.14:8 * इत इत्यभियजने आज्ञायां नियोगे च ॥ PSBh_3.14:9 * वाशब्दः क्राथनस्पन्दनमण्टनादिविभागे द्रष्टव्यः ॥ PSBh_3.14:10 * आह स्त्रीष्वधिकारिकर्मसाधनं किमस्ति नेति ॥ PSBh_3.14:11 * उच्यते अस्ति ॥ PSBh_3.14:12 * यस्मादाह ॥ PSBh_3.14:13 ********************************************** शृङ्गारेत वा ॥ PS_3.15 ॥ * अत्र शृङ्गारणमिति भावप्रसादमधिकुरुते ॥ PSBh_3.15:1 * कथम् ॥ PSBh_3.15:2 * स्त्रीजनसमूहस्यानुपरोधे नातिदूरे नातिसंनिकर्षे अधिदृष्टिनिपाते स्थित्वैकां रूपयौवनसम्पन्नां स्त्रियम् अधिकृत्यालोचनसंकल्पाध्यवसायाभिमानादयः प्रयोक्तव्याः ॥ PSBh_3.15:3 * अयुक्ता चेच्छावलोके हि सति केशसंयमनादीनि कामलिङ्गानि प्रयोक्तव्यानि ॥ PSBh_3.15:4 * ततः स्त्रीपुंनपुंसकादयो वक्तारो वदन्त्यब्रह्मचारी काम्ययमिति ॥ PSBh_3.15:5 * अनेनानृताभियोगेनास्य यत् तेषां सुकृतं तदागच्छति अस्यापि यत् पापं तत् तेषां गच्छत्येव ॥ PSBh_3.15:6 * शृङ्गारणम् इति क्रिया ॥ PSBh_3.15:7 * इत इत्यभियजने आज्ञायां नियोगे च वाशब्दः क्राथनस्पन्दनमण्टनशृङ्गारणादिक्रियान्तराणां विकल्पे ॥ PSBh_3.15:8 * क्रियान्यत्वाच् चापुनरुक्तोऽयं वाशब्दो द्रष्टव्यः ॥ PSBh_3.15:9 * आह क्राथनादिक्रियाचतुष्कं यस्य नास्ति तस्य सामान्यत्वात् ॥ PSBh_3.15:10 * उक्तं हि । ये हि वै दीक्षितं यजमानं पृष्ठतोऽपवदन्ति ते तस्य पाप्मानमभिव्रजन्ति ॥ PSBh_3.15:11 * पृष्ठतः पदमग्रतः पार्श्वतश्च योज्यम् ॥ PSBh_3.15:12 * तस्मात् क्राथेत वा स्पन्देत वा मण्टेत वा शृङ्गारेत वा ॥ PSBh_3.15:13 * कस्मात् ॥ PSBh_3.15:14 * अतियजनादिविशेषितत्वात् ॥ PSBh_3.15:15 * कस्मात् ॥ PSBh_3.15:16 * सर्वज्ञवचनाद् अर्थाविसंवादित्वाच् च लोकापरिग्रहाभावः ॥ PSBh_3.15:17 * आह क्रियाचतुष्कमेवात्र कर्तव्यमिति ॥ PSBh_3.15:18 * उच्यते न ॥ PSBh_3.15:19 * यस्मादाह ॥ PSBh_3.15:20 ********************************************** अपितत्कुर्यात् ॥ PS_3.16 ॥ * अत्र अपिशब्दः क्राथनादिसर्वक्रियासमुच्चयवचने ॥ PSBh_3.16:1 * तद् इति अनैकान्ते ॥ PSBh_3.16:2 * कुर्याद् इति कुशलां हासवृत्तिमधिकुरुते ॥ PSBh_3.16:3 * यमानामविरोधिनां शुविरूपकाणां द्रव्याणां काष्ठलोष्टादीनां ग्रहणधारणसंस्पर्शनादीनि कर्तव्यानि ॥ PSBh_3.16:4 * ततस्ते वक्तारो वदन्ति असम्यक्कारी शुच्यशुच्योः कार्याकार्ययोर् अविभागज्ञ इति ॥ PSBh_3.16:5 * अनेनानृताभियोगेनास्य धर्माधर्मयोश्च हानादानशुद्धिर्भवति ॥ PSBh_3.16:6 * आह किं क्रियापञ्चकमेवात्र कर्तव्यम् ॥ PSBh_3.16:7 * तदुच्यते न ॥ PSBh_3.16:8 * यस्मादाह ॥ PSBh_3.16:9 ********************************************** अपितद्भाषेत् ॥ PS_3.17 ॥ * अत्र अपिशब्दः सर्वेन्द्रियवृत्त्यपादानसम्भावने ॥ PSBh_3.17:1 * तद् इति अनैकान्ते ॥ PSBh_3.17:2 * भाषेद् इति वाक्यवृत्तिमधिकुरुते ॥ PSBh_3.17:3 * इत्पदम् अपार्थकं पुनरुक्तं व्याहतं भाषितव्यमिति ॥ PSBh_3.17:4 * ततस्ते वक्तारो वदन्ति असम्यग्वादी वाच्यावाच्ययोर् अविभागज्ञ इति ॥ PSBh_3.17:5 * अनेनानृताभियोगेनास्य धर्माधर्मयोस् त्यागादानशुद्धिर्भवति ॥ PSBh_3.17:6 * आह किं हसितादिवद् यथापाठक्रमेणैव क्राथनादयः प्रयोक्तव्याः ॥ PSBh_3.17:7 * किं वा प्रयोजनं कर्तव्यम् ॥ PSBh_3.17:8 * तदुच्यते परिभवादिनिष्पत्त्यर्थम् ॥ PSBh_3.17:9 * यस्मादाह ॥ PSBh_3.17:10 ********************************************** येन परिभवं गच्छेत् ॥ PS_3.18 ॥ * अत्र यच्छब्दः अतिक्रान्तापेक्षणे वीप्सायां च ॥ PSBh_3.18:1 * परिभवः पूर्वोक्तः ॥ PSBh_3.18:2 * गच्छेद् इत्यवमानपरिभवपरिवादाः प्राप्तव्या इत्यर्थः ॥ PSBh_3.18:3 * एवमत्र व्यक्ताचारसमासोक्तानां क्राथनादीनामाचाराणां विस्तरविभागविशेषोपसंहारादयश् च व्याख्याता इत्यर्थः ॥ PSBh_3.18:4 * आह कियन्तं कालं परिभवादयः प्राप्तव्याः ॥ PSBh_3.18:5 * कीदृशेन वा ॥ PSBh_3.18:6 * तदुच्यते ॥ PSBh_3.18:7 ********************************************** परिभूयमानो हि विद्वान् कृत्स्नतपा भवति ॥ PS_3.19 ॥ * अत्र परि सर्वतोभावे ॥ PSBh_3.19:1 * भूय इत्यनेकशोऽवमानादयः प्राप्तव्याः ॥ PSBh_3.19:2 * मान इत्यस्य पूर्वोक्तोऽर्थः ॥ PSBh_3.19:3 * हिशब्दः कृत्स्नतपौत्कर्षे ॥ PSBh_3.19:4 * उत्कर्षापेक्षो द्रष्टव्यः ॥ PSBh_3.19:5 * विद्या नाम या ग्रन्थार्थवर्तिपदार्थानाम् अभिव्यञ्जिका विप्रत्वलक्षणा ॥ PSBh_3.19:6 * न्यायात् पदार्थानाम् अधिगतप्रत्ययो लाभमलोपायाभिज्ञः विद्वानित्युच्यते ॥ PSBh_3.19:7 * कृत्स्नमिति प्रयोगप्राप्तौ पर्याप्तिमधिकुरुते न तु हर्षादिप्राप्ताव् इत्यर्थः ॥ PSBh_3.19:8 * कृत्स्नतपाः पर्याप्ततपाः साधक इत्यर्थः ॥ PSBh_3.19:9 * भवति इति भूतार्थवादो निःसंशयम् ॥ PSBh_3.19:10 * यदा यमनियमेषु दृढो भूत्वा क्राथनादीन् प्रयुङ्क्ते तदा कृत्स्नतपा भवति ॥ PSBh_3.19:11 * कृत्स्नस्य तपसो लक्षणमात्मप्रत्यक्षं वेदितव्यम् ॥ PSBh_3.19:12 * एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ PSBh_3.19:13 ********************************************** अत्रेदं ब्रह्म जपेत् ॥ PS_3.20 ॥ * इति ॥ PSBh_3.20:1 * अस्य पूर्वोक्तोऽर्थः ॥ PSBh_3.20:2 * किंपुनस्तद् ब्रह्मेति ॥ PSBh_3.20:3 * तदुच्यते ॥ PSBh_3.20:4 ********************************************** अघोरेभ्यः ॥ PS_3.21 ॥ * अथवा ब्रह्मणा सह ब्रह्मसम्बन्धो भवति ॥ PSBh_3.21:1 * कथम् ॥ PSBh_3.21:2 * मनोग्रहणाद् रूपादिविहीना अर्थाः ॥ PSBh_3.21:3 * किं तानि सुरूपाणि सलक्षणानि विलक्षणानि उत सलक्षणविलक्षणानीति ॥ PSBh_3.21:4 * किं परिमितानि उत अपरिमितानि उत परिमितापरिमितानि ॥ PSBh_3.21:5 * उच्यते कारणत्वबहुत्वेनोक्तस्य भगवतो रूपनानात्वं वैलक्षण्यावैलक्षण्यं परिमितापरिमितत्वं चोच्यते अघोरेभ्यः ॥ PSBh_3.21:6 * अकारो रूपाणां घोरत्वं प्रतिषेधति ॥ PSBh_3.21:7 * अघोराण्यतिशान्तानि अनुग्रहकराणीत्यर्थः ॥ PSBh_3.21:8 * एभ्य इत्यपरिमितापरिसंख्यातेभ्य इत्यर्थः ॥ PSBh_3.21:9 * आह किमेतान्येव एभ्य एव वा ॥ PSBh_3.21:10 * तदुच्यते न ॥ PSBh_3.21:11 * यस्मादाह ॥ PSBh_3.21:12 ********************************************** अथ घोरेभ्यः ॥ PS_3.22 ॥ * अत्र अथशब्दो घोररूपोपाधिको द्रष्टव्यः घोराणि अशिवानि अशान्तानि अननुग्रहकारीणीत्यर्थः ॥ PSBh_3.22:1 * एभ्य इत्यपरिमितापरिसंख्यातेभ्य इत्यर्थः ॥ PSBh_3.22:2 * आह किमेतान्येव द्विसंस्थानसंस्थेभ्य एव वा ॥ PSBh_3.22:3 * उच्यते यस्मादाह ॥ PSBh_3.22:4 ********************************************** घोरघोरतरेभ्यश्च ॥ PS_3.23 ॥ * अत्र घोर इत्येतद् भगवतो नामधेयम् ॥ PSBh_3.23:1 * द्वितीयो घोरशब्दो रूपेषु द्रष्टव्यः ॥ PSBh_3.23:2 * तर विशेषणे ॥ PSBh_3.23:3 * शानतरादिवत् ॥ PSBh_3.23:4 * तेभ्यो घोरेभ्यो ऽघोरेभ्यश्च यान्यन्यानि पशूनां सम्मोहकराणि तानि घोरतराणीत्यर्थः ॥ PSBh_3.23:5 * एभ्य इत्यपरिमितासंख्यातेभ्य इत्यर्थः ॥ PSBh_3.23:6 * चशब्दो घोराघोररूपोपसंहारे द्रष्टव्यः ॥ PSBh_3.23:7 * एतान्येव त्रिसंख्यानि रूपाणि नान्यानीत्यर्थः ॥ PSBh_3.23:8 * आह कुतस्तानि रूपाणि करोति ॥ PSBh_3.23:9 * कुत्रस्थानि वा ॥ PSBh_3.23:10 * तदुच्यते ॥ PSBh_3.23:11 ********************************************** सर्वेभ्यः ॥ PS_3.24 ॥ * अत्र यानि रूपकारणे ॥ PSBh_3.24:1 * सर्वत्वं कस्मात् ॥ PSBh_3.24:2 * सर्वत्रानवकाशदोषात् सूच्यग्रे द्विनाभीयबदरवत् ॥ PSBh_3.24:3 * किंतु कारणशक्तेर् अव्याहतत्वाच् च ॥ PSBh_3.24:4 * सर्वत्र तानीत्यर्थः ॥ PSBh_3.24:5 * आह रूपकरणे करणेष्वस्याप्रतिघात इति क्व सिद्धम् ॥ PSBh_3.24:6 * तदुच्यते इह ॥ PSBh_3.24:7 * यस्मादाह ॥ PSBh_3.24:8 ********************************************** शर्वसर्वेभ्यः ॥ PS_3.25 ॥ * अत्र शर्व इत्येतद् भगवतो नामधेयम् ॥ PSBh_3.25:1 * शर्वः कस्मात् ॥ PSBh_3.25:2 * विद्यादिकार्यस्य शरणाच्छर्व इत्युच्यते ॥ PSBh_3.25:3 * सर्वं विद्यादिकार्यं रुद्रस्थम् ॥ PSBh_3.25:4 * सर्वस्मिंश्च भगवांश्चोदकः कारणत्वेन सर्वत्र ॥ PSBh_3.25:5 * सर्वशब्दः त्रिसंख्येष्वपि एषु निरवशेषवाची द्रष्टव्यः ॥ PSBh_3.25:6 * एभ्य इत्यपरिमितासंख्येभ्य इत्यर्थः ॥ PSBh_3.25:7 * आह अथैतां रूपविभूतिं ज्ञात्वा साधकेन किं कर्तव्यम् ॥ PSBh_3.25:8 * तदुच्यते ॥ PSBh_3.25:9 ********************************************** नमस्ते अस्तु रुद्ररूपेभ्यः ॥ PS_3.26 ॥ * अत्र नम इत्यात्मप्रयुक्त इत्यर्थः ते इति कारणापदेशे ॥ PSBh_3.26:1 * नमस्तुभ्यं नमस्ते ॥ PSBh_3.26:2 * अथवा नमस्कारेणात्मानं प्रदाय धर्मप्रचयपरिग्रहमिच्छन्ति ॥ PSBh_3.26:3 * अथ कतमोऽयं परिग्रहः ॥ PSBh_3.26:4 * तदुच्यते विशिष्टे परिग्रहात् ॥ PSBh_3.26:5 * तदुच्यते ऽत्र रुद्र इति कारणापदेशे ॥ PSBh_3.26:6 * रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ PSBh_3.26:7 * रूपाणि यानि शरीराण्युत्पादयति तेभ्यो रूपेभ्य इत्यर्थः ॥ PSBh_3.26:8 * अत्र रूपव्यपदेशेन रूपिणि नमस्कारो द्रष्टव्यः ॥ PSBh_3.26:9 * कस्मात् ॥ PSBh_3.26:10 * तदभिसंधिप्रयोगात् ॥ PSBh_3.26:11 * शिवपुरि उपस्थानवत् ॥ PSBh_3.26:12 * एभ्य इति ॥ PSBh_3.26:13 * अपरिमितासंख्यातेभ्य इत्यर्थः ॥ PSBh_3.26:14 * रूपनिर्देशार्थान्यत्वाच् च पुनरुक्तापुनरुक्ताभ्यां शब्दा द्रष्टव्याः ॥ PSBh_3.26:15 ********************************************** पाशुपतसूत्र, 4 गूढविद्या तपआनन्त्याय प्रकाशते ॥ PS_4.1 ॥ * गुहू रक्षणे ॥ PSBh_4.1:1 * रक्षितव्या न प्रकाशयितव्येत्यर्थः ॥ PSBh_4.1:2 * गोपनं नामाप्रकाशनम् ॥ PSBh_4.1:3 * विद्या पूर्वोक्ता स्वपरान्यप्रकाशिका प्रदीपवत् ॥ PSBh_4.1:4 * लिङ्गैर्गोप्या रूढविद्या साधके इत्यर्थः ॥ PSBh_4.1:5 * आह गूढविद्ये साधके का कार्यनिष्पत्तिः ॥ PSBh_4.1:6 * तदुच्यते तपआनन्त्याय प्रकाशते इत्येष पाठः ॥ PSBh_4.1:7 * अथवा कुरवोन्महितवत् तपोऽनन्त्याय प्रकाशत इत्येष वा पाठः ॥ PSBh_4.1:8 * तस्मादत्र तपस्तदेव ॥ PSBh_4.1:9 * निरुक्तमस्य पूर्वोक्तम् ॥ PSBh_4.1:10 * अन् इत्यपि नियोगपर्यायः गम्यते ॥ PSBh_4.1:11 * तपःकार्यत्वाद् अतिगतिसायुज्यवत् ॥ PSBh_4.1:12 * आह किं परिमितेष्वर्थेष्वानन्त्यशब्दः उतापरिमितेषु किं वा परिमितापरिमितेष्विति ॥ PSBh_4.1:13 * उच्यते परिमितापरिमितेष्वर्थेषु आनन्त्यशब्दः ॥ PSBh_4.1:14 * तत्र तावद् ईश्वरस्यैकैकशः परिमितेषु तेष्वेव विभुत्वाद् अपरिमितेषु तथा परिमितापरिमितेष्वर्थेषु अभिव्यक्तास्य शक्तिः ॥ PSBh_4.1:15 * तस्य कुशलाकुशलेषु भावेष्व् आनन्त्यशब्दः ॥ PSBh_4.1:16 * यस्मादुक्तं न चैतास्तनवः केवलं मम इति ॥ PSBh_4.1:17 * तथा रुद्रः समुद्रो हि अनन्तो भास्करो नभः । आत्मा ब्रह्म च वाक् चैव न शक्यं भेददर्शनम् ॥ PSBh_4.1:18 * अनात्मविद्भिरध्यस्तां पङ्क्तिं योजनमायताम् । वेदवित् पुनते पार्थ नियुक्तः पङ्क्तिमूर्धनि ॥ PSBh_4.1:19 * तथा च वेदवित् पङ्क्तिमात्मवित् पुनते द्विजः । आनन्त्यं पुनते विद्वान् नाभात्वं यो न पश्यति ॥ PSBh_4.1:20 * आनन्त्याय इति चतुर्थी तस्मात् तप एतत् न तु विद्या कार्या ॥ PSBh_4.1:21 * प्रकाशो नाम भावप्रकाश्यम् न तु प्रदीपवत् ॥ PSBh_4.1:22 * कथम् ॥ PSBh_4.1:23 * योगाधिकृतस्य प्रदीपस्थानीतयमानैजस्थानीयम् आवारकम् अभिभूय प्रकाशते ॥ PSBh_4.1:24 * चक्षुःस्थानीयया विद्यया कुशलविवेकादिकार्यं माहात्म्यातिगतिप्रकाशप्रवृत्तिस्मृतिसायुज्यस्थित्यादिप्रकाशनं तपःकार्यमित्यर्थः एवं च गुप्ते ब्राह्मणे तप आनन्त्याय प्रकाशत इत्यर्थः ॥ PSBh_4.1:25 * आह स्वभावगुप्तत्वाद् अतीन्द्रियात्मगती विद्या गोप्येति ॥ PSBh_4.1:26 * तदुच्यते अव्यक्तप्रेताद्यवस्थानैर् लिङ्गैर्गोप्या इत्यर्थः ॥ PSBh_4.1:27 * आह कानि पुनस्तानि विद्यालिङ्गानि यैर् गुप्तैर् विद्या गुप्ता भवति ॥ PSBh_4.1:28 * तदुच्यते व्रतादीनि ॥ PSBh_4.1:29 * यस्मादाह ॥ PSBh_4.1:30 ********************************************** गूढव्रतः ॥ PS_4.2 ॥ * अत्र गूढं प्रच्छन्नम् अप्रकाशमित्यर्थः ॥ PSBh_4.2:1 * व्रतं नाम यदायतने स्नानहसिताद्यः साधनवर्गस्तद् व्रतम् ॥ PSBh_4.2:2 * कस्मात् ॥ PSBh_4.2:3 * साकृतत्वाद् यस्मादयं ब्राह्मणस्तथा प्रयुङ्क्ते यथा लौकिकानां धर्मसाधनभावो न विद्यत इति अतो गूढव्रत इति ॥ PSBh_4.2:4 * आह अव्यक्तप्रेतत्वादेव गूढत्वप्राप्तेः पुनरुक्तमिति ॥ PSBh_4.2:5 * उच्यते ऽर्थान्यत्वाद् अपुनरुक्तम् ॥ PSBh_4.2:6 * तत्रावस्थानमात्रम् एवाव्यक्तम् ॥ PSBh_4.2:7 * इह तु स्नानहसितादिगोपनम् ॥ PSBh_4.2:8 * अपि च तत्र निष्पन्नं लिङ्गम् अव्यक्तम् ॥ PSBh_4.2:9 * इह तु निष्पत्तिकाले च गोपनोपदेशः ॥ PSBh_4.2:10 * न वाव्यक्तप्रेतत्वं वा विद्यालिङ्गम् ॥ PSBh_4.2:11 * अतश्चापुनरुक्तम् ॥ PSBh_4.2:12 * तस्माद् गूढव्रतोपदेशाय स्थानापदेशापवादाय स्थाने वस्तव्यम् ॥ PSBh_4.2:13 * स्नानहसितादयश्च गूढाः कर्तव्याः ॥ PSBh_4.2:14 * एवं विद्या गुप्ता भवतीत्यर्थः ॥ PSBh_4.2:15 * आह किं व्रतमेवैकं विद्यालिङ्गं गोप्यम् आहोस्विद् अन्यदप्यस्ति नेति ॥ PSBh_4.2:16 * उच्यते ऽस्ति ॥ PSBh_4.2:17 * यस्मादाह ॥ PSBh_4.2:18 ********************************************** गूढपवित्रवाणिः ॥ PS_4.3 ॥ * अत्र गूढा गुप्ता प्रच्छन्ना अप्रकाशेत्यर्थः ॥ PSBh_4.3:1 * पवित्रा नाम सत्या संस्कृता अर्घ्यहेतुः सम्पन्ना न तु विपरीतेत्यर्थः ॥ PSBh_4.3:2 * सा गोप्या ॥ PSBh_4.3:3 * किमर्थमिति चेत् ॥ PSBh_4.3:4 * तदुच्यते जातिज्ञानतपःस्तवसूचनार्थम् ॥ PSBh_4.3:5 * यथा शरदं कुररः सूचयति ॥ PSBh_4.3:6 * उक्तं हि । शरदं कुररः प्राह वसन्तं प्राह कोकिलः । प्राह वर्षा मयूरश्च वाक् पवित्राह ब्राह्मणम् ॥ PSBh_4.3:7 * तथा । वागेव हि मनुष्यस्य श्रुतमाख्याति भाषिता । दीपयन्ती यथा सर्वं प्रभा भानुमिवामला ॥ PSBh_4.3:8 * अतो जातिज्ञानतपःस्तवा भवन्ति ॥ PSBh_4.3:9 * स्तविते चावसानादिमत्त्वयोः पुण्यपापक्षयवृद्ध्योरभावः ॥ PSBh_4.3:10 * अत एतदुक्तं गूढपवित्रवाणिरिति ॥ PSBh_4.3:11 * आह किं व्रतं वाणी च द्वयमेवात्र गोप्यम् आहोस्विद् अन्यदप्यस्ति नेति ॥ PSBh_4.3:12 * उच्यते अस्ति ॥ PSBh_4.3:13 * यस्मादाह ॥ PSBh_4.3:14 ********************************************** सर्वाणि द्वाराणि पिधाय ॥ PS_4.4 ॥ * इति ॥ PSBh_4.4:1 * अत्र सर्वशब्दो द्वारप्रकृतेर् निरवशेषवाची द्रष्टव्यः ॥ PSBh_4.4:2 * द्वाराणि क्राथनादीनि ॥ PSBh_4.4:3 * द्वाराणि च कस्मात् ॥ PSBh_4.4:4 * धर्माधर्मयोर् आयव्ययहेतुत्वाद् द्वाराणि ॥ PSBh_4.4:5 * द्वाराणीति बहुवचनं विज्ञानयन्त्रेन्द्रियवत् ॥ PSBh_4.4:6 * पिधाय इति प्राक्साधनप्रयोगमधिकुरुते ॥ PSBh_4.4:7 * कथम् ॥ PSBh_4.4:8 * अस्थानकालदेशक्रियाप्रयोगप्रयोजनान्तराणि विधिवद् विवेच्य यदा सम्यङ् मायया संनाद्यभेदक्रमेण प्रयुक्तानि तदा पिहितानि भवन्तीत्यर्थः ॥ PSBh_4.4:9 * आह केन तानि पिधेयानि ॥ PSBh_4.4:10 * तदुच्यते ॥ PSBh_4.4:11 ********************************************** बुद्ध्या ॥ PS_4.5 ॥ * यस्मादस्य श्रोत्रेन्द्रियवत् पिधायेति सम्यग् ज्ञानप्रयोगे सर्वज्ञेन भगवता विद्यानुगृहीतया बुद्ध्या पिधानमुक्तं तस्मादत्र करणाख्या बुद्ध्येति न ज्ञानाख्या ॥ PSBh_4.5:1 * कथं गम्यते ॥ PSBh_4.5:2 * बुद्ध्येति तृतीयाप्रयोगात् ॥ PSBh_4.5:3 * भस्मना स्नानवत् ॥ PSBh_4.5:4 * न ज्ञानाख्या ॥ PSBh_4.5:5 * यस्य विज्ञानाख्या बुद्धिर्न ज्ञानाख्या कथं गम्यते ॥ PSBh_4.5:6 * तस्य प्राग् ज्ञानोत्पत्तेर् अचेतनपुरुषस्तस्य ह्य् अज्ञानाद् असंबोध्यः स्यात् ॥ PSBh_4.5:7 * तस्मादत्र त्रिकं चिन्त्यते पिधाता पिधानं पिधेयमिति तत्र पिधाता साधकः ॥ PSBh_4.5:8 * पिधानमस्य विद्यानुगृहीता बुद्धिः ॥ PSBh_4.5:9 * पिधेयं व्रतं वाणी द्वाराणि चेति ॥ PSBh_4.5:10 * क्रमवृत्तित्वाच् च बुद्धेरेव प्रयुङ्क्ते शेषाण्य् अकर्तृत्वेनैवाप्रयुक्तानि ॥ PSBh_4.5:11 * तदा पिहितानि भवन्तीत्यर्थः ॥ PSBh_4.5:12 * अत्रेदं विद्याज्ञानप्रकरणं परिसमाप्तमिति ॥ PSBh_4.5:13 * आह किमव्यक्तप्रेत इत्यवस्थानद्वयमेवात्र कर्तव्यम् ॥ PSBh_4.5:14 * वागादीनि वा गोपायित्वा साधकेन किं कर्तव्यम् ॥ PSBh_4.5:15 * उच्यते ॥ PSBh_4.5:16 ********************************************** उन्मत्तवदेको विचरेत लोके ॥ PS_4.6 ॥ * अत्र बुद्ध्या अन्तःकरणानां श्रोत्रादीनां च बाह्यानां वृत्तिविभ्रमः कर्तव्योऽसति विषये विषयग्रहणम् ॥ PSBh_4.6:1 * अत्र । पञ्चोन्मादाः समाख्याता वातपित्तकफात्मकाः । चतुर्थः संनिपातस्तु अभिघातस्तु पञ्चमः ॥ PSBh_4.6:2 * एवं ग्रहबहुत्वे सति यो ऽयं वातपित्तश्लेष्मणां समूहः सांनिपातिकोऽयं महाग्रहः ॥ PSBh_4.6:3 * एवं साधनप्रयोगः कर्तव्यः ॥ PSBh_4.6:4 * तत्र यदि कश्चिद् ज्ञानजिज्ञासनार्थं दयार्थम् अनुग्रहार्थं वा पृच्छति तं निवर्तयित्वा ब्रूयात् समयतः प्रविशस्वेति ॥ PSBh_4.6:5 * ततो द्वारेण प्रविश्य विपरीतम् अविपरीतं वा यदि कश्चिद् ब्रूयात् को भवानिति ततो वक्तव्यं माहेश्वरोऽहं कौमारो ऽहमिति दुरत्ययं कृतं च ममानेनेति ॥ PSBh_4.6:6 * ततो जिघांसनार्थं मया स्पृष्टो न तु विषयक्रीडार्थं वा ॥ PSBh_4.6:7 * ततः परिवर्जयति इत्येवं लौकिकपरीक्षकाणां सम्मोहनार्थम् उक्तम् उन्मत्तवद् इति ॥ PSBh_4.6:8 * किंचिदुन्मत्तप्रेतवत् तस्यान्तःकरणादिवृत्तिविभ्रममात्रं परिगृह्यते ॥ PSBh_4.6:9 * एक इत्य् असंवहता चिन्त्यते ॥ PSBh_4.6:10 * एकेनेतरेभ्यो विच्छिन्नेनासहायेनेत्य् अर्थः आह एकेन किं कर्तव्यमिति ॥ PSBh_4.6:11 * उच्यते विहर्तव्यम् ॥ PSBh_4.6:12 * यस्मादाह विचरेत ॥ PSBh_4.6:13 * अत्र विर्विस्तरे ॥ PSBh_4.6:14 * चरेत्यार्जनम् अधिकुरुते धर्मार्जने ॥ PSBh_4.6:15 * ईत इत्याज्ञायां नियोगे च ॥ PSBh_4.6:16 * विस्तरनियोग विशेषतश्च विहर्तव्यमित्यर्थः ॥ PSBh_4.6:17 * आह क्व विहर्तव्यमिति ॥ PSBh_4.6:18 * उच्यते लोके ॥ PSBh_4.6:19 * त्रिवर्णाश्रमिषु लोकसंज्ञा न तु ब्रह्मलोकादिषु ॥ PSBh_4.6:20 * कस्मात् ॥ PSBh_4.6:21 * उत्कृष्टेष्व् असंभवात् ॥ PSBh_4.6:22 * लोके इति सामीपिकं संनिधानम् ॥ PSBh_4.6:23 * परवर्णा लोकास्तेषु तदध्यक्षेषु विहर्तव्यमित्यर्थः ॥ PSBh_4.6:24 * आह कां वृत्तिमास्थाय लोके विहर्तव्यम् सर्वभक्षमेव ॥ PSBh_4.6:25 * उच्यते न ॥ PSBh_4.6:26 * यस्मादाह ॥ PSBh_4.6:27 ********************************************** कृतान्नमुत्सृष्टम् उपाददीत ॥ PS_4.7 ॥ * अत्र कृतग्रहणादकृतानां बीजकाण्डफलादीनां प्रतिषेधः ॥ PSBh_4.7:1 * कृतं भिन्नोद्भिन्नाद्यं तद् भैक्षम् उत्सृष्टं यथालब्धं विधिना प्राप्तमुपयोज्यम् ॥ PSBh_4.7:2 * अत्र कृतग्रहणादकृतप्रतिषेधः अकृतप्रतिषेधाच् च कृत्स्ना हिंसा तन्त्रे प्रतिषिद्धा द्रष्टव्या ॥ PSBh_4.7:3 * आह किं तत् कृतं नाम बुद्धिघटाद्यम् ॥ PSBh_4.7:4 * तदुच्यते न ॥ PSBh_4.7:5 * यस्मादाह अन्नम् ॥ PSBh_4.7:6 * तत्रान्नवचनाद् अनन्नप्रतिषेधः ॥ PSBh_4.7:7 * तच् च द्वियोनि इन्द्राभिषिक्तम् इन्द्रियाभिषिक्तं च तत्रेन्द्राभिषिक्तं व्रीहियवाद्यम् ॥ PSBh_4.7:8 * इन्द्रियाभिषिक्तं तु मांसम् ॥ PSBh_4.7:9 * तत् पञ्चविधम् भक्ष्यं भोज्यं लेह्यं पेयं चोष्यमिति ॥ PSBh_4.7:10 * तथा षड्रसं मधुराम्ललवणतिक्तकटुकषायम् इति ॥ PSBh_4.7:11 * आह तस्य कृतान्नस्यार्जनं कुतः कर्तव्यम् ॥ PSBh_4.7:12 * तदुच्यते उत्सृष्टम् ॥ PSBh_4.7:13 * अत्रोत्सृष्टग्रहणाद् भैक्षयथालब्धप्रतिषेधः ॥ PSBh_4.7:14 * किं कारणम् ॥ PSBh_4.7:15 * सूनादिदोषपरिहारार्थत्वान्नस्तेयप्रतिग्रहादिदोषात् ॥ PSBh_4.7:16 * तच् च त्रिविधमुत्सृष्टम् ॥ PSBh_4.7:17 * तद् यथा निसृष्टं विसृष्टम् अतिसृष्टमिति ॥ PSBh_4.7:18 * तत्र सनिमित्तं परित्यक्तमन्नं पानं वा तन् निसृष्टम् ॥ PSBh_4.7:19 * गोब्राह्मणादिनिमित्तं त्यक्तं विसृष्टम् ॥ PSBh_4.7:20 * अतिसृष्टम् अन्यतः परित्यक्तम् ॥ PSBh_4.7:21 * दयार्थम् आनृशंसार्थं वा यदि कश्चिद् दद्यात् तदपि ग्राह्यमेव ॥ PSBh_4.7:22 * आह अनेन साधकेन किं कर्तव्यमिति ॥ PSBh_4.7:23 * उच्यते उपयोक्तव्यम् ॥ PSBh_4.7:24 * यस्मादाह उपाददीत अत्रोपेत्य् अभ्युपगमे ॥ PSBh_4.7:25 * अत्यन्तासन्मानसयन्त्रस्थेनेत्यर्थः ॥ PSBh_4.7:26 * आददीत इत्युपयोगे ग्रहणे च विवक्षितसूत्रग्रहणे त्वावद् भवति ॥ PSBh_4.7:27 * तदुक्तम् । संचित्वा नरमेवैनं कामानामवितृप्तिकम् । व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति ॥ PSBh_4.7:28 * इति ॥ PSBh_4.7:29 * उपयोगेऽपि नाथकणादवत्सम् ॥ PSBh_4.7:30 * तस्मादुपयोक्तव्यमिति ॥ PSBh_4.7:31 * ईत इत्याज्ञायां नियोगे च ॥ PSBh_4.7:32 * तदुत्सृष्टं विधिप्राप्तमुपयोक्तव्यम् ॥ PSBh_4.7:33 * अन्यथा हि विधिव्यपेतेन क्रमेण वृत्त्यर्जनं न कर्तव्यमित्यर्थः ॥ PSBh_4.7:34 * आह व्रतादीनि गोपयित्वा सम्यक्साधनप्रयोगे उत्सृष्टोपयोगे च वर्ततः के वार्था निष्पद्यन्ते ॥ PSBh_4.7:35 * असन्मानप्रकरणस्य वा परिसमाप्तिः किमस्ति नेति ॥ PSBh_4.7:36 * उच्यते अस्ति ॥ PSBh_4.7:37 * यस्मादाह ॥ PSBh_4.7:38 ********************************************** उन्मत्तो मूढ इत्येवं मन्यन्ते इतरे जनाः ॥ PS_4.8 ॥ * अत्र उन्मत्तः स एव ॥ PSBh_4.8:1 * निरुक्तमस्य पूर्वोक्तम् मूढ इति ॥ PSBh_4.8:2 * मुहु अपरिज्ञाने ॥ PSBh_4.8:3 * अव्यक्तोऽयं प्रेतोऽयम् उन्मत्तोऽयं मूढोऽयं मूर्खोऽयमिति वक्तारो वदन्तीत्यर्थः ॥ PSBh_4.8:4 * इतिशब्दोऽर्थानां निर्वचनत्वात् प्रकरणपरिसमाप्त्यर्थः ॥ PSBh_4.8:5 * एवं यस्माद् अवस्थानकालदेशक्रियाप्रयोगप्रयोजनगोपनवसत्यर्थकृत्स्नतपांसि च व्याख्यातानि ॥ PSBh_4.8:6 * एवम् इत्यतिक्रान्तापेक्षणे ॥ PSBh_4.8:7 * मन्यते इत्यवधारणे ॥ PSBh_4.8:8 * इतरे इति गृहस्थब्रह्मचारिवानप्रस्थभिक्षुपाषण्डिनां ब्रह्मचर्याधिकृतानां ग्रहणम् ॥ PSBh_4.8:9 * जना इति ॥ PSBh_4.8:10 * जनी प्रादुर्भावे ॥ PSBh_4.8:11 * जना इति वर्णाश्रमिणां जनानाम् अधिकृतानां ग्रहणम् उक्तं हि । जनेन हि जनो जातः जनं जनयसे जन । जनं शोचसि नात्मानं मात्मानं शोच मा जनम् ॥ PSBh_4.8:12 * इत्येवं वक्तारो वदन्तीत्यर्थः ॥ PSBh_4.8:13 * अत्रेदम् आधिकारिकम् असन्मानचरिप्रकरणं समाप्तम् ॥ PSBh_4.8:14 * आह व्रतादीनि गोपयित्वा सम्यक्साधनप्रयोगे उत्सृष्टोपयोगे च ततः को गुणः यं गुणं ज्ञात्वा अव्यक्तप्रेतोन्मत्ताद्या वादा निष्पाद्या इति ॥ PSBh_4.8:15 * तदुच्यते तं गुणं ज्ञात्वा वक्ष्यामः ॥ PSBh_4.8:16 * अपि च अव्यक्तप्रेतोन्मत्ताद्यं ब्राह्मणकर्मविरुद्धं क्रमं दृष्ट्वा यावदयं शिष्यः एनमर्थं न ब्रवीति तत्तस्य हृदिस्थम् अशङ्कितम् उपलभ्योत्तरं ब्रूम इति कृत्वा भगवानिदं सूत्रमुवाच ॥ PSBh_4.8:17 ********************************************** असन्मानो हि यन्त्राणां सर्वेषामुत्तमः स्मृतः ॥ PS_4.9 ॥ * अत्र अकारो मानप्रतिषेधे ॥ PSBh_4.9:1 * मानोऽत्र द्विविधः ॥ PSBh_4.9:2 * जात्यभिमानो गृहस्थाभिमानश्च ॥ PSBh_4.9:3 * तत्र जात्यभिमानो नाम ब्राह्मणोऽहमिति ॥ PSBh_4.9:4 * पूज्यत्वाद् ऊर्ध्वगमनादीनां कार्याणाम् उच्छ्रितत्वात् त्रयाणामपि वर्णानामुपदेशेन गुरुत्वाद् यज्ञकर्तृत्वात् त्रैलोक्यस्थितिहेतोः ब्राह्मणोऽहमिति प्रथमो मानो जात्युत्कर्षात् ॥ PSBh_4.9:5 * तथा ब्राह्मणानामपि गृहस्थादीनां पूज्यत्वात् तत्कृतमानश्च ॥ PSBh_4.9:6 * एतच् च मानद्वयमव्यक्तलिङ्गवचनात् प्रतिषिद्धम् ॥ PSBh_4.9:7 * तथा वित्तं बन्धुर्यशः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ PSBh_4.9:8 * एतानि चैकवासःप्रेताचरणगूढव्रतोपदेशिना सूत्रतः प्रतिषिद्धानीत्यतो मानो न कर्तव्यः ॥ PSBh_4.9:9 * सन् इति प्रशंसायामस्तित्वे च ॥ PSBh_4.9:10 * अग्रे तदसन्मानचरिप्रकरणविशिष्टं च ॥ PSBh_4.9:11 * हिशब्दो ऽयमुत्तमोत्कर्षापेक्षो द्रष्टव्यः ॥ PSBh_4.9:12 * यन्त्राणि अग्निष्टोमादीनि मासोपवासादीनि च गृहस्थादीनां शुद्धिवृद्धिकराणि ॥ PSBh_4.9:13 * यन्त्राणि च कस्मात् ॥ PSBh_4.9:14 * यन्त्रं कर्मादयः ॥ PSBh_4.9:15 * यस्माद् अयन्त्रा लौकिका अमर्यादावस्था भवन्तीत्यतो यन्त्राणाम् ॥ PSBh_4.9:16 * यन्त्राणाम् इति षष्ठीबहुवचनम् ॥ PSBh_4.9:17 * आह बहुवचनप्रयोगात् संदेहः अथ कियतां यन्त्राणाम् ॥ PSBh_4.9:18 * तदुच्यते सर्वेषाम् ॥ PSBh_4.9:19 * अत्र सर्वेषाम् इत्यशेषाणामित्यर्थः ॥ PSBh_4.9:20 * सर्वेषामिति षष्ठीबहुवचनम् ॥ PSBh_4.9:21 * आह षष्ठ्याः साकाङ्क्षत्वात् संदेहः ॥ PSBh_4.9:22 * तेषां कारणात्मानो वर्तन्ते ॥ PSBh_4.9:23 * तदुच्यते उत्तमः ॥ PSBh_4.9:24 * अत्रोत्तम इति श्रेष्ठत्वे परमविशुद्धित्यागादानभावादिषु ॥ PSBh_4.9:25 * उक्तं हि । वरेण्यः सत्तमो मुख्यो वरिष्ठः शोभनोऽथवा । उत्तमश्चापरार्धश्च स्वर्थः श्रेष्ठार्थवाचकाः ॥ PSBh_4.9:26 * श्रेष्ठः ॥ PSBh_4.9:27 * इह चोक्तम् उत्तम इति ॥ PSBh_4.9:28 * आह असन्मानः सर्वयन्त्राणामुत्तम इति क्व सिद्धम् ॥ PSBh_4.9:29 * उच्यते इह ॥ PSBh_4.9:30 * यस्मादाह स्मृतः ॥ PSBh_4.9:31 * अत्र स्मृत इत्युक्तपर्यायः महेश्वरेणोक्तं प्रोक्तं कथितं वर्णितमित्यर्थः ॥ PSBh_4.9:32 * विशिष्टः कस्मात् ॥ PSBh_4.9:33 * सर्वज्ञवचनाद् अविसंवादित्वाच् च ॥ PSBh_4.9:34 * नहि प्रत्यक्षदर्शिनां वचनानि विसंवदन्तीत्यर्थः ॥ PSBh_4.9:35 * आह अस्मिन् क्रमे उत्तमत्वेन व्याख्यायमानं क आद्यः शोधकः ॥ PSBh_4.9:36 * केन वा इदं विधानं चीर्णम् ॥ PSBh_4.9:37 * आचरता वा किं फलं प्राप्तम् ॥ PSBh_4.9:38 * सो ऽस्मत्प्रत्ययार्थम् वाच्यः ॥ PSBh_4.9:39 * तदुच्यते ॥ PSBh_4.9:40 ********************************************** इन्द्रो वा अग्रे असुरेषु पाशुपतमचरत् ॥ PS_4.10 ॥ * अत्र देवतानां राजा इन्द्रः ॥ PSBh_4.10:1 * कथं गम्यते असुरेष्वाचरणवचनात् ॥ PSBh_4.10:2 * ब्राह्मणश्चायमिन्द्रः श्रेष्ठः ॥ PSBh_4.10:3 * सूत्रे ब्राह्मणग्रहणात् शूद्रप्रतिषेधाच् च ॥ PSBh_4.10:4 * इदि परमैश्वर्ये धातुः तस्येन्द्रः ॥ PSBh_4.10:5 * इन्द्र उत्कृष्टः श्रेष्ठः देवगन्धर्वयक्षराक्षसपितृपिशाचादीनां श्रेष्ठो न तु ब्रह्मादीनाम् ॥ PSBh_4.10:6 * किं तु स्वर्गिणां मध्ये ऐश्वर्येण विद्यया आज्ञया चेत्य् अतः श्रेष्ठत्वाद् इन्द्रः ॥ PSBh_4.10:7 * वाशब्दः सम्भावने ॥ PSBh_4.10:8 * अन्यैरपि देवश्रेष्ठैरिदं विधानमाचीर्णम् ॥ PSBh_4.10:9 * कुतस्तर्हि युष्मदादिभिर् मनुष्यमात्रैः ॥ PSBh_4.10:10 * तस्मात् संभाव्योऽयमर्थः ॥ PSBh_4.10:11 * आह कदा चीर्णमिति ॥ PSBh_4.10:12 * उच्यते ऽग्रे ॥ PSBh_4.10:13 * अत्राग्र इति पूर्वकालमधिकुरुते ॥ PSBh_4.10:14 * कुशिकेशानसम्बन्धात् प्राक् ॥ PSBh_4.10:15 * प्रथमम् अमरैश्चीर्णम् ॥ PSBh_4.10:16 * कृतत्रेताद्वापरादिषु युगेष्वित्यर्थः ॥ PSBh_4.10:17 * आह केष्वाचीर्णमिति ॥ PSBh_4.10:18 * उच्यते असुरेषु ॥ PSBh_4.10:19 * अत्रासुरा नाम सुरेतराः स्तेययुक्ताः ॥ PSBh_4.10:20 * प्राणापहरणाद् वा असुराः प्रजापतिपुत्रा विज्ञेयाः ॥ PSBh_4.10:21 * असुरेष्विति सामीपिकं संनिधानम् ॥ PSBh_4.10:22 * असुरसमीपे असुराभ्याशे असुराणामध्यक्ष इत्यर्थः ॥ PSBh_4.10:23 * आह किं तदिति ॥ PSBh_4.10:24 * उच्यते पाशुपतम् ॥ PSBh_4.10:25 * अत्र पशुपतिनोक्तपरिग्रहाधिकारेषु वर्तत इति पाशुपतम् ॥ PSBh_4.10:26 * पशुपतिर्वास्मिन् चिन्त्यत इति पाशुपतम् ॥ PSBh_4.10:27 * पशुपतिप्रापकत्वाद् वा पाशुपतम् ॥ PSBh_4.10:28 * पाशुपतमिति समस्तस्य सम्पूर्णस्य विधानस्यैतद् ग्रहणम् ॥ PSBh_4.10:29 * कस्मात् ॥ PSBh_4.10:30 * व्यक्तलिङ्गपूर्वकत्वाद् अव्यक्तादिक्रमस्य ॥ PSBh_4.10:31 * तस्मात् कृत्स्नमिदमेव विधानमाचीर्णमिन्द्रेण दुःखान्तार्थिना शुद्धिवृद्ध्यर्थम् ॥ PSBh_4.10:32 * धर्मबाहुल्यात् सुराणां भुव्याचीर्णम् ॥ PSBh_4.10:33 * अचरद् इत्यतीतः कालः ॥ PSBh_4.10:34 * अतीते काले चीर्णवान् इत्यर्थः ॥ PSBh_4.10:35 * आह इन्द्रेणासुरेष्वाचरता किं फलं प्राप्तम् ॥ PSBh_4.10:36 * तदुच्यते ॥ PSBh_4.10:37 ********************************************** स तेषामिष्टापूर्तमादत्त ॥ PS_4.11 ॥ * स इतीन्द्रग्रहणम् तेषाम् इत्यसुरनिर्देशः ॥ PSBh_4.11:1 * इष्टापूर्तम् इति द्वंद्वसमासः ॥ PSBh_4.11:2 * इष्टं च पूर्तं चेष्टापूर्तम् तत्र यन् मन्त्रपूर्वकेण विधिना दत्तं हुतं स्तुत्यादिनिष्पन्नं सुकृतं तद् इष्टम् ॥ PSBh_4.11:3 * यद् अमन्त्रपूर्वकेणैव तत् पूर्तम् ॥ PSBh_4.11:4 * इन्द्रेणासुरेभ्यः केनोपायेन दत्तमिति ॥ PSBh_4.11:5 * उच्यते ॥ PSBh_4.11:6 ********************************************** मायया सुकृतया समविन्दत ॥ PS_4.12 ॥ * क्राथनस्पन्दनादिप्रयोगैः धिक्कृतस्य निद्राविष्टो वायुसंस्पृष्टो मन्दकारी असम्यक्कारी असम्यग्वादीति यो ऽयं दुष्टशब्दो ऽभियोगशब्दश्च निष्पद्यते तस्मिन्न् अनृते मायासंज्ञा ॥ PSBh_4.12:1 * मानसकायिकाभियोगे च ॥ PSBh_4.12:2 * मायया इति तृतीया ॥ PSBh_4.12:3 * सुकृतया इति ॥ PSBh_4.12:4 * सु प्रशंसायाम् तया सुकृतया सम्यक् प्रयुक्तयेति साधकसाधनप्राधान्यम् ॥ PSBh_4.12:5 * अविन्दत इति प्राप्तौ प्राधान्ये च ॥ PSBh_4.12:6 * स तेषाम् इष्टापूर्तम् आदत्तेति ॥ PSBh_4.12:7 * उक्तं हि । आक्रोशमानो नाक्रोशेन्मन्युरेव तितिक्षति । स तेषां दुष्कृतं दत्त्वा सुकृतं चास्य विन्दति ॥ PSBh_4.12:8 * आह उत्तम इन्द्रः ॥ PSBh_4.12:9 * स तेषामिष्टापूर्तम् इत्युक्ते परापदेशेनास्य वृत्तिर् निर्गुणीकृता ॥ PSBh_4.12:10 * अथात्मापदेशोऽत्र किमस्ति नेति ॥ PSBh_4.12:11 * उच्यते अस्ति ॥ PSBh_4.12:12 * यस्मादाह ॥ PSBh_4.12:13 ********************************************** निन्दा ह्य् एषानिन्दा तस्मात् ॥ PS_4.13 ॥ * अत्रावमानपरिभवाद्या निन्दा ॥ PSBh_4.13:1 * कुत्सा गर्हा इत्यर्थः ॥ PSBh_4.13:2 * शब्दो निन्दोत्तमोत्कर्षोपक्षेपे द्रष्टव्यः ॥ PSBh_4.13:3 * उत्तमाधिकाराद् गम्यते ॥ PSBh_4.13:4 * एषा इत्यतिक्रान्तापेक्षणे ॥ PSBh_4.13:5 * अवमानपरिभवपरिवादाद्या निन्देत्यर्थः ॥ PSBh_4.13:6 * अनिन्दा इत्यकारो निन्दितत्वं प्रतिषेधति ॥ PSBh_4.13:7 * अनिन्दा अकुत्सा अगर्हा इत्यर्थः ॥ PSBh_4.13:8 * अत्र तस्माच्छब्दः पूर्वोत्तरं चापेक्षते ॥ PSBh_4.13:9 * तत्र पूर्वाकाङ्क्षायां तावत् कृत्स्ना निन्दाप्रकरणगुणवचने ॥ PSBh_4.13:10 * यस्माद् इन्द्रस्यापि शुद्धिवृद्धिकारिणी आत्मापदेशेन परापदेशेन च भगवता असन्मानचरिर् गुणीकृता तस्मादित्यर्थः ॥ PSBh_4.13:11 * आह निराकाङ्क्षानिर्देशात् संदेहो यथा यथा वर्णितं तथा तथा च व्याख्यातम् ॥ PSBh_4.13:12 * निन्दाया अनिन्दितत्वं गुणं ज्ञात्वा साधकेन किं कर्तव्यम् ॥ PSBh_4.13:13 * तदुच्यते ॥ PSBh_4.13:14 ********************************************** निन्द्यमानश्चरेत् ॥ PS_4.14 ॥ * अत्र निन्दा पूर्वोक्ता ॥ PSBh_4.14:1 * निन्द्यमानेनैव निन्दायाः वर्तमानकाल इत्यर्थः ॥ PSBh_4.14:2 * चरेद् इत्य् आर्जनम् अधिकुरुते ॥ PSBh_4.14:3 * धर्मार्जने नियोगे च ॥ PSBh_4.14:4 * संशयान्यत्वाच् चापुनरुक्तश् चरिशब्दो द्रष्टव्यः ॥ PSBh_4.14:5 * अत्रेदम् आनुषङ्गिकम् असन्मार्गचरिप्रकरणं परिसमाप्तम् ॥ PSBh_4.14:6 * आह निन्द्यमानश् चरेदित्युक्त्वा आद्यं विधानमाचरतः को ऽर्थो निष्पद्यते ॥ PSBh_4.14:7 * निष्पन्नेन वा कथम् अभिलप्यते ॥ PSBh_4.14:8 * तदुच्यते ॥ PSBh_4.14:9 ********************************************** अनिन्दितकर्मा ॥ PS_4.15 ॥ * अत्र चर्योत्तरसम्बन्धाद् गम्यते यदेतदनिन्दितं कर्म धर्मः स एव निन्द्यमानस्याचरतो निष्पद्यते ॥ PSBh_4.15:1 * अतः अनिन्दितकर्मा भवतीत्यर्थः ॥ PSBh_4.15:2 * आह निन्द्यमानस्याचरतो ऽनिन्दितं कर्म भवतीति क्व सिद्धम् ॥ PSBh_4.15:3 * तदुच्यते इह यस्मादाह ॥ PSBh_4.15:4 ********************************************** सर्वविशिष्टोऽयं पन्थाः ॥ PS_4.16 ॥ * अत्र अयम् इति प्रत्यक्षे ॥ PSBh_4.16:1 * यथायं पुरुषः ॥ PSBh_4.16:2 * यथाविधिश् चरिरिति याः क्रियाः अत्राधिकृतस्यानिन्दितं कर्म भवतीत्याह भगवान् ॥ PSBh_4.16:3 ********************************************** सत्पथः ॥ PS_4.17 ॥ * कस्मात् । रुद्रसमीपप्रापणसामर्थ्यात् ॥ PSBh_4.17:1 * अनावृत्तिप्रापणसामर्थ्याच् चाविकलः ॥ PSBh_4.17:2 * तस्मात् सर्वज्ञवचनाविसंवादित्वाच् चायं सत्पथ इत्यर्थः ॥ PSBh_4.17:3 * आह किमन्यत्र पन्थानो न सन्ति इति ॥ PSBh_4.17:4 * उच्यते सन्ति ॥ PSBh_4.17:5 * किंतु ॥ PSBh_4.17:6 ********************************************** कुपथास्त्वन्ये ॥ PS_4.18 ॥ * अत्र कु कुत्सायां भवति ॥ PSBh_4.18:1 * कस्मात् ॥ PSBh_4.18:2 * कुशब्दप्रयोगाद् गम्यते ॥ PSBh_4.18:3 * कुपुरुषवत् ॥ PSBh_4.18:4 * पन्थानो विधय उपाया इत्यर्थः ॥ PSBh_4.18:5 * तुशब्दो ऽनावृत्त्युत्कर्षे ॥ PSBh_4.18:6 * अन्ये इति ॥ PSBh_4.18:7 * गृहस्थब्रह्मचारिवानप्रस्थभिक्षुपाषाण्डिनां पन्थानः ॥ PSBh_4.18:8 * ते कुपथाः ॥ PSBh_4.18:9 * न ॥ PSBh_4.18:10 * आह अयमेव सत्पथः शेषाः कुपथा इति क्व सिद्धम् ॥ PSBh_4.18:11 * किं वास्य सत्पथत्वम् ॥ PSBh_4.18:12 * शेषाणां वा कुपथत्वं किमिति ॥ PSBh_4.18:13 * उच्यते इह ॥ PSBh_4.18:14 * यस्मादाह ॥ PSBh_4.18:15 ********************************************** अनेन विधिना रुद्रसमीपं गत्वा ॥ PS_4.19 ॥ * अत्र अनेन इत्य् अनपेक्षणे । विधिना भस्मस्नानक्राथनादिनोपायेनेत्य् अर्थः ॥ PSBh_4.19:1 * विधिनेति तृतीया ॥ PSBh_4.19:2 * रुद्र इति कालोपदेशे ॥ PSBh_4.19:3 * रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ PSBh_4.19:4 * समीपम् इति योगपर्यायः ॥ PSBh_4.19:5 * कथं गम्यते ॥ PSBh_4.19:6 * विध्यनन्तरोक्तत्वात् ॥ PSBh_4.19:7 * सति विधिविषयत्वे पुरुषेश्वरयोर् विषयाधिकारकृतं वियोगं दृष्ट्वा ज्ञानपरिदृष्टेन विधिनाध्ययनध्यानाधिकृतो विशुद्धभावः समीपस्थ इत्यर्थः ॥ PSBh_4.19:8 * गतिः प्राप्तिर्भावस्येत्यर्थः ॥ PSBh_4.19:9 * त्वा इति विधिकर्मणोर्निष्ठा ॥ PSBh_4.19:10 * आह अत्रैवं विध्याचरणं समीपगमनं च कस्योपदिश्यते ॥ PSBh_4.19:11 * उच्यते न तीर्थयात्रादिधर्मवत् सर्वेषाम् ॥ PSBh_4.19:12 * किंतु संस्कारवद् ब्राह्मणस्यैव ॥ PSBh_4.19:13 * यस्माद् आह ॥ PSBh_4.19:14 ********************************************** न कश्चिद् ब्राह्मणः पुनरावर्तते ॥ PS_4.20 ॥ * अत्र नकारोपदेशो ऽन्याचरणप्रतिपत्तिप्रतिषेधार्थः ॥ PSBh_4.20:1 * कश्चिद् इति गृहस्थाद्यः ॥ PSBh_4.20:2 * स्थानमात्रवैलक्षण्यदर्शनाद् ब्राह्मणेष्वेव कश्चिच् छब्दः ॥ PSBh_4.20:3 * गृहस्थो ब्रह्मचारी वानप्रस्थो भिक्षुर् एकवेदो द्विवेदस् त्रिवेदश् चतुर्वेदो गायत्रीमात्रसारो वानेन विधिना रुद्रसमीपं प्राप्तः सन् न कश्चिद् ब्राह्मणः पुनरावर्तत इत्यर्थः ॥ PSBh_4.20:4 * ब्राह्मणग्रहणं ब्राह्मण्यावधारणार्थं ब्राह्मण एव नान्य इत्यर्थः ॥ PSBh_4.20:5 * क्षेत्रज्ञे च ब्राह्मणसंज्ञा ॥ PSBh_4.20:6 * कस्मात् ॥ PSBh_4.20:7 * उपचयजन्मयोगात् संस्कारयोगात् श्रुतयोगाच् च ब्राह्मणः ॥ PSBh_4.20:8 * पुनःशब्दः पुनरावृत्तिप्रतिषेधे ॥ PSBh_4.20:9 * यथा पूर्वसंज्ञानादिभिर् गत्वा आवर्तते पुनः पुनः तथानेन विधिना रुद्रसमीपं गत्वा न सकृदावर्तते ॥ PSBh_4.20:10 * पुनः पुनः सर्वथापि नावर्तत इत्यर्थः ॥ PSBh_4.20:11 * आङ् इति स्वशास्त्रोक्तमर्यादाम् अधिकुरुते अभिविध्यर्थं च ॥ PSBh_4.20:12 * ये चानेन विधिनाक्षपिताज्ञानकलुषपापमायादयः क्षीणाः ते पुनः पुनरावर्तन्ते ॥ PSBh_4.20:13 * न तैः सह संयोगो भवति ॥ PSBh_4.20:14 * न चापरं जन्म प्रतिपद्यत इत्यर्थः ॥ PSBh_4.20:15 * एवम् अध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ PSBh_4.20:16 ********************************************** अत्रेदं ब्रह्म जपेत् ॥ PS_4.21 ॥ * अस्य पूर्वोक्तोऽर्थः ॥ PSBh_4.21:1 * आह किं पुनस्तद् ब्रह्म ॥ PSBh_4.21:2 * तद् उच्यते कारणादिभावेनोक्तस्य भगवत एकत्वं साधको ज्ञात्वा तत्साधनम् आरभते ॥ PSBh_4.21:3 ********************************************** तत्पुरुषाय विद्महे ॥ PS_4.22 ॥ * अत्र पूर्वं कारणत्वबहुत्वनानात्वेनोपदिष्टस्य परामर्शः तद् इति ॥ PSBh_4.22:1 * पुरुष इति पौरुष्यानुपूरणाच् च पुरुषः ॥ PSBh_4.22:2 * पौरुष्यमस्यानेकेषु रूपेष्ववस्थानात् ॥ PSBh_4.22:3 * तत्संस्थानि रूपाणि अघोरादीनि ॥ PSBh_4.22:4 * तत्पुरुषायेति चतुर्थी ॥ PSBh_4.22:5 * यथा ग्रामाय तत्त्वं ज्ञातुमिच्छति तथा पुरुषाय तत्त्वं ज्ञातुमिच्छति ॥ PSBh_4.22:6 * विद्मह इति ॥ PSBh_4.22:7 * विद ज्ञाने ॥ PSBh_4.22:8 * विद्महे जानीमहे उपलभामह इत्यर्थः ॥ PSBh_4.22:9 * आह पुरुषबहुत्वात् संदेहः ॥ PSBh_4.22:10 * अथ कतमस्मै पुरुषाय ॥ PSBh_4.22:11 * तदुच्यते ॥ PSBh_4.22:12 ********************************************** महादेवाय धीमहि ॥ PS_4.23 ॥ * अत्र महादेवत्वं च पूर्वोक्तम् महादेवायेति चतुर्थी ॥ PSBh_4.23:1 * धीमहि इति ॥ PSBh_4.23:2 * धीङ् संश्लेषणे ॥ PSBh_4.23:3 * ध्यायेमहि लीयामहे ज्ञानक्रियाशक्तिभ्यां संयुज्यामह इत्यर्थः ॥ PSBh_4.23:4 * अत्र धी इति ज्ञानशक्तिपर्यायः ॥ PSBh_4.23:5 * यया सर्वपदार्थानां तत्त्वमधिगच्छति सा ज्ञानशक्तिः ॥ PSBh_4.23:6 * महि इति क्रियाशक्तिपर्यायः ॥ PSBh_4.23:7 * यया विधियोगाचरणसमर्थो भवति सा क्रियाशक्तिरित्यर्थः ॥ PSBh_4.23:8 * आह अथैते दृक्क्रियाशक्ती महादेवात् साधकः किं स्वशक्तित आसादयति आहोस्वित् परशक्तितः उतोभयशक्तितः ॥ PSBh_4.23:9 * तदुच्यते परशक्तितः ॥ PSBh_4.23:10 * यस्मादाह ॥ PSBh_4.23:11 ********************************************** तन् नो रुद्रः प्रचोदयात् ॥ PS_4.24 ॥ * तद् इति दृक्क्रियाशक्त्योर्ग्रहणम् ॥ PSBh_4.24:1 * न इत्यात्मापदेशे ॥ PSBh_4.24:2 * अस्माकमित्यर्थः ॥ PSBh_4.24:3 * रुद्र इति कारणापदेशे ॥ PSBh_4.24:4 * रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ PSBh_4.24:5 * प्र इत्यादिकर्मणि ॥ PSBh_4.24:6 * चुद प्रेरणे ॥ PSBh_4.24:7 * चोदनं नाम ज्ञानक्रियाशक्तिसंयोगः ॥ PSBh_4.24:8 * याद् इति लिप्सा ॥ PSBh_4.24:9 * संयोजयस्व मामित्यर्थः ॥ PSBh_4.24:10 * उक्तं हि रुद्रस्येच्छापूर्वको यो योगो ज्ञानक्रियाशक्तिभ्यां पश्वादिषु सम्भवः तच्चोदनम् आहुर् आचार्याः ॥ PSBh_4.24:11 ********************************************** पाशुपतसूत्र, 5 असङ्गः ॥ PS_5.1 ॥ * अत्र अकारः सङ्गप्रतिषेधे ॥ PSBh_5.1:1 * अत्र सङ्गो नाम यदेतत् पुरुषे विषयित्वम् ॥ PSBh_5.1:2 * तेन विषयित्वेन योगादधर्मेण चायं पुरुषो यदा अध्ययनध्यानादिभ्यश्च्यवति ॥ PSBh_5.1:3 * दृष्टान्तश्रवणप्रेक्षणलक्षणो वनगजवत् त्रैकाल्यम् इत्य् अर्थः ॥ PSBh_5.1:4 * असङ्गित्वम् अप्य् अतीतानागतवर्तमानानां विषयाणामनुचिन्तनं भिक्षुवत् ॥ PSBh_5.1:5 * एवं महेश्वरे भावस्थितिस् तदसङ्गित्वमित्यर्थः ॥ PSBh_5.1:6 * आह किम् असङ्गित्वम् एवैकमुक्तं नान्यल् लक्षणम् ॥ PSBh_5.1:7 * उच्यते यस्मादाह ॥ PSBh_5.1:8 ********************************************** योगी ॥ PS_5.2 ॥ * इति ॥ PSBh_5.2:1 * अत्र योगो नामात्मेश्वरसंयोगो योगः प्रत्येतव्यः ॥ PSBh_5.2:2 * उक्तं हि । शङ्खदुन्दुभिनिर्घोषैर् विविधैर् गतिवादितैः । क्रियमाणैर्न बुध्येत एतद् युक्तस्य लक्षणम् ॥ PSBh_5.2:3 * इति ॥ PSBh_5.2:4 * आह किं लक्षणद्वयमेवात्र युक्तस्योच्यते ॥ PSBh_5.2:5 * न ॥ PSBh_5.2:6 * यस्मादाह ॥ PSBh_5.2:7 ********************************************** नित्यात्मा ॥ PS_5.3 ॥ * अत्र नित्यत्वविशेषणेनानित्यत्वं निवर्तते ॥ PSBh_5.3:1 * नित्यत्वं नाम सति विभुत्वे पुरुषेश्वरयोर् मनसा सह गतस्यात्मताभावस्य वृत्त्याकारस्य विषयं प्रति क्रमो ऽक्षोपो ऽवस्थानं वृक्षशकुनिवत् ॥ PSBh_5.3:2 * तस्मिन् निर्वृत्ते महेश्वरे युक्तो नित्य इत्युच्यते ॥ PSBh_5.3:3 * आत्मा इति क्षेत्रज्ञमाह ॥ PSBh_5.3:4 * कथं गम्यते ॥ PSBh_5.3:5 * चित्तस्थित्युपदेशाद् योगार्थं विद्याचरणोपदेशाद् असङ्गयोगियुक्तात्माजमैत्रादीनां चेतने सम्भवात् न त्व् अचेतनेषु कार्यकरणप्रधानादिषु ॥ PSBh_5.3:6 * तस्मिंश् चेतने आत्मशब्दः ॥ PSBh_5.3:7 * आत्मा च कस्मात् ॥ PSBh_5.3:8 * अततीत्यात्मा ॥ PSBh_5.3:9 * आपूर्य कार्यकरणं विषयांश् चेतयतीत्य् आत्मा ॥ PSBh_5.3:10 * उक्तं हि । यद् आप्नोति यद् आदत्ते यच् चात्ति विषयान् पुनः । यच् चास्य सततं भावः तस्मादात्मेति संज्ञितः ॥ PSBh_5.3:11 * स च श्रोता स्प्रष्टा द्रष्टा रसयिता घ्राता मन्ता वक्ता बोद्धा इत्येवमादिः ॥ PSBh_5.3:12 * उक्तं हि । पुरुषश् चेतनो भोक्ता क्षेत्रज्ञः पुद्गलो जनः । अणुर् वेदो ऽमृतः साक्षी जीवात्मा परिभूः परः ॥ PSBh_5.3:13 * इति । तस्य सुखदुःखेच्छाद्वेषप्रयत्नचैतन्यादिभिर् लिङ्गैर् अधिगमः क्रियत इत्यर्थः ॥ PSBh_5.3:14 * आह किं लक्षणत्रयमेवास्य युक्तस्योच्यते ॥ PSBh_5.3:15 * न यस्मादाह ॥ PSBh_5.3:16 ********************************************** अजः ॥ PS_5.4 ॥ * अत्र अज इत्यर्थान्तरप्रादुर्भावप्रतिषेधो ऽभिधीयते ॥ PSBh_5.4:1 * अत्रार्थान्तरं नाम शब्दस्पर्शरूपरसगन्धान्तरम् अध्ययनध्यानस्मरणादयः ॥ PSBh_5.4:2 * तेषु न जायत इति अजः ॥ PSBh_5.4:3 * आह किं लक्षणचतुष्कमेवास्य युक्तस्योच्यते ॥ PSBh_5.4:4 * न ॥ PSBh_5.4:5 * यस्मादाह ॥ PSBh_5.4:6 ********************************************** मैत्रः ॥ PS_5.5 ॥ * अत्र मैत्र इति समतायां भवति ॥ PSBh_5.5:1 * यथा मैत्र आदित्यः ॥ PSBh_5.5:2 * सर्वभूतस्थिते च महेश्वरे स्थितचित्तः इच्छाद्वेषविनिवृत्तो ऽप्रवृत्तिमान् मैत्र इत्युच्यते ॥ PSBh_5.5:3 * तस्मात् कार्यकरणवान् एव चित्तस्थितिसमकालम् एवासङ्गादिभावेन जायते ॥ PSBh_5.5:4 * आह अथ कथं पुनरेतद् गम्यते ॥ PSBh_5.5:5 * यथा कार्यकरणवान् एव चित्तस्थितिसमकालम् एवासङ्गादिभावेन जायते ॥ PSBh_5.5:6 * उच्यते गम्यते ॥ PSBh_5.5:7 * यस्मादाह ॥ PSBh_5.5:8 ********************************************** अभिजायते ॥ PS_5.6 ॥ * अत्र अभिशब्दो विशेषणे ॥ PSBh_5.6:1 * को विशेष इति चेत् ॥ PSBh_5.6:2 * तदुच्यते ॥ PSBh_5.6:3 * यस्मादयं सङ्गी अयोगी अनित्यात्मा अनजो ऽमैत्रश् च भूत्वा असङ्गादिभावेन जायत इत्येष विशेषः ॥ PSBh_5.6:4 * जायते इति ॥ PSBh_5.6:5 * जनी प्रादुर्भावे ॥ PSBh_5.6:6 * तस्मात् कार्यकरणवान् एव चित्तस्थितिसमकालम् एवासङ्गादिभावेन युगपज् जायते अवश्यादिवद् इत्यर्थः ॥ PSBh_5.6:7 * असङ्गादिभावे को ऽसाव् अभ्युपायो येन जायते ॥ PSBh_5.6:8 * उच्यते ॥ PSBh_5.6:9 ********************************************** इन्द्रियाणामभिजयात् ॥ PS_5.7 ॥ * अत्र जितता जयः ॥ PSBh_5.7:1 * तस्माज् जयाद् असङ्गतादि भवति ॥ PSBh_5.7:2 * अत्र परिग्रहतयेश्वराणि इन्द्रियाणि बुद्ध्यादीनि वागन्तानि त्रयोदश करणानि ॥ PSBh_5.7:3 * तेषाम् अभिजयाद् इत्यर्थः ॥ PSBh_5.7:4 * आह कथं बुद्धिसिद्धिरिति चेत् ॥ PSBh_5.7:5 * तदुच्यते सिद्धत्वात् ॥ PSBh_5.7:6 * अत्र मतिबुद्धिपिधानस्थापनोद्देशाद् घटपटवत् सिद्धत्वाच् च बुद्धिः सिद्धा तथा परोपदेशात् स्वात्मपरात्मप्रतिविभागदर्शनात् सुरोऽहं नरोऽहमिति भिन्नवृत्तित्वाच् चाहंकारः सिद्धः ॥ PSBh_5.7:7 * तथा मनः प्रवर्तते मनोजवी मनोऽमन इति संकल्पविकल्पवृत्तिनानात्वं च सिद्धम् ॥ PSBh_5.7:8 * एवं त्रिकालवृत्त्यन्तःकरणं पुरुषस्य व्याख्यातम् ॥ PSBh_5.7:9 * तथा बुद्धीन्द्रियाणां श्रोत्रं व्याख्यातम् ॥ PSBh_5.7:10 * परपरिवादादिवचनाद् उच्चैरुभयथा प्रमुखे द्विर् अधिष्ठाने संनिविष्टं सामन्ताच्छब्दव्यञ्जनसमर्थं सिद्धम् ॥ PSBh_5.7:11 * तथातितपोपदेशात् त्वग् अन्तर्बहिश्च शरीरं व्याप्य संनिविष्टा स्पर्शव्यञ्जनसमर्था सिद्धा ॥ PSBh_5.7:12 * तथा मूत्रपुरीषदर्शनप्रतिषेधात् कृतान्नादिवचनाच् च चक्षुः उच्चैर् उभयथा प्रमुखे द्विर् अधिष्ठाने संनिविष्टं घटरूपादि व्यञ्जनसमर्थं सिद्धम् ॥ PSBh_5.7:13 * तथा मांसलवणोपदेशाज् जिह्वा तन्मुखे मांसपेश्यां संनिविष्टा रसज्ञानजननसमर्था सिद्धा ॥ PSBh_5.7:14 * तथा प्राणायामोपदेशाद् घ्राणं प्रमुखे उच्चैरुभयथा द्विर् अधिष्ठाने संनिविष्टं गन्धग्रहणसमर्थं सिद्धम् ॥ PSBh_5.7:15 * एवमधिकारिवृत्तिभिर्बुध्यत्य् एभिः पुरुष इति बुद्धीन्द्रियाणि ॥ PSBh_5.7:16 * तथा कर्मेन्द्रियाणि ॥ PSBh_5.7:17 * मण्टनविहरणोपदेशात् पादेन्द्रियम् अधस्ताद् द्विर् अधिष्ठाने संनिविष्टं गमनक्रियासमर्थं सिद्धम् ॥ PSBh_5.7:18 * तथा मूत्रपुरीषदर्शनप्रतिषेधात् पाय्विन्द्रियं गुह्यप्रदेशे संनिविष्टम् उत्सर्गक्रियासमर्थं सिद्धम् ॥ PSBh_5.7:19 * तथा स्त्रीप्रतिषेधाद् उपस्थेन्द्रियं त्रिवलीगुह्यप्रदेशसंनिविष्टम् आनन्दक्रियासमर्थं सिद्धम् ॥ PSBh_5.7:20 * तथा अपि तत्कर्मोपदेशात् हस्तेन्द्रियम् उच्चैरुभयथा द्विर् अधिष्ठाने भुजान्तर्देशे संनिविष्टम् आदानक्रियासमर्थं सिद्धम् ॥ PSBh_5.7:21 * तथा अपि तद्भाषणोपदेशाद् वागिन्द्रियं वाक्तालुजिह्वादिषु स्थानेषु संनिविष्टं वचनक्रियासमर्थं सिद्धम् ॥ PSBh_5.7:22 * अत्र विकारतद्वृत्तिभिः कर्मोत्पत्तिः पुरुषे इति कर्मेन्द्रियाणि एवमेतानि त्रयोदश करणानीन्द्रियाणि सूत्रतो व्याख्यातानि ॥ PSBh_5.7:23 * कस्मात् ॥ PSBh_5.7:24 * इन्द्रियाणामिति सामान्यग्रहणाद् विकरणवत् सामान्यप्रतिषेधाच् च ॥ PSBh_5.7:25 * इन्द्रियाणाम् इति षष्ठीबहुवचनम् ॥ PSBh_5.7:26 * उक्तं हि । आदानाद् ग्रहणात् त्यागाद् रङ्गणाद् गमनात् तथा । इङ्गनाद्रवणाच् चैव तस्माद् इन्द्रियमुच्यते ॥ PSBh_5.7:27 * अभिजयाद् इति ॥ PSBh_5.7:28 * अभिशब्दः अत्यन्तविजये वशीकरणे च ॥ PSBh_5.7:29 * आक्रम्य वशीकर्तव्यानि ॥ PSBh_5.7:30 * वायुकामक्रोधपाटलिपुत्रवत् ॥ PSBh_5.7:31 * तस्माद् अकुशलेभ्यो व्यावर्तयित्वा कामतः कुशलं योजितानि तदा जितानि भवन्ति ॥ PSBh_5.7:32 * तस्माद् उक्तम् इन्द्रियाणाम् अभिजयादिति असङ्गादिजन्मनिमित्तत्वात् पञ्चमी द्रष्टव्या ॥ PSBh_5.7:33 * आह अन्यत्र सांख्ययोगादीनाम् असङ्गादियुक्ताः मुक्ताः शान्तिं प्राप्ताः ॥ PSBh_5.7:34 * निरभिलप्या मुक्ता इत्युच्यन्ते मुक्त एव न युक्त इति क्व सिद्धम् ॥ PSBh_5.7:35 * तदुच्यते इह यस्मादाह ॥ PSBh_5.7:36 ********************************************** रुद्रः प्रोवाच तावत् ॥ PS_5.8 ॥ * तत्र रुद्र इति कारणापदेशे ॥ PSBh_5.8:1 * रुद्रत्वं पूर्वोक्तम् ॥ PSBh_5.8:2 * प्र इत्यभिधानविशुद्धौ ॥ PSBh_5.8:3 * प्रसन्नेन्द्रियवत् ॥ PSBh_5.8:4 * वच व्यक्तायां वाचि ॥ PSBh_5.8:5 * प्रोवाच इति ॥ PSBh_5.8:6 * एवं यत् सांख्यं योगश्च वर्णयति असङ्गादियुक्ताः मुक्ताः शान्तिं प्राप्ता इति तदविशुद्धं तेषां दर्शनम् ॥ PSBh_5.8:7 * तैमिरिकस्य चक्षुषश् चन्द्रदर्शनवत् ॥ PSBh_5.8:8 * अयं तु युक्त एव न मुक्त इति विशुद्धमेतद्दर्शनं द्रष्टव्यम् ॥ PSBh_5.8:9 * कस्मात् ॥ PSBh_5.8:10 * सर्वज्ञवचनाद् अविसंवादित्वाच् चैतद् गम्यम् ॥ PSBh_5.8:11 * एवम् एतन् नान्यथेत्यर्थः ॥ PSBh_5.8:12 * किंचान्यद् इदम् अथशब्दादि शिवान्तं प्रवचनं रुद्रप्रोक्तं तावत् सर्वतन्त्राणां श्रेष्ठम् ॥ PSBh_5.8:13 * तस्मात् कारणशास्त्रयोः परप्रमाणभावो ऽवधार्यत इत्यर्थः ॥ PSBh_5.8:14 * अत्र श्लोको निर्वचनः ॥ PSBh_5.8:15 * आह किम् एतानीन्द्रियाणि परिज्ञानमात्राद् एव जितानि भवन्ति प्रधानवत् ॥ PSBh_5.8:16 * तदुच्यते न ज्ञानेन वचनादिभिरेषां जयः कर्तव्यः यस्मादेषां जये भगवता वसत्यर्थवृत्तिबलक्रियालाभाय वसता इत्यतस् तज्जये वसत्यर्थ एव तावद् उच्यते ॥ PSBh_5.8:17 * यस्मादाह ॥ PSBh_5.8:18 ********************************************** शून्यागारगुहावासी ॥ PS_5.9 ॥ * इति ॥ PSBh_5.9:1 * अत्र शून्यमेवागारं शून्यागारम् ॥ PSBh_5.9:2 * शून्यं विविक्तं निर्जनमित्यर्थः ॥ PSBh_5.9:3 * आगारम् इति गृहपर्यायः आगारं गृहं वेश्म सदनमिति पर्यायः ॥ PSBh_5.9:4 * गुहू संवरणे ॥ PSBh_5.9:5 * प्रविष्टं साधकम् आवरयति गोपयतीति गुहा ॥ PSBh_5.9:6 * आह आवरकत्वाविशेषाच् छून्यागारगुहयोर् अविशेष इति चेत् तदुच्यते मृत्तृणकाष्ठादिकृतम् अगारं पर्वतगुहाद्या गुहा ॥ PSBh_5.9:7 * तस्मान् नाविशेष इति ॥ PSBh_5.9:8 * यथा सति विभुत्वे ज्ञत्वं साधर्म्यं पुरुषेश्वरयोः सर्वज्ञत्वतो विशेषः ॥ PSBh_5.9:9 * तस्माद् आयतने ऽविविक्तदोषं दृष्ट्वा शून्यागारे गुहायां वा यथोपपत्तितो विचार्य विविक्तं विवेच्य यन्मात्रस्थानासनशयनादिभिर् उपजीवति तन्मात्रं संस्करणमर्यादयोपयोगक्रियाभिनिविष्टेन वस्तव्यम् ॥ PSBh_5.9:10 * वसतिसंयोगाद् गुहावासी भवति ॥ PSBh_5.9:11 * पुलिनवासिवत् ॥ PSBh_5.9:12 * आह तत् कथं ज्ञेयं यथा जितानीन्द्रियाणि ॥ PSBh_5.9:13 * तेषां जितानां वा किं लक्षणम् ॥ PSBh_5.9:14 * तदुच्यते ॥ PSBh_5.9:15 ********************************************** देवनित्यः ॥ PS_5.10 ॥ * अत्र देवो भगवान् ॥ PSBh_5.10:1 * तत्र यदास्य भगवति देवे नित्यता कथम् ॥ PSBh_5.10:2 * अध्ययनध्यानाभ्यां देवे ऽधिकृतस्य प्राधान्येन निश्चलता वर्तते ॥ PSBh_5.10:3 * स्वल्पतरव्यवधानेऽपि अतियोगाभ्यासनिरन्तरप्राप्तिः ॥ PSBh_5.10:4 * स्मृतिस्तु देवनित्यतेत्यर्थः ॥ PSBh_5.10:5 * आह देवनित्यतायाः किं लक्षणम् ॥ PSBh_5.10:6 * तदुच्यते जितेन्द्रियत्वम् ॥ PSBh_5.10:7 * यस्मादाह ॥ PSBh_5.10:8 ********************************************** जितेन्द्रियः ॥ PS_5.11 ॥ * अत्र जितेन्द्रियत्वं नाम उत्सर्गनिग्रहयोग्यत्वम् ॥ PSBh_5.11:1 * इन्द्रियाणि बुद्ध्यादीनि वागन्तानि त्रयोदश करणानि पूर्वोक्तानि ॥ PSBh_5.11:2 * तानि यदा अकुशलेभ्यो व्यावर्तयित्वा कामतः कुशले योजितानि हतविषदर्वीकरवद् अवस्थितानि भवन्ति तदा देवनित्यो जितेन्द्रिय इत्यर्थः ॥ PSBh_5.11:3 * आह किं देवनित्यतैवास्य परो निष्ठायोगः ॥ PSBh_5.11:4 * उच्यते न ॥ PSBh_5.11:5 * यस्मादाह ॥ PSBh_5.11:6 ********************************************** षण्मासान्नित्ययुक्तस्य ॥ PS_5.12 ॥ * अथवान्यो दूरस्थः सम्बन्धः ॥ PSBh_5.12:1 * यस्मादुक्तम् । यस्य येनार्थसम्बन्धो दूरस्थमपि तेन हि । अर्थतो ऽन्यसमानानाम् आनन्तर्ये ऽप्यसंगतिः ॥ PSBh_5.12:2 * एवमिहापि दूरस्थः सम्बन्धः कस्मात् ॥ PSBh_5.12:3 * इह पुरस्तादुक्तं विज्ञानानि चास्य प्रवर्तन्ते इति एतैर् गुणैर् युक्त इति च ॥ PSBh_5.12:4 * कियता कालेनास्य ते गुणाः प्रवर्तन्ते ॥ PSBh_5.12:5 * किं युक्तस्य किं वियुक्तस्य किं युगपत् क्रमशो वा किं सकलस्य निष्कलस्य वेति ॥ PSBh_5.12:6 * इत्येषाम् अर्थानाम् अनिर्वचनानां निर्वचनार्थमिदमारभ्यते ॥ PSBh_5.12:7 * यस्मादाह षण्मासान्नित्ययुक्तस्य ॥ PSBh_5.12:8 * अत्र षड् इति संख्या मासान् इति कालनिर्देशः ॥ PSBh_5.12:9 * मनुष्यगणनया त्रिंशद्दिवसो मासः ॥ PSBh_5.12:10 * द्वादश मासाः संवत्सरः ॥ PSBh_5.12:11 * द्वादश पक्षा अर्धसंवत्सरः ॥ PSBh_5.12:12 * षण्मासानिति ॥ PSBh_5.12:13 * तस्मात् षष्ठप्रथममासयोरभ्यन्तरे ॥ PSBh_5.12:14 * नित्ययुक्तस्य ॥ PSBh_5.12:15 * संततमविच्छिन्नमित्यर्थः ॥ PSBh_5.12:16 * युक्त इति ॥ PSBh_5.12:17 * आत्मेश्वरसंयोगो योगः ॥ PSBh_5.12:18 * नित्ययुक्तस्य इति षष्ठी ॥ PSBh_5.12:19 * आह अस्य युक्तस्य किं भवति ॥ PSBh_5.12:20 * तदुच्यते ॥ PSBh_5.12:21 ********************************************** भूयिष्ठं सम्प्रवर्तते ॥ PS_5.13 ॥ * अत्र भूयिष्ठम् इति क्रमे प्राये च भवति ॥ PSBh_5.13:1 * यथा क्रमशो ददाति आदित्यो वा गतो भूयिष्ठम् ॥ PSBh_5.13:2 * तस्मात् सूच्यग्रेणोत्पलपत्त्रशतभेदनक्रमवत् क्रमाद् दूरदर्शनादयः प्रवर्तन्त इत्यर्थः ॥ PSBh_5.13:3 * सम् इत्येकीभावे ॥ PSBh_5.13:4 * निष्कलस्य कार्यकरणरहितस्येत्यर्थः ॥ PSBh_5.13:5 * प्र इत्यादिकर्मण्य् आरम्भे भवति ॥ PSBh_5.13:6 * युक्तोत्तरे प्रभावाद् गुणाः प्रवर्तन्ते इत्यर्थः ॥ PSBh_5.13:7 * वर्तते कस्मिन् ॥ PSBh_5.13:8 * दर्शनं दृश्ये श्रवणादि श्रव्यादिष्वित्यर्थः ॥ PSBh_5.13:9 * तस्मात् षष्ठप्रथममासयोरभ्यन्तरे नित्ययुक्तस्य क्रमशो गुणाः सम्प्रवर्तन्ते ॥ PSBh_5.13:10 * कुतः ॥ PSBh_5.13:11 * महेश्वरप्रसादात् ॥ PSBh_5.13:12 * अशिवत्वसंज्ञके विनिवृत्ते शिवत्वप्रसादाभ्यां गुणाः प्रवर्तन्ते ॥ PSBh_5.13:13 * गुणशब्दो दूरदर्शनादिवचनः ॥ PSBh_5.13:14 * आह कां वृत्तिमास्थाय शून्यागारे गुहायां वासः कार्यः ॥ PSBh_5.13:15 * तदुच्यते ॥ PSBh_5.13:16 ********************************************** भैक्ष्यम् ॥ PS_5.14 ॥ * भिक्षाणां समूहो भैक्ष्यं कापोतवत् ॥ PSBh_5.14:1 * तच् च नगरग्रामादिभ्यो गृहाद् गृहं पर्यटतो भक्ष्यभोज्यादीनाम् अन्यतमं यत् प्राप्यते कृतान्नादिवचनाद् भैक्ष्यम् ॥ PSBh_5.14:2 * भयक्षपणाद् भैक्ष्यम् ॥ PSBh_5.14:3 * भिक्षावचनाद् अभैक्ष्यप्रतिषेधः ॥ PSBh_5.14:4 * आह आधारात्तु कृत्वा संदेहः अथ कुत्र तद् भैक्ष्यं ग्राह्यम् ॥ PSBh_5.14:5 * तदुच्यते पात्रे ॥ PSBh_5.14:6 * यस्मादाह ॥ PSBh_5.14:7 ********************************************** पात्रागतम् ॥ PS_5.15 ॥ * अत्र भैक्ष्यवत् प्रसिद्धं पात्रम् ॥ PSBh_5.15:1 * अलाबुदारुवस्त्रादीनाम् अन्यतमं यत् प्राप्यते तत् खलु हिंसास्तेयादिरहितेन क्रमेणाहारे यत्पर्याप्तं ग्राह्यम् ॥ PSBh_5.15:2 * तस्मिन् तदफलके पात्रे आगतं पात्रागतमित्यर्थः ॥ PSBh_5.15:3 * आह ब्रह्मचारिकल्पे मधुमांसलवणवर्जमिति ॥ PSBh_5.15:4 * तत् किं मधुमांसादीन्य् एकान्तेनैव दुष्टानीति ॥ PSBh_5.15:5 * तदुच्यते न ॥ PSBh_5.15:6 * यस्मादाह ॥ PSBh_5.15:7 ********************************************** मांसम् अदुष्यं लवणेन वा ॥ PS_5.16 ॥ * तत्र भैक्ष्यवत् प्रसिद्धं मांसम् ॥ PSBh_5.16:1 * यस्य माहिषवाराहादीनाम् अन्यतमं यत् प्राप्यते तत् खलु हिंसास्तेयरहितत्वात् ॥ PSBh_5.16:2 * लवणेन वा ॥ PSBh_5.16:3 * अत्र लवणं नाम सैन्धवसौवर्चलाद्यं मांसवत् प्रसिद्धम् ॥ PSBh_5.16:4 * तद् एतन् मांससमसंसृष्टं वा भैक्ष्यविधिना प्राप्तम् ॥ PSBh_5.16:5 * अदुष्यम् अकुत्सितम् अगर्हितमित्यर्थः ॥ PSBh_5.16:6 * वा विकल्पे ॥ PSBh_5.16:7 * मांसेन वा लवणेन वा उभाभ्यामपि साक्षाद्वा अदुष्यम् इत्यर्थः ॥ PSBh_5.16:8 * आह भैक्ष्यालाभकाले अपर्याप्तिकाले वा किमनेन कर्तव्यम् ॥ PSBh_5.16:9 * तदुच्यते अपः पीत्वा स्थेयम् ॥ PSBh_5.16:10 * यस्मादाह ॥ PSBh_5.16:11 ********************************************** आपो वापि यथाकालमश्नीयादनुपूर्वशः ॥ PS_5.17 ॥ * atra àõ आपः आपः ॥ PSBh_5.17:1 * आङ् इति अत्र संवृतपरिपूतादिमर्यादाम् अधिकुरुते कृतान्नोत्सृष्टवद् अपदान्तरितत्वात् ॥ PSBh_5.17:2 * द्वितीयास्थाने प्रथमा द्रष्टव्या ॥ PSBh_5.17:3 * आपोऽत्र लोकादिप्रसिद्धाः ॥ PSBh_5.17:4 * तृणादिव्यावृत्तम् उदकमित्यर्थः ॥ PSBh_5.17:5 * वा विभागे ॥ PSBh_5.17:6 * अन्यद् भैक्ष्यम् अन्या आप इति ॥ PSBh_5.17:7 * अपिशब्दः सम्भावने ॥ PSBh_5.17:8 * अप्य् अपः पीत्वा स्थेयं न तु शास्त्रव्यपेतेन क्रमेण वृत्त्यर्जनं कर्तव्यमित्यर्थः ॥ PSBh_5.17:9 * यथा इतिशब्दः समानार्थे ॥ PSBh_5.17:10 * यथा भैक्ष्योपदेशं कृत्वा योगकर्मण्युद्यमः कर्तव्य इति व्याख्यातं तथा अपः पीत्वेति ॥ PSBh_5.17:11 * कालोऽत्र द्विविधः अलाभकालः अपर्याप्तिकालश्च ॥ PSBh_5.17:12 * तत्र यदा ग्रामं नगरं वा कृत्स्नमटित्वा न किंचिदासादयति सः अलाभकालः अपर्याप्तिकालो नाम यदा भिक्षां भिक्षाद्वयं वा आसादयति तदा अपः पीत्वापि स्थेयम् ॥ PSBh_5.17:13 * आह एवं स्थितेन किमनेन कर्तव्यम् ॥ PSBh_5.17:14 * तदुच्यते उपयोक्तव्यम् ॥ PSBh_5.17:15 * यस्मादाह अश्नीयादनुपूर्वशः इति ॥ PSBh_5.17:16 * अश्नीयादिति योगक्रियानुपरोधेनाहारलाघवमर्यादाम् अधिकुरुते ॥ PSBh_5.17:17 * अश भोजने ॥ PSBh_5.17:18 * अश्नीयादनुपूर्वशः ॥ PSBh_5.17:19 * अनु पृष्ठकर्मक्रियायाम् ॥ PSBh_5.17:20 * अनुपूर्वश इति अतिक्रान्तापेक्षणे प्रकारवचने च ॥ PSBh_5.17:21 * यथापूर्वं ग्रामादि प्रविश्य भैक्ष्यार्जनं कृत्वालाभकाले अपर्याप्तिकाले वा तदनु पश्चाद् अपः पीत्वा स्थेयमिति कृत्वा भगवता एतदुक्तम् अश्नीयादनुपूर्वश इति ॥ PSBh_5.17:22 * अत्र श्लोको निर्वचनः ॥ PSBh_5.17:23 * आह शून्यागारगुहावस्थस्येन्द्रियजयेन वर्ततोऽस्य बलं किं चिन्त्यते किमकलुषत्वमेव ॥ PSBh_5.17:24 * तदुच्यते न ॥ PSBh_5.17:25 * यस्मादाह ॥ PSBh_5.17:26 ********************************************** गोधर्मा मृगधर्मा वा ॥ PS_5.18 ॥ * अत्र गौर् लोकादिप्रसिद्धो मृगवत् खुरककुदविषाणसास्नादिमान् इति ॥ PSBh_5.18:1 * तथा मृगोऽपि गोद्रव्यवल् लोकादिप्रसिद्धः कृष्णमृगादीनाम् अन्यतमः ॥ PSBh_5.18:2 * तयोस्तु सति धर्मबहुत्वे समानो धर्मो गृह्यते आध्यात्मिकादिद्वंद्वसहिष्णुत्वम् ॥ PSBh_5.18:3 * तदुत्तरत्र वक्ष्यामः ॥ PSBh_5.18:4 * गोमृगधर्मग्रहणं तु परस्परविशेषणार्थम् ॥ PSBh_5.18:5 * वाशब्दो विकल्पार्थः ॥ PSBh_5.18:6 * क्रियासामान्यदृष्ट्या रौद्रीबहुरूपीवद् एकधर्मेण चैकधर्मेण वा स्थेयमित्यर्थः ॥ PSBh_5.18:7 * आह केन बलेनास्य कार्यनिष्पत्तिः ॥ PSBh_5.18:8 * तदुच्यते ॥ PSBh_5.18:9 ********************************************** अद्भिरेव शुचिर्भवेत् ॥ PS_5.19 ॥ * अत्र अद्भिः आङ् इव अद्भिरेव आपो जलमित्यादिप्रसिद्धाः पूर्वोक्ताः ॥ PSBh_5.19:1 * अद्भिरिति तृतीया ॥ PSBh_5.19:2 * आङ् इति पूर्वप्रसिद्धमात्रादिमर्यादाम् अधिकुरुते ॥ PSBh_5.19:3 * गोमृगवद् द्वंद्वसहिष्णुत्वमर्यादायां च ॥ PSBh_5.19:4 * इव इति उपमायाम् ॥ PSBh_5.19:5 * यथा अद्भिश्च मृद्भिश्च प्रक्षालितानि वस्त्रादीनि शुद्धानि भवन्ति तद्वत् ॥ PSBh_5.19:6 * गोमृगधर्मित्वेन बलेन शुचिर्भवतीति ॥ PSBh_5.19:7 * उच्यते न ॥ PSBh_5.19:8 * यस्मादाह गोमृगयोर् अकुशलधर्मप्रतिषेधं कुशलधर्मे च नियोगं सिद्धशक्तिप्रशंसया असिद्धशक्तिप्रतिषेधं च वक्ष्यामः ॥ PSBh_5.19:9 * तदाह ॥ PSBh_5.19:10 ********************************************** सिद्धयोगी न लिप्यते कर्मणा पातकेन वा ॥ PS_5.20 ॥ * असिद्धस्तु सर्वथापि वर्तमानो लिप्यत इत्यर्थः ॥ PSBh_5.20:1 * अतो योगी सिद्ध इत्येवं प्राप्ते सुखमुखोच्चारणार्थम् उक्तं सिद्धयोगी इति ॥ PSBh_5.20:2 * अत्र ॥ PSBh_5.20:3 * योगो नामात्मेश्वरयोर्योगः ॥ PSBh_5.20:4 * तेनायं योगी ॥ PSBh_5.20:5 * सिद्धो नाम दर्शनाद्यैश्वर्यं प्राप्तः ॥ PSBh_5.20:6 * स खलु वशीकरणावेशनपालनादिप्रवीणः ॥ PSBh_5.20:7 * न लिप्यते न संयुज्यत इत्यर्थः ॥ PSBh_5.20:8 * आह केन न लिप्यते ॥ PSBh_5.20:9 * तदुच्यते कर्मणा ॥ PSBh_5.20:10 * अत्र कर्मणेत्युच्यते ॥ PSBh_5.20:11 * कस्मात् ॥ PSBh_5.20:12 * कृतकत्वात् ॥ PSBh_5.20:13 * कर्मणेति तृतीया ॥ PSBh_5.20:14 * इष्टस्थानशरीरेन्द्रियविषयसम्बन्धकृतेन कर्मणा न लिप्यते न संयुज्यत इत्यर्थः ॥ PSBh_5.20:15 * आह अनिन्दितेन शुभेन कर्मणा न संयुज्यत इत्युच्यते आहो अथ किमशुभेन कर्मणा लिप्यते नेति ॥ PSBh_5.20:16 * तदुच्यते न ॥ PSBh_5.20:17 * यस्मादाह पातकेन ॥ PSBh_5.20:18 * अत्र पापाख्येन पातकेन वानिष्टस्थानशरीरेन्द्रियविषयगतो ऽशुभं भुङ्क्ते तेनाप्यशुभेन कर्मणा न लिप्यते न युज्यत इत्यर्थः ॥ PSBh_5.20:19 * वा त्रिकल्पे ॥ PSBh_5.20:20 * पातकेन वा अपातकेन वा समस्ताभ्यां वा वशीकरणावेशनपालनादिषु प्रवर्तमानो न लिप्यते न संयुज्यत इत्यर्थः ॥ PSBh_5.20:21 * कस्मात् ॥ PSBh_5.20:22 * सिद्धिसामर्थ्यात् ॥ PSBh_5.20:23 * असिद्धश्चायं योगी ब्राह्मणो गोमृगधर्मावस्थो यदि सर्वथापि गोमृगवत् प्रवर्तते ततो लिप्यते ॥ PSBh_5.20:24 * तस्माद् गोमृगयोर् अकुशलधर्मो न ग्राह्यः ॥ PSBh_5.20:25 * कुशलधर्मश्च स्वाध्यात्मिकादिद्वंद्वसहिष्णुत्वं परिगृह्यते ॥ PSBh_5.20:26 * तेनायं शुचिर्भवति ॥ PSBh_5.20:27 * आह किमस्याशौचम् ॥ PSBh_5.20:28 * तदुच्यते द्वंद्वैर् योगव्यासङ्गकरैः कामक्रोधशिरोरोगादिनिमित्तैः शीतादिभिरन्यैर्वा ॥ PSBh_5.20:29 * न लिप्यते न संयुज्यत इत्यर्थः ॥ PSBh_5.20:30 * कस्मात् ॥ PSBh_5.20:31 * प्राप्तबलत्वादित्यर्थः ॥ PSBh_5.20:32 * अत्र श्लोको निर्वचनः ॥ PSBh_5.20:33 * आह शून्यागारगुहावस्थस्येन्द्रियजये वर्ततः काः क्रियाः कर्तव्याः ॥ PSBh_5.20:34 * किं स्नानहसिताद्याः क्राथनस्पन्दनमण्टनाद्या वा ॥ PSBh_5.20:35 * तदुच्यते न ॥ PSBh_5.20:36 * यस्मादाह ॥ PSBh_5.20:37 ********************************************** ऋचमिष्टामधीयीत गायत्रीमात्मयन्त्रितः ॥ PS_5.21 ॥ * अत्र ऋचम् ऋचामित्यप्यदुष्टः पाठः ॥ PSBh_5.21:1 * अत्र ऋचा नामाघोरा ॥ PSBh_5.21:2 * कथं गम्यते ॥ PSBh_5.21:3 * ऋङ्मध्यात् ॥ PSBh_5.21:4 * सद्योजाततत्पुरुषेशानवद् अर्चिवर्चगाः ॥ PSBh_5.21:5 * इष्टा चेयं तत्र तत्र जप्तव्यत्वेन गुणीकृतत्वात् ॥ PSBh_5.21:6 * पूर्वोत्तरसूत्रेषु जप्तव्यत्वेन गायत्र्या सहाध्यानाद् आशुभावसमाध्यासादनाच् च इष्टा ॥ PSBh_5.21:7 * अध्ययनम् इति जप्यपर्यायः ॥ PSBh_5.21:8 * ईत इत्याज्ञायां नियोगे च ॥ PSBh_5.21:9 * मानसम् एवाधीयीतेत्यर्थः ॥ PSBh_5.21:10 * आह किम् ऋचैवैकाध्येतव्या ॥ PSBh_5.21:11 * उच्यते न ॥ PSBh_5.21:12 * यस्माद् आह गायत्रीम् इति ॥ PSBh_5.21:13 * गायत्री नाम तत्पुरुषा ॥ PSBh_5.21:14 * निरुक्तमस्याः पूर्वोक्तम् ॥ PSBh_5.21:15 * मानसम् एवाधीयीतेत्यर्थः ॥ PSBh_5.21:16 * आह कीदृशो ऽधीयीतेति ॥ PSBh_5.21:17 * तदुच्यते आत्मयन्त्रितः ॥ PSBh_5.21:18 * आत्मयन्त्रणमिति प्रत्याहारपर्यायः ॥ PSBh_5.21:19 * आत्मेति क्षेत्रज्ञ उच्यते ॥ PSBh_5.21:20 * आत्मत्वमस्य चैतन्यम् ॥ PSBh_5.21:21 * आप्तव्यं कार्यं करणं विषयाश्च ॥ PSBh_5.21:22 * आत्मयन्त्रणमित्यत्र सति त्रिके युज्यते ॥ PSBh_5.21:23 * यन्त्रणं नाम यथायम् आत्मभावो ब्रह्मण्य् अक्षरपदपङ्क्त्यां युक्तो वर्तते तदात्मा यन्त्रितो भवति ॥ PSBh_5.21:24 * कथम् ॥ PSBh_5.21:25 * नृत्यप्रसक्तचित्तदृष्टान्तात् कस्मात् ॥ PSBh_5.21:26 * आत्मात्मभावयोर् अव्युच्छेदात् ॥ PSBh_5.21:27 * गुणगुणिनोरपि तथा युगपद्भावः ॥ PSBh_5.21:28 * कथम् ॥ PSBh_5.21:29 * यष्टुं प्रवृत्तो यन्त्रयितुं च प्रवृत्त एव भवति ॥ PSBh_5.21:30 * भिक्षुवत् ॥ PSBh_5.21:31 * तस्माद् यन्त्रणमेवैष प्रत्याहार इति ॥ PSBh_5.21:32 * आह अत्र गायत्रीबहुत्वात् संदेहः ॥ PSBh_5.21:33 * कथमवगम्यते ऋचा अघोरेण वा तत्पुरुषेणेति ॥ PSBh_5.21:34 * उच्यते गम्यते ॥ PSBh_5.21:35 * यस्मादाह ॥ PSBh_5.21:36 ********************************************** रौद्रीं वा बहुरूपीं वा ॥ PS_5.22 ॥ * अत्र रौद्री नाम तत्पुरुषा ॥ PSBh_5.22:1 * निरुक्तमस्याः पूर्वोक्तम् ॥ PSBh_5.22:2 * वाशब्दो रौद्रीबहुरूप्योः प्रतिविभागे द्रष्टव्यः ॥ PSBh_5.22:3 * बहुरूपी नामाघोरा ॥ PSBh_5.22:4 * वा विकल्पे ॥ PSBh_5.22:5 * तुल्यफलत्वात् ॥ PSBh_5.22:6 * वेत्यत एका चैका वा ॥ PSBh_5.22:7 * आत्मयन्त्रितो ऽधीयीत इत्यर्थः ॥ PSBh_5.22:8 * आह आत्मयन्त्रितस्याधीयतः का कार्यनिष्पत्तिः ॥ PSBh_5.22:9 * तदुच्यते ॥ PSBh_5.22:10 ********************************************** अतो योगः प्रवर्तते ॥ PS_5.23 ॥ * अत्र अत इति कारणापदेशे ॥ PSBh_5.23:1 * आत्मयन्त्रितोऽधीयीतेत्यर्थः ॥ PSBh_5.23:2 * तस्मादनेन कारणेन हेतुना निमित्तेनेत्यर्थः ॥ PSBh_5.23:3 * योग इति ॥ PSBh_5.23:4 * आत्मेश्वरसंयोगो योग इति मन्तव्यः ॥ PSBh_5.23:5 * प्र इत्यादिकर्मणि ॥ PSBh_5.23:6 * प्रवर्तते इत्यस्य पूर्वोक्तोऽर्थः ॥ PSBh_5.23:7 * अत्र श्लोको निर्वचनः ॥ PSBh_5.23:8 * आह ऋचम् अधीयता ब्रह्मण्यक्षरपदपङ्क्त्यां किं युक्तेनैव स्थेयम् ॥ PSBh_5.23:9 * आहोस्विद् दृष्टा अस्यान्या सूक्ष्मतरा उपासना क्रियाध्याननमःस्तव्यम् ॥ PSBh_5.23:10 * उच्यते दृष्टा ॥ PSBh_5.23:11 * यस्मादाह ॥ PSBh_5.23:12 ********************************************** ओंकारमभिध्यायीत ॥ PS_5.24 ॥ * अत्र ओं इत्येष जप्यपर्यायो वामदेवादिवत् ॥ PSBh_5.24:1 * कारशब्दो ऽवधारणे द्रष्टव्यः ॥ PSBh_5.24:2 * किंकारणम् ॥ PSBh_5.24:3 * उक्तं हि । प्रणवे नित्ययुक्तस्य व्याहृतिषु च सप्तसु । त्रिपदायां च गायत्र्यां न मृत्युर्विन्दते परम् ॥ PSBh_5.24:4 * इत्यत ओंकार एवावधार्यते ध्येयत्वेन न तु गायत्र्यादयः ॥ PSBh_5.24:5 * अभिर् अभ्यासे ॥ PSBh_5.24:6 * ओंकारसंनिकृष्टचित्तेन भवितव्यम् ॥ PSBh_5.24:7 * ध्यै चिन्तायाम् ॥ PSBh_5.24:8 * ध्यानं चिन्तनमित्यर्थः ॥ PSBh_5.24:9 * उक्तं हि । ध्यै चिन्तालक्षणं ध्यानं ब्रह्म चौंकारलक्षणम् । धीयते लीयते वापि तस्माद् ध्यानमिति स्मृतम् ॥ PSBh_5.24:10 * मुहूर्तार्धं मुहूर्तं वा प्राणायामान्तरेऽपि वा ॥ PSBh_5.24:11 * ध्येयं चिन्तयमानस्तु पापं क्षपयते नरः ॥ PSBh_5.24:12 * ईत इत्याज्ञायां नियोगे च ॥ PSBh_5.24:13 * ओंकार एव ध्येयो नान्य इत्यर्थः । आह ओंकारो ध्येयः ॥ PSBh_5.24:14 * को वा ध्यानदेशः ॥ PSBh_5.24:15 * कस्मिन् वा देशे धारणा कर्तव्या ॥ PSBh_5.24:16 * ध्यायमानेन वा किं कर्तव्यम् ॥ PSBh_5.24:17 * तदुच्यते ॥ PSBh_5.24:18 ********************************************** हृदि कुर्वीत धारणाम् ॥ PS_5.25 ॥ * तत्र हृदि इत्यात्मपर्यायः ॥ PSBh_5.25:1 * कस्मात् ॥ PSBh_5.25:2 * पूर्वोत्तरसामर्थ्यात् ॥ PSBh_5.25:3 * यो ऽर्थो यत्र मिलति स तत्र स्थापयितव्यः स एवार्थो धारयितव्यः ॥ PSBh_5.25:4 * किंच वेदप्रामाण्यादुक्तम् । अङ्गादङ्गात् सम्भवसि हृदयाद् अधिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ PSBh_5.25:5 * अन्यत्रापि आत्मा विजायते पुत्र आत्मा वै आत्मनः पिता । आत्मप्रजो भविष्यामि परमं हृदयं हि सः ॥ PSBh_5.25:6 * अतो हृदयमात्मेत्युक्तम् ॥ PSBh_5.25:7 * प्रकुरुते भावं बुद्धिरध्यवसायिताम् ॥ PSBh_5.25:8 * हृदयं प्रियाप्रिये वेत्ति त्रिविधा करणस्थितिः ॥ PSBh_5.25:9 * तथा लोकेऽपि सन्ति वक्तारो हृदयं ते ज्ञास्यति ॥ PSBh_5.25:10 * किमुक्तं भवति ॥ PSBh_5.25:11 * आत्मा ते ज्ञास्यतीति ॥ PSBh_5.25:12 * अतोऽवगम्यते हृदीत्यात्मपर्यायः ॥ PSBh_5.25:13 * हृदीति औपश्लेषिकं संनिधानम् ॥ PSBh_5.25:14 * अत्र तु ओंकारो धार्यो नात्मा किंतु य एवात्मन्यात्मभावः ॥ PSBh_5.25:15 * तस्योंकारात् प्रच्युतस्य विषयेभ्यो वृत्तिविकारमात्रेण गतस्य प्रत्यानयनं प्रत्याहारः ॥ PSBh_5.25:16 * प्रत्याहृत्य हृदि धारणा कर्तव्या ॥ PSBh_5.25:17 * धार्यं चोंकारानुचिन्तनम् ॥ PSBh_5.25:18 * तत्रैव सुदीर्घकालम् अवस्थानमध्ययनम् ॥ PSBh_5.25:19 * तद्धारणाहितं परं ध्यानम् ॥ PSBh_5.25:20 * निष्ठायोगस्तु स्थापयित्वेति वक्ष्यामः ॥ PSBh_5.25:21 * कुर्वीत इति ॥ PSBh_5.25:22 * डुकृञ् करणे ॥ PSBh_5.25:23 * तस्य सप्तम्यन्ते कुर्वीतेति भवति ॥ PSBh_5.25:24 * हृदि धारणा कर्तव्या ॥ PSBh_5.25:25 * ईत इत्याज्ञायां नियोगे च ॥ PSBh_5.25:26 * पादजानुकटिनासिकादिस्थानेषु धारणाकर्तव्यताप्रतिषेधार्थो नियोगः ॥ PSBh_5.25:27 * हृदि धार्या नान्यत्रेत्यर्थः ॥ PSBh_5.25:28 * आह ओंकारः किं परप विष्णुरुमा कुमारश्च चतस्रो ऽर्धमात्रा वा ॥ PSBh_5.25:29 * उत समानपुरुष इति ॥ PSBh_5.25:30 * उच्यते न ॥ PSBh_5.25:31 * यस्मादाह ॥ PSBh_5.25:32 ********************************************** ऋषिर् विप्रो महानेषः ॥ PS_5.26 ॥ * अत्र ऋषिः इत्येतद् भगवता नामधेयम् ॥ PSBh_5.26:1 * ऋषिः कस्मात् ॥ PSBh_5.26:2 * ऋषिः क्रियायाम् ॥ PSBh_5.26:3 * ऋषित्वं नाम क्रियाशंसनादृषिः ॥ PSBh_5.26:4 * तथा कृत्स्नं कार्यं विद्याद्यमीशत इत्यतः ऋषिः ॥ PSBh_5.26:5 * तथा विप्र इत्येतदपि भगवतो नाम ॥ PSBh_5.26:6 * विप्रः कस्मात् ॥ PSBh_5.26:7 * विद ज्ञाने ॥ PSBh_5.26:8 * विप्रत्वं नाम ज्ञानशक्तिः ॥ PSBh_5.26:9 * व्याप्तमनेन भगवता ज्ञानशक्त्या कृत्स्नं ज्ञेयमित्यतो विप्र इति ॥ PSBh_5.26:10 * तथा महान् इत्यभ्यधिकत्वे ॥ PSBh_5.26:11 * यदेतद् दृक्क्रियालक्षणमस्ति अनागन्तुकम् अकृतकमैश्वर्यं तद्गुणसद्भावः सतत्त्वं तत्त्वधर्मः तदकृतकं पुरुषचैतन्यवत् तन् नान्यस्येत्यतो ऽभ्यधिकः उत्कृष्टोऽतिरिक्तश्चेति महान् ॥ PSBh_5.26:12 * एष इति प्रत्यक्षे ॥ PSBh_5.26:13 * एष यो मया पूर्वम् ओं इति श्रोत्रप्रत्यक्षीकृतो ऽर्थः असौ विष्णूमाकुमारादीनाम् अन्यतमो न भवति ॥ PSBh_5.26:14 * कस्मात् ॥ PSBh_5.26:15 * ऋषित्वाद् विप्रत्वान् महत्त्वाच् चेत्यर्थः ॥ PSBh_5.26:16 * आह ऋषित्वं विप्रत्वं च कीदृशे महेश्वरे चिन्तनीयम् ॥ PSBh_5.26:17 * कीदृशो वा ओंकारो ध्येयः ॥ PSBh_5.26:18 * तदुच्यते ॥ PSBh_5.26:19 ********************************************** वाग्विशुद्धः ॥ PS_5.27 ॥ * अत्रापि वाग्विशुद्ध इत्यपि भगवतो नामधेयम् ॥ PSBh_5.27:1 * न अमी इत्यन्यो भगवान् ॥ PSBh_5.27:2 * स यथा ह्य् अथो हित्वा वाणीं मनसा सह रूपरसगन्धविद्यापुरुषादिपरो निष्कलो ध्येयः ॥ PSBh_5.27:3 * यस्मादुक्तम् । आकृतिमपि परिहृत्य ध्यानं नित्यं परे रुद्रे । येन प्राप्तं योगे मुहूर्तमपि तत् परो योगः ॥ PSBh_5.27:4 * परमयोग इत्यर्थः ॥ PSBh_5.27:5 * आह अथ यथायं बालवन् निष्कलस्तथा किं समानपुरुषः ॥ PSBh_5.27:6 * तदुच्यते न ॥ PSBh_5.27:7 * यस्मादाह तदाप्ययम् ॥ PSBh_5.27:8 ********************************************** महेश्वरः ॥ PS_5.28 ॥ * अत्रानाद्यज्ञानद्यतिना ऋषित्वविप्रत्वसंज्ञकेन महता ऐश्वर्येण महेश्वर इति सिद्धम् इह तु यदायं वाग्विशुद्धो निष्कलस्तदा किं समानपुरुषवद् अनीश्वर इत्यस्य संशयस्य संव्युदासार्थम् उच्यते महेश्वर इति ॥ PSBh_5.28:1 * यस्माद् अस्यैश्वर्यं निष्कलस्यापि स्वगुणसद्भावः सतत्त्वं तत्त्वधर्मः ॥ PSBh_5.28:2 * तदकृतकत्वं पुरुषचैतन्यवत् ॥ PSBh_5.28:3 * अतस् तदाप्ययं महानेवेश्वरो महेश्वरः ॥ PSBh_5.28:4 * तस्मादकृतक एव महच्छब्द इत्यतो महेश्वर इति ॥ PSBh_5.28:5 * एवमोंकारमिति ध्येयमुक्तम् ॥ PSBh_5.28:6 * ध्येयगुणीकरणमुक्तम् ऋषिर् विप्रो महानेष इति ॥ PSBh_5.28:7 * ध्येयावधारणमुक्तं वाग्विशुद्धो निष्कल इति ॥ PSBh_5.28:8 * ध्येयशक्तिप्रशंसा चोक्ता महेश्वर इति ॥ PSBh_5.28:9 * एवं यस्मादिन्द्रियजये वर्तते अतो वसत्यर्थवृत्तिबलक्रियालाभादयश्च व्याख्याता इति ॥ PSBh_5.28:10 * अतोऽत्र युक्तं वक्तुम् ॥ PSBh_5.28:11 * शून्यागारगुहाप्रकरणं परिसमाप्तमिति ॥ PSBh_5.28:12 * आह शून्यागारगुहायां यदा जितानीन्द्रियाणि देवनित्यता च प्राप्ता भवति तदा किं तदेव भैक्ष्यं वृत्तिमास्थाय तत्रैवानेन दुःखान्तप्राप्तेः स्थेयम् ॥ PSBh_5.28:13 * आहोस्विद् दृष्टोऽस्यापि वसत्यर्थो वृत्तिर्बलक्रियालाभाश्चेति ॥ PSBh_5.28:14 * उच्यते दृष्टः ॥ PSBh_5.28:15 * यस्मादाह ॥ PSBh_5.28:16 ********************************************** (...) || PS_5.29 || * आह शून्यागारगुहाम् उत्सृज्य प्रयोजनाभावात् श्मशाने संक्रान्तिरयुक्तेति चेत् ॥ PSBh_5.29:1 * तदुच्यते न ॥ PSBh_5.29:2 * योगव्यासङ्गपरिहारार्थत्वात् ॥ PSBh_5.29:3 * इहावस्थानाद् अवस्थानं प्राप्य ब्राह्मणस्य सर्वत्र वसत्यर्थवृत्तिबलक्रियालाभादयो ऽयुतसिद्धा वक्तव्याः ॥ PSBh_5.29:4 * तत्रादिधर्मा अप्यस्य तावदायतने वसत्यर्थः वृत्तिर्भैक्ष्यं बलमष्टाङ्गं ब्रह्मचर्यं क्रियाः स्थानहसिताद्याः स्नानं कलुषापोहः शुद्धिः ज्ञानावाप्तिः अकलुषत्वं च लाभा इति ॥ PSBh_5.29:5 * तथा असन्मानपरिभवोपदेशाद् आयतने वसत्यर्थः वृत्तिरुत्सृष्टं बलमकलुषत्वम् इन्द्रियद्वारपिधानं च क्रिया इन्द्रियाणि पिधाय उन्मत्तवदवस्थानं पापक्षयाच् छुद्धिः लाभस्तु कृत्स्नो धर्मस्तुल्येन्द्रियजये वर्तते ॥ PSBh_5.29:6 * तथा वसत्यर्थः शून्यागारगुहा वृत्तिर्भैक्ष्यं बलं गोमृगयोः सहधर्मित्वं क्रिया अध्ययनध्यानाद्या अजितेन्द्रियवृत्तितापोहः शुद्धिः लाभस्तु देवनित्यता जितेन्द्रियत्वं चेति ॥ PSBh_5.29:7 * तथेहापि श्मशाने वसत्यर्थः वसन् धर्मात्मा ॥ PSBh_5.29:8 * यथालब्धमिति वृत्तिः क्रिया स्मृतिः अस्मृत्यपोहः शुद्धिः लाभस्तु सायुज्यम् ॥ PSBh_5.29:9 * तथोत्तरत्र ऋषिर् इति वसत्यर्थः बलमप्रमादः प्रसाद उपायः दुःखापोहः शुद्धिः गुणावाप्तिश्च लाभ इति ॥ PSBh_5.29:10 * तथोक्तं च । पञ्च लाभान् मलान् पञ्च पञ्चोपायान् विशेषतः । यस्तु बुध्यति पञ्चार्थे स विद्वान् नात्र संशयः ॥ PSBh_5.29:11 * प्रथमो विद्यालाभस्तपसो लाभोऽथ देवनित्यत्वम् । योगो गुणप्रवृत्तिर्लाभाः पञ्चेह विज्ञेयाः ॥ PSBh_5.29:12 * अज्ञानमधर्मश्च विषयाभ्यासः स्थितेरलाभश्च । अनैश्वर्यं च मला विज्ञेयाः पञ्च पञ्चार्थे ॥ PSBh_5.29:13 * वासो ध्यानम् अखिलकरणनिरोधस्तथा स्मृतिश्चैव । प्रसाद इति चोपाया विज्ञेयाः पञ्च पञ्चार्थे ॥ PSBh_5.29:14 * वासार्थो लोकश्च शून्यागारं तथा श्मशानं च । रुद्रश्च पञ्च देशा नियतं सिद्ध्यर्थमाख्याताः ॥ PSBh_5.29:15 * तस्माद्युक्तमुक्तम् ॥ PSBh_5.29:16 * स एव प्रागुक्तः सम्बन्धः श्मशानवासी इति ॥ PSBh_5.29:17 * अत्र श्मशानं नाम यद् एतल् लोकादिप्रसिद्धं लौकिकानां मृतानि शवानि परित्यजन्ति तत् ॥ PSBh_5.29:18 * शवसम्बन्धात् श्मशानम् तस्मिन्न् आकाशे वृक्षमूले यथानभिष्वङ्गमर्यादया जितद्वंद्वेन स्मृतिक्रियानिविष्टेन वस्तव्यम् ॥ PSBh_5.29:19 * वसतिसंयोगात् श्मशानवासी भवति पुलिनवासिवद् इत्यर्थः ॥ PSBh_5.29:20 * आह किमस्य गोमृगयोः सहधर्मित्वमेव बलम् ॥ PSBh_5.29:21 * तदुच्यते न ॥ PSBh_5.29:22 * यस्मादाह ॥ PSBh_5.29:23 ********************************************** श्मशानवासी ॥ PS_5.30 ॥ * अत्र धर्मो नाम य एष यमनियमपूर्वको ऽभिव्यक्तो माहात्म्यादिधर्मः स पूर्वोक्तः ॥ PSBh_5.30:1 * सो ऽस्यात्मनि प्रचितः ॥ PSBh_5.30:2 * तेन धर्मेण धर्मात्मा भवतीत्यर्थः ॥ PSBh_5.30:3 * आह किमस्य भैक्ष्यमेव वृत्तिः ॥ PSBh_5.30:4 * उच्यते न ॥ PSBh_5.30:5 * यस्मादाह ॥ PSBh_5.30:6 ********************************************** धर्मात्मा ॥ PS_5.31 ॥ * अत्र यथा इति समानार्थे अम्लादिषु जितेन्द्रियत्वात् ॥ PSBh_5.31:1 * लब्धम् आसादितम् अप्रार्थितम् इत्यर्थः ॥ PSBh_5.31:2 * उप इति समीपधारणे ॥ PSBh_5.31:3 * तद् यथालब्धमन्नपानं श्मशानादनिर्गच्छता दिवसे दिवसे जीवनाय स्थित्यर्थं तदुपजीवन् यथालब्धोपजीवको भवतीत्यर्थः ॥ PSBh_5.31:4 * आह किं जीवनमेव परो लाभ इति ॥ PSBh_5.31:5 * उच्यते न ॥ PSBh_5.31:6 * यस्मादाह ॥ PSBh_5.31:7 ********************************************** यथालब्धोपजीवकः लभते रुद्रसायुज्यम् ॥ PS_5.32 ॥ * अत्र लभते विन्दते आसादयतीत्यर्थः रुद्र इति कारणापदेशे ॥ PSBh_5.32:1 * रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ PSBh_5.32:2 * साक्षाद् रुद्रेण सह संयोगः सायुज्यम् ॥ PSBh_5.32:3 * भावग्रहणम् आत्मेश्वराभ्याम् अन्यत्र प्रतिषेधार्थम् ॥ PSBh_5.32:4 * योगस्य सम्यक्त्वं सायुज्यमिति योगपर्यायो ऽवगम्यते ॥ PSBh_5.32:5 * धर्मात्मवचनाद् अतिगत्यानन्त्यवद् इत्यर्थः ॥ PSBh_5.32:6 * आह तत् केनोपायेन लभते ॥ PSBh_5.32:7 * किमध्ययनध्यापनाभ्यामेव ॥ PSBh_5.32:8 * तदुच्यते न ॥ PSBh_5.32:9 * यस्मादाह ॥ PSBh_5.32:10 ********************************************** सदा रुद्रमनुस्मरेत् ॥ PS_5.33 ॥ * अत्र सदा नित्यं सततमव्युच्छिन्नमिति रुद्रमिति कारणापदेशे ॥ PSBh_5.33:1 * रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ PSBh_5.33:2 * रुद्रमिति द्वितीया कर्मणि ॥ PSBh_5.33:3 * अनु पृष्ठकर्मक्रियायाम् ॥ PSBh_5.33:4 * पूर्वोक्तो ध्येयोऽर्थः सततम् अनुस्मर्तव्यः । स्मृतिः चिन्तायाम् ॥ PSBh_5.33:5 * ऊष्मवदवस्थितस्य कर्मणश्च्युतिहेतोः क्षपणार्थं सततम् अनुस्मर्तव्यः ॥ PSBh_5.33:6 * स्मृतिस्तु देवनित्यतेत्यर्थः ॥ PSBh_5.33:7 * ततः क्षीणे कर्मणि तद्दोषहेतुजालमूलविशिष्टस्य प्रत्यासैकनिमित्ताभावात् सायुज्यप्राप्तौ न पुनः संसारः ॥ PSBh_5.33:8 * अत्र श्लोको निर्वचनः ॥ PSBh_5.33:9 * आह अज्ञानकलुषपापवासनादिप्रसङ्गप्रसरणसम्भवात् संदेहः ॥ PSBh_5.33:10 * सूक्ष्मवदवस्थिते कर्मणि क्षीणे ऽत्यन्तविशुद्धः सायुज्यमासादयति आहोस्विद् अविशुद्ध इति ॥ PSBh_5.33:11 * उच्यते विशुद्धः ॥ PSBh_5.33:12 * यस्मादाह ॥ PSBh_5.33:13 ********************************************** छित्त्वा दोषाणां हेतुजालस्य मूलम् ॥ PS_5.34 ॥ * अत्र व्युत्क्रमाभिधानाच् छेदः क्रमशो योजनीयः ॥ PSBh_5.34:1 * यन्त्रणधारणात्मकश्छेदो द्रष्टव्यः ॥ PSBh_5.34:2 * किमर्थम् ॥ PSBh_5.34:3 * सूक्ष्मवदवस्थितस्य कर्मणः क्षयार्थं वसत्यर्थादिनिर्देशार्थत्वात् ॥ PSBh_5.34:4 * किंच अर्थानाम् अनिर्वचनार्थत्वात् तत्र जप एव केवलोऽभिहितः ॥ PSBh_5.34:5 * इह तु यत इन्द्रियाणि जेतव्यानि यो जेता यया जेतव्यानि यथा जेतव्यानि यत्प्रयोजनं जेतव्यानि यस्मिंश्च जिते जितानि भवन्ति तद् वक्ष्यामः ॥ PSBh_5.34:6 * तथा यस्यात्मवृत्तिर् अध्ययनध्यानस्मरणादि च वक्ष्यामः ॥ PSBh_5.34:7 * तथा यत आत्मा छेत्तव्यः छेत्तारं छेदकरणं छेदप्रयोजनं छेद्यं छित्तिं यस्मिन् छिन्ने छिन्नं भवति तद् वक्ष्यामः ॥ PSBh_5.34:8 * तदुच्यते छित्त्वा ॥ PSBh_5.34:9 * अत्र छेदो नाम आत्मभावविश्लेषणमात्रम् ॥ PSBh_5.34:10 * विच्छेदवचनाद् गम्यते ॥ PSBh_5.34:11 * त्वा इति शून्यागारगुहावस्थितस्याध्ययनध्यानधारणयन्त्रणादिकं गम्यते ॥ PSBh_5.34:12 * आह किं तत् ॥ PSBh_5.34:13 * केभ्यो वा छेत्तव्यम् ॥ PSBh_5.34:14 * तदुच्यते दोषाणां हेतुजालस्य मूलम् इति ॥ PSBh_5.34:15 * अत्र दोषाः शब्दस्पर्शरूपरसगन्धाः ॥ PSBh_5.34:16 * कस्मात् ॥ PSBh_5.34:17 * कामार्जनादिमूलत्वात् ॥ PSBh_5.34:18 * यस्मादुक्तम् । कामः क्रोधस्तथा लोभो भयं स्वप्नश्च पञ्चमः । रागो द्वेषश्च मोहश्च ॥ PSBh_5.34:19 * तथा अर्जनरक्षणक्षयसङ्गहिंसादयो दोषाः ॥ PSBh_5.34:20 * अर्जनं नाम प्रतिग्रहजयक्रयविक्रयनिर्वेश्यादिषु वर्णिनां विषयार्जनोपायाः ॥ PSBh_5.34:21 * एतेषु च विषयाणामर्जने वर्ततात्मपीडा परपीडा वा अवर्जनीये भवतः ॥ PSBh_5.34:22 * तत्र यद्यात्मानं पीडयति तेन इहैव लोके दुःखी भवति ॥ PSBh_5.34:23 * स्यात् परं पीडयति तत्राप्यस्याधर्मो दुःखादिफलः संचीयते ॥ PSBh_5.34:24 * तच् च दुःखं नान्योऽनुभवति कर्तैवानुभवति ॥ PSBh_5.34:25 * अपि च किम्पाकफलोपमा विषयाः ॥ PSBh_5.34:26 * तद्यथा श्रूयते लवणसागरसंनिकर्षे कालयवनद्वीपे किम्पाका नाम विषवृक्षाः ॥ PSBh_5.34:27 * तत्फलान्य् आस्वादेनामृतोपमानि च केचिदज्ञानाद् गुडवद् भक्षयन्ति ॥ PSBh_5.34:28 * भक्षितानि च तानि मूर्छां छर्दिं च जनयन्ति ॥ PSBh_5.34:29 * तत्तीव्रदुःखाभिभूताः पञ्चत्वमापुः ॥ PSBh_5.34:30 * श्रुत्वा तु सुहृदां वाक्यं यो नरो ह्य् अवमन्यते । स दह्यते विपाकान्ते किम्पाकैरिव भक्षितैः ॥ PSBh_5.34:31 * एवं किम्पाकफलोपमा विषयाः सेव्यमानाः सुखं जनयन्ति ॥ PSBh_5.34:32 * परिणामे संसारे जन्मनिमित्तत्वाद् दुःखानि प्रतिपद्यन्ते ॥ PSBh_5.34:33 * इत्येवं विषयाणामर्जने दोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ PSBh_5.34:34 * तथा 'न्यः कथम् ॥ PSBh_5.34:35 * अस्त्वेष विषयाणामर्जने दोषः ॥ PSBh_5.34:36 * स भवतु तेषाम् ॥ PSBh_5.34:37 * न वयं तत् प्रतिषेधयामः ॥ PSBh_5.34:38 * अयं त्व् अन्यः कष्टो विषयदोषः ॥ PSBh_5.34:39 * कश्चासाव् इति ॥ PSBh_5.34:40 * उच्यते रक्षणदोषः ॥ PSBh_5.34:41 * अर्जितानाम् अप्येषाम् अवश्यम् एवोद्यतायुधेन रक्षा विधातव्या ॥ PSBh_5.34:42 * कस्मात् ॥ PSBh_5.34:43 * नृपदहनतस्करदायादसाधारणफलत्वात् ॥ PSBh_5.34:44 * तत्रात्मपीडा ॥ PSBh_5.34:45 * परपीडायां च यथोक्तः ॥ PSBh_5.34:46 * उक्तं हि । स्वद्रव्यं पुरुषं चोराः स्वमांसं पिशिताशिनः । क्लेशयन्ति यथा घोरास् तथाहि विषया नरम् ॥ PSBh_5.34:47 * क्लेशं समनुभुङ्क्ते च विषयाणां परिग्रहात् । तेषामेव परित्यागात् सर्वक्लेशक्षयो भवेत् ॥ PSBh_5.34:48 * आत्मदुःखोपघातार्थं त्यागधर्मं समाचरेत् । नापरित्यज्य विषयान् विषयी सुखमेधते ॥ PSBh_5.34:49 * विषयाणामर्जनादौ दोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ PSBh_5.34:50 * तथा अन्यः कथम् ॥ PSBh_5.34:51 * अस्त्वेष विषयाणाम् अर्जनरक्षणादौ दोषौ भवतस्तेषाम् ॥ PSBh_5.34:52 * न वयं तौ प्रतिषेधयामः ॥ PSBh_5.34:53 * अयं त्व् अन्यः कष्टतरो विषयाणां दोषः ॥ PSBh_5.34:54 * कश्चासाव् इति ॥ PSBh_5.34:55 * उच्यते क्षयो दोषः ॥ PSBh_5.34:56 * अर्जितानां सुरक्षितानाम् अप्येषाम् अवश्यम् एवाभ्युपगन्तव्यः ॥ PSBh_5.34:57 * विषयक्षये च पुनर्विषयिणां तीव्रदुःखमभिव्यज्यते ॥ PSBh_5.34:58 * मत्स्यादिवद् यथोदकक्षये नदीनां तद्वत् तस्माद् अशोभनम् ॥ PSBh_5.34:59 * उक्तं हि । त्रय एव ह्रदा दुर्गाः सर्वभूतापहारिणः । स्त्रियो ऽन्नपानम् ऐश्वर्यं तेषु जाग्रथ ब्राह्मणाः ॥ PSBh_5.34:60 * नास्ति ज्ञानसमं चक्षुर्नास्ति क्रोधसमो रिपुः । नास्ति लोभसमं दुःखं नास्ति त्यागात् परं सुखम् ॥ PSBh_5.34:61 * इति ॥ PSBh_5.34:62 * एवं विषयाणां क्षयदोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ PSBh_5.34:63 * तथान्यः कथम् इति ॥ PSBh_5.34:64 * सन्त्वेते विषयदोषाः ॥ PSBh_5.34:65 * अयमन्यतरः कष्टतरो दोषः कश्चासाव् इति ॥ PSBh_5.34:66 * उच्यते सङ्गदोषः ॥ PSBh_5.34:67 * यदि तावद् अर्जनं क्रियते रक्षणं च क्षये च पुनः पुनरर्जनं क्रियते रक्षणं च ॥ PSBh_5.34:68 * यदि सङ्गदोषो न स्यात् ॥ PSBh_5.34:69 * कथम् ॥ PSBh_5.34:70 * यावद् अयम् इन्द्रिययुक्तो विषयान् अभिलषति तावदस्य तृप्तिरुपशान्तिरौत्सुक्यविनिवृत्तिश्च न भवति ॥ PSBh_5.34:71 * भूय एव विषयान् अन्वेष्टुम् आरभते ॥ PSBh_5.34:72 * ततः पुनरतृप्त्यादयो भवन्ति तद्वत् ॥ PSBh_5.34:73 * तस्माद् अशोभनम् ॥ PSBh_5.34:74 * उक्तं हि । न जातु कामः कामानाम् उपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ PSBh_5.34:75 * यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत् तृप्त्यै तस्माद् विद्वान् शमं व्रजेत् ॥ PSBh_5.34:76 * इति ॥ PSBh_5.34:77 * एवं विषयाणां सङ्गदोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ PSBh_5.34:78 * तथान्यः कथम् इति ॥ PSBh_5.34:79 * सन्त्वेते विषयाणामर्जनादयो दोषाः ॥ PSBh_5.34:80 * ते भवन्तु तेषाम् ॥ PSBh_5.34:81 * न वयं तान् प्रतिषेधयामः ॥ PSBh_5.34:82 * अयं त्व् अन्यः कष्टतमो विषयाणां दोषः ॥ PSBh_5.34:83 * कश्चासाव् इति ॥ PSBh_5.34:84 * उच्यते हिंसादोषः ॥ PSBh_5.34:85 * शक्यमेतेषां विषयाणाम् अर्जनादि कर्तुम् इन्द्रियलौल्यदोषोऽपि भवतु ॥ PSBh_5.34:86 * यदि हिंसादोषो न स्यात् ॥ PSBh_5.34:87 * कथम् ॥ PSBh_5.34:88 * एतेषामेव विषयाणामुपभोगे वर्तता अवश्यमेव हिंसादिदोषाः कर्तव्याः ॥ PSBh_5.34:89 * कस्मात् ॥ PSBh_5.34:90 * नानुपहत्य भूतानि विषयोपभोगः शक्यते कर्तुम् ॥ PSBh_5.34:91 * तत्र शब्दनिमित्तं तावदयं क्रियते ॥ PSBh_5.34:92 * तद्यथा वीणानिमित्तं खदिरादीन् छिद्यमानान् दृष्ट्वा तन्त्रीनिमित्तं वा कांश्चिद्धिंस्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनोऽयं भूतवधः क्रियते कदनं कर्म क्रियते स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ PSBh_5.34:93 * यदा भिक्षाप्रदगृहेषु रम्यान् शब्दान् श्रोष्यसि तत्र परः परितोषो भविष्यति ॥ PSBh_5.34:94 * तथा सूत्रादिनिमित्तं तावद् भूतवधः क्रियते ॥ PSBh_5.34:95 * तद्यथा कोशकारादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनोऽयं भूतवधः कदनं कर्म क्रियते ॥ PSBh_5.34:96 * स वक्तव्योऽत्र ते न शोभनोऽयम् यदा भिक्षदगृहेषु मृदुतरस्पर्शानि वासांसि प्राप्स्यसि तत्र ते परः परितोषो भविष्यति ॥ PSBh_5.34:97 * तथा रूपनिमित्तं तावद् भूतवधः क्रियते ॥ PSBh_5.34:98 * तद्यथा अशोकादीन् वृक्षान् छिद्यमानान्दृष्ट्वा हस्तिनश्च दन्तनिमित्तं वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनो ऽयं भूतवधः कदनं कर्म क्रियते स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ PSBh_5.34:99 * यदा भिक्षदगृहम् अलंकृतकवाटगोपुरं द्रक्ष्यसि तत्र ते परः परितोषो भविष्यति ॥ PSBh_5.34:100 * तथा रसनिमित्तं तावद् भूतवधः क्रियते ॥ PSBh_5.34:101 * तद्यथा तित्तिरिमयूरवराहादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनो ऽयं भूतवधः क्रियते ॥ PSBh_5.34:102 * स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ PSBh_5.34:103 * यदा भिक्षदगृहेषु षड्रसमांसप्रकारैर् भोक्ष्यसे तत्र ते परः परितोषो भविष्यति ॥ PSBh_5.34:104 * तथा गन्धनिमित्तं तावद् भूतवधः क्रियते । तद्यथा पञ्चनखादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनोऽयं भूतवधः कदनं कर्म क्रियते ॥ PSBh_5.34:105 * स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ PSBh_5.34:106 * यदा भिक्षदगृहेषु सुगन्धान् गन्धान् प्राप्स्यसि तत्र ते परितोषो भविष्यति ॥ PSBh_5.34:107 * एवम् । कामः क्रोधश्च लोभश्च भयं स्वप्नश्च पञ्चमः । रागो द्वेषश्च मोहश्च । इति ॥ PSBh_5.34:108 * अर्जनरक्षणक्षयसङ्गहिंसादिमूलत्वाद् अतोऽत्र शब्दादयो विषया दोषाः ॥ PSBh_5.34:109 * दोषाश्च कथम् ॥ PSBh_5.34:110 * चित्तवैचित्ये ॥ PSBh_5.34:111 * दूषयन्तीति दोषाः ॥ PSBh_5.34:112 * दूषयन्ति यस्माद् अध्ययनध्यानादिनिष्ठं साधकं विचित्तं कुर्वन्तीति दोषाः ॥ PSBh_5.34:113 * दोषाणाम् इति षष्ठीबहुवचनम् ॥ PSBh_5.34:114 * आह किं दोषाणामेव दोषेभ्य एव वा छेत्तव्यमुक्तम् ॥ PSBh_5.34:115 * न ॥ PSBh_5.34:116 * यस्मादाह हेतुः ॥ PSBh_5.34:117 * अत्र हेतुरधर्मः ॥ PSBh_5.34:118 * कस्मात् ॥ PSBh_5.34:119 * चित्तच्युतिहेतुत्वात् यस्मात् तेनाविष्टः साधको ऽध्ययनस्मरणादिभ्यश् च्यवतीत्यतो ऽत्राधर्मो हेतुः धर्मस्तु स्थित्यादिहेतुः ॥ PSBh_5.34:120 * आह कस्यायं हेतुः ॥ PSBh_5.34:121 * उच्यते जालस्य ॥ PSBh_5.34:122 * अत्र यदा अधर्मः कूटस्थो ऽनारब्धकार्यस् तदा हेतुरित्युच्यते ॥ PSBh_5.34:123 * यदा त्व् अज्ञानवासनावशाद्धृत्या स्थित्यादिभावम् आपन्नस्तदा जालाख्यां लभते ॥ PSBh_5.34:124 * कस्मात् ॥ PSBh_5.34:125 * जालादिवत् समूहस्येत्यर्थः ॥ PSBh_5.34:126 * अन्यस्य तन्मयकारणस्याभावात् ॥ PSBh_5.34:127 * जालस्येति षष्ठी छेदनशेषत्वे वर्तते ॥ PSBh_5.34:128 * अतश्छिन्नमेव भवति ॥ PSBh_5.34:129 * कस्मात् ॥ PSBh_5.34:130 * दोषचित्तसंनिपातप्रभवत्वाद्धेतुजालयोः ॥ PSBh_5.34:131 * आह किं प्रतिसम्बन्धि दोषहेतुजालसंश्लिष्टं भवति ॥ PSBh_5.34:132 * तदा कथमभिलप्यते ॥ PSBh_5.34:133 * तदुच्यते मूलम् ॥ PSBh_5.34:134 * अत्र मूलमित्युक्ते कस्येति भवति ॥ PSBh_5.34:135 * दोषचित्तसंनिपातप्रभवत्वाद्धेतुजालयोः प्रवृत्तेर् इत्यतो ऽवगम्यते संयोगमूलमेवात्र मूलमिति ॥ PSBh_5.34:136 * आह केनायं छेत्ता मूलच्छेदं करोति ॥ PSBh_5.34:137 * तदुच्यते ॥ PSBh_5.34:138 ********************************************** बुद्ध्या ॥ PS_5.35 ॥ * अन्तःकरणाख्या बुद्धिरित्युक्ता ॥ PSBh_5.35:1 * तया धर्मस्मृतिचोदनादिसहितया विद्यागृहीतया बुद्ध्या छेद्यं स्थाप्यं चेत्यर्थः ॥ PSBh_5.35:2 * आह किं दोषादिसहगतवधादिविश्लिष्टमपि तत् परतन्त्रमुच्यते ॥ PSBh_5.35:3 * न ॥ PSBh_5.35:4 * यस्मादाह मूलाख्यायां निवृत्तायाम् ॥ PSBh_5.35:5 ********************************************** संचित्तम् ॥ PS_5.36 ॥ * अत्र सम् इति दोषादिविश्लिष्टं स्वयमेव स्वगुणत्वेन परिगृह्यते अग्न्युष्णत्ववदित्य् आनुबन्धित्वाच् चेत्यर्थः ॥ PSBh_5.36:1 * आह किं तद् इति ॥ PSBh_5.36:2 * उच्यते चित्तम् ॥ PSBh_5.36:3 * अत्र चिती संज्ञाने चेतयति चिनोति वा अनेनेति चित्तम् ॥ PSBh_5.36:4 * चेतयति सुखं दुःखं पदार्थान् चिनोति धर्माधर्मौ अर्जयतीत्यतः चेतयति चिनोति वा अनेनेति चित्तम् ॥ PSBh_5.36:5 * चित्तं मनो ऽन्तःकरणमित्यर्थः ॥ PSBh_5.36:6 * अत्र त्व् एतेभ्यो दोषहेतुत्वादिभ्यो युगपच् छेत्तव्यं विद्यमानेभ्यस्तु क्रमशः क्षपणमिति ॥ PSBh_5.36:7 * आह छित्त्वा तच् चित्तं किं कर्तव्यम् ॥ PSBh_5.36:8 * उच्यते रुद्रस्थम् ॥ PSBh_5.36:9 * यस्मादाह ॥ PSBh_5.36:10 ********************************************** स्थापयित्वा च रुद्रे ॥ PS_5.37 ॥ * अत्र ष्ठा गतिनिवृत्तौ ॥ PSBh_5.37:1 * चित्तस्य रुद्राद् अव्यवधानं स्थितिरित्युच्यते ॥ PSBh_5.37:2 * वा इति श्मशानाद्यवस्थस्य स्मृतिकर्मणो निष्ठा ॥ PSBh_5.37:3 * चशब्दः समुच्चये ॥ PSBh_5.37:4 * न केवलं छित्त्वा स्थेयं किंतु स्थापयितव्यं चेत्यर्थः ॥ PSBh_5.37:5 * रुद्रे इति कारणापदेशे ॥ PSBh_5.37:6 * रुद्रस्य रुद्रत्वं पूर्वोक्तम् रुद्र इत्यौपश्लेषिकं संनिधानम् ॥ PSBh_5.37:7 * रुद्रे चित्तम् उपश्लेषयितव्यं नान्यत्रेत्य् अर्थः ॥ PSBh_5.37:8 * एवं विषयेभ्य इन्द्रियाणां जयः कर्तव्यः ॥ PSBh_5.37:9 * अत्र यो जेता आत्मा ॥ PSBh_5.37:10 * यया जेतव्यानि बुद्ध्या ॥ PSBh_5.37:11 * यथा जेतव्यानि क्रमशश्च ॥ PSBh_5.37:12 * यत्प्रयोजनं जेतव्यानि चित्तस्थित्यर्थम् ॥ PSBh_5.37:13 * यस्मिंश्च जिते जितानि भवन्ति चित्तम् इत्येतदपि व्याख्यातम् ॥ PSBh_5.37:14 * एवं जपयन्त्रणधारणात्मकच्छेदादिष्वपि योज्यम् ॥ PSBh_5.37:15 * तथान्तःकरणवृत्तिम् आस्थाय कालविशेषनिमित्तरश्मिमणिदीपवत् तथात्मवृत्तिरध्ययनध्यानस्मरणादीनि चित्तस्थितिश्च व्याख्याता ॥ PSBh_5.37:16 * श्लोको निर्वचनः ॥ PSBh_5.37:17 * आह कार्यकरणं च तच् चित्तस्थितिसमकालम् एव रुद्रे स्थितानि तानि युक्तानि ॥ PSBh_5.37:18 * अथ किं तान्येव युक्तस्य लक्षणानि इति ॥ PSBh_5.37:19 * उच्यते न ॥ PSBh_5.37:20 * यस्मादाह ॥ PSBh_5.37:21 ********************************************** एकः क्षेमी सन् वीतशोकः ॥ PS_5.38 ॥ * अत्र धर्माधर्मयोर् वृत्त्योरुपरमे अवसितप्रयोजनत्वात् पक्वफलवत् सर्पकञ्चुकवद् गतप्रायेषु कार्यकरणेषु रुद्रे स्थितचित्तो निष्कल एक इत्यभिधीयते ॥ PSBh_5.38:1 * तथा योगव्यासङ्गकरे ऽधर्मे निवृत्ते दोषादिविश्लिष्टो निस्तीर्णकान्तारवद् अवस्थितो रुद्रे स्थितचित्तः क्षेमी इत्यभिधीयते ॥ PSBh_5.38:2 * तथा सूक्ष्मस्थूलसबाह्याभ्यन्तरसलक्षणविलक्षणासु क्रियासु विनिवृत्तासु रुद्रे स्थितचित्तो निष्क्रियः सन् इत्यभिधीयते ॥ PSBh_5.38:3 * आह अथ निष्क्रियोऽयमिति कथमवगम्यते ॥ PSBh_5.38:4 * किं चात्र युक्तस्य लक्षणत्रयमेव ॥ PSBh_5.38:5 * उच्यते न ॥ PSBh_5.38:6 * यस्मादाह वीतशोकः ॥ PSBh_5.38:7 * अत्र शोकश्चिन्तेत्यनर्थान्तरम् ॥ PSBh_5.38:8 * सा च चिन्ता द्विविधा भवति ॥ PSBh_5.38:9 * कुशला चाकुशला च ॥ PSBh_5.38:10 * तत्र कुशला नाम अध्ययनध्यानस्मरणाद्या ॥ PSBh_5.38:11 * अकुशला नाम अनध्ययनाध्यानास्मरणाद्या ॥ PSBh_5.38:12 * एवं जपयन्त्रणधारणादींश्च करिष्यामि न करिष्यामीत्येवम् अनेकविधायामपि चिन्तायां विनिवृत्तायां व्यपगतशोको वीतशोक इत्यभिधीयते ॥ PSBh_5.38:13 * एवमत्र योगपदार्थः समाप्तः ॥ PSBh_5.38:14 * कस्मात् ॥ PSBh_5.38:15 * अर्थानां निर्वचनत्वात् ॥ PSBh_5.38:16 * यस्माद् अस्याध्यायस्यादाव् उद्दिष्टा ये पदार्थास्ते दोषच्छेदासङ्गस्थित्यादिषु व्याख्याताः ॥ PSBh_5.38:17 * एवमनेन युक्तेन ब्रह्मादयो देवा विशेषिता भवन्ति ॥ PSBh_5.38:18 * तदसङ्गादिवचनात् ॥ PSBh_5.38:19 * आह अथ सांख्ययोगमुक्ताः किं न विशेषिताः ॥ PSBh_5.38:20 * उच्यते विशेषिताः ॥ PSBh_5.38:21 * कथम् ॥ PSBh_5.38:22 * तज्ज्ञानातिशयात् ॥ PSBh_5.38:23 * कथम् ॥ PSBh_5.38:24 * सांख्ययोगमुक्ताः कैवल्यगताः स्वात्मपरात्मज्ञानरहिताः संमूर्छितवत् स्थिताः ॥ PSBh_5.38:25 * अस्य तु ज्ञानमस्ति ॥ PSBh_5.38:26 * यस्मादाह ॥ PSBh_5.38:27 ********************************************** अप्रमादी गच्छेद् दुःखानामन्तम् ईशप्रसादात् ॥ PS_5.39 ॥ * इति ॥ PSBh_5.39:1 * एवं कुर्वन् सर्वज्ञो ऽस्यासंमोहं ज्ञापयति ॥ PSBh_5.39:2 * उक्तम् । कार्यकरणाञ्जनेभ्यो निरञ्जनेभ्यश्च सर्वपुरुषेभ्यः । अप्राप्तान्तं पुरुषं यो ऽभ्यधिकं वर्णयेत् स बुधः ॥ PSBh_5.39:3 * आह गतं यद् गन्तव्यम् ॥ PSBh_5.39:4 * अथ किमयमुपचारः ॥ PSBh_5.39:5 * उच्यते न ॥ PSBh_5.39:6 * अपरिज्ञानान् नास्माकं योगनिष्ठं तन्त्रम् ॥ PSBh_5.39:7 * अपितु तत्कैवल्यव्यतिरिक्तोऽपि सर्वज्ञेनोच्यते ॥ PSBh_5.39:8 * अप्रमादाद् गच्छेद् दुःखानाम् अन्तमीशप्रसादात् ॥ PSBh_5.39:9 * अत्र प्रमादशब्दो ऽनागतानवधानगतत्वं पारतन्त्र्यं च ख्यापयतीत्यर्थः ॥ PSBh_5.39:10 * तदङ्कुरपरिरक्षणवद् अनागतकालप्रतीकारकरणेन चैवायम् अप्रमादीशब्दो द्रष्टव्यः ॥ PSBh_5.39:11 * तस्माद् युक्तेनैवाप्रमादिना स्थेयम् ॥ PSBh_5.39:12 * तथा वर्तमानेन माहेश्वरमैश्वर्यं प्राप्तमेवेत्युक्तम् ॥ PSBh_5.39:13 * गच्छेद् इति गतिः प्राप्तिर्भवति ॥ PSBh_5.39:14 * गमॢ सृपॢ गतौ ॥ PSBh_5.39:15 * प्राप्नोतीत्यात्मेति पत्त्रपाण्डुताफलपाकवत् ॥ PSBh_5.39:16 * कथम् ॥ PSBh_5.39:17 * तस्मिन्नेव प्रवर्ततो यो ऽयं दुःखापोहो गुणस्तत्रेयं गतिरिति संज्ञा क्रियत इत्यर्थः ॥ PSBh_5.39:18 * दुःखानाम् इत्यत्र प्रसिद्धानि दुःखान्याध्यात्मिकाधिभौतिकाधिदैविकानि ॥ PSBh_5.39:19 * तत्राध्यात्मिकं द्विविधं दुःखं शारीरं मानसं च ॥ PSBh_5.39:20 * तत्र मनसि भवं मानसं क्रोधलोभमोहभयविषादेर्ष्यासूयाद्वेषमदमानमात्सर्यारत्याद्यविशेषदर्शनादिनिमित्तं तद् दुःखम् ॥ PSBh_5.39:21 * तथा शारीरमपि शिरोरोगदन्तरोगाक्षिरोगज्वरप्रतिमत्स्यातिसारकासश्वासोदरामयादिनिमित्तोत्पन्नं दुःखम् ॥ PSBh_5.39:22 * तथान्यदपि पञ्चविधं दुःखं भवति ॥ PSBh_5.39:23 * तद्यथा गर्भजन्माज्ञानजरामरणम् इति ॥ PSBh_5.39:24 * तत्र गर्भे तावद् यदायं पुरुषो मातुरुदरे न्यस्तगात्रः खण्डशकटस्थ इव पुमान् नियमश्रमम् अनुभवमानो ऽवकाशरहितः आकुञ्चनप्रसारणादिष्व् अपर्याप्तावकाशः सर्वक्रियासु निरुद्ध इत्येवम् अद्वारके अन्धतमसि मूढो बन्धनस्थ इव पुमान् अवश्यं समनुभवति ॥ PSBh_5.39:25 * कस्मात् ॥ PSBh_5.39:26 * चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच् च न तु कार्यकरणानि ॥ PSBh_5.39:27 * कस्मात् ॥ PSBh_5.39:28 * अचेतनावादभोक्तृत्वाद् अतन्मयत्वाच् च ॥ PSBh_5.39:29 * तथा जन्मदुःखमपि ॥ PSBh_5.39:30 * यदायं पुरुषो जायमानः पुरीषपङ्कमग्नवदनो मूत्रधाराभिर् अभिषिच्यमानो देहे संवृतद्वारके योनिनिःसरणसंकटे ऽत्यर्थं पीड्यमानो ऽस्थिमर्मबन्धनैः प्रघृष्यमाणो विक्रोशन् निनदंश् च जायते ॥ PSBh_5.39:31 * पश्चात् पुनस्तस्यानुचितेन बाह्येन वायुना जननावर्तेन स्पृष्टस्य तीव्रं दुःखमभिव्यज्यते ॥ PSBh_5.39:32 * राजपुष्टकादिवत् ॥ PSBh_5.39:33 * तेन चास्य जात्यन्तरादिस्मृतिहेतुसंस्कारलोपो भवति ॥ PSBh_5.39:34 * एव जन्मदुःखं पुरुष एवानुभवति ॥ PSBh_5.39:35 * कस्मात् ॥ PSBh_5.39:36 * चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच् च ॥ PSBh_5.39:37 * न तु कार्यकरणानि ॥ PSBh_5.39:38 * कस्मात् ॥ PSBh_5.39:39 * अचेतनत्वाद् अभोक्तृत्वाद् अतन्मयत्वाच् च ॥ PSBh_5.39:40 * तथा अज्ञानदुःखमपि अहंकारसत्कृतगात्रो न जानन् को ऽहं कुतोऽहं कस्याहं केन वा बन्धनेन बद्धोऽहमिति किं कारणं किमकारणं किं भक्ष्यं किमभक्ष्यं किं पेयं किमपेयं किं सत्यं किमसत्यं किम् ज्ञानं किमज्ञानम् इत्यज्ञानदुःखं पुरुष एवानुभवति ॥ PSBh_5.39:41 * कस्मात् ॥ PSBh_5.39:42 * चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच् च ॥ PSBh_5.39:43 * न तु कार्यकरणानि ॥ PSBh_5.39:44 * कस्मात् ॥ PSBh_5.39:45 * अचेतनत्वाद् अभोक्तृत्वाद् अतन्मयत्वाच् च ॥ PSBh_5.39:46 * तथा जरादुःखमपि ॥ PSBh_5.39:47 * यदायं पुरुषो जराजर्जरितः कृशशरीरः शिथिलीकृतनयनकपोलनासिकाभ्रूदशनावरणः क्रौञ्चजानुरिव निर्विण्णो ऽक्षिदूषिकादिष्वपकर्षणादिष्व् असमर्थो विहंग इव लूनपक्षो लङ्घनप्लवनधावनादिष्व् असमर्थः पूर्वातीतानि भोगव्यायामशिल्पकर्माण्य् अनुस्मरमाणः स्मृतिवैकल्यम् आपन्नो ऽवश्यं क्लेशमनुभवति ॥ PSBh_5.39:48 * कस्मात् ॥ PSBh_5.39:49 * चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच् च ॥ PSBh_5.39:50 * न तु कार्यकरणाणि ॥ PSBh_5.39:51 * कस्मात् ॥ PSBh_5.39:52 * अचेतनत्वाद् अभोक्तृत्वाद् अतन्मयत्वाच् च ॥ PSBh_5.39:53 * तथा मृत्युदुःखमपि ॥ PSBh_5.39:54 * यदायं पुरुषो मरणसमये श्लथकरणः शिरोधरम् अवलम्बमानः श्वासनोच्छ्वसनतत्परः खुरुखुरायमाणकण्ठः स्वोपार्जितमणिकनकधनधान्यपत्नीपुत्रपशुसंघातः कस्य भविष्यतीत्य् अनुतप्यमानः विषयाननु दोदूयमानः सलिलादि याचमानो विरक्तवदनो मर्मभिश् छिद्यमानैर् अवश्यं क्लेशमनुभवति ॥ PSBh_5.39:55 * कस्मात् ॥ PSBh_5.39:56 * चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच् च ॥ PSBh_5.39:57 * न तु कार्यकरणानि ॥ PSBh_5.39:58 * कस्मात् ॥ PSBh_5.39:59 * अचेतनत्वाद् अभोक्तृत्वाद् अतन्मयत्वाच् च ॥ PSBh_5.39:60 * उक्तं हि । गर्भे प्रविशन् दुःखं निवसन् दुःखं विनिष्क्रमन् दुःखम् । जातश्च दुःखम् ऋच्छति तस्मादपुनर्भवः श्रेयान् ॥ PSBh_5.39:61 * इति ॥ PSBh_5.39:62 * तथान्यदपि पञ्चविधं दुःखं भवति ॥ PSBh_5.39:63 * तद्यथा इहलोकभयं परलोकभयम् अहितसंप्रयोगः हितविप्रयोगः इच्छाव्याघातश्चेति ॥ PSBh_5.39:64 * तथान्यदपि त्रिविधं दुःखं भवति ॥ PSBh_5.39:65 * आध्यात्मिकमज्ञानं पुरुषे आधिभौतिकं विषयित्वम् आधिदैविकं च पशुत्वं त्रिविधम् अपरं प्राहुः ॥ PSBh_5.39:66 * इत्येवमादीनि बाधनाया अप्रीतिफलाया जन्मनिमित्तत्वाद् दुःखानीत्युपचर्यन्ते ॥ PSBh_5.39:67 * आह चरणाधिकारे ऽनतिप्रसादाद् अशिवत्वसंज्ञके सर्वाण्य् अनतिप्रसादबीजत्वात् कुतो नात्यन्तनिवृत्तानि भवन्ति ॥ PSBh_5.39:68 * कस्मात् ॥ PSBh_5.39:69 * संहारं प्राप्तस्य निगडमुक्ताधिकारवन् मुक्ताव् अतिशयितगुणप्राप्त्यर्थम् उच्यते गच्छेद् दुःखानामन्तम् ॥ PSBh_5.39:70 * दुःखानाम् अत्यन्तं परमापोहो गुणावाप्तिश्च परं भवतीति ॥ PSBh_5.39:71 * तदुभयमपि इत एव भवतीति ॥ PSBh_5.39:72 * तदाह ईशप्रसादात् ॥ PSBh_5.39:73 * अत्रेश इत्येतद् भगवतो नामधेयम् ॥ PSBh_5.39:74 * ईशः कस्मात् ॥ PSBh_5.39:75 * विद्यादिकार्यस्येशनादीशः ॥ PSBh_5.39:76 * प्रसादो नाम सम्प्रदानेच्छा ॥ PSBh_5.39:77 * तस्मात् प्रसादात् सर्वदुःखापोहो गुणावाप्तिश् चदिम् उपाध्यन्तरात् परपरिवादादिवचनात् शुद्धिरिव युगपदित्यर्थः ॥ PSBh_5.39:78 * एवम् अयम् अथशब्दः ॥ PSBh_5.39:79 * पशुपतेर् इत्युद्दिष्टयोर् दुःखान्तप्रसादयोर् गच्छेद् दुःखानाम् अन्तमीशप्रसादादिति दुःखान्तं परिसमाप्तमिति ॥ PSBh_5.39:80 * एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ PSBh_5.39:81 ********************************************** अत्रेदं ब्रह्म जपेत् ॥ PS_5.40 ॥ * इति ॥ PSBh_5.40:1 * अस्य पूर्वोक्तोऽर्थः ॥ PSBh_5.40:2 * विधिनैव पूर्वोक्तेन विधिना जप्तव्यम् ॥ PSBh_5.40:3 * न तु दुःखान्तगतेन गणपतिवदित्यर्थः ॥ PSBh_5.40:4 * आह कामित्वात् कृपया भगवता दुःखान्तो दत्तः स्वेच्छयैव न पुनरदुःखान्तं करिष्यति ॥ PSBh_5.40:5 * अथाशक्तस् तथाप्यस्य शक्तिव्याघातः पाचकवद् अकर्मापेक्षत्वं चोच्यते ॥ PSBh_5.40:6 * अत्र यथा नित्यो दुःखान्तस्तथा वक्ष्यामः ॥ PSBh_5.40:7 * यथा च काङ्क्षतो लिप्सतश् च साधकाधिकारनिवृत्तिस्तथा वक्ष्यामः ॥ PSBh_5.40:8 * पदार्थनिगमनार्थे चोच्यते ॥ PSBh_5.40:9 ********************************************** ईशानः सर्वविद्यानाम् ॥ PS_5.41 ॥ * अत्र ईशनाद् ईशानः ॥ PSBh_5.41:1 * अत्रेशनाद् ईशान इत्युक्तं कारणम् ॥ PSBh_5.41:2 * ईशानः प्रभुः धातेत्यर्थः ॥ PSBh_5.41:3 * आह कस्यायमीशानः ॥ PSBh_5.41:4 * तदुच्यते सर्वस्येशानः । सर्वशब्दो विद्याप्रकृतेर् निरवशेषवाची द्रष्टव्यः ॥ PSBh_5.41:5 * विद्यानां धर्मार्थकामकैवल्यतत्साधनपराणाम् ईशानः विद्यानामिति षष्ठीबहुवचनम् ॥ PSBh_5.41:6 * आह किं विद्यानामेवेशानः न तु विद्याभिर्ये विदन्ति ॥ PSBh_5.41:7 * उच्यते ॥ PSBh_5.41:8 ********************************************** ईश्वरः सर्वभूतानाम् ॥ PS_5.42 ॥ * अत्र निरतिशय ऐश्वर्येण ईश्वरः ॥ PSBh_5.42:1 * पुरुषः चैतन्यवद् इत्यर्थः ॥ PSBh_5.42:2 * आह कस्यायमीश्वरः ॥ PSBh_5.42:3 * तदुच्यते सर्वभूतानाम् । अत्र चेतनाचेतनेषु सर्वशब्दः न केवलं पृथिव्यादिषु किंतु सिद्धेश्वरवर्जं चेतनेष्वेव सर्वभूतप्रकृतेर्निरवशेषवाची सर्वशब्दो द्रष्टव्यः ॥ PSBh_5.42:4 * कस्माद् भूतानि ॥ PSBh_5.42:5 * भावनत्वाद् भूतानीत्युक्तम् भूतानामिति षष्ठीबहुवचनम् ॥ PSBh_5.42:6 * आह अत्र केचिद् विद्याभूतव्यतिरिक्तं ब्रह्माणमिच्छन्ति ॥ PSBh_5.42:7 * तस्यायं किं प्रभुर्भवति नेति ॥ PSBh_5.42:8 * उच्यते प्रभुः ॥ PSBh_5.42:9 * यस्मादाह ॥ PSBh_5.42:10 ********************************************** ब्रह्मणोऽधिपतिर्ब्रह्मा ॥ PS_5.43 ॥ * अत्र यो ऽयं विरिञ्चिः परमः पतिः सर्वचेतनव्यतिरिक्तः क्षेत्रज्ञः तस्मिन् ब्रह्मसंज्ञा ॥ PSBh_5.43:1 * न तु प्रधानादिषु ॥ PSBh_5.43:2 * कस्मात् ॥ PSBh_5.43:3 * अधिपतिवचनविरोधात् ॥ PSBh_5.43:4 * ब्रह्म च कस्मात् ॥ PSBh_5.43:5 * बृंहणत्वाद् बृहत्त्वाद् ब्रह्मा ॥ PSBh_5.43:6 * बृंहयते यस्माद् विद्याकलाभूतानि बृहच् च तेभ्य इत्यतो ऽधिपतिर्ब्रह्मा ॥ PSBh_5.43:7 * ब्रह्मण इति षष्ठी ॥ PSBh_5.43:8 * अधिर् अधिष्ठातृत्वे ॥ PSBh_5.43:9 * तत्स्वाभाव्यात् संहृते चासंहृते च कार्य इत्यर्थः ॥ PSBh_5.43:10 * पत्युः पतिः अधिपतिः ॥ PSBh_5.43:11 * राजराजवत् ॥ PSBh_5.43:12 * पतिः पालने पतिर्दर्शने भोगे च ॥ PSBh_5.43:13 * पालयते यस्माद् ब्रह्मादीन् ईश्वरः ॥ PSBh_5.43:14 * पाति ब्रह्मादिकार्यम् । अधिपतिः ब्रह्मा ॥ PSBh_5.43:15 * अधिपतिरीश्वरः ॥ PSBh_5.43:16 * एवं बृंहयते यस्माद् विद्यादिकार्यं बृहच् च तेभ्य इत्यतो ऽधिपतिर्ब्रह्मा भगवानिति ॥ PSBh_5.43:17 * आह अत्र कार्यकरणमहाभाग्यम् एवात्र ब्रह्मणि चिन्त्यते न तु साधकस्य लिप्सा लाभो वेति ॥ PSBh_5.43:18 * उच्यते न ॥ PSBh_5.43:19 * यस्मादाह ॥ PSBh_5.43:20 ********************************************** शिवो मे अस्तु ॥ PS_5.44 ॥ * अत्र येषां साधिकारत्वाद् अनतिप्रसन्नस् तेषामशिवत्वं दृष्ट्वा दुःखान्तं गतेषु च शिवत्वं दृष्ट्वा आह शिवो मे अस्तु इति ॥ PSBh_5.44:1 * मे इत्यात्मापदेशे ममेत्यर्थः ॥ PSBh_5.44:2 * अस्त्विति काङ्क्षायाम् ॥ PSBh_5.44:3 * काङ्क्षति लिप्सति मृगयतीत्यर्थः ॥ PSBh_5.44:4 * आह कियन्तं कालं भगवानस्य शिवो भवति ॥ PSBh_5.44:5 * तदुच्यते नित्यम् ॥ PSBh_5.44:6 * यस्मादाह ॥ PSBh_5.44:7 ********************************************** सदा ॥ PS_5.45 ॥ * अत्र सदा नित्यं संततम् अव्युच्छिन्नमित्यर्थः ॥ PSBh_5.45:1 * आह कमेवमाह ॥ PSBh_5.45:2 * को वास्य शिवो भवतीति ॥ PSBh_5.45:3 * उच्यते ॥ PSBh_5.45:4 ********************************************** शिवः ॥ PS_5.46 ॥ * अत्र शिव इत्येतदपि भगवतो नाम ॥ PSBh_5.46:1 * शिवः कस्मात् ॥ PSBh_5.46:2 * परिपूर्णपरितृप्तत्वाच्छिवः ॥ PSBh_5.46:3 * तस्मात् सदाशिवोपदेशान् नित्यो दुःखान्तः ॥ PSBh_5.46:4 * कारणाधिकारनिवृत्तिः ॥ PSBh_5.46:5 * तदर्थं नित्यो दुःखान्त इति सिद्धम् ॥ PSBh_5.46:6 * एवमेते पञ्च पदार्थाः कार्यकारणयोगविधिदुःखान्ताः समासविस्तरविभागविशेषोपसंहारनिगमनतश् च व्याख्याताः ॥ PSBh_5.46:7 * उक्तं हि ॥ PSBh_5.46:8 * आदौ यद् भवति समासोक्तं मध्ये तस्य विस्तरतश् च विभागतश् चोपनयनिगमनेन सतामप्येष निश्चयः ॥ PSBh_5.46:9 * इति ॥ PSBh_5.46:10 * अत्र तावत् पतिरिति कारणपदार्थस्योपदेशः समासेन ॥ PSBh_5.46:11 * विस्तरस्तु वामो देवो ज्येष्ठो रुद्रः कामः शंकरः कालः कलविकरणो बलविकरणोऽघोरो घोरतरः सर्वः शर्व तत्पुरुषो महादेव ओंकार ऋषिर् विप्रो महानीश ईशान ईश्वरो ऽधिपतिर्ब्रह्मा शिव इत्येवमाद्यो विस्तरः ॥ PSBh_5.46:12 * विभागोऽपि अन्यत् पतित्वम् अन्यद् अजातत्वम् अन्यद् भवोद्भवत्वमित्याद्यो विभागः ॥ PSBh_5.46:13 * विशेषः अन्येषां प्रधानादीनि अस्माकं तद्व्यतिरिक्तो भगवानीश्वरः ॥ PSBh_5.46:14 * कारणाधिकारे यस्मादाह ईश्वरः सर्वभूतानामिति ॥ PSBh_5.46:15 * एष उपसंहारः सार्वकामिक इत्याचक्षते ॥ PSBh_5.46:16 * निगमनम् ईश ईशान ईश्वरोऽधिपतिर्ब्रह्मा शिव इति ॥ PSBh_5.46:17 * तथा पशुरिति कार्यपदार्थस्योद्देशः ॥ PSBh_5.46:18 * तस्य विस्तरो विद्या कला पशवः ॥ PSBh_5.46:19 * उत्पाद्या अनुग्राह्यास् तिरोभाव्यकाल्प्यविकार्यम् अस्पदस्य बोध्यधिष्ठेयत्वे चेत्येवम् आद्यः सूत्रविद्याधर्मार्थकामैर् भेदैर् दुःखान्तः विद्या ॥ PSBh_5.46:20 * कला द्विविधाः ॥ PSBh_5.46:21 * कार्याख्याः करणाख्याश् च ॥ PSBh_5.46:22 * तत्र कार्याख्याः पृथिव्याद्याः ॥ PSBh_5.46:23 * करणाख्या बुद्ध्याद्याः ॥ PSBh_5.46:24 * पशवश् च त्रिविधाः ॥ PSBh_5.46:25 * देवा मनुष्यास् तिर्यञ्चः ॥ PSBh_5.46:26 * तत्र देवा अष्टविधा ब्रह्माद्याः ॥ PSBh_5.46:27 * मानुष्यं चानेकविधं ब्राह्मणाद्यम् ॥ PSBh_5.46:28 * तिर्यग्योनि च पञ्चविधं पशुमृगाद्यम् ॥ PSBh_5.46:29 * पशवः साञ्जना निरञ्जनाश् च ॥ PSBh_5.46:30 * एवमाद्यो विस्तरः ॥ PSBh_5.46:31 * विभागोऽपि अन्या विद्या अन्याः कलाः अन्ये च पशव इत्येवमाद्यो विभागः ॥ PSBh_5.46:32 * विशेषः अन्येषां प्रधानादीनि कारणानि तानीह शास्त्रे कार्यत्वेन व्याख्यातानि ॥ PSBh_5.46:33 * तत्र प्रधानं कारणम् अन्येषां तदिह शास्त्रे पश्यनात् पाशकत्वात् कार्यत्वेन व्याख्यातम् ॥ PSBh_5.46:34 * तथा पुरुषः कारणमन्यत्र इह शास्त्रे पशुत्वात् कार्यत्वेन व्याख्यातः ॥ PSBh_5.46:35 * तथा कर्ममध्यत्वात् कालः स्वभावः उपसंहारवत् ॥ PSBh_5.46:36 * भूतानि विकार्यत्वात् कार्यत्वेन व्याख्यातानि ॥ PSBh_5.46:37 * इत्येष विशेषः ॥ PSBh_5.46:38 * उपसंहारः सार्वकामिक इत्यर्थः ॥ PSBh_5.46:39 * निगमनं विद्याकलाभूतानि ब्रह्मेति ॥ PSBh_5.46:40 * तथा योगमिति योगपदार्थस्योद्देशः ॥ PSBh_5.46:41 * तस्यैवं चरतः योगः प्रवर्तते उभयथा यष्टव्यः अत्यागतिं गमयते नान्यभक्तिस्तु शंकरे एवं देवनित्यतानित्ययुक्तता अध्ययनं ध्यानं स्मरणं नित्यसायुज्यमिति विस्तरः विभागः क्रियालक्षणं क्रियोपरमलक्षणं दूरदर्शनश्रवणमननविज्ञानानि गणपतिः भूयिष्ठं सम्प्रवर्तते सिद्धः गच्छेद् दुःखानामन्तम् इत्येवमाद्यो विभागः ॥ PSBh_5.46:42 * ज्ञानशक्तिः क्रियाशक्तिश्च ॥ PSBh_5.46:43 * तत्र ज्ञानशक्तिः श्रवणाद्या ॥ PSBh_5.46:44 * क्रियाशक्तिः मनोजवित्वाद्या ॥ PSBh_5.46:45 * इत्येवमाद्यो विभागः ॥ PSBh_5.46:46 * विशेषः अन्येषां कैवल्यम् इह तु विशेषो विकरणमिति ॥ PSBh_5.46:47 * प्रतिकरण इति कैवल्यधर्मातिशक्तिर् निष्कलम् ऐश्वर्यमित्येष विशेषः ॥ PSBh_5.46:48 * उपसंहारः इत्य् एभिर् गुणैर्युक्त इति ॥ PSBh_5.46:49 * अतो यावन्ति वाक्यविशेषाणि संनिकृष्टविप्रकृष्टानि निर्वचनानि तानि च सर्वनिर्वचनानीति कृत्वा युक्तमुक्तम् ॥ PSBh_5.46:50 * एवमत्र श्रीभगवत्कौण्डिन्यविरचिते श्रीमद्योगपाशुपतशास्त्रसूत्रव्याख्याने पञ्चार्थभाष्ये पञ्चमोऽध्यायः सह ब्रह्मणा ग्रन्थतो ऽर्थतश्च परिसमाप्त इति ॥ PSBh_5.46:51 * शुभम् ॥ PSBh_5.46:52 **********************************************